pañcakramaḥ [1] vajrajāpakramaḥ prathamaḥ oṃ namo buddhāya sarvabuddhātmakaṃ nāthaṃ natvā śrīmanmahāsukham | vajrajāpakramaṃ vakṣye yogatantrānusārataḥ || Pk_1.1 || utpattikramasaṃsthānāṃ niṣpannakramakāṅkṣiṇām | upāyaścaiṣa saṃbuddhaiḥ sopānamiva nirmitaḥ || Pk_1.2 || prāṇabhūtaśca sattvānāṃ vāyvākhyaḥ sarvakarmakṛt | vijñānavāhanaścaiṣa pañcātmā daśadhā punaḥ || Pk_1.3 || vāyutattvānupūrveṇa mantratattvaṃ samāviśet | mantranidhyaptimāgamya vajrajāpaḥ suśikṣyate || Pk_1.4 || vajrajāpasthito mantrī cittanidhyaptimāpnuyāt | mayopamasamādhistho bhūtakoṭyāṃ samāviśet || Pk_1.5 || bhūtakoṭeḥ samuttiṣṭhannadvayajñānamāpnuyāt | yuganadvasamādhistho na kiñcicchakṣate punaḥ || Pk_1.6 || ayaṃ niṣpannayogākhyo mahāvajradharaśca saḥ | sarvākāravaropetaḥ sarvajño jāyate tataḥ || Pk_1.7 || anāgatamatītaṃ ca vartamānaṃ bhavatrayam | tatkṣaṇāt nikhilaṃ paśyet prabhāsvaraviśuddhitaḥ || Pk_1.8 || etattattvaṃ sthitaṃ tantre śrīsamāje sumudritam | vyākhyātantrānusāreṇa boddhavyaṃ guruvaktrataḥ || Pk_1.9 || tatra prathamataraṃ vāyutattvoddeśapadaṃ mūlasūtrādevāvatāryate- nāsāgre sarṣapaṃ cintet sarṣape sacarācaram | bhāvayejjñānapadaṃ ramyaṃ rahasyaṃ jñānakalpitam || Pk_1.10 || pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam | nāsikāgre prayatnena bhāvayed yogataḥ sadā || Pk_1.11 || iti sandhābhāṣeyamasya vajrapadasya nirdeśamāha caturdevīvyākhyātantre- tad devi sampravakṣyāmi sārāt sārataraṃ param | rahasyaṃ sarvabuddhānāṃ yat tat sarvātmani sthitam || Pk_1.12 || paścajñānamayaṃ tattvaṃ sarṣapasthūlamātrakam | tasya madhye sthito devo hyavyakto vyaktarūpavān || iti | Pk_1.13 || samājottare 'pyamumarthaṃ dyotayannāhaḥ | pañcajñānamayaṃ śvāsaṃ pañcabhūtasvabhāvakam | niścārya padmanāsāgre piṇḍarūpeṇa kalpayet || Pk_1.14 || pañcavarṇaṃ mahāratnaṃ prāṇāyāmamiti smṛtam | svamantraṃ hṛdaye dhyātvā cittaṃ bindugataṃ nyaset || Pk_1.15 | ityasyāpi pratinirdeśamāha vajramālānāmni vyākhyātantre- nāsāgre sarṣapaṃ nāma prāṇāyāmasya kalpanā | prāṇāyāmasthitāḥ pañca raśmayo buddhabhāvataḥ || Pk_1.16 || ūrdhvaṃ ghrāṇād viniṣkrānto vāmadakṣiṇadvandvataḥ | stabdhaśceti caturdhāsmād velā ādhyātmikā smṛtā || Pk_1.17 || kaṇṭhahṛnnābhiguhyābje gatyāgatī vinirdiśet | vihared ardhayāmikāṃ velāṃ paripāṭyā yathākramam || Pk_1.18 || dakṣiṇād vinirgato raśmirhutabhuṅmaṇḍalaṃ ca tat | raktavarṇamidaṃ vyaktaṃ padmanātho 'tra devatā || Pk_1.19 || vāmād vinirgato raśmirvāyumaṇḍalasaṃjñitaḥ | haritaśyāmasaṅkāśaḥ karmanātho 'tra devatā || Pk_1.20 || dvābhyāṃ vinirgato raśmiḥ pītavarṇo mahādyutiḥ | māhendramaṇḍalaṃ caitad ratnanātho 'tra devatā || Pk_1.21 || stabdho mandrapracārastu sitakundendusannibhaḥ | maṇḍalaṃ vāruṇaṃ caitad vajranātho 'tra devatā || Pk_1.22 || sarvadehānugo vāyuḥ sarvaceṣṭāpravartakaḥ | vairocanasvabhāvo 'sau mṛtakāyād viniścaret || Pk_1.23 || vāyutattvamidaṃ vyaktaṃ pañcajñānasvabhāvakam | tārkikā na prajānanti agamyaṃ bālayoginām || Pk_1.24 || ityevaṃ vāyuttatvaṃ pratipādyedānīṃ mantratattvasyoddeśapadaṃ mūlasūtrādavatāryate- sarvatathāgatakāyavākcittarahasyaṃ sarvatantrahṛdayasañcodanaṃ nāma paramaguhyaṃ svakāyavākcittavajrebhyo vākpathaniruktyā mantrasamuccayamudājahāra oṃ āḥ hūṃ | arthānumajāpena niḥsvabhāvena cāruṇā | vicāraṇā tryadhvabuddhebhyo vajrajāpaḥ sa ucyate || Pk_1.25 || bhikṣāśinā na japtavyaṃ na ca bhaikṣarato bhavet | japenmantramabhinnāṅgaṃ sarvakāmopabhogakṛt || Pk_1.26 || ityuddeśapadam asya nirdeśamāha sandhyāvyākaraṇavyākhyātantre tadavatāryate- pratyuvāca tataḥ śrīmān mahāvairocanaṃ vibhum | viśvarūpamidaṃ cittaṃ sarvasattvopapattitaḥ || Pk_1.27 || jātaṃ san niḥsvabhāvo 'pi bhāvākhyaṃ tu pratītyataḥ | kṛtvā cānubhavaṃ samyag bodhicittaṃ khatulyakam || Pk_1.28 || jagadarthaṃ vidhātuṃ ca taddeśayottame jane | sādhanopāyitāmātraṃ jñātvā tantre vipañcitam || Pk_1.29 || ācāryā vayamityevaṃ vadantyāgāmikā vibho | yad vākyaṃ mametyevamuktvā kṣipanti bāliśāḥ | sandhyāya bodhicittaṃ te na vidanti yathārthataḥ || iti | Pk_1.30 || yathedaṃ bhagavān svāmī mahāvairocano vibhuḥ | triṣkṛtvā sādhuvacanaṃ vajrapāṇiṃ vadedidam || Pk_1.31 || kathayamāmi prabhedena nirvikalpārthatattvataḥ | pravyāhāropalambhākhyaṃ sāṅketaṃ pāramārthikam || Pk_1.32 || pravyāhāro hi sāmānyaṃ buddharūpopalambhakam | sāṅketaṃ mantratattvākhyaṃ tathatā pāramārthikam || Pk_1.33 || ekādirnavamadhye tu daśabhiryo na badhyate | tamabaddhaṃ vijānīyāt sa vetti parasampadam || Pk_1.34 || svaravyañcanavarṇāśca navasaṃkhyānuvartinaḥ | ' abaddhānyonyasaṃyoogād yo vetti sa jagadguruḥ || Pk_1.35 || bhūtāntena samāyuktaṃ kalādiṣoḍaśe sthitam | pañcapañcakasaṃyuktaṃ catustrayaniyojitam || Pk_1.36 || sānusvāraṃ sadīrghaṃ na guṇasaṃyolopavat | hrasvaṃ samastavākyaṃ syānna cānekaṃ na caikakam || Pk_1.37 || ye varṇāḥ pṛṣṭhataḥ proktā abhimukhāśca ye punaḥ | strī-puṃ-napuṃsakāste ca dhātvādiparikalpitāḥ || Pk_1.38 || adha-ūrdhvasamāyuktaṃ jñātvā buddhyā niyojayet | pravyāhāramidaṃ mantraṃ niḥsvabhāvasvabhāvajam || Pk_1.39 || tataḥ pariṇataṃ rūpaṃ yaddevatopalambhikam | sāṅketikaṃ tritattvasthaṃ prakṛtijāpalapakṣaṇam || Pk_1.40 || akāroddeśakaṃ jñānaṃ buddhasya hṛdayaṃ bhavet | oṃkāraḥ saṃsṛjet sattvān buddharūpāgrakalpitān || Pk_1.41 || hūṃkāraḥsaṃharet sattvān āḥkāraḥ sthāpako bhavet | praveśaśva sthitiścaiva vyutthānaṃ ca krameṇa ca || Pk_1.42 || japen mantramabhinnāṅgaṃ prajñopāyapade sthitaḥ | pāṇḍarādijapaḥ praktaḥ pañcaviṃśacchatadvayam || Pk_1.43 || caturbhirguṇitaṃ samyak caturyogaśataṃ nava | navaśataṃ tu yad dṛṣṭaṃ caturviṃśatparikramaiḥ | pratyutpādād bhavet tatra dvyayutaṃ śataṣoḍaśam || Pk_1.44 || idamevādhyātmikavelāyāṃ dyotayannāha samājottare- vidyānayavidhānena catuḥsandhyāprayogataḥ | japenmantramabhinnāṅgaṃ lakṣamakṣarasaṃkhyayā || Pk_1.45 || bāhyajāpaṃ tyajed yogī bhāvanāyāntarāyikam | mantrārtho bhagavān vajrī vajrātmātra kathaṃ japet || Pk_1.46 || hastinaṃ labhate sadyo mṛgayeddhastinaḥ padam | mantramūrtiḥ svayaṃ sākṣāt kimanyattu gaveṣate || Pk_1.47 || api ca vajradhṛk kaścit trisaṃyogānvito naraḥ | āvāhanavisarjanaṃ syāt tathā sthāpanameva ca || Pk_1.48 || āvāhanaṃ praveśena tvaritena visarjanam | vāṣpeṇa sthāpanaṃ tat syād viśvastāt siddhiruttamā || Pk_1.49 || tvarite nibandhake vāṣpe mantraniyojanā kathitā | karṇamūle tu śiṣyāyācāryeṇa suprayatnataḥ || Pk_1.50 || atha yogeśvarāṇāṃ tu divyopāyaḥ pradarśitaḥ | guhyākṣaraṃ pravakṣyāmi yogasiddhiphalapradam || Pk_1.51 || yena cintitamātreṇa yoginaḥ syurvarapradāḥ | ādyakṣaraprayogeṇa ucchavāsaṃ kurute sadā || Pk_1.52 || aṣṭāntena samāyuktamukāreṇa sabindukam | niśvāsaṃ kurute yogī rucijāptamihocyate || Pk_1.53 || ayutadvayaṃ sahasraṃ ca ṣaṭ śatāni tathaiva ca | ahorātreṇa yogīndro japasaṃkhyāṃ karoti ca || Pk_1.54 || tadevaṃ guhyasandhyāyāṃ sūkṣmayogaḥ prakāśitaḥ | dhyānādhyayanavītaṃ tu tathāpi jāpa ucyate || Pk_1.55 || anena vajrajāpena sevāṃ kṛtvā yathāvidhi | sādhayet sarvakāryāṇi māyopamasamādhinā || Pk_1.56 || atrāha advayasamatāmahāyogatantre- japitvā mantramatulaṃ sādhayet sādhanātmakaḥ | sidhyate tasya trailokyaṃ māsaikena na saṃśayaḥ || Pk_1.57 || ṣaḍ lakṣāṇi japitvā tu mantraṃ jñānasamudbhavam | vajrasattvaṃ namaskṛtya pūrṇamāsyāṃ sa sidhyati || Pk_1.58 || na tasya vratamākhyātaṃ nākṣasūtraṃ na mantrakam | dhāraṇā homakarmāṇi varjyante ca parāparam || Pk_1.59 || yakārārthena yat kiñcit siddhimicchatā | rephāditritayenaiva jatatkāryaṃ pravartate || Pk_1.60 || agnivāyavyamāhendravāruṇe pratimaṇḍale | ardhayāmikavelāyāṃ dvau dvau karmaṇi tiṣṭhataḥ || Pk_1.61 || pūjāprāyo bhavet pūjyo jāpaprāyo viśudhyati | agnihotraparo bhūtiṃ mokṣaṃ dhyānaparo labhet || Pk_1.62 || jñātvā itthaṃ tato mantrī jagadbālavadācaret | tataḥ sidhyanti mantrāśca nirvikalpaikadharmataḥ || Pk_1.63 || mantratattvamidaṃ vyaktaṃ vāgvajrasya prasādhanam | jñānatrayaprabhedena cittamātre niyojayed || iti || Pk_1. 64 || guroravajñāsuśaṭho 'prasanno mantroddhataḥ pustakadṛṣṭigarvaḥ | aśraddadhānastvabhiṣekahīno vārtā kramasyāpi ca tasya noktā || Pk_1.65 || yaḥ śraddadhāno gurubhaktiraktaḥ śuśrūṣaṇāyāṃ ca sadābhiyuktaḥ | grāhyaḥ śrutiṃ naiva dhanaṃ nirīkṣyaṃ gurupradhāno 'ya guruprasādaḥ || Pk_1.66 || girīndramūrdhnaḥ prapatet tu kaścit neccheccyutiṃ tu cyavate tathāpi | guruprasādāptahitopadeśa icchenna moktaṃ sa tathāpi muktaṃḥ || Pk_1.67 || || vajrajāpakramaḥ samāptaḥ || kṛtiriyaṃ śrīnāgārjunapādānāmiti | granthapramāṇamasya ṣadadhikasaptatiḥ || prathamaḥ kramaḥ || [2] anuttarasandhirityaparanāmā sarvaśuddhiviśuddhikramaḥ dvitīyaḥ namaḥ śrīvajrasattvāya namaste 'stu namaste 'stu namaste 'stu namo namaḥ | evaṃ stute namaste 'stu kaḥ stotā kaśca saṃstutaḥ || Pk_2.1 || yathā jalaṃ jale nyastaṃ ghṛtaṃ caiva yathā ghṛte | svakīyaṃ ca svayaṃ paśyej jñānaṃ yatreha vandanā || Pk_2.2 || kintu sarvajñagatibhirvinā tannopalabhyate | tamaḥpaṭalasañchannaṃ prasādād dvīpamāpnuyāt || Pk_2.3 || śūnyaṃ ca atiśūnyaṃ ca mahāśunyaṃ tṛtīyakam | caturthaṃ sarvaśūnyaṃ ca phalahetuprabhedataḥ || Pk_2.4 || prajñopāyasamāyogānniṣpannamupalabdhakam | upalabdhācca niṣpannāt sarvaśūnyaṃ prabhāsvaram || Pk_2.5 || hetukramaviśuddhaṃ tu vijñānatrayayogataḥ | śūnyatrayasamāyogāllabhyate 'nuttaraṃ padam || Pk_2.6 || ālokaśśūnyaṃ prajñā ca cittaṃ ca paratantrakam | tasyedānīṃ pravakṣyāmi prakṛtispharaṇaṃ sphuṭam || Pk_2.7 || virāgo madhyamaścaiva adhimātrastathaiva ca | manogatāgataṃ caiva śokāditṛtīyaṃ tathā || Pk_2.8 || saumyaṃ vikampo bhītaśca madhyabhīto 'tibhītakaḥ | tṛṣṇā madhyatṛṣṇā cātitṛosṇoopādānakaṃ tathā || Pk_2.9 || niḥśubhaṃ kṣuttṛṣā caiva vedanā samavedanā | ativedanā kṣaṇaścaiva vettividdhāraṇāpadam || Pk_2.10 || pratyavekṣaṇaṃ lajjā ca kāruṇyaṃ snehatastrayam | cakitaṃ saṃśayaścaiva mātsaryaṃ ceti kīrtitāḥ || Pk_2.11 || trayastriṃśat prakṛtayaḥ svasaṃvedyāḥ śarīriṇām | saṃvṛtisphuṭarupeṇa niśāsaṃjñā pradarśitāḥ || Pk_2.12 || strīsaṃjñā tathā proktā mandākārā tathaiva ca | vāmasaṃjñā punaścaiva candramaṇḍalapaṅkajam || Pk_2.13 || dṛḍhīkaraṇahetutvāt sabinduḥ prathamaḥ svaraḥ | niśākarāṃśusaṅkāśa ālokajñānasambhavaḥ || Pk_2.14 || ālokābhāsamityutkam atiśūnyamupāyakam | parikalpitaṃ tathā proktaṃ proktaṃ caitasikaṃ tathā || Pk_2.15 || rāgo raktaṃ tathā tuṣṭaṃ madhyatuṣṭātituṣṭakam | harṣaṇaṃ caiva prāmodyaṃ vismayo hasitaṃ tathā || Pk_2.16 || hlādanāliṅganaṃ caiva tathā cumbanacūṣaṇam | dhairyaṃ vīryaṃ ca mānaśca kartṛhartṛbalāni ca || Pk_2.17 || utsāhaḥ sāhasaṃ caiva tathā cottamasāhasam | madhyamaṃ sāhasaṃ rādraṃ vilāso vairameva ca || Pk_2.18 || śubhaṃ ca vāk sphuṭā satyamasatyaṃ niścayastathā | nirupādānadātṛtve codanaṃ śūratā tathā | alajjā dhūrtaduṣṭaśca haṭhaḥ kuṭila eva ca | catvāriṃśat prakṛtayaḥ kṣaṇikāścātiśūnyajjāḥ || Pk_2.20 || divāpuruṣasaṃjñā ca kharākāraśca dakṣiṇaḥ | sūryamaṇḍalasaṃjñā ca vajrasaṃjñā tathaiva ca || Pk_2.21 || kalā saiva tu vijñeyā bindudvayavibhūṣitā | divākarāṃśuisaṅkāśā ālokābhāsayogajā || Pk_2.22 || ālokasyopalabdhiśca upalabdhaṃ tathaiva ca | pariniṣpannakaṃ caiva avidyā caiva nāmataḥ || Pk_2.23 || mahāśūnyapadasyaite paryāyāḥ kathitā jinaiḥ | madhyarāgakṣaṇaścaiva vismṛtirbhrāntireva ca || Pk_2.24 || tūṣṇīṃbhāvaśca khedaśca ālasyaṃ dandhatā tathā | avidyāyāḥ kṣaṇāḥ sapta vijñeyāḥ sukṣmayogibhiḥ || Pk_2.25 || na bījaṃ vindusaṃyuktaṃ na vāyurdvāranirgataḥ | yadālokopalabdhaṃ tu tat pariniṣpannalakṣaṇam || Pk_2.26 || etāḥ prakṛtayaḥ sūkṣmāḥ śataṃ ṣaṣṭyuttaraṃ divā | rātrau cāpi pravartante vāyuvāhanahetunā || Pk_2.27 || kṣaṇe lave muhūrtte ca nimeṣe mātrake tathā | kṣaṇa ityacchaṭāvasthā lavaḥ sarṣapavartanam || Pk_2.28 || āśvāsastu muhūrttaṃ syānnimeṣo 'kṣinimeṣaṇam | mātrā tu hastatālaṃ syāt kṣaṇādīnāṃ tu lakṣaṇam || Pk_2.29 || saṃvittimātrakaṃ jñānamākāśavadalakṣaṇam | kintu tasya prabhedo 'sti sandhyārātridivātmanā || Pk_2.30 || ālokālokābhāsau ca tathālokopalabdhakam | cittaṃ trividhamityuktam ādhārastasya kathyate || Pk_2.31 || vāyunā sūkṣmarūpeṇa jñānaṃ saṃmiśratāṃ gatam | niḥsṛtyendriyamārgemyo viṣayānavalambate || Pk_2.32 || ābhāsena yadā yukto vāyurvāhanatāṃ gataḥ | tadā tatprakṛtīḥ sarvā astavyastāḥ pravartayet || Pk_2.33 || yatra yatra sthito vāyustāṃ tāṃ prakṛtimudvahet | yāvat samīraṇotpādo nābhāso niścalo bhavet || Pk_2.34 || ābhāsadvayahetuḥ syādātmabhāvavikalpanā | ubhayāṃśikameva syād yadālokopalabdhakam || Pk_2.35 || sarvāsāmeva māyānāṃ strīmāyaiva viśiṣyate | jñānatrayaprabhedo 'yaṃ sphuṭamatraiva lakṣyate || Pk_2.36 || rāgaścaiva virāgaśca dvarorantariti trayam | dvīndriyasya samāpattyā vajrapadmasamāgamāt || Pk_2.37 || jñānadvayasamāyogaḥ samāpattiḥ prakīrtītā | jñānadvayasamāpattyā yathoktakaraṇena tu || Pk_2.38 || yajjñānaṃ prāpyate yatnāt tadālokopalabdhakam | yasya vajrābjasaṃyogaḥ saṃvṛtyā tu na vidyate || Pk_2.39 || sidhyate yogasāmarthyāt sakṛdapyanubhūtavān | yathā prabhedaṃ vijñāya jñānavṛttiṃ svabhāvataḥ || Pk_2.40 || lakṣayet satataṃ yogī tāmeva prakṛtiṃ punaḥ | payodharā yathā naike nānāsaṃsthānavarṇakāḥ || Pk_2.41 || udbhūtā gaganābhogāllayaṃ gacchanti tatra vai | evaṃ prakṛtayaḥ sarvā ābhāsatrayahetukāḥ || Pk_2.42 || nirviśya viṣayān kṛtsnān praviśanti prabhāsvaram | eṣāṃ svabhāvābijñānadajñānapaṭalāvṛtāḥ || Pk_2.43 || kṛtvā śubhāśubhaṃ karma bhramanti gatipañcake | ānantaryādikaṃ kṛtvā narakeṣu vipacyate || Pk_2.44 || śubhaṃ dānādikaṃ kṛtvā svargādiṣu mahīyate | anantajanmasāhasraṃ prāpya caivaṃ punaḥ punaḥ || Pk_2.45 || pūrvakarmavipāko 'yamiti śocati mohataḥ | prakṛtyābhāsayogena yena kliśyanti jantavaḥ || Pk_2.46 || jñātvā tameva mucyante jñānino bhavapañjarāt | prajñāsvabhāva evāyaṃ candramaṇḍalakalpanā || Pk_2.47 || cittameva svayaṃ paśyet svameva śaśibimbavat | atha candraṃ samālambya vajracinhaṃ prakalpayet || Pk_2.48 || upāyasūcakaṃ hyetad vajrādyutpattiyoginām | candravajrādisaṃyogaścittacaitasasaṅgamaḥ || Pk_2.49 || prajñopāyasamāyogājjāyate devatākṛtiḥ | caturmudrābhirāmudrya devatāgarvamudvahan || Pk_2.50 || vicaret tu sadā mantrī utpattikramayogavān | yathoktaṃ śrīsamājādau tatra tatra suvistaram || Pk_2.51 || yāvat syād bhāvanāyogastāvat syādādikarmikaḥ | pariniṣpannayogasya sūcana kriyate 'dhunā || Pk_2.52 || śūnyatrayaviśuddhiryā prabhāsvaramihocyate | sarvaśūnyapadaṃ tacca jñānatrayaviśuddhitaḥ || Pk_2.53 || jñānaśuddhipadaṃ tattvaṃ sarvajñatvamanuttaram | nirvikāraṃ nirābhāsaṃ nirdvandvaṃ paramaṃ śivam || Pk_2.54 || astīti na ca nāstīti na ca vākyagocaram | ataḥ prabhāsvarāccūddhājjñānatrayasamudbhavaḥ || Pk_2.55 || dvātriṃśallakṣaṇadharo hyaśītivyañcanānvitaḥ | sarvākāravaropetaḥ sarvajño jāyate tataḥ || Pk_2.56 || tathā coktaṃ mahāyānasūtre lalitavistare | abhisambodhikāmo 'yaṃ śākyasiṃhastathāgataḥ || Pk_2.57 || mahāśūnyena buddhatvaṃ prāpsyāmītyabhimānataḥ | nairañcanānadītīre nispādyāsphānakaṃ gataḥ || Pk_2.58 || tilabimbīva sampūrṇāḥ khamadhyasthā jināstadā | ekasvareṇa taṃ prāhuracchaṭena jinaurasam || Pk_2.59 || aviśuddhamidaṃ dhyānaṃ na caitadiṣṭakāvaham | prabhāsvaraṃ ātu ālambyamākāśatalavat param || Pk_2.60 || prabhāsvarapade prāpte svecchārūpastu jāyase | savaiśvaryaṃ tathā prāpya vajrakāye pramodase || Pk_2.61 || evaṃ śrutvā tu taṃ śbdaṃ visarjyāsphānakaṃ tataḥ | niśārdhasamaye tattvamālambyaiva jinaurasaḥ || Pk_2.62 || ṛjukenaiva kāyena vācāya ṛjureva ca | sāśano nāśano naiva na maunī nāpyamaunavān || Pk_2.63 || nonmīlitasunetrastu na ca mīlitalocanaḥ | svacchaṃ vyaktaṃ mahājñānaṃ sarvaśūnyaṃ mahādbhutam || Pk_2.64 || atha paśyati tadvayaktaṃ gurupādaprasādataḥ | anāgatamatītaṃ ca vartamānaṃ bhavatrayam || Pk_2.65 || tatkṣaṇānnikhilaṃ paśyet prabhāsvaraviśuddhadhṛk | jalacandramarīcyādimāyāguṇavibhūṣitaḥ || Pk_2.66 || aruṇodgamakāle tu vajropamasamādhinā | niṣadya bodhimūle tu so 'karonmārabhañcanam || Pk_2.67 || samprāpya śākyanāthena tattvajñānamanuttaram | jagattrayahitārthāya tadeveha pradarśitam || Pk_2.68 || tattvajñānamiti proktamabhisambodhidarśanam | pañcānantaryakarmā ca mandapuṇyo 'pi yo naraḥ || Pk_2.69 || guruprasādādāpnoti cintāmaṇirivāparam | yatheṣṭaṃ kurute caryāṃ saṃbuddho 'yamanāgataḥ || Pk_2.70 || na rāgo na virāgaśca madhyamā nopalabhyate | na śūnyaṃ nāpi cāśūnyaṃ madhyamā nopalabhyate || Pk_2.71 || sarvabuddhasamāyoga idameva pradarśitam | trijñānād vyatiriktaṃ yat tattvaṃ sandhyāya bhāṣayā || Pk_2.72 || abhāvetyādigāthābhiḥ paṭale bodhicittake | śrīsamāje 'pi tat proktamabhisambodhilakṣaṇam || Pk_2.73 || rāgādīnāṃ viśuddhiryā paramādye pradarśitā | sarvaśūnyaṃ samuddiśya sāpi proktā tathāgataiḥ || Pk_2.74 || nānāsūtreṣu tantreṣu yat tattvamupadarśitam | sarvaśūnyapadaṃ hyetannānyat tatrābhidhīyate || Pk_2.75 || caturaśītisāhasre dharmaskandhe mahāmuneḥ | sārāt sārataraṃ proktam abhisambodhilakṣaṇam || Pk_2.76 || jaṭī nagnaśca muṇḍī vā śikhiniḥsaṅgavṛttayaḥ | taistaiśca vividhairliṅgairabhisambodhikāminaḥ || Pk_2.77 || teṣāṃ tattvavihīnānāṃ vratacaryādikaḥ kramaḥ | tattvajñānavihīnatvāt tena muktirna labhyate || Pk_2.78 || ādikarmikayogena cāṣṭamīṃ bhūmimāpnuyāt | ālokatrayadarśī ca daśabhūmyāṃ pratiṣṭhitaḥ || Pk_2.79 || samprāpya hyabhisambodhiṃ śuddhāvāsamupāgataḥ | buddhakṣetresvavaivartī sarvajña iha janmani || Pk_2.80 || dharmodayābhisambodhiḥ krīḍārāgādivistaraiḥ | dharmadhātvābhisamabodhiryathālābhaviceṣṭitaiḥ || Pk_2.81 || anutarābhisambodhirabhisambodhiyogataḥ | prapañcākārādicaryābhirabhyasyantīha yoginaḥ || Pk_2.82 || āḥ kimabhyāsayogena ādiśuddhiḥ svabhāvikā | prakṛtyaiva hi sā siddhā tathatā na vikalpajā || Pk_2.83 || ya evaṃ kalpayantīha jñānakramamapāsya vai | tatprabhedamajānānāḥ punaḥ śaikṣā bhavanti te || Pk_2.84 || prakṛtyābhāsabhedajñā caturthaṃ tattvamāśritāḥ | tridhā nābhyasyate yastu na śīghramāpnuyāt phalam || Pk_2.85 || yathāgnirdārugarbhastho nottiṣṭhenmathanād vinā | tathābhyāsād binā bodhirjāyate neha janmani || Pk_2.86 || yaḥ śāṭhyabuddhiralaso gurunindakaśca prāptābhiṣeka iti garvitamānasaḥ syāt | sarvajñatā na sulabheti vihīnacitto doṣān sa paśyati gurorna guṇān varākaḥ || Pk_2.87 || sūśrūṣayā virahito laghu tattvamicchen neti praśstavacanaṃ calayet saroṣaḥ | dṛṣṭvā sabhāsu gurumasya parāṅmukhastu kuryāt praṇāmamatha tasya rahogatasya || Pk_2.88 || evaṃ ca daurātmyagataṃ kuśiṣyam svaputramapyaurasamāryagarhyam | vaiśyaṃ tathā pārthivamagrabodhiṃ kuryāt samīpe na hi jātu dhīraḥ || Pk_2.89 || śubhaguṇasusameto jñānavān vīryayukto gurujanamatha bhaktyā vīkṣate buddhatulyam | adhigatajinadharmaḥ śāsaneṣu prasannaḥ sa iha bhavati pātraṃ tasya kuryāt prasādam || Pk_2.90 || śrutabahutaratantro 'uyāgameṣu pravīṇo gurujanaparicaryāhānyalabdhopadeśaḥ | svahitamapi sa kartuṃ na prabhuḥ śāstracañcurbhavati tadapi śāstraṃ kevalaṃ khedahetuḥ || Pk_2.91 || atha bhavati sabhāgyaḥ prāptatattvopadeśo jaḍamatirasamartho mīlane 'rthasya yastu | parahitakṛtabuddhirdeśanāyāṃ pravṛtto vacanaguṇavihīnaḥ so 'pyavajñāmupaiti || Pk_2.92 || śrutabahutaratantro jñānavān ṣaṭpadajñaḥ smṛtimatidhṛtimedhāvīryasampatsametaḥ | gurucaṇasaparyāprāptatattvopadeśaḥ prabhavati sa hi vaktuṃ tantrarājopadeśam || Pk_2.93 || śrutabahutaratantreṇāyavajriprasādāt sphuṭaviracitavācā bodhimārgaṃ vibhajya | kuśalamupacittaṃ yacchākyamitreṇa tena prakaṭapaṭuvipākād bodhibhājo bhavantu || iti | Pk_2.94 || anuttarasandhirityaparanāmā || sarvaśuddhiviśuddhikramaḥ samāptaḥ || kṛtiriyaṃ śākyamitrapādānām | granthapramāṇamasya śatamekam | dvitīyaḥ kramaḥ | [3] svādhiṣṭhānakramaḥ tṛtīyaḥ namaḥ śrīvajragurave praṇipatya varaṃ vajraṃ vajrasattvādināyakam | svādhiṣṭhānakramaścaiva vakṣyate kṛpayā mayā || Pk_3.1 || prathamataraṃ tāvad utpattikramānusāreṇa prāptābhiṣekaścaturvidhatantrābhiprāyajñaḥ prāptakāyavākcittavivekaḥ śrutidharaḥ satyadvayādhimokṣo vajraguruṃ samyag ārādhya, tataḥ prasannāya gurave mahatīṃ gaṇapūjāṃ kṛtvā ṣoḍaśābdikāṃ mudrāṃ mahāvajragurave datvā, tadanantaraṃ guruvaktrād āptasvādhiṣṭhānakramopadeśaḥ, tato mālodakasambuddhavajraghaṇṭādānadarpaṇanāmācāryānujñā ityebhiḥ saha guhyābhiṣekaṃ labdhvā ebhiḥ śāstāraṃ guruṃ stūyātḥ | śauṣīryaṃ nāsti te kāye māṃsāsthirudhiraṃ na ca | indrāyudhamivākāśe kāyaṃ darśitavānasi || Pk_3.2 || nāmayā nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca | tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā || Pk_3.3 || dakacandravadagrāhya sarvadharmeṣvaniśrita | anahaṅkāra nirmoha nirālamba namo 'stu te || Pk_3.4 || sadā samāhitaścāsi gacchaṃstiṣṭhan svapaṃstathā | īrṣyāpatheṣu sarveṣu nirālamba namo 'stu te || Pk_3.5 || vikurvasi mahāṛddhyā māyopamasamādhinā | nirnānātvaṃ samāpanna nirālamba namostu te || Pk_3.6 || evaṃ vajraguraṃ sadbhūtaguṇena saṃstutya śravaṇārtham adhyeṣayed anayā gāthayā- sarvajña jñānasandoha bhavacakraviśodhaka | adya vyākhyānaratnena prasādaṃ kuru me vibho || Pk_3.7 || tvatpādapaṅkajaṃ muktvā nāstyanyaccharaṇaṃ vibho | tasmāt prasīda buddhāgra jagadvīra mahāmune || Pk_3.8 || evaṃ śrutvā tu tad vākyam adhyeṣaṇaviśāradam | śiṣyakāruṇyamutpādya svādhiṣṭhānamathārabhet || Pk_3.9 || svādhiṣṭhānakramo nāma saṃvṛteḥ satyadarśanam | gurupādaprasādena labhyate tacca nānyathā || Pk_3.10 || svādhiṣṭhānakramo yena sādhakena na labhyate | sūtrāntatantrakalpeṣu vṛthā tasya pariśramaḥ || Pk_3.11 || svādhiṣṭhānakramaṃ labdhvā sarvabuddhāmayaḥ prabhuḥ | janmanīhaiva buddhatvaṃ niḥsandehaṃ prapadyate || Pk_3.12 || svādhiṣṭhānasamādhiśca prabhāsvarapadaṃ tathā | satyadvayamiti khyātaṃ phalahetuviśeṣataḥ || Pk_3.13 || svādhiṣṭhānānupūrveṇa prāpyate hi prabhāsvaram | tasmād vajraguruḥ pūrvaṃ svādhiṣṭhānaṃ pradarśayet || Pk_3.14 || asvatantraṃ jagat sarvaṃ svatantraṃ naiva jāyate | hetuḥ prabhāsvaraṃ tasya sarvaśūnyaṃ prabhāsvaram || Pk_3.15 || yena cittena bālāśca saṃsāre bandhanaṃ gatāḥ | yoginastena cittena sugatānāṃ gatiṃ gatāḥ || Pk_3.16 || na cātrotpadyate kaścin maraṇaṃ nāpi kasyacit | saṃsāra eva jñātavyaścittarūpākṛtiṣṭhitaḥ || Pk_3.17 || vāyuyogād vinā cittasvarūpaṃ naiva gṛhyate | cittāt prakṛtihetutvāt karmajanmasamudbhavaḥ || Pk_3.18 || tadeva vāyusaṃyuktaṃ vijñānatritayaṃ punaḥ | jāyate yogināṃ mūrttirmāyādehastaducyate || Pk_3.19 || tasmādeva jagat sarvaṃ māyopama ihocyate | māyopamasamādhiṣṭhaḥ sarvaṃ paśyati tādṛśam || Pk_3.20 || rūpaṃ ca vedanā caiva saṃjñā saṃskāra eva ca | vijñānaṃ pañcamaṃ caiva catvāro