na jñānācchūnyatā nāma kācidanyā hi vidyate / viviktāvyatirekitvaṃ vivekasya yato matam // 1 // dvayaśūnyam hi vijñānam anyathā na prasajyate / dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ // 2 // tacchurutatathatārūpo bhagavān eva bhaṇyate / vedyavedakasadbhāvavikalpādyasamāśrayaḥ // 3 // cittamātraṃ nirābhāsaṃ vihāro buddhabhūstathā / etaddhi bhāṣitaṃ buddhairbhāsante bhāṣayanti ca // 4 // cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī / dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā // 5 // deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ / kāyavākcittadauṣṭhulyaṃ saptamyāṃ na pravartate // 6 // aṣṭamyāṃ āśrayastasya svapno 'pyasukhasaṃbhavaḥ / - - - - - - - - - - - - - - - - // 7 1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ / namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye // 8 // 2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ / yathākāśaṃ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ // 9 // 3. pārāvāraṃ na cotpannāḥ svabhāvena pratityajāḥ / te 'pi śūnyā hi saṃskārāḥ sarvajñajñānagocarāḥ // 10 // 4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ / śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ // 11 // 5. asatyātmani cātmatvaṃ kalpayitvā pṛthagjanāḥ / sukhaduḥkham abhijñāśca sarvam eṣāṃ ca tattvataḥ // 12 // 6. ṣaḍgatiryaśca saṃsāraḥ svargaśca paramaṃ sukham / narake ca mahadduḥkhaṃ jarāvyādhirapī yatām // 13 // 7. abhūtāṃ kalpanāṃ kṛtvā pacyante narakādiṣu / svadoṣenaiva dahyante veṇavo vahninā yathā // 14 // 8. yathā māyā tathā sattvā viṣayān paribhuñjate // māyāmayīṃ gatiṃ yānti pratītyotpādarūpiṇīm // 15 // 9. yathā citrakaro rūpaṃ yakṣasyātibhayaṅkaraṃ / bibheti svayam ālikhya saṃsāre 'py abudhastathā // 16 // 10. yathā paṅkaṃ svayaṃ kṛtvā kaścit patati bāliśaḥ / tathāsatkalpanāpaṅke magnāḥ sattvā duruttare // 17 // 11. abhāvaṃ bhavato dṛṣṭvā duḥkhāṃ vindati vedanām / śaṅkāviṣeṇa bādhante viṣayā vitathāstathā // 18 // 12. tāṃscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ / niyojayanti saṃbodhau sattvān buddhā hitaṃkarāḥ // 19 // 13. te 'pi saṃbhṛtasaṃbhārāḥ prāpya jñānam anuttaram / kalpanājālanirmuktā buddhā syurlokabandhavaḥ // 20 // 14. yato 'jātam anutpannaṃ samyak sattvārthadarśinaḥ / tataḥ śūnyaṃ jagad dṛṣṭvā ādimadhyāntavarjitam // 21 // 15. tena paśyanti saṃsāraṃ nirvāṇaṃ ca na cātmanaḥ / nirlepaṃ nirvikāraṃ ca ādimadhyāntabhāsvaram // 22 // 16. svapnānubhūtaviṣayaṃ pratibuddho na paśyati / mohanidrāvibuddhaśca saṃsāraṃ naiva paśyati // 23 // 17. māyāṃ vidhāya māyavī upasaṃharate yadā / tadā na vidyate kiṃcid dharmāṇāṃ sā hi dharmatā // 24 // 18. cittamātram idaṃ sarvaṃ māyākāravad utthitam / tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // 25 // 19. kalpayanti yathā lokaṃ notpannāśca svayaṃ janāḥ / utpādo hi vikalpo 'yaṃ artho bāhyo na vidyate // 26 // 20. asvabhāveṣu bhāveṣu nityātmasukhasaṃjñinaḥ / bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ // 27 // kalpanājalapūrṇasya saṃsārasumahodadheḥ / anākramya mahāyānaṃ ko vā pāraṃ tariṣyati // 28 // mahāyānaviṃśikā kṛtirāryanāgārjunapādānāṃ /