Mahāyānasūtrālaṃkāraḥ om namaḥ sarvabuddhabodhisatvebhyaḥ prathamo 'dhikāraḥ arthajño 'rthavibhāvanāṃ prakurute vācā padaiścāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ / dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu śliṣṭāmarthagatiṃ niruttaragataṃ pañcātmikāṃ darśayan // MSA_1.1 // ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ / vidita iva sulekho ratnapeṭeva muktā vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti // MSA_1.2 // yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt / tathā dharmaḥ sūktaprakṛtiguṇayukto 'pi satataṃ vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām // MSA_1.3 // āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat / dharma[rmo] dvayavyavasthā[stho] vyañjanato 'rtho na ca[rthataśca] jñeyaḥ // MSA_1.4 // rājeva durārādho dharmo 'yaṃ vipulagāḍhagambhīraḥ / ārādhitaśca tadvadvaraguṇadhanadāyako bhavati // MSA_1.5 // ratnaṃ jātyamanarthaṃ[rghaṃ]yathā 'parīkṣakajanaṃ na toṣayati / dharmastathāyamabudhaṃ viparyayātteṣayati tadvat // MSA_1.6 // ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ / bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt // MSA_1.7 // pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ / adhmamanyanāvṛtajñānā upekṣāto na yujyate // MSA_1.8 // vaikalyato virodhādanupāyatvāttthāpyanupadeśāt / na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam // MSA_1.9 // āśayasyopadeśasya prayogasya virodhataḥ / upastambhasya kālasya yat hīnaṃ hīnameva tat // MSA_1.10 // svake 'vatārātsvasyaiva vinaye darśanādapi / audāryādapi gāmbhīryādaviruddhaiva dharmatā // MSA_1.11 // niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi / bālāśrayo matastarkastasyāto viṣayo na tat // MSA_1.12 // audāryādapi gāmbhīryātparipāko 'vikalpanā / deśanā'to dvayasyāsmin sa copāyo niruttare // MSA_1.13 // tadasthānatrāso bhavati jagatāṃ dāhakaraṇo mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam / agotro 'sanmitro 'kṛtamatirapūrvā'citaśubhasrasatyasmin dharme patati mahato 'rthādgata iha // MSA_1.14 // tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt vicitrasyākhyānād dhruvakathanayogādbahumukhāt / yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt na dharme 'smiṃsrāso bhavati viduṣāṃ yonivicayāt // MSA_1.15 // śrutaṃ niśrityādau prabhavati manaskāra iha yo manaskārājñānaṃ prabhavati ca tatvārthaviṣayam / tato dharmaprāptiḥ prabhavati ca tasminmatirato yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ // MSA_1.16 // ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam / kasmād gabhīrārthavidāṃ na mokṣa ityetaduttrāsapadaṃ na yuktam // MSA_1.17 // hīnādhimuktaḥ sunihīnadhātor hī naiḥ sahāyaiḥ parivāritasya / audāryagāmbhīryasudeśite 'smin dharme 'dhimuktiryadi nāsti siddham // MSA_1.18 // śrutānusāreṇa hi buddhimattaṃ labdhvā'śrute yaḥ prakarotyavajñām / śrute vicitre sati cāprameye śiṣṭe kuto niścayameti mūḍhaḥ // MSA_1.19 // yathārute 'rthe parikalpyamāne svapratyayo hānimupaiti buddheḥ / svākhyātatāṃ ca kṣipati kṣatiṃ ca prāpnoti dharme pratighāvatīva[pratighātameva] // MSA_1.20 // manaḥ pradoṣaḥ prakṛtipraduṣṭo ['yathārute cāpi] hyayuktarūpaḥ / prāgeva saṃdehagatasya dharme tasmādupekṣaiva varaṃ hyadoṣā // MSA_1.21 // mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ dvitīyo 'dhikāraḥ śaraṇagamanaviśeṣasaṃgrahaślokaḥ / ratnāni yo hi śaraṇapragato 'tra yāne jñeyaḥ sa eva paramaḥ śaraṇa[ṇaṃ] gatānām / sarvatragābhyupagamādhigamābhibhūtibhedaiścaturvidhamayārthaviśeṣaṇena // MSA_2.1 // yasmādādau duṣkara eṣa vyavasāyo duḥsādho 'sau naikasahasrairapi kalpaiḥ / siddho yasmātsattvahitādhānamahārthas tasmādagre yāna ihāgraśaraṇārthaḥ // MSA_2.2 // sarvān sattvāṃstārayituṃ yaḥ pratipanno yano jñāne sarvagate kauśalyayuktaḥ / yo nirvāṇe saṃsaraṇe 'pyekaraso 'sau [saṃsṛtiśāntyekaraso 'sau] jñeyo dhīmāneṣa hi sarvatraga evam // MSA_2.3 // śaraṇagatimimāṃ gato mahārthāṃ guṇagaṇavṛddhimupaiti so 'prameyām / sphurati jagadidaṃ kṛpāśayena prathayati cāpratimaṃ mahā[rdhaṃ]dharmam // MSA_2.4 // mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ tṛtīyo 'dhikāraḥ gotraprabhedasaṃgrahaślokaḥ sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā / ādīnavo 'nuśaṃsaśca dvidhaupamyaṃ caturvidhā // MSA_3.1 // dhātūnāmadhimukteśca pratipatteśca bhedataḥ / phalabhedopalabdheśca gotrāstitvaṃ nirūpyate // MSA_3.2 // udagratve 'tha sarvatve mahārthatve 'kṣayāya ca / śubhasya tatrimittatvāt gotrāgratvaṃ vidhīyate // MSA_3.3 // prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat / sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ // MSA_3.4 // kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ / samācāraḥ subhasyāpi gotreliṅgaṃ nirupyate // MSA_3.5 // niyatāniyataṃ gotramahāryaṃ hāryameva ca / pratyairgotrabhedo 'yaṃ samāsena caturvidhaḥ // MSA_3.6 // kleśābhyāsaḥ kumitratvaṃ vidhātaḥ paratantratā / gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ // MSA_3.7 // cirādapāyagamanamāśumokṣaśca tatra ca / tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā // MSA_3.8 // suvarṇagotravat jñeyamameyaśubhatāśrayaḥ / jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ // MSA_3.9 // suratnagotravatjñeyaṃ mahābodhinimittataḥ / mahājñānasamādhyāryamahāsattvārthaniśrayāt // MSA_3.10 // aikāntiko duścarite 'sti kaścit kaścit samudghātitaśukladharmā / amokṣabhāgīyaśubho 'sti kaścin nihīnaśuklo 'styapi hetuhīnaḥ // MSA_3.11 // gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca / saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt // MSA_3.12 // suvipulaguṇabodhivṛkṣavṛddhyai dhanasukhaduḥkhaśamopalabdhaye ca / svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat // MSA_3.13 // mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ caturtho 'dhikāraḥ cittotpādalakṣaṇe ślokaḥ / mahotsāhā mahārambhā mahārthāya mahodayā / cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ // MSA_4.1 // cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ / vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ // MSA_4.2 // karuṇāmūla iṣṭo 'sau sadāsattvahitāśayaḥ / dharmādhimokṣastajjñānaparyeṣṭyālambanastathā // MSA_4.3 // uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ / utthāpanā vipakṣasya paripantho 'dhivāsanā // MSA_4.4 // śubhavṛddhyanuśaṃso 'bhau puṇyajñānamayaḥ sa hi / sadāpāramitāyoganiryāṇaśca sa kathyate // MSA_4.5 // bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ / vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ // MSA_4.6 // mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt / adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt // MSA_4.7 // sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre / dharmeṣu nirvikalpajñānaprasavātparamatāsya // MSA_4.8 // dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve / samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya // MSA_4.9 // janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi / kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam // MSA_4.10 // dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ / dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī // MSA_4.11 // audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt / utsāho boddhavyo duṣkaradīghāghikākhedāt // MSA_4.12 // āsannabodhibodhāttadupāyajñānalābhataścāpi / āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam // MSA_4.13 // niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa / tatkalpanatājñānādavikalpanayā ca tasyaiva // MSA_4.14 // pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ / śuklanavacandrasadṛśo vahniprakhyo 'parocchrāyaḥ [jñeyaḥ] // MSA_4.15 // bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ / sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ // MSA_4.16 // bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ / cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ // MSA_4.17 // gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ / koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ // MSA_4.18 // yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ / ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca // MSA_4.19 // meghasadṛśaśca kathataścittotpādo jinātmajānāṃ hi / tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam // MSA_4.20 // parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt / mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham // MSA_4.21 // sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt / sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam // MSA_4.22 // yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam / paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati // MSA_4.23 // māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ / kleśācca duḥkhācca bibheti nāsau saṃpattikāle 'tha vipattikāle // MSA_4.24 // svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca / vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām // MSA_4.25 // parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato 'sya ramyatām / kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave // MSA_4.26 // mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ / parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā // MSA_4.27 // śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate 'grasattvaḥ / svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum // MSA_4.28 // mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ pañcamo 'dhikāraḥ pratipattilakṣaṇe ślokaḥ / mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate / sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā // MSA_5.1 // paratralabdhvātmasamānacittatāṃ svato 'dhi vā śreṣṭhatareṣṭatāṃ pare / tathātmano 'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā // MSA_5.2 // paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau / yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate // MSA_5.3 // nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā / vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ // MSA_5.4 // guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā / tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ // MSA_5.5 // janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā / kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā // MSA_5.6 // mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ / pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ // MSA_5.7 // jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām / sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim // MSA_5.8 // yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ / tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat // MSA_5.9 // sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān / akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ // MSA_5.10 // bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva / vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena // MSA_5.11 // mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ ṣaṣṭho 'dhikāraḥ paramārthalakṣaṇavibhāge ślokaḥ / na sanna cāsanna tathā na cānyathā na jāyate vyeti na cāvahīyate / na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam // MSA_6.1 // na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā / dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ // MSA_6.2 // kathaṃ jano vibhramamātramāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām / avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ // MSA_6.3 // pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate 'nyakāritam / tamaḥ prakāraḥ katamo 'yamīdṛśo yato 'vipaśyansadasannirīkṣate // MSA_6.4 // ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha / tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām // MSA_6.5 // saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ / dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti // MSA_6.6 // arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre / pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena // MSA_6.7 // nāstīti cittātparametya buddhyā cittasya nāstitvamupaiti tasmāt / dvayasya nāstitvamupetya dhīmān saṃtiṣṭhate 'tadgatidharmaghātau // MSA_6.8 // akalpanājñānabalena dhīmataḥ samānuyātena samantataḥ sadā / tadāśrayo gahvaradoṣasaṃcayo mahagadeneva viṣaṃ nirasyate // MSA_6.9 // munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau / smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ // MSA_6.10 // mahāyānasūtrālaṃkāre tatvādhikāraḥ ṣaṣṭhaḥ saptamo 'dhikāraḥ prabhāvalakṣaṇavibhāge ślokaḥ / utpattivāk cittaśubhāśubhādhi tatsthānaniḥsārapadā parokṣam / jñānaṃ hi sarvatragasaprabhedeṣvavyāhataṃ dhīragataḥ prabhāvaḥ // MSA_7.1 // dhyānaṃ caturthaṃ suviśuddhametya niṣkalpanājñānaparigraheṇa / yathāvyavasthānamanaskriyātaḥ prabhāvasiddhiṃ paramāṃ paraiti // MSA_7.2 // yenāryadivyāpratimairvihārair brāhmaiśca nityaṃ viharatyudāraiḥ / buddhāṃśca sattvāṃśca sa dikṣu gatvā saṃmānayatyānayate viśuddhim // MSA_7.3 // māyopamānpaśyati lokadhātūnsarvānsasattvānsavivartanāśān / saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ // MSA_7.4 // raśmipramokṣairbhṛśaduḥkhitāṃśca āpāyikānsvargagatānkaroti / mārānvayān kṣubdhavimānaśobhān saṃkampayaṃsrāsayate samārān // MSA_7.5 // samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasyamadhye / sakarmajanmottamanirmitaiśca sattvārthamātiṣṭhati sarvakālam // MSA_7.6 // jñānavaśitvātsamupaiti śuddhiṃ kṣetraṃ yathākāmanidarśanāya abuddhanāmeṣu[?] ca buddhanāma saṃśrāvaṇāttānkṣipate 'nyadhātau // MSA_7.7 // śakto bhavatyeva ca satvapāke saṃjātapakṣaḥ śakuniryathaiva / buddhātpraśaṃsāṃ labhate 'timātrām ādeyavākyo bhavati prajānām // MSA_7.8 // ṣaḍdhāpyabhijñā trividhā ca vidyā aṣṭau vimokṣā 'bhibhuvastathā'ṣṭau / daśāpi kṛtsnāyatanānyameyāḥ samādhayo dhīragataḥ prabhāvaḥ // MSA_7.9 // sa hi paramavaśitvalabdhabuddhirjagadavaśaṃ svavaśe vidhāya nityam / parahitakaraṇaikatābhirāmaścarati bhaveṣu hi siṃhavatsudhīraḥ // MSA_7.10 // prabhāvādhikāraḥ mahāyānasūtrālaṃkāre saptamaḥ aṣṭamo 'dhikāraḥ bodhisattvaparipāke saṃgrahaḥ ślokaḥ / rūciḥ prasādaḥ praśamo 'nukampanā kṣamātha medhā prabalatvameva ca / ahāryatāṅgaiḥ samupetatā bhṛśaṃ jinātmaje tatparipākalakṣaṇam // MSA_8.1 // sumitratāditrayamugravīryatā parārdhaniṣṭhottamadharmasaṃgrahaḥ / kṛpālusaddharmamahāparigrahe mataṃ hi samyakparipākalakṣaṇam // MSA_8.2 // guṇajñatāthāśusamādhilābhitā phalānubhūtirmanaso 'dhyabheda[dya?]tā / jinātmaje śāstari saṃprapattaye mataṃ hi samyakparipākalakṣaṇam // MSA_8.3 // susaṃvṛttiḥ kliṣṭavitarkavarjanā nirantarāyo 'tha śubhābhirāmatā / jīnātmaje kleśavinodanāyatan mataṃ hi samyakparipākalakṣaṇam // MSA_8.4 // kṛpā prakṛtyā paraduḥkhadarśanaṃ nihīnacittasya ca saṃpravarjanam / viśeṣagatvaṃ jagadagrajanmatā parānukampāparipākalakṣaṇam // MSA_8.5 // dhṛtiḥ prakṛtyā pratisaṃkhyabhāvanā sudaḥkhaśītādyadhivāsanā sadā / viśeṣagāmitvaśubhābhirāmatā mataṃ kṣamāyāḥ paripākalakṣaṇam // MSA_8.6 // vipākaśuddhiḥ śravaṇādyamoṣatā praviṣṭatā sūktadurūktayostathā / smṛtermahābuddhayudaye ca yogyatā sumedhatāyāḥ paripākalakṣaṇam // MSA_8.7 // śubhadvayena dvayadhātupuṣṭatā phalodaye cāśrayayogyatā parā / manorathāptirjagadagrabhūtatā balopalambhe paripākalakṣaṇam // MSA_8.8 // sudharmatāyuktivicāraṇāśayo viśeṣalābhaḥ parapakṣadūṣaṇam / punaḥ sadā māranirantarāyatā ahāryatāyāḥ paripākalakṣaṇam // MSA_8.9 // śubhācayo 'thāśrayayatnayogyatā vivekatodagraśubhābhirāmatā / jinātmaje hyaṅgasamanvaye punarmataṃ hi samyakparipākalakṣaṇam // MSA_8.10 // iti navavidhavastupācitātmā paraparipācanayogyatāmupetaḥ / śubha[dharma]mayasatatapravardhitātmā bhavati sadā jagato 'grabandhubhūtaḥ // MSA_8.11 // vraṇe 'pi bhojye paripāka iṣyate yathaiva tatsrāvaṇabhogayogyatā / tathāśraye 'smindvayapakṣaśāntatā[tāṃ]tathopabhogatvasuśāntapakṣatā [muśantipakvatām] // MSA_8.12 // vipācanoktā paripācanā tathā prapācanā cāpyanupācanāparā / supācanā[cā]pyadhipācanā matā nipācanotpācananā ca dehiṣu // MSA_8.13 // hitāśayeneha yathā jinātmajo vyavasthitaḥ sarvajagadvipācayan / tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ // MSA_8.14 // tathājano nātmani vatsalo mataḥ kuto 'pi susnigdhaparāśraye jane / yathā kṛpātmā parasatvavatsalo hite sukhe caiva niyojanātmataḥ // MSA_8.15 // na bodhisattvasya śarīrabhogayoḥ pareṣvadeyaṃ punarasti sarvathā / anugraheṇa dvividhena pācayan paraṃ samairdānaguṇairna tṛpyate // MSA_8.16 // sadāprakṛtyādhyavihiṃsakaḥ svayaṃ rato 'pramatto 'tra paraṃ niveśayan / paraṃparānugrahakṛt dvidhā pare vipākaniṣyandaguṇena pācakaḥ // MSA_8.17 // pare 'pakāriṇyupakāribuddhimān pramarṣayannugramapi vyatikramam / upāyacittairapakāramarṣaṇaiḥ śubhe samādāpayate 'pakāriṇaḥ // MSA_8.18 // punaḥ sa yatnaṃ paramaṃ samāśrito na khidyate kalpasahasrakoṭibhiḥ / jinātmajaḥ sa[ttva]gaṇaṃ prapācayan paraikacittasya śubhasya kāraṇāt // MSA_8.19 // vaśitvamāgamya manasyanuttaraṃ paraṃ samāvarjayate 'tra śāsane / nihatya sarvāmavamānakāmatāṃ śubhena saṃvardhayate ca taṃ punaḥ // MSA_8.20 // sa tatvabhāvārthanaye suniścitaḥ karoti satvānsuvinīta saṃśayān / tataśca te tajjinaśāsanādarād vivardhayante svaparaṃ guṇaiḥ śubhaiḥ // MSA_8.21 // iti sugatigatau śubhatraye vā jagadakhilaṃ kṛpayā sa bodhisattvaḥ / tanuparamavimadhyamaprakārairvinayati lokasamānabhāvagatyā // MSA_8.22 // mahāyānasūtrālaṃkāre paripākādhikāro 'ṣṭamaḥ navamo 'dhikāraḥ sarvākārajñatāyāṃ dvau ślokau / tṛtīyastayoreva nirdeśabhūtaḥ / ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ / aprameyeṇa kālena ameyāvaraṇakṣayāt // MSA_9.1 // sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā / vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam // MSA_9.2 // kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaśubhaṃ kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt / sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā // MSA_9.3 // sarvadharmāśca buddhatvaṃ dharmo naiva na kaścana / śukladharmamayaṃ tacca na ca taistannirūpyate // MSA_9.4 // dharmaratnanimittatvāllabdharatnākaropamam / śubhasyanimittatvāllabdhameghopamaṃ matam // MSA_9.5 // buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ prodbhūterdharmaratnapratatasumahato dharmaratnākarābham / bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu // MSA_9.6 // paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā / sarvaduścaritebhyaśca janmamaraṇato 'pi ca // MSA_9.7 // upadravebhyaḥ sarvebhyo apāyādanupāyataḥ / satkāyāddhīnayānācca tasmāccharaṇamuttamam // MSA_9.8 // śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ jananamaraṇasarvakleśapāpeṣu rakṣā / vividhabhayagatānāṃ sarvarakṣāpayānaṃ pratatavividhaduḥkhāpāyanopāyagānāṃ // MSA_9.9 // bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti sa sattvānpravinetum / yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām // MSA_9.10 // ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat / sarvavyasanasaṃpattivyāvṛttyabhyudaye matam // MSA_9.11 // kleśajñeyavṛtīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ / buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāptis tatprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt // MSA_9.12 // sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate / śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā // MSA_9.13 // pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā / samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate // MSA_9.14 // yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam / yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsatvagaṇeṣu sarvagam // MSA_9.15 // yathodabhājane bhinne candrabimbaṃ na dṛśyate / tatha duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate // MSA_9.16 // yathāgnirjvalate 'nyatra punaranyatraśāmyati / buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam // MSA_9.17 // aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ / tathā jiṇe vinābhogaṃ deśanāyāḥ samudbhavaḥ // MSA_9.18 // yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam / buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam // MSA_9.19 // yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ / tathaivānāsrave ghātau avicchinnā jinakriyāḥ // MSA_9.20 // yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā / tathaivānāsrave dhātau buddhakāryodayavyayaḥ // MSA_9.21 // paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā / naśuddhā nāpi cāśuddhā tathatā buddhatā matā // MSA_9.22 // śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ / buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām // MSA_9.23 // na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate / tasmādbuddhatathāpraśne avyākṛtanayo mataḥ // MSA_9.24 // dāhaśāntiryathā lohe darśane timirasya ca / cittajñāne tathā bauddhe bhāvābhāvo na śasyate // MSA_9.25 // buddhānāmamale dhātau naikatā bahutā na ca / ākāśavadadehatvātpūrvadehānusārataḥ // MSA_9.26 // balādibuddhadharmeṣu bodhī ratnākaropamā / jagatkuśalasasyeṣu mahāmeghopamā matā // MSA_9.27 // puṇyajñānasupūrṇatvātpūrṇacandropamā matā / jñānālokakaratvācca mahādityopamā matā // MSA_9.28 // ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale / sadaikakāryā vartante lokamālokayanti ca // MSA_9.29 // tathaivānāsrave dhātau buddhānāmaprameyatā / miśraikakāryā kṛtyeṣu jñānālokakarāmatā // MSA_9.30 // yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ / bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ // MSA_9.31 // yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam / tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam // MSA_9.32 // yathā sūryaikamuktābhai raśmibhirbhāsyate jagat / sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate // MSA_9.33 // yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam / tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā // MSA_9.34 // yathā pāṃśuvaśādvasre raṅgacitrāvicitratā / tathā 'vedhavaśānmuktau jñānacitrāvicitratā // MSA_9.35 // gāmbhīryamamale dhātau lakṣaṇasthānakarmasu / buddhānāmetaduditaṃ raṅgairvākāśacitraṇā // MSA_9.36 // sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā / tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ // MSA_9.37 // śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate / pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate // MSA_9.38 // bodhisattvavibhutvasya tatkalāṃ nānugacchati / tathāgatavibhutvasya tatkalāṃ nānugacchati // MSA_9.39 // aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate / yasya yatra yathā yāvatkāle yasminpravartate // MSA_9.40 // pañcendriyaparāvṛttau vibhutvaṃ labhyate param / sarvārthavṛttau sarveṣāṃ gunadvādaśaśatodaye // MSA_9.41 // manaso 'pi parāvṛttau vibhutvaṃ labhyate param / vibhutvānucare jñāne nirvikalpe sunirmale // MSA_9.42 // sārthodgrahaparāvṛttau vibhutvaṃ labhyate param / kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi // MSA_9.43 // vikalpasya parāvṛttau vibhutvaṃ labhyate param / avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām // MSA_9.44 // pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param / apratiṣṭhitanirvāṇaṃ buddhānāmacale[male]pade // MSA_9.45 // maithunasya parāvṛttau vibhutvaṃ labhyate param / buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane // MSA_9.46 // ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param / cintitārthasamṛddhau ca gatirūpavibhāvane // MSA_9.47 // ityemeyaparāvṛttāvameyavibhutā matā / acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye // MSA_9.48 // śubhe vṛddho loko vrajati suviśuddhau paramatāṃ śubhe cānārabdhvā vrajati śubhavṛddhau paramatām / vrajatyevaṃ loko diśi diśi jinānāṃ sukathitair apakvaḥ pakvo vā [na]ca punaraśeṣaṃ dhruvamiha // MSA_9.49 // tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavartī mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam / labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṃ tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi // MSA_9.50 // kvaciddharmāñcakaṃ [dharmyaṃ cakraṃ] bahumukhaśatairdarśayati yaḥ kvacijjanmāntardhiṃ kvacidapi vicitrāṃ janacarīm / kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt na ca sthānāttasmādvicalati sa sarvaṃ ca kurute // MSA_9.51 // na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāprapācyo 'yaṃ dehī api ca adhunāpācyata iti / vinā saṃskāraṃ tu prapacamupayātyeva janatā śubhairdharmairnityaṃ diśi diśiḥ samantāttrayamukham // MSA_9.52 // yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte / tathā dharmārko 'pi praśamavidhidharmāṃśuvisaraiḥ prapākaṃ sasyānāṃ diśi diśi samantātprakurūte // MSA_9.53 // yathaikasmāddīpādbhavati sumahāndīpanicayo 'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ / tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo 'prameyo 'saṃkhyeyo na ca punareti[punarupaiti] vyayamataḥ // MSA_9.54 // yathā toyaistṛptiṃ vrajati na mahāsāgara iva na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ / tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanair natṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat // MSA_9.55 // sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ / vastujñānatadālambavaśitākṣayalakṣaṇaḥ // MSA_9.56 // kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca / sarvatastathatājñānabhāvanā samudāgamaḥ sarvasatvadvayādhānasarvathā'kṣayatā phalam // MSA_9.57 // kāyavākcittanirmāṇaprayogopāyakarmakaḥ / samādhidhāraṇīdvāradvayāmeyasamanvitaḥ // MSA_9.58 // svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ / dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ // MSA_9.59 // svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ / kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ // MSA_9.60 // sarvadhātuṣu sāṃbhogyo bhitro gaṇaparigrahaiḥ / kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ // MSA_9.61 // samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ / saṃbhogavibhutāheturyatheṣṭaṃ bhogadarśane // MSA_9.62 // ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ / dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā // MSA_9.63 // śilpajanmamahābodhisadānirvāṇadarśanaiḥ / buddhanirmāṇakāyo 'yaṃ mahāmāyo[mahopāyo] vimocane // MSA_9.64 // tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ / sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ // MSA_9.65 // āśrayeṇāśayenāpi karmaṇā te samā matāḥ / prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā // MSA_9.66 // ādarśajñānamacalaṃ trayajñānaṃ tadāśritam / samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca // MSA_9.67 // ādarśajñānamamamāparicchinnaṃ sadānugam / sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā // MSA_9.68 // sarvajñānanimittatvānmahājñānākaropamam / saṃbhogabuddhatā jñānapratibimbodayācca tat // MSA_9.69 // sattveṣu samatājñānaṃ bhāvanāśuddhito 'malaṃ [matam] / apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate // MSA_9.70 // mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam / yathādhimokṣaṃ satvānāṃ buddhabimbanidarśakam // MSA_9.71 // pratyavekṣaṇakaṃ jñāne [naṃ]jñeyeṣvavyāhataṃ sadā / dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca // MSA_9.72 // pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam / sarvasaṃśayavicchedi mahādharmapravarṣakam // MSA_9.73 // kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu / citrāprameyācintyaiśca sarvasattvārthakārakam // MSA_9.74 // kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā / acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā // MSA_9.75 // dhāraṇātsamacittācca samyagdharmaprakāśanāt / kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ // MSA_9.76 // gotrabhedādavaiyarthyātsākalyādapyanāditaḥ / abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye // MSA_9.77 // yā 'vidyamānatā saiva paramā vidyamānatā / sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ // MSA_9.78 // bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām / pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ ca paśyatām // MSA_9.79 // paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ / mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate // MSA_9.80 // paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ / akalpabodhisatvānāṃ prāptā bodhirnirūpyate // MSA_9.81 // bhinnāśrayā bhinnajalāśca nadyaḥ alpodakāḥ kṛtyapṛthaktvakāryāḥ / jalāśritaprāṇitanūpabhogyā bhavanti pātālamasaṃpraviṣṭāḥ // MSA_9.82 // samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca / miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam // MSA_9.83 // bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ / parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ // MSA_9.84 // buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ / miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi // MSA_9.85 // itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ / śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum // MSA_9.86 // mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ daśamodhikāraḥ uddānam ādiḥ siddhiḥ śaraṇaṃ gotraṃ citte tathaiva cotpādaḥ / svaparārthastatvārthaḥ prabhāvaparipākabodhiśca // MSA_10.1 // jātā jātā grāhikā grāhyabhūtā mitrādāttā svātmato bhrāntikā ca / abhrāntānyā āmukhā naiva cānyā ghoṣācārā caiṣikā cekṣikā ca // MSA_10.2 // hāryā kīrṇā'vyāvakīrṇā vipakṣairhīnodārā āvṛtā'nāvṛtā ca / yuktā'yuktā saṃbhṛtā'saṃbhṛtā ca gāḍhaṃ viṣṭā dūragā cādhimuktiḥ // MSA_10.3 // amanaskārabāhulyaṃ kauśīdyaṃ yogavibhramaḥ / kumitraṃ śubhadaurbālyamayoniśomanaskriyā // MSA_10.4 // pramādo 'lpaśrutatvaṃ ca śrutacintālpatuṣṭatā / śamamātrābhimānaśca tathā 'parijayo mataḥ // MSA_10.5 // anudvegastathodvega āvṛtiścāpyayuktatā / asaṃbhṛtiśca vijñeyā'dhimuktiparipanthatā // MSA_10.6 // puṇyaṃ mahadakaukṛtyaṃ saumanasyaṃ sukhaṃ mahat / avipraṇāśaḥ sthairyaṃ ca viśeṣagamanaṃ tathā // MSA_10.7 // dharmābhisamayaścātha svaparārthāptirūttamā / kṣiprābhijñatvamete hi anuśaṃsādhimuktitaḥ // MSA_10.8 // kāmināṃ sā śvasadṛśī kūrmaprakhyā samādhinām / bhṛtyopamā svārthināṃ sā rājaprakhyā parārthinām // MSA_10.9 // tathā kāmisthātṛsvaparajanakṛtyārthamudite viśeṣo vijñeyaḥ satatamadhimuktayā vividhayā / mahāyāne tasya vidhivadiha matvā paramatāṃ bhṛśaṃ tasmin dhīraḥ satatamiha tābheva vṛṇuyāt // MSA_10.10 // manuṣa[ṣya] bhūtāḥ saṃbodhiṃ prāpnuvanti pratikṣaṇam / aprameyā yataḥ sattvā layaṃ nāto 'dhivāsayet // MSA_10.11 // yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat / na tu svayaṃ sa bhuñjānastathā puṇyamahodayaḥ // MSA_10.12 // sūtrokto labhyate dharmātparārthāśrayadeśitāt / na tu svārthāśrayāddharmāddeśitādupalabhyate // MSA_10.13 // iti vipulagatau mahogha[mahārya]dharme janiya[parijanayan?] sadā matiṃmānmahādhimuktim / vipulasatatapuṇyatadvivṛddhiṃ vrajati guṇairasamairmahātmatāṃ ca // MSA_10.14 // mahāyānasūtrālaṃkāre adhimuktyadhikāro daśamaḥ ekādaśo 'dhikāraḥ dharmaparyeṣṭyadhikāre ālambanaparyeṣṭau catvāraḥ ślokāḥ piṭakatrayaṃ dvayaṃ vā [ca?] saṃgrahataḥ kāraṇairnavabhiriṣṭam / vāsanabodhanaśamanaprativedhaistadvimocayati // MSA_11.1 // sūtrābhidharmavinayāścaturvidhārthā matāḥ samāsena / teṣāṃ jñānāddhīmānsarvākārajñatāmeti // MSA_11.2 // āśrayato lakṣaṇato dharmādarthācca sūcanātsūtram / abhimukhato 'thābhīkṣṇyādabhibhavagatito 'bhidharmaśca // MSA_11.3 // āpatterūtthānādvyutthānānniḥsṛteścavinayatvam / pudgalataḥ prajñapteḥ pravibhāgaviniścayāccaiva // MSA_11.4 // ālambanaṃ mato dharmaḥ ādhyātmaṃ bāhyakaṃ[dvayam?] / [lābho dvayordvayārthena dvayoścānupalambhataḥ] // MSA_11.5 // manojalpairyathoktārthaprasannasya pradhāraṇāt / arthakhyānasya jalpācca nāmni sthānācca cetasaḥ // MSA_11.6 // dharmālambanalābhaḥ syāttribhirjñānaiḥ śrutādibhiḥ / trividhālambanalābhaśca pūrvoktastatsamāśritaḥ // MSA_11.7 // tridhātukaḥ kṛtyakaraḥ sasaṃbādhāśrayo 'paraḥ / adhimuktiniveśī ca tīvracchandakaro 'paraḥ // MSA_11.8 // hīnapūrṇāśrayo dvedhā sajalpo 'jalpa eva ca / jñānena saṃprayuktaśca yogopaniṣadātmakaḥ // MSA_11.9 // saṃbhinnālambanaścāsau vibhinnālambanaḥ sa ca / pañcadhā saptadhā caiva parijñā pañcadhā 'sya ca // MSA_11.10 // catvāraḥ saptatriṃśacca ākārā bhāvanāgatāḥ / mārgadvayasvabhāvo 'sau dvyunuśaṃsaḥ pratīcchakaḥ // MSA_11.11 // prayogī vaśavartī ca parītto vipulātmakaḥ / yogināṃ hi manaskāra eṣa sarvātmako mataḥ // MSA_11.12 // tatvaṃ yatsatataṃ dvayena rahitaṃ, bhrānteśca saṃniśrayaḥ śakyaṃ naiva ca sarvathābhilapituṃ yañcāprapañcātmakam / jñeyaṃ heyamatho viśodhyamamalaṃ yacca prakṛtyā matam yasyākāśasuvarṇavārisadṛśī kleśādviśuddhirmatā // MSA_11.13 // na khalu jagati tasmādvidyate kiṃcidanyajjagadapi tadaśeṣaṃ tatra saṃmūḍhabuddhi / kathamayamabhirūḍho lokamohaprakāro yadasadabhiniviṣṭaḥ satsamantādvihāya // MSA_11.14 // yathā māyā tathā'bhūtaparikalpo nirucyate / yathā māyākṛtaṃ tadvat dvayabhrāntirnirucyate // MSA_11.15 // yathā[']tasmitra tadbhāvaḥ paramārthastatheṣyate / yathā tasyopalabdhistu tathā saṃvṛtisatyatā // MSA_11.16 // tadabhāve yathā vyaktistannimittasya labhyate / tathāśrayaparāvṛttāvasatkalpasya labhyate // MSA_11.17 // tannimitte yathā loko hyabhrāntaḥ kāmataścaret / parāvṛttāvaparyastaḥ kāmacārī tathā patiḥ [yatiḥ] // MSA_11.18 // tadākṛtiśca tatrāsti tadbhāvaśca na vidyate / tasmādastitvanāstitvaṃ māyādiṣu vidhīyate // MSA_11.19 // na bhāvastatra cābhāvo nābhāvo bhāva eva ca / bhāvābhāvāviśeṣaśca māyādiṣu vidhīyate // MSA_11.20 // tathā dvayābha[bhāsa?]tātrāsti tadbhāvaśca na vidyate / tasmādastitvanāstitvaṃ rūpādiṣu vidhīyate // MSA_11.21 // na bhāvastatra cābhāvo nābhāvo bhāva eva ca / bhāvābhāvāviśeṣaśca rūpādiṣu vidhīyate // MSA_11.22 // samāropāpavādābha[nta?]pratiṣedhārthamiṣyate / hīnayānena yānasya pratiṣedhārthameva ca // MSA_11.23 // bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate / arūpiṇī ca vijñaptirabhāvātsyānna cetarā // MSA_11.24 // māyāhastyākṛtigrāhabhrānterdvayamudāhṛtam / dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate // MSA_11.25 // bimbasaṃkalikāgrāhabhrānterdvayamudāhṛtam / dvayaṃ tatra yathā nāsti dvayaṃ caivopalabhyate // MSA_11.26 // tathā bhāvāttathā'bhāvād bhāvābhāva[vā?]viśeṣataḥ / sadasanto 'tha māyābhā ye dharmā bhrāntilakṣaṇāḥ // MSA_11.27 // tathā 'bhāvāttathā ' bhāvāttathā 'bhāvādalakṣaṇāḥ / māyopamāśca nirdiṣṭā ye dharmāḥ prātipakṣikāḥ // MSA_11.28 // māyārājeva cānyena māyārājñā parājitaḥ / ye sarvadharmān paśyanti nirmārāste jinātmajāḥ // MSA_11.29 // māyāsvapnamarīcibimbasadṛśāḥ prodbhāsaśrutkomapā vijñeyodakacandrabimbasadṛśā nirmāṇatulyāḥ punaḥ / ṣaṭ ṣaṭ dvau ca punaśca ṣaṭ dvayamatā ekaikaśaśca trayaḥ saṃskārāḥ khalu tatra tatra kathitā buddhairvibuddhottamaiḥ // MSA_11.30 // abhūtakalpo na bhūto nābhūto 'kalpa eva ca / na kalpo nāpi cākalpaḥ sarvaṃ jñeyaṃ nirucyate // MSA_11.31 // svadhātuto dvayābhāsāḥ sāvidyākleśavṛttayaḥ / vikalpāḥ saṃpravartante dvayadravyavivarjitāḥ // MSA_11.32 // ālambanaviśeṣāptiḥ svadhātusthānayogataḥ / ta eva hyadvayābhāsā vartante carmakāṇḍavat // MSA_11.33 // cittaṃ dvayaprabhāsaṃ rāgādyābhāsamiṣyate tadvat / śraddhādyābhāsaṃ na tadanyo dharmaḥ kliṣṭakuśalo 'sti // MSA_11.34 // yathā dvayapratibhāsādanyo na dvayalakṣaṇaḥ / iti cittaṃ citrābhāsaṃ citrākāraṃ pravartate // MSA_11.35 // lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ / anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ saṃprakāśitā // MSA_11.36 // sadṛṣṭikaṃ ca yaccittaṃ tatrāvasthāvikāritā / lakṣyametatsamāsena hyapramāṇaṃ prabhedataḥ // MSA_11.37 // yathājalpārthasaṃjñāyā nimittaṃ tasya vāsanā / tasmādapyarthavikhyānaṃ parikalpitalakṣaṇaṃ // MSA_11.38 // yathā nāmārthamarthasya nāmnaḥ prakhyānatā ca yā / asaṃ[sat?] kalpanimittaṃ hi parikalpitalakṣaṇam // MSA_11.39 // trividhatrividhābhāso grāhyagrāhakalakṣaṇaḥ / abhūtaparikalpo hi paratantrasya lakṣaṇam // MSA_11.40 // abhāvabhāvatā yā ca bhāvābhāvasamānatā / aśāntaśāntā 'kalpā ca pariniṣpannalakṣaṇam // MSA_11.41 // niṣpa[ṣya]ndadharmamālambya yoniśo manasikriyā / cittasya dhātau sthānaṃ ca sadasattārthapaśyanā // MSA_11.42 // samatāgamanaṃ tasminnāryagotraṃ hi nirmalam / samaṃ viśiṣṭamanyūnānadhikaṃ lakṣaṇā matā // MSA_11.43 // padārthadehanirbhāsaparāvṛttiranāsravaḥ / dhāturbījaparāvṛtteḥ sa ca sarvatragāśrayaḥ // MSA_11.44 // caturdhā vaśitā vṛttermanasaścodgrahaśca ca / vikalpasyāvikalpe hi kṣetre jñāne 'tha karmaṇi // MSA_11.45 // acalāditribhūmau ca vaśitā sā caturvidhā / dvidhaikasyāṃ tadanyasyāmekaikā vaśitā matā // MSA_11.46 // viditvā nairātmyaṃ dvividhamiha dhīmānbhavagataṃ samaṃ tacca jñātvā praviśati sa tatvaṃ grahaṇataḥ / tatastatra sthānānmanasa iha na khyāti tadapi tadakhyānaṃ muktiḥ parama upalambhasya vigamaḥ // MSA_11.47 // ādhāre saṃbhārādādhāne sati hi nāmamātraṃpaśyan / paśyati hi nāmamātraṃ tatpaśyaṃstacca naiva paśyati bhūyaḥ // MSA_11.48 // cittametatsadauṣṭhulyamātmadarśanapāśitam / pravartate nivṛttistu tadadhyātmasthitermatā // MSA_11.49 // svayaṃ svenātmanā 'bhāvātsvabhāve cānavasthiteḥ / grāhavattadā[da]bhāvācca niḥsvabhāvatvamiṣyate // MSA_11.50 // [niḥsvabhāvatayā siddhā uttarottaraniśrayāḥ / anutpādo 'nirodhaścādiśantiḥ parinirvṛtiḥ] // MSA_11.51 // ādau tatve 'nyatve svalakṣaṇe svayamathānyathābhāve / saṃkleśe 'tha viśeṣe kṣāntiranutpattidharmoktā // MSA_11.52 // dharma nairātmyamuktīnāṃ tulyatvāt gotrabhedataḥ / dvyāśayāpteśca nirmāṇātparyantādekayānatā // MSA_11.53 // ākarṣaṇārthamekeṣāmanyasaṃdhāraṇāya ca / deśitāniyatānāṃ hi saṃbuddhairekayānatā // MSA_11.54 // śrāvako 'niyato dvedhā dṛṣṭādṛṣṭārthayānataḥ / dṛṣṭārtho vītarāgaścāvītarāgo 'pyasau mṛduḥ // MSA_11.55 // tau ca labdhāryamārgasya bhaveṣu pariṇāmanāt / acintyapariṇāmikyā upapattyā samanvitau // MSA_11.56 // praṇidhānavaśādeka upapattiṃ prapadyate / eko 'nāgāmitāyogānnirmāṇaiḥ pratipadyate // MSA_11.57 // nirvāṇābhiratatvācca tau dhandhagatikau matau / punaḥ punaḥ svacittasya samudācārayogataḥ // MSA_11.58 // so 'kṛtārtho hyabuddhe ca jāto dhyānārthamudyataḥ / nirmāṇārthī tadāśritya parāṃ bodhimavāpnute // MSA_11.59 // vidyāsthāne pañcavidhe yogamakṛtvā sarvajñatvaṃ naiti kathaṃcitparamāryaḥ / ityanyeṣāṃ nigrahaṇānugrahaṇāya svājñārthaṃ vā tatra karotyeva sa yogam // MSA_11.60 // hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ / sādhāraṇaphalecchā ca yathābodhādhimucyanā // MSA_11.61 // caturvidhānubhāvena prīyaṇā khedaniścayaḥ / vipakṣe pratipakṣe ca pratipattiścaturvidhā // MSA_11.62 // prasādaḥ saṃpratīkṣā ca dānacchandaḥ paratra ca / saṃnāhaḥ praṇidhānaṃ ca abhinandamanaskriyā // MSA_11.63 // śaktilābhe sadautsukyaṃ dānādau ṣaḍvidhedyanam / paripāke 'tha pūjāyāṃ sevāyāmanukampanā // MSA_11.64 // akṛte kukṛte lajjā kaukṛtyaṃ viṣaye ratiḥ / amitrasaṃjñā khede ca racanodbhāvanāmatiḥ // MSA_11.65 // dānādayaḥ pratisaraṇaṃ sambodhau neśvarādayaḥ / doṣāṇāṃ ca guṇānāṃ ca pratisaṃvedanād [?]dvayoḥ // MSA_11.66 // cayānusmaraṇaprītirmāhārthyasya ca darśanam / yoge 'bhilāṣo 'vikalpe taddhṛtyāṃ pratyayāgame // MSA_11.67 // saptaprakārāsadgrāhavyutthāne śaktidarśanam / āścaryaṃ cāpyanāścaryaṃ saṃjñā caiva caturvidhā // MSA_11.68 // samatā sarvasattveṣu dṛṣṭiścāpi mahātmikā / paraguṇapratikārastrayāśāstirnirantaraḥ // MSA_11.69 // buddhapraṇītānuṣṭhānādarvāgasthānacetanāt[cetanā] / taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā // MSA_11.70 // prativarṇikāyāṃ[varṇikā]bhūtāyāṃ bhāvanāyāṃ ca nārūciḥ / nādhivāsamanaskāro vyākṛtaniyate spṛhā // MSA_11.71 // āyatyāṃ darśanādvṛtticetanā samatekṣaṇā / agradharmeṣu vṛttyā ca agratvātmāvadhāraṇāt[dhāraṇā] // MSA_11.72 // ete śubhamanaskārā daśapāramitānvayāḥ / sarvadā bodhisattvānāṃ dhātupuṣṭau bhavanti hi // MSA_11.73 // puṣṭeradhyāśayato mahatī paryeṣṭiriṣyate dhīre / savivāsā hyavivāsā tathaiva vaibhutvikī teṣām // MSA_11.74 // asakāyā laghu[labdha]kāyā prapūrṇakāyā ca bodhisattvānām / bahumānasūkṣmamānā nirmāṇā caiṣaṇābhimatā // MSA_11.75 // rūpārūpe dharmo lakṣaṇahetustathaiva cārogyaṃ[gye] / aiśvarye 'bhijñābhistadakṣayatve ca dhīrāṇām // MSA_11.76 // abhāvabhāvādhyapavādakalpa ekatvanānāsvaviśeṣakalpāḥ / yathārthanāmābhiniveśakalpāḥ jinātmajaiḥ saṃparivarjanīyāḥ // MSA_11.77 // iti śubhamatiretya yatnamugraṃ dvayaparyeṣitadharmatāsatatvaḥ / pratiśaraṇamataḥ sadā prajānāṃ bhavati guṇaiḥ sa samudravatprapūrṇaḥ // MSA_11.78 // mahāyānasūtrālaṃkāre dharmaparyeṣṭyadhikāra ekādaśaḥ dvādaśo 'dhikāraḥ dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ / prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca // MSA_12.1 // dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṃ / svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā // MSA_12.2 // tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī / dṛṣṭo 'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā // MSA_12.3 // āgamato adhigamato vibhutvato deśanāgrasatvānāṃ / mukhato rūpātsarvā[rvataḥā]kāśāduccaraṇatā'pi............ // MSA_12.4 // viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā / saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ // MSA_12.5 // madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ / sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva // MSA_12.6 // adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje] / [yathārhā nirābhiṣā ca parimitākṣayā tathā] // MSA_12.7 // uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt / prātītyadyāthārhānnairyāṇyādānukūlyatvāt // MSA_12.8 // vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ / ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ // MSA_12.9 // vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ / bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu // MSA_12.10 // śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ / doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā // MSA_12.11 // kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam / saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam // MSA_12.12 // khedo 'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi / tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati // MSA_12.13 // kalyāṇo dharmo 'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ / dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ // MSA_12.14 // parairasādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam / svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate // MSA_12.15 // avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ / pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi // MSA_12.16 // śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā / abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ // MSA_12.17 // asāre sāramatayo viparyāse ca susthitāḥ / kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ // MSA_12.17* // || iti || samatā 'rthāntare jñeyastathā kālāntare punaḥ / pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ // MSA_12.18 // buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa / rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ // MSA_12.19 // sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā / sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati // MSA_12.20 // yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta / sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān // MSA_12.21 // kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle / janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra // MSA_12.22 // buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya / adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca // MSA_12.23 // iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ / bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ // MSA_12.24 // mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ trayodaśo 'dhikāraḥ pratipattivibhāge ṣaṭ ślokāḥ / dvedhā nairātmyamājñāya dhīmān pudgaladharmayoḥ / dvayamithyātvasamyaktvaṃ vivarjyeta trayeṇa hi // MSA_13.1 // arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatāṃ / śrutatuṣṭiprahāṇāya dharmajñastena kathyate // MSA_13.2 // pārthagjanena jñānena pratividhya dvayaṃ tathā / tajjñānapariniṣpattāvanudharmaṃ prapadyate // MSA_13.3 // tato jñānaṃ sa labhate lokottaramanuttaraṃ / ādibhūmau samaṃ sarvairbodhisattvaistadātmabhiḥ // MSA_13.4 // kṛtvā darśanajñeyānāṃ[heyānāṃ] kleśānāṃ sarvasaṃkṣayam / jñeyāvaraṇajñānāya[hānāya] bhavanāyāṃ prayujyate // MSA_13.5 // vyavasthānāvikalpena jñānena sahacāriṇā / anudharmaṃ caratyevaṃ pariśiṣṭāsu bhūmiṣu // MSA_13.6 // sulābho 'tha svadhiṣṭhānaḥ subhūmiḥ susahāyakaḥ / suyogo guṇavān deśo yatra dhīmān prapadyate // MSA_13.7 // bahuśruto dṛṣṭasatyo vāgmī samanukampakaḥ / akhinno bodhisattvaśca jñeyaḥ satpurūṣo mahān // MSA_13.8 // svālambanā susaṃ bhārā [susaṃstabdhā] subhāvanaiva [supāyācaiva ?] deśitā / suniryāṇaprayogā ca ātmasamyakpradhānatā // MSA_13.9 // rateḥ kṣaṇopapatteśca ārogyasyāpi kāraṇaṃ / samādhervicayasyāpi pūrve hi kṛtapuṇyatā // MSA_13.10 // dharmadhātuvinirmukto yasmāddharmo na vidyate / tasmādrāgādayasteṣāṃ buddhairniḥsaraṇaṃ matāḥ // MSA_13.11 // dharmadhātuvinirmukto yasmāddharmo na vidyate / tasmātsaṃkleśanirdeśe sa saṃvid[saṃdhira]dhīmatāṃ mataḥ // MSA_13.12 // yatastāneva rāgādīnyoniśaḥ pratipadyate / tato vimucyate tebhyastenaiṣāṃ niḥsṛtistataḥ // MSA_13.13 // na khalu jinasutānāṃ bādhakaṃ duḥkhamugraṃ narakabhavanavāsaiḥ satvahetoḥ kathaṃcit / śamabhavaguṇadoṣapreritā hīnayāne vividhaśubhavikalpā bādhakā dhīmatāṃ tu // MSA_13.14 // na khalu narakavāso dhīmatāṃ sarvakālaṃ vimalavipulabodherantarāyaṃ karoti / svahitaparamaśītastvanyayāne vikalpaḥ paramasukhavihāre 'pyantarāyaṃ karoti // MSA_13.15 // dharmābhāvopalabdhiśca niḥsaṃkleśaviśuddhitā / māyādisadṛśī jñeyā ākāśasadṛśī tathā // MSA_13.16 // yathaiva citre vidhivadvicitrite natonnataṃ nāsti ca dṛśyate 'tha ca / abhūtakalpe 'pi tathaiva sarvathā dvayaṃ sadā nāsti ca dṛśyate 'the ca // MSA_13.17 // yathaiva toye luti[ṭi]te prasādite na jāyate sā punaracchatānyataḥ / malāpakarṣastu sa tatra kevalaḥ svacittaśuddhau vidhireṣa eva hi // MSA_13.18 // mataṃ ca cittaṃ prakṛtiprabhāsvaraṃ sadā tadāgantukadoṣadūṣitaṃ / na dharmatācittamṛte 'nyacetasaḥ prabhāsvaratvaṃ prakṛtau vidhīyate // MSA_13.19 // bodhisattvasya sattveṣu prema majjagataṃ mahat / yathaikaputrake tasmātsadā hitakaraṃ matam // MSA_13.20 // satveṣu hitakāritvānnaityāpattiṃ sa rāgajāṃ / dveṣo virudyate tvasya sarvasatveṣu satpathā[sarvathā] // MSA_13.21 // yathā kapotī svasutātivatsalā svabhāvakāṃstānupaguhya tiṣṭhati / tathāvidhāyaṃ pratigho virudhyate suteṣu tadvatsakṛpe 'pi dehiṣu // MSA_13.22 // maitrī yataḥ pratighacittamato viruddhaṃ śāntiryato vyasanacittamato viruddhaṃ / artho yato nikṛticittamato viruddhaṃ lhādo yataḥ pratibhayaṃ na[ca] tato viruddhaṃ // MSA_13.23 // yathāturaḥ subhaiṣajye saṃsāre pratipadyate / āture ca yathā vaidyaḥ satveṣu pratipadyate // MSA_13.24 // aniṣpanne yathā ceṭe svātmani pratipadyate / vaṇigyathā punaḥ puṇye kāmeṣu pratipadyate // MSA_13.25 // yathaiva rajako vastre karmaṇe pratipadyate / pitā yathā sute bāle satvāheṭhe prapadyate // MSA_13.26 // agnyarthī vādharāraṇyāṃ sātatye pratipadyate / vaiśvāsiko vāniṣpanne adhicitte prapadyate // MSA_13.27 // māyākāra iva jñeye prajñayā pratipadyate / pratipattiryathā yasmin bodhisattvasya sā matā // MSA_13.28 // iti satatamudārayuktavīryo dvayaparipācanaśodhane suyuktaḥ / paramavimalanirvikalpabuddhyā vrajati sa siddhimanuttamāṃ krameṇa // MSA_13.29 // mahāyānasūtrālaṃkāre pratipattyadhikārastrayodaśaḥ caturdaśo 'dhikāraḥ avavādānuśāsanīvibhāge ślokā ekapañcāśat / kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan / saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā // MSA_14.1 // tathā saṃbhṛtasaṃbhāro hyādiśuddhau jinātmajaḥ / suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate // MSA_14.2 // dharmasrotasi buddhebhyo 'vavādaṃ labhate tadā / vipulaṃ śamathajñānavaipulyagamanāya hi // MSA_14.3 // tataḥ sūtrādike dharme so 'dvayārthavibhāvake / sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ // MSA_14.4 // tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ / vicārayettadarthāṃśca pratyātmayoniśaśca saḥ // MSA_14.5 // avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ / tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ // MSA_14.6 // eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ / nirjalpaikarasaiścāpi manaskārairvicārayet // MSA_14.7 // jñeyaḥ śamathamārgo 'sya dharmanāya ca piṇḍitaṃ / jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā // MSA_14.8 // yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ / līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ // MSA_14.9 // śa[sa]maprāptamupekṣeta tasminnālambane punaḥ / sātatyenātha satkṛtya sarvasminyojayetpunaḥ // MSA_14.10 // nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet / avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ // MSA_14.11 // pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān / tataścara [da]mayeccittaṃ samādhau guṇadarśanāt // MSA_14.12 // aratiṃ śamayettasminvikṣepadoṣadarśanāt / abhidhyādaurmanasyādīnvyutthitān śamayettathā // MSA_14.13 // tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ / labhetānabhisaṃskārān[rāṃ] tadabhyāsātpunaryatiḥ // MSA_14.14 // tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ / vijñeyaḥ samanaskāraḥ punastān [stāṃ] sa vivardhayan // MSA_14.15 // vṛddhidūraṃgamatvena maurlī sa labhate sthitiṃ / tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ // MSA_14.16 // dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati / pūjārthamaprameyāṇāṃ buddhāyāṃ śravaṇāya ca // MSA_14.17 // aprameyānupāsyāsau buddhānkalpairameyagaiḥ / karmaṇyatāṃ parāmeti cetasastadupāsanāt // MSA_14.18 // tato 'nuśaṃsān labhate pañca śuddhaiḥ sa pūrvagān / viśuddhibhājanatvaṃ ca tato yāni niruttaraṃ // MSA_14.19 // kṛtsnādausvalpa[dauṣṭhulya] kāyo hi dravate 'sya pratikṣaṇaṃ / āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ // MSA_14.20 // aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ / akalpitāni saṃśuddhau nimittāni prapaśyati // MSA_14.21 // prapūrau ca viśuddhau ca dharmakāyasya sarvathā / karoti satataṃ dhīmānevaṃ hetuparigrahaṃ // MSA_14.22 // tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ / manojalpādvinirmuktān sarvārthānna prapaśyati // MSA_14.23 // dharma[rmā]lokasya vṛdhdyarthaṃ vīryamārabhate dṛḍhaṃ / dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate // MSA_14.24 // sarvārthapratibhāsatvaṃ tataścitte prapaśyati / prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau // MSA_14.25 // tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate / ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ // MSA_14.26 // yato grāhakavikṣepo hīyate tadanantaraṃ / jñeyānyuṣmagatādīni etāni hi yathākramaṃ // MSA_14.27 // dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ / nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ // MSA_14.28 // sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate / ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati // MSA_14.29 // dharmadhātośca samatāṃ pratividhya punastadā / sarvasatveṣu labhate sadātmasamacittatāṃ // MSA_14.30 // nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi / satveṣu samacitto 'sau yathānye 'pi jinātmajāḥ // MSA_14.31 // traidhātukātmasaṃskārānabhūtaparikalpataḥ / jñānena suviśuddhena advayārthena paśyati // MSA_14.32 // tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ / labdhvā darśanamārgo hi tadā tena nirūcyate // MSA_14.33 // abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ / prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate // MSA_14.34 // animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ / abhūtaparikalpaśca tadapraṇihitasya hi // MSA_14.35 // tena darśanamārgeṇa saha lābhaḥ sadā mataḥ / sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje // MSA_14.36 // saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ / vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthāṃ // MSA_14.37 // vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca / sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā // MSA_14.38 // yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena / duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva // MSA_14.39 // svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ / janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ // MSA_14.40 // yatprema yā vatsalatā prayogaḥ satveṣvakhedaśca jinātmajānāṃ / āścaryametatparamaṃ bhaveṣu na caiva satvātmasamānabhāvāt // MSA_14.41 // tato 'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu / jñānasya dvividhasyeha bhāvanāyai prayujyate // MSA_14.42 // nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ / anyadyathāvyavasthānaṃ satvānāṃ paripācakaṃ // MSA_14.43 // bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ / paścimāṃ bhāvanāmetya bodhisatvau 'bhiṣiktakaḥ // MSA_14.44 // vajropamaṃ samādhānaṃ vikalpābhedyametya ca / niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ // MSA_14.45 // sarvākārajñatāṃ caiva labhate 'nuttaraṃ padaṃ / yatrasthaḥ sarvasatvānāṃ hitāya pratipadyate // MSA_14.46 // kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ / bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ // MSA_14.47 // a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ / nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau sa balānniveśyate // MSA_14.48 // sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā / mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ // MSA_14.49 // buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte, nindāmīrṣyāprayukte sthitivicayapare cāntarāyānukūlān / dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasatve, yān varjyāsevya yoge bhavati vipulatā saugate śāsane 'smim // MSA_14.50 // iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ / munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasatvaḥ // MSA_14.51 // mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ pañcadaśo 'dhikāraḥ uddānama upāyasahitakarmavibhāge catvāraḥ ślokāḥ adhimukterbahulatā dharmaparyeṣṭideśane / pratipattistathā samyagavavādānuśāsanaṃ // MSA_15.1 // yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ / tathaiva dānādiśubhasya sarvato budheṣu karma trividhaṃ nirucyate // MSA_15.2 // suduṣkaraiḥ karmabhirudyatātmānāṃ vicitrarūpairbahukalpanirgataiḥ / na kāyavāk cittamayasya karmaṇo jinātmajānāṃ bhavatīha saṃnatiḥ // MSA_15.3 // yathā viṣācchastramahāśanād[ne] ripornivārayedātmahitaḥ svamāśrayaṃ / nihinayānadvividhājjinātmajo nivārayetkarma tathā trayātmakaṃ // MSA_15.4 // na karmiṇaḥ karma na karmaṇaḥ kriyāṃ sadāvikalpaḥ samudīkṣate tridhā / tato 'sya tatkarma viśuddhipāragaṃ bhavatyanantaṃ tadupāyasaṃgrahāt // MSA_15.5 // mahāyānasūtrālaṃkāre upāyasahitakarmādhikāraḥ pañcadaśaḥ ṣoḍaśo 'dhikāraḥ pāramitāprabhedasaṃgrahe uddānaślokaḥ saṃkhyāvibhāge ṣṭ ślokāḥ sāṃkhyātha tallakṣaṇamānupūrvī niruttirabhyāsaguṇaśca tāsāṃ / prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca // MSA_16.1 // bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ / kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ // MSA_16.2 // satvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute / sanidānasthitimuktyā ātmārthaṃ sarvathā carati // MSA_16.3 // avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ / āvarjanaiḥ sulapitaiḥ parārtha ātmārtha etasmāt // MSA_16.4 // bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca / yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ // MSA_16.5 // viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ / sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ // MSA_16.6 // śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ / ādyā tisro dvedhā antyadvayatastisṛṣvekā // MSA_16.7 // dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena / sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.8 // śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena / sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.9 // kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena / sarvecchāparipūrā api satvavipācikā tredhā // MSA_16.10 // vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nivikalpena / sarvecchāparipūrakamapi satvāvipācakaṃ tredhā // MSA_16.11 // dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena / sarvecchāparipūrakamapi satvavipācakaṃ tredhā // MSA_16.12 // prajñā vipakṣahīnā jñānena gatā ca nirvikalpena / sarvecchāparipūrā api satvavipācikā tredhā // MSA_16.13 // pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ / hīnotkarṣasthānādaudārikasūkṣmataścāpi // MSA_16.14 // dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ / varayogamanodhāraṇaparamātha[rtha]jñānataścoktiḥ // MSA_16.15 // bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ / upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate // MSA_16.16 // pratipādanamarthasya cetanā mūlaniścitā / bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ // MSA_16.17 // amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye / dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet // MSA_16.18 // ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ / pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ // MSA_16.19 // saṃketadharmatālabdhaṃ savaṃrastheṣu vidyate / śīlamevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.20 // marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt / pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat // MSA_16.21 // tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ / kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.22 // dvayorarthaṃ sa kurūte ātmanaśca parasya ca / yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati // MSA_16.22* // || iti || utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ / smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ // MSA_16.23 // alobhādiguṇopetasteṣu saptavidhaśca saḥ / vīryameva parijñāya paṇḍitaḥ samudānayeta // MSA_16.24 // sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ / sukhopapattaye 'bhijñāvihāravaśavartakam // MSA_16.25 // dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ / dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.26 // samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ / suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ // MSA_16.27 // dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ / prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet // MSA_16.28 // sarve śuklā dharmā vikṣiptasamāhitobhayā jñeyāḥ / dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ // MSA_16.29 // na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ / na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.30 // na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ / na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisatvānām // MSA_16.31 // na ca saktā na ca saktā na ca saktā sattikā na kṣāntiḥ / na ca saktā na ca saktā na ca saktā bodhisattvānām // MSA_16.32 // na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ / na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.33 // na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ / na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām // MSA_16.34 // na ca saktā na ca saktā na ca saktā saktikā na ca prajñā / na ca saktā na ca sakta na ca saktā bodhisattvānām // MSA_16.35 // tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ / dānenaiva ca tena sarvajanatā bodhitraye ropitā dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam // MSA_16.36 // āttaṃ buddhasutairyamodyamamayaṃ śīlatrayaṃ sarvadā svargo nābhimataḥ sametya ca punaḥ saktirna tatrāhitā / śīlenaiva ca tena sarvajanatā bodhitraye ropitā śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.37 // kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ na svargārthamasa[śa]ktimato na ca bhayānnaivopakārekṣaṇāt / kṣāntyānuttarayā ca sarvajanatā bodhitraye ropitā kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā // MSA_16.38 // vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ hantuṃ kleśagaṇaṃ svato 'pi parataḥ prāptuṃ ca bodhiṃ parāṃ / vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.39 // dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā / dhyānenaiva ca tena sarvajanatā bodhitraye ropitā dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam // MSA_16.40 // jñātaṃ buddhasutaiḥ satatvamakhilaṃ jñeyaṃ ca yatsarvathā saktirnaiva ca nirvṛtau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛtau / jñānenaiva ca tena sarvajanatā bodhitraye ropitā jñānaṃ satvaparigraheṇa punarloke 'kṣayaṃ sthāpitam // MSA_16.41 // audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca / dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam // MSA_16.42 // darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ / abhibhavati sa tāṃ dātā kṛpālurādhikyayogena // MSA_16.43 // prāṇānbhogāndārānsatveṣu sadānya[tya]janakṛpālutvāt / āmodate nikāmaṃ tadviratiṃ pālayetra katham // MSA_16.44 // nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ / mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ // MSA_16.45 // samahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīrūśca / satvavinaye suyukteḥ suvidūre trividhavāgdoṣāt // MSA_16.46 // sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca / adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam // MSA_16.47 // upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe / labhate yadā kṛpāluḥ kṣamitavyaṃ ..........