dhātavastathā || Pk_3.21 || akṣāṇi viṣayāścaiva jñānapañcakameva ca | adhyātmabāhyato bhinnaṃ sarvaṃ māyaiva nānyathā || Pk_3.22 || darpaṇapratibimbena māyādehaṃ ca lakṣayet | varṇān indrāyudheneva vyāpitvamudakendunā || Pk_3.23 || darpaṇe vimale vyaktaṃ dṛśyate pratibimbavat | bhāvābhāvāvinirmukto vajrasattvaḥ sucitritaḥ || Pk_3.24 || sarvākāravaropeto asecanakavigrahaḥ | darśayet taṃ suśiṣyāya svādhiṣṭhānaṃ taducyate || Pk_3.25 || iyameva hi saṃlakṣyā māyā nirdoṣalakṣaṇā | māyaiva saṃvṛteḥ satyaṃ kāyaḥ sāmbhogikaśca saḥ || Pk_3.26 || saiva gandharvasattvaḥ syād vajrakāyaḥ sa eva hi | vajrasattvaḥ svayaṃ tasmāt svasya pūjāṃ pravartayet || Pk_3.27 || ātmā vai sarvabuddhatvaṃ sarvasauritvameva ca | tasmāt sarvaprayatnena hyātmānaṃ pūjayet sadā || Pk_3.28 || mantramudrāprayogaṃ ca maṇḍalādivikalpanam | balihomakriryāṃ sarvāṃ kuryān māyopamāṃ sadā || Pk_3.29 || śāntikaṃ pauṣṭikaṃ cāpi tathā vaśyābhicārikam | ākarṣaṇādi yat sarvaṃ kuryād indrāyudhopamam || Pk_3.30 || śṛṅgārādyupabhogaṃ ca gītavādyādisevanam | kalāsu ca pravṛttiṃ ca kuryād udakacandravat || Pk_3.31 || rūpe śabde tathā gandhe rase spraṣṭavya eva ca | cakṣurādipravṛttiṃ ca māyāvad upalakṣayet || Pk_3.32 || bahunātra kimuktena vajrayāne tu tattvataḥ | yad yad ālambayed yogī tad tad māyaiva kalpayet || Pk_3.33 || darpaṇe pratibimbaṃ ca svapnaṃ māyāṃ ca budbudam | indrajālaṃ ca sādṛśyaṃ yaḥ paśyed sa prabhuḥ smṛtaḥ || Pk_3.34 || dṛśyate spṛśyate caiva yathā māyā jagat sadā | na copalambhaḥ saṃvṛtyā māyāvat parikīrtitaḥ || iti || Pk_3.35 || yad yad indriyamārgatvaṃ māyā tattat svabhāvataḥ | asamāhitayogena sarvaṃ buddhamayaṃ vahet || Pk_3.36 || sarvatra sarvataḥ sarvaṃ sarvathā sarvadā svayam | sarvabuddhamayaṃ siddhaṃ svamātmānaṃ sa paśyati || Pk_3.37 || gacchaṃstiṣṭhan mahāsattvaḥ sarvasaukhamayaḥ prabhuḥ | vihārāhārapānādīnākāśāllabhate kṣaṇāt || Pk_3.38 || bhaveyurbhavacchettāraḥ śāstāraḥ pravare jane | pūjyante sasuraiḥ sarvaiḥ praṇipatya muhurmuhuḥ || Pk_3.39 || yathā śāstari sambaddhe lokayātrāhitaiṣiṇi | evameva mahāyogī viśvajñānārthasaṅgrahād || Pk_3.40 || nāsti kiñcid asādhyaṃ vai vajrasattvena lakṣitam | svayaṃ pratyusidhyanti sarvamudrā mahāsukhāḥ || Pk_3.41 || kleśāḥ karmapathā dehaḥ kartāraśca phalaṃ ca vai | marīcisvapnasaṅkāśā gandharvanagaropamāḥ || Pk_3.42 || imaṃ samādhimajñātvā saṃvṛtāvupalambhataḥ | jāyante vividhā rogāsteṣāṃ māyā bhiṣagjitam || Pk_3.43 || svādhiṣṭhānopadeśastu yena nāsādyate guroḥ | śāśvatocchedamālambya sa vaivartī bhavet punaḥ || Pk_3.44 || sarvapūjāṃ parityajya gurupūjāṃ samārabhet | tena tuṣṭena tallabhyaṃ sarvajñajñānamuttamam || Pk_3.45 || kiṃ tena na kṛtaṃ puṇyaṃ kiṃ vā nopāsitaṃ tapaḥ | anuttarakṛdācāryavajrasattvaprapūjanāt || Pk_3.46 || yad yadiṣṭataraṃ kiñcid viśiṣṭatarameva ca | tat taddhi gurave deyaṃ tadevākṣayamicchatā || Pk_3.47 || ācāryo harate pāpam ācāryo harate bhayam | ācāryastārayet pāraṃ duḥkhārṇavamahābhayāt || Pk_3.48 || yo 'haṅkāra[ma]lāliptaḥ sadbhūtakramadharṣakaḥ | sāvajñastattvadharmeṣu tasya tattvaṃ na darśayet || Pk_3.49 || satyavāggurubhaktaśca viviktaścaikasandhiokaḥ | samayācārarakṣī ca kramaṃ tasya pradarśayet || Pk_3.50 || || svādhiṣṭhānakramastṛtīyaḥ samāptaḥ || kṛtiriyamācāryanāgārjunapādānām | granthapramāṇamasya ṣaṭpañcāśat | [4] abhisambodhikramaḥ caturthaḥ namaḥ śrīvajrasattvāya vajrasattvaṃ namaskṛtya sarvaśūnyopadeśakam | caturtho hyābhisambodhikramo 'yaṃ vakṣyate mayā || Pk_4.1 || asau svayambhūrbhagavān eka evādhidaivataḥ | upadeśapradānāt tu vajrācāryo 'dhikastataḥ || Pk_4.2 || tatsamārādhanaṃ kṛtvā varṣaṃ māsamathāpi vā | tasmai tuṣṭāya gurave pūjāṃ kuryāt tu śaktitaḥ || Pk_4.3 || yathāsvabhāvato mudrāṃ nivedyāsmai suśikṣitām | gaṇamaṇḍalamadhye tu kuryāt pūjāṃ yathāvidhi || Pk_4.4 || tatastuṣṭo mahāyogī pañcakāmopabhogataḥ | ālokasyodayaṃ kuryāt samāpattividhānataḥ || Pk_4.5 || kalaśādau susaṃsthāpya bodhicittaṃ prayatnataḥ | ardharātre cābhisiñcet suśiṣyaṃ kṛpayā guruḥ || Pk_4.6 || abhiṣekaṃ tu samprāpya pratyūṣamaye punaḥ | sampūjyārādhayet stotrairguruṃ śiṣyaṃ kṛtāñjaliḥ || Pk_4.7 || traidhātukavinirmukta ākāśasamatāṃ gataḥ | nopariṣyasi kāmeṣu nirālamba namo 'stu te || Pk_4.8 || aniḥśrito 'si skandheṣu dhātuṣvāyataneṣu ca | viparyāsavinirmukta nirālamba namo 'stu te || Pk_4.9 || avikalpitasaṅkalpa apratiṣṭhitamānasa | acintyamanasikāra nirālamba namo 'stu te || Pk_4.10 || anālayaṃ yathākāśaṃ niṣprapañcaṃ nirañcanam | ākāśasamacitto 'si nirālamba namo 'stu te || Pk_4.11 || draṣṭukāmo 'bhisambodhiṃ sarvaśūnyasvabhāvikām | stutvā kṛtāñjaliḥ śiṣyo guraṃ sañcodayet punaḥ || Pk_4.12 || prayaccha me mahānātha abhisambodhidarśanam | karmajanmavinirmuktam ābhāsatrayavarjitam || Pk_4.13 || prayaccha me mahācārya vajrajñānamanuttaram | sarvabuddhamahājñānaṃ sarvatāthāgatālayam || Pk_4.14 || prayaccha me mahāvajra kāyavākcittaśodhanam | anādinidhanaṃ śāntaṃ sarvakleśaviśodhanam || Pk_4.15 || evamārādhito yogī sadbhūtaguṇakīrtanaiḥ | śiṣye kāruṇyamutpādya kramamevamathārabhet || Pk_4.16 || āloko rātribhāgaḥ sphuṭaravikiraṇaḥ syād divālokabhāsaḥ | sandhyālokopalabdhaḥ prakṛtibhirasakṛd yujyate svābhiretat | no rātrirnāpi sandhyā na ca bhavati divā yaḥ prakṛtyā vimuktaḥ sa syād bodhikṣaṇo 'yaṃ varagurukathito yogināmeva gamyaḥ || Pk_4.17 || naiśaṃ dhvāntaṃ vinaṣṭaṃ vyapagatamakhilaṃ sāndhyatejastu yasmin bhāsvānnodeti yāvat kṣaṇa iha vimale darśayed bhūtakoṭim | śiṣyāyācāryamukhyo vinihatatimiro bāhyasambodhidṛṣṭyā | prāpnotyadhyātmasaukhyaṃ vyapagatakaluṣaṃ buddhabodhiṃ kṣaṇena || Pk_4.18 || anādibhūtaṃ tvathavādibhūtaṃ amadhyabhūtaṃ tvatha madhyabhūtam | anantabhūtaṃ tvathavāntabhūtaṃ tat sarvaśūnyaṃ pravadanti santaḥ || Pk_4.19 || gamanāgamanaṃ ca yatra nāsti kṣayavṛddhī na cāpyabhāvabhāvau | ativismayarūpam arūpyavismayaṃ sthitimannāpi na cāpi gatvaram || Pk_4.20 || yadasti-nāstivyavahāramuktaṃ na puṇyarūpaṃ na ca pāparūpam | na puṇyapāpātmakamagrabhūtaṃ tat sarvaśūnyaṃ pravadanti buddhāḥ || Pk_4.21 || evaṃvidhaṃ tattvamavāpya yogī carācarātmā jagadekabandhuḥ | yaḥ paryaṭejjñānamayo nṛsiṃhaḥ kṛtsnaṃ jagat so 'vyayakāyalābhī || Pk_4.22 || sa jihyakāyo 'pyavijihyakāyaḥ so 'nāsano 'pyāsanabandhadhīraḥ | samīlitākṣo 'pi vibuddhanetraḥ samāhitaḥ sanna samāhitau'sau || Pk_4.23 || sa vāgyuto vāgasamanvito 'pi bhogānvitaḥ so 'pi virupavṛttiḥ | sa lokanāthaḥ parabhṛtyabhūto yastattvavit kṣīṇasamastadoṣaḥ || Pk_4.24 || prāptopadeśakaḥ śiṣyo dvidhā yogamathābhyaset | piṇḍagrāhakrameṇaiva tathā caivānubhedataḥ || Pk_4.25 || śirasaḥ pādato cāpi yāvaddhṛdayamāgataḥ | bhūtakoṭiṃ viśed yogī piṇḍagrāha iti smṛtaḥ || Pk_4.26 || sthāvaraṃ jaṅgamaṃ caiva pūrvaṃ kṛtvā prabhāsvaram | paścāt kuryāt tathātmānam anubhedakramo hyayam || Pk_4.27 || śvāsavāto yathādarśe layaṃ gacchati sarvataḥ | bhūtakoṭiṃ tathā yogī praviśocca muhurmuhuḥ || Pk_4.28 || gacchaṃstiṣṭhan svapan bhuñjannunmiṣan nimiṣan hasan | anena dhyānayogena sadā tiṣṭhati tattvavit || Pk_4.29 || sattvārtho 'pi kadācit syāt tattatsārūpyaraśminā | vāyuvijñānayuktena svādhiṣṭhānakrameṇa tu || Pk_4.30 || yathā nadījalāt svacchānmīnamuttiṣṭhate drutam | sarvaśūnyāt tathā svacchānmāyājālamudīryate || Pk_4.31 || pañcabuddhakulāyattā mahāmudrādikalpanā | pañcaraśmisamucchreyā gagane śakracāpavat || Pk_4.32 || mudrābandhaṃ prakuryād vā mantraṃ cāpi japed yadi | sarvamanyat prakuryācca sarvaśūnyapade sthitaḥ || Pk_4.33 || sarvabhuk sarvapaścaiva sarvavandī ca sarvagaḥ | sarvakṛt sarvaliṅgī ca sarvaśūnyena sidhyati || Pk_4.34 || prāptopadeśaḥ subhagaḥ suśiṣyo baudhau hi cittaṃ paramārthanāma | guroḥ sakāśāt punarādadīta kṛtāñjalirdhāritapuṣpahastaḥ || Pk_4.35 || sarvabhāvavigataṃ skandhadhātvāyatanagrāhyagrāhakavarjitaṃ dharmanairātmyasamatayā svacittam ādyanutpannaṃ śūnyatāsvabhāvamiti | tatastu gurave dadyād dakṣiṇāṃ tvanurūpataḥ | ratnaṃ gṛhaṃ vā hastyaśvaṃ grāmaṃ vā śayanāsanam || Pk_4.36 || dāsaṃ dāsīṃ priyāṃ bhāryāṃ putrīṃ cāpyativarṇabhām | ātmānaṃ cāpi yaddadyāt kimanyadavaśiṣyate || Pk_4.37 || prāptācāryaprasādo vimaladṛḍhamatiḥ sarvabhāvasvabhāvaḥ svacchaṃ śuddhaṃ susūkṣmaṃ paramaśivamayaṃ buddhanirvāṇadhātum | nirdvandvaṃ nirvikalpaṃ satatasukhamayaṃ bhāvayet tattvayogī puṇyāpuṇyād vimuktaḥ svayamiha bhagavān jāyate vajrasattvaḥ || Pk_4.38 || | paramarahasyasukhābhisambodhikramaścaturthaḥ samāptaḥ || kṛtiriyam ācāryanāgārjunapādānām | granthapramāṇamasya ślokāścatvāriṃśat | [5] yuganaddhakramaḥ pañcamaḥ namaḥ śrīvajradharāya phalahetvātmakaṃ nāthaṃ sarvadvandvavivarjitam | praṇamya likhyate samyag yuganaddhakramottamaḥ || Pk_5.1 || saṃsāro nirvṛtiśceti kalpanādvayavarjanāt | ekībhāvo bhaved yatra yuganaddhaṃ taducyate || Pk_5.2 || saṅkleśaṃ vyavadānaṃ ca jñātvā tu paramārthataḥ | ekībhāvaṃ tu yo vettiṃ sa vetti yuganaddhakam || Pk_5.3 || sākārabhāvasaṅkalpaṃ nirākāratvakalpanām | ekīkṛtya cerad yogī