pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // pratiṣṭhāna-abhidhāno 'sti deśo godāvarī-taṭe // tatra vikramasenasya putraḥ śakraparākramaḥ / prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // tatra vikramasenasya putraḥ śakra-parākramaḥ / prāk trivikramasena-ākhyaḥ khyāta-kīrtir abhūn nṛ-paḥ // tasya pratyaham āsthānagatasyopetya bhūpateḥ / sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // tasya praty-aham āsthāna-gatasya upetya bhū-pateḥ / sevā-arthaṃ kṣāntiśīla-ākhyo bhikṣuḥ phalam upānayat // so 'pi rājā tad ādāya phalam āsannavartinaḥ / haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // so 'pi rājā tad ādāya phalam āsanna-vartinaḥ / haste dadau prati-dinaṃ koṣa-agāra-adhikāriṇaḥ // itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā / dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // itthaṃ gateṣu varṣeṣu daśasv atra kila ekadā / dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ / krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // sa rājā tat phalaṃ prādāt praviṣṭāya atra daivataḥ / krīḍā-markaṭa-potāya hasta-bhraṣṭāya rakṣiṇām // sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ / vibhinnamadhyān niragād anarghaṃ ratnam uttamam // sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ / vibhinna-madhyān niragād anarghaṃ ratnam uttamam // tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ / bhikṣūpanītāni mayā yāni nityaṃ phalāni te // tad dṛṣṭvā ādāya papraccha taṃ bhāṇḍa-agārikaṃ nṛ-paḥ / bhikṣu-upanītāni mayā yāni nityaṃ phalāni te // haste dattāni tāni kva sthāpitāni sadā tvayā / tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // haste dattāni tāni kva sthāpitāni sadā tvayā / tac chrutvā taṃ sa sa-bhayaḥ koṣa-adhyakṣo vyajijñapat // kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ / yady ādiśasi tad deva tam udghāṭya gaveṣaye // kṣiptāni tāny an-udghāṭya mayā gañje gavākṣataḥ / yady ādiśasi tad deva tam udghāṭya gaveṣaye // iti ūcivān anumato rajñā gatvā kṣaṇena saḥ / koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // iti ūcivān anumato rajñā gatvā kṣaṇena saḥ / koṣa-adhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // śīrṇāni nātra paśyāmi koṣe tāni phalāny aham / ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // śīrṇāni na atra paśyāmi koṣe tāni phalāny aham / ratna-rāśiṃ tu paśyāmi raśmi-jvāla-ākulaṃ vibho // tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe / rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣa-rakṣiṇe / rāja ānye-dyur apṛcchat sa bhikṣuṃ taṃ prāg-vad āgatam // bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham / nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // bhikṣo dhana-vyayena evaṃ sevase māṃ kim anv-aham / na idānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt / vīrasācivyasāpekṣaṃ mantrasādhanam asti me // ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt / vīra-sācivya-sa-apekṣaṃ mantra-sādhanam asti me // tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye / tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // tatra vīra-indra sāhāyyaṃ kriyamānaṃ tvaya ārthaye / tac chrutvā pratipede tat tatha īty asya sa bhū-patiḥ // tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam / tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // tataḥ sa śramaṇas tuṣṭo nṛ-paṃ puna uvāca tam / tarhi kṛṣṇa-caturdaśyām āgāminyāṃ niśā-āgame // ito mahāśmaśānāntaḥvaṭasyādhaḥ sthitasya me / āgantavyaṃ tvayā deva pratipālayato 'ntikam // ito mahā-śmaśāna-antaḥ-vaṭasya adhaḥ sthitasya me / āgantavyaṃ tvayā deva pratipālayato 'ntikam // bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā / sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // bāḍham evaṃ kariṣyāmi ity ukte tena mahī-bhujā / sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ sva-nilayaṃ yayau // atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm / prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // atha tāṃ sa mahā-sattvaḥ prāpya kṛṣṇa-caturdaśīm / prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛ-paḥ smaran // pradoṣe nīlavasanas tamālakṛtaśekharaḥ / niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // pradoṣe nīla-vasanas tamāla-kṛta-śekharaḥ / niryayau rāja-dhānītaḥ khaḍga-pāṇir alakṣitaḥ // yayau ca ghoranibiḍadhvāntavrātamalīmasam / citānalogranayanajvālādāruṇadarśanam // yayau ca ghora-nibiḍa-dhvānta-vrāta-malīmasam / citā-nala-ugra-nayana-jvālā-dāruṇa-darśanam // asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam / hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // a-saṃkhya-nara-kaṅkāla-kapāla-asthi-viśaṅkaṭam / hṛṣyat-saṃnihita-uttāla-bhūta-vetāla-veṣṭitam // bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam // bhairavasya aparaṃ rūpam iva gambhīra-bhīṣaṇam // sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ / vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ / kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // sphūrjan mahā-śiva-arāvaṃ śmaśānaṃ tad avihvalaḥ / vicitya ca atra taṃ prāpya bhikṣuṃ vaṭa-taror adhaḥ / kurvāṇaṃ maṇḍala-nyāsam upasṛtya jagāda saḥ // eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te / tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te / tac chrutvā sa nṛ-paṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham / gatvā vidūram ekākī vidyate śiṃśapātaruḥ // rājan kṛtaḥ prasādaś cet tad ito dakṣiṇā-mukham / gatvā vidūram ekākī vidyate śiṃśapā-taruḥ // tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ / tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // tasminn ullambita-mṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ / tam ihā anaya gatvā tvaṃ sānāthyaṃ kuru vīra me // tac chṛutvaiva tathety uktvā sa rājā satyasaṃgaraḥ / dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // tac chṛutva aiva tatha īty uktvā sa rājā satya-saṃgaraḥ / dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // āttadīptacitālātalakṣitena pathātra saḥ / gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // ātta-dīpta-citā-alāta-lakṣitena patha ātra saḥ / gatvā tamasi taṃ prāpa kathaṃcic chiṃśapā-tarum // tasya skandhe citādhūmadagdhasya kravyagandhinaḥ / so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // tasya skandhe citā-dhūma-dagdhasya kravya-gandhinaḥ / so 'paśyal lambamānaṃ taṃ bhūtasya iva śavaṃ taroḥ // āruhya cātra bhūmau taṃ chinna rajjum apātayat / patitaś cātra so 'kasmāc cakranda vyathito yathā // āruhya ca atra bhūmau taṃ chinna rajjum apātayat / patitaś ca atra so 'kasmāc cakranda vyathito yathā // tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat / rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // tato 'varuhya kṛpayā jīva-āśaṅkī sa tasya yat / rāja āṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā / kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // tataḥ sa rājā matvā taṃ vetāla-adhiṣṭhitaṃ tadā / kiṃ hasasy ehi gacchāva iti yāvad a-kampitaḥ // vakti tāvan na bhūmau savetālaṃ śavam aikṣata / aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // vakti tāvan na bhūmau sa-vetālaṃ śavam aikṣata / aikṣata atra eva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ / vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ / vajrād api hi vīrāṇāṃ citta-ratnam a-khaṇḍitam // āropya ca savetālaṃ skandhe maunena taṃ śavam / sa trivikramaseno 'tha rājā gantuṃ pracakrame // āropya ca sa-vetālaṃ skandhe maunena taṃ śavam / sa trivikramaseno 'tha rājā gantuṃ pracakrame // yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt / rājann adhvavinodāya kathām ākhyāmi te śṛṇu // yāntaṃ ca taṃ śava-antaḥ-stho vetālo 'ṃsa-sthito 'bravīt / rājann adhva-vinodāya kathām ākhyāmi te śṛṇu // asti vārāṇasī nāma purārivasatiḥ purī / sthalīva kailāsagirer yā puṇyajanasevitā // asti vārāṇasī nāma purāri-vasatiḥ purī / sthali īva kailāsa-girer yā puṇya-jana-sevitā // bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī / hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // bhūri-vāri-bhṛtā śaśvad-upakaṇṭha-niveśinī / hāra-yaṣṭir ivā abhāti yasyāḥ svarga-taraṅgiṇī // pratāpānalanirdagdhavipakṣakulakānanaḥ / tasyāṃ pratāpamukuṭo nāma rājābhavat purā // pratāpa-anala-nirdagdha-vipakṣa-kula-kānanaḥ / tasyāṃ pratāpamukuṭo nāma rāja ābhavat purā // tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ / kurvāṇo darpadalanaṃ smarasyārijanasya ca // tasya abhūd vajramukuṭas tanayo rūpa-śauryayoḥ / kurvāṇo darpa-dalanaṃ smarasya ari-janasya ca // rājaputrasya tasyātra mantriputro mahāmatiḥ / āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // rāja-putrasya tasya atra mantri-putro mahā-matiḥ / āsīd buddhiśarīra-ākhyaḥ śarīra-abhyadhikaḥ sakhā // tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ / jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // tena sakhyā saha krīḍan sa kadā-cin nṛ-pa-ātmajaḥ / jagāma dūram adhvānaṃ mṛgayā-ati prasaṅgataḥ // śauryaśṛīcāmarānīva siṃhānāṃ mastakāni saḥ / chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // śaurya-śṛī-cāmarāni iva siṃhānāṃ mastakāni saḥ / chindac charaiḥ sa-ṭālāni viveśa ekaṃ mahā-vanam // tatrāsthāne smarasyeva paṭhat kokilabandini / dattopakāre tarubhir mañjarīcalacāmaraiḥ // tatrā asthāne smarasya iva paṭhat kokila-bandini / datta-upakāre tarubhir mañjarī-cala-cāmaraiḥ // so 'nvito mantriputreṇa tenāpaśyat saraḥvaram / vicitrakamalotpattidhāmāmbudhim ivāparam // so 'nvito mantri-putreṇa tena apaśyat saraḥ-varam / vicitra-kamala-utpatti-dhāma ambudhim iva aparam // tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā / tena divyākṛtiḥ kanyā dadṛśe saparicchadā // tasmiṃs tada aiva sarasi snāna-arthaṃ kā-cid āgatā / tena divya-ākṛtiḥ kanyā dadṛśe sa-paricchadā // pūrayantīva lāvaṇyaniḥjhareṇa saraḥvaram / dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // pūrayanti īva lāvaṇya-niḥ-jhareṇa saraḥ-varam / dṛṣṭi-pātaiḥ sṛjanti īva tatra utpala-vanaṃ navam // pratyādiśantīva mukhenāmbujāni jitendunā / sā jahāra manas tasya rājaputrasya tatkṣaṇam // pratyādiśanti īva mukhena ambu-jāni jita-indunā / sā jahāra manas tasya rāja-putrasya tat-kṣaṇam // so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane / yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane / yathā nā ekṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // yūni paśyati tasmin sā keyaṃ syāditi sānuge / saṃjñāṃ svadeśādyākhyātuṃ vilāsachadmanākarot // yūni paśyati tasmin sā ka īyaṃ syāditi sa-anuge / saṃjñāṃ sva-deśa-ādy-ākhyātuṃ vilāsa-chadmana ākarot // karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt / ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // karoti smautpalaṃ karṇe gṛhītvā puṣpa-śekharāt / ciraṃ ca danta-racanāṃ cakārā adāya ca vyadhāt // padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam / rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // padmaṃ śirasi sākūtaṃ hṛdaye cā adadhe karam / rāja-putraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // mantriputras tu bubudhe sa sakhā tasya buddhimān / kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // mantri-putras tu bubudhe sa sakhā tasya buddhimān / kṣaṇāc ca sā yayau kanyā nīyamāna ānugais tataḥ // prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā / cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // prāpya ca sva-gṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā / cittaṃ tu nija-saṃjña-artham āsthāt tasmin nṛ-pa-ātmaje // so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā / gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // so 'pi rāja-suto bhraṣṭa-vidyo vidyādharo yathā / gatvā sva-nagarīṃ kṛcchrāṃ prāpa avasthāṃ tayā vinā // sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ / śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // sakhyā ca mantri-putreṇa tena pṛṣṭas tadā rahaḥ / śaṃsatā tām aduṣprāpāṃ tyakta-dhairyo jagāda saḥ // yasyā na nāma na grāmo nānvayo vāvabudhyate / sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // yasyā na nāma na grāmo nānvayo va āvabudhyate / sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // ity ukto rājaputreṇa mantriputras tam abhyadhāt / kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // ity ukto rāja-putreṇa mantri-putras tam abhyadhāt / kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam / karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // nyastaṃ yad utpalaṃ karṇe tena etat te taya ūditam / karṇotpalasya rāṣṭre 'haṃ nivasāmi mahī-bhṛtaḥ // kṛtā yad dantaracanā tenaitat kathitaṃ tayā / tatra jānīhi māṃ dantaghāṭakasya sutām iti // kṛtā yad danta-racanā tena etat kathitaṃ tayā / tatra jānīhi māṃ danta-ghāṭakasya sutām iti // padmāvatīti nāmoktaṃ tayottaṃsitapadmayā / tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // padmāvati īti nāma uktaṃ taya ūttaṃsita-padmayā / tvayi prāṇā iti proktaṃ hṛdaya-arpita-hastayā // kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ / tasya prasādavitto 'sti mahān yo dantaghaṭakaḥ // kaliṅga-deśe hy asty atra khyātaḥ karṇotpalo nṛ-paḥ / tasya prasāda-vitto 'sti mahān yo danta-ghaṭakaḥ // saṅgrāmavardhanākhyasya tasyāpy asti jagattraye / ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // saṅgrāmavardhana-ākhyasya tasya apy asti jagat-traye / ratnaṃ padmāvatī nāma kanyā prāṇa-adhika-priyā // etac ca lokato deva yathāvad viditaṃ mama / ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // etac ca lokato deva yathāvad viditaṃ mama / ato jñātā mayā saṃjñā tasyā deśa-ādi-śaṃsinī // ity ukto mantriputrena tena rājasuto 'tha saḥ / tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // ity ukto mantri-putrena tena rāja-suto 'tha saḥ / tutoṣa tasmai su-dhiye labdha-upāyo jaharṣa ca // saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt / priyārthī mṛgayāvyājāt punas tām agamad diśam // saṃmantrya ca samaṃ tena sa tad-yuktaḥ sva-mandirāt / priyā-arthī mṛgayā-vyājāt punas tām agamad diśam // ardhamārge ca vātāśvavegavañcitasainikaḥ / taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // ardha-mārge ca vāta-aśva-vega-vañcita-sainikaḥ / taṃ mantri-putra-eka-yutaḥ kaliṅga-viṣayaṃ yayau // tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ / anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // tatra tau prāpya nagaraṃ karṇotpala-mahī-bhṛtaḥ / anviṣya dṛṣṭvā bhavanaṃ danta-ghāṭasya tasya ca // tadadūre ca vāsārtham ekasya vṛddhayoṣitaḥ / gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // tad-adūre ca vāsa-artham ekasya vṛddha-yoṣitaḥ / gṛhaṃ prāviśatāṃ mantri-putra-rāja-sutāv ubhau // dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ / rājaputre sthite vṛddhāṃ mantriputro jagāda tām // datta-ambu-yavasau vāhau gupte 'vasthāpya ca atra saḥ / rāja-putre sthite vṛddhāṃ mantri-putro jagāda tām // kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam / tac chṛutvā sā jaradyoṣit saśraddhā tam abhāṣata // kaccid vetsy amba saṅgrāmavardhanaṃ danta-ghāṭakam / tac chṛutvā sā jarad-yoṣit sa-śraddhā tam abhāṣata // vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā / padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // vedmy eva dhātrī tasya asmi sthāpitā tena ca adhunā / padmāvatyāḥ sva-duhituḥ pārśve jyeṣṭhatara īty aham // kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā / kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // kiṃ tv ahaṃ na sadā tatra gacchāmy upahata-ambarā / kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // evam uktavatīṃ prītaḥ svottarīyādidānataḥ / saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // evam uktavatīṃ prītaḥ sva-uttarīya-ādi-dānataḥ / saṃtoṣya so 'tra vṛddhāṃ tāṃ mantri-putro 'bravīt punaḥ // mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ / dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ / dantaghāṭa-sutām etāṃ gatvā padmāvatīṃ vada // so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā / tena ceha tad ākhyātuṃ preṣitā praṇayād aham // so 'trā agato rāja-putro dṛṣṭo yaḥ sarasi tvayā / tena ca iha tad ākhyātuṃ preṣitā praṇayād aham // tac chṛutvā sā tathety uktvā vṛddhā dānavaśīkṛtā / gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // tac chṛutvā sā tatha īty uktvā vṛddhā dāna-vaśī-kṛtā / gatvā padmāvatī-pārśvam ājagāma kṣaṇa-antare // pṛṣṭā jagāda tau rājasutamantrisutau ca sā / yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // pṛṣṭā jagāda tau rāja-suta-mantri-sutau ca sā / yuṣmad-āgamanaṃ gatvā guptaṃ tasyā maya ūditam // tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā / dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā / dvābhyāṃ karpūra-liptābhyām ubhayor gaṇḍayor mukhe // tataḥ paribhavodvignā rudaty aham ihāgatā / etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // tataḥ paribhava udvignā rudaty aham ihā agatā / etās tad aṅgulī-mudrāḥ putrau me paśyataṃ mukhe // evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam / jagāda sa mahāprājño mantriputro janāntikam // evaṃ taya ūkte nairāśya-viṣaṇṇaṃ taṃ nṛ-pa-ātmajam / jagāda sa mahā-prājño mantri-putro jana-antikam // mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā / karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā / karpūra-śubhrā vaktre 'syāḥ sva-aṅgulyo daśa pātitāḥ // tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ / rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ / rātrīr daśa pratīkṣadhvaṃ saṃgama-anucitā iti // ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ / vikrīya guptaṃ hastasthaṃ kāñcanaṃ kimcid āpaṇe // ity āśvāsya sa taṃ rāja-sutaṃ mantri-sutas tataḥ / vikrīya guptaṃ hasta-sthaṃ kāñcanaṃ kim-cid āpaṇe // vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā / tatas tau bubhujāte dvau tat tayā saha vṛddhayā // vṛddhayā sādhayāmāsa mahā-arhaṃ bhojanaṃ tayā / tatas tau bubhujāte dvau tat tayā saha vṛddhayā // evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām / padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // evaṃ nītvā daśa-ahāni jijñāsā-arthaṃ punaḥ sa tām / padmāvaty-antikaṃ vṛddhāṃ mantri-putro visṛṣṭavān // sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ / gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // sa āpi mṛṣṭa-anna-pāna-ādi-lubdhā tad anurodhataḥ / gatvā vāsa-gṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā / yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // ito gatva ādya tūṣṇīm apy ahaṃ tatra sthitā tayā / yuṣmat-kathā-aparādhaṃ tam udgirantyā svayaṃ punaḥ // sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā / urasy asminn athaiṣāham ihāyātā tad antikāt // sā laktakābhis tisṛbhiḥ kara-aṅgulibhir āhatā / urasy asminn atha eṣa āham ihā ayātā tad antikāt // tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt / mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // tac chrutvā rāja-putraṃ taṃ svairaṃ mantri-suto 'bravīt / mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ / rajasvalā niśās tisraḥ sthitāham iti sūcitam // sā laktaka-aṅgulī-mudrā-trayaṃ vinyasya yuktitaḥ / rajas-valā niśās tisraḥ sthita āham iti sūcitam // evam uktvā nṛpasutaṃ mantriputras tryahe gate / padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // evam uktvā nṛ-pa-sutaṃ mantri-putras try-ahe gate / padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā / prītyā pānādilīlābhir dinaṃ cātra vinoditā // sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā / prītyā pāna-ādi-līlābhir dinaṃ ca atra vinoditā // sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati / udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati / udabhūd bhaya-kṛt tāvat tatra kolāhalo bahiḥ // hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati / mattahastīti lokasya tatrākrando 'tha śuśruve // hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati / matta-hasti īti lokasya tatrā akrando 'tha śuśruve // tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata / spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata / spaṣṭena hasti-ruddhena gantuṃ yuktaṃ na te pathā // tat pīṭhikāṃ samāropya baddhālambanarajjukām / bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // tat pīṭhikāṃ samāropya baddha-ālambana-rajjukām / bṛhad-gavākṣeṇa anena tvām atra prakṣipāmahe // gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca / prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // gṛha-udyāne tato vṛkṣam āruhya amuṃ vilaṅghya ca / prākāram avaruhya anya-vṛkṣeṇa sva-gṛhaṃ vraja // ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām / vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām / vṛddhāṃ ceṭībhir udyāne rajju-pīṭhikayā tataḥ // sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat / yathāvad rājaputrāya tasmai mantrisutāya ca // sa ātha gatvā yathā-uktena pathā sarvaṃ śaśaṃsa tat / yathāvad rāja-putrāya tasmai mantri-sutāya ca // tataḥ sa mantriputras taṃ rājaputram abhāṣata / siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // tataḥ sa mantri-putras taṃ rāja-putram abhāṣata / siddhaṃ tava iṣṭaṃ mārgo hi yuktyā te darśitas tayā // tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate / etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // tad gaccha adya eva tatra tvaṃ pradoṣe 'smin nṛ-pā agate / etena eva pathā tasyāḥ priyāyā mandiraṃ viśa // ity uktas tena tadyukto rājaputro yayau sa tat / udyānaṃ vṛddhayoktena tena prākāravartmanā // ity uktas tena tad-yukto rāja-putro yayau sa tat / udyānaṃ vṛddhaya ūktena tena prākāra-vartmanā // tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām / mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // tatra apaśyac ca rajjuṃ tāṃ lambamānāṃ sa-pīṭhikām / mārga-unmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ / rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // ārūḍhas tāṃ ca dṛṣṭva aiva dāsībhis tābhir āśu saḥ / rajju-utkṣipto gavākṣeṇa praviveśa priyā-antikam // tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam / rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // tasmin praviṣṭe sa yayau mantri-putraḥ svam āspadam / rāja-putras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // pūrṇāmṛtāmśuvadanāṃ prasaratkānticandrakām / kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // pūrṇa-amṛta-amśu-vadanāṃ prasarat-kānti-candrakām / kṛṣṇa-pakṣa-bhayād gupta-sthitāṃ rākā-niśām iva // sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ / kaṇṭhagrahādibhis tais tair upacārair amānayat // sa āpi dṛṣṭvā tam utthāya cira-autsukya-ucitais tataḥ / kaṇṭha-graha-ādibhis tais tair upacārair amānayat // tatas tayā sa gāndharvavidhinodūḍhayā saha / guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // tatas tayā sa gāndharva-vidhina udūḍhayā saha / guptaṃ rāja-sutas tasthau pūrṇa-icchas tatra kāntayā // sthitvā cāhāni katicid rātrau tām avadat priyām / sakhā mama sahāyāto mantriputra iti sthitaḥ // sthitvā ca ahāni kati-cid rātrau tām avadat priyām / sakhā mama sahāyāto mantri-putra iti sthitaḥ // sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe / gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // sa ca atra tiṣṭhaty ekākī tvaj-jyeṣṭha-tarikā-gṛhe / gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam / hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // tac chṛutvā tam avocat sā dhūrtā padmāvatī priyam / hantā arya-putra pṛcchāmi tāḥ saṃjñā mat-kṛtās tvayā // jñātā kiṃ kim uvā tena sakhyā mantrisutena te / evam uktavatīm etāṃ rājaputro jagāda saḥ // jñātā kiṃ kim uvā tena sakhyā mantri-sutena te / evam uktavatīm etāṃ rāja-putro jagāda saḥ // na jñātaṃ tan mayā kimcij jñātvā sarvaṃ ca tena me / ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // na jñātaṃ tan mayā kim-cij jñātvā sarvaṃ ca tena me / ākhyātaṃ mantri-putreṇa divya-prajñāna-śālinā // etac chṛutvā vicintyaiva bhāminī sā jagāda tam / tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // etac chṛutvā vicintya eva bhāminī sā jagāda tam / tarhy a-yuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā / tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā / tāmbūla-ādi-samācāraḥ kartavyo hi sadā bhavet // ity uktavatyānumatas tayā pūrvapathena saḥ / rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // ity uktavatya ānumatas tayā pūrva-pathena saḥ / rajā-putro 'ntikaṃ tasya sakhyur āgāt tato niśi // śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam / saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // śaśaṃsa ca kathā-madhye tat tasmai yat tad-āśrayam / saṃjñā-vijñāna-kathanaṃ kṛtaṃ tena priyā-antike // mantriputras tu so 'yuktam iti na śraddadhe 'sya tat / tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // mantri-putras tu so '-yuktam iti na śraddadhe 'sya tat / tāvac ca sā tayos tatra vibhāta ābhūd vibhāvarī // athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ // atha etayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ // āgāt pakvānnatāmbūlahastā padmāvatīsakhī / sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā / niṣeddhuṃ rajāputrasya bhojanaṃ tatra yuktitaḥ // āgāt pakva-anna-tāmbūla-hastā padmāvatī-sakhī / sā mantri-putraṃ kuśalaṃ pṛṣṭvā datta-upacārikā / niṣeddhuṃ rajā-putrasya bhojanaṃ tatra yuktitaḥ // kathāntare svāminīṃ svāṃ bhojanādau tadāgamam / pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // kathā-antare svāminīṃ svāṃ bhojana-ādau tad-āgamam / pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // tatas taṃ mantriputraḥ sa rājaputram abhāṣata / kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // tatas taṃ mantri-putraḥ sa rāja-putram abhāṣata / kautukaṃ paśya deva ekaṃ darśayāmy adhunā tava // ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ / sārameyāya sa ca tat khāditvaiva vyapadyata // ity uktvā bhakṣyam ekaṃ sa pakva-annaṃ dattavāṃs tataḥ / sārameyāya sa ca tat khāditva aiva vyapadyata // tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ / papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // tad dṛṣṭvā kim idaṃ citram iti rāja-suto 'tra saḥ / papraccha mantri-putraṃ taṃ sa ca etaṃ pratyabhāṣata // saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā / tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // saṃjñā-jñānena dhūrtaṃ māṃ viditvā hantu-kāmayā / tayā viṣa-annaṃ prahitaṃ mama tvad-anuraktayā // nāsmin sati madekāgro rājaputro bhaved ayam / etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // na asmin sati mad-eka-agro rāja-putro bhaved ayam / etad-vaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ / kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // tan muñca manyum etasyāṃ bandhu-tyāgān mahā-ātmanaḥ / kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ / satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // ity uktavantaṃ taṃ mantri-suto rāja-suto 'tra saḥ / satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ / hā dhig rājñaḥ suto bālo vipanna iti śuśruve // aśaṅkitaṃ bahis tāvad duḥkha-ākula-jana-āravaḥ / hā dhig rājñaḥ suto bālo vipanna iti śuśruve // tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam / jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // tad-ākarṇana-hṛṣṭo 'tha mantri-putro nṛ-pa-ātmajam / jagāda hanta gaccha adya padmāvatyā gṛhaṃ niśi // tatra tāṃ pāyayes tāvad yāvat pānamadena sā / niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // tatra tāṃ pāyayes tāvad yāvat pāna-madena sā / niḥ-saṃjñā naṣṭa-ceṣṭā ca gata-jīva iva jāyate // tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe / dattvāgnitaptenādāya tadābharaṇasaṃcayam // tatas tasyāḥ sa-nidrāyāḥ śūlena aṅkaṃ kaṭī-taṭe / dattva āgni-taptenā adāya tad-ābharaṇa-saṃcayam // āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ / tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // āgacches tvaṃ gavākṣeṇa rajju-lamba-vinirgataḥ / tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // ity uktvā kārayitvā ca kroḍavālanibhāśrikam / mantriputro dadau tasmai triśūlaṃ rājasūnave // ity uktvā kārayitvā ca kroḍa-vāla-nibha-āśrikam / mantri-putro dadau tasmai tri-śūlaṃ rāja-sūnave // rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam / kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // rāja-putraḥ sa haste tat kṛtvā kuṭila-karkaśam / kāla-ayasa dṛḍhaṃ cittam iva kāntā-vayasyayoḥ // tatheti pūrvavad rātrāv agāt padmāvatīgṛham / avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // tatha īti pūrvavad rātrāv agāt padmāvatī-gṛham / avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ sva-mantriṇaḥ // tatra tāṃ madyaniḥceṣṭāṃ śūlena jaghane 'ṅkitām / hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // tatra tāṃ madya-niḥ-ceṣṭāṃ śūlena jaghane 'ṅkitām / hṛta-alaṃkaraṇāṃ kṛtvā tasya agāt sakhyur antikam // darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam / tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // darśita-ābharaṇas tasmai śaśaṃsa ca yathā-kṛtam / tataḥ sa mantri-putro 'pi siddhaṃ mene manīṣitam // prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt / svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // prātar gatvā śmaśānaṃ ca so 'bhūt tāpasa-veṣa-bhṛt / svairaṃ rāja-sutaṃ taṃ ca vidadhe śiṣya-rūpiṇam // abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām / muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // abravīt taṃ ca gaccha ekam ito 'laṃkaraṇād imām / muktā-āvalīṃ samādāya tvaṃ vikretum ivā apaṇe // bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane / gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet // bahu-mūlyaṃ vadeś ca asyā yena etāṃ na eva kaś cane / gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko 'pi vilokayet // guruṇā mama vikretum iyaṃ dattety anākulaḥ / brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // guruṇā mama vikretum iyaṃ datta īty anākulaḥ / brūyāś ca yadi gṛhṇīyur atra tvāṃ pura-rakṣiṇaḥ // iti sa preṣitas tena gatvā rājasutas tadā / atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // iti sa preṣitas tena gatvā rāja-sutas tadā / atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktā-āvalīṃ dadhat // tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ / dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // tatha ābhūtaś ca jagṛhe sa dṛṣṭvā pura-rakṣibhiḥ / danta-ghāṭa-sutā-moṣa-jñapteś caure-gaveṣibhiḥ // ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt / sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // ninye ca nagara-adhyakṣa-nikaṭaṃ taiḥ sa tat-kṣaṇāt / sa ca taṃ tāpasa-ākāraṃ dṛṣṭvā papraccha sāntvataḥ // kuto muktāvalīyaṃ te bhagavann iha hāritā / dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // kuto muktā-āvali īyaṃ te bhagavann iha hāritā / danta-ghāṭaka-kanyāyā hṛtaṃ hy ābharaṇaṃ niśi // tac chṛutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ / guruṇā mama datteyam etyāsau pṛcchyatām iti // tac chṛutvā rāja-putras taṃ so 'vādīt tāpasa-ākṛtiḥ / guruṇā mama datta īyam etya asau pṛcchyatām iti // tataś copetya taṃ natvā papraccha nagarādhipaḥ / muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // tataś ca upetya taṃ natvā papraccha nagara-adhipaḥ / muktā-āvali īyaṃ bhagavan kutas te śiṣya-hasta-gā // śṛutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata / ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // śṛutva aitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata / ahaṃ tapasvī bhrāmyāmi sada āraṇyeṣv itas tataḥ // so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi / apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi / apaśyaṃ yoginī-cakraṃ samāgatam itas tataḥ // tanmadhye caikayānīya yoginyā rājaputrakaḥ / udghāṭitahṛdambhojo bhairavāya niveditaḥ // tan-madhye ca ekayā ānīya yoginyā rāja-putrakaḥ / udghāṭita-hṛd-ambhojo bhairavāya niveditaḥ // pānamattā ca sā hartuṃ japato me 'kṣamālikām / prāvartata mahāmāyā vikārān kurvatī mukhe // pāna-mattā ca sā hartuṃ japato me 'kṣa-mālikām / prāvartata mahā-māyā vikārān kurvatī mukhe // atipravṛttā ca mayā kruddhena jaghanasthale / aṅkitā sā triśūlena mantraprajvālitāśriṇā // atipravṛttā ca mayā kruddhena jaghana-sthale / aṅkitā sā tri-śūlena mantra-prajvālita-aśriṇā // hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā / saiṣādya tāpasānarhā vikreyā mama vartate // hṛtā muktā-āvalī ca iyaṃ tasyāḥ kaṇṭhān mayā tadā / sa aiṣa ādya tāpasa-anarhā vikreyā mama vartate // etac chṛutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat / bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // etac chṛutvā pura-adhyakṣo gatvā bhū-paṃ vyajijñapat / bhū-po 'py ākarṇya tat tāṃ ca buddhvā tan-mauktika-āvalīm // prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt / śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // prekṣaṇa-preṣita-āyāta-vṛddha-āpta-vanitā-mukhāt / śrutvā ca dṛśya-śūla-aṅkāṃ jaghane satyam eva tām // grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ / svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // grastaḥ suto me ḍakinyā taya īty utpanna-niścayaḥ / svayaṃ tasya antikaṃ gatvā mantri-putra-tapasvinaḥ // pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā / pitṛbhyāṃ śocyamānāyāḥ purān niḥvāsanaṃ vyadhāt // pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tad-girā / pitṛbhyāṃ śocyamānāyāḥ purān niḥ-vāsanaṃ vyadhāt // nirvāsitāṭavīsthā sā vignāpi na jahau tanum / upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // nirvāsitā-aṭavī-sthā sā vigna āpi na jahau tanum / upāyaṃ mantri-putreṇa taṃ saṃbhāvya tathā kṛtam // dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ / tyaktatāpasaveṣau tau mantriputranṛpātmajau // dina-ante tāṃ ca śocantīm aśva-ārūḍhāv upeyatuḥ / tyakta-tāpasa-veṣau tau mantri-putra-nṛ-pa-ātma-jau // āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām / tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // āśvāsyā aropya turage sva-rāṣṭraṃ ninyatuś ca tām / tatra tasthau tayā sākaṃ rāja-putraḥ sa nirvṛtaḥ // dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām / matvā vyapādi śokena bhāryā cānujagāma tam // dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām / matvā vyapādi śokena bhāryā ca anujagāma tam // ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt / tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // ity ākhyāya sa bhūyas taṃ vetālo nṛ-pam abravīt / tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā / padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // mantri-putrasya kiṃ pāpaṃ rāja-putrasya kiṃ nu vā / padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi / tad eṣa śatadhā mūrdhā niḥcitaṃ te sphuṭiṣyati // jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi / tad eṣa śatadhā mūrdhā niḥ-citaṃ te sphuṭiṣyati // ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ / sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // ity uktavantaṃ vetālaṃ vijānañ śāpa-bhītitaḥ / sa trivikramasenas tam evaṃ pratyabravīn nṛ-paḥ // yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam / trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // yoga-īśvara kim ajñeyam etan na eṣāṃ hi pātakam / trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ / kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // vetālo 'py āha rājñaḥ kiṃ te hi tat-kāriṇas trayaḥ / kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te / mantrisūnor hi tat tāvat prabhukāryam apātakam // rājā tato 'bravīc ca enaṃ na duṣyanti trayo 'pi te / mantri-sūnor hi tat tāvat prabhu-kāryam apātakam // padmāvatīrājaputrau tau hi kāmaśarāgninā / saṃtaptāv avicārārhāv adoṣau svārtham udyatau // padmāvatī-rāja-putrau tau hi kāma-śara-agninā / saṃtaptāv avicāra-arhāv adoṣau sva-artham udyatau // karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ / caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // karṇotpalas tu rājā sa nīti-śāstreṣv aśikṣitaḥ / caraiḥ prajāsv ananviṣyaṃs tattva-śuddhiṃ nijāsv api // ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ / tathā tan niḥvicāraṃ yac cakre tena sa pāpabhāk // ajānan dhūrta-caritāni iṅgita-ādy-avicakṣaṇaḥ / tathā tan niḥ-vicāraṃ yac cakre tena sa pāpa-bhāk // ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam / vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niḥcayam // ity ākarṇya vimukta-maunam udite samyaṅ nṛ-peṇa uttare skandhāt tasya sa dārḍhyam ākalayituṃ māyā-balāt tat-kṣaṇam / vetālo nṛ-kalevara-antara-gataḥ kva apy apratarkyo yayau niḥ-kampaḥ sa ca bhū-patiḥ punar amuṃ prāptuṃ vyadhān niḥ-cayam // tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ / sa trivikramasenas tac chiṃśapāpādapāntikam // tato 'tra puna ānetuṃ taṃ vetālam agān nṛ-paḥ / sa trivikramasenas tac chiṃśapā-pāda-pa-antikam // prāpto 'tra vīkṣate yāvac citālokavaśān niśi / tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // prāpto 'tra vīkṣate yāvac citā-āloka-vaśān niśi / tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ / āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // atha taṃ mṛta-deha-sthaṃ vetālaṃ sa mahī-patiḥ / āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt / rājan mahaty anucite kleśe 'smin patito bhavān // tataḥ skandhāt sa vetālo bhūyas taṃ nṛ-pam abravīt / rājan mahaty anucite kleśe 'smin patito bhavān // atas tava vinodāya khatayāmi khatāṃ śṛṇu / asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // atas tava vinodāya khatayāmi khatāṃ śṛṇu / asty agra-hāraḥ kālindī-kūle brahma-sthala-abhidhaḥ // agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ / tasyātirūpā mandāravatīty ajani kanyakā // agnisvāmi īti tatrā asīd brāhmaṇo veda-pāragaḥ / tasya ati-rūpā mandāravati īty ajani kanyakā // yāṃ niḥmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ / svargastrīpūrvanirmāṇaṃ nijam evājugupsata // yāṃ niḥ-māya nava-anargha-lāvaṇyāṃ niyataṃ vidhiḥ / svarga-strī-pūrva-nir-māṇaṃ nijam eva ajugupsata // tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ / samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // tasyāṃ ca yauvana-sthāyām āyayuḥ kānyakubjataḥ / sama-sarva-guṇās tatra trayo brāhmaṇa-putrakāḥ // teṣāṃ cātmārtham ekaikas tatpitus tām ayācata / anicchan dānam anyasmai tasyāḥ prānavyayād api // teṣāṃ cā atma-artham ekaikas tat-pitus tām ayācata / anicchan dānam anyasmai tasyāḥ prāna-vyayād api // tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau / bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // tat-pitā sa tu tan-madhyān na ekasmā api tāṃ dadau / bhīto 'nyayor vadhāt tena tasthau kanya aiva sā tataḥ // te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ / cakoravratam ālambya tatraivāsan divāniśam // te ca trayo 'pi tad-vaktra-candra-eka-āsakta dṛṣṭhayaḥ / cakora-vratam ālambya tatra evā asan divā-niśam // athākasmātsamutpanna dāhajvaravaśena sā / jagāma mandāravatī kumārī kila pañcatām // atha akasmāt-samutpanna dāha-jvara-vaśena sā / jagāma mandāravatī kumārī kila pañcatām // tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ / kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // tatas tāṃ vipra-putrās te para-asuṃ śoka-viklavāḥ / kṛta-prasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ / kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // ekaś ca teṣāṃ tatra eva vidhāya maṭhikāṃ tataḥ / kṛta-tad-bhasma-śayyaḥ sann āstā ayācita-bhaikṣa-bhuk // dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau / tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau / tṛtīyas tāpaso bhūtvā bhrāntuṃ deśa-antarāṇy agāt // sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham / tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolaka-abhidham / tatra atithiḥ san kasya api viprasya prāviśad gṛham // tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame / tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // tat-pūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame / tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā / bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat // sa sāntvyamāno 'pi yadā na vyaramsīt tadā krudhā / bāhav ādāya gṛhiṇī jvalaty agnau tam akṣipat // kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān / tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // kṣipta mātraḥ sa mṛdv-aṅgo bhasmī-bhāvam avāptavān / tad dṛṣṭvā jāta-roma-añcaḥ so 'bravīt tāpaso 'tithiḥ // hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani / tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // hā dhikkaṣṭaṃ praviṣṭo 'smi brahma-rākṣasa-veśmani / tan-mūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam iha adhunā // evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me / śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me / śaktiṃ paṭhita-siddhasya mantrasya mṛta-jīvanīm // ity uktvādāya tan mantrapustikām anuvācya ca / tatra bhasmani cikṣepa sa dhūlim abhimantritām // ity uktva ādāya tan mantra-pustikām anuvācya ca / tatra bhasmani cikṣepa sa dhūlim abhimantritām // tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ / tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // tena udatiṣṭhat tad-rūpa eva jīvan sa bālakaḥ / tataḥ sa nirvṛtas tatra bhuktavān vipra-tāpasaḥ // gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām / bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // gṛhastho 'pi sa tāṃ nāga-dante 'vasthāpya pustikām / bhukvā ca śayanaṃ bheje rātrau tatra eva tad-yutaḥ // supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ / sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // supte gṛha-patau tasmin svairam utthāya śaṅkitaḥ / sa priyā-jīvita-arthī tāṃ pustikāṃ tāpaso 'grahīt // gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan / kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // gṛhītva aiva ca nirgatya tato rātri-dinaṃ vrajan / kramāc chmaśānaṃ tat prāpa yatra dagdha āsya sā priyā // dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam / yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // dadarśa ca atra tat-kālaṃ taṃ dvitīyam upāgatam / yaḥ sa gaṅgā-ambhasi kṣeptuṃ tad-asthīni gato 'bhavat // tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam / nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam / nibaddha-maṭhikaṃ tatra dvāv apy etau jagāda saḥ // maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām / jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // maṭhika āpāsyatām eṣā yāvad utthāpayāmi tām / jīvantīṃ bhasmataḥ kāntāṃ mantra-śaktyā kaya āpy aham // iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ / udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ / udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat / udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat / udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti / tadā babhāra sā kanyā kañcaneneva niḥmitam // vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrva-adhika-dyuti / tadā babhāra sā kanyā kañcanena iva niḥ-mitam // tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ / prāptukāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ // tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭva aiva smara-āturāḥ / prāptu-kāmās trayo 'py evam anyo'nyaṃ kalahaṃ vyadhuḥ // eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā / tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // eko 'bravīd iyaṃ bhāryā mama mantra-bala-arjitā / tīrtha-prabhāva-jā bhāryā mama iyam iti cāparaḥ // rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat / tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // rakṣitvā bhasma tapasā jīvita īyaṃ maya īha yat / tad eṣā mama bhārya īti tṛtīyo 'tra jagāda saḥ // vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate / niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // vivāda-nirṇaye teṣāṃ tvaṃ tāvan me mahī-pate / niścayaṃ brūhi kasya eṣā kanyā bhārya ūpapadyate // vidaliṣyati mūrdhā te yadi jānan na vakṣyasi / iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // vidaliṣyati mūrdhā te yadi jānan na vakṣyasi / iti vetālataḥ śrutvā taṃ sa rāja aivam abhyadhāt // yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat / pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // yaḥ kleśam anubhūya api mantreṇa etām ajīvayat / pitā sa tasyās tat-kārya-karaṇān na punaḥ patīḥ // yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ / yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // yaś ca astīni nināya asya gaṅgāyāṃ sa suto mataḥ / yas tu tad bhasma-śayyaṃ tām āśliṣyā asīt tapaś caran // śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate / kṛtaṃ tad anurūpam iha tena gāḍḥānurāgiṇa // śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate / kṛtaṃ tad anurūpam iha tena gāḍḥa-anurāgiṇa // evaṃ nṛpāt trivikramasenāc chṛutvaiva muktamaunāt saḥ / tasya skandhād agamad vetālo 'tarkitaḥ svapadam // evaṃ nṛ-pāt trivikramasenāc chṛutva aiva mukta-maunāt saḥ / tasya skandhād agamad vetālo 'tarkitaḥ sva-padam // rājātha bhikṣvarthasamudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha / prāṇātyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīrasattvāḥ // rāja ātha bhikṣv-artha-samudyatas taṃ prāptuṃ sa bhūyo 'pi mano babandha / prāṇa atyaye 'pi pratipannam arthaṃ tiṣṭhanty anirvāhya na dhīra-sattvāḥ // atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ / sa trivikramasenas tam upāgāc chiṃśampātarum // atha bhūyo 'pi vetālam ānetuṃ nṛ-pa-sattamaḥ / sa trivikramasenas tam upāgāc chiṃśampā-tarum // tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ / skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // tatra-stham etaṃ saṃprāpya mṛta-deha-gataṃ punaḥ / skandhe gṛhītva aivā agantuṃ tūṣṇīṃ pravavṛte tataḥ // prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ / citraṃ nodvijase rājan niśi kurvan gamāgamam // prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭha-gaḥ / citraṃ na udvijase rājan niśi kurvan gama-āgamam // tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu / asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu / asti pāṭaliputra-ākhyaṃ khyātaṃ bhū-maṇḍale puram // tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī / guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // tatrā asīn nṛ-patiḥ pūrvaṃ nāmnā vikramakesarī / guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ / vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // tatra śāpa-avatīrṇo 'bhūd divya-vijñānavāñ śukaḥ / vidagdhacūdamaṇir ity ākhyayā sarva-śāstra-vit // tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ / māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // tena upadiṣṭāṃ sadṛśīṃ rāja-putrīṃ nṛ-pa-ātmajaḥ / māgadhīm upayeme sa bhāryāṃ candraprabhā-abhidhām // tasyā api tathābhūtā sarvavijñānaśālinī / śārikā somikā nāma rājaputryāḥ kilābhavat // tasyā api tathā-bhūtā sarva-vijñāna-śālinī / śārikā somikā nāma rāja-putryāḥ kila abhavat // te caikapañjarasthe dve tatrāstāṃ śukaśārīke / sevamāne svaviñjānair daṃpatī tau nijaprabhū // te ca eka-pañjara-sthe dve tatrā astāṃ śuka-śārīke / sevamāne sva-viñjānair daṃpatī tau nija-prabhū // ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ / ekaśayyāsanāhāraṃ subhage bhaja mām iti // ekadā sa-abhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ / eka-śayyā-asana-āhāraṃ su-bhage bhaja mām iti // nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ / duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // na ahaṃ puruṣa-saṃsargam icchāmi puruṣā yataḥ / duṣṭāḥ kṛta-ghnā iti sā sārikā pratyuvāca tam // na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ / iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // na duṣṭāḥ puruṣā duṣṭā nṛ-śaṃsa-hṛdayāḥ striyaḥ / iti bhūyaḥ śukena ukte vivādo 'trā alagat tayoḥ // kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ / niścayāyāthe sabhyaṃ taṃ rājaputram upeyatuḥ // kṛta-dāsatva-bhāryātva-paṇau tau śakunī mithaḥ / niścayāya athe sabhyaṃ taṃ rāja-putram upeyatuḥ // sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ / kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // sa vivāda-padaṃ śrutvā tayor āsthāna-gaḥ pituḥ / kathaṃ kṛta-ghnāḥ puruṣā brūhi ity āha sma śārikām // tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye / puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // tataḥ sā śṛṇuta ity uktvā nija-pakṣa-prasiddhaye / puṃ-doṣa-ākhyāyinīm etāṃ śārika ākathayat kathām // asti kāmandikā nāma yā mahānagarī bhuvi / arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // asti kāmandikā nāma yā mahā-nagarī bhuvi / arthadatta-abhidhāno 'sti vaṇik tasyāṃ mahā-dhanaḥ // dhanadattābhidhānaś ca putras tasyodapadyata / pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // dhanadatta-abhidhānaś ca putras tasya udapadyata / pitary uparate so 'pi babhūva ucchṛṅkhalo yuvā // dyūtādisaṅge dūrtāś ca militvā tam apātayan / kāmaṃ vyasanavṛkṣasya mūlaṃ duḥjanasaṃgatiḥ // dyūta-ādi-saṅge dūrtāś ca militvā tam apātayan / kāmaṃ vyasana-vṛkṣasya mūlaṃ duḥ-jana-saṃgatiḥ // acirād vyasanakṣīṇadhano daurgatyalajjayā / so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // acirād vyasana-kṣīṇa-dhano daurgatya-lajjayā / so 'tha tyaktvā sva-deśaṃ taṃ bhrāntuṃ deśa-antara-aṇy agāt // gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ / viveśa bhojanārthī sann ekasya vaṇijo gṛham // gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ / viveśa bhojana-arthī sann ekasya vaṇijo gṛham // sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam / jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // sa vaṇik su-kumāraṃ taṃ dṛṣṭvā pṛṣṭva ānvaya-ādikam / jñātvā kulīnaṃ sat-kṛtya svī-cakre daiva-yogataḥ // dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām / tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // dadau ca sa-dhanāṃ tasmai nāmnā ratnāvalīṃ sutām / tataḥ sa dhanadatto 'tra tasthau śvaśura-veśmani // dineṣv eva ca yāteṣu sukhavismṛtaduḥgatiḥ / svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // dineṣv eva ca yāteṣu sukha-vismṛta-duḥ-gatiḥ / sva-deśaṃ gantu-kāmo 'bhūt prāpta-artho vyasana-unmukhaḥ // tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ / taṃ duhitṛekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ / taṃ duhitṛ-eka-saṃtānaṃ gṛhītvā tām alaṃkṛtām // bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā / sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā / sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam / gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // kramāt prāpya aṭavīṃ dūrām uktvā taskara-jāṃ bhiyam / gṛhītvā ābharaṇaṃ tasyā bhāryāyāḥ svī-cakāra saḥ // dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām / hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // dṛśyatāṃ dyūta-veśya-ādi-kaṣṭa-vyasana-saṅginām / hṛdayaṃ hā kṛta-ghnānāṃ puṃsāṃ nistriṃśa-karkaśam // so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api / hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // so 'tha pāpo 'rtha-hetos tāṃ bhāryāṃ guṇavatīm api / hantuṃ śvabhre nicikṣepa tayā vṛddha-striyā yutām // kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata / tad bhāryā tu latāgulmavignayā na vyapādi sā // kṣiptva aiva ca gate tasmin sa ātha vṛddhā vyapadyata / tad bhāryā tu latā-gulma-vignayā na vyapādi sā // uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ / ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ / ālambya tṛṇa-gulma-ādi sa-śeṣatvāt kila-āyuṣaḥ // āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade / yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // āyayau vikṣata-aṅgī ca pṛṣṭvā mārgaṃ pade pade / yathā āgatena eva pathā kṛcchrāt tat sadanaṃ pituḥ // tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam / mātrā pitrā ca rudatī sādhvī saivam abhāṣata // tatra akasmāt tathā-bhūtā prāptā pṛṣṭā sa-saṃbhramam / mātrā pitrā ca rudatī sādhvī sa aivam abhāṣata // muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ / vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // muṣitāḥ sma pathi stenair nīto baddhvā ca mat-patiḥ / vṛddhā mṛtā nipatya api śvabhre na ahaṃ mṛtā punaḥ // athāgatena kenāpi pathikena kṛpālunā / uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // athā agatena kena api pathikena kṛpālunā / uddhṛta āhaṃ tataḥ śvabhrāt prāpta āsmi iha ca daivataḥ // evam uktavatī mātrā pitrā cāśvāsitā tataḥ / bhartṛcittaiva sā tasthau tatra ratnāvalī satī // evam uktavatī mātrā pitrā cā aśvāsitā tataḥ / bhartṛ-citta aiva sā tasthau tatra ratnāvalī satī // yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ / dyūtakṣapitatadvitto danadatto vyacintayat // yāti kāle ca tad-bhartā sa sva-deśa-gataḥ punaḥ / dyūta-kṣapita-tad-vitto danadatto vyacintayat // ānayāmi punar gatvā mārgitvā śvaśurād dhanam / gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // ānayāmi punar gatvā mārgitvā śvaśurād dhanam / gṛhe sthitā me tvat putri īty abhidhāsye ca tatra tam // evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat / prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // evaṃ sa hṛdaye dhyātvā prāyāc chvaśura-veśma tat / prāptaṃ ca tatra taṃ dūrāt sva-bhāryā paśyati sma sā // dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ / duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // dhāvitvā ca apatat tasya sā pāpasya api pādayoḥ / duṣṭe 'pi patyau sādhvīnāṃ nānyathā-vṛtti-mānasam // bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat / yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat / yan mṛṣā caura-pāta-ādi pitroḥ prāg varṇitaṃ tayā // tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe / praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // tatas tayā samaṃ tatra nir-bhayaḥ śvāśure gṛhe / praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭva ābhyanandyata // diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ / tena tacchvaśureṇātha cakre militabandhunā // diṣṭyā jīvann ayaṃ muktaś caurair iti mahā-utsavaḥ / tena tac-chvaśureṇa atha cakre milita-bandhunā // tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam / ratnāvalyā tayā sākam āsīt patnyā yathāsukham // tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśura-śriyam / ratnāvalyā tayā sākam āsīt patnyā yathā-sukham // ekadā tatra rātrau ca sa nṛśaṃsaś cākara yat / kathoparodhataḥ śāntam avācyam api kathyate // ekadā tatra rātrau ca sa nṛ-śaṃsaś cākara yat / kathā-uparodhataḥ śāntam avācyam api kathyate // hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam / apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // hatva āṅka-suptāṃ bhāryāṃ tāṃ tadā ābharaṇa-saṃcayam / apahṛtya tataḥ prāyāt sa sva-deśam alakṣitaḥ // īdṛśāḥ puruṣāḥ pāpā iti śārikayodite / tvam idānīṃ vadety āha rājaputras tadā śukam // īdṛśāḥ puruṣāḥ pāpā iti śārikaya ūdite / tvam idānīṃ vada ity āha rāja-putras tadā śukam // tato jagāda sa śuko deva duḥsahasāhasāḥ / striyo duḥcaritāḥ pāpās tathā ca śrūyatāṃ kathā // tato jagāda sa śuko deva duḥsaha-sāhasāḥ / striyo duḥ-caritāḥ pāpās tathā ca śrūyatāṃ kathā // asti harṣavatī nāma nagarī tatra cābhavat / agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // asti harṣavatī nāma nagarī tatra ca abhavat / agraṇīr dharmadatta-ākhyo bahu-koṭi-īśvaro vaṇik // vasudattābhidhānā ca rūpe 'nanyasamā sutā / babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // vasudattā-abhidhānā ca rūpe 'n-anya-samā sutā / babhūva tasya vaṇijaḥ prāṇebhyo 'py adhika-priyā // sā ca tena samānāya rūpayauvanaśāline / dattā varāṅganānetracakorāmṛtaraśmaye // sā ca tena samānāya rūpa-yauvana-śāline / dattā vara-aṅganā-netra-cakora-amṛta-raśmaye // nāmnā samudradattāya vaṇikputrāya sādhave / nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // nāmnā samudradattāya vaṇik-putrāya sādhave / nagaryām ārya-juṣṭāyāṃ tāmraliptyāṃ nivāsine // kadācit sā svadeśasthe patyau svasya pitur gṛhe / sthitā vaṇiksutā dūrāt kamcit purūṣam aikṣata // kadācit sā sva-deśa-sthe patyau svasya pitur gṛhe / sthitā vaṇik-sutā dūrāt kamcit purūṣam aikṣata // taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā / guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // taṃ yuvānaṃ su-kāntaṃ sā capalā māra-mohitā / guptaṃ sakhī-mukha-ānītaṃ bheje pracchanna-kāmukam // tataḥprabhṛti tenaiva saha tatra sadā rahaḥ / rātrau rātrāv araṃstāsau tadekāsaktamānasā // tataḥ-prabhṛti tena eva saha tatra sadā rahaḥ / rātrau rātrāv araṃsta asau tad-eka-āsakta-mānasā // ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ / ājagāmātra tatpitroḥ pramoda iva mūrtimān // ekadā ca sa kaumāraḥ patis tasyāḥ sva-deśataḥ / ājagāma atra tat-pitroḥ pramoda iva mūrtimān // sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā / mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // sotsave ca dine tasmin sā naktaṃ kṛta-maṇḍanā / mātra ānupreṣitā bheje śayyā-stha āpi na taṃ patim // prārthitā tena cālīkasuptaṃ cakre 'nyamānasā / pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // prārthitā tena ca alīka-suptaṃ cakre 'nya-mānasā / pāna-matto 'dhva-khinnaś ca so 'pi jahre 'tha nidrayā // tataś ca supte sarvasmin bhuktapīte jane śanaiḥ / saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // tataś ca supte sarvasmin bhukta-pīte jane śanaiḥ / saṃdhiṃ bhittvā viveśa atra cauro vāsa-gṛha-antare // tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā / svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // tat-kālaṃ tam apaśyantī sa āpy utthāya vaṇik-sutā / sva-jāra-kṛta-saṃketā niragān nibhṛtaṃ tataḥ // tadālokya sa cauro 'tra vighniteccho vyacintayat / yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // tadā ālokya sa cauro 'tra vighnita-iccho vyacintayat / yeṣām arthe praviṣṭo 'haṃ tair evā abharaṇair vṛtā // niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati / ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // niśīthe nirgata aiṣā tad vīkṣe 'haṃ sā kva gacchati / ity ākalayya nirgatya sa cauras tāṃ vaṇik-sutām // vasudattām anu yayau dattadṛṣṭir alakṣitaḥ / sāpi puṣpādihastaikasasaṃketasakhīyutā // vasudattām anu yayau datta-dṛṣṭir alakṣitaḥ / sa āpi puṣpa-ādi-hasta aika-sa-saṃketa-sakhī-yutā // gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam / tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // gatvā bāhyaṃ praviṣṭa ābhūd udyānaṃ na atidūragam / tatra apaśyac ca taṃ vṛkṣe lambamānaṃ sva-kāmukam // saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ / ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // saṃketaka-āgataṃ rātrau labdhvā nagara-rakṣibhiḥ / ullambitaṃ caura-buddhyā pāśa-kaṇṭhaṃ mṛtaṃ sthitam // tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī / papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // tataḥ sā vihvala ūdbhrāntā hā hata āsmi iti vādinī / papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam / upaveśyāṅgarāgeṇa puṣpaiś cālamcakāra sā // avatārya atha vṛkṣāt taṃ gata-asuṃ nija-kāmukam / upaveśyā aṅga-rāgeṇa puṣpaiś ca alam-cakāra sā // samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā / unnamayya mukhaṃ yāvat tasyārtā paricumbati // samāliṅgya ca niḥsaṃjñaṃ rāga-śoka-andha-mānasā / unnamayya mukhaṃ yāvat tasyā artā paricumbati // tāvat sa tasyāḥ sahasā niḥjīvaḥ parapūruṣaḥ / vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // tāvat sa tasyāḥ sahasā niḥ-jīvaḥ parapūruṣaḥ / vetāla-anupraviṣṭaḥ sad dantaiś ciccheda nāsikām // tena sā vihvalā tasmāt savyathāpasṛtāpy aho / kiṃ svij jīved iti hatā puna etya tam aikṣata // tena sā vihvalā tasmāt sa-vyatha āpasṛta āpy aho / kiṃ svij jīved iti hatā puna etya tam aikṣata // dṛṣṭvā ca vītavetālaṃ niḥceṣṭaṃ mṛtam eva tam / sā bhītā paribhūta ca cacāla rudatī śanaiḥ // dṛṣṭvā ca vīta-vetālaṃ niḥ-ceṣṭaṃ mṛtam eva tam / sā bhītā paribhūta ca cacāla rudatī śanaiḥ // tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat / acintayac ca kim idaṃ pāpayā kṛtam etayā // tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat / acintayac ca kim idaṃ pāpayā kṛtam etayā // aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ / andhakūpa ivāgādhaḥ pātāya gahanaḥ param // aho batā aśayaḥ strīṇāṃ bhīṣaṇo ghana-tāmasaḥ / andha-kūpa iva agādhaḥ pātāya gahanaḥ param // tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ / kautukād dūrataś cauro bhūyo 'py anusasāra tām // tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ / kautukād dūrataś cauro bhūyo 'py anusasāra tām // sāpi gatvā praviśyaiva tat suptasthitabhartṛkam / gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // sa āpi gatvā praviśya eva tat supta-sthita-bhartṛkam / gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // paritrāyadhvam etena duṣṭena mama nāsikā / chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // paritrāyadhvam etena duṣṭena mama nāsikā / chinnā niraparādhāyā bhartṛ-rūpeṇa śatruṇā // śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam / udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // śrutva aitaṃ muhur ākrandaṃ tasyāḥ sarve sa-saṃbhramam / udatiṣṭhan prabudhya atra patiḥ parijanaḥ pitā // etyātha tatpitā dṛṣṭvā tām ārdrachinnanāsikām / kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // etya atha tat-pitā dṛṣṭvā tām ārdra-chinna-nāsikām / kruddhas taṃ bandhayāmāsa bhāryā-drohi īti tat patim // sa tu naivābravīt kimcid badhyamāno 'pi mūkavat / viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // sa tu na eva abravīt kimcid badhyamāno 'pi mūkavat / viparyasteṣu sarveṣu śṛṇvatsu śvaśura-ādiṣu // tato jñatvaiva tac caure tasminn apasṛte laghu / kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // tato jñatva aiva tac caure tasminn apasṛte laghu / kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ / rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // sa ninye vaṇijā tena śvaśureṇa vaṇik-sutaḥ / rāja-antikaṃ tayā sārdhaṃ bhāryayā chinna-nāsayā // rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti / tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // rājā ca kṛta-vijñaptiḥ sva-dāra-drohy asāv iti / tasya adiśad vaṇik-sūnor vadhaṃ nyak-kṛta-tad-vacāḥ // tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam / upāgamya sa cauro 'tra babhāṣe rājapūruṣān // tato vadhya-bhuvaṃ tasmin nīyamāne sa-ḍiṇḍimam / upāgamya sa cauro 'tra babhāṣe rāja-pūruṣān // niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham / māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // niḥ-kāraṇaṃ na vadhyo 'yaṃ yathā-vṛttaṃ tu vedmy aham / māṃ prāpayata rāja-agraṃ yāvat sarvaṃ vadāmy ataḥ // ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ / ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // ity ūcivān sa nītas tair nṛ-pasya agraṃ vṛta abhayaḥ / ā mūlād rātri-vṛttāntaṃ cauraḥ sarvaṃ nyavedayat // abravīc ca na ced deva madvāci pratyayas tava / tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // abravīc ca na ced deva mad-vāci pratyayas tava / tat sā nāsā mukhe tasya śavasya adya api vīkṣyatām // tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat / sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat / sa rājā taṃ vaṇik-putraṃ muktavān vadha-nigrahāt // tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān / tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān / tad bhāryāṃ śvaśuraṃ ca asya taṃ sarvasvam adaṇḍayat // cauraṃ ca taṃ pūrādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ / evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // cauraṃ ca taṃ pūra-adhyakṣaṃ tuṣṭaś cakre sa bhū-patiḥ / evaṃ striyo bhavanti iha nisarga-viṣamāḥ śaṭhāḥ // ity uktavān eva śuko bhūtvā citrarathābhidhaḥ / kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // ity uktavān eva śuko bhūtvā citraratha-abhidhaḥ / kṣīṇa-indra-śāpo gandharvo divya-rūpo divaṃ yayau // śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā / tathaiva kṣīṇatacchāpā jagāma sahasā divam // śārikā sa āpi tat-kālaṃ bhūtvā svaḥ-strī tilottamā / tatha aiva kṣīṇa-tac-chāpā jagāma sahasā divam // vivādaś cāpy anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ / ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // vivādaś ca apy anirṇitaḥ sabhāyāṃ so 'bhavat tayoḥ / ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛ-pam // tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ / ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kim-uta striyaḥ / ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // etan niśamya vacanaṃ vetālasyāṃsavartinas tasya / sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // etan niśamya vacanaṃ vetālasya aṃsa-vartinas tasya / sa jagāda bhū-patis taṃ yoga-īśvara yoṣitaḥ pāpāḥ // puruṣaḥ ko 'pīha tādṛk kvāpi kadācid bhaved duḥācāraḥ / prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // puruṣaḥ ko 'pi iha tādṛk kva api kadācid bhaved duḥ-ācāraḥ / prāyaḥ sarvatra sadā striyas tu tādṛg-vidhā eva // ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ / naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // ity uktavato nṛ-pateḥ prāgvat skandhāt sa tasya vetālaḥ / naṣṭo 'bhūt sa ca rājā jagrāha punas tadā ānayana-yatram // tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ / sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // tato gatvā punas tasya nikaṭaṃ śiṃśapā-taroḥ / sa trivikramaseno 'tra śmaśānaṃ niśi bhū-patiḥ // labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam / niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // labdhvā mukta-āttahāsaṃ taṃ vetālaṃ nṛ-śarīra-gam / niḥ-kampaḥ skandham āropya tūṣṇīm udacalat tataḥ // calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ / rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // calantaṃ ca tam aṃsa-stho vetālaḥ so 'bravīt punaḥ / rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // āyāse niṣphale 'muṣmin viveko bata nāsti te / tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // āyāse niṣphale 'muṣmin viveko bata na asti te / tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // asti śobhāvatī nāma satyākhyā nagarī bhuvi / tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // asti śobhāvatī nāma satya-ākhyā nagarī bhuvi / tasyāṃ ca śūdraka-ākhyo 'bhūd bhū-patiḥ prājya-vikramaḥ // yasya jajvāla jayinaḥ pratāpajvalano niśam / bandīkṛtārilalanādhūtacāmaramārutaiḥ // yasya jajvāla jayinaḥ pratāpa-jvalano niśam / bandī-kṛta-ari-lalanā-dhūta-cāmara-mārutaiḥ // aluptadharmacaraṇasphītā manthe vasuṃdharā / rājñi yasmin visasmāra rāmādīn api bhūpatīn // a-lupta-dharma-caraṇa-sphītā manthe vasuṃ-dharā / rājñi yasmin visasmāra rāma-ādīn api bhū-patīn // taṃ kadācin mahīpālaṃ priyaśūram upāyayau / sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // taṃ kadācin mahī-pālaṃ priya-śūram upāyayau / sevā-arthaṃ mālavād eko namnā vīravaro dvi-jaḥ // yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ / kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ / kanyā vīravatī ca iti trayaṃ gṛha-paricchadaḥ // sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā / kare karatalaikatra cāru carma paratra ca // sevā-paricchadaś ca anyat trayaṃ kaṭyāṃ kṛpāṇikā / kare kara-tala aikatra cāru carma paratra ca // tāvanmātraparīvāro dīnāraśatapañcakam / pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // tāvan-mātra-parīvāro dīnāra-śatapañcakam / praty-ahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // rājāpi sa tam ākārasūcitodārapauruṣam / vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // rāja āpi sa tam ākāra-sūcita ud-āra-pauruṣam / vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathā-īpsitām // alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ / kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // alpe parikare 'py ebhir iyadbhiḥ svarṇa-rūpakaiḥ / kim eṣa vyasanaṃ puṣṇāty atha kaṃ-cana sad-vyayam // ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ / pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // ity anveṣṭuṃ samācāraṃ kautukāt sa mahī-patiḥ / pracchannān sthāpayāmāsa cārānasya atra pṛṣṭhataḥ // sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam / sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // sa ca vīravaraḥ prātaḥ kṛtvā bhū-pasya darśanam / sthitvā ca tasyā a madhya-ahnaṃ siṃha-dvāre dhṛta-āyudhaḥ // gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe / bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // gatvā sva-vṛtti-labdhānāṃ dīnārāṇāṃ śataṃ gṛhe / bhojana-arthaṃ sva-bhāryāyā haste prādāt kila anv-aham // vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca / śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // vastra-aṅga-rāga-tāmbūlaṃ krīṇāti sma śatena ca / śataṃ snātvā ca pūjā-arthaṃ vyadhād viṣṇoḥ śivasya ca // viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam / evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śata-dvayam / evaṃ vibheje pañca api tāni nityaṃ śatāny asau // tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi / siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // tataḥ kṛtva āgni-kārya-ādi bhūktvā gatva aikako niśi / siṃha-dvāre punas tasthau pāṇau kara-talāṃ dadhat // etāṃ satatacaryāṃ ca tasya vīravarasya saḥ / rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // etāṃ satata-caryāṃ ca tasya vīravarasya saḥ / rājā cāra-mukhāc chrutvā tutoṣa hṛdi śudrakaḥ // nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān / mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // nivārayāmāsa ca tāṃś cārāṃs tasyā anumārga-gān / mene viśeṣa-pūjā-arhaṃ puruṣa-atiśayaṃ ca tam // atha yāteṣu divaseṣv avahelāvalaṅghite / grīṣme vīravareṇātra supracaṇḍārkatejasi // atha yāteṣu divaseṣv avahela-avalaṅghite / grīṣme vīravareṇa atra supracaṇḍa-arka-tejasi // tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat / dhārāprahārī ninadann ājagāma ghanāgamaḥ // tad-īrṣyāta iva udbhūta-vidyut-kara-talāṃ dadhat / dhārā-prahārī ninadann ājagāma ghana-āgamaḥ // tadā ca ghora meghaughe pravarṣati divāniśam / siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // tadā ca ghora megha-oghe pravarṣati divā-niśam / siṃha-dvāre tatha aivā asīt so 'tra vīravaro 'calaḥ // taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ / niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // taṃ ca dṛṣṭvā divā rājā prāsāda-agrāt sa śūdrakaḥ / niśi bhūyas tad-ārohaj jijñāsus tasya tāṃ sthitim // jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ / tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // jagāda ca tataḥ ko nu siṃha-dvāre sthito 'tra bhoḥ / tac chrutva āhaṃ sthito 'tra iti so 'pi vīravaro 'bravīt // aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi / tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // aho su-dṛḍha-sattvo 'yaṃ bhakto vīravaro mayi / tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ / śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // iti saṃcintya nṛ-patiḥ prāsādād avatīrya saḥ / śūdrakaḥ śayanaṃ bheje praviśya antaḥ-puraṃ tataḥ // anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati / pradoṣe guptabhavane kāle tamasi jṛmbhite // anye-dyuś ca bhṛśaṃ meghe dhārā-āsāreṇa varṣati / pradoṣe gupta-bhavane kāle tamasi jṛmbhite // punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam / siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam / siṃha-dvāre sthitaḥ ko 'tra ity ekākī prāha taṃ sphuṭam // ahaṃ sthita iti prokte punar vīravareṇa ca / yāvad vismayate so 'tra rājā taddhairyadarśanāt // ahaṃ sthita iti prokte punar vīravareṇa ca / yāvad vismayate so 'tra rājā tad-dhairya-darśanāt // tāvad vidūre śuśrāva sahasā rudatīṃ striyam / viṣādavikalām ekāṃ pralāpakaruṇasvanam // tāvad vidūre śuśrāva sahasā rudatīṃ striyam / viṣāda-vikalām ekāṃ pralāpa-karuṇa-svanam // na me rāṣṭre parābhūto na daridro na duḥkhitaḥ / kaś cid asti tad eṣā kā rodity ekākinī niśi // na me rāṣṭre parābhūto na daridro na duḥkhitaḥ / kaś cid asti tad eṣā kā rodity ekākinī niśi // iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ / ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // iti ca acintayac chrutvā sa jāta-karuṇo nṛ-paḥ / ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // bho vīravara śṛṇv eṣā dūre strī kāpi roditi / kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // bho vīravara śṛṇv eṣā dūre strī ka āpi roditi / ka āsau roditi kiṃ ca iti tvayā gatvā nirūpyatām // tac chṛutvā sa tathety uktvā gantuṃ vīravaras tataḥ / prāvartata nibaddhāsidhenuḥ karatalākaraḥ // tac chṛutvā sa tatha īty uktvā gantuṃ vīravaras tataḥ / prāvartata nibaddha-asi-dhenuḥ kara-tala-ākaraḥ // na ca meghāndhakāraṃ taj jvaladvidyudvilocanam / sthūladhārāśilāvārṣi raKṣaḥrūpam ajīgaṇat // na ca megha-andha-kāraṃ taj jvalad-vidyud-vilocanam / sthūla-dhārā-śilā-vārṣi raKṣaḥ-rūpam ajīgaṇat // prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam / karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam / karuṇā-kautuka-āviṣṭo rājā prāsāda-pṛṣṭhataḥ // āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ / so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // āvatīrya gṛhīta-asir ekākī tasya pṛṣṭhataḥ / so 'pi pratasthe tatra eva śudrako 'nupalakṣitaḥ // sa ca vīravaro gatvā ruditānusṛtikriyaḥ / bahiḥnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // sa ca vīravaro gatvā rudita anusṛti-kriyaḥ / bahiḥ-nagaryāḥ prāpa ekaṃ saras tatra dadarśa ca // hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham / vatsiāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham / vatsiāmi ity-ādi rudatīṃ tāṃ striyaṃ vāri-madhya-gām // kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ / papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // kā tvaṃ rodiṣi kiṃ ca evam ity anvak-prāpta-bhū-patiḥ / papraccha tāṃ ca sa-āścaryas tataḥ sa āpy evam abhyadhāt // bho vīravara jānīhi vatsa māṃ pṛthivīm imām / tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // bho vīravara jānīhi vatsa māṃ pṛthivīm imām / tasyā mama adhunā rājā śūdrako dhārmikaḥ patiḥ // tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati / tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati / tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛ-paṃ kutaḥ // atas tam anuśocāmi duḥkhitātmānam eva ca / etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt // atas tam anu-śocāmi duḥkhitā ātmānam eva ca / etac chṛutvā sa tāṃ trasta iva vīravaro 'bravīt // he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ / yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ / yena asya na bhaven-mṛtyur jagad-rakṣā-maṇeḥ prabhoḥ // iti tad vacanaṃ śrutvā sā jagāda vasumdharā / eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // iti tad vacanaṃ śrutvā sā jagāda vasum-dharā / eko 'sty upāyas taṃ ca ekaḥ kartuṃ śakto bhavān iti // tato vīravaro 'vādīt tarhi devi vada drutam / yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // tato vīravaro 'vādīt tarhi devi vada drutam / yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mama anyathā // tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ / svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // tac chrutva ūvāca vasu-dhā viraḥ ko 'nyas tvayā samaḥ / svāmi-bhaktas tad etasya śarma-upāyam imaṃ śṛṇu // rājñā kṛtapratiṣṭā asti yaiṣā rājakulāntike / uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // rājñā kṛta-pratiṣṭā asti ya aiṣā rāja-kula-antike / uttamā caṇḍikā devī sāṃnidhya-utkarṣa-śālinī // tasyai sattvavaraṃ putram upahārīkaroṣi cet / tan naiṣo rājā mriyate jīvaty anyat samāśatam // tasyai sattvavaraṃ putram upahārī-karoṣi cet / tan na eṣo rājā mriyate jīvaty anyat samā-śatam // adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam / anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // adya eva ca etad bhavatā kṛtaṃ ced asti tac chivam / anyatha āsya tṛtīye 'hni prāpte na asty eva jīvitam // ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā / yāmi devi karomy etad adhunaivety abhāṣata // ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā / yāmi devi karomy etad adhuna aiva ity abhāṣata // tato bhadraṃ tavety uktvā vasudhā sā tiraḥdadhe / tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // tato bhadraṃ tava ity uktvā vasu-dhā sā tiraḥ-dadhe / tac ca sarvaṃ sa śuśrāva guptam anvak-sthito nṛ-paḥ // tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati / śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati / śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // tatra putropahāro 'sya rājārthe dharayā yathā / uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // tatra putra-upahāro 'sya rāja-arthe dharayā yathā / uktas tatha ābravīt patnyai dharmavatyai vibodhya saḥ // tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ / tatprabodhya sutasyāsya śiśor vaktu bhavān iti // tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ / tat-prabodhya sutasya asya śiśor vaktu bhavān iti // tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam / ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam / ākhyāya taṃ ca vṛtta-antam evaṃ vīravaro 'bravīt // tat putra caṇḍikādevyā upahārīkṛte tvayi / rājā jīvaty asau no cet tṛtīye 'hni vipadyate // tat putra caṇḍikā-devyā upahārī-kṛte tvayi / rājā jīvaty asau no cet tṛtīye 'hni vipadyate // etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan / aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // etac chrutva aiva bālo 'pi yatha ārthaṃ nāma darśayan / aklība-cittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // kṛtārtho 'haṃ mama prāṇaī rājā cet tāta jīvati / bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // kṛta-artho 'haṃ mama prāṇaī rājā cet tāta jīvati / bhuktasya hi tad-annasya dattā syān niṣkṛtir mayā // tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā / upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // tat-kiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā / upahārī-kurudhvaṃ mām astu śāntir mayā prabhoḥ // iti sattvavareṇokte tena vīravaro 'tra saḥ / sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // iti sattvavareṇa ukte tena vīravaro 'tra saḥ / sādhu satyaṃ prasūto 'si mattaḥ putra ity abhāṣata // etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ / aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ / aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam / bharyā dharmavatī cāsya kanyāṃ vīravatīm api // tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam / bharyā dharmavatī ca asya kanyāṃ vīravatīm api // ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham / rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // ubhau tau yayatus tasyāṃ rātrau tac caṇḍikā-gṛham / rāja āpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ / devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // tatra devyāḥ puraḥ skandhāt so 'tha pitra āvatāritaḥ / devīṃ sattvavaro natvā dhairya-rāśir vyajijñapat // mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ / anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // mama mūrdha-upahāreṇa rājā jīvatu śudrakaḥ / anyad varṣa-śataṃ devi kuryād rājyam a-kaṇṭakam // evam uktavatas tasya sādhu sādhv ity udīrya saḥ / sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // evam uktavatas tasya sādhu sādhv ity udīrya saḥ / sūnoḥ sattvavarasya atha kṛṣṭvā kara-talāṃ śiśoḥ // chittvā śiraś caṇḍikāyai devyai vīravaro dadau / matputreṇopahāreṇa rājā jīvatv iti bruvan // chittvā śiraś caṇḍikāyai devyai vīravaro dadau / mat-putreṇa upahāreṇa rājā jīvatv iti bruvan // sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā / yenaivam ekasatputraprāṇavyayavidhāyinā // sādhu kaḥ svāmi-bhakto 'nyaḥ samo vīravara tvayā / yena evam eka-sat-putra-prāṇa-vyaya-vidhāyinā // datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ / ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // datto jīvaś ca rājyaṃ ca śudrakasya asya bhū-pateḥ / ity antarikṣād udagāt tat-kṣaṇaṃ tatra bhāratī // tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati / kanyā vīravatī sā tu bālā vīravarātmajā // tac ca sarvaṃ nṛ-pe tasmiṃś channe śṛṇvati pasyati / kanyā vīravatī sā tu bālā vīravara-ātma-jā // upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam / vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // upetyā aśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam / vilapanty uru-śoka-andhā hṛt-sphoṭena vyapadyata // tato vīravaraṃ bhāryā dharmavaty evam abravīt / rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // tato vīravaraṃ bhāryā dharmavaty evam abravīt / rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // niḥjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā / naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // niḥ-jñānā yatra bāla āpi bhrātṛ-śokād iyaṃ mṛtā / naṣṭe 'patya-dvaye 'py asmiṃs tatra kiṃ jīvitena me // prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā svaśiro mayā / devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // prāg eva rājñaḥ śreyo'rthaṃ mūḍhayā sva-śiro mayā / devyai na upahṛtaṃ tasmād dehy anujñāṃ mama adhunā // praviṣamy analaṃ tāvad āttāpatyakalevarā / ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // praviṣamy analaṃ tāvad ātta-apatya-kalevarā / ity-āgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ / apatyaduḥkhaikamaye jīvitavye manasvini // evaṃ kuruṣva bhadraṃ te kā hi saṃ-prati te ratiḥ / apatya-duḥkha-eka-maye jīvitavye manasvini // kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā / dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // kiṃ na datto maya aivā atma ity eṣā mā bhūc ca te vyathā / dadyāṃ kiṃ na aham ātmānam anya-sādhyaṃ bhaved yadi // tat pratīkṣasva yāvat te citām atra karomy aham / amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaih // tat pratīkṣasva yāvat te citām atra karomy aham / amībhir dārubhir devī-kṣetra-nirmāṇa-saṃbhṛtaih // ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām / dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām / dīpa-agre jvālayāmāsa nyasta-apatya-śava-dvayām // tato dharmavatī patnī patitvā sāsya pādayoḥ / praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // tato dharmavatī patnī patitvā sa āsya pādayoḥ / praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama / etat prabhos tu rājño 'stu maddehenāmunā śivam // janma-antare 'py ayaṃ bhūyād ārya-putraḥ patir mama / etat prabhos tu rājño 'stu mad-dehena amunā śivam // ity udīryaiva sā sādhvī tasminn ambho'vahelayā / jvālākalāpajaṭile nipapāta citānale // ity udīrya eva sā sādhvī tasminn ambho'vahelayā / jvālā-kalāpa-jaṭile nipapāta citā-anale // tataś ca cintayāmāsa vīro vīravaro 'tra saḥ / niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // tataś ca cintayāmāsa vīro vīravaro 'tra saḥ / niṣpannaṃ rāja-kāryaṃ me vāg divyā hy udgatā yathā // bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ / tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // bhuktasya ca anna-piṇḍasya jāto 'ham an-ṛṇaḥ prabhoḥ / tad idānīṃ mama ekasya ka īyaṃ jīvita-gṛdhnutā // bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam / jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayī-kṛtya kuṭumbakam / jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām / ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // tat kim ātma-upahāreṇa apy etāṃ prīṇāmi na ambikām / ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare / jaya vibudhotsavakāriṇi ḍhariṇi bhūvana trayasya mātṛvare // jaya mahiṣa-asura-māriṇi dāriṇi ruru-dānavasya śūla-kare / jaya vibudha-utsava-kāriṇi ḍhariṇi bhūvana trayasya mātṛ-vare // jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām / jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // jaya jagad arcita-caraṇe śaraṇe niḥ-śreyasasya bhaktānām / jaya dhṛta-bhāskara-kiraṇe haraṇe durita-andha-kāra-vṛndānām // jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu / śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu / śūdraka-nṛ-pater adhunā prasīda man-mastaka-upahāreṇa // ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ / sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ / sadyaḥ kara-talā-āghātena uttama-aṅgaṃ svam-acchinat // tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ / sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // tad ālokya akhilaṃ tatra channa-sthaḥ śudrako nṛ-paḥ / sākulaś ca sa-duḥkhaś ca sa-āścaryaś ca vyacintayat // aho kim apy anenaitad anyatrā-dṛṣṭam aśrutam / sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // aho kim apy anena etad anyatra a-dṛṣṭam aśrutam / sa-adhunā sa-kuṭumbena duḥ-karaṃ mat-kṛte kṛtam // vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ / akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // vicitre 'py atra saṃsāre dhīraḥ syād-īdṛśaḥ kutaḥ / akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // etasya copakārosya na kuryāṃ sadṛśaṃ yadi / tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // etasya ca upakārosya na kuryāṃ sadṛśaṃ yadi / tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ / upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // iti saṃcintya nṛ-patiḥ khaḍgam ākṛṣya kopataḥ / upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // satatānuprapannasya bhagavaty adhunāmunā / mama mūrdhopahāreṇa suprītā kurv anugraham // sa-tata-anuprapannasya bhagavaty adhuna āmunā / mama mūrdha-upahāreṇa su-prītā kurv anugraham // ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ / madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // ayaṃ vīravaro vipro nāma-anuguṇa-ceṣṭitaḥ / mad-artham ujjhita-prāṇaḥ sa-kuṭumbo 'pi jīvatu // ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ / yāvat pravartate tāvad udabhūd bhāratī divaḥ // ity udīrya asinā rājā śiraś chettuṃ sa śūdrakaḥ / yāvat pravartate tāvad udabhūd bhāratī divaḥ // mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham / pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // mā sāhasaṃ kṛthās tuṣṭā sattvena anena te hy aham / pratyujjīvatu sa-apatya-dāro vīravaro dvijaḥ // ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ / sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // ity uktvā vyaramad vāk sā sa ca uttasthau sa-putrakaḥ / sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ / paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // tad vilokya adbhutaṃ rājā channo bhūtvā punaś ca saḥ / paśyann a-tṛptas tām āsīd dṛṣṭyā harṣa-aśru-pūrṇayā // so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam / putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // so 'pi vīravaro dṛṣṭvā supta utthita ivā aśu tam / putra-dāraṃ tathā ātmānam abhūd vibhrānta-mānasaḥ // papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān / bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // papraccha ca pṛthaṅ nāma-grāhaṃ dāra-sutān sa tān / bhasmī-bhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam / kiṃ vibhramo 'yam āho svid suspaṣṭo devyanugrahaḥ // maya āpi sva-śiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam / kiṃ vibhramo 'yam āho svid su-spaṣṭo devy-anugrahaḥ // evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ / devyanugraha evāyaṃ jīvāmo yad amī iti // evaṃ vadan sa tair ūce dāra-apatyair alakṣitaḥ / devy-anugraha eva ayaṃ jīvāmo yad amī iti // tataḥ sa tat tathā matvā natvā vīravaro 'mbakām / ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // tataḥ sa tat tathā matvā natvā vīravaro 'mbakām / ādāya putra-dārāṃs tān-siddha-kāryo gṛhaṃ yayau // tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām / siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām / siṃha-dvāram agād rājño rātrau tasyāṃ sa pūrvavat // rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ / gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ / gatvā āruroha sva-āvāsa-prāsādaṃ taṃ punas tadā // vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ / tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // vyāharac ca sthitaḥ ko 'tra siṃha-dvāri iti pṛṣṭhataḥ / tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati / rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // deva-ādeśād gataś ca aham abhūvaṃ tāṃ striyaṃ prati / rākṣasi īva ca sā kva api dṛṣṭa-naṣṭa aiva me gatā // etac chrutvā vacas tasya rājā vīravarasya saḥ / sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // etac chrutvā vacas tasya rājā vīravarasya saḥ / sutarāṃ vismayā aviṣṭo dṛṣṭa-udanto vyacintayat // aho samudragambhīradhīracittā manasvinaḥ / kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // aho samudra-gambhīra-dhīra-cittā manasvinaḥ / kṛtva āpy an-anya-sāmānyam ullekhaṃ na udgiranti ye // ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ / praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ / praviśya antaḥ-puraṃ rājā rātri-śeṣaṃ nināya tam // prātaś cāsthānasamaye darśanopagatasthite / tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // prātaś cā asthāna-samaye darśana-upagata-sthite / tasmin vīravare prītas tathā kṛtsnaṃ sa bhū-patiḥ // tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat / yathā babhūvur āścaryamohitā iva te 'khilāḥ // tadīyaṃ rātri-vṛtta-antaṃ mantribhyas tam avarṇayat / yathā babhūvur āścarya-mohitā iva te 'khilāḥ // dadau tasmai saputrāya prītyā vīravarāya ca / lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // dadau tasmai sa-putrāya prītyā vīravarāya ca / lāṭa-deśe tato rājyaṃ sa karṇāṭa-yute nṛ-paḥ // tato 'tra tulyavibhavāv anyonyasyopakāriṇau / āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // tato 'tra tulya-vibhavāv anyonyasya upakāriṇau / āsātāṃ tau sukhaṃ vīravara-śūdraka-bhū-patī // ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā / taṃ trivikramasenaṃ sa rājānam avadat punaḥ // ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā / taṃ trivikramasenaṃ sa rājānam avadat punaḥ // tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ / pūrva eva sa śāpas te yadi jānan na vakṣyasi // tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ / pūrva eva sa śāpas te yadi jānan na vakṣyasi // etac chrutvā sa bhūpālo vetālaṃ pratiuvaca tam / eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // etac chrutvā sa bhū-pālo vetālaṃ pratiuvaca tam / eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // tato 'bravīt sa vetālo rājan vīravaro na kim / so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // tato 'bravīt sa vetālo rājan vīravaro na kim / so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata / tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // tat-patnī na adhikā kiṃ vā strī-bhutā ya ānvamanyata / tatha ūpahāra-paśutāṃ sūnoḥ pratyakṣa-darśinī // sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham / bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // sa vā sattvavaro na atra tat-putro 'bhyadhikaḥ katham / bālasya api sato yasya sattva-utkarṣaḥ sa tādṛśaḥ // tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam / ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // tat kasmāc chudrakaṃ bhū-pam ebhyas tvaṃ bhāṣase 'dhikam / ity uktavantaṃ vetālaṃ sa jagāda punar nṛ-paḥ // maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ / tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // ma aivaṃ vīravaras tāvat sa tādṛk-kula-putrakaḥ / tasya prāṇaiḥ sutair dāraiḥ svāmi-saṃrakṣaṇaṃ vratam // tatpatnī sāpi kulajā sādvī patyekadevatā / bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // tat-patnī sa āpi kula-jā sādvī paty-eka-devatā / bhartṛ-vartma-anusāreṇa tasyā dharmo 'stu ko 'paraḥ // tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ / yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // tābhyāṃ jātas tu tad-rūpa eva sattvavaro 'pi saḥ / yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate / teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // yeṣāṃ prāṇais tu bhṛtyānāṃ nṛ-pair ātma ābhirakṣyate / teṣām arthe tyajan-dehaṃ śudrako 'tra viśiṣyate // ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā / rājāpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // ity ākarṇya vacaḥ sa tasya nṛ-pater aṃsād asaṃlakṣitaḥ vetālaḥ sahasā yayau nija-padaṃ bhūyo 'pi tan-māyayā / rāja āpy uccalito babhūva punar apy ānetum etaṃ pathā pūrveṇa eva su-niścitaḥ pitṛ-vane tasmin sa tasyāṃ niśi // tatas tasya punar gatvā śiṃśapāśākhino 'ntikam / tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // tatas tasya punar gatvā śiṃśapā-śākhino 'ntikam / tatha aiva ullambamānaṃ taṃ dṛṣṭvā nara-śarīra-gam // vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam / sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // vetālam avatārya eva kṛtva āsmai bahu vaikṛtam / sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi / rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavat-pathi / rātrau mahā-śmaśāne 'tra skandha-stho vyājahāra saḥ // rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca / tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // rājann abhiniviṣṭo 'si kaṣṭe 'tyanta-priyo 'si ca / tat te ceto-vinodāya varṇayāmi kathāṃ śṛṇu // ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ / anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // ujjayinyām abhūd vipraḥ puṇyasenasya bhū-pateḥ / anujīvī priyo 'mātyo harisvāmi īti sad-guṇaḥ // tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ / guṇavān sadṛśaḥ putro devasvāmīty ajāyata // tasyā atmano 'nurūpāyāṃ bhāryāyāṃ gṛha-medhinaḥ / guṇavān sadṛśaḥ putro devasvāmi īty ajāyata // tadvac cānanya sāmānya rūpalāvaṇya viśrutā / kanyā somaprabhā nāma tasyānvarthodapadyata // tadvac ca an-anya sāmānya rūpa-lāvaṇya viśrutā / kanyā somaprabhā nāma tasya anvarthā-udapadyata // sā pradeyā satī kanyā rūpotkarṣābhimāninī / mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // sā pradeyā satī kanyā rūpa-utkarṣa-abhimāninī / mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā / anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // śūrasya jñānino va āhaṃ deyā vijñānino 'pi vā / anyasmai na asmi dātavyā kāryaṃ maj-jīvitena cet // tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam / tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // tac chrutvā tādṛśaṃ tasyāś cinvann eka-tamaṃ varam / tat-pitā sa harisvāmī yāvac cintāṃ vahaty alam // tāvad vyasarjī rajñā sa puṇyasenena dūtyayā / saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // tāvad vyasarjī rajñā sa puṇyasenena dūtyayā / saṃdhy-arthaṃ vigraha-āyāta dākṣiṇātya-nṛ-pa-antikam // kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām / yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // kṛta-kāryaś ca tatra asāv ekena abhyetya tāṃ sutām / yācito 'bhūd dvija-agryeṇa śruta-tad-rūpa-saṃpadā // vijñānino jñānino vā śūrād vā nāparaṃ patim / matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // vijñānino jñānino vā śūrād vā na aparaṃ patim / mat-putri īcchati tat teṣāṃ madhyāt kathaya ko bhavān // ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ / ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // ity uktas tena bhāryā-arthaḥ sa harisvāminā dvijaḥ / ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // tarhi tad darśayasveti puna uktaś ca tena saḥ / vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // tarhi tad darśayasva iti puna uktaś ca tena saḥ / vijñānī kalpayāmāsa sva-śaktyā dyu-caraṃ ratham // māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt / āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // māyā-yantra-rathe tatra taṃ harisvāminaṃ kṣaṇāt / āropya nītvā svarga-ādīṃ lokāṃs tasmā adarśayat // ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ / dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // ānināya ca tuṣṭaṃ taṃ tatra eva kaṭakaṃ punaḥ / dākṣiṇātyasya nṛ-pater yatrā ayātaḥ sa kāryataḥ // tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām / vijñānine vivāhaṃ ca niścikāyāhni saptame // tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām / vijñānine vivāhaṃ ca niścikāya ahni saptame // tatkālam ujjayinyām apy anyenaitya dvijanmanā / devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // tat-kālam ujjayinyām apy anyena etya dvijanmanā / devasvāmī sa tat-putraḥ svasāraṃ tām ayācyata // jñānivijñnāniśūrebhyo nānyam icchati sā patim / iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // jñāni-vijñnāni-śūrebhyo na anyam icchati sā patim / iti tena api so 'py uktaḥ śūram ātmānam abhyadhāt // tato darśitaśastrāstraśriye tasmai dvijo 'nujām / devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // tato darśita-śastra-astra-śriye tasmai dvijo 'nujām / devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ / tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // saptame 'hni ca tatra eva vivāhaṃ gaṇaka-uktitaḥ / tasya api so 'bhyadhān mātuḥ parokṣaṃ kṛta-niścayaḥ // tanmātāpi ḥarisvāmibhāryā tatkalam eva sā / kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // tan-māta āpi ḥarisvāmi-bhāryā tat-kalam eva sā / kena apy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // jñānī śūro 'tha vijñanī bhartāsmad duhitur mataḥ / ity uktaś ca tayā mātar ahaṃ jñanīti so 'bhyadhāt // jñānī śūro 'tha vijñanī bharta āsmad duhitur mataḥ / ity uktaś ca tayā mātar ahaṃ jñani īti so 'bhyadhāt // pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām / pratijajñe pradātuṃ sāpy ahni tatraiva saptame // pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām / pratijajñe pradātuṃ sa āpy ahni tatra eva saptame // anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam / patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // anye-dyuś cā agataḥ so 'tra harisvāmī yathā kṛtam / patnyaiḥ putrāya cā acakhyau taṃ kanyā-dāna-niścayam // tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam evocatām / so 'pi tenākulo jajñe varatrayanimantraṇāt // tau ca taṃ sva-kṛtaṃ tasmai bhinnaṃ bhinnam eva ucatām / so 'pi tenā akulo jajñe vara-traya-nimantraṇāt // athodvāhadine tasmin harisvāmigṛhe varāḥ / āyayur jñānivijñāniśūrās tatra trayo 'pi te // atha udvāha-dine tasmin harisvāmi-gṛhe varāḥ / āyayur jñāni-vijñāni-śūrās tatra trayo 'pi te // tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ / aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // tat-kālaṃ ca atra sā citraṃ kanyā somaprabhā vadhuḥ / aśaṅkitaṃ gatā kva api na vicitya apy alabhyata // tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ / jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // tato 'bravīd dharisvāmī jñāninaṃ taṃ sa-saṃbhramaḥ / jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā / nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // tac chrutvā so 'vadaj jñānī rākṣasena apahṛtya sā / nītā vindhya-aṭavīṃ dhūmaśikhena vasatiṃ nijām // ity ukto jñāninā bhīto harisvāmī jagāda saḥ / hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // ity ukto jñāninā bhīto harisvāmī jagāda saḥ / hā dhik kathaṃ sā prapyeta vivāhaś ca api hā katham // śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ / tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // śrutva aitat prāha vijñānī dhīro bhava nayāmi vaḥ / tatra adhuna aiva yatra eṣo jñānī vadati tāṃ sthitām // ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam / tatrāropya harisvāmijñāniśūrān khagāmini // ity uktvā tat-kṣaṇaṃ kṛtvā rathaṃ sarva-astra-saṃyutam / tatrā aropya harisvāmi-jñāni-śūrān kha-gāmini // tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi / jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // tān sa saṃprāpayāmāsa kṣaṇād vindhya-aṭavī-bhuvi / jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam / śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // tatra taṃ rākṣasaṃ kruddhaṃ jñāta-vṛttānta-nirgatam / śūro 'tha yodhayāmāsa harisvāmi-puraskṛtaḥ // tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ / citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // tadā āścaryam abhūd yuddhaṃ tayor mānuṣa-rakṣasoḥ / citra-astra-yodhinoḥ stry-arthaṃ rāma-rāvaṇayor iva // kṣaṇena ca sa saṅgrāmaduḥmadasyāpi rakṣasaḥ / ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // kṣaṇena ca sa saṅgrāma-duḥ-madasya api rakṣasaḥ / ardha-candreṇa bāṇena śūras tasya acchinac chiraḥ // hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt / ādāya vijñānirathenājagmus te tato 'khilāḥ // hate rakṣasi tāṃ somaprabhām āptāṃ tad-āspadāt / ādāya vijñāni-rathenā ajagmus te tato 'khilāḥ // harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite / jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // harisvāmi-gṛhaṃ prāpya teṣāṃ lagne 'py upasthite / jñāni-vijñāni-śūrāṇāṃ vivāda udabhūn mahān // jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham / prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // jñānī jagāda na ahaṃ cej jānīyāṃ tad iyaṃ katham / prāpyeta kanyā gūḍha-sthā deyā mahyam asāv itaḥ // vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham / gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // vijñānī tv avadan na ahaṃ kuryāṃ ced vyoma-gaṃ ratham / gama-āgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha / tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // kathaṃ syāc ca arathaṃ yuddhaṃ rathinā rakṣasā saha / tasmān mahyam iyaṃ deyā lagno hy eṣa maya ājitaḥ // śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe / tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // śūro 'py uvāca hanyāṃ cen na ahaṃ taṃ rākṣasaṃ raṇe / tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu / harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // tan mahyam eṣā dātavya īty evaṃ teṣu vivādiṣu / harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrānta-mānasaḥ // tat kasmai sātra deyeti rājan vadatu me bhavān / na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // tat kasmai sa ātra deya īti rājan vadatu me bhavān / na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // iti vetālatas tasmāc chrutvā maunaṃ vihāya ca / sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // iti vetālatas tasmāc chrutvā maunaṃ vihāya ca / sa trivikramasenas tam uvāca evaṃ mahī-patiḥ // śūrāya sā pradātavyā yena prāṇapaṇodyamāt / arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // śūrāya sā pradātavyā yena prāṇa-paṇa-udyamāt / arjitā bahu-vīryeṇa hatvā taṃ yudhi rākṣasam // jñānivijñāninau tv asya dhātrā karmakarau kṛtau / sadā gaṇakatakṣaṇau paropakaraṇe na kim // jñāni-vijñāninau tv asya dhātrā karma-karau kṛtau / sadā gaṇaka-takṣaṇau para-upakaraṇe na kim // ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma / vetālo nijapadam eva so 'pi rājānudvegas taṃ prati pratasthe // ity uktaṃ manuja-pater niśamya tasya skandha-agrāt sa-padi sa pūrvavaj jagāma / vetālo nijapadam eva so 'pi rāja ānudvegas taṃ prati pratasthe // tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ / vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // tato gatvā punas tasmāt prāpya taṃ śiṃśapā-taroḥ / vetālaṃ prāgvad ādāya skandhe maunena bhū-patiḥ // sa trivikramaseno 'tra yāvad āgacchati drutam / tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // sa trivikramaseno 'tra yāvad āgacchati drutam / tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me / ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // rājan su-dhīḥ su-sattvaś ca bhavāṃs tena priyo 'si me / ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // āsīd rājā yaśaḥketur iti khyāto mahītale / tasya śobhāvatī nāma rājadhāny abhavat purī // āsīd rājā yaśaḥketur iti khyāto mahī-tale / tasya śobhāvatī nāma rāja-dhāny abhavat purī // tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam / tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // tasyām abhūn nagaryāṃ ca gaury-āyatanam uttamam / tasya dakṣiṇataś cā asīd gaurī-tīrtha-abhidhaṃ saraḥ // tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram / yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // tasyā aṣāḍha-caturdaśyāṃ śuklāyāṃ prativatsaram / yātrāyāṃ snātum eti sma nānā-digbhyo mahā-janaḥ // ekadā ca tithau tasyāṃ snātum atrāyayau yuvā / rajako dhavalo nāma grāmād brahmasthalābhidhāt // ekadā ca tithau tasyāṃ snātum atrā ayayau yuvā / rajako dhavalo nāma grāmād brahmasthala-abhidhāt // so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām / kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // so 'paśyad rajakasya atra tīrthe snāna-āgatāṃ sutām / kanyāṃ śuddhapaṭa-ākhyasya nāmnā madanasundarīm // indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ / anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // indor lāvaṇya-hāriṇyā tayā sa hṛta-mānasaḥ / anviṣya tan-nāma-kule kāma-ārto 'tha gṛhaṃ yayau // tatrānavasthitas tiṣṭhan nirāhāras tayā vinā / pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manaḥgatam // tatra anavasthitas tiṣṭhan nir-āhāras tayā vinā / pṛṣṭho mātrā ārtayā tasyai tac chaśaṃsa manaḥ-gatam // sā gatvā vimalākhyāya tat svabhartre nyavedayat / so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // sā gatvā vimala-ākhyāya tat sva-bhartre nyavedayat / so 'py āgatya tatha āvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite / sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // kiṃ viṣīdasi putra evam aduṣprāpye 'pi vāñchite / sa hi mad-yācitaḥ śuddhapaṭo dāsyati te sutām // anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā / taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // anyūnā hi vayaṃ tasmāt kulena arthena karmaṇā / taṃ vedmy ahaṃ sa māṃ vetti tena etan me na duḥ-karam // ity āśvāsya sa taṃ putram āhārādau pravartya ca / tad yukto vimalo 'nyedyur yayau sa śuddhapaṭāspadam // ity āśvāsya sa taṃ putram āhāra-ādau pravartya ca / tad yukto vimalo 'nye-dyur yayau sa śuddhapaṭa-āspadam // yayāce cātra putrasya tasyārthe dhavalasya saḥ / kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // yayāce ca atra putrasya tasya arthe dhavalasya saḥ / kanyāṃ tasmāt sa ca asmai tāṃ pratiśuśrāva sa-ādaram // lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām / dhavalāya dadau tasmai tulyāṃ madanasundarīm // lagnaṃ niścitya ca anye-dyus tāṃ sa śuddhapaṭaḥ sutām / dhavalāya dadau tasmai tulyāṃ madanasundarīm // kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā / bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // kṛta-udvāhaś ca sa tayā sākaṃ darśana-saktayā / bhāryayā sva-pitur gehaṃ jagāma dhavalaḥ kṛtī // sukhasthitasya tasyātha kadācic chvaśurātmajaḥ / tasyā madanasundaryā bhrātā tatrāgato 'bhavat // sukha-sthitasya tasya atha kadācic chvaśura-ātma-jaḥ / tasyā madanasundaryā bhrātā tatrā agato 'bhavat // sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ / saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // sa kṛta-praśrayaḥ sarvaiḥ svasrā āśliṣya abhinanditaḥ / saṃbandhi-pṛṣṭa-kuśalo viśrāntaś ca jagāda tān // ahaṃ madanasundaryā jāmātuś ca nimantraṇe / tātena preṣito yasmād devīpūjotsavo 'sti naḥ // ahaṃ madanasundaryā jāmātuś ca ni-mantraṇe / tātena preṣito yasmād devī-pūjā-utsavo 'sti naḥ // śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ / te saṃbandhyādayaḥ sarve tad ahas tam upācaran // śraddhāya ca etat tad-vākyaṃ yathā-arhaiḥ pāna-bhojanaiḥ / te saṃbandhy-ādayaḥ sarve tad ahas tam upācaran // prātar madanasundaryā svaśuryeṇa ca tena saḥ / sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // prātar madanasundaryā svaśuryeṇa ca tena saḥ / sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ / dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // prāpya śobhāvatīṃ tāṃ ca purīm ātma-tṛtīyakaḥ / dadarśa nikaṭaṃ prāpya sa gaury-āyatanaṃ mahat // nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ / etam etāṃ bhagavatīṃ paśyāmo devatām iha // nijagāda ca tau bhāryā-śvaśuryau śraddhayā tataḥ / etam etāṃ bhagavatīṃ paśyāmo devatām iha // tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata / iyanto riktahastāḥ kiṃ paśyāmo devatām iti // tac chrutvā sa śvaśuryas taṃ ni-ṣedhaṃ pratyabhāṣata / iyanto rikta-hastāḥ kiṃ paśyāmo devatām iti // ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam / ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // ahaṃ tāvad vrajāmy eko yuvām atra eva tiṣṭhatam / ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca / tām aṣṭādaśadoḥdaṇḍakhaṇḍitoccaṇḍadānavām // praviśyā ayatanaṃ tasyāḥ praṇamya ca vibhāvya ca / tām aṣṭādaśa-doḥ-daṇḍa-khaṇḍita-uccaṇḍa-dānavām // pādapadmatalākṣiptamahiṣāsuramardinīm / sa vidhipreraṇotpannabuddhir evam acintayat // pāda-padma-tala-ākṣipta-mahiṣa-asura-mardinīm / sa vidhi-preraṇa-utpanna-buddhir evam acintayat // jīvopahārair vividhair imāṃ devīṃ jano 'rcati / ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // jīva-upahārair vividhair imāṃ devīṃ jano 'rcati / ahaṃ tu siddhyai kiṃ na etāṃ prīṇāmy ātma-upahārataḥ // iti dhyātvaiva tadgarbhagṛhād ādāya niḥjanāt / khaḍgaṃ sāṃyātrikaiḥ kaiḥcid devyāḥ prāk prābhṛtīkṛtam // iti dhyātva aiva tad-garbha-gṛhād ādāya niḥ-janāt / khaḍgaṃ sāṃyātrikaiḥ kaiḥ-cid devyāḥ prāk prābhṛtī-kṛtam // baddhvā śiraḥruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram / cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // baddhvā śiraḥ-ruhair ghaṇṭā-śṛṅkhalāyāṃ nijaṃ śiram / ciccheda etena khaḍgena tac chinnaṃ ca apatad bhuvi // ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum / tatraiva devībhavane tacchvaśuryo viveśa saḥ // ciraṃ yāvat sa nā ayāti tāvad gatvā tam īkṣitum / tatra eva devī-bhavane tac-chvaśuryo viveśa saḥ // so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim / vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // so 'pi dṛṣṭvā tam utkṛtta-mūrdhānaṃ bhaginī-patim / vyāmohitas tatha aiva svaṃ śiras tena asina ācchinat // so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā / taddevībhavanaṃ sāpi yayau madanasundarī // so 'pi yāvac ca nā ayāti tāvad udbhrānta-mānasā / tad-devī-bhavanaṃ sa āpi yayau madanasundarī // praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau / hā kim etad dhatāsmīti vilapanty apatad bhuvi // praviśya dṛṣṭva aiva patiṃ bhrātaraṃ ca tathā-gatau / hā kim etad dhata-āsmi iti vilapanty apatad bhuvi // kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau / kiṃ mamāpy adhunānena jīvitenety acintayat // kṣaṇāc ca utthāya śocantī tāv a-kāṇḍa-hatāv ubhau / kiṃ mama apy adhuna ānena jīvitena ity acintayat // vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī / devi saubhāgyacāritravidhānaikādhidevate // vyajijñapac ca devīṃ tāṃ deha-tyāga-unmukhī satī / devi saubhāgya-cāritra-vidhāna-eka-adhidevate // adhyāsitaśarīrārdhe bhartur māraripor api / aśeṣalalanālokaśaraṇye duḥkhahāriṇi // adhyāsita-śarīra-ardhe bhartur māra-ripor api / aśeṣa-lalanā-loka-śaraṇye duḥkha-hāriṇi // hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā / na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // hṛtāv eka-pade kasmād bhartā bhrātā ca me tvayā / na yuktam etan mayi te nitya-bhaktā hy ahaṃ tvayi // tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ / etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ / etāṃ tāvat tyajāmy atra daurbhāgya-upahatāṃ tanum // janiṣye devi bhūyas tu yatra kutrāpi janmani / tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // janiṣye devi bhūyas tu yatra kutra api janmani / tatra etāv eva bhūyāstāṃ dvau bhartṛ-bhrātarau mama // iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ / pāśaṃ viracayāmāsa latayāśokapādape // iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ / pāśaṃ viracayāmāsa lataya āśoka-pāda-pe // tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā / tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // tatra arpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā / tāvat tatra uccacāra evaṃ bhāratī gagana-aṅgaṇāt // mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā / sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā / sattva-utkarṣeṇa tuṣṭa āsmi pāśam etaṃ parityaja // saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ / uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛ-bhrātṛ-kabandhayoḥ / uttiṣṭhatāṃ te jīvantāv etau dvāv api mad-varāt // etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā / avibhāvyātirabhasād bhrāntā madanasundarī // etac chrutva aiva saṃtyajya pāśaṃ harṣād upetya sā / avibhāvya atirabhasād bhrāntā madanasundarī // bālā bhartṛśiro bhrātṛdehena samayojayat / bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // bālā bhartṛ-śiro bhrātṛ-dehena samayojayat / bhartṛ-dehena ca bhrātṛ-śiro vidhi-niyogataḥ // tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau / śiraḥvinimayāj jātasaṃkarau kāyayor mithaḥ // tato 'kṣata-aṅgau jīvantāv ubhāv uttasthatuś ca tau / śiraḥ-vinimayāj jāta-saṃkarau kāyayor mithaḥ // athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ / praṇamya devīṃ śarvanīṃ yatheṣṭaṃ te yayus trayaḥ // atha anyonya-udita-sva-sva-yathā-vṛttānta-toṣiṇaḥ / praṇamya devīṃ śarvanīṃ yathā-iṣṭaṃ te yayus trayaḥ // yāntī ca dṛṣṭvā svakṛtaṃ śiraḥvinimayaṃ tayoḥ / vignā kimkāryatāmūḍhā sābhūn madanasundarī // yāntī ca dṛṣṭvā sva-kṛtaṃ śiraḥ-vinimayaṃ tayoḥ / vignā kim-kāryatā-mūḍhā sa ābhūn madanasundarī // tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ / purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ / purva-uktaḥ syāt sa śāpas te jānāno na bravīṣi cet // ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ / sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // ity ākarṇya kathā-praśnaṃ rājā vetālatas tataḥ / sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ / pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // yat saṃsthaṃ tat-pati-śiraḥ saiṣa tasyāḥ patis tayoḥ / pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tad-gatā // ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau / vetālaḥ sa ca rājā jagāma bhuyas tam ānetum // ity uktavato nṛ-pates tasyā aṃsāt punar atarkitaḥ sa yayau / vetālaḥ sa ca rājā jagāma bhuyas tam ānetum // tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas taṃ skandhe jagrāha bhū-patiḥ // gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi / rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi / rājañ śrama-vinoda-arthaṃ kathām ākhyāmi te śṛṇu // astīha tāmraliptīti purī pūrvāmbudhes taṭe / caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // asti iha tāmralipti īti purī pūrva-ambudhes taṭe / caṇḍasena-abhidhānaś ca rājā tasyām abhūt puri // parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu / hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // parāṅ-mukhaḥ para-strīṣu yo na saṅgrāma-bhūmiṣu / hartā ca śatru-lakṣmīṇāṃ na para-dravya-saṃpadām // tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ / āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // tasya ekadā dākṣiṇātyo rāja-putro jana-priyaḥ / āyayau sattvaśīla-ākhyaḥ siṃha-dvāre 'tra bhū-pateḥ // tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati / kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // tatra cā atmānam āvedya nairdhanya-āttaṃ nṛ-paṃ prati / kapaṭaṃ pāṭayāmāsa rāja-putraiḥ saha-aparaiḥ // tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ / tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ / tasthau kurvan sadā sevān na eva prāpa phalaṃ nṛ-pāt // yadi rājānvaye janma niḥdhanatvaṃ kim īdṛśam / niḥdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // yadi rāja-anvaye janma niḥ-dhanatvaṃ kim īdṛśam / niḥ-dhanatve 'pi kiṃ dhātrā kṛta īyaṃ me mahā-icchatā // ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam / ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // ayaṃ hi sevamānaṃ mām evaṃ kliṣṭa-paricchadam / ciraṃ kṣudhā-avasīdantaṃ rājā na adya api vīkṣate // iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ / tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ / tāvad ākheṭaka-arthaṃ sa niragād ekadā nṛ-paḥ // tasmin kārpaṭike dhāvaty agre laguḍavāhini / jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // tasmin kārpaṭike dhāvaty agre laguḍa-vāhini / jagāma ca aśva-pādāta-yutaḥ so 'tha mṛga-aṭavīm // kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram / anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // kṛta-ākheṭaś ca tatrā arān mahāntaṃ matta-sūkaram / anudhāvan kṣaṇāt prāpad atidūraṃ vana-antaram // tatra parṇatṛṇachannamārge hāritasūkaraḥ / śrānto mahāvane so 'tha rājā diṅmoham āyayau // tatra parṇa-tṛṇa-channa-mārge hārita-sūkaraḥ / śrānto mahā-vane so 'tha rājā diṅ-moham āyayau // ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam / prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // ekaḥ kārpaṭikaś ca atha sa taṃ vāta-aśva-pṛṣṭhagam / prāna-anapekṣo 'nuyayau padātiḥ kṣut-tṛṣā-arditaḥ // taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ / sasneham avadat kaccid vetsi mārgaṃ yathāgatam // taṃ ca dṛṣṭvā tathā-bhūtam anvāyātaṃ sa bhū-patiḥ / sa-sneham avadat kaccid vetsi mārgaṃ yathā-āgatam // tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt / vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // tadā ākarṇya añjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt / vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati / dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // dyu-vadhū-mekhalā-madhya-maṇir eṣa hi saṃprati / dedīpyate sphurad-raśmi-śikhā-jālo 'bjinī-patiḥ // etac chrutvā sa rājā taṃ soparodham abhāṣata / tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // etac chrutvā sa rājā taṃ sa-uparodham abhāṣata / tarhi kva api iha pānīyaṃ bhavatā prekṣyatām iti // tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum / nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // tatha īty āruhya sa tatas tuṅgaṃ kārpaṭikas tarum / nadīṃ dṛṣṭva āvaruhya atha nṛ-paṃ tatra nināya tam // tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam / dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // tad vāhaṃ ca viparyānī-kṛtaṃ kṛta-vivartanam / datta-ambu-śaṣpa-kavalaṃ vidadhe vigata-śramam // kṛtasnānāya rājñe ca pronmucya vasanāñcalāt / prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // kṛta-snānāya rājñe ca pronmucya vasana-añcalāt / prakṣālya upānayat tasmai hṛdyāny āmalakāni saḥ // etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim / evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // etāni kuta ity etaṃ pṛcchantaṃ sa ca bhū-patim / evaṃ vyajijñapaj jānu-sthitaḥ sa-āmalaka-añjaliḥ // etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ / carāmy ārādhayan devam anekāntamunivratam // etad-vṛttir ahaṃ nityaṃ vyatīta-daśa-vatsaraḥ / carāmy ārādhayan devam anekānta-muni-vratam // tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate / ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // tac chrutvā satya-nāmā tvaṃ sattvaśīlaḥ kim ucyate / ity uktvā sa kṛpā-ākrānto hrītaś ca acintayan nṛ-paḥ // dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate / dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // dhiṅ nṛ-pān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate / dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // iti saṃcintya jagrāha sa rājāmalakadvayam / hastāt kārpaṭikasyātha kathamcid anubadhnataḥ // iti saṃcintya jagrāha sa rājā āmalaka-dvayam / hastāt kārpaṭikasya atha katham-cid anubadhnataḥ // bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam / jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // bhuktvā ca tan nipīya ambu viśaśrāma atra sa kṣaṇam / jagdha-āmalaka-saṃpīta-jala-kārpaṭika-anvitaḥ // tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ / āruhyāgresare tasminn eva mārgapradarśini // tataḥ sajjī-kṛtaṃ tena vāhaṃ kārpaṭikena saḥ / āruhya agre-sare tasminn eva mārga-pradarśini // paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam / yayau sa rājā svapūriṃ pathi prāptātmasainikaḥ // paścād-bhāgam anārūḍhe hayasya abhyarthite 'py alam / yayau sa rājā sva-pūriṃ pathi prāpta-ātma-sainikaḥ // tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam / apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // tatra prakhyāpya tad-bhaktiṃ vasubhir viṣayaiś ca tam / apūrayat kārpaṭikaṃ na ca amanyata niṣkṛtim // tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ / muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // tataḥ kṛta-arthaḥ pārśve 'sya caṇḍasiṃhasya bhū-pateḥ / mukta-kārpaṭika-ācāraḥ sattvaśīlaḥ sa tasthivān // ekadā tena rājñā ca sa siṃhalapateḥ sutām / yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // ekadā tena rājñā ca sa siṃhala-pateḥ sutām / yācituṃ siṃhala-dvīpam ātma-arthaṃ preṣito 'bhavat // tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ / āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // tatra ab-dhi-vartmanā gacchann arcita-abhīṣṭa-devataḥ / āruroha pravahaṇaṃ rāja-ādiṣṭaiḥ saha dvijaiḥ // gate tasmin pravahaṇe madhyabhāgam aśaṅkitam / uttasthau jaladhes tasmād dhvajo janitavismayaḥ // gate tasmin pravahaṇe madhya-bhāgam aśaṅkitam / uttasthau jala-dhes tasmād dhvajo janita-vismayaḥ // abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ / vicitravarṇavicaladvaijayantīvirājitaḥ // abhram-liha-agraḥ su-mahāñ jāmbūnada-vinirmitaḥ / vicitra-varṇa-vicalad-vaijayantī-virājitaḥ // tatkālaṃ cātra sahasā samunnamya ghanāvalī / bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // tat-kālaṃ ca atra sahasā samunnamya ghana-āvalī / bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva / āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // tair varṣa-vātaiḥ sa balād ākṛṣyā adhoranair iva / āsajyata dhvaja-stambhe tasmin pravahaṇa-dvipaḥ // tāvac ca sa dhvajas tasmin vāridhau vīciviplute / vahanena samaṃ tena prāvartata nimajjitum // tāvac ca sa dhvajas tasmin vāri-dhau vīci-viplute / vahanena samaṃ tena prāvartata nimajjitum // tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim / uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // tato dvijās te tatra-sthāś caṇḍasiṃhaṃ sva-bhū-patim / uddiśya udghoṣayāmāsur a-bhrahmaṇyaṃ bhaya-ākulāḥ // tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam / sa sattvaśīlo niḥtriṃśahasto baddhottarīyakaḥ // tad ākarṇya asahiṣṇuś ca svāmi-bhakter anudhvajam / sa sattvaśīlo niḥ-triṃśa-hasto baddha-uttarīyakaḥ // ātmānam akṣipat tatra niḥapekṣo mahodadhau / udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // ātmānam akṣipat tatra niḥ-apekṣo mahā-uda-dhau / udadheḥ kāraṇa-āśaṅkī vīraḥ pratividhitsayā // magne ca tasmin vātormidūrotkṣiptam abhajyata / vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // magne ca tasmin vāta-ūrmi-dūra-utkṣiptam abhajyata / vahanaṃ tac ca tat-stāś ca nipetur yādasāṃ mukhe // sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate / yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // sa ca magno 'mbu-dhau tatra sattvaśīlo nirīkṣate / yāvat tāvad dadarśa atra purīṃ divyāṃ na vāri-dhim // tasmin maṇimayasthambhair bhāsvare hemamandire / sadratnabaddhasopānavāpīkodyānaśobhini // tasmin maṇi-maya-sthambhair bhāsvare hema-mandire / sad-ratna-baddha-sopāna-vāpīka-udyāna-śobhini // nānāmaṇiśilābhittiratnacitrocchritadhvajam / kātyāyanīdevagṛhaṃ merupronnatam aikṣata // nānā-maṇi-śilā-bhitti-ratna-citra-ucchrita-dhvajam / kātyāyanī-deva-gṛhaṃ meru-pronnatam aikṣata // tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ / indrajālaṃ kim etat syād ity āścaryād upāviśat // tatra praṇamya devīṃ tāṃ stutya ābhyarcya tad-agrataḥ / indra-jālaṃ kim etat syād ity āścaryād upāviśat // tāvac ca devyagragataprabhāmaṇḍalakāntarāt / akasmān niragāt kanyā divyodghāṭya kavāṭakam // tāvac ca devy-agra-gata-prabhā-maṇḍalaka-antarāt / akasmān niragāt kanyā divya ūdghāṭya kavāṭakam // indī varākṣī phullābjavadanā kusumasmitā / mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // indī vara-akṣī phulla-ab-ja-vadanā kusuma-smitā / mṛṇāla-nāla-mṛdv-aṅgī jaṅgama īva sarojinī // strīsahasraparīvārā devīgarbhagṛhaṃ ca sā / viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // strī-sahasra-parīvārā devī-garbha-gṛhaṃ ca sā / viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ / na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // niragāt kṛta-pūjā ca devī-garbha-gṛhāt tataḥ / na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // prāviśat sā ca tatraiva prabhāmaṇḍalakāntare / sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // prāviśat sā ca tatra eva prabhā-maṇḍalaka-antare / sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // praviśya ca dadarśāntar anyad evottamaṃ puram / saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // praviśya ca dadarśa antar anyad eva uttamaṃ puram / saṃketa-udyānam iva yat sarvāsāṃ bhoga-saṃpadām // tatrāntaḥmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ / kanyām upetya tatpārśve sattvaśīla upāviśat // tatra antaḥ-maṇi-paryaṅka-niṣaṇṇāṃ tāṃ vilokya saḥ / kanyām upetya tat-pārśve sattvaśīla upāviśat // āsīc ca tanmukhāsaktalocano likhito yathā / aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // āsīc ca tan-mukha-āsakta-locano likhito yathā / aṅgaiḥ sa-utkampa-pulakair vadann āliṅgana-utkatām // dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham / adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // dṛṣṭvā ca taṃ smara-āviṣṭaṃ ceṭīnām atra sā mukham / adrākṣīt tāś ca tat-kālam iṅgita-jñās tam abruvan // atithis tvam iha prāptas tad asmatsvāminīkṛtam / bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // atithis tvam iha prāptas tad asmat-svāminī-kṛtam / bhajasvā atithyam uttiṣṭha snāhi bhuṅksva tataḥ param // tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ / yayau pradarśitāṃ tābhir ekām udyānavāpikām // tac chrutvā so 'valambyā aśāṃ khatam apy utthitas tataḥ / yayau pradarśitāṃ tābhir ekām udyāna-vāpikām // tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt / caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // tasyāṃ nimagnaś ca uttasthau tāmraliptyāṃ sa tat-kṣaṇāt / caṇḍasiṃha-nṛ-pa-udyāna-vāpī-madhyāt sa-saṃbhramaḥ // tatra prāptam akasmāc ca vikṣyātmānam acintayat / aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // tatra prāptam akasmāc ca vikṣyā atmānam acintayat / aho kim etat kva udyānam idaṃ divyaṃ kva tat puram // tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam / kva cānantaram evedaṃ tadviśleṣamahāviṣam // tatra amṛta-āsāra-samaṃ kva tat tasyāś ca darśanam / kva ca anantaram eva idaṃ tad-viśleṣa-mahā-viṣam // svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me / dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // svapnaś ca na ayaṃ su-spaṣṭo vinidro 'nubhavo hi me / dhruvaṃ pātāla-kanyābhis tābhir mūḍho 'smi vañcitaḥ // iti dhyāyan vinā tāṃ sa kanyām unmādavān iva / udyāne tatra babhrāma kāmārto vilalāpa ca // iti dhyāyan vinā tāṃ sa kanyām unmādavān iva / udyāne tatra babhrāma kāma-ārto vilalāpa ca // tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ / vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // tad-avasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpa-reṇubhiḥ / vāta-uddhūtaiḥ parīta-aṅgaṃ viprayoga-analair iva // udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam / vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // udyāna-pālā gatva aiva caṇḍasiṃha-mahī-bhṛtam / vyajijñapan sa ca udbhrāntaḥ svayam etya dadarśa tam // sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe / kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe / kva prasthitas tvaṃ kva prāptaḥ kva astaḥ kva patitaḥ śaraḥ // tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam / sattvaśīlo nṛpataye so 'py athaivam acintayat // tac chrutvā sa sva-vṛtta-antaṃ tasmai sarva śaśaṃsa tam / sattvaśīlo nṛ-pataye so 'py atha evam acintayat // hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ / ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // hanta vīro 'pi mat-puṇyaiḥ kāmena eṣo viḍambitaḥ / ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // ity antaś cintayitvā sa vīro rājā jagāda tam / tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // ity antaś cintayitvā sa vīro rājā jagāda tam / tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // nītvā tenaiva mārgeṇa priyām asurakanyakām / iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // nītvā tena eva mārgeṇa priyām asura-kanyakām / iti ca aśvāsayāmāsa taṃ sa snāna-ādinā nṛ-paḥ // anyedyur mantrivinyastarājyas tena samaṃ ca saḥ / prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // anye-dyur mantri-vinyasta-rājyas tena samaṃ ca saḥ / prāyāt pravahaṇa-ārūḍhas tad-darśita-patho 'mbu-dhim // prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam / sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // prāpya tan-madhya-bhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam / sa-patākaṃ dhvajaṃ sattvaśīlas taṃ nṛ-pam abhyadhāt // so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ / mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // so 'yam abhyutthito divya-prabhāvo 'tra mahā-dhvajaḥ / mayi magne 'tra maṅktavyaṃ devena etam anu dhvajam // ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ / mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // ity uktvā nikaṭaṃ prāpya dhvajasya asya nimajjataḥ / mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ / anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // tato rāja āpi cikṣepa tatrā atmānaṃ tatha aiva saḥ / anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām / pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // tatra dṛṣṭvā sa sa-āścaryo rājā devīṃ praṇamya tām / pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // tāvac ca niragāt tatra sā sakhījanasaṃgatā / rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // tāvac ca niragāt tatra sā sakhī-jana-saṃgatā / rūpini īva prabhā kanyā prabhā-maṇḍalakāt tataḥ // iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ / dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // iyaṃ sā su-mukhi īty ukte sattvaśīlena tāṃ nṛ-paḥ / dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam / puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // sa āpi taṃ vīkṣya rājānaṃ śubha-śārīra-lakṣaṇam / puruṣa-atiśayo '-pūrvaḥ ko 'yaṃ syād ity acintayat // viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ / jagāmodyānam ādāya sattvaśīlam avajñayā // viveśa ca ambikā-dhāma pūjāyai sā nṛ-po 'pi saḥ / jagāma udyānam ādāya sattvaśīlam avajñayā // kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā / yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // kṣaṇāc ca kṛta-pūjā sā niragād daitya-kanyakā / yācitvā sat-pati-prāptiṃ devyā garbha-gṛha-antarāt // nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām / yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // nirgatya sā jagāda ekāṃ sakhīṃ sakhi gaveṣyatām / yo 'sāv iha mayā dṛṣṭo mahā-ātmā kva sa tiṣṭhati // ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā / iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā / iti ca eṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // evaṃ sakhī tayoktā sā vicityodyānavartine / svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // evaṃ sakhī taya ūktā sā vicitya udyāna-vartine / sva-svāminī-nideśaṃ taṃ prahvā tasmai nyavedayat // tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām / eṣaivātithyam asmākam anyat kim upayujyate // tac chrutvā sa nṛ-po vīraḥ sa-avahelam uvāca tām / eṣaivā atithyam asmākam anyat kim upayujyate // etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā / mene mānyam udāraṃ taṃ sarvathā daityakanyakā // etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā / mene mānyam udāraṃ taṃ sarvathā daitya-kanyakā // tataś cākṛṣyamāneva dhairyapāśena tena sā / nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // tataś cā akṛṣyamāna īva dhairya-pāśena tena sā / nṛ-peṇa mānuṣa-ayogye 'py ātithye niḥ-spṛhā-ātmanā // patyarthaṃ pārvatīsevāparipākasamarpitam / matvā tat svayam udyānaṃ viveśāsuraputrikā // paty-arthaṃ pārvatī-sevā-paripāka-samarpitam / matvā tat svayam udyānaṃ viveśa asura-putrikā // vicitraśakunālāpair vātāñcitalatābhujaiḥ / vikīrṇakusumair ārān nandyamāneva pādapaiḥ // vicitra-śakuna-ālāpair vāta-añcita-latā-bhujaiḥ / vikīrṇa-kusumair ārān nandyamāna īva pāda-paiḥ // upagamya ca sā tatra yathāvat praśrayānatā / ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // upagamya ca sā tatra yathāvat praśraya-ānatā / ātithya-grahaṇa-arthaṃ taṃ prārthayāmāsa pārthivam // tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ / anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // tataḥ sa sattvaśīlaṃ tam uddiśya uvāca tāṃ nṛ-paḥ / anena kathitāṃ devīm iha ahaṃ draṣṭum āgataḥ // gaurīṃ dhvajapathaprāpyaparamādbhutaketanām / sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // gaurīṃ dhvaja-patha-prāpya-parama-adbhuta-ketanām / sā dṛṣṭā tad-anu tvaṃ ca ka ānyā ātithya-arthita ātra naḥ // tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum / āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // tac chrutvā sa ābravīt kanyā kautukāt tarhi vīkṣitum / āgamyatāṃ dvitīyaṃ me puraṃ tri-jagad-adbhutām // evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt / tad apy anenaivoktaṃ me yatra sā snānavāpikā // evam uktavatīṃ tāṃ ca sa vihasya nṛ-po 'bravīt / tad apy anena eva uktaṃ me yatra sā snāna-vāpikā // tataḥ sā kanyakāvādīd deva mā smaivam ādiśa / na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // tataḥ sā kanyaka āvādīd deva mā sma evam ādiśa / na viḍambana-śīla āhaṃ kā vā pūjye viḍambanā // ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kimkarīkṛtā / tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // ahaṃ hi sattva-utkarṣeṇa yuṣmākaṃ kim-karī-kṛtā / tanmama prārthanā-bhaṅgaṃ na eva evaṃ kartum arhatha // etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat / prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // etac chrutvā tatha īty uktvā sattvaśīla-sakhaḥ sa tat / prabhā-maṇḍalaka-upāntaṃ yayau rājā tayā saha // apāvṛtakavāṭe ca tasminn antas tathaiva saḥ / praveśito dadarśāsyās tad divyam aparaṃ puram // apāvṛta-kavāṭe ca tasminn antas tatha aiva saḥ / praveśito dadarśa asyās tad divyam aparaṃ puram // nitya saṃnaddhasarvaṛtu sadāpuṣpaphaladrumam / merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // nitya saṃnaddha-sarva-ṛtu sadā-puṣpa-phala-drumam / meru-pṛṣṭham iva aśeṣaṃ nirmitaṃ ratna-kāñcanaiḥ // ratnāsane mahārhe taṃ rājānam upaveśya sā / yathocitopanītārghyā daityarājasutābravīt // ratna-āsane mahā-arhe taṃ rājānam upaveśya sā / yathā-ucita upanīta-arghyā daitya-rāja-suta ābravīt // kanyāham asurendrasya kālanemer mahātmanaḥ / cakrāyudhena ca sa me svaḥgatiṃ prāpitaḥ pitā // kanya āham asura-indrasya kālanemer mahā-ātmanaḥ / cakrāyudhena ca sa me svaḥ-gatiṃ prāpitaḥ pitā // viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam / na jarātra na mṛtyuś ca bādhate sarvakāmade // viśvakarma-kṛtaṃ ca idaṃ paitṛkaṃ me pura-dvayam / na jara ātra na mṛtyuś ca bādhate sarva-kāma-de // idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava / ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // idānīṃ ca pitā tvaṃ me sa-pura āhaṃ vaśe tava / ity arpita-ātma-sarva-svāṃ tām uvāca sa bhū-patiḥ // yady evaṃ tat sute hy asmai mayā dattāsy anindite / sattvaśīlāya vīrāya suhṛde bāndhavāya ca // yady evaṃ tat sute hy asmai mayā datta āsy anindite / sattvaśīlāya vīrāya su-hṛde bāndhavāya ca // evaṃ devīprasādena mūrteneva nṛpeṇa sā / uktā guṇajñā vinatā tat tathety anvamanyata // evaṃ devī-prasādena mūrtena iva nṛ-peṇa sā / uktā guṇa-jñā vinatā tat tatha īty anvamanyata // tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ / dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // tataḥ kṛta-arthaṃ taṃ tasyāḥ kṛta-pāṇi-grahaṃ nṛ-paḥ / datta-asura-pura-aiśvaryaṃ sattvaśīlam uvāca saḥ // buktayor āmalakayos tayor ekaṃ mayā tava / saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // buktayor āmalakayos tayor ekaṃ mayā tava / saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām / mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // iti praṇatam uktvā taṃ daitya-putrīṃ jagāda tām / mārgo me darśyatāṃ yena sva-purīṃ prāpnuyām iti // tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā / ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā / ekaṃ jarā-mṛtyu-haraṃ tasmai daitya-sutā dadau // tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ / utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // tābhyāṃ yuktas taya ūktāyāṃ vāpyaṃ magnaḥ sva-deśataḥ / utthāya sarva-saṃsiddha-kāmo 'bhūt sa kramān nṛ-paḥ // sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ / tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // sattvaśīlo 'pi daitya-strī-pura-rājyaṃ śaśāsa saḥ / tad brūhi ko 'b-dhi-patane dvayoḥ sattva-adhiko 'nayoḥ // iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ / sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // iti śrutvā tathā praśnaṃ vetālāc chapa-bhītitaḥ / sa trivikramasenas taṃ bhū-patiḥ pratyabhāṣata // etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ / sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // etayoḥ sattvaśīlo 'tra sa me sattva-adhiko mataḥ / sa hy avijñāta-tattva-artho nir-āsthaḥ patito 'mbu-dhau // rājā tu tattvaṃ vijñāya viveśāmbhaḥdhim āsthayā / daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // rājā tu tattvaṃ vijñāya viveśa ambhaḥ-dhim āsthayā / daitya-kanyāṃ ca na avañchad asādhyā spṛhaya īti saḥ // iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt / sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // iti tasyā akarṇya vaco nirasta-maunasya bhū-pateḥ skandhāt / sa jagāma pūrvavat taṃ vetālaḥ śiṃśapā-taruṃ sva-padam // rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt / prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // rāja āpi tatha aiva sa taṃ punar apy ānetum anujagāma javāt / prārabdhe hy asamāpte kārye śithilī-bhavanti kiṃ su-dhiyaḥ // gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ / taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmi-paḥ / taṃ trivikramaseno 'tra skandhe kṛtva ūccacāla saḥ // prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt / śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt / śrama-vismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ / viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // aṅga-deśe 'gra-hāro 'sti mahān vṛkṣaghaṭa-abhidhaḥ / viṣṇusvāmi īti tatrā asīd dvi-jo yajvā mahā-dhanaḥ // tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ / babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // tasya ca sva-anurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ / babhūvus taruṇāḥ putrā divya-vaidagdhya-śālinaḥ // te pitrā preṣitās tena kūrmahetoḥ kadācana / prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // te pitrā preṣitās tena kūrma-hetoḥ kadā-cana / prārabdha-yajñena yayus te trayo bhrātaro 'mbu-dhim // prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata / gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata / gṛhṇātu yuvayor ekaḥ kūrmaṃ kratu-kṛte pituḥ // aham etaṃ na śaknomi grahītuṃ visrapicchalam / ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // aham etaṃ na śaknomi grahītuṃ visra-picchalam / ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // tavātra vicikitsā cen nāvayor api sā katham / tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // tava atra vicikitsā cen nā avayor api sā katham / tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā / tato narakapātaḥ syād yuvayos tasya ca dhruvam // pitur yajña-kriyā-lopo bhaved yuṣmat-kṛto 'nyathā / tato naraka-pātaḥ syād yuvayos tasya ca dhruvam // ity uktāv anujau tena tau vihasya tam ūcatuḥ / dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // ity uktāv anujau tena tau vihasya tam ūcatuḥ / dharmaṃ vetsy āvayor eva samānam api nā atmanaḥ // tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām / ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // tato jyeṣṭho 'bravīt kiṃ me jānītho na eva caṅgatām / ahaṃ bhojana-caṅgo 'smi na arhaḥ spraṣṭuṃ jugupsitam // etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt / ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt / ahaṃ tarhy adhikaś caṅgo nārī-caṅgo vicakṣaṇaḥ // madhyamenaivam ukte tu jyāyān puna uvāca saḥ / kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // madhyamena evam ukte tu jyāyān puna uvāca saḥ / kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau / he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // tataḥ sa bhru-kuṭiṃ kṛtvā kanīyān apy uvāca tau / he mūrkhau tūlikā-caṅgaś caṅgo 'haṃ hi viśeṣataḥ // evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ / nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // evaṃ te kalaha-āsaktās trayo 'pi bhrātaro mithaḥ / nirṇayāya abhimāna eka-grastāḥ kūrmaṃ vihāya tam // rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam / nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // rājñaḥ prasenajin-nāmnas tat-pradeśa-bhuvo 'ntikam / nagaraṃ sahasā jagmur viṭaṅkapura-nāmakam // tatra pratīhāramukhenāvedyāntaḥ praviśya ca / nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // tatra pratīhāra-mukhenā avedya antaḥ praviśya ca / nṛ-paṃ vijñāpayāmāsuḥ sva-vṛtta-antaṃ tatha aiva te // tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham / ity uktas tena rājñā ca tasthus tatra tatheti te // tiṣṭhata iha eva yāvad vaḥ parīkṣiṣye kramād aham / ity uktas tena rājñā ca tasthus tatra tatha īti te // svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ / rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // sva-āhāra-kāle cā anāyya tebhyaḥ so 'gra-āsanaṃ nṛ-paḥ / rāja-arhaṃ dāpayāmāsa ṣaḍ-rasaṃ svādu-bhojanam // bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ / vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // bhuñjāneṣu ca sarveṣu tada aiko bubhuje na saḥ / vipro bhojana-caṅgo 'tra jugupsā-kūṇita-ānanaḥ // kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api / iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // kathaṃ na bhojanaṃ bhuṅkte brahman svādu su-gandhy api / iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // śavadhūmaduḥāmodaḥ śālibhakte 'tra vidyate / tena nāham idaṃ bhoktum utsahe svādv api prabho // śava-dhūma-duḥ-āmodaḥ śāli-bhakte 'tra vidyate / tena na aham idaṃ bhoktum utsahe svādv api prabho // ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā / ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // ity ukte tena sarve 'pi tatrā aghrāya nṛ-pa-ājñayā / ūcuḥ kalama-śāly-annam adoṣaṃ tat su-gandhi ca // sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ / tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // sa tu bhojana-caṅgas tan nā aśnāt pihita-nāsikaḥ / tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // tāvan niyogijanatas tad annaṃ bubudhe tathā / grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // tāvan niyogi-janatas tad annaṃ bubudhe tathā / grāma-śmaśāna-nikaṭa-kṣetra-saṃbhava-śāli-jam // tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata / satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata / satyaṃ bhojana-caṅgas tvaṃ tad-anyadbhujyatām iti // kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān / visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // kṛta-āhāraś ca sa nṛ-po viprān vāsa-gṛheṣu tān / visṛjya-ānāyayāmāsa svam ekāṃ gaṇikā-uttamām // tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām / viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // tāṃ ca tasmai dvitīyasmai prāhiṇot kṛta-maṇḍanām / viprāya nāri-caṅgāya sāyaṃ sarva-aṅga-sundarīm // sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau / rākāniśeva purṇendumukhī kamdarpadīpinī // sā ca vāsa-gṛhaṃ tasya rāja-bhṛtya-anvitā yayau / rākā-niśa īva purṇa-indu-mukhī kamdarpa-dīpinī // praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani / utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // praviṣṭāyāṃ ca tasyāṃ sa prabhā-bhāsita-veśmani / utpanna-mūrcchaḥ saṃruddha-nāsā-agro vāma-pāṇinā // nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti / na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // nārī-caṅgo 'bravīd rāja-bhṛtyān niṣkāsyatām iti / na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ / rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // ity uktās tena ninyus te vignāṃ tāṃ rāja-pūruṣāḥ / rājño 'ntikaṃ vāra-vadhūṃ vṛtta-antaṃ jagaduś ca tam // rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam / yeyaṃ śrīkhaṇḍakarpūrakālā-gurumadottamaiḥ // rāja āpy ānāyya tat-kālaṃ nārī-caṅgam uvāca tam / ya īyaṃ śrī-khaṇḍa-karpūra-kāla-a-guru-mada-uttamaiḥ // kṛtaprasādhanā dikṣu prasaraccārusaurabhā / tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // kṛta-prasādhanā dikṣu prasarac-cāru-saurabhā / tasyā vāra-vilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat / pratipede tadā rājā vicārapatito 'bhavat // ity ukto 'pi sa rājñā tan nārī-caṅgas tadā na yat / pratipede tadā rājā vicāra-patito 'bhavat // pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām / tanmukhād eva bālatve mātṛdhātrīviyogataḥ // pṛcchaṃś ca yuktyā bubudhe tām aja-kṣīra-vardhitām / tan-mukhād eva bālatve mātṛ-dhātrī-viyogataḥ // tato 'tivismitas tasya nārīcaṅgasya caṅgatām / praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // tato 'tivismitas tasya nārī-caṅgasya caṅgatām / praśaṃsan nṛ-patis tasmai tṛtīyāya dvi-janmane // tadrasāt tūlikācaṅgāyāśu śayyām adāpayat / paryaṅkopari vinyastasaptasaṃkhyākatūlikām // tad-rasāt tūlikā-caṅgāyā aśu śayyām adāpayat / paryaṅka-upari vinyasta-sapta-saṃkhyāka-tūlikām // tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani / suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // tasyāṃ ca tūlikā-caṅgo mahā-arhe vāsa-vesmani / suṣvāpa dhauta-su-ślakṣṇa-paṭa-pracchada-vāsasi // yāmārdha eva ca gate sa rātrau śayanāt tataḥ / uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // yāma-ardha eva ca gate sa rātrau śayanāt tataḥ / uttasthau pāṇy-avaṣṭabdha-pārśvaḥ krandan vyathā-arditaḥ // dadṛśe tasya pārśve ca tatra tyaī rājapūruṣaiḥ / gāḍhalagnasya bālasya mudreva kuṭilāruṇā // dadṛśe tasya pārśve ca tatra tyaī rāja-pūruṣaiḥ / gāḍha-lagnasya bālasya mudra īva kuṭila-aruṇā // gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān / tūlikānāṃ tale kimcin mā syāt tad vīkṣyatām iti // gatvā ca tais tadā ākhyātaṃ rājñe rāja āpy uvāca tān / tūlikānāṃ tale kim-cin mā syāt tad vīkṣyatām iti // gatveKṣante ca te yāvad ekaikaṃ tūlikātalam / tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // gatvā īKṣante ca te yāvad eka-ekaṃ tūlikā-talam / tāvat sarva-talād āpur vālaṃ paryaṅka-pṛṣṭataḥ // nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat / tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // nītvā ca adarśayan rājñe so 'py ānītasya vīkṣya tat / tad-rūpaṃ tūlikā-caṅgasya aṅgaṃ rājā visismiye // saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam / iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam / iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // prātaś cādbhutavaidagdhyasaukumāryā amī iti / tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // prātaś ca adbhuta-vaidagdhya-saukumāryā amī iti / tebhyas tribhyo 'pi caṅgebhyo hema-lakṣa-trayaṃ dadau // tatas te sukhitās tatra tasthur vismṛtakacchapāḥ / pitur vighnitayajñārthaphalopārjitapātakāḥ // tatas te sukhitās tatra tasthur vismṛta-kacchapāḥ / pitur vighnita-yajña-artha-phala-upārjita-pātakāḥ // ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ / papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // ity ākhyāya kathā-adbhutam aṃsa-niṣaṇṇaḥ punaḥ sa vetālaḥ / papraccha taṃ trivikramasenaṃ pṛthvī-patiṃ praśnam // rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām / bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // rājan vicintya śāpaṃ pūrva uktaṃ brūhi me tvam eteṣām / bhojana-nārī-śayyā-caṅgānāṃ ko 'dhikaś caṅgaḥ // tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ / aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // tac chrutva aiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛ-patiḥ / aham eṣāṃ niḥ-kaitavam adhikaṃ jānāmi tūlikā-caṅgam // yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam / itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // yasya aṅge pratyakṣaṃ vāla-pratibimbam udgataṃ dṛṣṭam / itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat / so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // iti tasya uktavato 'ṃsād vetālo bhū-pater yayau prāgvat / so 'pi tatha aiva ca rājā tam anvayā asīd anirviṇṇaḥ // tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam agrahīt // tato gatvā punas tasmāc chiṃśapā-pāda-pān nṛ-paḥ / sa trivikramasenas taṃ skandhe vetālam agrahīt // prasthitaś ca tatas tena vetālenābhyadhāyi saḥ / rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // prasthitaś ca tatas tena vetālena abhyadhāyi saḥ / rājan kva rājyaṃ kva etasmiñ śmaśāne bhramaṇaṃ niśi // kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam / citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // kim etan nā ikṣase bhūta-saṃkulaṃ rātri-bhīṣaṇam / citā-dhūmair iva dhvāntair niruddhaṃ pitṛ-kānanam // kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ / tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasya anurodhataḥ / tad idaṃ śṛṇu tāvan me praśnaṃ mārga-vinodanam // avantiṣv asti nagarī yugādau devanirmitā / śaivī tanur ivoddāmabhogibhūtivibhūṣitā // avantiṣv asti nagarī yuga-ādau deva-nirmitā / śaivī tanur iva uddāma-bhogi-bhūti-vibhūṣitā // padmāvatī bhogavatī yā hiraṇyavatīti ca / kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // padmāvatī bhogavatī yā hiraṇyavati īti ca / kṛta-ādiṣu triṣu khyātā kalāv ujjayini īti ca // tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ / tasya padmaratir nāma mahādevī babhūva ca // tasyāṃ ca vīradeva-ākhyo rāja ābhūd bhū-bhṛtāṃ varaḥ / tasya padmaratir nāma mahā-devī babhūva ca // so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe / haram ārādhayāmāsa tapasā putrakāmyayā // so 'tha rājā tayā sākaṃ gatvā mandākinī-taṭe / haram ārādhayāmāsa tapasā putra-kāmyayā // ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām / kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // ciraṃ tapaḥ-sthitaś ca atra parituṣṭa-īśvara-uditām / kṛta-snāna-arcana-vidhiḥ śuśrāva imāṃ giraṃ divaḥ // rājann utpatsyate putraḥ śūras tava kulodbhavaḥ / Kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // rājann utpatsyate putraḥ śūras tava kula-udbhavaḥ / Kanyā ca an-anya-sāmānya-lāvaṇya-nyak-kṛta-apsarāḥ // śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ / vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // śrutva aitāṃ nābhasīṃ vāṇīṃ siddha-abhīṣṭaḥ sa bhū-patiḥ / vīradevaḥ sva-nagarīm āyayau mahiṣī-sakhaḥ // tatrāsya śūradevākhye jāte prathamam ātmaje / tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // tatra asya śūradeva-ākhye jāte prathamam ātma-je / tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // anaṅgasyāpi rūpeṇa ratim utpādayed iyam / ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // anaṅgasya api rūpeṇa ratim utpādayed iyam / ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam / prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam / prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛ-pān // teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata / tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // teṣv eko 'pi na yat tasya tat-tulyaḥ pratyabhāsata / tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam / tat kuruṣva nṛpān sarvān melayitvā svayamvaram // ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam / tat kuruṣva nṛ-pān sarvān melayitvā svayam-varam // etat pitṛvacaḥ śrutvā rājaputrī jagāda sā / tāta svayamvaraṃ kartuṃ hrepaṇān nāham utsahe // etat pitṛ-vacaḥ śrutvā rāja-putrī jagāda sā / tāta svayam-varaṃ kartuṃ hrepaṇān na aham utsahe // kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā / tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // kiṃ tv ekaṃ vetti yo '-pūrvaṃ vijñānaṃ svākṛtir yuvā / tasmai tvaya āhaṃ dātavyā na artho 'nyena adhikena me // ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ / tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // ity anaṅgarates tasyāḥ śrutvā sva-duhitur vacaḥ / tādṛśaṃ tad-varaṃ yāvad anviṣyati sa bhū-patiḥ // tāvat tallokato buddhvā catvāras tam upāyayuḥ / vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // tāvat tal-lokato buddhvā catvāras tam upāyayuḥ / vīrā vijñānino bhavyāḥ puruṣā dakṣiṇā-pathāt // te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ / śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ / śaśaṃsuḥ saṃnidhau tasyā rāja-putryās tad-arthinaḥ // eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ / pañcāgryavastrayugmāni karomy eko 'ham anvaham // eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ / pañca-agrya-vastra-yugmāni karomy eko 'ham anvaham // tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane / ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // tebhya ekaṃ prayacchāmi devāya ekaṃ dvijanmane / ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me / ekaṃ vikrīya cāhārapānādi vidadhāmy aham // ekaṃ dadāmi bhāryāyai yadi sā bhavati iha me / ekaṃ vikrīya cā ahāra-pāna-ādi vidadhāmy aham // evaṃ vijñānine 'naṅgaratir me dīyatām iti / ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // evaṃ vijñānine 'naṅgaratir me dīyatām iti / ity ekena udite tena dvitīyaḥ puruṣo 'bravīt // bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām / rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛga-pakṣiṇām / rutaṃ vedmi tad eṣā me rāja-putrī pradīyatām // evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ / ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ / ahaṃ khaḍgadharo nāma doḥ-śālī kṣatriyo nṛ-pa // na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau / tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // na khaḍga-vidyā-vijñāne pratimallo 'sti me kṣitau / tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // ity ukte tu tṛtīyena caturtha idam abhyadhāt / vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // ity ukte tu tṛtīyena caturtha idam abhyadhāt / vipro 'haṃ jīvadatta-ākhyo vijñānaṃ ca mamā idṛśam // jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ / tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ / tad-vīra-caryā-siddhaṃ māṃ patim eṣā prapadyatām // evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ / vīradevaḥ sutāyukto dolārūḍha ivābhavat // evaṃ vaktṝn sa tān paśyan divya-veṣa-ākṛtīn nṛ-paḥ / vīradevaḥ sutā-yukto dolā-ārūḍha iva abhavat // ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam / sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛ-pam / sa trivikramasenaṃ taṃ datta-pūrva-ukta-śāpa-bhīḥ // tad bhavān vaktu tāvan me kasmai deyā viśāmpate / teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // tad bhavān vaktu tāvan me kasmai deyā viśām-pate / teṣāṃ caturṇāṃ madhyāt sā kanya ānaṅgaratir bhavet // etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata / maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata / maunaṃ tyājayati prāyaḥ kāla-kṣepāya māṃ bhavān // anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām / śūdrāya hi kuvindāya kṣatriyā dīyate katham // anyathā gahanaḥ ko 'yaṃ praśno yoga-īśvara ucyatām / śūdrāya hi kuvindāya kṣatriyā dīyate katham // vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam / mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // vaiśyāya api kathaṃ deyā kṣatriyā yac ca tad gatam / mṛga-ādi-bhāṣā-vijñānaṃ kārye tat kva upayujyate // yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim / svakarmapracyutenendrajālinā vīramāninā // yo 'pi vipras tṛtīyo 'tra tena api patitena kim / sva-karma-pracyutena indra-jālinā vīra-māninā // tasmāt tasmai kṣatriyāya caturthāya samāya sā / deyā khaḍgadharāyaiva svavidyāvīryaśāline // tasmāt tasmai kṣatriyāya caturthāya samāya sā / deyā khaḍgadharāya eva sva-vidyā-vīrya-śāline // etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat / bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // etat tasya vaco niśamya nṛ-pater aṃsa-sthalāt pūrvavat vetālaḥ sa jagāma yoga-balataḥ sva-sthānam evā aśu tat / bhū-pālo 'pi sa taṃ tatha aiva punar apy ānetum anvag yayau utsāha-eka-ghane hi vīra-hṛdaye nā apnoti khedo 'ntaram // sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / rājā jagrāha vetālaṃ punar aṃse cacāla ca // sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ / rājā jagrāha vetālaṃ punar aṃse cacāla ca // prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ / śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsa-pṛṣṭha-gaḥ / śrānto 'si rājaṃs tad imāṃ śṛṇu śrama-harāṃ kathām // abhūt sakalabhūpālamastakanyastaśāsanaḥ / vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // abhūt sakala-bhū-pāla-mastaka-nyasta-śāsanaḥ / vīrabāhur iti khyāto nāmnā pārthiva-sattamaḥ // tasyānaṅgapuraṃ nāma babhūva nagarottamam / tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // tasya anaṅgapuraṃ nāma babhūva nagara-uttamam / tatrā asīd arthadatta-ākhyaḥ sārtha-vāho mahā-dhanaḥ // tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī / sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // tasyā asīd dhanadatta-ākhya-jyeṣṭha-putra-kanīyasī / sutā madanasena īti kanyā-ratnaṃ vaṇik-pateḥ // tām ekadā nijodyāne krīḍantīṃ sasakhījanām / dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // tām ekadā nija-udyāne krīḍantīṃ sa-sakhī-janām / dadarśa dharmadatta-ākhyo bhrātṛ-mitraṃ vaṇik-sutaḥ // sa tām ālokya lāvaṇyarasaniḥbharaniḥjharām / ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // sa tām ālokya lāvaṇya-rasa-niḥ-bhara-niḥ-jharām / ālakṣya kuca-kumbha-agrāṃ vali-traya-taraṅgitām // yauvanadviradasyeva krīḍāmajjanavāpikām / sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // yauvana-dviradasya iva krīḍā-majjana-vāpikām / sadyo 'bhūt smara-bāṇa-ogha-saṃtāpa-hṛta-cetanaḥ // aho dhārādhirūḍhena rūpeṇa dyotitāmunā / iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // aho dhārā-adhirūḍhena rūpeṇa dyotita āmunā / iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram / tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram / tāvat tasya aticakrāma cakrāhvasya iva vāsaraḥ // tato madanasenā sā viveśa svagṛhāntaram / cittaṃ ca dharmadattasya tadanālokanavyathā // tato madanasenā sā viveśa sva-gṛha-antaram / cittaṃ ca dharmadattasya tad-anālokana-vyathā // tada-darśanaduḥkhāgnisaṃtāpeneva ca jvalan / lohito nipapātāśu bhāsvān apy aparāmbudhau // tad-a-darśana-duḥkha-agni-saṃtāpena iva ca jvalan / lohito nipapātā aśu bhāsvān apy apara-ambudhau // tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām / udiyāya śanaiś candras tanmukhābjavinirjitaḥ // tāṃ vijñāya eva su-mukhīṃ naktam abhyantare gatām / udiyāya śanaiś candras tan-mukha-abja-vinirjitaḥ // tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan / tasthau nipatya śayane candrapādāhato luṭhan // tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan / tasthau nipatya śayane candra-pāda-āhato luṭhan // yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā / na kimcit kathayāmāsa smaragrahavimohitaḥ // yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā / na kimcit kathayāmāsa smara-graha-vimohitaḥ // niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām / paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // niśi kṛcchrāc ca saṃprāpta-nidraḥ svapne tatha aiva tām / paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ / sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // prātaḥ prabuddho gatvā ca dadarśa ekākinīṃ rahaḥ / sakhīṃ pratīkṣamānāṃ tāṃ tatra udyāna-sthitāṃ punaḥ // upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ / tām upacchandayāmāsa vacobhiś caraṇānataḥ // upetya ca pariṣvaṅga-lālasaḥ prema-peśalaiḥ / tām upacchandayāmāsa vacobhiś caraṇa-ānataḥ // kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam / pitrā samudradattāya dattāhaṃ vaṇije yataḥ // kanya āhaṃ paradārāś ca na tava asmi iha saṃpratam / pitrā samudradattāya datta āhaṃ vaṇije yataḥ // dinaiḥ katipayair eva vivāho bhavitā ca me / tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // dinaiḥ katipayair eva vivāho bhavitā ca me / tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām / yad astu me na jīveyaṃ vinā hi bhavatīm aham // ity uktaḥ sa taya āty arthaṃ dharmadatto jagāda tām / yad astu me na jīveyaṃ vinā hi bhavatīm aham // tac chrutvā sā vāṇikkanyā balātkārabhayākulā / tam uvāca vivāho me tāvat saṃpadyatām iha // tac chrutvā sā vāṇik-kanyā balāt-kāra-bhaya-ākulā / tam uvāca vivāho me tāvat saṃpadyatām iha // kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam / tato 'haṃ tvām upaiṣyāmi niḥcitaṃ praṇayārjitā // kanyā-dāna-phalaṃ tātaḥ prāpnotu cira-kāṅkṣitam / tato 'haṃ tvām upaiṣyāmi niḥ-citaṃ praṇaya-arjitā // śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā / parabhukte hi kamale kim aler jāyate ratiḥ // śrutva aitat so 'bravīn na iṣṭā hy anya-pūrvā mama priyā / para-bhukte hi kamale kim aler jāyate ratiḥ // ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham / pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // ity uktā tena sa āvādīt kṛta-udvāha aiva tarhy aham / pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā / vaṇikputre saśapathaṃ satyavācaṃ babandha sā // evam uktavatīṃ tasmin na ujjhati pratyayaṃ vinā / vaṇik-putre sa-śapathaṃ satya-vācaṃ babandha sā // tatas tenojjhatā vignā sā viveśa svamandiram / prāpte ca lagnadivase niḥvṛttodvāhamaṅgalā // tatas tena ujjhatā vignā sā viveśa sva-mandiram / prāpte ca lagna-divase niḥ-vṛtta-udvāha-maṅgalā // gatvā patigṛhaṃ nītvā sotsavena ca taddinam / sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // gatvā pati-gṛhaṃ nītvā sotsavena ca tad-dinam / sā patyā samam adhyāsta śayanīya-gṛhaṃ niśi // tatra śayyāniṣaṇṇāpi na tasya pratyapadyata / patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // tatra śayyā-niṣaṇṇa āpi na tasya pratyapadyata / patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // tenānunīyamānāpi yad udaśrur babhūva sā / tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // tena anunīyamāna āpi yad udaśrur babhūva sā / tat sa na abhimato 'smy asyā nūnam ity akarod dhṛdi // jagāda cānabhimato yady ahaṃ tava sundari / tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // jagāda ca anabhimato yady ahaṃ tava sundari / tan me na arthas tvayā gaccha yaḥ priyas tava taṃ prati // tac chrutvā sā natamukhī śanair evam uvāca tam / tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // tac chrutvā sā nata-mukhī śanair evam uvāca tam / tvaṃ me prāṇa-adhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam / kuruṣva śapathaṃ yāvad āryaputra vadāmi te // anutiṣṭha saharṣaṃ ca prayaccha ca mama abhayam / kuruṣva śapathaṃ yāvad ārya-putra vadāmi te // evam uktavatī kṛcchrāt tathā tena kṛte punaḥ / salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // evam uktavatī kṛcchrāt tathā tena kṛte punaḥ / sa-lajjaṃ sa-viṣādaṃ ca sabhayaṃ ca jagāda sā // ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā / aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // ekākinīṃ gṛha-udyāne dṛṣṭvā mām ekadā yuvā / aruṇad dharmadatta-ākhyaḥ sakhā bhrātuḥ smara-āturaḥ // rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ / mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // rakṣantyā sa-parīvādaṃ kanyā-dāna-phalaṃ pituḥ / mayā haṭha-pravṛttasya tasya vāk-saṃyamaḥ kṛtaḥ // pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam / tan me satyavacaḥ pālyam anumanyasva tat prabho // pūrvaṃ kṛta-vivāhā tvām upaiṣyāmi tataḥ priyam / tan me satya-vacaḥ pālyam anumanyasva tat prabho // yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam / na hi śaknomy atikrāntuṃ satyam ābālya sevitam // yāvat tan nikaṭaṃ gatvā kṣaṇena upaimi te 'ntikam / na hi śaknomy atikrāntuṃ satyam ā-bālya sevitam // iti tasyā vacaḥvajrapātena sahasā hataḥ / samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // iti tasyā vacaḥ-vajra-pātena sahasā hataḥ / samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā / tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // aho dhig anya-rakta īyaṃ gantavyaṃ dhruvam etayā / tat-satyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇaya-grahaḥ // ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ / sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // ity ālocya anumene tāṃ yathā-iṣṭa-gamanāya saḥ / sa āpy utthāya tatas tasmān niryayau pati-veśmanaḥ // tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ / āruroha karākrāntahasatpūrvadigaṅganaḥ // tāvad atra udaya-adri-indra-harmya-agraṃ hima-dīdhitiḥ / āruroha kara-ākrānta-hasat-pūrva-dig-aṅganaḥ // tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ / sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ / sevamāneṣu bhṛṅgeṣv apy aparaṃ kumuda-ākaram // yāntī madanasenā sā mārge dṛṣṭvaikakā niśi / caureṇādhāvya kenāpi rurudhe vasanāñcale // yāntī madanasenā sā mārge dṛṣṭva aikakā niśi / caureṇā adhāvya kena api rurudhe vasana-añcale // kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā / uvāca kiṃ tavānena muñca kāryam ihāsti me // kā tvaṃ brūhi kva yāsi iti tena uktā bibhyatī ca sā / uvāca kiṃ tava anena muñca kāryam iha asti me // tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham / tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham / tac chrutvā sa āvadat taṃ ca gṛhāṇā abharaṇāni me // atha cauro 'bhyadhān mugdhe kim ebhir upalair mama / candrakāntānanāṃ tārkṣyaratnāsitaśiraḥruhām // atha cauro 'bhyadhān mugdhe kim ebhir upalair mama / candra-kānta-ānanāṃ tārkṣya-ratna-asita-śiraḥ-ruhām // vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm / jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // vajra-madhyāṃ su-varṇa-aṅgīṃ padma-rāga-aṅghri-hāriṇīm / jagad-ābharaṇaṃ na eva mokṣyāmi bhavatīm aham // ity uktā tena caureṇa vivaśā sā vaṇiksutā / ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // ity uktā tena caureṇa vivaśā sā vaṇik-sutā / ākhyāya nija-vṛttāntam evaṃ prārthayate sma tam // kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam / ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // kṣamasva me kṣaṇaṃ yāvat kṛtvā satya-anupālanam / iha-sthasya eva te pārśvam āgamiṣyāmi satvaram // nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram / śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // na aham ullaṅghayiṣyāmi bhadra satyām imāṃ giram / śrutva aitat satya-saṃdhāṃ tāṃ matvā cauro mumoca saḥ // tasthau pratīkṣamānaś ca tatraiva sa tadāgamam / sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // tasthau pratīkṣamānaś ca tatra eva sa tad-āgamam / sa āpi tasya antikaṃ dharmadattasya vaṇijo yayau // sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām / dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // sa ca abhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām / dṛṣṭvā pṛṣṭvā yathā-vṛttaṃ vicintya kṣaṇam abravīt // satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā / yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā / yāvat tvāṃ nā ikṣate kaś-cit tāvad gaccha yathā-āgatam // iti tena parityaktā sā tathety āyayau tataḥ / caurasya nikaṭaṃ tasya pratipālayataḥ pathi // iti tena parityaktā sā tatha īty āyayau tataḥ / caurasya nikaṭaṃ tasya pratipālayataḥ pathi // brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate / tasmai sā tena vaṇijā yathā muktā tathābravīt // brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate / tasmai sā tena vaṇijā yathā muktā tatha ābravīt // tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi / vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan maya āpy asi / vimuktā satya-tuṣṭena gṛhaṃ sābharaṇā vraja // evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā / aluptaśīlā muditā patyur evāyayau gṛham // evaṃ tena api sā tyaktā rakṣitā ca anuyāyinā / a-lupta-śīlā muditā patyur evā ayayau gṛham // tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī / dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // tatra guptaṃ praviṣṭā sā prahṛṣṭa ūpāgatā satī / dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // so 'py aluptamukhachāyāṃ tām asaṃbhogalakṣaṇām / saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // so 'py a-lupta-mukha-chāyāṃ tām asaṃbhoga-lakṣaṇām / saṃbhāvya abhagna-cāritrāṃ satya-lābha-ratāṃ satīm // adṛṣṭamanasaṃ bhāryām abhinandya kulocitam / tasthau samudradatto 'tha tayā saha yathāsukham // a-dṛṣṭa-manasaṃ bhāryām abhinandya kula-ucitam / tasthau samudradatto 'tha tayā saha yathā-sukham // iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ / vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // iti tatra kathām uktvā pitṛ-vana-bhūmau tadā sa vetālaḥ / vadati sma taṃ trivikramasenaṃ vasu-dhā-adhipaṃ bhūyaḥ // tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī / jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // tad brūhi caura-vaṇijām eṣāṃ madhyān nara-indra kas tyāgī / jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam / eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // tac chrutvā sa mahī-patir ujjhita-maunas tam āha vetālam / eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api / kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhy api / kulajaḥ so 'nya-āsaktāṃ bhāryāṃ jānan kathaṃ vahatu // yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ / viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // yo 'py aparaḥ sa bhayāt tām atyākṣīt kāla-jīrṇa-saṃvegaḥ / vidita-artho bharta āsyāḥ prātar brūyān nṛ-pāya iti // cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam / strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // cauras tu gupta-cārī nirapekṣaḥ pāpa-karma-kṛt prāptam / strī-ratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // etac chrutvaivāṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ / rājā bhūyo 'py atra saṃprāptum etat prāyād evā-khanḍitoddāmadhairyaḥ // etac chrutva aiva aṃsatas tasya rājño vetālo 'gāt pūrvavat svaṃ padaṃ saḥ / rājā bhūyo 'py atra saṃprāptum etat prāyād eva a-khanḍita-uddāma-dhairyaḥ // tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ / sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛ-paḥ / sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam / rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // āyāntaṃ ca tam aṃsa-stho vetālaḥ so 'bravīn nṛ-pam / rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ / tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛ-paḥ / tisras tasyā abhavan bhāryā rāja-putryo 'tivallabhāḥ // ekā tāsv indulekheti tārāvaly aparā tathā / nāmnā mṛgāṅkavaty anyā niḥsāmānyavapuḥguṇāḥ // ekā tāsv indulekha īti tārāvaly aparā tathā / nāmnā mṛgāṅkavaty anyā niḥ-sāmānya-vapuḥ-guṇāḥ // tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha / āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha / āsāṃcakre kṛtī tatra jita-aśeṣa-ripuḥ sukham // ekadā tatra saṃprāpte vasantasamayotsave / priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // ekadā tatra saṃprāpte vasanta-samaya-utsave / priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ / cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // tatra ali-mālā-maurvīkāḥ paśyan puṣpa-ānatā latāḥ / cāpa-yaṣṭīr anaṅgasya madhunā sajjitā iva // śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram / sambhogaikarasasyājñām iva mānasajanmanaḥ // śṛṇvaṃś ca tad-druma-agra-stha-kokila-udīritāṃ giram / sam-bhoga-eka-rasasyā ajñām iva mānasa-janmanaḥ // siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ / pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // siṣeve 'ntaḥ-puraiḥ sākaṃ sa rājā vāsava-upamaḥ / pānaṃ madasya kaṃdarpa-jīvitasya api jīvitam // tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca / priyāpītāvaśeṣāṇi piban reme madhūni saḥ // tan-niḥ-śvāsa-su-gandhīni tad-bimba-oṣṭha-rucīni ca / priyā-pīta-avaśeṣāṇi piban reme madhūni saḥ // tatra tasyendulekhāyā rājñaḥ kelikacagrahāt / tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // tatra tasya indulekhāyā rājñaḥ keli-kaca-grahāt / tasyāḥ papāta karṇa-agrād utsaṅge tvaṅgad utpalam // tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje / abhijātā mahādevī hā hety uktvā mumūrccha sā // tenā uru-pṛṣṭhe sahasā kṣate jāte 'bhighāta-je / abhijātā mahā-devī hā ha īty uktvā mumūrccha sā // tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca / samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // tad dṛṣṭvā vihvalenā artyā rājñā parijanena ca / samāśvāsyata rājñī sā śanaiḥ śīta-ambu-mārutaiḥ // tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ / priyām upācarad divyair āmuktavraṇapaṭṭikām // tato nītvā sa rājā tāṃ rāja-dhānīṃ bhiṣak-kṛtaiḥ / priyām upācarad divyair āmukta-vraṇa-paṭṭikām // rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā / tārāvalyā sahārohac candraprāsādam īśvaraḥ // rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā / tārāvalyā sahā arohac candra-prāsādam īśvaraḥ // tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ / karā jālapathaiḥ petur aṅge calitavāsasi // tatra tasya aṅka-suptāyā rājñas tasyā hima-tviṣaḥ / karā jāla-pathaiḥ petur aṅge calita-vāsasi // tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī / śayanāt sahasottasthau tadaṅgaparimarśinī // tataḥ kṣaṇāt prabuddhā sā hā dagdhā-asmi iti vādinī / śayanāt sahasa ūttasthau tad-aṅga-parimarśinī // kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ / utthāya rājā visphoṭān aṅge tasyā vinirgatān // kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ / utthāya rājā visphoṭān aṅge tasyā vinirgatān // pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā / nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā / nagna-aṅge patitair indoḥ karair etat kṛtaṃ mama // ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ / tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // ity uktavatyāḥ krandantyāḥ sa-ārtir āhvayati sma saḥ / tasyāḥ parijanaṃ rājā vihvala-ākula-dhāvitam // tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ / śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // tena asyāḥ kārayāmāsa sa-jalair nalinī-dalaiḥ / śayyām adāpayac ca aṅge śrī-khaṇḍa-ārdra-vilepanam // tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā / tatpārśvam āgantumanā niryayau nijamandirāt // tāvad buddhvā tṛtīya āsya sā mṛgāṅkavatī priyā / tat-pārśvam āgantu-manā niryayau nija-mandirāt // nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam / niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // nirgatā sā āśṛṇot kva api gṛhe dhānya-avaghātajam / niḥ-śabdāyāṃ niśi vyaktaṃ vidūre musala-dhvanim // śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau / upāviśad vyathākrāntā mārge sā mṛgalocanā // śrutva aiva hā mṛtā-asmi iti bruvāṇā dhunvatī karau / upāviśad vyathā-ākrāntā mārge sā mṛga-locanā // tataḥ pratinivṛtyaiva nītvā parijanena sā / svam evāntaḥpuraṃ bālā rudatī śayane 'patat // tataḥ pratinivṛtya eva nītvā parijanena sā / svam eva antaḥ-puraṃ bālā rudatī śayane 'patat // dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ / ālīnabhramarau padmāv iva hastau kiṇāṅkitau // dadarśa tatra tasyāś ca cinvan sa-aśruḥ paricchadaḥ / ālīna-bhramarau padmāv iva hastau kiṇa-aṅkitau // gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ / kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // gatvā ca so 'bravīd rājñe rāja āpy āgatya vihvalaḥ / kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // sāpi pradarśya hastau tam ity uvāca rujānvitā / śrute musalaśabde me jatāv etau kiṇāṅkitau // sa āpi pradarśya hastau tam ity uvāca rujā-anvitā / śrute musala-śabde me jatāv etau kiṇa-aṅkitau // tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ / tasyāś candanalepādi rājādbhutaviṣādavān // tataḥ sa dāha-śamanaṃ dāpayāmāsa hastayoḥ / tasyāś candana-lepa-ādi rāja ādbhuta-viṣādavān // ekasyā utpalenāpi patatā kṣatam āhitam / dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // ekasyā utpalena api patatā kṣatam āhitam / dvitīyasyāḥ punar dagdham aṅgaṃ śaśi-karair api // ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ / kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // ekasyās tu tṛtīyasyāḥ śrutena api vinirgatāḥ / kaṣṭaṃ musala-śabdena hastayor īdṛśāḥ kiṇāḥ // aho yugapad etāsāṃ preyasīnāṃ mamādhunā / guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // aho yugapad etāsāṃ preyasīnāṃ mama adhunā / guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // iti cintayatas tasya bhramato 'ntaḥpureṣu ca / triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // iti cintayatas tasya bhramato 'ntaḥ-pureṣu ca / tri-yāmā śata-yāma iva kṛcchrāt sā nṛ-pater yayau // prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt / tathā yathābhūd acirāt svasthāntaḥpuranirvṛttaḥ // prātaś ca sa bhiṣak-śalya-hartṛbhiḥ saha saṃvyadhāt / tathā yatha ābhūd acirāt sva-stha-antaḥ-pura-nirvṛttaḥ // evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā / sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā / sa trivikramasenaṃ taṃ papraccha aṃsa-sthito nṛ-pam // abhijātataraitāsu rājan rājñīṣu kā vada / pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // abhijātatara aitāsu rājan rājñīṣu kā vada / pūrva-uktaḥ so 'stu śāpas te jānan yadi na jalpasi // tac chrutvā so 'bravīd rājā sukumāratarātra sā / aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // tac chrutvā so 'bravīd rājā su-kumāratara ātra sā / aspṛṣṭe musale yasyāḥ śabdena eva udgatāḥ kiṇāḥ // utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ / saṃjātā vraṇavisphoṭās tena tasyā na te same // utpala-indu-karaiḥ sparśe vṛtte tv itarayor dvayoḥ / saṃjātā vraṇa-visphoṭās tena tasyā na te same // iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam / vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // iti tasya uktavato 'ṃsād rājño bhūyo jagāma sa sva-padam / vetālaḥ sa ca rājā tatha aiva taṃ su-dṛḍha-niścayo 'nuyayau // sa trivikramaseno 'tha punas taṃ śiṃśapātarum / gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // sa trivikramaseno 'tha punas taṃ śiṃśapā-tarum / gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat / tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat / tato bhūyas tam āha sma vetālaḥ so 'ṃsa-pṛṣṭhataḥ // rājann evam anudvignaḥ paryāptam asi me priyaḥ / tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // rājann evam anudvignaḥ paryāptam asi me priyaḥ / tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // aṅgadeśe yaśaḥketur iti rājābhavat purā / kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // aṅga-deśe yaśaḥketur iti rāja ābhavat purā / kṣmām āśrito 'ṅga-gupty-artham a-dagdho 'nya iva smaraḥ // bāhuvīryajitāśeṣavairivargasya tasya ca / dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // bāhu-vīrya-jita-aśeṣa-vairi-vargasya tasya ca / dīrghadarśi īty abhūn mantrī śakrasya iva bṛhaspatiḥ // tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam / śanaiḥ sukhaikasakto 'bhūd vayaḥrūpamadān nṛpaḥ // tasmin mantriṇi vinyasya rājyaṃ sa hata-kaṇṭakam / śanaiḥ sukha-eka-sakto 'bhūd vayaḥ-rūpa-madān nṛ-paḥ // tasthāv antaḥpure śaśvan nāsthāne pramadāspade / śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // tasthāv antaḥ-pure śaśvan nā asthāne pramadā-āspade / śuśrāva raktimad gītaṃ vacanaṃ na hita-eṣiṇām // rajyati sma ca niḥcinto jālavātāyaneṣu saḥ / na punā rājakāryeṣu bahuchidreṣu jātv api // rajyati sma ca niḥ-cinto jāla-vāta-ayaneṣu saḥ / na punā rāja-kāryeṣu bahu-chidreṣu jātv api // dīrghadarśī tu tad rājyacintābhāraṃ samudvahan / atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // dīrghadarśī tu tad rājya-cintā-bhāraṃ samudvahan / atiṣṭhat sa mahā-mantrī divā-niśam atandritaḥ // nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam / mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśīha sāmpratam // nāma-mātre kṛta-dhṛtiṃ prakṣipya vyasane nṛ-pam / mantrī rājñaḥ śriyaṃ bhuṇkte dīrghadarśi īha sāmpratam // ity utpanne mahaty atra janavāde 'tha gehinīm / svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // ity utpanne mahaty atra jana-vāde 'tha gehinīm / svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me / rājyaṃ bhakṣitam etenety utpannam ayaśo jane // priye rājñi sukha-āsakte tad-bhāraṃ vahato 'pi me / rājyaṃ bhakṣitam etena ity utpannam a-yaśo jane // lokavādaś ca mithyāpi mahatām iha doṣakṛt / tatyāja kiṃ na rāmo 'pi janavādena jānakīm // loka-vādaś ca mithya āpi mahatām iha doṣa-kṛt / tatyāja kiṃ na rāmo 'pi jana-vādena jānakīm // tad atra kiṃ mayā kāryam ity ukte tena mantriṇā / bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // tad atra kiṃ mayā kāryam ity ukte tena mantriṇā / bhāryā medhāvinī dhīrā sa ānvarthā tam abhāṣata // tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim / kamcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // tīrtha-yātrā-apadeśena yuktyā āpṛcchya mahī-patim / kam-cit kālaṃ videśaṃ te gantuṃ yuktaṃ mahā-mate // evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati / tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // evaṃ te niḥ-spṛhasya eṣa jana-vādo nivartsyati / tvayy a-sthite tato rājyam udvakṣyati nṛ-paḥ svayam // tataś cāsya śanair etad vyasanaṃ hānimeṣyati / āgatasyātra niḥgarhā bhavitrī mantritā ca te // tataś ca asya śanair etad vyasanaṃ hānimeṣyati / āgatasya atra niḥ-garhā bhavitrī mantritā ca te // ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ / kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // ity ukto bhāryayā gatvā dīrghadarśī tatha īti saḥ / kathā-prasaṅge taṃ bhū-paṃ yaśaḥketuṃ vyajijñapat // anujānīhi māṃ rājan divasān kāncid apy aham / vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // anujānīhi māṃ rājan divasān kān-cid apy aham / vrajāmi tīrtha-yātrāyai dharmo hi prepsitaḥ sa me // tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ / dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // tac chrutvā so 'bravīd rājā ma aivaṃ tīrthair vinā paraḥ / dāna-ādiḥ kiṃ na dharmo 'sti svargyas te sva-gṛheṣv api // athāvocat sa mantrī tam arthaśuddhyādi mṛgyate / dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // atha avocat sa mantrī tam artha-śuddhy-ādi mṛgyate / dāna-ādau nitya-śuddhāni tīrthāni nṛ-pate punaḥ // yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā / aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā / a-viśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // iti tasmin vadaty eva rājñi caivaṃ niṣedhati / praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // iti tasmin vadaty eva rājñi ca evaṃ niṣedhati / praviśya atra pratīhāro rājānaṃ taṃ vyajijñapat // deva vyomasaraḥmadhyam aṃśumālī vigāhate / tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // deva vyoma-saraḥ-madhyam aṃśu-mālī vigāhate / tad uttiṣṭhata sa aiṣā vaḥ snāna-vela ātivartate // śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ / yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // śrutva aitat sahasā snātum udatiṣṭhan mahī-patiḥ / yātra ūnmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām / sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // tatra avasthāpya bhāryāṃ tām anuyātrā-nivāritām / sa pratasthe tato yuktyā sva-bhṛtyair apy atarkitaḥ // ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan / sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniḥcayaḥ // ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan / sa prāpa puṇḍra-viṣayaṃ dīrghadarśī su-niḥ-cayaḥ // tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ / ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // tatra pattana ekasminn a-dūre 'b-dheḥ praviśya saḥ / ekaṃ deva-kulaṃ śaivaṃ tat-prāṅgaṇa upāviśat // tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram / dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // tatra arka-kara-saṃtāpa-klāntaṃ dūra-adhva-dhūsaram / dadarśa nidhidatta-ākhyo vaṇig deva-arcana-āgataḥ // sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam / saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // sa taṃ tathā-vidhaṃ dṛṣṭvā sa-upavītaṃ su-lakṣaṇam / saṃbhāvya ca uttamaṃ vipram ātitheyo 'nayad gṛham // tatra cāpūjayat snānabhojanādyais tam uttamaiḥ / kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // tatra ca apūjayat snāna-bhojana-ādyais tam uttamaiḥ / kaḥ kutas tvaṃ kva yāsi iti viśrāntaṃ ca sa pṛṣṭavān // dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ / tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // dīrghadarśi īti vipro 'ham aṅga-deśād ihā agataḥ / tīrtha-yātrā-artham ity eva gāmbhīryāt so 'py uvāca tam // tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik / suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // tataḥ sa nidhidatto 'pi taṃ jagāda mahā-vaṇik / su-varṇa-dvīpa-gamanāya udyato 'haṃ vaṇijyayā // tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ / tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // tat tvaṃ tiṣṭha iha mad-gehe yāvad eṣyāmy ahaṃ tataḥ / tīrtha-yātrā-pariśrānto viśrānto hy atha yāsyasi // tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim / tvayaiva saha yāsyāmi sārthavāha yathāsukham // tac chrutvā so 'bravīd dīrgha-darśī tarhi mama iha kim / tvaya aiva saha yāsyāmi sārtha-vāha yathā-sukham // evam astv iti tenokte sādhunā so 'tha tadgṛhe / cirād avāptaśayano niśāṃ mantrī nināya tām // evam astv iti tena ukte sādhunā so 'tha tad-gṛhe / cirād avāpta-śayano niśāṃ mantrī nināya tām // anyedyur atha tenaiva vaṇijā saha vāridhim / gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // anye-dyur atha tena eva vaṇijā saha vāri-dhim / gatvā āruroha tad-bhāṇḍa-pūrṇaṃ pravahaṇaṃ ca saḥ // tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam / vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // tena gacchan pravahaṇena ab-dhim adbhuta-bhīṣaṇam / vilokayan sa saṃprāpa svarṇa-dvīpaṃ krameṇa tat // kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ / ayaśaḥbhīravaḥ kiṃ na kurvate bata sādhavaḥ // kva mantri-mukhyatā ca asya kva va ādhva-ullaṅghita-ambu-dhiḥ / a-yaśaḥ-bhīravaḥ kiṃ na kurvate bata sādhavaḥ // tatra dvīpe samaṃ tena kamcit kālam uvāsa saḥ / vaṇijā nidhidattena kurvatā krayavikrayau // tatra dvīpe samaṃ tena kam-cit kālam uvāsa saḥ / vaṇijā nidhidattena kurvatā kraya-vikrayau // āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ / kalpavṛkṣaṃ dadarśābdhaūrmeḥ paścāt samutthitam // āgacchaṃś ca tato 'kasmāt tad-yukto vahana-sthitaḥ / kalpa-vṛkṣaṃ dadarśa ab-dhaū urmeḥ paścāt samutthitam // pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ / phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // pravāla-śākhā-su-bhagaiḥ skandhair jāmbūnada-ujjvalaiḥ / phalair maṇi-mayaiḥ kāntaiḥ kusumaiś ca upaśobhitam // tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm / kanyām atyadbhutākārakamanīyām avaikṣata // tasya skandhe ca sad-ratna-paryaṅka-utsaṅga-vartinīm / kanyām atyadbhuta-ākāra-kamanīyām avaikṣata // aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam / tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam / tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte / pūrva-kṛtasya hi śakyo vidhina āpi na kartum anyathā-bhāvaḥ // ity udgāya kṣaṇāt tasminn ambhaḥdhau divyakanyakā / sakalpadrumaparyaṅkaśayyātraiva mamajja sā // ity udgāya kṣaṇāt tasminn ambhaḥ-dhau divya-kanyakā / sa-kalpa-druma-paryaṅka-śayya ātra eva mamajja sā // kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam / kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // kim-apy a-pūrvam adya idaṃ mayā dṛṣṭam iha adbhutam / kva ab-dhiḥ kva dṛṣṭa-naṣṭo 'tra gāyad-divya-aṅganas taruḥ // yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām / lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām / lakṣmī-indu-pārijāta-ādyā na asmāt te te kim udgatāḥ // iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam / vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // iti taṃ cintayantaṃ ca tat-kṣaṇaṃ dīrghadarśinam / vilokya vismaya-āviṣṭaṃ karṇa-dhāra-ādayo 'bruvan // evam eṣā sadaiveha dṛśyate varakanyakā / nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // evam eṣā sada aiva iha dṛśyate vara-kanyakā / nimajjati ca tat-kālaṃ tava etad darśanaṃ navam // ity uktas taiḥ samaṃ tena nidhidattena sa kramāt / mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // ity uktas taiḥ samaṃ tena nidhidattena sa kramāt / mantrī citrīyamāṇo 'b-dhes tīraṃ pota-gato 'bhyagāt // tatrottāritabhāṇḍena tenaiva vaṇijā saha / jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // tatra uttārita-bhāṇḍena tena eva vaṇijā saha / jagāma hṛṣṭa-bhṛtyena sa-utsavaṃ so 'tha tad-gṛham // sthitvā nāticiraṃ tatra nidhidattam uvāca tam / sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // sthitvā na aticiraṃ tatra nidhidattam uvāca tam / sa-artha-vāha bhavad-gehe viśrānto 'haṃ ciraṃ sukham // idānīṃ gantum icchāmi svadeśaṃ bhadram astu te / ity uktvā tam anicchantam apy āmantrya vaṇikpatim // idānīṃ gantum icchāmi sva-deśaṃ bhadram astu te / ity uktvā tam anicchantam apy āmantrya vaṇik-patim // dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ / kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // dīrghadarśī sa sattva-eka-sahāyaḥ prasthitas tataḥ / krama-ullaṅghita-dūra-adhvā prāpa aṅga-viṣayaṃ nijam // tatra taṃ dadṛśuś cārā bahir nagaram āgatam / ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // tatra taṃ dadṛśuś cārā bahir nagaram āgatam / ye yaśaḥketunā rājñā prāṅnyastās tad-gaveṣaṇe // taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt / svayaṃ niḥgatya nagarāt tadviśleṣasuduḥkhitaḥ // taiś ca gatvā sa vijñaptaś cāraī rājā tam abhyagāt / svayaṃ niḥ-gatya nagarāt tad-viśleṣa-su-duḥkhitaḥ // upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ / nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // upetya ca pariṣvaṅga-pūrvaṃ tam abhinandya saḥ / nināya abhyantaraṃ bhū-paś cira-adhva-kṣāma-dhūsaram // tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam / yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // tyaktva āsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam / yāvac charīram apy etan niḥ-sneha-paruṣāṃ daśām // kiṃ vā bhagavato vetti bhavitavyasya ko gatim / yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // kiṃ vā bhagavato vetti bhavitavyasya ko gatim / yad akasmāt tava eṣa ābhūt tīrtha-ādi-gamane matiḥ // tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam / iti tatra ca taṃ rājā sa jagāda svamantriṇam // tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam / iti tatra ca taṃ rājā sa jagāda sva-mantriṇam // tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt / abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // tataḥ su-varṇa-dvīpa-antaṃ so 'dhvānaṃ varṇayan kramāt / ab-dhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divya-kanyakām // gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām / yathāvat kathayāmāsa dīrghadarśī mahībhṛte // gāyantīṃ tri-jagat-sāra-bhūtāṃ kalpa-taru-sthitām / yathāvat kathayāmāsa dīrghadarśī mahī-bhṛte // sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat / yathā tayā vinā mene niṣphale rājyajīvite // sa tāṃ śrutva aiva ca nṛ-pas tathā smara-vaśo 'bhavat / yathā tayā vinā mene niṣphale rājya-jīvite // jagāda ca tam ekānte nītvā svasacivaṃ tadā / draṣṭavyāsau mayā-vaśyaṃ jīvitaṃ nāsti me 'nyathā // jagāda ca tam eka-ante nītvā sva-sacivaṃ tadā / draṣṭavya āsau maya ā-vaśyaṃ jīvitaṃ na asti me 'nyathā // yāmi tvaduktena pathā praṇamya bhavitavyatām / nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // yāmi tvad-uktena pathā praṇamya bhavitavyatām / nivāraṇīyo na ahaṃ te na anugamyaś ca sarvathā // guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā / madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā / mad-vaco ma ānyathā kārṣīḥ śāpito 'si mama asubhiḥ // ity uktvā tatprativaco nirasya visasarja tam / mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // ity uktvā tat-prativaco nirasya visasarja tam / mantriṇaṃ sva-gṛhaṃ rājā cira-utkaṃ sva-janaṃ prati // tatrānalpotsave 'py āsīd dīrghadarśī suduḥmanāḥ / svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // tatra an-alpa-utsave 'py āsīd dīrghadarśī su-duḥ-manāḥ / svāminy a-sādhya-vyasane sukhaṃ san-mantriṇāṃ kutaḥ // anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ / yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // anye-dyuś ca sa tad-dhasta-nyasta-rājya-bharo nṛ-paḥ / yaśaḥketus tataḥ prāyān niśi tāpasa-veṣa-bhṛt // gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ / so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // gacchaṃś ca kuśanābha-ākhyaṃ muniṃ mārge dadarśa saḥ / so 'tra taṃ tāpasa-ākalpaṃ praṇataṃ munir ādiśat // lakṣmīdattena vaṇijā saha potena vāridhau / gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥākulaḥ // lakṣmīdattena vaṇijā saha potena vāri-dhau / gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja niḥ-ākulaḥ // iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ / gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // iti tad-vacasā prītās taṃ praṇamya sa pārthivaḥ / gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambu-dhim // sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ / vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // sutāra-śaṅkha-dhavalair vīci-bhrūbhir vikasvaraiḥ / vīkṣamāṇam ivā avarta-netrair ātithya-saṃbhramāt // tattīre vaṇijā tena muniproktena saṃgatiḥ / lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // tat-tīre vaṇijā tena muni-proktena saṃgatiḥ / lakṣmīdattena jajñe 'sya svarṇa-dvīpaṃ yiyāsunā // tenaiva saha cakrāṅkapādamudrādi darśanāt / prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // tena eva saha cakra-aṅka-pāda-mudrā-ādi darśanāt / prahveṇā aruhya vahanaṃ pratasthe so 'mbu-dhau nṛ-paḥ // madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ / udagāt kalpaviṭapiskandhasthā sātra kanyakā // madhyam ab-dheś ca saṃprāpte vahane vāri-madhyataḥ / udagāt kalpa-viṭapi-skandha-sthā sa ātra kanyakā // yāvat paśyati tāṃ rājā cakora iva candrikām / tāvat sā gāyati smaivaṃ vallakīvādyasundaram // yāvat paśyati tāṃ rājā cakora iva candrikām / tāvat sā gāyati sma evaṃ vallakī-vādya-sundaram // yat karmabījam uptaṃ yena purā niḥcitaṃ sa tad bhuṅkte / pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // yat karma-bījam uptaṃ yena purā niḥ-citaṃ sa tad bhuṅkte / pūrva-kṛtasya hi śakyo vidhina āpi na kartum anyathā-bhāvaḥ // tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena / tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // tasmād yatra yathā yad bhavitavyaṃ yasya daiva-yogena / tatra tathā tat-prāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan / niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // iti sūcita-bhavya-arthāṃ gāyantīṃ tāṃ vibhāvayan / niḥ-spandaḥ sa kṣaṇaṃ tasthau rājā smara-śara-āhataḥ // ratnākara namaḥ satyam agādhahṛdayāya te / yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // ratna-ākara namaḥ satyam a-gādha-hṛdayāya te / yena tvaya aitāṃ pracchādya vipralabdho hariḥ śriyā // tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam / śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // tat surair apy a-labhya-antaṃ sa-pakṣa-kṣmā-bhṛd-āśrayam / śaraṇaṃ tvāṃ prapanno 'ham iṣṭa-siddhiṃ vidhatsva me // evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ / tāvat sā kanyakā tatra nimamajja sapādapā // evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmi-paḥ / tāvat sā kanyakā tatra nimamajja sa-pāda-pā // tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat / vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // tad dṛṣṭva aiva anumārge 'syāḥ sa rājā ātmānam akṣipat / vāri-dhāv atra kāma-agni-saṃtāpasya iva śāntaye // tad vīkṣyā-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ / lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // tad vīkṣya a-śaṅkitaṃ matvā vinaṣṭaṃ taṃ sa saj-janaḥ / lakṣmīdatto vaṇig duḥkhād deha-tyāga-udyato 'bhavat // mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam / eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // mā kārṣīḥ sāhasaṃ na asti magnasya asya ambhu-dhau bhayam / eṣo rājā yaśaḥketur nāmnā tāpasa-veṣa-bhṛt // etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca / etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // etat kanyā-artham āyātaḥ pūrva-bhārya īyam asya ca / etāṃ prāpya punaś ca asāv aṅga-rājyaṃ sameṣyati // ity athāśvāsito vācā tatkālaṃ gaganotthayā / sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // ity athā aśvāsito vācā tat-kālaṃ gagana-utthayā / sa-artha-vāho yathā-kāmaṃ sa jagāma iṣṭa-siddhaye // sa rājāpi yaśaḥketur nimagno 'nto mahodadhau / akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // sa rāja āpi yaśaḥketur nimagno 'nto mahā-uda-dhau / akasmān nagaraṃ divyam apaśyaj jāta-vismayaḥ // bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ / virājamānaṃ prāsādair muktājālagavākṣakaiḥ // bhāsvan-maṇimaya-stambhaiḥ kāñcana-ujjvala-bhittibhiḥ / virājamānaṃ prāsādair muktā-jāla-gava-akṣakaiḥ // nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ / kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // nānā-ratna-śilā-paṭṭa-baddha-sopāna-vāpikaiḥ / kāma-daiḥ kalpa-vṛkṣa-āḍhyair udyānair upaśobhitam // samṛddhe 'pi pure tatra niḥjane 'tha gṛhaṃ gṛham / anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // samṛddhe 'pi pure tatra niḥ-jane 'tha gṛhaṃ gṛham / anupraviśya na yadā tāṃ dadarśa priyāṃ kva-cit // tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram / āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // tadā vicinvan dṛṣṭva aikam uttuṅgaṃ maṇi-mandiram / āruhya dvāram udghāṭya praviveśa sa bhū-patiḥ // praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam / vastrācchāditasarvāṅgaṃ śayānaṃ kamcid aikṣata // praviśya ca antaḥ sad-ratna-paryaṅka-sthitam ekakam / vastra-ācchādita-sarva-aṅgaṃ śayānaṃ kam-cid aikṣata // kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham / yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // kiṃ syāt sa aiva iti sa-utkaṇṭham udghāṭayati tan-mukham / yāvat tāvad apaśyat tāṃ sva-īpsitām eva so 'ṅganām // srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam / jyotsnāvadātāṃ pātālagatām iva divā niśām // srasta-nīla-aṃśuka-dhvānta-hasan-mukha-śaśi-śriyam / jyotsnā-avadātāṃ pātāla-gatām iva divā niśām // taddarśanena cāsyābhūd avasthā kāpi sā tadā / grīṣmaṛtau marupānthasya saritsaṃdarśanena yā // tad-darśanena ca asya abhūd avasthā kā-api sā tadā / grīṣma-ṛtau maru-pānthasya sarit-saṃdarśanena yā // sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam / vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // sa āpy unmīlita-cakṣus taṃ kalyāṇa-ākṛti-lakṣaṇam / vīkṣya akasmāt tathā-prāptaṃ saṃbhramāc chayanaṃ jahau // kṛtātithyā natamukhī pūjayantīva pādayoḥ / phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // kṛta-ātithyā nata-mukhī pūjayanti īva pādayoḥ / phulla-īkṣaṇa-utpala-nyāsaiḥ śanair etam uvāca ca // ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam / rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // ko bhavān kim agamyaṃ ca praviṣṭho 'si rasā-talam / rāja-cihna-aṅkita-tanoḥ kiṃ ca te tāpasa-vratam // ity ādiśa mahābhāga prasādo yadi te mayi / evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // ity ādiśa mahā-bhāga prasādo yadi te mayi / evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // aṅgarājo yaśaḥketur iti nāmnāsmi sundari / āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // aṅga-rājo yaśaḥketur iti nāmna āsmi sundari / āptād anvaha-dṛśyāṃ ca tvām aśrauṣam iha ambu-dhau // tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca / āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // tatas tvad-arthaṃ kṛtva īmaṃ veṣaṃ rājyaṃ vimucya ca / āgatya eṣa praviṣṭo 'ham anumārgeṇa te 'mbu-dhim // tan me kathaya kāsi tvam ity ukte tena cātha sā / salajjā sānurāgā ca sānandā caivam abhyadhāt // tan me kathaya ka āsi tvam ity ukte tena ca atha sā / sa-lajjā sa-anurāgā ca sa-ānandā ca evam abhyadhāt // mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ / māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // mṛgāṅkasena ity asti śrīmān vidyādhara-adhipaḥ / māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // sa mām asmin svanagare vimucyaikākinīṃ pitā / na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // sa mām asmin sva-nagare vimucya ekākinīṃ pitā / na jāne hetunā kena gataḥ kva api sa-paurakaḥ // tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ / yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // tena ahaṃ śūnya-vasater nirviṇṇa ūnmajjya vāri-dheḥ / yantra-kalpa-druma-ārūḍhā gāyāmi bhavitavyatām // evam uktavatī tena smaratā tan muner vacaḥ / tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // evam uktavatī tena smaratā tan muner vacaḥ / tatha ārajyata sā rājñā vacobhiḥ prema-peśalaiḥ // yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam / aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // yatha ānurāga-vivaśā bhāryātvaṃ tasya tat-kṣaṇam / aṅgī-cakāra vīrasya samayaṃ tv ekam abhyadhāt // śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te / pratimāsam anāyattā caturo divasān aham // śukla-kṛṣṇa-caturdaśyām aṣṭamyāṃ cā arya-putra te / prati-māsam anāyattā caturo divasān aham // yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā / praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // yatra kva-api dineṣv eṣu gacchantī ca asmi na tvayā / praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // evaṃ tām uktasamayāṃ sa rājā divyakanyakām / tathety uktvaiva gāndharvavidhinā pariṇītavān // evaṃ tām ukta-samayāṃ sa rājā divya-kanyakām / tatha īty uktva aiva gāndharva-vidhinā pariṇītavān // bheje tataś ca saṃbhogasukhaṃ tatra tayā saha / yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // bheje tataś ca saṃbhoga-sukhaṃ tatra tayā saha / yatha ābhūd anya eva asyā mānmatho maṇḍana-kramaḥ // keśeṣu srastamālyeṣu kacagrahanakhāvalī / bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // keśeṣu srasta-mālyeṣu kaca-graha-nakha-āvalī / bimba-adhare 'tha niṣpīta-nīrāge daśana-kṣatiḥ // kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ / luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // kucayoḥ kara-ja-śreṇir bhinna-māṇikya-mālayoḥ / lupta-aṅga-rāgeṣv aṅgeṣu gāḍha-āliṅgana-rāgitā // iti taddivyasaṃbhogasukhāvasthitam atra tam / sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // iti tad-divya-saṃbhoga-sukha-avasthitam atra tam / sā mṛgāṅkavatī bhāryā bhū-paṃ prāha idam ekadā // tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham / adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // tvam iha eva pratīkṣethāḥ kārya-arthaṃ kva-api yāmy aham / adya sa aiṣā hi saṃprāptā mama kṛṣṇa-caturdaśī // iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham / mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // iha sthas tv ārya-putra amuṃ mā sma gāḥ sphāṭikaṃ gṛham / ma ātra vāpyāṃ nipatito bhū-lokaṃ tvaṃ gamiṣyasi // ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ / rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ / rāja āpi prāpta-khaḍgas tāṃ channo jijñāsur anvagāt // tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ / sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // tatra apaśyat tamaḥ-śyāmaṃ vyātta-vakra-bilaṃ ca saḥ / sa-ākāram iva pātālam āyāntaṃ rākṣasaṃ nṛ-paḥ // sa rākṣaso nipatyaiva muktaghoraravas tadā / tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // sa rākṣaso nipatya eva mukta-ghora-ravas tadā / tāṃ mṛgāṅkavatīṃ vaktre nikṣipya eva nigīrṇavān // tad dṛṣṭvaivātikopena sahasā sa jvalann iva / niḥmokamuktabhujagaśyāmalena mahāsinā // tad dṛṣṭva aiva ati-kopena sahasā sa jvalann iva / niḥ-moka-mukta-bhujaga-śyāmalena mahā-asinā // koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ / ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // koṣa-ākṛṣṭena dhāvitvā rāja-siṃho 'bhidhāvataḥ / ciccheda rakṣasas tasya saṃdaṣṭa-oṣṭha-puṭaṃ śiraḥ // rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā / krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // rakṣaḥ-kabandha-vāntena rājñas tasya asra-vāriṇā / krodha-jo 'tha śaśāma agnir na tu kāntā-viyoga-jaḥ // tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe / akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // tato moha-niśā-andhe 'smin vinaṣṭa-gatike nṛ-pe / akasmān megha-malinasya aṅgaṃ bhittva īva rakṣasaḥ // tasyoddyotitadikcakrā candramūrtir ivā-malā / sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // tasya uddyotita-dik-cakrā candra-mūrtir iva a-malā / sā mṛgāṅkavatī jīvanty a-kṣata-aṅgī viniryayau // tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam / ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // tāṃ tathā saṃkaṭa-uttīrṇāṃ dṛṣṭvā kāntāṃ sa-saṃbhramam / ehy ehi iti vadan rājā pradhāvya evā aliliṅga saḥ // priye kim etat svapno 'yam uta māyeti tena sā / pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // priye kim etat svapno 'yam uta māya īti tena sā / pṛṣṭā nṛ-peṇa saṃsmṛtya vidyādhary evam abravīt // śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ / vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // śṛṇv ārya-putra na svapno na māya īyam ayaṃ punaḥ / vidhyādhara-indrāt sva-pituḥ śāpo 'bhūd īdṛśo mama // bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha / mayā vinātivātsalyān nāharam akarot sadā // bahu-putro 'pi sa hi me pitā pūrvaṃ vasann iha / mayā vina āti-vātsalyān nā aharam akarot sadā // ahaṃ ca sarvadā śarvapūjāsakteha niḥjane / caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // ahaṃ ca sarvadā śarva-pūjā-āsakta īha niḥ-jane / caturdaśyor atha aṣṭamyor āgacchaṃ pakṣayor dvayoḥ // ekadā ca caturdaśyām ihāgatya rasān mama / ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // ekadā ca caturdaśyām ihā agatya rasān mama / ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā / nābhuṅkta nāpibat kimcid āsīt kruddhas tu māṃ prati // tad ahar mat-pratīkṣaḥ san kṣudhito 'pi sa mat-pitā / na abhuṅkta na apibat kim-cid āsīt kruddhas tu māṃ prati // tato rātrāv upetāṃ māṃ sāparādhām adhaḥmukhīm / bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // tato rātrāv upetāṃ māṃ sa-aparādhām adhaḥ-mukhīm / bhavitavya-bala-grasta-mat-snehaḥ śapati sma saḥ // yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā / māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // yathā tvad-avalepena grasto 'dya aham ayaṃ kṣudhā / māsi māsi tatha āṣṭamyoś caturdaśyoś ca kevalam // harārcanarasād yantīm atraiva tvāṃ bahiḥ pure / nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // hara-arcana-rasād yantīm atra eva tvāṃ bahiḥ pure / nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi / na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // bhittvā bhittva āsya hṛdayaṃ jīvantī ca nireṣyasi / na smariṣyasi śāpaṃ ca na tāṃ nigaraṇa-vyathām // sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ / so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // sthāsyasy ekākinī ca atra ity ukta-śāpa-vacāḥ śanaiḥ / so 'nunīto mayā dhyātvā śāpa-antaṃ me 'bravīt pitā // bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā / rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // bhartā bhūtvā yaśaḥketu-nāma-aṅga-nṛ-patir yadā / rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥgatā / saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya niḥ-gatā / saṃsmariṣyasi śāpa-ādi vidyāḥ sarvās tathā nijāḥ // ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha / niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // ity ādiśya sa śāpa-antaṃ tyaktvā mām ekakām iha / niṣadha-adriṃ gatas tāto bhū-lokaṃ sa-paricchadaḥ // ahaṃ tathā carantī ca śāpamohād ihāvasam / kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // ahaṃ tathā carantī ca śāpa-mohād iha avasam / kṣīṇaś ca eṣa sa śāpo me jātā sarvatra ca smṛtiḥ // tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham / śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // tat tāta-pārśvam adhunā niṣadha-adriṃ vrajāmy aham / śāpa-ante svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te / evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // tvam ihā asva sva-rāṣṭraṃ vā vraja svātantryam atra te / evaṃ taya ūkte sa nṛ-po duḥkhito 'rthayate sma tām // saptāhāni na gantavyaṃ prasīda sumukhi tvayā / kṣipāva tāvad autsukyam udyāne krīḍanair iha // sapta-ahāni na gantavyaṃ prasīda su-mukhi tvayā / kṣipāva tāvad autsukyam udyāne krīḍanair iha // tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam / etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // tvaṃ gaccha atha pituḥ sthānaṃ yāsyāmy aham api svakam / etat tad-vacanaṃ mugdhā tatha īty aṅgī-cakāra sā // tato 'tra reme sa tayā sahodyāneṣu kāntayā / sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // tato 'tra reme sa tayā saha udyāneṣu kāntayā / sa-jala-utpala-netrāsu vāpīṣu ṣaḍ-ahaṃ nṛ-paḥ // mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva / utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // mā sma yātaṃ vihāya asmān iti pūt kurvatīṣv iva / utkṣipta-vīci-hastāsu haṃsa-sārasa-niḥ-svanaiḥ // saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe / bhūlokaprāpiṇī yatra sā yantradvāravāpikā // saptame 'hni sa yuktyā tāṃ priyāṃ tatrā anayad gṛhe / bhū-loka-prāpiṇī yatra sā yantra-dvāra-vāpikā // tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ / uttasthau svapurodyānavāpīmadhyāt tayā saha // tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ / uttasthau sva-pura-udyāna-vāpī-madhyāt tayā saha // tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ / hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // tatra kāntā-sakhaṃ prāptaṃ taṃ dṛṣṭva ūdyāna-pālakāḥ / hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // so 'py etya pādapatitas tam ānītepsitāṅganam / dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // so 'py etya pāda-patitas tam ānīta-īpsita-aṅganam / dṛṣṭvā prāveśayan mantrī sa-pauro 'bhyantaraṃ nṛ-pam // aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā / vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // aho sa aiṣā kathaṃ prāptā rājñā divya-aṅgana āmunā / vyomni iva vidyud iva yā kṣaṇa-dṛśyā mayā īkṣitā // yad yasya likhitaṃ dhātrā lalāṭā-kṣarapaṅktiṣu / tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // yad yasya likhitaṃ dhātrā lalāṭa-a-kṣara-paṅktiṣu / tad a-vaśyam asaṃbhāvyam api tasya upatiṣṭhate // ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca / divyastrīprāptisāścaryaṃ rājāgamanasotsave // ity atra mantri-mukhye 'smin dhyāyaty anya-jane 'pi ca / divya-strī-prāpti-sa-aścaryaṃ rāja-agamana-sa-utsave // sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam / iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // sā mṛgāṅkavatī dṛṣṭvā taṃ sva-deśa-gataṃ nṛ-pam / iyeṣa pūrṇa-sapta-ahā yātuṃ vaidyādharīṃ gatim // nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā / tataḥ sā muṣitevātra viṣādam agamat param // nā avirāsīc ca vidya āsyāḥ smṛta āpy utpatanī tadā / tataḥ sā muṣita īva atra viṣādam agamat param // kim akasmād viṣaṇṇeva dṛśyase vada me priye / ity uktā tena rājñā sā vidhyādary evam abravīt // kim akasmād viṣaṇṇa īva dṛśyase vada me priye / ity uktā tena rājñā sā vidhyādary evam abravīt // sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram / tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // sthita āhaṃ śāpa-mukta āpi tvat-snehād yad iyac ciram / tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ / rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // tac chrutvā hanta siddha īyaṃ mama vidyādhari īti saḥ / rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahā-utsavam // tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi / śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi / śayanīya-gato 'kasmād dhṛt-sphoṭena vyapadyata // tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam / yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // tato 'nubhūya tac-chokaṃ dhṛta-rājya-bharaḥ svayam / yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatī-yutaḥ // ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ / avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ / avadat punas trivikramasenaṃ nṛ-patiṃ tam aṃsa-gataḥ // tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye / hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // tad brūhi bhū-pate te saṃpanne svāminas tatha ābhyudaye / hṛdayaṃ sa-padi sphuṭitaṃ tasya mahā-mantriṇaḥ kim iti // divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam / kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // divya-strī na mayā kiṃ prāpta īti śuca āsphuṭad dhṛdayam / kiṃ vā rājyam abhīpsor rāja-āgama-jena duḥkhena // etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan / dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // etac ca yadi na vakṣyasi mahyaṃ jānann api iha tad rājan / dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // śrutveti tu trivikramaseno rājā jagāda vetālam / naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // śrutva īti tu trivikramaseno rājā jagāda vetālam / na etat tasmin dvayam api śubha-carite yujyate hi mantri-vare // kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam / tasyādhunā tu divyastrīraktasyātra kā vārtā // kiṃ tu strī-mātra-rasād upekṣitaṃ yena bhū-bhujā rājyam / tasya adhunā tu divya-strī-raktasya atra kā vārtā // tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ / iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // tan me kaṣṭe 'pi kṛte pratyuta doṣo bata adhikībhūtaḥ / iti tasya vibhāvayato hṛdayaṃ tan-mantriṇaḥ sphuṭitam // ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma / rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // ity ukte nara-patinā punaḥ sa māyī vetālo nija-padam eva taj jagāma / rāja āpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīra-cetāḥ // atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ / sa trivikramasenas taṃ skandhe vetālam ādade // atha gatvā punaḥ prāpya śiṃśapātas tato nṛ-paḥ / sa trivikramasenas taṃ skandhe vetālam ādade // āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt / rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // āyāntaṃ ca sa vetālo bhūyas taṃ nṛ-pam abravīt / rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // asti vārāṇasī nāma purī haranivāsabhūḥ / devasvāmīti tatrāsīn mānyo narapater dvijaḥ // asti vārāṇasī nāma purī hara-nivāsa-bhūḥ / devasvāmi īti tatrā asīn mānyo nara-pater dvi-jaḥ // mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ / tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // mahā-dhanasya tasya eko harisvāmi īty abhūt sutaḥ / tasya bhāryā ca lāvaṇyavati īty atyuttama ābhavat // tilottamādinākastrīniḥmāṇe prāptakauśalaḥ / anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // tilottamā-ādi-nāka-strī-niḥ-māṇe prāpta-kauśalaḥ / anargha-rūpa-lāvaṇyāṃ manye yāṃ nirmame vidhiḥ // tayā sa kāntayā sākaṃ harisvāmī kadācana / ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // tayā sa kāntayā sākaṃ harisvāmī kadā-cana / rati-śrānto yayau nidrāṃ harmye candra-aṃśu-śītale // tat kālaṃ tena mārgeṇa kāmacārī vihāyasā / āgān madanavegākhyo vidyādharakumārakaḥ // tat kālaṃ tena mārgeṇa kāma-cārī vihāyasā / āgān madanavega-ākhyo vidyādhara-kumārakaḥ // sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām / suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām / suptāṃ rati-klama-srasta-vastra-vyakta-aṅga-sauṣṭhavām // tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam / suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // tad-rūpa-hṛta-cittaḥ san madana-andhaḥ sa tat kṣaṇam / suptām eva nipatya etāṃ gṛhītvā nabhasā yayau // kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ / prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tat-patiḥ / prāṇa-īśvarīm apaśyaṃs tām udatiṣṭhat sa-saṃbhramaḥ // aho kim etat kva gatā kupitā sā nu kiṃ mayi / channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // aho kim etat kva gatā kupitā sā nu kiṃ mayi / channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // ity anekavikalpaughavyākulas tām itas tataḥ / harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // ity an-eka-vikalpa-ogha-vyākulas tām itas tataḥ / harmya-prāsāda-valabhīṣv anviṣyan so 'bhraman niśi // agṛhodyānataś cinvan yan na prāpa kuto 'pi tām / tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // a-gṛha-udyānataś cinvan yan na prāpa kuto 'pi tām / tat sa śoka-agni-saṃtapto vilalāpa aśru-gadgadam // hā candrabimbavadane hā jyotsnāgaurī hā priye / rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // hā candra-bimba-vadane hā jyotsnā-gaurī hā priye / rātryā tulya-guṇa-dveṣāt kiṃ nu soḍha āsi na anayā // tvayā kāntyā jito bibhyad iva candanaśītalaiḥ / karair asukhayad yo māṃ so 'yam indus tvayā vinā // tvayā kāntyā jito bibhyad iva candana-śītalaiḥ / karair asukhayad yo māṃ so 'yam indus tvayā vinā // labdhāntara ivedānīṃ tair eva tudati priye / prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // labdha-antara iva idānīṃ tair eva tudati priye / prajvaladbhir iva aṅgārair viṣa-digdhair ivā aśu-gaiḥ // ity ādi krandatas tasya sā harisvāminas tadā / kṛcchrād vyatīyāya niśā na punar virahavyathā // ity ādi krandatas tasya sā harisvāminas tadā / kṛcchrād vyatīyāya niśā na punar viraha-vyathā // prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ / bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ / bhettuṃ na cakṣame tasya moha-andha-tamasaṃ punaḥ // vilabdha iva cakrāhvais tasya tīrṇaniśais tadā / bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // vilabdha iva cakra-āhvais tasya tīrṇa-niśais tadā / bheje śata-gunī-bhāvaṃ karuṇā-krandita-dhvaniḥ // svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ / na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // sva-janaiḥ sāntvyamāno 'pi viyoga-anala-dīpitaḥ / na ca lebhe dvi-ja-yuvā dhṛtiṃ tāṃ preyasīṃ vinā // iha sthitam iha snātaṃ kṛtam atra prasādhanam / vihṛtaṃ ca tayātreti yayau tv ita ito rudan // iha sthitam iha snātaṃ kṛtam atra prasādhanam / vihṛtaṃ ca taya ātra iti yayau tv ita ito rudan // mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā / avaśyaṃ tām avāptāsi jīvañ jātu kutaḥcana // mṛtā tāvan na sā tat kim ātma aivaṃ hanyate tvayā / a-vaśyaṃ tām avāptāsi jīvañ jātu kutaḥ-cana // tad dhairyam avalambasva tāṃ gaveṣaya ca priyām / aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // tad dhairyam avalambasva tāṃ gaveṣaya ca priyām / aprāpyaṃ nāma na iha asti dhīrasya vyavasāyinaḥ // iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ / dinaiḥ kaiḥcid dharisvāmī babandha dhṛtim āsthayā // iti bandhu-su-hṛd-vākyair bodhitaḥ so 'tha kṛcchrataḥ / dinaiḥ kaiḥ-cid dharisvāmī babandha dhṛtim āsthayā // acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham / bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // acintayac ca sarva-svaṃ kṛtvā brāhmaṇa-sād aham / bhramāmi tāvat tīrthāni kṣapayāmy agha-saṃcayam // pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām / ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // pāpa-kṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām / ity ālocya yathā-avasthaṃ snāna-ādy utthāya so 'karot // anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām / cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // anye-dyuś ca vicitra-anna-pānaṃ sattre dvi-janmanām / cakāra avāritaṃ kiṃ ca dadau dhanam a-śeṣataḥ // brāhmaṇyamātravittasya niḥgatyaiva svadeśataḥ / priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // brāhmaṇya-mātra-vittasya niḥ-gatya eva sva-deśataḥ / priyā-prāpti-icchayā so 'tha tīrthāni bhramituṃ yayau // bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī / pracaṇḍādityavadano dīptatadraśmikesaraḥ // bhrāmyataś ca jagāma asya bhīmo grīṣma-rtu-kesarī / pracaṇḍa-āditya-vadano dīpta-tad-raśmi-kesaraḥ // priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ / nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // priyā-viraha-saṃtapta-pāntha-niḥ-śvāsa-mārutaiḥ / nyasta-uṣmāṇa iva atyuṣṇā vānti sma ca samīraṇāḥ // śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva / jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // śuṣyad-vidīrṇa-paṅkāś ca hṛdayaiḥ sphuṭitair iva / jala-āśayā dadṛśire gharma-lupta-ambu-saṃpadaḥ // cīrīcītkāramukharās tāpamlānadalādharāḥ / madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // cīrī-cīt-kāra-mukharās tāpa-mlāna-dala-adharāḥ / madhu-śrī-virahān mārgeṣv arudann iva pāda-pāḥ // tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā / nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // tasmin kāle 'rka-tāpena viyogena kṣudhā tṛṣā / nitya-adhvanā ca sa klānto virūkṣa-kṣāma-dhūsaraḥ // bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman / padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // bhojana-arthi harisvāmī prāpa grāmaṃ kva-cid bhraman / padmanābha-abhidhānasya gṛhaṃ viprasya sattriṇaḥ // tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn / dvāraśākhāṃ samālambya tasthau niḥśabdaniḥcalaḥ // tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn / dvāra-śākhāṃ samālambya tasthau niḥ-śabda-niḥ-calaḥ // tathāsthitaṃ tam ālokya sattriṇas tasya gehinī / padmanābhasya saṃjātadayā sādhvī vyacintayat // tathā-sthitaṃ tam ālokya sattriṇas tasya gehinī / padmanābhasya saṃjāta-dayā sādhvī vyacintayat // aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam / yad evam ayam annārthī ko 'py āste dvāry adhaḥmukhaḥ // aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam / yad evam ayam anna-arthī ko 'py āste dvāry adhaḥ-mukhaḥ // dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā / tad eṣaś cānnadānasya pātram ity avadhārya sā // dūra-adhva-abhyāgataḥ snātas tāvat kṣīṇa-indriyaḥ kṣudhā / tad eṣaś ca anna-dānasya pātram ity avadhārya sā // paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram / pātram utkṣipya pāṇibhyām ānīya praśritā dadau // parama-anna-bhṛtaṃ sādhvī tasmai sa-ghṛta-śarkaram / pātram utkṣipya pāṇibhyām ānīya praśritā dadau // jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit / idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // jagāda ca etaṃ bhuṅkṣva etad gatvā vāpī-taṭe kva-cit / idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ / gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // tatha īti so 'nna-pātraṃ tad gṛhītvā na atidūrataḥ / gatvā sthāpitavān vāpyās taṭe vaṭa-taror adhaḥ // prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ / yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // prakṣālya pāṇi-pādaṃ ca vāpyām ācamya ca atra saḥ / yāvad bhakṣayituṃ tuṣṭaḥ parama-annam upaiti tat // tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca / śyenaḥ kutaḥcid āgatya tarau tasminn upāviśat // tāvad gṛhītvā kṛṣṇa-ahiṃ cañcvā pāda-yugena ca / śyenaḥ kutaḥ-cid āgatya tarau tasminn upāviśat // tena tasyohyamānasya sarpasyākramya pakṣiṇā / utkrāntajīvitasyāsyād viṣalālā viniryayau // tena tasya uhyamānasya sarpasyā akramya pakṣiṇā / utkrānta-jīvitasya asyād viṣa-lālā viniryayau // sā tatrādhaḥsthite tasminn annapātre 'patat tadā / tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // sā tatra adhaḥ-sthite tasminn anna-pātre 'patat tadā / tac ca adṛṣṭvā harisvāmī sa etya annam abhuṅkta tat // kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat / kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // kṣudhā-artasya tadā tasya mṛṣṭa-annaṃ tat kṣaṇena tat / kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣa-vedanā // aho vidhau viparyaste na viparyasyatīha kim / yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // aho vidhau viparyaste na viparyasyati iha kim / yad viṣī-bhūtam annaṃ me sa-kṣīra-ghṛṭa-śarkaram // iti jalpan viṣārtaḥ sa harisvāmī pariskhalan / gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // iti jalpan viṣa-artaḥ sa harisvāmī pariskhalan / gatvā tāṃ sattriṇas tasya viprasya uvāca gehinīm // tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam / kamcin mamānaya kṣipraṃ brahmahatyānyathāsti te // tvad-dattād viṣam annān me jātaṃ tad viṣa-mantriṇam / kam-cin mamā anaya kṣipraṃ brahma-hatya ānyatha āsti te // ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām / harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // ity uktva aiva sa tāṃ sādhvīṃ kim etad iti vihvalām / harisvāmī parāvṛtta-netraḥ prāṇair vyayujyata // tataḥ sā tena niḥdoṣāpy ātitheyy api sattriṇā / bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // tataḥ sā tena niḥ-doṣa āpy ātitheyy api sattriṇā / bhāryā niṣkāsitā gehān mithyā-ātithi-vadha-krudhā // sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ / jātāvamānā tapase sādhvī tīrtham aśiśṛiyat // sa āpy utpanna-mṛṣā-vadyā su-śubhād api karmaṇaḥ / jāta-avamānā tapase sādhvī tīrtham aśiśṛiyat // kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti / tad abhūd dharmarājāgre vādo nāsīt tu niḥṇayaḥ // kasya vipra-vadhaḥ so 'stu sarpa-śyena-anna-deśv iti / tad abhūd dharma-rāja-agre vādo nā asīt tu niḥ-ṇayaḥ // tat trivikramasena tvaṃ rajan brūhi mamādhunā / kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // tat trivikramasena tvaṃ rajan brūhi mama adhunā / kasya sā brahma-hatya īti pūrvaḥ śāpaḥ sa te 'nyathā // iti vetālato