sa vetti yuganaddhakam || Pk_5.4 || grāhyaṃ ca grāhakaṃ caiva dvidhā buddhirna vidyate | abhinnatā bhaved yatra tadāha yuganaddhakam || Pk_5.5 || śāśvatocchedabuddhī tu yaḥ prahāya pravartate | yuganaddhakramākhyaṃ vai tattvaṃ vetti sa paṇḍitaḥ || Pk_5.6 || prajñākaruṇayoraikyaṃ jñātvā yatra pravartate | yuganaddha iti khyātaḥ kramo 'yaṃ buddhagocaraḥ || Pk_5.7 || prajñopāyasamāpattyā jñātvā sarvaṃ samāsataḥ | yatra sthito mahāyogī tad bhaved yuganaddhakam || Pk_5.8 || yatra sopadhiśeṣaṃ ca tathānupadhiśeṣakam | ityevaṃ kalpanā nāsti tat taddhi yuganaddhakam || Pk_5.9 || yatra pudgalanairātmyaṃ dharmanairātmyamityapi | kalpanāyā viviktatvaṃ yuganaddhasya lakṣaṇam || Pk_5.10 || jñātvā krameṇa tattvajñaḥ svādhiṣṭhānaprabhāsvaram | tayoreva samājaṃ yad yuganaddhakramo hyayam || Pk_5.11 || piṇḍagrāhanubhedābhyāṃ praveśastathatālaye | utthānaṃ ca tato yatra samantād yuganaddhakam || Pk_5.12 || saṃvṛtiṃ paramārthaṃ ca pṛthag jñātvā vibhāgataḥ | saṃmīlanaṃ bhaved yatra yuganaddhaṃ taducyate || Pk_5.13 || tathātalambanaṃ naiva vyutthānaṃ yatra naiva hi | yuganaddhaṃ bhavet tacca yogināṃ padamavyayam || Pk_5.14 || suptaḥ prabuddha ityetadavasthādvayavarjitam | yuganaddhaṃ vadecchāstā svāpabodhavivarjitam || Pk_5.15 || samādhānāsamādhānaṃ yasya nāstyeva sarvathā | yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ || Pk_5.16 || asmṛtismṛtinirmuktaḥ satatodayalakṣaṇaḥ | vicaredicchayā yogī yuganaddhakrame sthitaḥ || Pk_5.17 || rāgārāgavinirmuktaḥ paramānandamūrtimān | āsaṃsāraṃ sthitiṃ kuryād yuganaddhavibhāvakaḥ || Pk_5.18 || kāryaṃ ca kāraṇaṃ caiva kṛtvābhinnaṃsvabhāvataḥ | yā sthitiryogināṃ buddhā yuganaddhaṃ vadanti tat || Pk_5.19 || utpattikrama eko 'yam utpannakrama ityapi | ekatvaṃ tu dvayoryatra yuganaddhastaducyate || Pk_5.20 || devatā pariśuddheyam aśuddheyaṃ bhavediti | iti yā kalpanābhinnā yatra tad yuganaddhakam || Pk_5.21 || rūpīti cāpyarūpīti kalpanādvayavarjanāt | yaḥśāntiṃ vetti yogīndraḥ sa prāpto yuganaddhakam || Pk_5.22 || evaṃ vai yaḥ sthito yogī yuganaddhakrame sthitaḥ | ucyate sa hi sarvajñaḥ tattvadarśī ca viśvadhṛk || Pk_5.23 || māyājālābhisambuddhaḥ saṃsārārṇavapāragaḥ | kṛtakṛtyo mahāyogī satyadvayanaye sthitaḥ || Pk_5.24 || etadevādvayaṃ jñānam apratiṣṭhitanirvṛtiḥ | buddhatvaṃ vajrasattvatvaṃ sarvaiśvaryaṃ tathaiva ca || Pk_5.25 | vajropamasamādhistu niṣpannakrama eva ca | vajropamasamādhiścāpyadvayaṃ tacca kathyate || Pk_5.26 || anutpādādayaḥ śabdā advayajñānasūcakāḥ | asyaiva vācakāḥ sarve nānyat tatrābhidhīyate || Pk_5.27 || mahāmudrātmikāṃ siddhiṃ sadasatpakṣavarjitām | anenaiva gatā buddhā gaṅgāyāḥ sikatopamāḥ || Pk_5.28 || ghaṭamāno mahāyogī yuganaddhapade sthitaḥ | bhāvayed yuganaddhaṃ tu caryāṃ cāpi tadanvayām || Pk_5.29 || yathātmani tathā śatrau yathā bhāryā tathātmajā | yathā mātā tathā vaiśyā yathā ḍombī tathā dvijā || Pk_5.30 || yathā vastraṃ tathā carma yathā ratnaṃ tathā tuṣam | yathā mūtraṃ tathā madyaṃ yathā bhaktaṃ tathā śakṛt || Pk_5.31 || yathā sugandhi karpūraṃ tathā gandhamamedhyajam | yathā stutikaraṃ vākyaṃ tathā vākyaṃ jugupsitam || Pk_5.32 || yathā rudrastathā vajrī yathā rātrīstathā divā | yathā svapnaṃ tathā dṛṣṭaṃ yathā naṣṭaṃ tathā sthitam || Pk_5.33 || yathā saukhyaṃ tathā duḥkhaṃ yathā duṣṭastathā sutaḥ | yathāvīcistathā svargastathā puṇyaṃ tu pāpakam || Pk_5.34 || evaṃ jñātvā cared jñānī nirviśaṅkastu sarvakṛt | pracchannavratamāsādya sidhyante sarvasampadaḥ || Pk_5.35 || prakāśya puṇyaṃ yat prāptaṃ pañcakramamanuttaram | anena krīḍatāṃ loko yuganaddhasamādhinā || iti || Pk_5.36 || yuganaddhakramaḥ pañcamaḥ samāptaḥ || kṛtiriyam ācāryanāgārjunapādānām | granthapramāṇamasya ślokāḥ pañcatriṃśat | || pañcakramaḥ samāptaḥ || prajñākaruṇayoraikyaṃ jñātvā yatra pravartate | yuganaddha iti khyātaḥ kramo 'yaṃ buddhagocaraḥ || (pañcakramaḥ, 5-7) atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhadhīradhivīcisañcayagataprāleyapādopamaḥ | śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ || (subhāṣitaratnakośe vidyākaraḥ) na satyā nāsatyā na ca tadubhayī nāpyanubhayī nirullekhā sarvākṛtivaramayī madhyamakadhīḥ | jinaḥ śāstā saiva sthira-calajagattattvamapi sā svasaṃvittirdevī jayati sukhavajrapraṇayinī || (amṛtakaṇikābhidhāyāṃ nāmasaṃgītiṭikāyām, raviśrīḥ) ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat | teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || śubhamastu