rājā śrutvā śāpaniyantritaḥ / sa trivikramasenas taṃ muktamauno 'bravīd idam // iti vetālato rājā śrutvā śāpa-niyantritaḥ / sa trivikramasenas taṃ mukta-mauno 'bravīd idam // tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ / vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // tasya tat pātakaṃ tāvat sarpasya yadi va āsya kaḥ / vivaśasya aparādho 'sti bhakṣyamāṇasya śatruṇā // atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā / akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // atha syenasya tena api kiṃ duṣṭaṃ kṣudhita-ātmanā / akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // daṃpatyor annadātror vā tayor ekasya vā kutaḥ / abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // daṃ-patyor anna-dātror vā tayor ekasya vā kutaḥ / abhāvya-doṣau dharma-eka-pravṛttau tāv ubhau yataḥ // tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ / avicāryaiva yo brūyād eṣām ekatamasya tām // tad ahaṃ tasya manye sā brahma-hatyā jaḍa-ātmanaḥ / avicārya eva yo brūyād eṣām eka-tamasya tām // ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ / nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // ity uktavato 'sya nṛ-pasya aṃsād bhūyo 'py agāt sa vetālaḥ / nija-padam eva nṛ-po 'pi sa punar api dhīras tam anvagād eva // sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ / bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // sa trivikramaseno 'tha gatvā taṃ śiṃśapā-taroḥ / bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhū-patiḥ // prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ / rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // prasthitaṃ ca tam urvī-īśaṃ sa vetālo 'bhyadhāt punaḥ / rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // asty ayodhyeti nagarī rājadhānī babhūva yā / rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // asty ayodhya īti nagarī rāja-dhānī babhūva yā / rakṣaḥ-kula-kṛta-antasya rāma-rūpasya śārṅgiṇaḥ // tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ / kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // tasyāṃ rāja ābhavad vīraketur nāma rarakṣa yaḥ / kṣoṇīm imāṃ mahā-bāhuḥ prākāro nagarīm iva // tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik / ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // tasmin mahī-patāv asyāṃ puryām eko mahā-vaṇik / ratnadatta-abhidhāno 'bhūd vaṇiṅ-nīvaha-nāyakaḥ // nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata / sutā ratnavatī nāma devatārādhanārjitā // nandayanty-abhidhānāyāṃ patnyāṃ tasya udapadyata / sutā ratnavatī nāma devatā-ārādhana-arjitā // sā ca tasya pitur veśmany avardhata manasvinī / rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // sā ca tasya pitur veśmany avardhata manasvinī / rūpa-lāvaṇya-vinayaiḥ saha eva saha-jair guṇaiḥ // yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam / mahānto vaṇijo yāvad rājāno 'pi yayācire // yauvana-sthāṃ ca tāṃ tasmād ratnadattān na kevalam / mahānto vaṇijo yāvad rājāno 'pi yayācire // sā tu pumdveṣiṇī naicchad bhartāram api vāsavam / prāṇatyāgodyatā sehe na vivāhakathām api // sā tu pum-dveṣiṇī nā ecchad bhartāram api vāsavam / prāṇa-tyāga-udyatā sehe na vivāha-kathām api // tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ / sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalya-duḥ-sthitaḥ / sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ / saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // atra antare sadā caurair muṣyamāṇāḥ kilā akhilāḥ / saṃbhūya atra nṛ-paṃ paurā vīraketuṃ vyajijñapan // nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho / lakṣyante te ca nāsmābhis tad devo vettu yat param // nityaṃ muṣyāmahe cauraī rātrau rātrāv iha prabho / lakṣyante te ca na asmābhis tad devo vettu yat param // iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm / taskarānveṣaṇe channān ādiśad ratrirakṣakān // iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm / taskara-anveṣaṇe channān ādiśad ratri-rakṣakān // te 'pi prāpur na yac caurān purī sāmuṣyataiva ca / tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // te 'pi prāpur na yac caurān purī sa āmuṣyata eva ca / tada aikadā svayaṃ rājā niśi svairaṃ viniryayau // ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ / ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // ekākī cā atta-śastro 'tra bhraman so 'paśyad ekataḥ / ekaṃ prākāra-pṛṣṭena yāntaṃ kam api pūruṣam // niḥśabdapadavinyāsavicitragatikauśalam / saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // niḥ-śabda-pada-vinyāsa-vicitra-gati-kauśalam / sa-śaṅka-lola-nayanaṃ paśyantaṃ pṛṣṭato muhuḥ // ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm / iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // ayaṃ sa nūnaṃ cauro me muṣṇāty eka-caraḥ purīm / iti matva aiva nikaṭaṃ sa tasya upayayau nṛ-paḥ // tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata / cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // tataḥ sa cauro dṛṣṭvā taṃ nṛ-paṃ ko 'si ity abhāṣata / cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt / tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me su-hṛt / tad ehi mad-gṛhaṃ tāvan mitra-ācāraṃ karomi te // tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ / yayau vanāntaḥdharaṇīkhātāntaḥvarti tadgṛham // tac chrutvā sa tatha īty uktvā tena eva saha bhū-patiḥ / yayau vana-antaḥ-dharaṇī-khāta-antaḥ-varti tad-gṛham // aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam / navīnam iva pātālaṃ balirājānadhiṣṭhitam // aśeṣa-bhoga-bhoga-āḍhyaṃ bhāsvad-dīpa-prakāśitam / navīnam iva pātālaṃ bali-rāja-anadhiṣṭhitam // tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe / rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // tatra praviṣṭe tasmiṃś ca kṛta-āsana-parigrahe / rājñi so 'bhyantara-gṛhaṃ praviveśa atha taskaraḥ // tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam / mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // tat kṣaṇaṃ ca tam etya ekā dāsī tatra avadan nṛ-pam / mahā-bhāga praviṣṭas tvam iha mṛtyu-mukhe katham // ekacauro hy asau pāpaṃ niḥgatyātaḥ kariṣyati / dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // eka-cauro hy asau pāpaṃ niḥ-gatya ataḥ kariṣyati / dhruvaṃ visvāsa-ghāti īti tad itas tvaritaṃ vraja // ity uktaḥ sa tayā rājā niḥgatyaiva tato drutam / gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // ity uktaḥ sa tayā rājā niḥ-gatya eva tato drutam / gatvā sva-rāja-dhānīṃ ca niśi sainyāny asajjayat // saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat / bhūgṛhadvāravivaraṃ rasattūryā-kulair balaiḥ // saṃnaddha-sainyaś cā agatya dasyos tasya rurodha tat / bhū-gṛha-dvāra-vivaraṃ rasat-tūrya-a-kulair balaiḥ // tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ / maraṇe niḥcitaś cauraḥ śūro yuddhāya niryayau // tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ / maraṇe niḥ-citaś cauraḥ śūro yuddhāya niryayau // niḥgataś ca raṇe cakre parākramam amānuṣam / karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // niḥ-gataś ca raṇe cakre parākramam a-mānuṣam / karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt / tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // jahāra ca śirāṃsy eko bhaṭānāṃ khaḍga-carma-bhṛt / tatas taṃ kṣapita-anīkam abhyadhāvat svayaṃ nṛ-paḥ // sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ / hastāj jahāra niḥtriṃśam atha tāṃ kṣurikām api // sa tasya khaḍga-vidyā-jño rājā karaṇa-yuktitaḥ / hastāj jahāra niḥ-triṃśam atha tāṃ kṣurikām api // aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ / cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // a-śastraṃ mukta-śastro 'tha bāhu-yuddhena taṃ nṛ-paḥ / cauraṃ nihatya dharaṇau sa-jīva-grāham agrahīt // nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām / prātaś cājñāpayat tasya śūlāropaṇanigraham // nināya taṃ ca saṃyamya sa-dhanaṃ nagarīṃ nijām / prātaś ca ajñāpayat tasya śūla-āropaṇa-nigraham // nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam / dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // nīyamānaṃ ca taṃ vadhya-bhūmiṃ cauraṃ sa-ḍiṇḍimam / dadarśa sā ratnavatī vaṇik-kanya ātra harmyataḥ // vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā / dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // vraṇitaṃ dhūli-lipta-aṅgam apy etaṃ māra-mohitā / dṛṣṭva aiva gatvā pitaraṃ ratnadattam uvāca sā // vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā / tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā / tan nṛ-pād rakṣa tāta enaṃ na ced enam anu mriye // tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase / yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // tac chrutvā tāṃ pita āvādīt kim idaṃ putri bhāṣase / yā tvaṃ na icchasi bhū-pālām api bhartṝn abhīpsataḥ // sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham / ity ādi pitrā proktāpi niḥcayān na cacāla sā // sā pāpaṃ taskaram imaṃ vāñchasy āpad-gataṃ katham / ity ādi pitrā prokta āpi niḥ-cayān na cacāla sā // tataḥ sa tatpitā gatvā tasya caurasya satvaram / sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // tataḥ sa tat-pitā gatvā tasya caurasya sa-tvaram / sarva-svena api rājānaṃ vadhān mokṣam ayācata // rājā tu taṃ na tatyāja hemakoṭiśatair api / svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // rājā tu taṃ na tatyāja hema-koṭi-śatair api / sva-śarīra-paṇa-ānītaṃ cauraṃ sarva-apahāriṇam // tataḥ pitary upāyāte vimukhe sā vaṇiksutā / anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // tataḥ pitary upāyāte vimukhe sā vaṇik-sutā / anumartuṃ kṛta-snānā vāryamāṇa āpi bandhubhiḥ // āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau / anvīyamānā rudatā pitrā mātrā janena ca // āruhya śibikāṃ tasya dasyor vadhya-bhuvaṃ yayau / anvīyamānā rudatā pitrā mātrā janena ca // tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ / tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ / tāṃ dadarśa galat-prāṇas tathā sa-jñātim āgatām // janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ / hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ / hasan sa cauraḥ kim api prāṇāñ śūla-gato jahau // tato 'vatāritaṃ śūlāt sā taccaurakalevaram / ādāya cārurohātra citāṃ sādhvī vaṇiksutā // tato 'vatāritaṃ śūlāt sā tac-caura-kalevaram / ādāya cā aruroha atra citāṃ sādhvī vaṇik-sutā // tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ / adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛta-saṃnidhiḥ / a-dṛśyo bhagavān evaṃ tām uvāca antarikṣataḥ // asmin svayamvarapatāv evaṃ bhaktyā tavānayā / tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // asmin svayam-vara-patāv evaṃ bhaktyā tava anayā / tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pati-vrate // tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā / nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // tac chrutva aiva varaṃ devād evaṃ vavre praṇamya sā / nātha putra-śataṃ bhūyād a-putrasya api mat-pituḥ // yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā / iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // yena an-anya-suto na eṣaḥ prāṇāñ jahyān mayā vinā / iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca / tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // pituḥ putra-śataṃ te 'stu varam anyaṃ vṛṇīṣva ca / tvādṛśī dṛḍha-sattvā hi na etāvan-mātram arhati // tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ / taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // tad ākarṇya atha sa āvādīt prasanno mayi cet prabhuḥ / taj jīvatv eṣa bhartā me dhārmikaś ca sada āstv iti // evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ / dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // evam astv a-kṣato jīvann uttiṣṭhatv eṣa te patiḥ / dhārmikaś ca astu rājāsya vīraketuś ca tuṣyatu // ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite / uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // ity uktavaty an-ālakṣya-mūrtau śarve nabhaḥ-sthite / uttasthāv a-kṣata-aṅgo 'tra cauro jīvaṃs tada aiva saḥ // tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik / ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // tato vismita-hṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik / ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram / labdhaputravaraś cakre svānandocitam utsavam // prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nija-mandiram / labdha-putra-varaś cakre sva-ānanda-ucitam utsavam // jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ / ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // jñāta-vṛttānta-tuṣṭaś ca tada aivā anāyya taṃ nṛ-paḥ / eka-vīraṃ vīraketuś cauraṃ senā-patiṃ vyadhāt // cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām / ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇik-sutām / eka-vīraḥ sukhaṃ tasthau mārga-stho rāja-saṃmataḥ // iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam / aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // iti kathayitvā sa kathāṃ vetālo datta-pūrva-śāpa-bhayam / aṃsa-sthitas trivikramasenaṃ papraccha taṃ kṣiti-pam // rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā / caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // rājan brūhi sa-pitṛkām upasthitāṃ tāṃ vaṇik-sutāṃ dṛṣṭvā / caureṇa śūla-pṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena / nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena / na asya an-ṛṇyam a-kāraṇa-bandhor yāto 'smi vaṇija iti // āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā / mayy asminn anuraktā strīcittam aho vicitram iti // āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛ-pān varān hitvā / mayy asminn anuraktā strī-cittam aho vicitram iti // ity uktavākyasya mahībhṛto 'ṃsān māyī svaśaktyaiva tadā jagāma / svaṃ dhāma vetālavaraḥ sa rājāpy etaṃ punaḥ pūrvavad anvagacchat // ity ukta-vākyasya mahī-bhṛto 'ṃsān māyī sva-śaktya eva tadā jagāma / svaṃ dhāma vetāla-varaḥ sa rāja āpy etaṃ punaḥ pūrvavad anvagacchat // tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam ādāyodacalat punaḥ // tato gatvā punaḥ prāpya vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas tam ādāya udacalat punaḥ // āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ / jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsa-pṛṣṭha-gaḥ / jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // abhūn nepālaviṣaye nāmnā śivapuraṃ puram / yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // abhūn nepāla-viṣaye nāmnā śivapuraṃ puram / yathā-artha-nāmā tatrā asīd yaśaḥketuḥ purā nṛ-paḥ // sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake / candraprabhākhyayā devyā sārdhaṃ bhogān asevata // sa mantriṇi nyasya bharaṃ prajñāsāgara-saṃjñake / candraprabhā-ākhyayā devyā sārdhaṃ bhogān asevata // kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā / rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // kālena tasyāṃ devyāṃ ca tasyā ajāyata kanyakā / rājñaḥ śaśiprabhā nāma jagan-netra-śaśi-prabhā // krameṇa yauvanasthā sā madhumāse kadācana / yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // krameṇa yauvana-sthā sā madhu-māse kadā-cana / yayau yātrā-utsavaṃ draṣṭum udyānaṃ sa-paricchadā // tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām / utkṣiptabāhulatikālakṣitaikapayaḥdharām // tatra eka-deśe 'paśyat tāṃ kusuma-avacaya-udyatām / utkṣipta-bāhu-latikā-lakṣita-eka-payaḥ-dharām // prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm / āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // prasūna-vṛnta-vigalat-saṃdaṃśa-kara-śobhinīm / āḍhya-putro manaḥsvāmī nāma yātrā-āgato dvi-jaḥ // sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā / manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā / manaḥsvāmy api na eva abhūt svāmī madana-mohitaḥ // mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥbhuvaḥ / vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manaḥ-bhuvaḥ / vasanta-saṃbhṛtāni iha puṣpāṇy uccinute svayam // kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā / iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // kiṃ va ārcayitu-kāma īyaṃ mādhavaṃ vana-devatā / iti saṃcintayantaṃ taṃ sa āpy apaśyan nṛ-pa-ātma-jā // dṛṣṭamātre ca sā tasmin sāṅge nava iva smare / na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // dṛṣṭa-mātre ca sā tasmin sa-aṅge nava iva smare / na puṣpāṇi na ca aṅgāni sa-utkā nā atmānam asmarat // ity anyo'nyanavapremasarasau yāvad atra tau / tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // ity anyo'nya-nava-prema-sa-rasau yāvad atra tau / tiṣṭhatas tāvad udabhūd dhāhāha īti mahā-ravaḥ // kim etad iti cotkṣiptakamdharaṃ paśyatos tayoḥ / āyād atropalabdhānyagajagandhotthayā ruṣā // kim etad iti ca utkṣipta-kam-dharaṃ paśyatos tayoḥ / āyād atra upalabdha-anya-gaja-gandha-utthayā ruṣā // bhagnālāno vinirgatya matto mārgadrumān rujan / patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // bhagna-ālāno vinirgatya matto mārga-drumān rujan / patita-ādhorano dhāvaṃl lambamāna-aṅkuśaḥ karī // tataḥ parijane trastavidrute tāṃ sasaṃbhramam / rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // tataḥ parijane trasta-vidrute tāṃ sa-saṃbhramam / rāja-putrīṃ pradhāvya eva dorbhyām utkṣipya ca ekakām // aṅgaiḥ kimcit kṛtāśleṣāṃ bhayaprematrapākulām / nināya sa manaḥsvāmī sudūraṃ gajagocarāt // aṅgaiḥ kim-cit kṛta-āśleṣāṃ bhaya-prema-trapā-ākulām / nināya sa manaḥsvāmī su-dūraṃ gaja-gocarāt // athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam / muhur vivṛtya paśyantī sā ninye nijamandiram // athā agataiḥ parijanaiḥ stuvadbhis taṃ dvi-ja-uttamam / muhur vivṛtya paśyantī sā ninye nija-mandiram // tatra tasthau tam evārtā smarantī prāṇadāyinam / smarāgnipuṭapākena pacyamānā divāniśam // tatra tasthau tam evā artā smarantī prāṇa-dāyinam / smara-agni-puṭa-pākena pacyamānā divā-niśam // so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan / svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan / sva-antaḥ-pura-praviṣṭāṃ tāṃ dṛṣṭvā sa-utko vyacintayat // naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe / tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // na etāṃ vina ādhunā sthātuṃ jīvituṃ va āham utsahe / tan me śrī-mūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // iti saṃcintya katham apy asminn avasite dine / prato yayau guros tasya mūladevasya so 'ntikam // iti saṃcintya katham apy asminn avasite dine / prato yayau guros tasya mūladevasya so 'ntikam // dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam / siddhamāyādbhutapathaṃ saśarīram ivāmbaram // dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam / siddha-māyā-adbhuta-pathaṃ sa-śarīram iva ambaram // nyavedayac ca tat tasmai praṇamya svamanīṣitam / so 'pi sādhayituṃ tasya pratipede vihasya tat // nyavedayac ca tat tasmai praṇamya sva-manīṣitam / so 'pi sādhayituṃ tasya pratipede vihasya tat // tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe / mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // tataḥ sa yoga-gulikāṃ kṣiptvā dhūrta-patir mukhe / mūladevo vyadhād vṛddha-brāhmaṇa-ākṛtim ātmanaḥ // dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca / sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // dvitīyāṃ gulikāṃ dattvā mukha-kṣepyāṃ cakāra ca / su-kānta-kanyakā-rūpaṃ taṃ manaḥsvāminaṃ dvi-jam // tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ / tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // tad-rūpaṃ taṃ samādāya gatvā dhūrta-adhipo 'tha saḥ / tat-priyā-janakaṃ bhū-pam āsthāne taṃ vyajijñapat // rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte / mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // rājann eko 'sti me putraḥ kanyā dūrāc ca tat-kṛte / maya aiṣā yācitā ānītā sa ca kva api gato 'dhunā // tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā / ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā / ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ / sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // tac chrutvā śāpa-bhītyā ca pratipadya sa bhū-patiḥ / sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire / svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // jagāda ca etāṃ putri īmāṃ kanyāṃ rakṣeḥ sva-mandire / sva-pārśva eva cā ahāraṃ śayyāṃ ca asyāḥ prakalpayeḥ // iti pitroktayā ninye kanyārūpas tatheti saḥ / antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // iti pitra ūktayā ninye kanyā-rūpas tatha īti saḥ / antaḥ-puraṃ manaḥsvāmī rāja-putryā tayā nijam // yathāruci tato yāte muladeve dvijākṛtau / kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // yathā-ruci tato yāte muladeve dvi-ja-ākṛtau / kanyā-rūpaḥ sa tatrā asīn manaḥsvāmī priyā-antike // dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām / ekadā virahakṣāmāṃ śayanīyaluṭhattanum // dinaiś ca tāṃ sakhī-prīti-visrambhaṃ samyag-āgatām / ekadā viraha-kṣāmāṃ śayanīya-luṭhat-tanum // rātrau raho rājasutām āsannaśayanasthitaḥ / kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // rātrau raho rāja-sutām āsanna-śayana-sthitaḥ / kanyā-rūpa-praticchanno manaḥsvāmī sa pṛṣṭavān // sakhi kiṃ pāṇḍurachāyā kṣīyamāṇā dine dine / kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // sakhi kiṃ pāṇḍura-chāyā kṣīyamāṇā dine dine / kānta-pakṣa-viyukta īva duḥkhita āsi śaśiprabhe // brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhijane / idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // brūhi me ko hy a-viśvāsaḥ snigdha-mugdhe sakhi-jane / idānīṃ na eva bhokṣye 'haṃ na vadiṣyasi cen mama // tac chrutvā sā viniḥśvasya śanaī rājasutābravīt / kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // tac chrutvā sā viniḥśvasya śanaī rāja-suta ābravīt / kiṃ me tvayy apy a-viśvāsaḥ śṛṇu tat sakhi vacmi te // ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam / tatrāpaśyaṃ ca subhagaṃ kamcid brāhmaṇaputrakam // ekada āhaṃ madhu-udyāna-yātrāṃ draṣṭuṃ gata ābhavam / tatra apaśyaṃ ca su-bhagaṃ kam-cid brāhmaṇa-putrakam // himamuktendusaśrīkaṃ darśanoddīpitasmaram / madhumāsam ivālokakrīḍālaṃkṛtakānanam // hima-mukta-indu-sa-śrīkaṃ darśana-uddīpita-smaram / madhu-māsam ivā aloka-krīḍa-alaṃkṛta-kānanam // cakorāyitum ete ca pravṛtte yāvad unmukhe / tanmukhendudyutisudhāpāyinī me vilocane // cakorāyitum ete ca pravṛtte yāvad unmukhe / tan-mukha-indu-dyuti-sudhā-pāyinī me vilocane // tāvat sravanmadajalas tatrākasmān niḥargalaḥ / akālakālameghābho garjann āgān mahāgajaḥ // tāvat sravan-mada-jalas tatra akasmān niḥ-argalaḥ / a-kāla-kāla-megha-ābho garjann āgān mahā-gajaḥ // tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā / utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // tat-saṃbhramāt parijane naṣṭe 'haṃ bhaya-vihvalā / utkṣipya vipra-putreṇa nītā tena eva dūrataḥ // śrīkhaṇḍenānulipteva sikteva sudhayā tathā / ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // śrī-khaṇḍena anulipta īva sikta īva sudhayā tathā / ahaṃ tad-aṅga-sparśena na jāne kāṃ daśām agām // kṣanāc ca parivāreṇa militenā-vaśā tataḥ / ihānītāsmi nikṣiptā svargād iva bhuvas tale // kṣanāc ca parivāreṇa militena a-vaśā tataḥ / ihā anīta āsmi nikṣiptā svargād iva bhuvas tale // tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam / paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // tadā-prabhṛti saṃkalpais tais taiḥ kalpita-saṃgamam / paśyāmi taṃ prabuddha āpi pārśva-sthaṃ prāṇa-daṃ patim // suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam / tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam / tyājayantaṃ haṭhāl lajjāṃ cumbana-āliṅgana-ādhibhiḥ // na ca prāpnomy abhavyā tannāmādyajñānamohitā / tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // na ca prāpnomy abhavyā tan-nāma-ādy-ajñāna-mohitā / tad evaṃ māṃ dahaty eṣa prāṇa-īśa-viraha-analaḥ // iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ / sānandaḥ sa manaḥsvāmī viprakanyāvapuḥdharaḥ // iti vāk-sudhayā tasyāḥ pūrṇa-sva-śravaṇa-udaraḥ / sa-ānandaḥ sa manaḥsvāmī vipra-kanyā-vapuḥ-dharaḥ // kṛtārthamānī matvā taṃ kālam ātmaprakāśane / svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // kṛta-artha-mānī matvā taṃ kālam ātma-prakāśane / sva-rūpaṃ prakaṭī-cakre niṣkṛṣya gulikāṃ mukhāt // jagāda ca vilolākṣi so 'ham evaiṣo yas tvayā / udyāne darśanakrīto nīto niḥvyājadāsatām // jagāda ca vilola-akṣi so 'ham eva eṣo yas tvayā / udyāne darśana-krīto nīto niḥ-vyāja-dāsatām // tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham / yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // tvat saṃstava-kṣaṇa-bhraṃśāt kleśaṃ taṃ cā aptavān aham / yasya eṣaḥ pariṇāmo me kanyā-rūpa-graho 'bhavat // tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām / ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // tasmāt saphalaya etāṃ me visoḍhāṃ viraha-vyathām / ātmanaś ca na tanv-aṅgi kṣamate 'taḥ paraṃ smaraḥ // evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā / āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // evaṃ vadantaṃ sahasā prāṇa-īśaṃ taṃ vilokya sā / āsīd rāja-sutā kṣipraṃ sneha-āścarya-trapā-ākulā // athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ / premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // atha atyautsukya-nirvṛtta-gāndharva-udvāhayos tayoḥ / premṇas tasya mato yādṛk tādṛśo 'bhūd rata-utsavaḥ // tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt / divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvi-rūpa-bhṛt / divā sa-gulikāḥ kanyā rātrāv a-gulikāḥ pumān // gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ / mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // gateṣv atha dineṣv atra yaśaḥketor mahī-pateḥ / mṛgāṅkadatta-saṃjñena svaśuryeṇa nijā sutā // dattā mṛgāṅkavatyākhyā mahārhavibhavottarā / dvijātaye mahāmantriprajñāsāgarasūnave // dattā mṛgāṅkavaty-ākhyā mahā-arha-vibhava-uttarā / dvi-jātaye mahā-mantri-prajñāsāgara-sūnave // tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā / vivāhe mātulagṛhaṃ taj jagāma nimantritā // tasmin mātula-putryāḥ sā rāja-putrī śaśiprabhā / vivāhe mātula-gṛhaṃ taj jagāma nimantritā // tayā saha yayau so 'pi kanyakāparivārayā / vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // tayā saha yayau so 'pi kanyakā-parivārayā / vipra-putro manaḥsvāmī kānta-kanyā-sva-rūpa-dhṛt // tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ / dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // tatra taṃ kanyakā-rūpa-dharaṃ mantri-suto 'tha saḥ / dṛṣṭvā kila smara-vyādha-gāḍha-bāṇa-āhato 'bhavat // tato muṣitacittaḥ saṃs tayā kapaṭakanyayā / yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // tato muṣita-cittaḥ saṃs tayā kapaṭa-kanyayā / yayau mantri-sutaḥ śūnyaṃ sva-gṛhaṃ sva-vadhū-sakhaḥ // tatra tanmukhalāvanyadhyānāsakto jagāma saḥ / tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // tatra tan-mukha-lāvanya-dhyāna-āsakto jagāma saḥ / tīvra-rāga-mahā-vyāla-daṣṭo moham a-śaṅkitam // kim etad iti saṃbhrānte jane tatrotsavojjhite / tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // kim etad iti saṃbhrānte jane tatra utsava-ujjhite / tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ / pralapann iva sonmādam ujjagāra manaḥgatam // tena cā aśvāsyamāno 'pi pitrā mohāt prabudhya saḥ / pralapann iva sa-unmādam ujjagāra manaḥ-gatam // asvādhīnaṃ ca taṃ matvā tat pitary ativihvale / tasmin rājāpi tad buddhvā tatraiva samupāyayau // a-sva-adhīnaṃ ca taṃ matvā tat pitary ativihvale / tasmin rāja āpi tad buddhvā tatra eva samupāyayau // sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam / saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // sa taṃ dṛṣṭvā jhaṭity eva gāḍha-abhiṣvaṅgato gatam / saptamīṃ madana-avasthāṃ jagāda prakṛtīr nṛ-paḥ // kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate / tayā vinā ca niyataṃ paścimām ety asau daśām // kathaṃ brāhmaṇa-nikṣepaḥ kanyā sa āsmai pradīyate / tayā vinā ca niyataṃ paścimām ety asau daśām // asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati / etannāśe rājyanāśas tad iha brūta kā gatiḥ // asmin naṣṭe pita āsya eṣo mama mantrī vinaṅkṣyati / etan-nāśe rājya-nāśas tad iha brūta kā gatiḥ // ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan / rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan / rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharma-rakṣaṇam // mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ / mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ / mantri-nāśe mūla-nāśād rakṣyā dharma-kṣatir dhruvam // pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt / tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // pāpaṃ ca syād dvi-jasya asya sa-sūnor mantriṇo vadhāt / tasmād rakṣyo 'yam āsanno '-vaśyaṃ te dharma-viplavaḥ // dātavyā mantriputrāya vipranyastā kumārikā / kālāntarāgate vipre kruddhe pratividhāsyate // dātavyā mantri-putrāya vipra-nyastā kumārikā / kāla-antara-āgate vipre kruddhe pratividhāsyate // evam uktaḥ prakṛtibhis tatheti pratyapadyata / sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // evam uktaḥ prakṛtibhis tatha īti pratyapadyata / sa rājā mantri-putrāya dātuṃ tāṃ kūṭa-kanyakām // ānītaś ca sa niścitya lagnaṃ rājasūtāgṛhāt / kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // ānītaś ca sa niścitya lagnaṃ rāja-sūtā-gṛhāt / kanyā-rūpo manaḥsvāmī taṃ jagāda mahī-patim // anyenānyārtham ānītām anyasmai māṃ dadāsi cet / kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // anyena anya-artham ānītām anyasmai māṃ dadāsi cet / kāmaṃ tad astu rājā tvaṃ dharma-adharmau tava adya tau // ahaṃ vivāham icchāmi samayenedṛśena tu / ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // ahaṃ vivāham icchāmi samayenā idṛśena tu / eka-śayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ / evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // yāvat tīrthāni ṣaṇ-māsān paribhramya sa nā agataḥ / evaṃ na cet kṛtta-jihvāṃ dantair jānīhi māṃ mṛtām // ity ukte samaye tena yūnā kanyāvapuḥbhṛtā / rājñā sa bodhitaḥ prāpa niḥvṛttiṃ mantriputrakaḥ // ity ukte samaye tena yūnā kanyā-vapuḥ-bhṛtā / rājñā sa bodhitaḥ prāpa niḥ-vṛttiṃ mantri-putrakaḥ // tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam / ekasmin sthāpayitvā ca vāsake te surakṣite // tatha īti pratipadya etat kṛtva ūdvāhaṃ kilā aśu tam / ekasmin sthāpayitvā ca vāsake te su-rakṣite // tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām / jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭa-vadhūṃ ca tām / jagāma tīrtha-yātrāyai mūḍaḥ kāntā-priyā-icchayā // sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha / mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // sa ca uvāsa manaḥsvāmī strī-rūpo 'tra tayā saha / mṛgāṅkavaty-eka-gṛhe samāna-śayana-āsanaḥ // tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi / śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // tathā sthitaṃ kadā-cit taṃ sā mṛgāṅkavatī niśi / śayyā-gṛhe raho 'vādīd bahiḥ-supte paricchade // kathāṃ kāmcit tvam ākhyāhi nidrā nāsti hi me sakhi / tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // kathāṃ kām-cit tvam ākhyāhi nidrā na asti hi me sakhi / tac chrutva ākathayat so 'syai strī-rūpas tāṃ kathāṃ yuvā // yatrelākhyasya rājaṛṣeḥ sūryavaṃśabhuvaḥ purā / prāptasya gaurīśāpena srtītvaṃ viśvaikamohanam // yatra ilā-ākhyasya rāja-ṛṣeḥ sūrya-vaṃśa-bhuvaḥ purā / prāptasya gaurī-śāpena srtītvaṃ viśva-eka-mohanam // anyonyadarśanaprītyā devodyānavanāntare / abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // anyonya-darśana-prītyā deva-udyāna-vana-antare / abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ / tad evaṃ devatādeśān mantrauṣadhavaśena vā // tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ / tad evaṃ devatā-ādeśān mantra-auṣadha-vaśena vā // puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet / bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // puruṣaḥ strī kadā-cit syāt strī vā jātu pumān bhavet / bhavanti ca evaṃ saṃyogāḥ kāma-jā mahatām api // śrutvaitat taruṇī mugdhā vivāhaproṣitānukā / sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // śrutva aitat taruṇī mugdhā vivāha-proṣita-anukā / sā mṛgāṅkavatī smā aha viśvastā saha-vāsataḥ // śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate / hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // śrutva aitāṃ me kathām etad aṅgaṃ simisimāyate / hṛdayaṃ sīdati iva idaṃ tad etat sakhi kiṃ vada // tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām / etāni kāmacihnāni nanv apūrvāṇi te sakhi // tac chrutvā so 'ṅganā-rūpo vipraḥ puna uvāca tām / etāni kāma-cihnāni nanv a-pūrvāṇi te sakhi // mayaitāny anubhūtāni nigūhe na hy ahaṃ tava / iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // maya aitāny anubhūtāni nigūhe na hy ahaṃ tava / iti tena udita āvādīt sā mṛgāṅkavatī śanaiḥ // sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim / api puṃsaḥ praveśaḥ syād upāyena hi kenacit // sakhi prāṇa-samā tvaṃ me tat kāla-jñā na vacmi kim / api puṃsaḥ praveśaḥ syād upāyena hi kena-cit // evam uktavatīm etāṃ sa ca labdhāśayas tadā / prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // evam uktavatīm etāṃ sa ca labdha-āśayas tadā / prāha dhūrta-pateḥ śiṣyo yady evaṃ tad vadāmi te // vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi / puruṣaḥ syāṃ tad eṣa adya bhavāmi tvatkṛte pumān // vaiṣṇavo 'sti prasādo me yena ahaṃ sva-icchayā niśi / puruṣaḥ syāṃ tad eṣa adya bhavāmi tvat-kṛte pumān // ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt / yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt / yauvana-uddāmam ātmānaṃ tasyai kāntam adarśayat // tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ / kālocitarasaḥ ko 'pi tayor āsīd ratotsavaḥ // tataḥ kathita-visrambhaḥ sarva-sva-gata-yantraṇaḥ / kāla-ucita-rasaḥ ko 'pi tayor āsīd rata-utsavaḥ // atha tatra tayā sākaṃ sa mantrisutabhāryayā / tasthau dvijo divā nārī rātrau ca puruṣo bhavan // atha tatra tayā sākaṃ sa mantri-suta-bhāryayā / tasthau dvi-jo divā nārī rātrau ca puruṣo bhavan // āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ / tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // āsannā agamanaṃ taṃ ca buddhvā mantri-sutaṃ dinaiḥ / tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ / buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // etasmiṃś ca kathā-saṃdhau mūladevaḥ sa tad-guruḥ / buddhvā tad akhilaṃ bhūtvā bhūyo vṛddha-dvi-ja-ākṛtiḥ // śaśinānugataḥ sakhyā taruṇadvijarūpiṇā / āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // śaśina ānugataḥ sakhyā taruṇa-dvi-ja-rūpiṇā / āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti / tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti / tataḥ saṃmantrya sa nṛ-paḥ śāpa-bhītas tam abhyadhāt // brahman na jāne kva gatā sā snuṣā te kṣamasva tat / aparādhāt sutasyārthe dadāmi svasutāṃ tava // brahman na jāne kva gatā sā snuṣā te kṣamasva tat / aparādhāt sutasya arthe dadāmi sva-sutāṃ tava // ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram / vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // ity uktvā dhūrta-rājaṃ taṃ kṛtaka-krodha-niṣṭhuram / vibruvāṇaṃ jarad-vipra-rūpaṃ prārthya sa bhū-patiḥ // tatsakhye kṛtatatputravyapadeśāya tāṃ dadau / tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // tat-sakhye kṛta-tat-putra-vyapadeśāya tāṃ dadau / tanayāṃ śaśine tasmai yathā-vidhi śaśiprabhām // tataḥ sa mūladevas tau yathābhūtau vadhūvarau / ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // tataḥ sa mūladevas tau yathā-bhūtau vadhū-varau / ādāya sva-āspadaṃ prāyād rāja-artheṣv a-kṛta-spṛhaḥ // tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān / vivādo mūladevāgre śaśinas tasya cobhayoḥ // tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān / vivādo mūladeva-agre śaśinas tasya ca ubhayoḥ // manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā / kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā / kanya aiva hi maya ūdūḍā prāg asau gurv-anugrahāt // śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama / agnisākṣikam eṣā hi pitrā me pratipāditā // śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama / agni-sākṣikam eṣā hi pitrā me pratipāditā // evaṃ māyābalaprāptarājaputrīnimittataḥ / vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // evaṃ māyā-bala-prāpta-rāja-putrī-nimittataḥ / vivāda-āsaktayor nā asīt paricchedas tayor dvayoḥ // tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate / bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // tad rājaṃs tvaṃ mama brūhi tāvat kasya upapadyate / bhāryā sā saṃśayaṃ chindhi pūrva-uktaḥ samayo 'sti te // iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ / sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // iti vetālataḥ śrutvā tasmāt skandha-agra-vartinaḥ / sa trivikramasenas taṃ nṛ-patiḥ pratyabhāṣata // manye śaśina evāsau bhāryā nyāyyā nṛpātmajā / yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // manye śaśina eva asau bhāryā nyāyyā nṛ-pātma-jā / yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ / caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // manaḥsvāmī tu tāṃ bheje cauryād gāndharva-dharmataḥ / caurasya tu para-sveṣu svatvaṃ nyāyyaṃ na jātu cit // iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva / sahasaiva tad aṃsataḥ svadhāma kṣitipaḥ so 'pi tam anviyāya tūrṇam // iti tasya vaco niśamya rājño vetālaḥ sa yayau punas tad eva / sahasa aiva tad aṃsataḥ sva-dhāma kṣiti-paḥ so 'pi tam anviyāya tūrṇam // atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas tam ādāyodacalat tataḥ // atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt / sa trivikramasenas tam ādāya udacalat tataḥ // āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ / rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // āgacchantaṃ ca taṃ bhū-paṃ sa vetālo 'bravīt punaḥ / rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // astīha himavān nāma nagendraḥ sarvaratnabhūḥ / yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // asti iha himavān nāma naga-indraḥ sarva-ratna-bhūḥ / yo gaurī-gaṅgayos tulyaḥ prabhavo hara-kāntayoḥ // śūrā-saṃspṛṣṭaspṛṣṭhaś ca yo madhye kulabhūbhṛtām / abhimānonnataḥ satyaṃ gīyate bhuvanatraye // śūra-a-saṃspṛṣṭa-spṛṣṭhaś ca yo madhye kula-bhū-bhṛtām / abhimāna-unnataḥ satyaṃ gīyate bhuvana-traye // tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram / nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // tasya asti sānuny anv-arthaṃ tat kāñcanapuraṃ puram / nyāsī-kṛtam iva arkeṇa raśmi-vṛndaṃ vibhāti yat // jīmūtaketur ity āsīt tasmin puravare purā / vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // jīmūtaketur ity āsīt tasmin pura-vare purā / vidyādhara-īśvaraḥ śrīmān merāv iva śata-kratuḥ // tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ / yathārthanāmā prathito yo manaḥrathadāyakaḥ // tasyā asīt sva-gṛha-udyāne kalpa-vṛkṣo 'nvaya-āgataḥ / yathā-artha-nāmā prathito yo manaḥ-ratha-dāyakaḥ // taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ / prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // taṃ prārthya devatā-ātmānaṃ sa rājā tat prasādataḥ / prāpa jāti-smaraṃ putraṃ bodhi-sattva-aṃśa-saṃbhavam // dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam / guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // dāna-vīraṃ mahā-sattvaṃ sarva-bhūta-anukampinam / guru-śuśrūṣaṇa-paraṃ nāmnā jīmūtavāhanam // saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān / tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // saṃprāpta-yauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān / tanayaṃ preritaḥ sadbhis tad-guṇaiḥ sacivaiś ca saḥ // yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ / hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // yauvarājya-sthitaś ca eṣo jātu jīmūtavāhanaḥ / hita-eṣibhir upāgatya jagade pitṛ-mantribhiḥ // deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ / adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // deva kalpa-tarur yo 'yam asti vaḥ sarva-kāma-daḥ / a-dhṛṣyaḥ sarva-bhūtānāṃ saiṣa pūjyaḥ sadā tava // nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ / etac chrutvā sa jīmūtavāhano 'ntaracintayat // na asmin sati hi śakro 'pi bādheta asmān kuto 'paraḥ / etac chrutvā sa jīmūtavāhano 'ntaracintayat // aho batedṛśam imaṃ saṃprāpyā-marapādapam / nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // aho batā idṛśam imaṃ saṃprāpya a-mara-pāda-pam / nā asāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // kevalaṃ kaiḥcid apy arthair arthitaiḥ kṛpaṇocitaiḥ / ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // kevalaṃ kaiḥ-cid apy arthair arthitaiḥ kṛpaṇa-ucitaiḥ / ātmā ca eṣo mahā-ātmā ca nītau dvāv api lāghavam // tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥgatam / iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // tad ahaṃ sādhayīṣyāmi kāmam asmān manaḥ-gatam / iti niścitya sa yayau mahā-sattvo 'ntikaṃ pituḥ // tatra saṃvihitā-śeṣaśuśrūṣāparitoṣitam / sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // tatra saṃvihita-a-śeṣa-śuśrūṣā-paritoṣitam / sukha-āsīnaṃ tam eka-ante pitaraṃ sa vyajijñapat // tata tvam eva jānāsi yad etasmin bhavāmbudhau / āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // tata tvam eva jānāsi yad etasmin bhava-ambu-dhau / ā-śarīram idaṃ sarvaṃ vīci-vibhrama-cañcalam // viśeṣenā-cirasthāyiprakāśapravilāyinī / saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // viśeṣena a-cira-sthāyi-prakāśa-pravilāyinī / saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ / yo dharmayaśasī sūte yugāntaśatasākṣiṇī // ekaḥ para-upakāras tu saṃsāre 'sminn a-naśvaraḥ / yo dharma-yaśasī sūte yuga-anta-śata-sākṣiṇī // tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ / eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ / eṣa kalpa-taruḥ kasya kṛte mogho 'bhirakṣyate // yair vā mama mamety evam āgrahenaiṣo rakṣitaḥ / pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣaḥ ko 'sya vā // yair vā mama mama ity evam āgrahena eṣo rakṣitaḥ / pūrvais te kutra kutra ayaṃ teṣāṃ kaś ca eṣaḥ ko 'sya vā // tasmāt paropakāraikaphalasiddhyai tvadājñayā / tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // tasmāt para-upakāra-eka-phala-siddhyai tvad-ājñayā / tāta enaṃ viniyuñje 'haṃ kāma-daṃ kalpa-pāda-pam // evam astv iti pitrā ca dattānujño 'tha tena saḥ / jīmūtavāhano gatvā kalpadrumam uvāca tam // evam astv iti pitrā ca datta-anujño 'tha tena saḥ / jīmūtavāhano gatvā kalpa-drumam uvāca tam // abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā / tan mamaikam imaṃ kāmam ananyaṃ paripūraya // abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā / tan mama ekam imaṃ kāmam an-anyaṃ paripūraya // adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru / bhadraṃ te vraja datto 'si lokāyārthārthine mayā // a-daridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru / bhadraṃ te vraja datto 'si lokāya artha-arthine mayā // ity uktavati jīmūtavāhane racitāñjalau / tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // ity uktavati jīmūta-vāhane racita-añjalau / tyaktas tvaya aiṣo jāto 'smi ity udabhūd vāk taros tataḥ // kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu / vavarṣa bhuvi naivāsīt ko 'py asyāṃ duḥgato yathā // kṣaṇāc ca utpatya sa divaṃ kalpa-vṛkṣas tathā vasu / vavarṣa bhuvi na evā asīt ko 'py asyāṃ duḥ-gato yathā // tatas tasya tayā tīvrasarvasattvānukampayā / jīmūtavāhanasyātra trailokye paprathe yaśaḥ // tatas tasya tayā tīvra-sarva-sattva-anukampayā / jīmūtavāhanasya atra trailokye paprathe yaśaḥ // tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ / taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // tena tad-gotra-jāḥ sarve mātsaryād a-sahiṣṇavaḥ / taṃ lokasāt-kṛta-ārti-ghna-kalpa-vṛkṣa-vinā-kṛtam // jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ / yuddhāya samanahyanta tad rājyāpajihīrṣayā // jeyaṃ sa-pitṛkaṃ matvā saṃbhūya kṛta-niścayāḥ / yuddhāya samanahyanta tad rājya-apajihīrṣayā // tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ / tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ / tāta kasya aparasya asti śaktis tvayi dhṛta-āyudhe // kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ / hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // kiṃ tv asya pāpakasya arthe śarīrasya vināśinaḥ / hatvā bandhūn a-kṛpano rājyaṃ ko nāma vāñchati // tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam / dharmam eva cariṣyāmo lokadvayasukhāvaham // tat kiṃ rājyena naḥ kāryaṃ gatva ānyatra kva-cid vayam / dharmam eva cariṣyāmo loka-dvaya-sukha-āvaham // modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ / ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // modantāṃ kṛpaṇā ete dāyādā rājya-lolupāḥ / ity uktavantaṃ jīmūta-ketus taṃ sa pita ābravīt // ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet / taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // ahaṃ tvad-artham icchāmi rājyaṃ putra tvam eva cet / taj jahāsi kṛpā-āviṣṭas tan me vṛddhasya tena kim // evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ / malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // evaṃ kṛta-abhyanujñena pitrā mātrā ca so 'nvitaḥ / malaya-adrim agāt tyakta-rājyo jīmūtavāhanaḥ // tatra candanasaṃchannavahan niḥjharakandare / śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // tatra candana-saṃchanna-vahan niḥ-jhara-kandare / śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpita-āśramaḥ // mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ / viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // mitraṃ ca asya atra saṃpede mitrāvasur iti śrutaḥ / viśvāvasoḥ sutaḥ siddha-rājasya etan-nivāsinaḥ // ekadā cātra sa bhrāmyan viveśopavanasthitam / draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // ekadā ca atra sa bhrāmyan viveśa upavana-sthitam / draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // tatropavīṇayantīṃ ca dadarśa varakanyakām / sakhījanānvitāṃ śailatanayārādhanodyatām // tatra upavīṇayantīṃ ca dadarśa vara-kanyakām / sakhī-jana-anvitāṃ śaila-tanayā-ārādhana-udyatām // ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ / dṛṣṭalocanalāvanyalajjitair iva niḥcalaiḥ // ākarṇyamāna-saṃgīta-mañju-vīṇā-ravāṃ mṛgaiḥ / dṛṣṭa-locana-lāvanya-lajjitair iva niḥ-calaiḥ // dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā / pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // dadhatā tārakaṃ kṛṣṇam arjunena sva-cakṣuṣā / pāṇḍavīyām iva camūṃ karṇa-mūlaṃ vivikṣatīm // paraḥparavimardena mukhendor iva darśanam / atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // paraḥ-para-vimardena mukha-indor iva darśanam / a-tṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // dhātur ghaṭayato muṣṭigraheṇeva nipīḍite / valīmagnāṅgulīmudre madhye kṣāmamanaḥramām // dhātur ghaṭayato muṣṭi-graheṇa iva nipīḍite / valī-magna-aṅgulī-mudre madhye kṣāma-manaḥ-ramām // dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ / tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ / tanvyā muṣita-citto 'nto dṛṣṭi-mārga-praviṣṭayā // sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam / kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // sa āpi taṃ bhūṣita-udyānaṃ dṛṣṭva ūtkaṇṭhā-vikāra-dam / kāma-aṅga-dāha-vairāgyād vanaṃ madhum ivā aśritam // tathānurāgavivaśā bheje kanyā vihastatām / yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // tatha ānurāga-vivaśā bheje kanyā vihastatām / yathā sakhi īva vīṇa āsyā vyākulā ālāpatāṃ yayau // tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ / kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ / kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // tac chrutvā sā sakhī prāha nāmnā malayavaty asau / mitrāvasusvasā siddharājaviśvāvasoḥ sutā // tac chrutvā sā sakhī prāha nāmnā malayavaty asau / mitrāvasu-svasā siddha-rāja-viśvāvasoḥ sutā // evam uktvā sahṛdayā sā taṃ jīmūtavāhanam / nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // evam uktvā sa-hṛdayā sā taṃ jīmūtavāhanam / nāma-anvayau ca pṛṣṭva āsya muni-putraṃ saha-āgatam // tāṃ bravīti sma malayavatīṃ smitamitākṣaram / sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // tāṃ bravīti sma malaya-vatīṃ smita-mita-akṣaram / sakhi vidyādhara-indrasya na asyā atithyaṃ karoṣi kim // jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā / sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // jagat-pūjyo 'tithir hy eṣa prāpta ity udite tayā / sa ābhūd vidyādhara-sutā tūṣṇīṃ lajjā-ānata-ānanā // lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī / ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // lajjā-vati īyaṃ matto 'rcā gṛhyatām iti vādinī / eka ātha tat sakhī tasmai sa-arghyāṃ mālām upānayat // sa cādāyaiva jīmūtavāhanaḥ premaniḥbharaḥ / kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // sa cā adāya eva jīmūta-vāhanaḥ prema-niḥ-bharaḥ / kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā / nīlotpalamayīṃ mālām iva tasmin nyaveśayat // sa āpi tiryak-prasṛtayā paśyantī snigdhayā dṛśā / nīla-utpalamayīṃ mālām iva tasmin nyaveśayat // ity anyo'nyakṛtā-śabdasvayamvaraviśeṣayoḥ / tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // ity anyo'nya-kṛta-a-śabda-svayam-vara-viśeṣayoḥ / tayor etya jagāda ekā ceṭī tāṃ siddha-kanyakām // jananī rājaputri tvāṃ smaraty āgaccha māciram / tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // jananī rāja-putri tvāṃ smaraty āgaccha mā-ciram / tac chrutvā ākṛṣya kāma-iṣu-kīlitām iva kṛcchrataḥ // sotkāṃ priyamukhād dṛṣṭiṃ kathamcit sā yayau gṛham / jīmūtavāhano 'py āgāt tan natātmā svamāśramam // sa-utkāṃ priya-mukhād dṛṣṭiṃ katham-cit sā yayau gṛham / jīmūtavāhano 'py āgāt tan nata-ātmā svam-āśramam // sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā / gatvā malayavaty āśu papāta śayanīyake // sa ātha svāṃ jananīṃ dṛṣṭā prāṇa-īśa-viraha-āturā / gatvā malayavaty āśu papāta śayanīyake // athāntargatakāmāgnidhūmenevāvilekṣaṇā / aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // atha antargata-kāma-agni-dhūmena ivā avila-īkṣaṇā / aśru-dhārāṃ pramuñcantī saṃtāpa-kvathita-aṅgakā // sakhībhiś candanair liptā vījitā cābjinidalaiḥ / ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // sakhībhiś candanair liptā vījitā ca abjini-dalaiḥ / ratiṃ na bheje śayane na aṅke sakhyā na bhū-tale // gate 'tha vāsare kvāpi raktayā saha saṃdhyayā / hasatprācīmukhaṃ candre samākramya ca cumbati // gate 'tha vāsare kva-api raktayā saha saṃdhyayā / hasat-prācī-mukhaṃ candre samākramya ca cumbati // smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā / lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // smareṇa preryamāṇa āpi dūtī-saṃpreṣaṇa-ādi sā / lajjayā na aśakat kartuṃ jīvita-spṛhaya ūjjhitā // nināya ca niśām induviṣamām abjinīva tām / baddhamohālipaṭale hṛdi saṃkocam etya sā // nināya ca niśām indu-viṣamām abjini īva tām / baddha-moha-ali-paṭale hṛdi saṃkocam etya sā // tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ / śayanastho 'pi patito haste kusumadhanvanaḥ // tāvac ca tad-viyoga-ārtaḥ so 'pi jīmūtavāhanaḥ / śayana-stho 'pi patito haste kusuma-dhanvanaḥ // nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍurachaviḥ / hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // nūtana-udbhinna-rāgo 'pi pronmiṣat-pāṇḍura-chaviḥ / hrī-mūko 'pi vadan pīḍāṃ kāma-jām anayan niśām // prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau / yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // prātaś ca atyutsuko bhūyas tad gaury-āyatanaṃ yayau / yatra dṛṣṭa ābhavat tena sā siddha-adhipa-putrikā // tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ / āgatyāśvāsyate yāvan madanānalavihvalaḥ // tatra tena sa mitreṇa muni-putreṇa pṛṣṭhataḥ / āgatyā aśvāsyate yāvan madana-anala-vihvalaḥ // tāvat tatraiva sāpy āgān nirgatyaikaiva niḥjane / guptaṃ malayavaty ātmatyāgāya virahā-sahā // tāvat tatra eva sa āpy āgān nirgatya eka aiva niḥ-jane / guptaṃ malayavaty ātma-tyāgāya viraha-a-sahā // alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā / udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // a-lakṣayantī kāntaṃ svaṃ pāda-pa-antaritaṃ ca sā / udaśru-locanā bālā devīṃ gaurīṃ vyajijñapat // tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama / jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // tvad-bhaktyā devi saṃvṛtto na asmiñ janmani cen mama / jīmūtavāhano bhartā tad bhūyāt so 'nya-janmani // ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam / aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // ity uktvā racayāmāsa sva-uttarīyeṇa tat kṣaṇam / aśoka-taru-śākhāyāṃ pāśaṃ sā giri-jā-agrataḥ // hā nātha viśvavikhyātakaruṇenāpi na tvayā / katham asmi paritrātā deva jīmūtavāhana // hā nātha viśva-vikhyāta-karuṇena api na tvayā / katham asmi paritrātā deva jīmūtavāhana // evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati / uccacāra divas tāvad bhāratī devyudīritā // evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati / uccacāra divas tāvad bhāratī devy-udīritā // putri mā sāhasaṃ kārṣīś cakravartī patis tava / vidyādharendro jīmūtavāhano hi bhaviṣyati // putri mā sāhasaṃ kārṣīś cakra-vartī patis tava / vidyādhara-indro jīmūta-vāhano hi bhaviṣyati // ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ / jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // ity uktavatyāṃ devyāṃ sa śrutva aiva sa-vayasyakaḥ / jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te / iti jalpati bālāṃ tāṃ tanmitre muniputrake // sa eṣa devyā varaḥ paśya vitīrṇaḥ satya eva te / iti jalpati bālāṃ tāṃ tan-mitre muni-putrake // jīmūtavāhanas tat tad bruvan praṇayapeśalam / svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // jīmūtavāhanas tat tad bruvan praṇaya-peśalam / sva-hastena eva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ / bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // tato 'kasmāt sudhā-varṣam iva manvānayos tayoḥ / bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām / sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // cinvānā āgatya sahasā sakhī hṛṣṭā jagāda tām / sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭa-siddhitaḥ // adyaiva hi mahārājas tava viśvāvasuḥ pitā / kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // adya eva hi mahā-rājas tava viśvāvasuḥ pitā / kumāra-mitrāvasunā vijñaptaḥ saṃnidhau mama // ihāgato jaganmānyas tāta kalpatarupradaḥ / vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // ihā agato jagan-mānyas tāta kalpa-taru-pradaḥ / vidyādhara-indra-tanayo yo 'yaṃ jīmūtavāhanaḥ // atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ / tasmān malayavatyāsau kanyāratnena pūjyatām // atithitvāt sa naḥ pūjyo varaś ca anyo na tādṛśaḥ / tasmān malayavatya āsau kanyā-ratnena pūjyatām // tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te / tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // tatha īti śraddhite rājñā bhrātā mitrāvasuḥ sa te / tādarthyena mahā-bhāgasya asyā aśrama-padaṃ gataḥ // jāne sadyaś ca bhāvī te vivāhas tat svamandiram / āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // jāne sadyaś ca bhāvī te vivāhas tat sva-mandiram / āyāhi yātu ca eṣo 'pi mahā-bhāgaḥ svam āspadam // ity uktā sā tayā sakhyā rājaputrī śanais tataḥ / yayuḥ saharṣā sotkā ca muhuḥvalitakaṃdharā // ity uktā sā tayā sakhyā rāja-putrī śanais tataḥ / yayuḥ sa-harṣā sa-utkā ca muhuḥ-valita-kaṃdharā // jīmūtavāhano 'py āśu gatvā svāśramam āgatāt / mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // jīmūtavāhano 'py āśu gatvā sva-āśramam āgatāt / mitrāvasor yathā-abhīṣṭaṃ kāryaṃ śrutva ābhinandya ca // jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ / yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // jāti-smaraḥ samācakhyau tasmai svaṃ pūrva-janma saḥ / yatra mitraṃ sa tasyā asīt sā ca bhārya aiva tat-svasā // tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ / āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // tato mitrāvasuḥ prītas tat-pitroḥ parituṣyatoḥ / āvedya gatvā pitarau kṛta-arthaḥ svāv anandayat // nināya ca tadaiva svān gṛhāñ jīmūtavāhanam / cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // nināya ca tada aiva svān gṛhāñ jīmūtavāhanam / cakre ca utsava-saṃbhāraṃ sva-siddhy-ucita-vaibhavam // tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ / svasur malayavatyāś ca vivāhaṃ samapādayan // tasminn eva ca dhanye 'hni tasya vidyādhara-prabhoḥ / svasur malayavatyāś ca vivāhaṃ samapādayan // tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ / tasthau malayavatyā sa tatra siddhamanaḥrathaḥ // tato nava-ūḍhayā sākaṃ tayā jīmūtavāhanaḥ / tasthau malayavatyā sa tatra siddha-manaḥ-rathaḥ // ekadā kautukāc cātra sa mitrāvasunā saha / malayādrau bhramann abdher velāvanam upeyivān // ekadā kautukāc ca atra sa mitrāvasunā saha / malaya-adrau bhramann ab-dher velā-vanam upeyivān // tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam / keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // tatra asthi-rāśīn su-bahūn dṛṣṭvā mitrāvasuṃ sa tam / keṣām ete 'sthi-saṃghātāḥ prāṇinām iti pṛṣṭavān // tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt / śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt / śṛṇu vṛtta-antam atra imaṃ saṃkṣepād varṇayāmi te // nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram / nināya kila dāsatvaṃ savyājapaṇanirjitām // nāga-mātā purā kadrūr vinatāṃ tārkṣya-mātaram / nināya kila dāsatvaṃ sa-vyāja-paṇa-nirjitām // tena vaireṇa garuḍas tām unmocyāpi mātaram / balī bhakṣayituṃ nāgān kadrūputrān pracakrame // tena vaireṇa garuḍas tām unmocya api mātaram / balī bhakṣayituṃ nāgān kadrū-putrān pracakrame // sadā praviśya pātālaṃ so 'tha kāncij jaghāsa tān / kāncin mamarda kecit tu svayaṃ trāsād vipedire // sadā praviśya pātālaṃ so 'tha kān-cij jaghāsa tān / kān-cin mamarda ke-cit tu svayaṃ trāsād vipedire // tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ / vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // tad dṛṣṭva aika-pade sarva-kṣayam āśaṅkya nāga-rāṭ / vāsukiḥ prārthanā-pūrvaṃ tārkṣyasya samayaṃ vyadhāt // ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te / pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // ekam ekam ahaṃ nāgam āhāra-arthaṃ kha-ga-indra te / praty-ahaṃ preṣayāmy atra puline dakṣiṇa-uda-dheḥ // tvayā tu na praveṣṭavyaṃ pātāle 'smin kathamcana / ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // tvayā tu na praveṣṭavyaṃ pātāle 'smin katham-cana / ko hi sva-artho vinaṣṭeṣu nāgeṣv eka-pade tava // ity ukte nāgarājena samayaṃ pratyapadyata / svārthadarśī tathety eva garuḍo guruvikramaḥ // ity ukte nāga-rājena samayaṃ pratyapadyata / sva-artha-darśī tatha īty eva garuḍo guru-vikramaḥ // tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine / vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // tadā-prabhṛti ca eka-ekaṃ nāgaṃ bhuṅkte dine dine / vāsuki-preṣitaṃ so 'tra kha-ga-indraḥ puline 'mbu-dheḥ // atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ / ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // atas tad-bhakṣyamāṇānāṃ nāganām asthi-saṃcayāḥ / ete 'tra giri-śṛṅga-ābhā vṛddhiṃ kāla-kramād gatāḥ // iti mitrāvasor vaktrāt sāntaḥduḥkho niśamya saḥ / nijagāda dayādhairyanidhir jīmūtavāhanaḥ // iti mitrāvasor vaktrāt sa-antaḥ-duḥkho niśamya saḥ / nijagāda dayā-dhairya-nidhir jīmūtavāhanaḥ // śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe / upahārīkaroti svāḥ prajāḥ klībo dine dine // śocyaḥ sa vāsukī rājā yaḥ sva-hastena vidviṣe / upahārī-karoti svāḥ prajāḥ klībo dine dine // dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ / mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // dhṛta-ānana-sahasraḥ sann ekena apy ānanena saḥ / mām ādau bhuṅkṣva tārkṣya iti bhāṣituṃ na aśakat katham // kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam / tārkṣyaṃ nāgāṅganākrandanityākarṇananiḥghṛṇaḥ // kathaṃ ca abhyarthayāmāsa niḥ-sattvaḥ sva-kula-kṣayam / tārkṣyaṃ nāga-aṅganā-kranda-nitya-ākarṇana-niḥ-ghṛṇaḥ // tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ / īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇa-adhiṣṭhāna-pāvanaḥ / īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // ity uktvā sa mahāsattvo hṛdi cakre manaḥratham / apy asāreṇa dehena sāram atrāpnuyām aham // ity uktvā sa mahā-sattvo hṛdi cakre manaḥ-ratham / apy a-sāreṇa dehena sāram atrā apnuyām aham // ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam / abāndhavasya bhītasya dattvātmānaṃ garutmate // ekasya apy adya nāgasya kuryāṃ jīvita-rakṣaṇam / a-bāndhavasya bhītasya dattvā ātmānaṃ garutmate // iti saṃcintayaty eva tasmiñ jīmūtavāhane / mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // iti saṃcintayaty eva tasmiñ jīmūtavāhane / mitrāvasoḥ pituḥ pārśvāt kṣattā āhvāna-artham āyayau // vraja tvam aham eṣyāmi paścād iti tataś ca tam / mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // vraja tvam aham eṣyāmi paścād iti tataś ca tam / mitrāvasuṃ sa jīmūta-vāhano vyasṛjad gṛham // gate tasmin sa cātraiko vāñchitārthonmukho bhraman / kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // gate tasmin sa ca atra eko vāñchita-artha-unmukho bhraman / kṛpālur aśṛnod dūrāt karuṇaṃ rudita-dhvanim // gatvā dadarśa cottuṅgaśilātalasamīpagam / yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // gatvā dadarśa ca uttuṅga-śilā-tala-samīpa-gam / yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundara-ākṛtim // puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam / nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // puṃsā rāja-bhaṭena iva tyaktam ānīya tat kṣaṇam / nivartayantaṃ rudatīṃ vṛddhāṃ sa-anunayaṃ striyam // ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati / karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati / karuṇā-ākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā / prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // tāvat sā tatra vṛddhā strī duḥkha-bhāra-atipīḍitā / prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭva ānuśocitum // hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin / kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // hā śaṅkhacūḍa hā duḥkha-śata-saṃprāpta hā guṇin / kula-eka-tanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava / sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // vatsa tvan-mukha-candre 'smin gate 'staṃ sa pitā tava / soka-andha-kāra-patitaḥ kathaṃ vṛddho bhaviṣyati // athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava / kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // atha arka-kara-saṃsparśād aṅgaṃ dūyeta yat tava / kathaṃ śakṣyati tat soḍhuṃ tārkṣya-bhakṣaṇa-jāṃ rujam // vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca / labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // vistīrṇe nāga-loke 'pi dhātrā nāga-adhipena ca / labdhas tvaṃ kim abhavyāyā vicitya eka-suto mama // iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt / duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt / duḥkha-ārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // nivartasva gṛhān eṣa praṇāmaḥ paścimas tava / ihāgamanavelā hi bhavej jātu garutmataḥ // nivartasva gṛhān eṣa praṇāmaḥ paścimas tava / ihā agamana-velā hi bhavej jātu garutmataḥ // tac chrutvā hā hatāsmīha ko me pāsyati putrakam / ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // tac chrutvā hā hata āsmi iha ko me pāsyati putrakam / ita cakranda sā vṛddhā dikṣu kṣipta-ārta-locanā // tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ / śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // tāvac ca bodhi-sattva-aṃśaḥ sa taj jīmūtavāhanaḥ / śrutvā dṛṣṭvā ca kṛpayā gāḍha-ākrānto vyacintayat // hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata / āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // hanta ayaṃ śaṅkhacūḍa-ākhyo nāgo vāsukinā bata / āhāra-hetos tārkṣyasya tapasvī preṣito 'dhunā // iyaṃ caitasya jananī snehenehānvag āgatā / etadekasutā vṛddhā duḥkhadīnapralāpinī // iyaṃ ca etasya jananī snehena iha anvag āgatā / etad-eka-sutā vṛddhā duḥkha-dīna-pralāpinī // tad enam ekam ārtaṃ ced dehenaikāntanāśinā / rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // tad enam ekam ārtaṃ ced dehena eka-anta-nāśinā / rakṣāmi na amunā nāgaṃ tan me dhig janma niḥ-phalam // ity ālocyopagamyaiva mudā jīmūtavāhanaḥ / vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // ity ālocya upagamya eva mudā jīmūtavāhanaḥ / vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī / saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // tac chrutvā bhāvita-bhayā vṛddhā garuḍa-śaṅkhinī / saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣva iti jagāda sā // śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ / kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // śaṅkhacūḍas tato 'vādīn na eṣas tārkṣyo 'mba mā trasīḥ / kva ayaṃ candra ivā ahlādī kva sa tārkṣyo bhayaṃ-karaḥ // ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ / vidyādharo 'ham āyāto rākṣituṃ sutam amba te // ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ / vidyādharo 'ham āyāto rākṣituṃ sutam amba te // dāsyāmi hi śarīraṃ svaṃ vastrachannaṃ garutmate / kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // dāsyāmi hi śarīraṃ svaṃ vastra-channaṃ garutmate / kṣudhitāya prayāhi tvam ādāya enaṃ sutaṃ gṛham // tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama / putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // tac chrutvā sa ābravīd vṛddhā ma aivaṃ tvaṃ hy adhiko mama / putro yasyā idṛśe kāle kṛpā-asmāsv iyam īdṛśī // etac chrutvā sa jīmūtavāhanaḥ punar abravīt / na me manaḥrathasyāsya bhaṅgaṃ kartum ihārhatha // etac chrutvā sa jīmūta-vāhanaḥ punar abravīt / na me manaḥ-rathasya asya bhaṅgaṃ kartum iha arhatha // grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam / darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam / darśita aiva mahā-sattva tvayā satyaṃ kṛpālutā // na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam / ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // na tv ahaṃ tvac-charīreṇa rakṣyāmi sva-śarīrakam / ratna-vyayena pāṣāṇaṃ ko hi rakṣitum arhati // mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ / anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // mādṛśais tu jagat pūrṇaṃ sva-ātma-mātra-anukampibhiḥ / anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci / kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // na ca ahaṃ malinī-kartuṃ śaṅkhapāla-kulaṃ śuci / kalaṅka iva tīkṣṇa-aṃśu-bimbaṃ śakṣyāmi san-mate // iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram / jagādāmba nivartasva kāntārād duḥgamād itaḥ // iti taṃ pratiṣidhya eva śaṅkhacūḍaḥ sva-mātaram / jagāda amba nivartasva kāntārād duḥ-gamād itaḥ // na paśyasi kim atraitan nāgāsṛkkardamokṣitam / kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // na paśyasi kim atra etan nāga-asṛk-kardama-ukṣitam / kṛta-anta-līlā-paryaṅka-raudraṃ vadhya-śilā-talam // ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram / āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // ahaṃ ca ab-dhi-taṭe gatvā natvā gokarṇam īśvaram / āgacchāmi drutaṃ yāvan nā ayāti garuḍo 'tra saḥ // ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram / sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // ity uktvā kṛpaṇa-ākrandāṃ praṇamyā apṛcchya mātaram / sa gokarṇa-praṇāma-arthaṃ śaṅkhacūḍo yayau tataḥ // asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ / parārtheti jīmūtavāhano 'py akarod dhṛdi // asmiṃś ced antare prāptas tārkṣyaḥ siddho mamā ipsitaḥ / para-artha iti jīmūtavāhano 'py akarod dhṛdi // tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn / vilokyātra sa mā meti nivāraṇaparān iva // tāvac cā asanna-pakṣi-indra-pakṣa-anila-calāṃs tarūn / vilokya atra sa mā ma īti nivāraṇa-parān iva // matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ / parārthaprāṇado vadhyaśilām adhyāruroha tām // matvā garuḍa-velāṃ ca prāptāṃ jīmūtavāhanaḥ / para-artha-prāṇa-do vadhya-śilām adhyāruroha tām // pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā / taṃ sattvātiśayaṃ tasya paśyatīva savismayam // pavana-āghūrṇite ca ab-dhau sphurad-ratna-prabhā-dṛśā / taṃ sattva-atiśayaṃ tasya paśyati iva sa-vismayam // āgatyācchāditanabhā nipatyaitacchilātalāt / cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // āgatyā acchādita-nabhā nipatya etac-chilā-talāt / cañcvā garutmān āhatya mahā-sattvaṃ jahāra tam // srutāsṛgdhāram utkhātaśiraḥratnaṃ ca taṃ javāt / nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // sruta-asṛg-dhāram utkhāta-śiraḥ-ratnaṃ ca taṃ javāt / nītvā bhakṣayituṃ śṛṅge malaya-adreḥ pracakrame // evam eva parārthāya dehaḥ syāt pratijanma me / mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // evam eva para-arthāya dehaḥ syāt prati-janma me / mā bhūtāṃ svarga-mokṣau tu para-upakṛti-varjitau // iti tārkṣyādyamānasya tasyānudhyāyatas tadā / vidyādharendor apatat puṣpavṛṣṭir nabhaḥtalāt // iti tārkṣya-adyamānasya tasya anudhyāyatas tadā / vidyādhara-indor apatat puṣpa-vṛṣṭir nabhaḥ-talāt // atrāntare sa tad raktadhārāsravaśiraḥmaṇiḥ / tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // atra-antare sa tad rakta-dhārā-srava-śiraḥ-maṇiḥ / tasyā malayavatyāś ca tat-patnyāḥ prāpatat puraḥ // sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā / antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // sā tad dṛṣṭvā parijñāya cūḍā-ratnaṃ su-vihvalā / antika-sthā śvaśurayos tābhyāṃ sa-aśrur adarśayat // tau ca jāyāpatī sūnoḥ śiraḥratnaṃ vilokya tam / kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // tau ca jāyā-patī sūnoḥ śiraḥ-ratnaṃ vilokya tam / kim etad iti saṃbhrāntau sahasa aiva babhūvatuḥ // tataḥ svavidyānudhyānād yathāvṛttam avetya tat / rājā jīmūtaketuḥ sā rājnī kanakavaty api // tataḥ sva-vidyā-anudhyānād yathā-vṛttam avetya tat / rājā jīmūtaketuḥ sā rājnī kanakavaty api // vadhvā malayavatyā tau prāvartetāṃ saha drutam / gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // vadhvā malayavatyā tau prāvartetāṃ saha drutam / gantuṃ tatra eva tau yatra tārkṣya-jīmūtavāhanau // tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / dadarśa rudhira-ardraṃ tad vigno vadhya-śilā-talam // hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā / ātmā garutmate datto matkṛte sukṛpālunā // hā hato 'smi mahā-pāpo dhruvaṃ tena mahā-ātmanā / ātmā garutmate datto mat-kṛte su-kṛpālunā // tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā / majjeyaṃ nā-yaśaḥpaṅke jīvantaṃ cet tam āpnuyām // tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kva ahi-vairiṇā / majjeyaṃ na a-yaśaḥ-paṅke jīvantaṃ cet tam āpnuyām // ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥantarām / patitāṃ bhuvi tadraktadhārām anusaran yayau // ity udaśrur vadan so 'tha sādhur dṛṣṭvā niḥ-antarām / patitāṃ bhuvi tad-rakta-dhārām anusaran yayau // atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam / hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // atra-antare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam / hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā / prahṛṣyati mahāsattvo na tu prāṇair viyujyate // aho a-pūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā / prahṛṣyati mahā-sattvo na tu prāṇair viyujyate // bibharti luptaśeṣe ca gātre romāñcakañcukam / kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // bibharti lupta-śeṣe ca gātre roma-añca-kañcukam / kiṃ ca upakāriṇi iva asya mayi dṛṣṭiḥ prasīdati // tan naiṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi nādmy amum / iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // tan na eṣo nāgaḥ ko 'py eṣa sādhuḥ pṛcchāmi na admy amum / iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam / dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // pakṣi-indra kiṃ nivṛtto 'si na hi me māṃsa-śoṇitam / dehe na asti na ca adya api paritṛpto 'si buṅkṣva tat // etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ / nāgo naivāsi tad brūhi mahātman ko bhavān iti // etac chrutva āti-sa-āścaryas taṃ papraccha sa pakṣi-rāṭ / nāgo na eva asi tad brūhi mahā-ātman ko bhavān iti // nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara / prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // nāga eva asmi ko 'yaṃ te praśnaḥ prakṛtam ācara / prastuta-artha-viruddhaṃ hi ko 'bhidadhyād a-bāliśaḥ // evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane / prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane / prāptaḥ sa śaṅkhacūḍo 'tra dūrād eva abhyabhāṣata // mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja / ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // mā mā kṛthā mahā-pāpaṃ sāhasaṃ vinatā-ātma-ja / ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ / dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ / dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi / vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi / vidyādharasya kiṃ ca asya saumyāṃ paśyasi nā akṛtim // śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau / jīmūtavāhanasyātra sarve satvaram āyayuḥ // śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau / jīmūtavāhanasya atra sarve sa-tvaram āyayuḥ // viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam / cakrandatus tau hā putra hā hā jīmūtavāhana // vilupta-aṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam / cakrandatus tau hā putra hā hā jīmūtavāhana // hā kāruṇika hā vatsa parārthaprattajīvita / hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // hā kāruṇika hā vatsa para-artha-pratta-jīvita / hā kathaṃ vainateya idam a-vimṛśya kṛtaṃ tvayā // etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat / hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // etac chrutva aiva tārkṣyo 'tra so 'nutapto vyacintayat / hā kathaṃ bodhi-sattva-aṃśaḥ saṃmohād bhakṣito mayā // jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ / yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // jīmūtavāhanaḥ so 'yaṃ para-artha-prāṇa-dāyakaḥ / yasya bhramati kṛtsne 'smiṃs trailokye kīrti-ghoṣaṇā // tan me mṛte 'smin pāpasya prāptam agnipraveśanam / adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // tan me mṛte 'smin pāpasya prāptam agni-praveśanam / a-dharma-viṣa-vṛkṣasya pacyate svādu kiṃ phalam // iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ / vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // iti cintā-ākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ / vraṇa-vyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // tato vilapatos tatra tatpitroḥ śokadīnayoḥ / utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // tato vilapatos tatra tat-pitroḥ śoka-dīnayoḥ / utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam / pūrvaprasannāṃ varadām ity upālabhatāmbikām // bhāryā malayavaty asya nabho dṛṣṭva āśru-gadgadam / pūrva-prasannāṃ vara-dām ity upālabhata ambikām // vidyādharādhipo bhāvicakravartī patis tava / bhavitety aham ādiṣṭā devi gaurī tadā tvayā // vidyādhara-adhipo bhāvi-cakra-vartī patis tava / bhavita īty aham ādiṣṭā devi gaurī tadā tvayā // tan mithyāvādinī jātā tvam apy asi kathaṃ mayi / ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // tan mithyā-vādinī jātā tvam apy asi kathaṃ mayi / ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ / amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // na me mithyā vacaḥ putri īty uktvā sā sva-kamaṇḍaloḥ / amṛtenā aśu jīmūta-vāhanaṃ siñcati sma tam // tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ / jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // tena so '-kṣata-sarva-aṅgaḥ pūrva-adhikatara-dyutiḥ / jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā / uvāca devī tuṣṭāsmi dehadānena te 'munā // utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā / uvāca devī tuṣṭa āsmi deha-dānena te 'munā // tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā / vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // tad eṣā tva ābhiṣiñcāmi putrā atmīyena pāṇinā / vidyādharāṇām ā-kalpaṃ cakra-varti-pade 'dhunā // evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ / tam abhyaṣiñcac charvānī pūjitā ca tiraḥdadhe // evaṃ vadantī jīmūta-vāhanaṃ kalaśa-ambudhiḥ / tam abhyaṣiñcac charvānī pūjitā ca tiraḥ-dadhe // nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ / nadanti sma ca sānandaṃ devadundubhayo divi // nipetuś ca atra tat kālaṃ divyāḥ kusuma-vṛṣṭayaḥ / nadanti sma ca sa-ānandaṃ deva-dundubhayo divi // athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam / cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // atha uvāca sa taṃ prahvas tārkṣyo jīmūtavāhanam / cakra-vartinn ahaṃ prītaḥ puruṣa-atiśaye tvayi // apūrvodāramatinā trijagatkautukāvaham / brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // a-pūrva-udāra-matinā tri-jagat-kautuka-āvaham / brahmā-aṇḍa-bhitti-likhitaṃ yena citram idaṃ kṛtam // tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam / ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // tan māṃ praśādhi mattaś ca vṛṇuṣva abhīpsitaṃ varam / ity uktavantaṃ garuḍaṃ mahā-sattvo jagāda saḥ // na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā / te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // na bhakṣyāḥ sa-anutāpena bhūtvā nāgāḥ punas tvayā / te 'py asthi-śeṣā jīvantu ye tvayā pūrva-bhakṣitāḥ // evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param / prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // evam astu na bhokṣye 'haṃ nāgāñ śānta-mataḥ param / prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ / te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // tato 'sti-śeṣā ye 'py āsan nāgās tat-pūrva-bhakṣitāḥ / te 'pi sarve samuttasthus tad-vara-amṛta-jīvitāḥ // surair nagair muniganaiḥ sānandair militair atha / sa lokatritayābhikhyām uvāha malayācalaḥ // surair nagair muni-ganaiḥ sa-ānandair militair atha / sa loka-tritaya-abhikhyām uvāha malaya-acalaḥ // tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam / gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // tat kālaṃ taṃ ca jīmūta-vāhana-udantam adbhutam / gauryāḥ prasādād vividuḥ sarve vidyā-dhara-īśvarāḥ // āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam / taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // āgatya te ca caraṇa-avanatā hima-adriṃ ninyuḥ kṣaṇān mudita-bandhu-su-hṛt-sametam / taṃ pārvatī-sva-kara-kḷpta-mahā-abhiṣekaṃ sac-cakra-vartinam atha pratimukta-tārkṣyam // tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca / nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca / nija-gṛha-gata-āgatena ca saṃyuktaḥ śaṅkhacūḍena // lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram / abhajata ratnopacitāṃ vidyādharacakravartidhuram // loka-uttara-carita-adbhuta-siddhāṃ jīmūtavāhanaḥ su-ciram / abhajata ratna-upacitāṃ vidyā-dhara-cakra-varti-dhuram // ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ / puna eva taṃ trivikramasenaṃ papraccha rājānam // ity atyudāra-sa-rasām ākhyāya kathāṃ tadā sa vetālaḥ / puna eva taṃ trivikramasenaṃ papraccha rājānam // tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ / sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ / sattvena tayor ubhayoḥ pūrva-uktaś ca atra samayas te // ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt / tam uvāca sa trivikramaseno nṛpatir niḥudvegaḥ // ity asmād vetālāc chrutvā maunaṃ vihāya śāpa-bhayāt / tam uvāca sa trivikramaseno nṛ-patir niḥ-udvegaḥ // bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat / ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // bahu-janma-siddham etac citraṃ jīmūtavāhanasya kiyat / ślāghyaḥ sa śaṅkhacūḍo maraṇa-uttīrṇo 'pi yo ripave // anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya / paścād dhāvan gatvā svaṃ deham upānayat prasabham // anya-pratta-ātmānaṃ prāpya su-dūraṃ gatāya tārkṣyāya / paścād dhāvan gatvā svaṃ deham upānayat prasabham // etan niśamyaiva nṛpasya tasya vākyaṃ sa vetālavaro jagāma / punaḥ svadhāmaiva tadaṃsapṛṣṭhān nṛpo 'pi taṃ so 'nuyayau tathaiva // etan niśamya eva nṛ-pasya tasya vākyaṃ sa vetāla-varo jagāma / punaḥ sva-dhāma eva tad-aṃsa-pṛṣṭhān nṛ-po 'pi taṃ so 'nuyayau tatha aiva // tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ / taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // tato gatvā punas tasmāt sa rājā śiṃśapā-taroḥ / taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt / rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt / rājañ śrama-vinodāya śṛṇv etāṃ vacmi te kathām // akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam / kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // a-khaṇḍa-dharma-maryādaṃ gaṅgā-kūle kṛta-āspadam / kaler a-gamyaṃ kanaka-puraṃ nāmna ābhavat puram // tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ / raraKṣa viplavāmbhaḥdher yo velādrir iva kṣitim // tasmin yaśodhana-ākhyo 'bhūd anvartho vasu-dhā-adhipaḥ / raraKṣa viplava-ambhaḥ-dher yo velā-adrir iva kṣitim // jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ / vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // jagād-āhlādakaś caṇḍa-pratāpo '-khaṇḍa-maṇḍalaḥ / vidhinā yaś ca candra-arkāv ekīkṛtya iva nirmame // maurkhyaṃ paraparīvāde na śāstrārthe daridratā / doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // maurkhyaṃ para-parīvāde na śāstra-arthe daridratā / doṣe na koṣa-daṇḍābhyāṃ yasyā asīc ca mahī-pateḥ // pāpabhīrur yaśaḥlubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu / yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // pāpa-bhīrur yaśaḥ-lubdhaḥ ṣaṇḍhaḥ para-puraṃdhriṣu / yaḥ śaurya-audārya-śṛṅgāra-mayo janatayā jage // tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik / unmādinīti khyātā ca kanyā tasyābhavat sutā // tasya rājñaḥ pure tasminn abhūd eko mahā-vaṇik / unmādini īti khyātā ca kanyā tasya abhavat sutā // yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā / unmādyati sma madanasyāpi mohanaśaktayā // yo yas tāṃ hi dadarśa atra sa sa tad-rūpa-saṃpadā / unmādyati sma madanasya api mohana-śaktayā // tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik / yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // tasyāṃ ca yauvana-sthāyāṃ sa gatvā tat-pitā vaṇik / yaśodhanaṃ taṃ rājānaṃ nīti-vedī vyajijñapat // trailokyaratnabhūtā me pradeyāsti sutā prabho / tām anāvedya devasya nānyasmai dātum utsahe // trailokya-ratna-bhūtā me pradeya āsti sutā prabho / tām an-āvedya devasya na anyasmai dātum utsahe // devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale / tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // devo 'pi sarva-ratnānāṃ prabhuḥ kṛtsne 'pi bhū-tale / tat-svī-kṛtya anugṛhṇātu devas tāṃ pratimucya vā // ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān / sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // ity ākarṇya vaṇig-vākyaṃ sa rājā brāhmaṇān nijān / sa-ādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm / sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokya-eka-sundarīm / sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati / etanmohitacitto hi kiṃ sa rājyam avekṣate // imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati / etan-mohita-citto hi kiṃ sa rājyam avekṣate // tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ / ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // tasmāt su-lakṣaṇa ity eṣā nā akhyeyā kṣiti-pāya naḥ / ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā / tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // ku-lakṣaṇā sā deva iti tam ūcuś ca atra te mṛṣā / tena rājā sa na eva etāṃ svīcakāra vaṇik-sutām // tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā / vaṇig baladharākhyāya tat senāpataye dadau // tatas tad-ājñayā tāṃ sa kanyām unmādinīṃ pitā / vaṇig baladhara-ākhyāya tat senā-pataye dadau // atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham / kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // atha sā tad-gṛhe tasthau bhartrā tena samaṃ sukham / ku-lakṣaṇa īty ahaṃ rajñā tyakta īty ātta-vimānanā // yāti kāle ca jātv atra hatvā hemantahastinam / phullakundalatādantaṃ mathitāmbujinīvanam // yāti kāle ca jātv atra hatvā hemanta-hastinam / phulla-kunda-latā-dantaṃ mathita-ambujinī-vanam // ājagāma lasatpuṣpamañjarīkesarāvaliḥ / cūtāṅkuranakhaḥ krīdan kānane madhukesarī // ājagāma lasat-puṣpa-mañjarī-kesara-āvaliḥ / cūta-aṅkura-nakhaḥ krīdan kānane madhu-kesarī // tat kālaṃ cātra nagare taṃ vasantamahotsavam / sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // tat kālaṃ ca atra nagare taṃ vasanta-mahā-utsavam / sa rājā niryayau draṣṭuṃ gaja-ārūḍho yaśodhanaḥ // tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ / apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // tad-rūpa-āloka-saṃbhāvya-viplavāḥ kula-yoṣitaḥ / apasārayituṃ dattaṃ tadā ca udghoṣa-ḍiṇḍimam // sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ / ātmānaṃ darśayāmāsa parityāgāvamānataḥ // sā śrutva ūnmādinī tasmai rājñe sva-gṛha-harmyataḥ / ātmānaṃ darśayāmāsa parityāga-avamānataḥ // sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām / saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām iva udgatām / saṃdhukṣitasya kāma-agner madhunā malaya-anilaiḥ // nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manaḥbhuvaḥ / gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // nirvarṇayaṃś ca tad-rūpaṃ jaitram astraṃ manaḥ-bhuvaḥ / gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ / pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // bhṛtyair āśvāsitaś ca atra rāja-dhānīṃ praviśya saḥ / pṛṣṭebhyo bubudhe tebhyas tāṃ prāg-upanatā-ujjhitām // tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ / viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // tato nirvāsya deśāt tāṃs tat-ku-lakṣaṇa-vādinaḥ / viprān anu-dinaṃ dadhyau tām eva utkaḥ sa bhū-patiḥ // aho jaḍātmā niḥlajjaś candro nityam udeti yat / jagannetrotsave tasyā niḥkalaṅke mukhe sati // aho jaḍa-ātmā niḥ-lajjaś candro nityam udeti yat / jagan-netra-utsave tasyā niḥ-kalaṅke mukhe sati // kaṭhorau hemakalaśau gajakumbhau ca karkaśau / labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // kaṭhorau hema-kalaśau gaja-kumbhau ca karkaśau / labhete na upamām asyāḥ stanayoḥ pīna-tuṅgayoḥ // kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam / kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // kāñcī-nakṣatra-mālā-aṅkaṃ tat tasyā jaghana-sthalam / kaṃ na kaṃdarpa-mātaṅga-mastaka-ābhaṃ vilobhayet // iti tāṃ cintayann antaḥ kṣīyate sma dine dine / kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // iti tāṃ cintayann antaḥ kṣīyate sma dine dine / kāma-agni-puṭa-pākena pacyamānaḥ sa bhū-patiḥ // hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ / kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // hriyā nigūhamānaś ca pṛcchadbhyo bāhya-lakṣaṇaiḥ / kṛcchrāc chaśaṃsa cā aptebhyaḥ sva-pīḍā-kāraṇaṃ sa tat // alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām / ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // alaṃ saṃtapya bhajase sva-adhīnāṃ tarhi kiṃ na tām / ity uktas taiś ca na eva etad anumene sa dhārmikaḥ // tato baladharo buddhvā sa senāpatir etya tam / prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // tato baladharo buddhvā sa senā-patir etya tam / prabhum abhyarthayāmāsa sad-bhaktaś caraṇa-ānataḥ // dāsastrī tava dāsy eva sā deva na parāṅganā / svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // dāsa-strī tava dāsy eva sā deva na para-aṅganā / svayaṃ ca ahaṃ prayacchāmi tad bhāryāṃ svī-kuruṣva me // athavā tāṃ tyajāmīha deva devakule tataḥ / na doṣo grahaṇe tasyās tava devakulastriyaḥ // athavā tāṃ tyajāmi iha deva deva-kule tataḥ / na doṣo grahaṇe tasyās tava deva-kula-striyaḥ // iti svasenāpatinā nirbandhena sa pārthivaḥ / tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // iti sva-senā-patinā nirbandhena sa pārthivaḥ / tena anunāthyamāno 'pi sa-antaḥ-kopam uvāca tam // rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam / mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // rājā bhūtvā kathaṃ kuryām a-dharmam aham īdṛśam / mayy ullaṅghita-maryāde ko hi tiṣṭhet sva-vartmani // bhakto 'pi ca bhavān pāpe niyojayati māṃ katham / paralokamahāduḥkhahetau kṣaṇasukhāvahe // bhakto 'pi ca bhavān pāpe niyojayati māṃ katham / para-loka-mahā-duḥkha-hetau kṣaṇa-sukha-āvahe // na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi / sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi / sahate mādṛśaḥ ko hi tādṛśaṃ dharma-viplavam // tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam / tyajanty uttamasattvā hi prāṇān api na satpatham // tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam / tyajanty uttama-sattvā hi prāṇān api na sat-patham // tathaivārthayamānāṃś ca paurajānapadān api / militān sa nirācakre rājā sudṛḍhaniścayaḥ // tatha aiva arthayamānāṃś ca paura-jāna-padān api / militān sa nirācakre rājā sudṛḍha-niścayaḥ // tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā / prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // tataḥ krameṇa tena eva smara-jvara-bhara-uṣmaṇā / prakṣīṇa-dehaḥ prayayau sa yaśaḥ-śeṣatāṃ nṛ-paḥ // senāpatiś cā-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ / so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // senā-patiś ca a-sahiṣṇus taṃ tathā pramayaṃ prabhoḥ / so 'gniṃ viveśa bhaktānām a-nirvācyaṃ hi ceṣṭitam // ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // ity ākhyāta-kathā-āścaryo vetālo 'ṃsa-sthitas tadā / sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ / sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // tad etayoḥ ko nṛpateḥ senā-pati-mahī-bhṛtoḥ / sattvena abhyadhiko brūhi pūrva-uktaḥ samayaś ca te // iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ / pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // iti vetālataḥ śrutvā mukta-maunaḥ sa taṃ nṛ-paḥ / pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata / senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // tad ākarṇya eva vetālaḥ sa-ākṣepas tam abhāṣata / senā-patiḥ kathaṃ na atra rājann abhyadhiko vada // yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām / sucirajñātatadbhogasukhāsvādo 'py upānayat // yas tathā svāmine bhaktyā sva-bhāryāṃ tāṃ tathā-vidhām / sucira-jñāta-tad-bhoga-sukha-āsvādo 'py upānayat // ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate / anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // ātmānaṃ ca agnisāc cakre tasmin pañcatvam āgate / an-āsvādita-tad-bhogas tat-kāntāṃ tu jahau nṛ-paḥ // vetālenaivam uktas tu vihasya sa nṛpo 'bravīt / yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // vetālena evam uktas tu vihasya sa nṛ-po 'bravīt / yady apy evaṃ tatha āpy etat kiṃ citraṃ kula-putrakaḥ // senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot / prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // senā-patiḥ sa bhaktyā yat svāmy-arthe tat tatha ākarot / prāṇair api hi bhṛtyānāṃ svāmi-saṃrakṣaṇaṃ vratam // rājānas tu madādhmātā gajā iva niḥaṅkuśāḥ / chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // rājānas tu mada-ādhmātā gajā iva niḥ-aṅkuśāḥ / chindanti dharma-maryādā-śṛṅkhalāṃ viṣaya-unmukhāḥ // teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam / viveko vigalaty oghenohyamāna ivākhilaḥ // teṣāṃ hy udrikta-cittānām abhiṣeka-ambubhiḥ samam / viveko vigalaty oghena uhyamāna iva akhilaḥ // kṣipyanta iva coddhūya calaccāmaramārutaiḥ / vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // kṣipyanta iva ca uddhūya calac-cāmara-mārutaiḥ / vṛddha-upadiṣṭa-śāstra-artha-rajo-maśaka-makṣikāḥ // ātapatreṇa satyaṃ ca sūryāloko nivāryate / vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // ātapatreṇa satyaṃ ca sūrya-āloko nivāryate / vibhūti-vātyā-upahatā dṛṣṭir mārgaṃ ca nā ikṣate // te te ca vipadaṃ prāptā māramohitacetasaḥ / jagadvijayino 'pīha rājāno nahuṣādayaḥ // te te ca vipadaṃ prāptā māra-mohita-cetasaḥ / jagad-vijayino 'pi iha rājāno nahuṣa-ādayaḥ // eṣo rājā punaḥ pṛthvyām ekachatro 'pi yat tayā / unmadinyā capalayā lakṣmyeva na vimohitaḥ // eṣo rājā punaḥ pṛthvyām eka-chatro 'pi yat tayā / unmadinyā capalayā lakṣmya īva na vimohitaḥ // prāṇān api sa dharmātmā tatyāja na punaḥ padam / amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // prāṇān api sa dharma-ātmā tatyāja na punaḥ padam / a-mārge nidadhe dhīras tena asau me 'dhiko mataḥ // ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād vatālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau / rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // ity ākarṇya nṛ-pasya tasya vacanaṃ bhūyas tad-aṃsa-sthalād vatālaḥ sahasā svam eva sa padaṃ māyā-prabhāvād yayau / rāja āpy anvasarat tatha aiva sa punaḥ saṃprāptum etaṃ javād ārabdhe hi su-duḥ-kare 'pi mahatāṃ madhye virāmaḥ kutaḥ // tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte / jvālāvilolarasanair bhūtair iva citāgnibhiḥ // tataḥ pitṛ-vane tasmin kravya-bhakṣibhir āvṛte / jvālā-vilola-rasanair bhūtair iva citā-agnibhiḥ // gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum / sa trivikramasenas tam āsasāda punar nṛpaḥ // gatva aiva tasyām a-kṣobhyaḥ kṣapāyāṃ śiṃśapā-tarum / sa trivikramasenas tam āsasāda punar nṛ-paḥ // tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn / ullambamānān subahūn pretakāyān aśaṅkitam // tatra apaśyac ca vetāla-vikṛtān sadṛśa-ākṛtīn / ullambamānān su-bahūn preta-kāyān a-śaṅkitam // aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam / vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // aho kim etat kiṃ va ānyan māyī kālaṃ kṣipaty ayam / vetālo me na vedmy eṣāṃ grāhyaṃ yena iha bhūyaṣām // asiddhārthasya ced rātrir iyaṃ mama gamiṣyati / tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // a-siddha-arthasya ced rātrir iyaṃ mama gamiṣyati / tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // iti cintayatas tasya rājño vijñāya niścayam / sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // iti cintayatas tasya rājño vijñāya niścayam / sattva-tuṣṭaḥ sa vetālaḥ sva-māyāṃ saṃjahāra tām // tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare / avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // tato dṛṣṭva aikam eva atra vetālaṃ nṛ-kalevare / avatīrya gṛhītva āṃse sa pratasthe punar nṛ-paḥ // prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata / rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata / rājan na udvijase citraṃ tad imāṃ me kathāṃ sṛṇu // asti gaurītapaḥkleśavṛtena tripurāriṇā / asāmānyaguṇotkarṣalubdheneva svayamvṛtā // asti gaurī-tapaḥ-kleśa-vṛtena tripurāriṇā / a-sāmānya-guṇa-utkarṣa-lubdhena iva svayam-vṛtā // bhogavatyamarāvatyos tṛtīyojjayinī purī / udārasukṛtaprāpyanānābhogopabṛṃhitā // bhogavaty-amarāvatyos tṛtīya-ujjayinī purī / udāra-su-kṛta-prāpya-nānā-bhoga-upabṛṃhitā // yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām / tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // yasyāṃ stabdhatva-kārkaśye kuceṣu vara-yoṣitām / tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu / mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // tamo niśāsu vakratvaṃ yasyāṃ kavi-vara-uktiṣu / mado dantiṣu jāḍyaṃ ca muktā-malaya-ja-induṣu // tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ / devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // tasyāṃ candraprabha-ākhyasya rājño 'mātyo bahu-śrutaḥ / devasvāmi īty abhūd vipro bhūri-yajño mahā-dhanaḥ // tasya kālena tanayaś candrasvāmīty ajāyata / so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // tasya kālena tanayaś candrasvāmi īty ajāyata / so 'dhīta-vidyo 'pi yuvā dyūta-eka-vyasano 'bhavat // ekadā ca dvijasutaś candrasvāmī sa kāṃcana / dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // ekadā ca dvi-ja-sutaś candrasvāmī sa kāṃ-cana / dyūta-kāra-mahā-ṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum / vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // āśliṣyāmaḥ kam atra iti vipadbhir iva vīkṣitum / vikṣiptaiḥ kṛṣṇa-śāra-ābhair netrair akṣair nirantarām // kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ / itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // kaḥ so 'sti na śriyaṃ yasya harāmy apy alakā-pateḥ / iti iva tanvatīṃ nādān dyūta-kṛt-kalaha-svanaiḥ // tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha / vastrādi hārayitvāpi dhanam anyad ahārayat // tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha / vastra-ādi hārayitva āpi dhanam anyad ahārayat // mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi / tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // mṛgyamāṇaṃ ca yan nā adāt sa tad dhanam asaṃbhavi / tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // laguḍāhatasarvāṅgaḥ pāṣāṇam iva niḥcalam / kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // laguḍa-āhata-sarva-aṅgaḥ pāṣāṇam iva niḥ-calam / kṛtvā mṛtam ivā atmānaṃ tasthau vipra-suto 'tha saḥ // tathaiva divasān dvitrāṃs tatra tasminn avasthite / kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // tatha aiva divasān dvi-trāṃs tatra tasminn avasthite / kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // śritānenāśmatā tāvat tad etaṃ kṣipata kvacit / nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // śrita ānena aśmatā tāvat tad etaṃ kṣipata kva-cit / nītva āndha-kūpe niḥ-sattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ / araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ / araṇyaṃ ninyur utkṣipya dūraṃ kūpa-gaveṣiṇaḥ // tatraiko vṛddhakitavas tān anyān evam abhyadhāt / mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // tatra eko vṛddha-kitavas tān anyān evam abhyadhāt / mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam / iti te tadvacaḥ sarve tatheti pratipedire // tad iha eva enam ujjhitvā vakṣyāmaḥ kūpa ujjhitam / iti te tad-vacaḥ sarve tatha īti pratipedire // tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ / candrasvāmī viveśātra śūnyam ekaṃ śivālayam // tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ / candrasvāmī viveśa atra śūnyam ekaṃ śiva-ālayam // tatra kimcit samāśvasya cintayāmāsa duḥkhitaḥ / viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // tatra kim-cit samāśvasya cintayāmāsa duḥkhitaḥ / viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ / pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // tad īdṛśaḥ kva gacchāmi nāgna-upahata-pāṃśulaḥ / pitā bandhuḥ suhṛd va āpi dṛṣṭvā kiṃ hi vaden mama // tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye / paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // tat saṃprati sthito 'smi iha naktaṃ ca kṣut-praśāntaye / paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // ity ālocayatas tasya klāntasyānambarasya ca / mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // ity ālocayatas tasya klāntasya an-ambarasya ca / mandī-kṛta-ātapo 'sta-adriṃ ravis tyakta-ambaro yayau // tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ / mahāvratī jaṭāśūladharo hara ivāparaḥ // tāvac ca bhūti-digdha-aṅgas tatrā ayāti sma tāpasaḥ / mahā-vratī jaṭā-śūla-dharo hara iva aparaḥ // sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca / srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // sa candrasvāminaṃ dṛṣṭvā ko 'si iti paripṛcchya ca / srutvā tasmāc ca vṛtta-antaṃ prahvaṃ taṃ tāpaso 'bravīt // tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ / tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // tvaṃ mama ihā aśramaṃ prāptaḥ kṣut-klānto 'cintito 'tithiḥ / tad uttiṣṭha kṛta-snāno bhikṣā-bhāgaṃ mamā ahara // ity ukto vratinā so 'tha candrasvāmī jagāda tam / vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // ity ukto vratinā so 'tha candrasvāmī jagāda tam / vipro 'haṃ bhagavan bhokṣye bhikṣā-bhāgaṃ kathaṃ tava // tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām / iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām / iṣṭa-saṃpādinīṃ vidyāṃ sasmāra atithi-vallabhaḥ // saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm / amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // saṃsmṛta-upasthitāṃ tāṃ ca kiṃ karomi iti vādinīm / amuṣyā atithyam atitheḥ kuruṣva iti śaśāsa tām // tathety ukte tayā tatra sodyānaṃ sāṅganājanam / puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // tatha īty ukte tayā tatra sa-udyānaṃ sa-aṅganā-janam / puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt / ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // vismitaṃ ca tam abhyetya tasmād vāra-aṅganāḥ purāt / ūcur uttiṣṭha bhadra ehi snāhi bhuṅkṣva tyaja śramam // ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca / tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // ity uktva ābhyantaraṃ nītvā snāpayitva ānulipya ca / tābhiḥ sa datta-sad-vastro ninye 'nyad vāsaka-uttamam // tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā / sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // tatra antaḥ sa dadarśa ekāṃ pradhāna-yuvatiṃ yuvā / sarva-aṅga-sundarīṃ dhātrā kautukād iva nirmitām // tayā sa sotkayotthāya svāsanārdhopaveśitaḥ / bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // tayā sa sa-utkaya ūtthāya sva-āsana-ardha-upaveśitaḥ / bubhuje divyam āhāraṃ taya aiva atra samaṃ tataḥ // bhuktapakvaphalasvādutāmbūlaḥ svarasena ca / paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // bhukta-pakva-phala-svādu-tāmbūlaḥ sva-rasena ca / paryaṅka-śayane bheje tat-saṃbhoga-sukhaṃ niśi // prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam / nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // prātaḥ prabuddhaś ca apaśyat tad eva atra śiva-āyalam / na api divya-aṅganāṃ na api puraṃ tan na paricchadam // tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam / pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // tataḥ sa vigno niryātaṃ maṭhikātaḥ smita-ānanam / pṛṣṭa-rātri-sukhaṃ prātas tāpasaṃ taṃ vyajijñapat // tatprasādād ahaṃ rātrāv uṣito bhagavan sukham / kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // tat-prasādād ahaṃ rātrāv uṣito bhagavan sukham / kiṃ tu yāsyanti me prāṇās tayā divya-striyā vinā // tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt / ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt / iha evā assva punar naktaṃ bhaviṣyati tatha aiva te // ity ukte vratinā tena tadyuktyaiva pratikṣapam / candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // ity ukte vratinā tena tad-yuktya eva prati-kṣapam / candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tat-prasādataḥ // buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ / ekadā tāpasendraṃ taṃ sa prasādyānvayācata // buddhvā ca taṃ śanair vidyā-prabhāvaṃ vidhi-coditaḥ / ekadā tāpasa-indraṃ taṃ sa prasādya anvayācata // satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate / tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // satyaṃ kṛpā ced bhagavan mayi te śaraṇa-āgate / tad etāṃ dehi me vidyāṃ yat-prabhāvo 'yam īdṛśaḥ // iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ / asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ / asādhyā tava vidya īyaṃ sādhyate 'ntar-jale hy asau // tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat / māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // tatra ca eṣā sṛjaty āśu japataḥ sādhakasya tat / māyā-jālaṃ vimohāya yena siddhiṃ na so 'śnute // sa hi tatra punar jātaṃ bālam ātmānam īkṣate / tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // sa hi tatra punar jātaṃ bālam ātmānam īkṣate / tato yuvānam udvyūḍha-dāraṃ jāta-ātma-jaṃ tathā // suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati / na ca smarati janmedaṃ na vidyāsādhane kriyām // su-hṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati / na ca smarati janma idaṃ na vidyā-sādhane kriyām // yas tu triḥaṣṭavarṣaḥ san guruvidyāprabodhitaḥ / janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // yas tu triḥ-aṣṭa-varṣaḥ san guru-vidyā-prabodhitaḥ / janma smṛtvā viditvā tad dhīro māyā-vijṛmbhitam // tadvaśo 'py atra kurute tathaivāgnipraveśanam / paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // tad-vaśo 'py atra kurute tatha aiva agni-praveśanam / parama-arthaṃ jala-uttīrṇaḥ siddha-vidyaḥ sa paśyati // anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati / asthānārpaṇato yāvad guror api vinaśyati // anyasya na paraṃ vidyā śiṣyasya eṣā hi sidhyati / a-sthāna-arpaṇato yāvad guror api vinaśyati // matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava / matsiddhihānyā mā jātu tavaitad api naṅkṣyati // mat-siddhya aiva phale siddhe kiṃ graheṇa amunā tava / mat-siddhi-hānyā mā jātu tava etad api naṅkṣyati // evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ / śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // evaṃ tapasvina ūkte 'pi candrasvāmī graheṇa saḥ / śikṣyāmi sarvaṃ mā bhūd vaś cinta ātra iti tam abravīt // tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ / batāśritānurodhena kiṃ na kurvanti sādhavaḥ // tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ / batā aśrita-anurodhena kiṃ na kurvanti sādhavaḥ // tato nītvā nadītīraṃ sa taṃ smāha mahāvratī / vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // tato nītvā nadī-tīraṃ sa taṃ smā aha mahā-vratī / vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // māyāgnim eva praviśer vidhyayā bodhito mayā / ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // māyā-agnim eva praviśer vidhyayā bodhito mayā / ahaṃ ca tāvat sthāsyāmi tava iha eva nadī-taṭe // ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ / sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // ity uktva ādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ / sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam / candrasvāmī sa rabhasān nadīm avatatāra tām // tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam / candrasvāmī sa rabhasān nadīm avatatāra tām // tasyām antaḥjale vidyāṃ tāṃ japan sahasaiva saḥ / tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // tasyām antaḥ-jale vidyāṃ tāṃ japan sahasa aiva saḥ / tan-māyā-mohito mithyā sarvaṃ vismṛtya janma tat // vīkṣate yāvad anyasyām utpannaḥ svātmanā puri / putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // vīkṣate yāvad anyasyām utpannaḥ sva-ātmanā puri / putro viprasya kasya api buddhiṃ sa śanakair gataḥ // kṛtopanayano 'dhītavidyo dārān avāpya ca / tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // kṛta-upanayano 'dhīta-vidyo dārān avāpya ca / tad-duḥkha-sukha-saṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // tataś cātra sutasnehasvīkṛtas tat tad ācarat / sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // tataś ca atra suta-sneha-svī-kṛtas tat tad ācarat / sthito baddha-ratiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ / kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // evaṃ janma-antaraṃ mithyā tasya anubhavato 'tra saḥ / kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ / smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // sa tad-vidyā-prayogeṇa sadyas tena prabodhitaḥ / smṛtvā ātmānaṃ guruṃ taṃ ca māyā-jālam avetya tat // udyato 'gnipraveśāya divyāsādhyaphalāptaye / paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // udyato 'gni-praveśāya divya-asādhya-phala-āptaye / paryavāri niṣedhadbhir vṛddha-āpta-guru-bandhubhiḥ // bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ / sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // bahudhā bodhyamāno 'pi tair divya-sukha-lolupaḥ / sa sajjita-citaṃ prāyān nadī-tīraṃ sa-bāndhavaḥ // dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām / krandanti bālāpatyāni so 'tha mohād acintayat // dṛṣṭva ātra vṛddhau pitarau bhāryāṃ ca maraṇa-udyatām / krandanti bāla-apatyāni so 'tha mohād acintayat // kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam / na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // kaṣṭaṃ mriyante sva-janāḥ sarve me viśato 'nalam / na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // tat kiṃ nu praviśāmy agnim uta na praviśāmi kim / athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // tat kiṃ nu praviśāmy agnim uta na praviśāmi kim / athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ / agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ / agni-praveśaṃ vidadhe candrasvāmī kila dvi-jaḥ // anubhūtahimasparśo vahneś ca sa savismayaḥ / śāntamāyo nadītīrād utthāyopayayau taṭam // anubhūta-hima-sparśo vahneś ca sa sa-vismayaḥ / śānta-māyo nadī-tīrād utthāya upayayau taṭam // tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ / pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ / pṛcchantaṃ ca agni-śaitya-antaṃ svam udantam abodhayat // tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā / apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā / apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ / etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // a-dṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ / etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // nāpacāro mayā kaḥcid vihito bhagavann iti / tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // na apacāro mayā kaḥ-cid vihito bhagavann iti / tataḥ sa tad-gurur vidyāṃ jijñāsus tāṃ samasmarat // na ca sāviḥabhūt tasya na tacchiṣyasya tasya vā / naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // na ca sā āviḥ-abhūt tasya na tac-chiṣyasya tasya vā / naṣṭa-vidyāv atha ubhau tau viṣaṇṇau jagmatus tataḥ // ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ / pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ / pṛthvī-patiṃ trivikramasenaṃ samayaṃ nigadya pūrva-uktam // rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena / vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena / vihite 'pi yatha ūddiṣṭe karmaṇi vidya ūbhayos tayor naṣṭā // etat sa vetālavaco niśamya taṃ pratyavocan manujendravīraḥ / jāne bhavān me kṣipatīha kālaṃ yogeśvaraivaṃ tad api bravīmi // etat sa vetāla-vaco niśamya taṃ pratyavocan manu-ja-indra-vīraḥ / jāne bhavān me kṣipati iha kālaṃ yoga-īśvara evaṃ tad api bravīmi // na duṣkareṇāpi hi karmaṇaiva śuddhena siddhiḥ puruṣasya labhyā / yāvan na niṣkramya vikalpaśuddhaṃ dhīraṃ mano nirmalasattvavṛtti // na duṣkareṇa api hi karmaṇa eva śuddhena siddhiḥ puruṣasya labhyā / yāvan na niṣkramya vikalpa-śuddhaṃ dhīraṃ mano nirmala-sattva-vṛtti // tasyātra mandasya tu viprayūnaś cittaṃ prabudhyāpi vikalpate sma / vidyā na sā tena gatāsya siddhir asthānadānāc ca guror vinaṣṭā // tasya atra mandasya tu vipra-yūnaś cittaṃ prabudhya api vikalpate sma / vidyā na sā tena gata āsya siddhir asthāna-dānāc ca guror vinaṣṭā // iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ / nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ tathaiva so 'nvayāsīt // iti tasya nṛ-pasya sṛṣṭa-vāco bata vetāla-varo 'ṃsataḥ sa bhūyaḥ / nijam eva padaṃ yayāv a-lakṣyo nṛ-patis taṃ tatha aiva so 'nvayāsīt // atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt / sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // atha gatvā punaḥ skandhe vetālaṃ śiṃśapā-drumāt / sa trivikramasenas taṃ gṛhītva ūdacalan nṛ-paḥ // āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata / rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata / rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // asti vakrolakaṃ nāma puraṃ surapuropamam / tasmin sūryaprabhākhyo 'bhūd rājā janbhārisaṃnibhaḥ // asti vakrolakaṃ nāma puraṃ sura-pura-upamam / tasmin sūryaprabha-ākhyo 'bhūd rājā janbhāri-saṃnibhaḥ // saukaryodyatayā mūrtyā dattānando vasuṃdharām / imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // saukarya-udyatayā mūrtyā datta-ānando vasuṃ-dharām / imāṃ harir iva uddhṛtya yo babhāra ciraṃ bhuje // dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ / dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // dhūma-āsaṅge 'śru-saṃpātaḥ śṛṅgāre māra-saṃkathāḥ / dvāḥ-stheṣu hema-daṇḍāś ca rāṣṭre yasya abhavan prabhoḥ // sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ / nodapadyata yat putro bahuṣv antaḥpureṣv api // sarva-saṃpat-samṛddhasya tasya eka ābhūd a-nirvṛtiḥ / na udapadyata yat putro bahuṣv antaḥ-pureṣv api // etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri / babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // etasmiṃś ca kathā-saṃdhau tāmraliptyāṃ mahā-puri / babhūva dhanapāla-ākhyo dhuryo dhanavatāṃ vanik // tasya cājāyataikaiva nāmnā dhanavatī sutā / vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // tasya ca ajāyata eka aiva nāmnā dhanavatī sutā / vidyādharī cyutā śāpāt saundaryeṇa eva sūcitā // tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau / taddhanaṃ rājasānāthyaād ākrāntam atha gotrajaiḥ // tasyāṃ ca yauvana-sthāyāṃ sa vaṇik pañcatāṃ yayau / tad-dhanaṃ rāja-sānāthyaād ākrāntam atha gotra-jaiḥ // tato hiraṇyavatyākhyā vaṇijas tasya gehinī / ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // tato hiraṇyavaty-ākhyā vaṇijas tasya gehinī / ādāya ratna-bharaṇaṃ nijam a-prakaṭa-sthitam // dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe / palāyya dāyādabhayād gṛhād guptaṃ viniryayau // dhanavatyā tayā sākaṃ sva-duhitrā niśā-mukhe / palāyya dāyāda-bhayād gṛhād guptaṃ viniryayau // dhvāntena bahir antaś ca sā duḥkhenāndhakāritā / kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // dhvāntena bahir antaś ca sā duḥkhena andha-kāritā / kṛcchrād bahiḥ-puraṃ prāyāt sutā-hasta-avalambinī // tatra saṃtamase yāntī vidhiyogād alakṣitam / aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // tatra saṃtamase yāntī vidhi-yogād a-lakṣitam / aṃsena atāḍayac cauraṃ śūla-agra-āropita-sthitam // sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ / āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // sa sa-jīvas tad-aṃsa-agra-ghaṭṭana-adhika-pīḍitaḥ / āḥ kṣate kṣāram etan me kṣiptaṃ kena ity abhāṣata // tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ / pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // tatas tatra eva sā ko 'si ity apṛcchat taṃ vaṇig-vadhūḥ / pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ / tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // śūle pāpasya ca adya api na utkrāmanti mama asavaḥ / tad ārye tvaṃ mama brūhi ka āsikva evaṃ prayāsi ca // tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā / tāvat tilakitaṃ prācyā mukham udbhāsitendunā // tac chrutvā taṃ vaṇig-bhāryā yāvat sva-udantam āha sā / tāvat tilakitaṃ prācyā mukham udbhāsita-indunā // tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām / dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // tato dikṣu prakāśāsu sa cauras tāṃ vaṇik-sutām / dṛṣṭvā dhanavatīṃ kanyāṃ tan-mātaram uvāca tām // śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te / dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te / dadāmi tad imāṃ mahyaṃ sva-sutāṃ dehi kanyakām // kim etayā tavety ukto hasantyātha tayātra saḥ / punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // kim etayā tava ity ukto hasantya ātha taya ātra saḥ / punaś cauro 'bravīn na asti putro mama gata-āyuṣaḥ // na cā-putro 'śnate lokāṃs tad eṣā yaṃ madājñayā / kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // na ca a-putro 'śnate lokāṃs tad eṣā yaṃ mad-ājñayā / kutra-cij janayet putraṃ kṣetra-jaḥ sa bhaven mama // ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam / tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamā ipsitam / tac chrutvā sā vaṇig-yoṣil lobhāt tat pratyapadyata // ānīya ca kuto 'py ambu pāṇau caurasya tasya sā / eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // ānīya ca kuto 'py ambu pāṇau caurasya tasya sā / eṣā sutā mayā tubhyaṃ kanyā datta īty apātayat // so 'pi tadduhitur dattayathoktājño jagāda tām / gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // so 'pi tad-duhitur datta-yathā-ukta-ājño jagāda tām / gaccha amuṣya vaṭasya adhaḥ khātvā svarṇaṃ gṛhāṇa tat // gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca / asthīni tīrthe sasutā gaccher vakrolakaṃ puram // gata-āsor dāhayitvā me dehaṃ yuktyā visṛjya ca / asthīni tīrthe sa-sutā gaccher vakrolakaṃ puram // tatra sūryaprabhe rājñi saurājyasukhite jane / niḥupadravaniḥcintā sthāsyasi tvaṃ yathecchasi // tatra sūryaprabhe rājñi saurājya-sukhite jane / niḥ-upadrava-niḥ-cintā sthāsyasi tvaṃ yatha īcchasi // ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam / śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // ity uktvā tṛṣitaḥ pītvā taya aiva upahṛtaṃ jalam / śūla-vyadha-vyathā-utkrānta-jīvaś cauro babhūva saḥ // tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt / gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // tato gatvā vaṇik-strī sā svarṇaṃ vaṭa-taros talāt / gṛhītvā sa-sutā guptam agād bhartṛ-suhṛd-gṛham // tatra sthitvā ca yuktyā tad dāhayitvā kalevaram / caurasya tasya tīrthe 'sthikṣepādikam akārayat // tatra sthitvā ca yuktyā tad dāhayitvā kalevaram / caurasya tasya tīrthe 'sthi-kṣepa-ādikam akārayat // anyedyuś cāttaguptārthā tato nirgatya sātmajā / prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // anye-dyuś cā atta-gupta-arthā tato nirgatya sa-ātma-jā / prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt / tasminn uvāsa sutayā dhanavatyā tayā saha // tatra ekaṃ vasudatta-ākhyād gṛhaṃ krītvā vaṇig-varāt / tasminn uvāsa sutayā dhanavatyā tayā saha // tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure / manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // tadā ca tatra upādhyāyo viṣṇusvāmi īty abhūt pure / manaḥsvāmi īti tasyā asīc chiṣyo vipro 'tirūpavān // vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ / tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // vidhyā-abhijana-yukto 'pi sa yauvana-vaśī-kṛtaḥ / tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // sā ca sauvarṇadīnāraśatapañcakam agrahīt / bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // sā ca sauvarṇa-dīnāra-śatapañcakam agrahīt / bhāṭiṃ tasya ca tan na abhūd vyaṣīdat tena so 'nv-aham // ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā / kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇik-sutā / kṣāma-abhirāma-vapuṣaṃ dhanavaty atra harmyataḥ // tadrūpahṛtacitta ca bhartuś caurasya tasya sā / smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // tad-rūpa-hṛta-citta ca bhartuś caurasya tasya sā / smṛtva ānujñāṃ samīpa-sthāṃ yuktya āvocat sva-mātaram // amba viprasutasyāsya paśyaite rūpayauvane / kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // amba vipra-sutasya asya paśya ete rūpa-yauvane / kīdṛśe bata viśvasya nayana-amṛta-varṣiṇī // etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca // etac chrutva aiva tasmiṃs tāṃ baddha-bhāvām avetya ca // tan mātā sā vaṇigbhāryā manasy evam acintayat / madduhitrānayā tāvad varaṇīyaḥ sutāptaye / kaścid bhartrājñayā tasmād eṣa evārthyate na kim // tan mātā sā vaṇig-bhāryā manasy evam acintayat / mad-duhitra ānayā tāvad varaṇīyaḥ suta-āptaye / kaścid bhartr-ājñayā tasmād eṣa eva arthyate na kim // ity ākalayya vyasṛjat tat saṃdiśya manīṣitam / rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // ity ākalayya vyasṛjat tat saṃdiśya manīṣitam / rahasya-dhāriṇīṃ ceṭīṃ tam ānetuṃ sutā-kṛte // sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat / sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat / sa ca śrutvā dvija-yuvā vyasanī tām abhāṣata // yadi haṃsāvalīhetor dīnāraśatapañcakam / sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // yadi haṃsāvalī-hetor dīnāra-śatapañcakam / sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // iti tenoktayā ceṭyā tayā gatvā tathaiva sā / uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // iti tena uktayā ceṭyā tayā gatvā tatha aiva sā / uktā vaṇik-strī tasmai tat tad-dhaste prāhiṇod dhanam // tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau / tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // tad gṛhītvā manaḥsvāmī tat-putryā vāsakaṃ yayau / tasyāḥ sa tan-nisṛṣṭāyā dhanavatyaḥ sa-ceṭikaḥ // tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām / sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // tatra tāṃ vitata-utkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām / sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā / nirgatya sa tato guptaṃ yayau prātar yathāgatam // tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhoga-līlayā / nirgatya sa tato guptaṃ yayau prātar yathā-āgatam // sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā / kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // sa āpi tasmād dhanavatī sagarbhābhūd vaṇik-sutā / kāle ca suṣuve putraṃ lakṣaṇa-anumita-āyatim // parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām / ādideśa haraḥ svapne darśitasvavapur niśi // parituṣṭāṃ tadā tāṃ ca suta-utpattyā samātṛkām / ādideśa haraḥ svapne darśita-sva-vapur niśi // yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum / sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // yuktaṃ hema-saha-sreṇa nītvā bālam uṣasy amum / sūryaprabha-nṛ-pasya iha mañca-sthaṃ dvāri muñcatam // evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā / tanmātā ca prabudhyaitaṃ svapnann anyo'nyam ūcatuḥ // evaṃ syāt kṣemam ity uktā śūlinā sā vaṇik-sutā / tan-mātā ca prabudhya etaṃ svapnann anyo'nyam ūcatuḥ // nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum / rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // nītvā ca taṃ tatyajatur bhagavat-pratyayāc chiśum / rājñaḥ sūryaprabhasya asya siṃha-dvāre sa-hemakam // tāvac ca tam api svapne sutacintāturaṃ sadā / tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // tāvac ca tam api svapne suta-cintā-āturaṃ sadā / tatra sūryaprabhaṃ bhūpam ādideśa vṛṣa-dhvajaḥ // uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ / kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // uttiṣṭha rājan bālas te siṃha-dvāre sa-kāñcanaḥ / kena-api sthāpito bhavyo mañcaka-sthaṃ gṛhāṇa tam // ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ / dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tatha aiva saḥ / dvāḥ-sthaiḥ praviśya vijñapto niryayau nṛ-patiḥ svayam // dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram / rekhāchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // dṛṣṭvā ca siṃha-dvāre taṃ bālaṃ sa-kanaka-utkaram / rekhā-chattra-dhvaja-ādy-aṅka-pāṇi-pādaṃ śubha-ākṛtim // datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan / svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // datto mama ucitaḥ putraḥ śaṃbhuna āyam iti bruvan / svayaṃ gṛhītvā bāhubhyāṃ rāja-dhānīṃ viveśa saḥ // cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu / daridraśabdasyaikasya yāvad āsīn niḥarthatā // cakāra ca utsavaṃ tāvad a-saṃkhyātaṃ dadad vasu / daridra-śabdasya ekasya yāvad āsīn niḥ-arthatā // nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam / putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // nṛtta-vādyā-ādibhir nītvā dvādaśa-ahaṃ tataḥ sa tam / putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛ-paḥ // vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt / vapuṣeva guṇaughenāpy āśritānandadāyinā // vavṛdhe rāja-putro 'tra so 'tha candraprabhaḥ kramāt / vapuṣa iva guṇa-oghena apy āśrita-ānanda-dāyinā // śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ / āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // śanair yuvā ca saṃjañje śaurya-audārya-śruta-ādibhiḥ / āvarjita-prakṛtikaḥ kṣmā-bhāra-udvahana-kṣamaḥ // tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā / rājaye 'bhiṣijyaiva kṛtī vṛddho vārāṇasīṃ yayau // tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā / rājaye 'bhiṣijya eva kṛtī vṛddho vārāṇasīṃ yayau // pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina / sa rājā tatra tatyāja caraṃs tīvratapas tanum // pṛthvīṃ śāsati tasmiṃś ca tanaye naya-śālina / sa rājā tatra tatyāja caraṃs tīvra-tapas tanum // buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ / so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // buddhvā pitṛ-vipattiṃ tām anuśocya kṛta-kriyaḥ / so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ / tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // tātasya tāvat kena aham an-ṛṇo bhavituṃ kṣamaḥ / tatha āpy ekāṃ sva-hastena dadāmy etasya niṣkṛtim // nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi / gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // nītvā kṣipāmi gaṅgāyām asthīny asya yathā-vidhi / gatvā sarva-pitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram / ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // prasaṅgāt tīrtha-yātrāṃ ca karomy ā-pūrva-sāgaram / ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // na deva yujyate kartum etad rājñaḥ kathamcana / na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // na deva yujyate kartum etad rājñaḥ katham-cana / na hi rājyaṃ bahu-chidraṃ kṣaṇaṃ tiṣṭhaty a-rakṣitam // tad eṣā parahastena kāryā te pitrupakriyā / svadharmapālanād anyā tīrthayātrā ca kā tava // tad eṣā para-hastena kāryā te pitr-upakriyā / sva-dharmapālanād anyā tīrtha-yātrā ca kā tava // bahvapāyaṃ kva pānthatvāṃ nityaguptaāḥ kva pārthivāḥ / iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // bahv-apāyaṃ kva pānthatvāṃ nitya-guptaāḥ kva pārthivāḥ / iti mantri-vacaḥ śrutvā rājā candraprabho 'bravīt // alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā / draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // alaṃ vikalpaiḥ pitr-arthe gantavyaṃ niścitaṃ mayā / draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare / rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // paścā ko vetti kiṃ bhāvi śarire kṣaṇa-naśvare / rājyaṃ cā agamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ / tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // śrutva aitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ / tataḥ prayaṇa-saṃbhāraṃ sajjī-cakre sa bhū-patiḥ // athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ / suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // atha ahni sa śubhe snāto huta-agniḥ pūjita-dvijaḥ / su-yuktaṃ ratham āsthāya prayataḥ śānta-veṣa-bhṛt // sāmantān rajaputrāṃś ca paurāñ janapadān api / nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // sāmantān raja-putrāṃś ca paurāñ jana-padān api / nivartya an-icchataḥ kṛcchrād ā-sīma-anta-anuyāyinaḥ // brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ / pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // brāhmaṇair vāhana-ārūḍhaiḥ samaṃ sa sa-purohitaḥ / pratasthe saciva-nyasta-rājyaś candraprabho nṛ-paḥ // vicitraveṣabhāṣādivilokanavinoditaḥ / paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // vicitra-veṣa-bhāṣa-ādi-vilokana-vinoditaḥ / paśyan nānā-vidhān deśān kramāt prāpa ca jāhnavīm // dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ / tridivārohasopānapaddhatiṃ sṛjatīm iva // dadarśa tā ca jantūnāṃ jala-kallola-paṅktibhiḥ / tri-diva-āroha-sopāna-paddhatiṃ sṛjatīm iva // himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām / bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // himavat-prabhavāṃ śaṃbhoḥ kṛta-krīḍā-kaca-grahām / bibhratīṃ ca ambikā-līlāṃ deva-rṣi-gaṇa-vanditām // rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi / cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // ratha-avatīrṇas tasyāṃ ca kṛta-snāno yathā-vidhi / cikṣepa-asthīni bhū-pasya tasya sūryaprabhasya saḥ // dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca / prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // datta-dānaḥ kṛta-śrāddho ratha-ārūḍhas tato 'pi ca / prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣi-saṃstutam // yatrārciḥādyadhūmādim āgrāv iva samāgatau / gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // yatra arciḥ-ādya-dhūma-ādim āgrāv iva samāgatau / gaṅgā-yamunayor vāhau bhātaḥ su-gataye nṛṇām // tatropoṣya kṛtasnānadānaśrāddhādisatkṛiyaḥ / vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // tatra upoṣya kṛta-snāna-dāna-śrāddha-ādi-sat-kṛiyaḥ / vārāṇasīṃ jagāma atha sa candraprabha-bhū-patiḥ // eta mokṣaṃ prayāteti vadantām iva dūrataḥ / vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // eta mokṣaṃ prayāta iti vadantām iva dūrataḥ / vāta-ākṣipta-samutkṣiptaiḥ sura-sadma-dhvaja-aṃśukaiḥ // tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam / bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // tasyāṃ dināny upoṣya trīṇy abhyarcya atha vṛṣa-dhvajam / bhogair nija-ucitais tais taiḥ prayayau sa gayāṃ prati // tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ / pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // tataḥ phala-ogha-namitair mañju-guñjad-vihaṃ-gamaiḥ / pade pade sa-praṇāmaṃ stūyamāna iva aṅghri-paiḥ // vikṣiptavanyakusumair arcyamāna ivānilaiḥ / nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // vikṣipta-vanya-kusumair arcyamāna iva anilaiḥ / nānā-araṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam / candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // vidhāya tatra ca śrāddhaṃ vidhivad bhūri-dakṣiṇam / candraprabhaḥ sa rāja ātra dharma-araṇyam upeyivān // gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt / samuttasthus tam ādātuṃ trayo mānuṣapaṇayaḥ // gayā-kūpe 'sya dadataḥ pituḥ piṇḍaṃ tad-antarāt / samuttasthus tam ādātuṃ trayo mānuṣa-paṇayaḥ // tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ / kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // tad dṛṣṭva aiva sa vibhrāntaḥ kim etad iti pārthavaḥ / kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // te tam ūcur ayaṃ tāvad ekaś caurasya niścatam / hasto lohamayaḥ śaṅkur yasmin devaiṣo dṛśyate // te tam ūcur ayaṃ tāvad ekaś caurasya niścatam / hasto loha-mayaḥ śaṅkur yasmin deva eṣo dṛśyate // dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ / rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // dvitīyo brāhmaṇasya ayaṃ karo dhṛta-pavitrakaḥ / rājñaḥ pāṇis tṛtīyo 'yaṃ sa-aṅgulīyaḥ su-lakṣaṇaḥ // tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet / ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet / ity uktas tair dvi-jaiḥ so 'tra rājā lebhe na niścayam // ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā / sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // ity ākhyāya kathā-āścaryaṃ vetālo 'ṃsa-sthitas tadā / sa trivikramasenaṃ taṃ jagāda nṛ-patiṃ punaḥ // tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me / bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me / bhavāṃs tāvat sa eva atra prāktanaḥ samayaś ca te // iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ / taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // iti vetālataḥ śrutvā mukta-maunaḥ sa bhū-patiḥ / taṃ trivikramaseno 'tra dharma-jñaḥ pratyabhāṣata // caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ / candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // caurasya haste dātavyaḥ sa piṇḍaḥ kṣetra-jo yataḥ / candraprabaḥ sa nṛ-patiḥ putras tasya eva na anyayoḥ // viprasya janakasyāpi sa hi putro na budhyate / vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // viprasya janakasya api sa hi putro na budhyate / vikrīto hi dhanenā atmā tām ekāṃ tena yāminīm // rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ / bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // rājñaḥ sūraprabasya api saṃskāra-ādāna-vardhanaiḥ / bhavet sa putro na syāc cet sva-dhanaṃ tasya tat-kṛte // śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat / nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // śiśos tasya hi śīrṣa-ante mañcasthasya eva hema yat / nyastam āsīt tad eva asya mūlyaṃ saṃvardhana-ādike // tasmād dhastodakaprāptā tanmātā yasya yena sā / ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // tasmād dhasta-udaka-prāptā tan-mātā yasya yena sā / ajñā taj-janane dattā yasya tan nikhilaṃ dhanam // tasya sa kṣetrajaḥ putaś caurasyaiva mahīpatiḥ / piṇḍas tasyaiva haste ca deyas teneti me matiḥ // tasya sa kṣetra-jaḥ putaś caurasya eva mahī-patiḥ / piṇḍas tasya eva haste ca deyas tena iti me matiḥ // ity uktvato nṛpates tasyāṃsāt svapadam eva vetālaḥ / prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // ity uktvato nṛ-pates tasya aṃsāt sva-padam eva vetālaḥ / prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ / sa trivikramasenas tam uccacāla punar nṛpaḥ // tato gatvā gṛhītva āṃse vetālaṃ śiṃśapā-taroḥ / sa trivikramasenas tam uccacāla punar nṛ-paḥ // maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ / rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ / rājan kas te 'nubandho 'yaṃ gaccha rātri-sukhaṃ bhaja // na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram / graho vā tatra ced astu kathām ekām imāṃ śṛṇu // na yuktaṃ tava netuṃ māṃ ku-bhikṣos tasya gocaram / graho vā tatra ced astu kathām ekām imāṃ śṛṇu // asti svarekhānutkrāntavarṇabhedavyavasthiti / nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // asti sva-rekhā-anutkrānta-varṇa-bheda-vyavasthiti / nagaraṃ citrakūṭa-ākhyaṃ bibhrāṇaṃ satya-nāmatām // tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām / candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // tatra amṛta-rasa-āsāra-varṣī praṇayi-cakṣuṣām / candrāvaloka ity āsīd rājā rāja-śikhā-maṇiḥ // ālānaṃ śauryakariṇas tyāgasyotpattiketanam / vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // ālānaṃ śaurya-kariṇas tyāgasya utpatti-ketanam / vilāsa-veśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // satīṣu sarvasaṃpatsu yan na prāpa nijocitām / bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // satīṣu sarva-saṃpatsu yan na prāpa nija-ucitām / bhāryāṃ sa aikā paraṃ cintā yūnas tasya abhavad dhṛdi // ekadā ca tadudvegavinodāya mahāṭavīm / jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // ekadā ca tad-udvega-vinodāya mahā-aṭavīm / jagāma aśvīya-sahito mṛgayāyai sa bhū-patiḥ // tatra sūkaravṛndāni bhindan bāṇair niḥantaraiḥ / śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // tatra sūkara-vṛndāni bhindan bāṇair niḥ-antaraiḥ / śyāmala-ambara-rociṣṇus tamāṃsi iva raviḥ karaiḥ // śāyayañ śaraśayyāsu siṃhān samaraduḥmadān / mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // śāyayañ śara-śayyāsu siṃhān samara-duḥ-madān / mūrdha-jair dhavalair bhīṣmān arjuna-adhika-vikramaḥ // vipakṣīkṛtya śarabhān pātayan parvatopamān / dambholikarkaśaprāsapātair jambhārivikramaḥ // vipakṣī-kṛtya śarabhān pātayan parvata-upamān / dambholi-karkaśa-prāsa-pātair jambha-ari-vikramaḥ // rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ / tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // rasād vivikṣuḥ sa nṛ-po vana-abhyantaram ekakaḥ / tīvra-pārṣṇi-prahāreṇa prerayāmāsa vājinam // sa vājī tena ca kaśāghātenottejito bhṛśam / pārṣṇighātena viṣamaṃ samaṃ cā-gaṇayan kṣaṇāt // sa vājī tena ca kaśā-ghātena uttejito bhṛśam / pārṣṇi-ghātena viṣamaṃ samaṃ ca a-gaṇayan kṣaṇāt // vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam / mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // vana-antaraṃ tato 'naiṣīd vāta-adhika-javo nṛ-pam / mohita-indriya-vṛttiṃ taṃ vyatītya daśa-yojanīm // tatra tasmin sthite vāhe rājā diṅmoham etya saḥ / bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // tatra tasmin sthite vāhe rājā diṅ-moham etya saḥ / bhramañ śrānto dadarśa ekam ārāt su-vipulaṃ saraḥ // mārutenābhimukhyena namitonnamitair muhuḥ / ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // mārutenā abhimukhyena namita-unnamitair muhuḥ / ita ehi iti hasta-ābhaiḥ saṃjñāṃ kurvad iva ambu-jaiḥ // tatra gatvā ca turagaṃ viparyāṇopavartitam / snātapītaṃ taruchāyābaddhaṃ dattatṛṇotkaram // tatra gatvā ca turagaṃ viparyāṇa-upavartitam / snāta-pītaṃ taru-chāyā-baddhaṃ datta-tṛṇa-utkaram // kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ / ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // kṛtvā svayaṃ kṛta-snānaḥ pīta-ambur galita-śramaḥ / ramyeṣu tat-pradeśeṣu dadau dṛṣṭim itas tataḥ // ekatra cāśokataror adhastān munikanyakām / āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // ekatra ca aśoka-taror adhastān muni-kanyakām / āmukta-puṣpa-ābharaṇāṃ valkala-aṃśuka-śobhinīm // mugdhabaddhajaṭājūṭasaviśeṣamanaḥramām / sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // mugdha-baddha-jaṭā-jūṭa-sa-viśeṣa-manaḥ-ramām / sakhī-dvitīyām āścarya-rūpāṃ rājā dadarśa saḥ // acintayac ca puṣpeṣoḥ patitaḥ śaragocare / keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // acintayac ca puṣpa-iṣoḥ patitaḥ śara-gocare / ka īyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ / ahany astamgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // kiṃ harasya aṅka-vibhraṣṭā gaurī bhūyaḥ śritā tapaḥ / ahany astam-gatasya indoḥ kāntiḥ kiṃ vā dhṛta-vratā // tad etām upasṛtyeha śanair upalabhe varam / ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // tad etām upasṛtya iha śanair upalabhe varam / ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛ-paḥ // sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā / pūrvaprārabdhapuṣpasraksannahastā vyacintayat // sa āpi dṛṣṭvā tam āyāntaṃ tad-rūpa-ākulita-īkṣaṇā / pūrva-prārabdha-puṣpa-srak-sanna-hastā vyacintayat // ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim / batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim / bata asya rūpaṃ viśvasya kṛta-arthī-karaṇaṃ dṛśoḥ // evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ / utthāya sorustambhāpi gantuṃ prāvartataiva sā // evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ / utthāya sa-ūru-stambha āpi gantuṃ prāvartata eva sā // athopetya sa rājā tām evaṃ nāgariko 'bravīt / āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // atha upetya sa rājā tām evaṃ nāgariko 'bravīt / āstāṃ prathama-dṛṣṭasya darśana-eka-phala-arthinaḥ // janasya dūrāyātasya sundari svāgatādikam / ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // janasya dūra-āyātasya sundari sva-āgata-adikam / ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā / tatropaveśya nṛpateh cakārātithyasatkriyām // ity ukte bhū-bhujā tasyāḥ sakhī tadvad vicakṣaṇā / tatra upaveśya nṛ-pateh cakārā atithya-sat-kriyām // atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ / bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // atha sa-praṇayaṃ rājā tāṃ sa papraccha sa-utsukaḥ / bhadre kaḥ puṇyavān vaṃśas tvat-sakhya ālaṃ-kṛto 'nayā // kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca / kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // kāni śrotra-amṛta-syandīny asyā nāma-akṣarāṇi ca / kiṃ ca evam anayā puṣpa-sukumāram idaṃ vapuḥ // tāpasocitayā vṛttyā vijane 'smin kadarthyate / iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // tāpasa-ucitayā vṛttyā vijane 'smin kadarthyate / iti rājño vacaḥ śrutvā tat-sakhī pratyuvāca sā // eṣā mahāṛṣeḥ kaṇvasya duhitā vardhitāśrame / menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // eṣā mahā-ṛṣeḥ kaṇvasya duhitā vardhita-āśrame / menakā-saṃbhavā kanyā nāmnā ca indīvaraprabhā // ihāsmin sarasi snātum āgatānujñayā pituḥ / ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // iha asmin sarasi snātum āgata ānujñayā pituḥ / ito 'tra na atidūre 'sti tasya etat pitur āśramaḥ // ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam / yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // ity uktaḥ sa tayā hṛṣṭo rājā āruhya turaṅgamam / yācituṃ tāṃ sutāṃ tasya kaṇva-rṣer āśramaṃ yayau // viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ / jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // viveśa ca vinītas taṃ bahiḥ sthāpita-vāhanaḥ / jaṭā-valkalibhiḥ pūrṇaṃ pāda-pair iva tāpasaiḥ // tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam / tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // tan-madhye ca tam adrākṣīd ṛṣibhiḥ parivāritam / tejasā āhlādanaṃ kaṇva-muniṃ candram iva grahaiḥ // upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ / kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ / kalpita-ātithya-viśrāntaṃ jñānī kṣiprād abhāṣata // vatsa candravalokaitac chṛṇu yad vacmi te hitam / jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // vatsa candravaloka etac chṛṇu yad vacmi te hitam / jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān / śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // tan niḥ-kāraṇam eva etān varākān haṃsi kiṃ mṛgān / śastraṃ hi bhīta-rakṣa-arthaṃ dhātrā kṣatrasya nirmitam // tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān / hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān / hasty-aśva-astra-ādi-yogyābhiś cala-lakṣmya-ādi sādhaya // bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira / kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // bhuṅkṣva rājya-sukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira / kṛtānta-krīḍitaṃ hiṃsraṃ mṛgayā-vyasanaṃ tyaja // hantur vadhyasya cānyasya yatra tulyā pramāditā / kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // hantur vadhyasya ca anyasya yatra tulyā pramāditā / kiṃ tena bahv-an-arthena pāṇḍor vṛttaṃ na kiṃ śrutam // etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca / rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // etat kaṇva-muner vākyaṃ śrutvā samabhinandya ca / rājā candrāvalokas tam artha-jñaḥ pratyabhāṣata // anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ / mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥbhayāḥ // anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ / mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu niḥ-bhayāḥ // tac chrutvovāca sa munis tuṣṭo 'ham amunā tava / prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // tac chrutva ūvāca sa munis tuṣṭo 'ham amunā tava / prāṇiṣv a-bhaya-dānena tad vṛṇīṣvā ipsitaṃ varam // ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt / tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // ity uktas tena muninā kāla-jñaḥ sa nṛ-po 'bhyadhāt / tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // ity arthitavate so 'smai rājñe snānagatāṃ muniḥ / apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // ity arthitavate so 'smai rājñe snāna-gatāṃ muniḥ / apsaraḥ-saṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām / kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // tataḥ kṛta-vivāhas tāṃ muni-bhāryā-prasādhitām / kṛta-anuyātrām udbāṣpais tāpasair ā nija-āśramāt // indīvaraprabhāṃ bhāryām ādāyāruhya vājinam / candrāvalokas tarasā pratasthe sa tato nṛpaḥ // indīvaraprabhāṃ bhāryām ādāyā aruhya vājinam / candrāvalokas tarasā pratasthe sa tato nṛ-paḥ // gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam / raviḥ khinna ivāstādrim astake samupāviśat // gacchataś ca asya vitataṃ dṛṣṭvā tad-dina-ceṣṭitam / raviḥ khinna iva asta-adrim astake samupāviśat // dadṛśe mṛganetrā ca kramād udriktamanmathā / dhvāntanīlapaṭachannarūpā rātryabhisārikā // dadṛśe mṛga-netrā ca kramād udrikta-manmathā / dhvānta-nīla-paṭa-channa-rūpā rātry-abhisārikā // tasmin kāle pathi prāpa sa rājāśvatthapādapam / sajjanāśayasusvacchavāpījalataṭasthitam // tasmin kāle pathi prāpa sa rāja āśvattha-pāda-pam / saj-jana-āśaya-su-svaccha-vāpī-jala-taṭa-sthitam // śākhāpattraughasaṃchannaśādvalaśyāmalasthalam / dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // śākhā-pattra-ogha-saṃchanna-śādvala-śyāmala-sthalam / dṛṣṭvā ca taṃ vasāmi iha rātrim ity akarod dhṛdi // tato 'vatīrya turagād dattvā tasmai tṛṇodakam / viśramya puline vāpyā upayuktāmbumārutaḥ // tato 'vatīrya tura-gād dattvā tasmai tṛṇa-udakam / viśramya puline vāpyā upayukta-ambu-mārutaḥ // muniputrikayā sārdhaṃ tayā tasya taros tale / priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // muni-putrikayā sārdhaṃ tayā tasya taros tale / priyayā puṣpa-śayyāyāṃ saṃviveśa sa bhū-patiḥ // tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā / sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // tat-kṣaṇaṃ ca samākramya timira-aṃśuka-hāriṇā / sa-rāgam ānanaṃ prācyāś cucumbe śaśa-lakṣmaṇā // virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ / vītamānāvakāśāś cā-śeṣā vitamaso diśaḥ // virejuś candra-kiraṇaiḥ samāśliṣya prasāritāḥ / vīta-māna-avakāśāś ca a-śeṣā vitamaso diśaḥ // atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ / aindavaī ratnadīpābhais tarumūle vibhāsite // atra antare latā-gulma-vivara-prasṛtaiḥ karaiḥ / aindavaī ratna-dīpa-ābhais taru-mūle vibhāsite // so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām / navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // so 'pi rājā siṣeve tām āśliṣya indīvaraprabhām / nava-saṃgama-sa-utkaṇṭha-sa-rasaṃ su-rata-utsavam // visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva / akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva / akhaṇḍayac ca daśanair mugdha-bhāvam iva adharam // racayāmāsa kucayor yauvanadvipakumbhayoḥ / karajakṣatasadratnanavanakṣatramālikām // racayāmāsa kucayor yauvana-dvi-pa-kumbhayoḥ / kara-ja-kṣata-sad-ratna-nava-nakṣatra-mālikām // mukhaṃ kapolau nayane muhuḥ paricucumba ca / lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // mukhaṃ kapolau nayane muhuḥ paricucumba ca / lāvaṇya-amṛta-niḥṣyandam āpibann iva sarvataḥ // itthan nidhuvanakrīḍāsukhena sa tayā saha / nināya kāntayā tatra rājā kṣaṇam iva kṣapām // itthan nidhuvana-krīḍā-sukhena sa tayā saha / nināya kāntayā tatra rājā kṣaṇam iva kṣapām // prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ / svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // prātaś ca mukta-śayanaḥ sāṃdhyasya anantaraṃ vidheḥ / sva-sainya-avāptaye yātum unmukho 'bhūd vadhū-sakhaḥ // tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim / bhiyevāstādrikuharapralīnaṃ dhvastatejasam // tāvac ca naktaṃ lupta-ab-ja-khaṇḍa-śobhaṃ niśā-patim / bhiya īva asta-adri-kuhara-pralīnaṃ dhvasta-tejasam // hantukāma iva krodhād ātāmratararociṣi / prasāritakarotkṣiptamaṇḍalāgre vivasvati // hantu-kāma iva krodhād ātāmratara-rociṣi / prasārita-kara-utkṣipta-maṇḍala-agre vivasvati // akasmād ājagāmātra vidyutpiṅgaśiraḥruhaḥ / kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // akasmād ājagāma atra vidyut-piṅga-śiraḥ-ruhaḥ / kajjala-śyāmalaḥ kāla-megha-ābho brahma-rākṣasaḥ // antramālākṛtottaṃsaḥ keśayajñopavītabhṛt / khādan naraśiraḥmāṃsaṃ kapālena pibann asṛk // antra-mālā-kṛta-uttaṃsaḥ keśa-yajña-upavīta-bhṛt / khādan nara-śiraḥ-māṃsaṃ kapālena pibann asṛk // so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā / daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // so 'ṭṭa-hāsaṃ vimucya ugraṃ mukhena agniṃ vaman krudhā / daṃṣṭrā-karālo rājānaṃ bhartsayan nijagāda tam // pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam / nivāsaś caiṣa me 'śvattho devair api na laṅghyate // pāpa jvālāmukhaṃ nāma viddhi māṃ brahma-rākṣasam / nivāsaś ca eṣa me 'śvattho devair api na laṅghyate // so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha / rātricaryāgatasyādya tad bhuṅkṣvā-vinayāt phalam // so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha / rātri-carya-āgatasya adya tad bhuṅkṣva a-vinayāt phalam // eṣo 'haṃ te duḥācāra kāmopahatacetasaḥ / utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // eṣo 'haṃ te duḥ-ācāra kāma-upahata-cetasaḥ / utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca / trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // tac chrutva aiva tathā ghoraṃ tam a-vadhyam avekṣya ca / trasta-aṅganaḥ sa-vinayaṃ bhayāt pratyabravīn nṛ-paḥ // ajānatāparāddhaṃ yan mayā te tat kṣamasva me / tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // a-jānata āparāddhaṃ yan mayā te tat kṣamasva me / tava aham āśrame hy asminn atithiḥ śaraṇa-āśritaḥ // dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum / yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // dāsyāmi cā ipsitaṃ tubhyam ānīya puruṣaṃ paśum / yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ / astu ko doṣa ity anto vicintyaivam abhāṣata // iti rājño vacaḥ śrutvā śāntaḥ sa brahma-rāksasaḥ / astu ko doṣa ity anto vicintya evam abhāṣata // yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān / tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // yaḥ sapta-varṣa-deśyo 'pi mahā-sattvo vivekavān / tvad-arthe sva-icchayā ātmānaṃ dadyād brāhmaṇa-putrakaḥ // hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā / avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā / avaṣṭabhya ati-su-dṛḍhaṃ saṃniveśya mahī-tale // tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet / svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // tādṛśaṃ puruṣaṃ mahyam upahārī-karoṣi cet / svayaṃ khaḍga-prahāreṇa hatvā sapta-dina-antare // tat te kṣamiṣye nyakkāram anyathā tu mahīpate / sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // tat te kṣamiṣye nyak-kāram anyathā tu mahī-pate / sadyo vināśayiṣyāmi tvām ahaṃ sa-paricchadam // śrutvaitat sa bhayād rājā pratipede tatheti tat / tiraḥbabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // śrutva aitat sa bhayād rājā pratipede tatha īti tat / tiraḥ-babhūva ca brahma-rākṣasaḥ so 'pi tat kṣaṇam // atha candrāvaloko 'sau rājā sendīvaraprabhaḥ / hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // atha candrāvaloko 'sau rājā sa-indīvaraprabhaḥ / haya-ārūḍhas tataḥ prāyāt sainyaṃ cinvan su-durmanāḥ // aho ahaṃ mṛgayayā madanena ca mohitaḥ / gataḥ pāṇḍur ivā-kāṇḍe vināśaṃ bata bāliśaḥ // aho ahaṃ mṛgayayā madanena ca mohitaḥ / gataḥ pāṇḍur iva a-kāṇḍe vināśaṃ bata bāliśaḥ // prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ / tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ / tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam / tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // iti dhyāyan sa ca prāpa sva-sainyaṃ cinvad āgatam / tad-yuktaś ca sa-dāraḥ svaṃ citrakūṭam agāt puram // tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave / rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // tatra tasya ucitāṃ bhāryā-prāptiṃ vīkṣya kṛta-utsave / rāṣṭre 'ntargata-duḥkhasya dina-śeṣo jagāma saḥ // dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ / mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // dvitīye 'hni rahaḥ sarvaṃ sva-vṛtta-antaṃ śaśaṃsa saḥ / mantribhyas teṣu ca ekas taṃ mantrī su-matir abravīt // viṣādo deva te mā bhūd upahāraṃ hi tādṛśam / āneṣyāmy aham anviṣya bahvāścaryā hi medinī // viṣādo deva te mā bhūd upahāraṃ hi tādṛśam / āneṣyāmy aham anviṣya bahv-āścaryā hi medinī // evam āśvāsya rājānaṃ sa sauvarṇīm akārayat / mantrī saptābdadeśīyabālakapratimāṃ drutam // evam āśvāsya rājānaṃ sa sauvarṇīm akārayat / mantrī sapta-abda-deśīya-bālaka-pratimāṃ drutam // ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām / bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // ratnair alaṃ-kṛtāṃ tāṃ ca kṛtvā karṇi-ratha-arpitām / bhrāmayāmāsa nagara-grāma-ghoṣeṣv itas tataḥ // yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ / dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // yaḥ sapta-varṣa-deśīyaḥ sva-icchayā vipra-putrakaḥ / dadāti sarva-sattva-artham ātmānaṃ brahma-rakṣase // upahārāya sattvastho mātāpitror anujñayā / hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // upahārāya sattvastho mātā-pitror anujñayā / hanyamānaś ca yas tābhyāṃ hasta-pāde pragṛhyate // tasmai grāmaśatopetāṃ hemaratnamayīm imām / dadāti pratimāṃ rājā pitror upacikīrṣave // tasmai grāma-śata-upetāṃ hema-ratna-mayīm imām / dadāti pratimāṃ rājā pitror upacikīrṣave // iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ / paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ / paṭaha-udghoṣaṇāṃ mantrī so 'gre '-jasram adāpayat // tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ / ko 'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // tāvac chrutvā tad ekasminn agra-hāre dvi-ja-arbhakaḥ / ko 'pi sapta-abda-deśīyo 'py atidhīro 'dbhuta-ākṛtiḥ // pūrvābhyāsena bālye 'pi sadā parahite rataḥ / prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // pūrva-abhyāsena bālye 'pi sadā para-hite rataḥ / prajā-puṇya-parī-pāka iva sa-ākāratāṃ gataḥ // uvācodghoṣakān etya yuṣmadarthe dadāmy aham / ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // uvāca udghoṣakān etya yuṣmad-arthe dadāmy aham / ātmānaṃ pitarau gatvā bodhayitva ābhyupaimi ca // iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ / gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // iti ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ / gatvā gṛhaṃ jagāda svau pitarau racita-añjaliḥ // dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram / tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // dadāmi sarva-sattva-arthaṃ deham etaṃ vinaśvaram / tan mām abhyanujānītaṃ hatāṃ cā apadam ātmanaḥ // ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām / hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // ātma-pratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām / hema-ratna-mayīṃ rājñā dattāṃ grāma-śata-anvitām // evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati / yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // evaṃ me yuṣmad-ānṛṇyaṃ para-arthaś ca eva sidhyati / yuvāṃ ca dhvasta-dāridryau bahūn putrān avāpsyathaḥ // ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ / kim etad bhāṣase putra vātena kṣubhito 'si kim // ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ / kim etad bhāṣase putra vātena kṣubhito 'si kim // kiṃ vā grahagṛhīto 'si pralapasy anyathā katham / ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // kiṃ vā graha-gṛhīto 'si pralapasy anyathā katham / ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ / na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ / na buddhi-mohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // avācyā-śucisaṃpūrṇam utpattyaiva sugupsitam / duḥkhakṣetraṃ vināśy eva śarīram acirād idam // a-vācya a-śuci-saṃpūrṇam utpattya aiva su-gupsitam / duḥkha-kṣetraṃ vināśy eva śarīram acirād idam // tad etenātya-sāreṇa sukṛtaṃ yad upārjyate / tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // tad etena aty-a-sāreṇa su-kṛtaṃ yad upārjyate / tad eva sāraṃ saṃsāre kṛta-buddhibhir ucyate // sarvabhūtopakārāc ca kim anyat sukṛtaṃ param / tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // sarva-bhūta-upakārāc ca kim anyat su-kṛtaṃ param / tatra api pitror bhaktiś cet kiṃ dehād dṛśyate phalam // ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ / tāv aṅgīkārayāmāsa pitarau svamanīṣitam // ity-ādi-vākyaiḥ sa śiśuḥ śocantau dṛḍha-niścayaḥ / tāv aṅgī-kārayāmāsa pitarau sva-manīṣitam // gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm / ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // gatvā ca rāja-bhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm / ānīya pradadau tābhyāṃ sa-grāma-śata-śāsanām // tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam / pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // tataḥ kṛtva āgrato rāja-bhṛtyāṃs tān eva sa drutam / pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛ-pa-antikam // tatra candrāvalokas taṃ vīkṣyā-khaṇḍitatejasam / rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // tatra candrāvalokas taṃ vīkṣya a-khaṇḍita-tejasam / rakṣā-ratnam iva prāptaṃ bālaṃ rājā nananda saḥ // āropya gajapṛṣṭaṃ ca racitasragvilepanam / nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // āropya gaja-pṛṣṭaṃ ca racita-srag-vilepanam / nīnāya taṃ sa-pitṛkaṃ ketanaṃ brahma-rakṣasaḥ // tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ / vihitocitapūjena hute vahnau puraḥdhasā // tatra maṇḍalam ālikhya tasya aśvatthasya pārśvataḥ / vihita-ucita-pūjena hute vahnau puraḥ-dhasā // āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan / ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // āvirbabhūva mukta-aṭṭa-hāsaḥ so 'dhyayanaṃ paṭhan / ghūrṇan rakta-āsava-kṣībo jṛmbhamāṇo muhuḥ śvasan // jvalannetro diśaḥ kurvan dehachāyāndhakāritāḥ / jvālāmukho mahāraudradarśano brahmarākṣasaḥ // jvalan-netro diśaḥ kurvan deha-chāyā-andha-kāritāḥ / jvālā-mukho mahā-raudra-darśano brahma-rākṣasaḥ // tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ / naropahāro bhagavann ānītaḥ sa mayā tava // tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛ-paḥ / nara-upahāro bhagavann ānītaḥ sa mayā tava // saptamo divasaś cādya pratijñātasya so 'sya te / tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // saptamo divasaś ca adya pratijñātasya so 'sya te / tat prasīda gṛhāṇa etam upahāraṃ yathā-vidhi // iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ / sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // iti rāñja ārthito vipra-kumāraṃ brahma-rākṣasaḥ / sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat / svadehadānenānena sukṛtaṃ yan mayārjitam // tat kṣaṇaṃ sa mahā-sattvo bālo hṛṣyann acintayat / sva-deha-dānena anena su-kṛtaṃ yan maya ārjitam // tena mā bhūn mama svargo mokṣo vā niḥupakriyaḥ / bhūyāt tu me parārthāya deho janmani janmani // tena mā bhūn mama svargo mokṣo vā niḥ-upakriyaḥ / bhūyāt tu me para-arthāya deho janmani janmani // iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt / vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt / vimānaiḥ sura-saṃghānāṃ puṣpa-vṛṣṭi-mucāṃ nabhaḥ // athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ / mātā jagrāha karayoḥ pitā caraṇayos tathā // atha agre prāpitaṃ tasya bālaṃ taṃ brahma-rakṣasaḥ / mātā jagrāha karayoḥ pitā caraṇayos tathā // tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati / tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // tato yāvat tam ākṛṣṭa-khaḍgo rājā jighāṃsati / tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ / racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // sa-brahma-rākṣasās tyaktvā svaṃ svaṃ karma sa-vismayāḥ / racita-añjalayaḥ prahvās tan-mukha-prekṣiṇo 'bhavan // iti vyākhyāya vetālo vicitrasarasāṃ kathām / taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // iti vyākhyāya vetālo vicitra-sa-rasāṃ kathām / taṃ trivikramasenaṃ sa nijagāda nṛ-paṃ punaḥ // tad brūhi rājan ko hetur yat tena hasitaṃ tadā / bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // tad brūhi rājan ko hetur yat tena hasitaṃ tadā / bālena etādṛśe 'py asmin prāṇa-anta-samaye 'py aho // kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi / jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi / jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // iti vetālataḥ śrutvā sa rājā pratyuvāca tam / śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // iti vetālataḥ śrutvā sa rājā pratyuvāca tam / śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // yo nāma duḥbalo jantuḥ sa bhaye pratyupasthite / krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // yo nāma duḥ-balo jantuḥ sa bhaye pratyupasthite / krandati prāṇa-hetoḥ svaṃ pitaraṃ mātaraṃ tathā // tadvyapāye ca rājānam ārtatrāṇāya nirmitam / tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // tad-vyapāye ca rājānam ārta-trāṇāya nirmitam / tad-alābhe 'pi yady atra yathā-saṃbhavi daivatam // tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā / pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // tasya tv eka-stham apy etat sarvaṃ saṃjātam anyathā / pitṛbhyāṃ hasta-pādaṃ hi ruddhaṃ tasya artha-tṛṣṇayā // rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ / daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ / daivataṃ tatra yad brahma-rakṣas tat tasya bhakṣakam // adhruvasyāntavirasasyādhivyādhikṣatasya ca / dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // adhruvasya anta-virasasya adhivyādhi-kṣatasya ca / dehasya arthe vimūḍhānāṃ teṣām īdṛg viḍambanā // brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ / tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // brahmā-indra-viṣṇu-rudra-ādyā yatra avaśyaṃ vināśinaḥ / tatra eṣām īdṛśī ka āpi śarīra-sthai-rya-vāsanā // etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam / siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhākaḥ // etat tan moha-vaicitryaṃ dṛṣṭvā matvā ca vāñchitam / siddham āścarya-harṣābhyāṃ sa jahāsa dvija-arbhākaḥ // ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā / rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād akṣobhyaṃ hṛdayaṃ bateha mahatām ambhaḥnidhīnām iva // ity uktvā viratasya tasya nṛ-pater aṃsāt sa bhūyo 'pi tad vetālo jhagiti svakaṃ padam agād antarhito māyayā / rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād a-kṣobhyaṃ hṛdayaṃ bata iha mahatām ambhaḥ-nidhīnām iva // atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt / sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt / sa trivikramaseno 'ṃse vetālaṃ taṃ nara-adhipaḥ // āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam / rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛ-pam / rājann udgāḍha-kandarpāṃ śṛṇv ekāṃ vacmi te kathām // asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte / divaś cyutānāṃ vihitā viśālākhyā purī bhūvi // asti śakra-puri īva anyā dhātrā su-kṛtināṃ kṛte / divaś cyutānāṃ vihitā viśālā-ākhyā purī bhūvi // tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ / saccakranandakaḥ srīmān ākrāntabalirājakaḥ // tasyāṃ babhūva nṛ-patiḥ padmanābha iti śrutaḥ / sac-cakra-nandakaḥ srīmān ākrānta-bali-rājakaḥ // tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik / arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // tasmin pṛthvī-patau tasyāṃ nagaryāṃ su-mahā-vaṇik / arthadatta-abhidhāno 'bhūd dhanair vijita-vittapaḥ // tasyaikā ca sutānaṅgamañjarīty udapadyata / svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // tasya ekā ca suta ānaṅgamañjari īty udapadyata / svaḥ-sundarī-pratikṛtir bhuvi dhātra īva darśitā // dattā ca tena vaṇijā vaṇigvarasutāya sā / maṇivarmābhidhānāya tāmraliptīnivāsine // dattā ca tena vaṇijā vaṇig-vara-sutāya sā / maṇivarma-abhidhānāya tāmraliptī-nivāsine // ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik / bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // ekā-patyatayā ca ati-vatsalaḥ sa na tāṃ vaṇik / bhartṛ-yuktāṃ sutāṃ gehāt tatyāja anaṅgamañjarīm // tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ / maṇivarmā sarogasya kaṭutiktam ivauṣadham // tasyāś ca anaṅgamañjaryāḥ patir dveṣyo babhūva saḥ / maṇivarmā sa-rogasya kaṭu-tiktam ivā oṣadham // patyus tu sāsya sumukhī jīvitād apy abhūt priyā / dhanaṛddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // patyus tu sa āsya su-mukhī jīvitād apy abhūt priyā / dhana-ṛddhiḥ kṛpaṇasya iva kṛcchrāt su-cira-saṃcitā // ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham / utkaṇṭhādinimittena maṇivarmā jagāma saḥ // ekadā ca antikaṃ pitros tāmraliptīṃ nijaṃ gṛham / utkaṇṭha-ādi-nimittena maṇivarmā jagāma saḥ // tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ / proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // tato dineṣu yāteṣu tīkṣṇa-sūrya-aṃśu-sāyakaiḥ / proṣitānāṃ niruddha-adhvā gharma-kāla iha abhyagāt // vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva / mallikāpāṭalāmodamedurā maruto vavuḥ // vasanta-virahād uṣṇā niḥśvāsāḥ kakubhām iva / mallikā-pāṭalā-āmoda-medurā maruto vavuḥ // utpetuḥ pavanoddhūtā gagane reṇurājayaḥ / dūtyo ghanāgamāyeva prahitās taptayā bhuvā // utpetuḥ pavana-uddhūtā gagane reṇu-rājayaḥ / dūtyo ghana-āgamāya iva prahitās taptayā bhuvā // ākāṅkṣitataruchāyāḥ kaṭhorātapatāpitāḥ / pathikā iva yānti sma cireṇa divasā api // ākāṅkṣita-taru-chāyāḥ kaṭhora-ātapa-tāpitāḥ / pathikā iva yānti sma cireṇa divasā api // candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam / vinā hemantam agamann atidurbalatāṃ niśāḥ // candra-aṃśu-pāṇḍu-rucayo gāḍha-āśleṣa-sukha-pradam / vinā hemantam agamann ati-durbalatāṃ niśāḥ // tatkālaṃ candanālepadhavalā sā vaṇiksutā / saṃvītatanukauśeyaśobhitānaṅgamañjarī // tat-kālaṃ candana-ālepa-dhavalā sā vaṇik-sutā / saṃvīta-tanu-kauśeya-śobhita ānaṅgamañjarī // dadarśa svagṛhottuṅgavātāyanagataikadā / āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // dadarśa sva-gṛha-uttuṅga-vāta-ayana-gata aikadā / āpta-sakhyā yutā bhavyaṃ yuvānaṃ vipra-putrakam // saṃcarantaṃ ratiprāptyai navotpannam iva smaram / kamalākaranāmānaṃ putraṃ rājapuraḥdhasaḥ // saṃcarantaṃ rati-prāptyai nava-utpannam iva smaram / kamalākara-nāmānaṃ putraṃ rāja-puraḥ-dhasaḥ // so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām / kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // so 'pi indor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭva ūpari sthitām / kumuda-ākaratāṃ bheje sa-ānandaḥ kamalākaraḥ // tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā / smaragurvājñayā yūnor anyao'nyasyāvalokanam // tayor abhūd a-mūlyaṃ tan manaḥ-saṃvananaṃ tadā / smara-gurv-ājñayā yūnor anyao'nyasya avalokanam // unmūlitahriyau tau ca dūravikṣiptacetasā / rajo'bhibhūtau jahrāte manmathāvegavātyayā // unmūlita-hriyau tau ca dūra-vikṣipta-cetasā / rajo'bhibhūtau jahrāte manmatha-āvega-vātyayā // dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ / sahasthitena nīto 'bhūt kathamcid bhavanaṃ nijam // dṛṣṭvā ca madana-āviṣṭaḥ sakhyā sa kamalākaraḥ / saha-sthitena nīto 'bhūt katham-cid bhavanaṃ nijam // sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī / tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // sa āpi taṃ nāmato 'nviṣya vivaśa ānaṅgamañjarī / tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // tatra saṃcintayantī ca kāntaṃ kāmajvarāturā / nāpaśyan nāśṛṇot kimcil luṭhantī śayanīyake // tatra saṃcintayantī ca kāntaṃ kāma-jvara-āturā / na apaśyan na aśṛṇot kim-cil luṭhantī śayanīyake // gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā / asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // gateṣv ahaḥsu dvi-treṣu sa-trapā sa-bhayā ca sā / a-sahā viraha-unmādaṃ visoḍhuṃ kṛśa-pāṇḍurā // duḥprāpapriyasaṃyoganiḥāsthā naktam ekadā / gavākṣapreritakareṇākṛṣṭeva himāṃśunā // duḥ-prāpa-priya-saṃyoga-niḥ-āsthā naktam ekadā / gava-akṣa-prerita-kareṇā akṛṣṭa īva hima-aṃśunā // supte parijane svairaṃ nirgatya maraṇonmukhī / jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // supte parijane svairaṃ nirgatya maraṇa-unmukhī / jagāma sva-gṛha-udyāna-vāpīṃ taru-latā-vṛtām // tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām / upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // tatra pitrā kṛta-udāra-pratiṣṭhāṃ kula-devatām / upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // asmiñ janmani ced bhartā na mayā kamalākaraḥ / prāptas tad devi bhūyān me so 'nyasminn api janmani // asmiñ janmani ced bhartā na mayā kamalākaraḥ / prāptas tad devi bhūyān me so 'nyasminn api janmani // ity uktvā puratas tasyā devyāḥ sāśokapādape / pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // ity uktvā puratas tasyā devyāḥ sa āśoka-pāda-pe / pāśaṃ viracayāmāsa sva-uttarīyeṇa rāgiṇī // tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake / tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // tāvad āptā sakhī tasyāḥ sā prabudhya atra vāsake / tām a-dṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale / mā mety uktvā pradhāvyaiva pāśaṃ tasyāh tam acchinat // tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale / mā ma īty uktvā pradhāvya eva pāśaṃ tasyāh tam acchinat // sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm / anaṅgamañjarī bhūmau papātādhikaduḥkhitā // sa āpi tāṃ vīkṣya saṃprāptāṃ kṛtta-pāśāṃ nijāṃ sakhīm / anaṅgamañjarī bhūmau papāta adhika-duḥkhitā // āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt / duḥkhahetuṃ samākhyāya puna enām abhāṣata // āśvāsitā sva-sakhyā ca tayā pṛṣṭā ca sā kṣaṇāt / duḥkha-hetuṃ samākhyāya puna enām abhāṣata // sakhi mālatike tan me duḥlabhe priyasaṃgame / gurvādiparatantrāyā na sukhaṃ maraṇāt param // sakhi mālatike tan me duḥ-labhe priya-saṃgame / gurv-ādi-para-tantrāyā na sukhaṃ maraṇāt param // iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam / sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // iti bruvāṇa aiva anaṅga-śara-agni-jvalitā bhṛśam / sa ānaṅgamañjarī mohaṃ yayau nairāśya-niḥ-sahā // kaṣṭaṃ smarājñā duḥlaṅghyā yayā nītā daśām imām / anyā-vinītavanitāhāsinīyaṃ sakhī mama // kaṣṭaṃ smara-ājñā duḥ-laṅghyā yayā nītā daśām imām / anya-a-vinīta-vanitā-hāsini īyaṃ sakhī mama // ityādivilapantī ca tāṃ sā mālatikā sakhī / śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // ity-ādi-vilapantī ca tāṃ sā mālatikā sakhī / śanair āśvāsayāmāsa śīta-ambu-pavana-ādibhiḥ // tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ / śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // tāpa-upaśāntaye ca asyāś cakāra nalinī-dalaiḥ / śayyāṃ dadau ca hṛdaye hāraṃ tuhina-śītalam // tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī / sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // tataḥ sa-aśrur uvāca etāṃ sakhīṃ sa ānaṅgamañjarī / sakhi hāra-ādibhir na ayaṃ dāho 'nto mama śāmyati // yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat / māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // yena praśāmyati punaḥ sva-buddhya aiva vidhatsva tat / māṃ saṃyojaya kāntena jīvitaṃ me yadi icchasi // evam uktavatīṃ tāṃ sā snehān mālatikābravīt / sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // evam uktavatīṃ tāṃ sā snehān mālatika ābravīt / sakhi bhūyiṣṭayāta ādya rātriḥ prātar ahaṃ punaḥ // ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava / tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // iha eva kṛta-saṃketam āneṣyāmi priyaṃ tava / tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī / hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // ity-uktavatyai saṃtuṣya tasyai sa ānaṅgamañjarī / hāraṃ sva-kaṇṭhād ākṛṣya pradadau pāritoṣikam // gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja / iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // gaccha adhuna aiva sva-gṛhaṃ prātaḥ siddhyai tato vraja / iti ca etāṃ sakhīṃ preṣya sā viveśa sva-vāsakam // prātaś ca sā mālatikā kenāpy anupalakṣitā / tatsakhī tasya kamalākarasya bhavanaṃ yayau // prātaś ca sā mālatikā kena-apy an-upalakṣitā / tat-sakhī tasya kamalākarasya bhavanaṃ yayau // cinvatī tatra codyāne tarumūle dadarśa tam / candanārdrāmburuhiṇīpattraśayyāvivartinam // cinvatī tatra ca udyāne taru-mūle dadarśa tam / candana-ārdra-ambu-ruhiṇī-pattra-śayyā-vivartinam // rahasyadhāriṇaikena kadalīdalamārutaiḥ / āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // rahasya-dhāriṇa aikena kadalī-dala-mārutaiḥ / āśvāsyamānaṃ suhṛdā dahyamānaṃ smara-agninā // tasyā vineyam asya syāt kāmāvasthedṛśīti sā / vicintya tasthau pracchannā jñātuṃ tatra viniścayam // tasyā vina īyam asya syāt kāma-avasthā-īdṛśi īti sā / vicintya tasthau pracchannā jñātuṃ tatra viniścayam // tāvac ca suhṛdā tena sa ūce kamalākaraḥ / kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manaḥrame // tāvac ca suhṛdā tena sa ūce kamalākaraḥ / kṣaṇam ekam iha udyāne dattvā dṛṣṭiṃ manaḥ-rame // vinodaya mano mitra mātra viklavatām agāḥ / tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // vinodaya mano mitra ma ātra viklavatām agāḥ / tac chrutvā taṃ sva-suhṛdaṃ vipra-putro jagāda saḥ // yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam / vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // yan mama anaṅgamañjaryā vaṇik-putryā tayā hṛtam / vinodayāmi tad idaṃ kutaḥ śūnya-āśayo manaḥ // smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham / tat prāpsyāmi manaḥcaurīṃ tāṃ yathā kuru me tathā // smareṇa śūnya-hṛdayo bāṇa-tūṇī-kṛto hy aham / tat prāpsyāmi manaḥ-caurīṃ tāṃ yathā kuru me tathā // ity ukte vipraputreṇa tenātmānaṃ pradarśya sā / hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // ity ukte vipra-putreṇa tenā atmānaṃ pradarśya sā / hṛṣṭā mālatika ābhyetya tam uvāca asta-saṃśayā // tavāsmy anaṅgamañjaryā subhaga prahitāntikam / saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // tava asmy anaṅgamañjaryā su-bhaga prahita āntikam / saṃdeśaṃ ca aham eva eṣā vispaṣṭa-arthaṃ bravīmi te // eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt / mano muṣitvā mugdhāyā gamyate sthagitātmanā // eṣa kaḥ śiṣṭa-dharmo yat praviśya hṛdayaṃ haṭhāt / mano muṣitvā mugdhāyā gamyate sthagita-ātmanā // citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā / manaḥharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // citraṃ ca yad vāma-dṛśā tubhyam eva taya ādhunā / manaḥ-harāya deho 'pi dātuṃ prāṇaiḥ sahā iṣyate // niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam / jvalato hṛdi kandarpavahner dhūmodgamān iva // niḥśvāsān sā hi saṃtaptān vimuñcati divā-niśam / jvalato hṛdi kandarpa-vahner dhūma-udgamān iva // saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ / vadanāmbhaḥjasaugandhyalubdhā madhukarā iva // saṃpatanti muhuś ca asyāḥ sa-añjanā bāṣpa-bindavaḥ / vadana-ambhaḥ-ja-saugandhya-lubdhā madhu-karā iva // tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham / ity ukto mālatikayā so 'bravīt kamalākaraḥ // tad yadi icchasi tad vacmi śivaṃ vām ubhayor aham / ity ukto mālatikayā so 'bravīt kamalākaraḥ // bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api / vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // bhadre bhayaṃ karoty eṣā vāk tavā aśvāsayaty api / vadantī vidhura-avasthāṃ baddha-bhāvāṃ ca me priyām // tad ekā gatir atra tvaṃ yathā vetsi tathā kuru / ityuktavākye kamalākare mālatikābravīt // tad ekā gatir atra tvaṃ yathā vetsi tathā kuru / ity-ukta-vākye kamalāk-are mālatika ābravīt // anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham / naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham / naktaṃ sva-bhavana-udyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ / evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // tataḥ praveśayiṣyāmi tvām atra antaḥ sva-yuktitaḥ / evaṃ yathā-iṣṭo yuvayor bhaviṣyati samāgamaḥ // ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ / gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // ity uktvā ānandya taṃ vipra-putraṃ mālatikā tataḥ / gatvā kṛta-arthā sa ānaṅgamañjarīm apy anandayat // athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi / aindryā diśendutilakenānane suprasādhite // atha ahnā saha yāte 'rke kva-api saṃdhyā-anurāgiṇi / aindryā diśa īndu-tilakenā anane su-prasādhite // tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ / hasaty uphullavadane viśade kumudākare // tyakta-padma-ākarā prāptā śrīr maya īti iva harṣataḥ / hasaty uphulla-vadane viśade kumuda-ākare // kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ / kāmī kāntāgṛhodyānadvārabāhyam upāgamat // kṛta-prasādhanaḥ sa-utkaḥ svairaṃ sa kamalākaraḥ / kāmī kāntā-gṛha-udyāna-dvāra-bāhyam upāgamat // tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm / ānināya tad udyānaṃ kṛcchrād gamitavāsarām // tāvac ca sā mālatikā tāṃ yuktya ānaṅgamañjarīm / ānināya tad udyānaṃ kṛcchrād gamita-vāsarām // upaveśya ca tāṃ madhye gulmake cūtaśākhinām / prāveśayat taṃ nirgatya tatraiva kamalākaram // upaveśya ca tāṃ madhye gulmake cūta-śākhinām / prāveśayat taṃ nirgatya tatra eva kamalākaram // sa ca praviśya pattraughaghanapādapamadhyagām / tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // sa ca praviśya pattra-ogha-ghana-pāda-pa-madhya-gām / tām adhva-ga iva chāyāṃ dadarśa anaṅgamañjarīm // upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā / kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā / kāma-vega-hṛta-vrīḍā kaṇṭhe taṃ sahasa āgrahīt // kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam / sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // kva yāsi labdho 'si mama ity ālapantī ca tat kṣaṇam / sa āti-harṣa-bhara-stabdha-niḥśvāsā pañcatām agāt // papāta ca mahīpṛṣṭhe vātarugṇā lateva sā / vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // papāta ca mahī-pṛṣṭhe vāta-rugṇā lata īva sā / vicitro bata kāmasya vipāka-viṣamaḥ kramaḥ // tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ / hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // tad dṛṣṭva āśani-pāta-ugraṃ sadyaḥ sa kamalākaraḥ / hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām / āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // labdha-saṃjñaḥ kṣaṇena atha tām aṅka-āropitāṃ priyām / āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ / yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // tathā dukha-ati-bhāreṇa sa prasahya nipīḍitaḥ / yathā tasya ṭasat-kṛtya kṣaṇād dhṛdayam asphuṭat // atha tau mālatikayā śocyamānāv ubhāv api / dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // atha tau mālatikayā śocyamānāv ubhāv api / dṛṣṭvā prāpta-kṣayau śokād iva kṣīṇa ābhavat kṣapā // prāta udyānapālebhyo jñātvā bandhujanas tayoḥ / tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // prāta udyāna-pālebhyo jñātvā bandhu-janas tayoḥ / tatrā ayayau trapā-āścarya-duḥkha-moha-ākulī-kṛtaḥ // āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ / kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // āsīt kartavyatā-mūḍhaś ciraṃ khedād avāṅ-mukhaḥ / kaṣṭāḥ kula-khalī-kāra-hetavo bata ku-striyaḥ // tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat / sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat / sa-utkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat / bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // sa śvāśuraṃ gṛhaṃ prāpya yathā-tattvam avetya tat / bāṣpa-andha-locano dhyāyaṃs tad eva udyānam āyayau // tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api / śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // tatra bhāryāṃ gata-asuṃ tāṃ dṛṣṭva ānya-sahitām api / śoka-agni-jvalito rāgī sadyaḥ so 'pi jahāv asūn // tataḥ krandati tatrasthe jane kolāhalākulāḥ / āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // tataḥ krandati tatra-sthe jane kolāhala-ākulāḥ / āyayur jñāta-vṛtta-antāḥ paurāḥ sarve 'tra vismitāḥ // athātrānaṅgamañjaryāḥ pitrā pūrvāvatārītā / devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // atha atra anaṅgamañjaryāḥ pitrā pūrva-avatārītā / devī saṃnihitā caṇḍī vijñapta ābhūn nijair gaṇaiḥ // tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣas te / bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // tvad-ākāra-pratiṣṭhā-kṛd arthadattaḥ sada aiṣas te / bhakto vaṇik tad asya asmin duḥkhe devi dayāṃ kuru // etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā / śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkara-priyā / śānta-anaṅgās trayo 'py ete jīvantv iti samādiśat // atha sarve 'pi te suptapratibuddhā iva kṣaṇāt / tatprasādāt samuttasthur jīvanto vītamanmathāḥ // atha sarve 'pi te supta-pratibuddhā iva kṣaṇāt / tat-prasādāt samuttasthur jīvanto vīta-manmathāḥ // tato dṛṣṭvā tad āścaryaṃ sānande sakale jane / lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // tato dṛṣṭvā tad āścaryaṃ sa-ānande sa-kale jane / lajjā-nata-mukhaḥ prāyāt sva-gṛhaṃ kamalākaraḥ // arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm / sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // arthadatto 'pi tāṃ hrītām ādāya anaṅgamañjarīm / sutāṃ sva-bhartṛ-sahitāṃ yayau baddha-utsavo gṛhān // iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ / nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ / nijagāda taṃ trivikramasenaṃ kṣoṇī-patiṃ bhūyaḥ // rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu / so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // rājan kasya vada eteṣv adhiko moho 'nurāga-mūḍheṣu / so 'tra ca pūrva-uktas te śāpo jānan na ced vadasi // ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ / eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛ-patiḥ / eteṣu rāga-mūḍhaḥ pratibhāti mama adhikaḥ sa maṇivarmā // itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau / anyo'nyasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // itarau hi tāv ubhāv api kāla-krama-pakva-manmatha-avasthau / anyo'nya-sa-anurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām / dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // maṇivarmā tv ati-mūḍho yo bhāryām anya-puruṣa-sakta-mṛtām / dṛṣṭva aiva kopa-kāle pratyuta raktaḥ śuca āmucat prāṇān // iti gadita vataḥ sa tasya rājño bata vetālapatiḥ punar jagāma / nijam eva padaṃ tad aṃsapīṭhād atha rājāpi tam anvagāt sa bhūyaḥ // iti gadita vataḥ sa tasya rājño bata vetāla-patiḥ punar jagāma / nijam eva padaṃ tad aṃsa-pīṭhād atha rāja āpi tam anvagāt sa bhūyaḥ // tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ / sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // tato rājā punar gatvā vetālaṃ śiṃśapā-agrataḥ / sa trivikramasenas taṃ prāpya aṃsa-āropitaṃ vyadhāt // āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi / rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi / rājan sādhuḥ su-sattvas tvaṃ tad a-pūrvāṃ kathāṃ śṛṇu // babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ / pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // babhūva pūrvaṃ kusuma-pura-ākhya-nagara-īśvaraḥ / pṛthvī-tale 'smin dharaṇī-varāho nāma bhū-patiḥ // tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ / agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // tasya brāhmaṇa-bhūyiṣṭhe rāṣṭre brahmasthala-abhidhaḥ / agra-hāro 'bhavat tatra viṣṇusvāmi īty abhūd dvi-jaḥ // tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ / tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // tasya anurūpā bhārya ābhūd yathā svāhā havir bhujaḥ / tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ / viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // adhīta-vedeṣu utkrānta-śaiśaveṣu ca teṣu saḥ / viṣṇusvāmī divaṃ prāyād bhāryaya ānugatas tayā // tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ / gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // tatas te tatra tat-putrāḥ sarve 'py ānāyya duḥ-sthitāḥ / gotra-jair hṛta-sarva-svā mantrayāṃcakrire mithaḥ // nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim / ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // na asti iha gatir asmākaṃ tad vrajāmo vayaṃ na kim / ito mātā-maha-gṛhaṃ grāmaṃ yañjasthala-abhidham // etad eva viniścitya prasthitā bhaikṣyabhojanāḥ / mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // etad eva viniścitya prasthitā bhaikṣya-bhojanāḥ / mātā-maha-gṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // tatra mātāmahā-bhāvān mātulair dattasaṃśrayāḥ / bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // tatra mātā-maha-a-bhāvān mātulair datta-saṃśrayāḥ / bhuñjānās tad-gṛhe tasthuḥ sva-adhyāya-abhyāsa-tat-parāḥ // kālakramāc ca teṣāṃ te mātulānām akimcanāḥ / avajñāpātratāṃ jagmur bhojanācchādanādiṣu // kāla-kramāc ca teṣāṃ te mātulānām a-kim-canāḥ / avajñā-pātratāṃ jagmur bhojana-ācchādana-ādiṣu // tataḥ svajanasaṃsphūrjadavamānahatātmanām / teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // tataḥ sva-jana-saṃsphūrjad-avamāna-hata-ātmanām / teṣāṃ rahaḥ sa-cintānāṃ jyeṣṭho bhrāta ābravīd idam // bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ / na śakyaṃ puruṣasyeha kvacit kimcit kadācana // bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ / na śakyaṃ puruṣasya iha kva-cit kim-cit kadā-cana // ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane / vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛ-kānane / vipanna-sthitam adrākṣaṃ trasta-aṅgaṃ puruṣaṃ bhuvi // acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim / dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim / dhanyo 'yam evaṃ viśrānto duḥkha-bhāraṃ vimucya yaḥ // iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam / vṛkṣāgrasaṅginā pāśenātmānam udalambayam // iti saṃcintya tat kālaṃ kṛtvā maraṇa-niścayam / vṛkṣa-agra-saṅginā pāśenā atmānam udalambayam // yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ / tāvat truṭitapāśo 'tra patito 'smi mahītale // yāvac ca me visaṃjñasya tadā niryānti na asavaḥ / tāvat truṭita-pāśo 'tra patito 'smi mahī-tale // labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā / āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // labdha-saṃjñaś ca kena-api puṃsā kṣiprāt kṛpālunā / āśvāsyamānam ātmānam apaśyaṃ paṭa-mārutaiḥ // sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase / sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase / sukhaṃ hi sukṛtād duḥkhaṃ duḥ-kṛtād eti na anyataḥ // duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara / kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // duḥkhād yadi tava udvegaḥ sukṛtaṃ tat samācara / kathaṃ tu nārakaṃ duḥkham ātma-tyāgena vāñchasi // ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān / ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // ity uktvā māṃ samāśvāsya sa ca kva api gataḥ pumān / ahaṃ ca ihā agatas tyaktvā tādṛśaṃ maraṇa-udyamam // tad evaṃ necchati vidhau na martum api labhyate / idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // tad evaṃ na icchati vidhau na martum api labhyate / idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // yena niḥdhanatāduḥkhabhāgī na syām ahaṃ punaḥ / ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // yena niḥ-dhanatā-duḥkha-bhāgī na syām ahaṃ punaḥ / ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase / kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase / kiṃ na vetsi yad arthānāṃ śarad-abhra-calā gatiḥ // āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī / asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // āhṛtya rakṣyamāṇa āpi yatnena anta-virāgiṇī / a-san-maitrī ca veśyā ca śrīś ca kasya kadā sthirā // tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā / ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā / ānīyante haṭād baddhvā yena artha-hariṇā muhuḥ // ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ / uvāca ko guṇas tādṛgarjanīyo bhaved iti // ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ / uvāca ko guṇas tādṛg-arjanīyo bhaved iti // tato vicitya sarve te vadanti sma parasparam / vicintya pṛthvīṃ vijñānaṃ kimcic chikṣāmahe vayam // tato vicitya sarve te vadanti sma parasparam / vicintya pṛthvīṃ vijñānaṃ kim-cic chikṣāmahe vayam // niścityaitac ca saṃketasthānam uktvā samāgame / ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // niścitya etac ca saṃketa-sthānam uktvā samāgame / eka-ekaśas te catvāraś catasraḥ prayayur diśaḥ // yāti kāle ca militās te saṃketaniketane / kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan // yāti kāle ca militās te saṃketa-niketane / kiṃ kena śikṣitam iti bhrātaro 'nyo'nyam abruvan // athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā / yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // atha atra eko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā / yena asthi-śakalaṃ prāpya prāṇino yasya kasya-cit // utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt / etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // utpādayāmy ahaṃ tasmin māṃsaṃ tad-ucitaṃ kṣaṇāt / etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila / jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // ahaṃ tatra eva saṃjāta-māṃse 'sthi-śakale kila / jāne janayituṃ loma-tvacaṃ tat-prāṇi-saṃbhavi // tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham / tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // tatas tṛtīyo 'py avadaj jāne tatra eva ca asmy aham / tat-prāny-avayavān sraṣṭuṃ jāta-tvaṅ-māṃsa-lomani // caturthaś ca tato 'vādīd utpannāvayavākṛtim / tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // caturthaś ca tato 'vādīd utpanna avayava-ākṛtim / tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // evam uktvā mithaḥ svasvavijñānaprathanāya te / catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // evam uktvā mithaḥ sva-sva-vijñāna-prathanāya te / catvāro 'py asthi-khaṇḍāya prayayur bhrātaro 'ṭavīm // tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt / avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // tatra siṃhasya te prāpur asthi-khaṇḍaṃ vidher vaśāt / a-vijñāta-viśeṣāś ca gṛhnanti sma tatha aiva tat // ekaś ca tat samucitais tato māṃsair ayojayat / dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // ekaś ca tat samucitais tato māṃsair ayojayat / dvitīyo 'janayat tasya tadvat tvag-loma-saṃhatīḥ // tṛtīyaś cā-khilair aṅgais tadyogyais tad apūrayat / caturthaś ca dadau tasya siṃhībhūtasya jīvitam // tṛtīyaś ca a-khilair aṅgais tad-yogyais tad apūrayat / caturthaś ca dadau tasya siṃhī-bhūtasya jīvitam // udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ / sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // udatiṣṭhad atha uddhūta-saṭā-bhāro 'ti-bhairavaḥ / sa daṃṣṭrā-saṃkaṭa-mukhaḥ siṃhaḥ khara-nakha-aṅkuśaḥ // dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ / avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // dhāvitvā ca sva-nirmātṝṃs tān eva caturo 'pi saḥ / avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ / duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // evaṃ te siṃha-nirmāṇa-doṣān naṣṭā dvi-jātayaḥ / duṣṭaṃ hi jantum utthāpya kasyā atmani sukhaṃ bhavet // itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // itthaṃ ca upārjito yatnād guṇo 'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // mūle hy avikṛte daive sikte prajñānavāriṇā / nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // mūle hy a-vikṛte daive sikte prajñāna-vāriṇā / naya-ālavālaḥ phalati prāyaḥ pauruṣa-pāda-paḥ // iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena / ākhyāya sa trivikramaseno rājā punar jagade // iti tasyāṃ niśi mārge vetālena aṃsataḥ kathāṃ tena / ākhyāya sa trivikramaseno rājā punar jagade // rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe / yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // rājaṃs teṣv aparādhyati caturṣu kas tatra siṃha-nirmāṇe / yan nyavadhīt tat-kḷpto vada samayaḥ so 'tra pūrvas te // iti vetālāc chrutvā rājā so 'cintayad vimaunasya / icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // iti vetālāc chrutvā rājā so 'cintayad vimaunasya / icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam / yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // iti hṛdi niścitya sa taṃ mahī-patiḥ pratyuvāca vetālam / yas tasya jīva-dāyī siṃhasya sa pāpa-bhāk teṣu // prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam / yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // prāṇi-viśeṣam a-buddhvā māṃsa-tvag-loma-gātra-nirmāṇam / yukti-balāt tu kṛtaṃ yais teṣāṃ doṣo 'sti na ajñānāt // yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena / prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // yena tu siṃha-ākāraṃ dṛṣṭvā vidyā-prakāśana-utkena / prāṇās tasya vitīrṇās tena kṛtā brahma-hatyās tāḥ // etat sa rājño vacanaṃ niśamya svadhāma vetālavaro jagāma / tasyāṃsatas tat puna eva māyī rājāpi taṃ so 'nusasāra bhūyaḥ // etat sa rājño vacanaṃ niśamya sva-dhāma vetāla-varo jagāma / tasya aṃsatas tat puna eva māyī rāja āpi taṃ so 'nusasāra bhūyaḥ // tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ / sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // tato gatvā punaḥ prāpa śiṃśapā-pādapāt tataḥ / sa trivikramasenas taṃ vetālaṃ rāja-sattamaḥ // skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam / yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // skandhe kṛtvā ca taṃ maunī darśita-aneka-vaikṛtam / yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // rājann akārye 'py etasmin duḥvāro 'yaṃ grahas tava / tat te śramavinodāya kathayāmi kathāṃ śṛṇu // rājann akārye 'py etasmin duḥ-vāro 'yaṃ grahas tava / tat te śrama-vinodāya kathayāmi kathāṃ śṛṇu // āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī / divīva śakranagarī vasatiḥ śubhakarmaṇām // āsīt kaliṅga-viṣaye nāmnā śobhāvatī purī / divi iva śakra-nagarī vasatiḥ śubha-karmaṇām // yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ / pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // yāṃ pradyumna ivā eśvarya-vīrya-atiśaya-viśrutaḥ / pradyumna-nāmā nṛ-patiḥ śaśāsā urjita-śāsanaḥ // guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ / yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // guṇa-apakarṣaś cāpeṣu murajeṣu kara-āhatiḥ / yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // ekadeśe puras tasyā nṛpeṇa pratipāditaḥ / yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // eka-deśe puras tasyā nṛ-peṇa pratipāditaḥ / yajñasthala-abhidhāno 'bhūd agrahāro bahu-dvijaḥ // tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ / mahādhano 'gnihotrī ca pūjitātithidevataḥ // tatrā asīd yajñasoma-ākhyo brāhmaṇo veda-pāra-gaḥ / mahā-dhano 'gni-hotrī ca pūjita-atithi-devataḥ // tasya vyatīte tāruṇye manaḥrathaśataiḥ sutaḥ / bhāryāyām anurūpāyām eka evodapadyata // tasya vyatīte tāruṇye manaḥ-ratha-śataiḥ sutaḥ / bhāryāyām anurūpāyām eka eva udapadyata // vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ / kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ su-lakṣaṇaḥ / kṛta-abhidhāno vidhivad devasoma iti dvijaiḥ // prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ / āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // prāpta-ṣoḍaśa-varṣaś ca sa vidyā-vinaya-ādibhiḥ / āvarjita-jano '-kasmāj jvareṇa prāpa pañcatām // tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā / yajñasenaḥ pitā śocan na dāhāya jahau ciram // tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā / yajñasenaḥ pitā śocan na dāhāya jahau ciram // brahman saṃsāragandharvanagarasya na vetsi kim / parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // brahman saṃsāra-gandharva-nagarasya na vetsi kim / para-avara-jño 'pi gatiṃ vāri-budbuda-bhaṅgurām // ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu / lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // ye sainyaiḥ pūrita-dharā harmya-pṛṣṭheṣu hāriṣu / lasat-saṃgīta-nādeṣu ratna-paryaṅka-vartinaḥ // śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ / vyalasann amarammanyā bhūloke 'smin narādhipāḥ // śrī-khaṇḍa-drava-lipta-aṅgā vara-strī-parivāritāḥ / vyalasann amaram-manyā bhū-loke 'smin nara-adhipāḥ // te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu / citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // te 'py ekakāḥ śmaśāneṣu rudat-preta-anuyāyiṣu / cita-adhiśayino yatra jagdhāḥ kravya-at-kṛśānubhiḥ // śivābhir valitopāntāḥ kālena kavalīkṛtāḥ / na roddhuṃ śakitāḥ kaiḥcit tatrānyeṣāṃ kathaiva kā // śivābhir valita-upāntāḥ kālena kavalī-kṛtāḥ / na roddhuṃ śakitāḥ kaiḥ-cit tatra anyeṣāṃ katha aiva kā // tad etaṃ pretam āśliṣya vidvan vada karoṣi kim / ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // tad etaṃ pretam āśliṣya vidvan vada karoṣi kim / ity-ādy abodhayan vṛddhā militās taṃ dvi-jaṃ tataḥ // tatas tena kathamcit taṃ muktam āropya tatsutam / śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // tatas tena katham-cit taṃ muktam āropya tat-sutam / śibikāyāṃ gata-prāṇaṃ kṛta-preta-prasādhanam // bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ / śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // bāndhavā vaiśasa-udaśru-milad-bandhu-jana-anvitāḥ / śmaśānaṃ prāpayāmāsuḥ kolāhala-samākulāḥ // atrāntare ca tatrāsīc chmaśāne ko 'pi tāpasaḥ / vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // atra antare ca tatrā asīc chmaśāne ko 'pi tāpasaḥ / vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛta-sthitiḥ // vayasā tapasā cātibhūyasā sukṛśāṃ tanum / bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // vayasā tapasā ca ati-bhūyasā su-kṛśāṃ tanum / bibhrāṇo bhaṅga-bhītya īva sirābhiḥ pariveṣṭitam // nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ / vidyutpiṅgajaṭājūṭo maheśvara ivā-paraḥ // nāmnā vāmaśivo bhasma-pāṇḍu-roma-āvṛta-ākṛtiḥ / vidyut-piṅga-jaṭā-jūṭo maheśvara iva a-paraḥ // sa tāpaso 'tra tat kālaṃ dattopālambhakheditam / mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahamkṛtam // sa tāpaso 'tra tat kālaṃ datta-upālambha-kheditam / mūrkhaṃ śaṭhaṃ dhyāna-yoga-ādy-avaliptam aham-kṛtam // bhikṣāphalavratadharaṃ śiṣyam antikavāsinam / jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // bhikṣā-phala-vrata-dharaṃ śiṣyam antika-vāsinam / jagāda dūrāc chrutvā taṃ jana-kolāhalaṃ bahiḥ // uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram / kuto 'trā-śrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // uttiṣṭha gatva ātra bahir vijñāyā agaccha sa-tvaram / kuto 'tra a-śruta-pūrvo 'yaṃ śmaśāne tumula-āravaḥ // ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam / nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam / na ahaṃ yāmi svayaṃ yāhi bhikṣā-velā hy apaiti me // tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara / ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // tac chrutva ūvāca sa gurur dhiṅ mūrkha udara-tat-para / ahno 'rdha-prahare yāte bhikṣā-vela ātra kā tava // śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam / dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // śrutva aiva etat sa taṃ kruddhaḥ ku-śiṣyaḥ prāha tāpasam / dhig jarā-jīrṇa na ahaṃ te śiṣyo na tvaṃ gurur mama // aham anyatra yāsyāmi vaha pātrīm imāṃ svayam / ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // aham anyatra yāsyāmi vaha pātrīm imāṃ svayam / ity uktva ūtthāya sa prāyāt tyaktva āgre daṇḍa-kuṇḍikām // vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ / tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ / tatrā agād yatra dāha-artham ānītaḥ sa dvi-ja-arbhakaḥ // dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam / yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // dṛṣṭvā ca taṃ janatayā śocyamāna-agrya-yauvanam / yogī praveṣṭuṃ tad-dehaṃ matiṃ cakre jarā-arditaḥ // gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca / nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // gatvā ca drutam eka-ante mukta-kaṇṭhaṃ prarudya ca / nanarta sa tataḥ kṣipram aṅga-hārair yathā-ucitaiḥ // tato viveśa yogāt tad dvijaputrakalevaram / kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // tato viveśa yogāt tad dvi-ja-putra-kalevaram / kṣaṇāt sa sva-tanuṃ tyaktvā tapasvī yauvana-icchayā // tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ / labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasa aiva saḥ / labdha-jīvo dvi-ja-yuvā prottasthau kṛta-jṛmbhikaḥ // tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati / ity udbabhūva nādo 'tra nikhilasya janasya ca // tad dṛṣṭvā bandhu-vargasya diṣṭyā jīvati jīvati / ity udbabhūva nādo 'tra nikhilasya janasya ca // athā-mokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān / vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // atha a-mokṣyan vrataṃ sarvān mṛṣā yoga-īsvaraḥ sa tān / vipra-putra-śarīra-antaḥ-praviṣṭas tāpaso 'bravīt // lokāntaragatasyādya mahāpāśupatavratam / grāhyaṃ sākṣān mamā-bhāṣya dattaṃ śarveṇa jīvitam // loka-antara-gatasya adya mahā-pāśupata-vratam / grāhyaṃ sākṣān mama a-bhāṣya dattaṃ śarveṇa jīvitam // adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā / jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // adhuna aiva ca dhāryaṃ tad gatva aika-ante vrataṃ mayā / jīvitaṃ me 'nyathā na asti tad yūyaṃ yāta yāmy aham // iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ / svagṛhān preṣayāmāsa harṣaśokākulān vratī // iti sarvān sa tatra-sthān saṃbodhya dṛḍha-niścayaḥ / sva-gṛhān preṣayāmāsa harṣa-śoka-ākulān vratī // svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram / āttavrato mahāyogī yuvībhūto 'nyato yayau // svayaṃ ca gatvā śvabhre tat kṣiptvā pūrva-kalevaram / ātta-vrato mahā-yogī yuvī-bhūto 'nyato yayau // iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi / taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi / taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // rājan brūhi sa yogīndraḥ kasmāt parapure vasan / praruroda nanartātha kautukaṃ mahad atra me // rājan brūhi sa yogī-indraḥ kasmāt parapure vasan / praruroda nanarta atha kautukaṃ mahad atra me // iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ / vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // iti vetālataḥ śrutvā śāpa-śaṅkī sa bhū-patiḥ / vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ / saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // śṛṇu tatra babhūva asya yo 'bhiprāyas tapasvinaḥ / saha vṛddhaṃ cirāya idaṃ śarīraṃ siddhi-sādhanam // pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ / sa jarat tāpaso 'rodīd dehasneho hi duḥtyajaḥ // pitṛbhyāṃ lālitaṃ bālye tyajāmy adya iti duḥkhitaḥ / sa jarat tāpaso 'rodīd deha-sneho hi duḥ-tyajaḥ // navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam / iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam / iti harṣād anṛtyac ca kasya na iṣṭaṃ hi yauvanam // etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam / rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād vetālo mṛta-pūruṣa-antaragatas taṃ śiṃśapā-pādapam / rājā so 'pi tam anvadhāvad adhika-utsāhaḥ punaḥ prepsayā kalpa-ante 'py acalaṃ kula-adri-vijayi sthairyaṃ hi dhīra-ātmanām // tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām / smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // tatas tāṃ timira-śyāmāṃ citā-agni-jvalita-īkṣaṇām / smaśāne bhīṣaṇe tasmin vīro rajani-rākṣasīm // ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ / sa trivikramasenas taṃ tasyā vetālam ādade // ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ / sa trivikramasenas taṃ tasyā vetālam ādade // skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat / tāvad bhūyaḥ sa vetālo naradevam uvāca tam // skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat / tāvad bhūyaḥ sa vetālo nara-devam uvāca tam // bho rājann aham udvigno na punas tvaṃ gatāgataiḥ / tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // bho rājann aham udvigno na punas tvaṃ gata-āgataiḥ / tad ekaṃ me mahā-praśnam imaṃ kathayataḥ śṛṇu // āsīn māṇḍalikaḥ ko 'pi nṛpatir dakṣiṇāpathe / dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // āsīn māṇḍalikaḥ ko 'pi nṛ-patir dakṣiṇā-pathe / dharma-abhidhāno dhaureyaḥ sādhūnāṃ bahu-gotra-jaḥ // tasya candravatīnāma bhāryā mālavadeśajā / abhūn mahākulotpannā varastrīmaulimālikā // tasya candravatī-nāma bhāryā mālava-deśa-jā / abhūn mahā-kula-utpannā vara-strī-mauli-mālikā // tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata / ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // tasyāṃ ca tasya bhāryāyāṃ bhū-pater udapadyata / eka aiva lāvaṇyavatī nāma anvartha-abhidhā sutā // pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ / unmūlito 'bhūn militair dāyādaī rāṣṭrabhedibhiḥ // pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharma-bhū-patiḥ / unmūlito 'bhūn militair dāyādaī rāṣṭra-bhedibhiḥ // tataḥ palāyya niragāt sa deśād bhāryayā saha / duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // tataḥ palāyya niragāt sa deśād bhāryayā saha / duhitrā ca tayā rātrav ātta-sad-ratna-saṃcayaḥ // mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam / vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // mālavaṃ prati ca svairaṃ prasthitaḥ śvaśura-āspadam / vindhya-aṭavīṃ tayā rātryā prāpa bhāryā-sutā-yutaḥ // tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ / niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // tasyāṃ praviṣṭasya udaśrur iva avaśyāya-śīkaraiḥ / niśa ānuyātrāṃ dattva īva yayau tasya mahī-kṣitaḥ // ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ / mā gāś caurāṭavīm etām iti taṃ vārayann iva // āruroha atha pūrva-adrim utkṣipta-agra-karo raviḥ / mā gāś caura-aṭavīm etām iti taṃ vārayann iva // tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ / padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // tato 'tra sa-sutā-jāniḥ kṣata-aṅghriḥ kuśa-kaṇṭakaiḥ / padātiḥ sa nṛ-po gacchan bhillānāṃ prāpa pallikām // pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām / varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // pareṣāṃ prāṇa-sarva-sva-hāribhiḥ puṃbhir āvṛtām / varjitāṃ dhārmikair durgāṃ kṛta-anta-nagarīm iva // tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam / moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // tatra dṛṣṭva aiva taṃ dūrāt sa-vastra-ābharaṇaṃ nṛ-pam / moṣituṃ bahavo 'dhāvañ śabarā vividha-āyudhāḥ // tān vilokya sutābhārye rājā dharmo jagāda saḥ / purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // tān vilokya sutā-bhārye rājā dharmo jagāda saḥ / purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // iti rājñoditā rajñī vanamadhyaṃ viveśa sā / lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // iti rājña ūditā rajñī vana-madhyaṃ viveśa sā / lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ / avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // rāja āpy abhimukha-āyātān khaḍga-carma-dharo 'tra saḥ / avadhīt tān bahūñ śūraḥ śabarāñ śara-vartiṇaḥ // tatas tenā-khilā pallī patyājñaptā nipatya tam / prahārakṣatacarmāṇam avadhīn nṛpam ekakam // tatas tena a-khilā pallī patyā ājñaptā nipatya tam / prahāra-kṣata-carmāṇam avadhīn nṛ-pam ekakam // gṛhītābharaṇe yāte dasyusainye vilokya tam / bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // gṛhīta-ābharaṇe yāte dasyu-sainye vilokya tam / bhartāraṃ nihataṃ dūrād vana-gulma-antara-sthitā // rājñī candravatī sātra duhitrā saha vihvalā / palāyamānā gahanaṃ dūram anvag agād vanam // rājñī candravatī sa ātra duhitrā saha vihvalā / palāyamānā gahanaṃ dūram anvag agād vanam // tatra madhyāhnatāpārtāsv iva mūlāni śākhinām / chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // tatra madhya-ahna-tāpa-ārtāsv iva mūlāni śākhinām / chāyāsv api praviṣṭāsu śiśirāṇi saha adhva-gaiḥ // ekadeśe 'bjasarasas tīre 'śokataros tale / śokārtā rudatī śrāntā sasutā samupāviśat // eka-deśe 'b-ja-sarasas tīre 'śoka-taros tale / śoka-ārtā rudatī śrāntā sa-sutā samupāviśat // tāvat tad vanam abhyarṇanivāsī mṛgayākṛte / mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // tāvat tad vanam abhyarṇa-nivāsī mṛgayā-kṛte / mahā-manuṣyaḥ ko 'py āgād aśva-ārūḍhaḥ sa-putrakaḥ // sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam / uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // sa caṇḍasiṃha-nāmā taṃ putraṃ siṃhaparākramam / uvāca dṛṣṭva ātra tayoḥ pāṃsu-utthe pada-paddhatī // ete surekhe subhage anusṛtyāpnuvo yadi / strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // ete surekhe subhage anusṛtyā apnuvo yadi / strīyau te tat tayor ekāṃ svī-kuruṣva yathā-ruci // ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ / yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // ity uktavantaṃ taṃ smā aha putraḥ siṃhaparākramaḥ / yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // sā hi svalpavayā nūnaṃ jāne samucitā mama / bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // sā hi svalpa-vayā nūnaṃ jāne samucitā mama / bṛhat-pādā tu yogya īyam etaj-jyeṣṭha-vayās tava // iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam / kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam / ka aiṣā kathā bhavan-mātā pratyagraṃ hi gatā divam // tādṛśe sukalatre ca gate kānyatra vāsanā / tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // tādṛśe su-kalatre ca gate ka ānyatra vāsanā / tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham / anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // tāta ma aivam a-bhāryaṃ hi śūnyaṃ gṛha-pater gṛham / anyac ca mūladeva-uktā gāthā kiṃ na śrutā tvayā // yatra ghanastanajaghanā nāste mārgāvalokinī kāntā / ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // yatra ghana-stana-jaghanā nā aste mārga-avalokinī kāntā / a-jaḍaḥ kas tad a-nigaḍaṃ praviśati gṛha-saṃjñakaṃ durgam // taj jīvitena me tāta śāpito 'si na tāṃ yadi / dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // taj jīvitena me tāta śāpito 'si na tāṃ yadi / dvitīyāṃ mad-abhīṣṭāyāṃ bhāryā-arthe svī-karīṣyasi // etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ / sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // etat putra-vacaḥ śrutvā pratipadya ca tat-sakhaḥ / sa caṇḍasiṃho 'nusaran pada-paṅktiṃ śanair yayau // prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām / śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // prāpya tac ca saraḥ-sthānaṃ muktā-tārā-ogha-maṇḍitām / śyāmāṃ caṇdravatīṃ rājñīṃ tāṃ dadarśa avabhāsitām // lāvaṇyavatyā sutayā jyotsnayevāvadātayā / naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // lāvaṇyavatyā sutayā jyotsnaya īva avadātayā / naiśīṃ dyām iva madhya-ahne taru-cchāyām upāśritām // upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ / sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // upāyayau ca putreṇa sākaṃ tāṃ sa sa-kautukaḥ / sa āpi dṛṣṭvā tam uttasthau vitrastā caura-śaṅkinī // alaṃ trāsena nāmbaitau caurau saumyākṛtī imau / suveṣau kaucid ākheṭakṛte nūnam ihāgatau // alaṃ trāsena na amba etau caurau saumya-ākṛtī imau / su-veṣau kau-cid ākheṭa-kṛte nūnam ihā agatau // ity uktā sutayā rājñī yāvad dolāyate 'tra sā / tāvad aśvāvatīrṇas te caṇḍasiṃḥo 'bravīd ubhe // ity uktā sutayā rājñī yāvad dolāyate 'tra sā / tāvad aśva-avatīrṇas te caṇḍasiṃḥo 'bravīd ubhe // kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau / tad visvasya niḥātaṅke vadataṃ ke yuvām iti // kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau / tad visvasya niḥ-ātaṅke vadataṃ ke yuvām iti // haranetrānalajvālādagdhamanmathaduḥsthite / ratiprītī ivāraṇyam idam evam upāgate // hara-netra-anala-jvālā-dagdha-manmatha-duḥsthite / rati-prītī iva araṇyam idam evam upāgate // praviṣṭe sthaḥ kathaṃ ceha bata niḥmānuṣe vane / ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // praviṣṭe sthaḥ kathaṃ ca iha bata niḥ-mānuṣe vane / ratna-prāsāda-vāsa-arham idaṃ hi yuvayor vapuḥ // kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām / bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // kathaṃ vara-aṅganā-utsaṅga-yogyau kaṇṭakinīm imām / bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane / vātoddhūtā hatachāyam āvayoḥ kurute mukham // eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane / vāta-uddhūtā hata-chāyam āvayoḥ kurute mukham // bhavatyor eṣaś cāṅge 'smin nipatan puṣpapeśale / kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // bhavatyor eṣaś ca aṅge 'smin nipatan puṣpa-peśale / kiraṇa-uṣmā dahaty asmān uccaṇḍaś caṇḍa-dīdhiteḥ // tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ / draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // tad brūtam ātma-vṛtta-antaṃ dūyate hṛdayaṃ hi naḥ / draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svā-pada-āvṛte // ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ / lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ / lajjā-śoka-ākulā tasmai svaṃ vṛtta-antam avarṇayat // tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām / svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // tato niḥsvāmikāṃ matvā tām āśvāsya ca sa-ātma-jām / svī-cakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām / nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // āropya ca asvayoḥ pṛṣṭhaṃ sa-putras tāṃ sa-putrikām / nināya vittapapurī-samṛddhāṃ vasatiṃ nijām // sāpi janmāntaragatevā-vaśāṅgīcakāra tam / anāthā kṛcchrapatitā videśe strī karoti kim // sa āpi janma-antara-gata īva a-vaśa āṅgī-cakāra tam / a-nāthā kṛcchra-patitā videśe strī karoti kim // tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ / caṇḍasiṃhasutas tatra bhāryāṃ caṇdravatīṃ vyadhāt // tatas tāṃ sūkṣma-pādatvād rājñīṃ siṃhaparākramaḥ / caṇḍasiṃha-sutas tatra bhāryāṃ caṇdravatīṃ vyadhāt // tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām / bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // tat-sutāṃ tāṃ ca lāvaṇya-vatīṃ nṛ-pati-kanyakām / bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // prāK hi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt / pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // prāK hi sūkṣma-bṛhat-pāda-mudrā-paṅkti-dvaya-īkṣaṇāt / pratipannaṃ tathā tābhyāṃ satyaṃ kaś ca ativartate // evaṃ pādaviparyāsāt te pitāputrayos tayoḥ / duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // evaṃ pāda-viparyāsāt te pitā-putrayos tayoḥ / duhitā-mātarau bhārye jāte śvaśrū-snuṣe tadā // kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ / putrā duhitaraś caiva teṣām anye 'py atha kramāt // kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ / putrā duhitaraś ca eva teṣām anye 'py atha kramāt // itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau / tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // itthaṃ saṃprāpya tau caṇḍa-siṃha-siṃhaparākramau / tasthatus tatra lāvaṇya-vatīṃ candravatīṃ ca te // iti vyāvarṇya vetālas tadā pathi kathāṃ niśi / sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // iti vyāvarṇya vetālas tadā pathi kathāṃ niśi / sa trivikramasenaṃ taṃ papraccha nṛ-patiṃ punaḥ // tayor mātāduhitror ye putrapitros tayor nṛpa / sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // tayor mātā-duhitror ye putra-pitros tayor nṛ-pa / sakāśāj jantavo jātāḥ kramād ubhaya-pakṣayoḥ // jñātvedaṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te / pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // jñātva īdaṃ brūhi me teṣām anyo'nyaṃ ke bhavanti te / pūrva-uktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ / nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // etad vetālataḥ śrutvā vimṛśan bahudha āpi saḥ / na ajñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // tatas tadaṃsakūṭastho vetālo vihasan hṛdi / mṛtapūruṣadehānto niviṣṭaḥ samacintayat // tatas tad-aṃsa-kūṭa-stho vetālo vihasan hṛdi / mṛta-pūruṣa-deha-anto niviṣṭaḥ samacintayat // nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram / tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // na ayaṃ rājā mahā-praśne vetty asmin dātum uttaram / tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ti-caturaiḥ padaiḥ // na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param / krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // na ca vañcayituṃ śakyaḥ sattva-rāśir ayaṃ param / krīḍan bhikṣuḥ sa ca asmābhir iyata aiva na śāmyati // tad adya vañcayitvā taṃ durātmānam upāyataḥ / tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // tad adya vañcayitvā taṃ dur-ātmānam upāyataḥ / tat-siddhiṃ bhāvi-kalyāṇe rājany asmin niveśaye // ity ālocya sa vetālo nṛpaṃ tam avadat tadā / rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // ity ālocya sa vetālo nṛ-paṃ tam avadat tadā / rājan kṛṣṇa-niśā-ghore smaśāne 'smin gata-āgataiḥ // etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko 'pi te / tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // etaiḥ kliṣṭaḥ sukha-arhas tvaṃ na vikalpaś ca ko 'pi te / tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham / idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // śavam etaṃ naya idānīṃ nirgacchāmy amuto hy aham / idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // ānītam etad bhavatā yasyārthe nṛkalevaram / kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // ānītam etad bhavatā yasya arthe nṛ-kalevaram / ku-bhikṣuḥ so 'dya mām asmin samāhūya arcayiṣyati // upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ / bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // upahārī-cikīrṣuś ca tvām eva sa śaṭhas tataḥ / bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat / iti so 'pi mahārāja vaktavyah śramaṇas tvayā // tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tatha aiva tat / iti so 'pi mahā-rāja vaktavyah śramaṇas tvayā // tato nipatya bhūtau sa praṇāmaṃ yāvad eva te / darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // tato nipatya bhūtau sa praṇāmaṃ yāvad eva te / darśayiṣyati tāvat tvaṃ chindyās tasya asinā śiraḥ // tato vidyādharaiśvaryasiddhir yā tasya vāñchitā / tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // tato vidyādhara-aiśvarya-siddhir yā tasya vāñchitā / tāṃ tvaṃ prāpsyasi bhuṅkṣva īmaṃ bhuvaṃ tad-upahārataḥ // anyathā tu sa bhikṣus tvām upahārīkariṣyati / etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // anyathā tu sa bhikṣus tvām upahārī-kariṣyati / etad-arthaṃ kṛto vighnas tava atra iyac ciraṃ mayā // tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt / nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // tat siddhir astu te gaccha ity uktvā tasya aṃsa-pṛṣṭha-gāt / nirgatya sa yayau tasmād vetālaḥ preta-kāyataḥ // atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya / vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // atha sa nara-patis taṃ prīta-vetāla-vākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya / vaṭa-viṭapi-talaṃ tat tasya pārśvaṃ pratasthe mṛta-puruṣa-śarīraṃ tad gṛhītvā prahṛṣṭaḥ // tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ / sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // tatas tasya antikaṃ bhikṣoḥ kṣāntiśīlasya bhū-patiḥ / sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam / kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // dadarśa taṃ ca śramaṇaṃ mārga-abhimukham ekakam / kṛṣṇa-pakṣa-kṣapā-raudre śmaśāne taru-mūla-gam // asṛgliptasthale gaureṇāsthicūrṇena nirmite / maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // asṛg-lipta-sthale gaureṇa asthi-cūrṇena nirmite / maṇḍale dikṣu vinyasta-pūrṇa-śoṇita-kumbhake // mahātailapradīpāḍhye hutapārśvasthavahnini / saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // mahā-taila-pradīpa-āḍhye huta-pārśva-stha-vahnini / saṃbhṛta-ucita-saṃbhāre sva-iṣṭa-daivata-pūjane // upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam / ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam / ānīta-maṭakaṃ harṣād utthāya uvāca saṃstuvan // duḥkaro me mahārāja vihito 'nugrahas tvayā / tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // duḥ-karo me mahā-rāja vihito 'nugrahas tvayā / tvā dṛśāḥ kva kva ceṣṭa īyaṃ deśa-kālau kva cā idṛśau // niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām / evam ātmānapekṣeṇa parārtho yena sādhyate // niḥ-kampaṃ satyam evā ahur mukhyaṃ tvāṃ kula-bhū-bhṛtām / evam ātma-an-apekṣeṇa para-artho yena sādhyate // etad eva mahattvaṃ ca mahatām ucyate budhaiḥ / pratipannād acalanaṃ prāṇānām atyaye 'pi yat // etad eva mahattvaṃ ca mahatām ucyate budhaiḥ / pratipannād acalanaṃ prāṇānām atyaye 'pi yat // iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ / tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // iti bruvan sa siddha-artha-mānī bhikṣur mahī-pateḥ / tasya avatārayāmāsa skandhāt taṃ maṭakaṃ tadā // snapayitvā samālabhya baddhamālyaṃ vidhāya ca / maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // snapayitvā samālabhya baddha-mālyaṃ vidhāya ca / maṭakaṃ maṇḍalasya antaḥ sthāpayāmāsa tasya tat // bhasmoddhūlitagātraś ca keśayajñopavītabhṛt / prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // bhasma-uddhūlita-gātraś ca keśa-yajña-upavīta-bhṛt / prāvṛta-preta-vasano bhūtvā dhyāna-sthitaḥ kṣaṇam // tasmin mantrabalāhūtaṃ praveśya nṛkalevare / taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // tasmin mantra-bala-āhūtaṃ praveśya nṛ-kalevare / taṃ vetāla-varaṃ bhikṣuḥ pūjayāmāsa sa kramāt // dadau tasmai kapālārghapātreṇārghyaṃ suniḥmalaiḥ / naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // dadau tasmai kapāla-argha-pātreṇa arghyaṃ su-niḥ-malaiḥ / nara-dantais tataḥ puṣpaṃ sugāndhi ca vilepanam // dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā / samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // dattvā mānuṣa-netraiś ca dhūpaṃ māṃsair baliṃ tathā / samāpya pūjāṃ rājānaṃ tam uvāca sa pārśva-gam // rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ / praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // rājann iha asya mantra-adhi-rājasya kṛta-saṃvidheḥ / praṇāmam aṅgair aṣṭābhir nipatya kuru bhū-tale // yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ / śrutvaitat smṛtavetālavacā rājābravīt sa tam // yena abhipreta-siddhiṃ te dāsyaty eṣa vara-pradaḥ / śrutva aitat smṛta-vetāla-vacā rāja ābravīt sa tam // nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān / tatas tathaiva tad ahaṃ kariṣye bhagavann iti // na ahaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān / tatas tatha aiva tad ahaṃ kariṣye bhagavann iti // tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi / tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi / tāvat khaḍga-prahāreṇa sa rāja āsya śiro 'cchinat // ācakarṣa ca hṛtpadmam udarād asya pāṭitam / vetālāya ca tasmai tacchiraḥhṛtkamalaṃ dadau // ācakarṣa ca hṛt-padmam udarād asya pāṭitam / vetālāya ca tasmai tac-chiraḥ-hṛt-kamalaṃ dadau // sādhuvāde tato datte prītair bhūtagaṇais tataḥ / tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // sādhu-vāde tato datte prītair bhūta-gaṇais tataḥ / tuṣṭo 'bravīt sa vetālo nṛ-paṃ taṃ nṛ-kalevarāt // rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam / tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // rājan vidyādhara-indratvaṃ bhikṣor āsīd yad īpsitam / tat tāvad bhūmi-sāmrājya-bhoga-ante te bhaviṣyati // kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu / ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu / ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ / tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ / tatha āpy a-mogha-vacanād idaṃ tvatto 'ham arthaye // ādyāḥ praśnakathā etā nānākhyānamanaḥramāḥ / caturviṃśatir eṣā ca pañcaviṃśī samāptigā // ādyāḥ praśna-kathā etā nānā-ākhyāna-manaḥ-ramāḥ / caturviṃśatir eṣā ca pañcaviṃśī samāpti-gā // sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale / iti tenārthito rājñā vetālo nijagāda saḥ // sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhū-tale / iti tena arthito rājñā vetālo nijagāda saḥ // evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale / yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // evam astu viśeṣaṃ ca śṛṇu vacmy atra bhū-tale / yāś caturviṃśatiḥ pūrvā ya aiṣā ca ekā samāpinī // kathāvalīyaṃ vetālapañcaviṃśatikākhyayā / khyātā jagati pūjyā ca śivā caiva bhaviṣyati // kathā-āvali īyaṃ vetāla-pañcaviṃśatika-ākhyayā / khyātā jagati pūjyā ca śivā ca eva bhaviṣyati // yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ / yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // yaḥ śloka-mātram apy asyāḥ kathayiṣyati sa-ādaraḥ / yo vā śroṣyati tau sadyo mukta-pāpau bhaviṣyataḥ // yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ / na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // yakṣa-vetāla-kūṣmāṇḍa-ḍākinī-rākṣasa-ādayaḥ / na tatra prabhaviṣyanti yatra eṣā kīrtayiṣyate // ity uktvā sa yayau tasmān nirgatya nṛkalevarāt / yathābhirucitaṃ dhāma vetālo yogamāyayā // ity uktvā sa yayau tasmān nirgatya nṛ-kalevarāt / yatha ābhirucitaṃ dhāma vetālo yoga-māyayā // tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ / sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ / sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cā adideśa tam // sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ / vidyādharamahācakravartitāhaṭhakāmukaḥ // sādhu vatsa hato 'dya ayaṃ yat tvayā kūṭa-tāpasaḥ / vidyādhara-mahā-cakra-vartitā-haṭha-kāmukaḥ // tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā / mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ sva-aṃśato mayā / mleccha-rūpa-avatīrṇānām asurāṇāṃ praśāntaye // adya coddāmaduḥvṛttadamanāya mayā punaḥ / tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // adya ca uddāma-duḥ-vṛtta-damanāya mayā punaḥ / tvaṃ trivikramasena-ākhyo hīraḥ sṛṣṭo 'tra bhū-patiḥ // ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe / vidyādharāṇam acirād adhirājo bhaviṣyasi // ataḥ sa-dvīpa-pātālāṃ sthāpayitvā mahīṃ vaśe / vidyādharāṇam a-cirād adhirājo bhaviṣyasi // bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān / tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // bhuktvā divyāṃś ciraṃ bhogān udvignaḥ sva-icchaya aiva tān / tyaktvā mama eva sāyujyam ante yāsyasy a-saṃśayam // aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me / yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // aparājita-nāmānaṃ khaḍgaṃ ca etaṃ gṛhāṇa me / yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yatha ūditam // ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte / vākpuṣpābhyarcitas tena devaḥ śaṃbhus tiraḥdadhe // ity uktvā khaḍga-ratnaṃ tad dattvā tasmai mahī-bhṛte / vāk-puṣpa-abhyarcitas tena devaḥ śaṃbhus tiraḥ-dadhe // atha dṛṣṭvā samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām / praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // atha dṛṣṭvā samāptaṃ kāryam a-śeṣaṃ niśi prabhātāyām / praviveśa sa trivikramasenaḥ sva-puraṃ nṛ-paḥ pratiṣṭhānam // tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ / snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // tatra krama-avagata-rātri-viceṣṭitābhir abhyarcitaḥ prakṛtibhir vitata-utsavābhiḥ / snāna-pradāna-giriśa-arcana-nṛtta-gīta-vādya-ādibhis tad a-khilaṃ sa dinaṃ nināya // alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm / saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // alpair eva ca vāsaraiḥ sa nṛ-patiḥ śārvasya vīryād aseḥ sa-dvīpāṃ sa-rasā talāṃ ca bubhuje niḥ-kaṇṭakāṃ medinīm / saṃprāpya atha hara-ājñayā su-mahatīṃ vidyādhara-adhi-īśatāṃ bhuktvā tāṃ su-ciraṃ jagāma bhagavat-sāyujyam ante kṛtī //