[kiṃ kutasyasya] // MSA_16.48 // paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt / duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ // MSA_16.49 // alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ / dhyānaṃ mataṃ trayāṇāṃ viparyayādvodhisatvānām // MSA_16.50 // āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ / dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām // MSA_16.51 // āśrayādvastuto dānaṃ nimittātpariṇāmanāt / hetuto jñānataḥ kṣetranniśrayācca paraṃ matam // MSA_16.52 // āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.53 // [āśrayādvastutaḥ kṣāntinimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca parā matā āśrayādvastuto vīryaṃ nimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.54 // āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam // MSA_16.55 // āśrayādvastutaḥ prajñā nimittātpariṇāmanāt / hetuto jñānataḥ kṣetranniśrayācca parā matā // MSA_16.56 // ekasatvasukhaṃ dānaṃ bahukalpavighātakṛt / priyaṃ syadvodhisatvānāṃ prāgeva tadviparyayāt // MSA_16.57 // yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu / śarīrahetordhanamiṣyate janaistadeva dhīraiḥ śataśo visṛjyate // MSA_16.58 // śarīrāmevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā / tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ // MSA_16.59 // pratigrahairiṣṭanikāmalabdharna tuṣṭimāyāti tathārthiko 'pi / sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā // MSA_16.60 // saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi / sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ // MSA_16.61 // suvipulamapi vittaṃ prāpya naivopakāraṃ vigaṇayati tathāthī dāyakāllābhahetoḥ / vidhivadiha sudānairarthinastarpayitvā mahadupakarasaṃjñāṃ teṣu dhīmānyathaiti // MSA_16.62 // svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittaṃ / pathi paramaphalāḍhyādbhogavṛkṣādyathaiva pravisṛtiratibhogī bodhisattvānna so 'nyaḥ // MSA_16.63 // prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca / caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam // MSA_16.64 // vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ / vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatāṃ ca siddhiḥ // MSA_16.65 // vīryāvadavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ / vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ // MSA_16.66 // punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat / tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyat // MSA_16.67 // saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ / alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ // MSA_16.68 // nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa / līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam // MSA_16.69 // na vīryavānbhogaparājito 'sti no vīryavān kleśaparājito 'sti / na vīryavān khedaparājito 'sti no vīryavān prāptiparājito 'sti // MSA_16.70 // anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca / ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ // MSA_16.71 // dānaṃ samaṃ priyākhyānamarthacaryā samārthatā / taddeśanā samādāya svānuvṛttibhiriṣyate // MSA_16.72 // upāyo 'nugrahakaro grāhako 'tha pravartakaḥ / tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ // MSA_16.73 // ādyena bhājanībhāvo dvitīyenādhimucyanā / pratipattistṛtīyena caturthena viśodhanā // MSA_16.74 // catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ / āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi [dinā] // MSA_16.75 // hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ / abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ // MSA_16.76 // parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ / sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate // MSA_16.77 // saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā / sarve ta evaṃ tasmācca vartma tatsatvapācane // MSA_16.78 // iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā / bhavaviṣayanimittanirvikalpo bhavati sa satvagaṇasya saṃgṛhītā // MSA_16.79 // mahāyānasūtrālaṃkāre pāramitādhikāraḥ [ṣoḍaśaḥ] samāptaḥ saptadaśo 'dhikāraḥ buddhapūjāvibhāge sapta ślokāḥ / saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ / gāḍhaprasannacittasya saṃbhāradvayapūraye // MSA_17.1 // abandhyabuddhajanmatve praṇidhānavataḥ sataḥ / trayasyānupalambhastu niṣpannā buddhapūjā // MSA_17.2 // satvānāmaprameyānāṃ paripākāya cāparā / upadheścittataścānyā adhimukternidhānataḥ // MSA_17.3 // anukampākṣamābhyāṃ ca samudācārato 'parā / vastvābhogāvabodhācca vimukteśca tathātvataḥ // MSA_17.4 // āśrayādvastutaḥ pūjā nimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca pradarśitā // MSA_17.5 // hetutaḥ phalataścaiva ātmanā ca parairapi / lābhasatkārataścaiva pratipatterdvidhā ca sā // MSA_17.6 // parīttā mahatī pūjā samānāmānikā ca sā / prayogādgatitaścaiva praṇidhānācca sā matā // MSA_17.7 // buddheṣu pūjā paramā svacittāt dharmādhimuktyāśayato vibhutvāt / akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca // MSA_17.8 // āśrayādvastutaḥ sevā nimittātpariṇāmanāt / hetuto jñānataḥ kṣetrānniśrayācca pradarśitā // MSA_17.9 // mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ / prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca // MSA_17.10 // satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca / dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca // MSA_17.11 // satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca / yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ // MSA_17.12 // yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau / iti mānatrayakauśalāt jñānaṃ / satvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya // MSA_17.13 // dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravesatsa mitram / hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān // MSA_17.14 // śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt / gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajet dhīmān // MSA_17.15 // sanmitrasevā paramā svacittād dharmādhimuktyāśayato vibhutvaiḥ / akalpanopāyaparigraheṇa sarvaikakāryatvaniveśataśca // MSA_17.16 // brāhmā vipakṣahīnā jñānena gatāśca nirvikalpena / trividhālambanavṛttāḥ satvānāṃ pācakā dhīre // MSA_17.17 // saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante / taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām // MSA_17.18 // tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ / karmadvayādanālambā maitrī kleśakṣayādapi // MSA_17.19 // te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ / acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu // MSA_17.20 // asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi / hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ // MSA_17.21 // brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān / saṃbhārānpūrayate satvāṃśca vipācayati tena // MSA_17.22 // sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa / tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi // MSA_17.23 // vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca / yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati // MSA_17.24 // kleśairhantyātmānaṃ satvānupahanti śīlamupahanti / savilekhalābhahīno rakṣāhīnastathā śāstrā[tā] // MSA_17.25 // sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca / prāptāprāptavihīno manasi mahad duḥkhamāpnoti // MSA_17.26 // ete sarve doṣā maitryādiṣu susthitasya na bhavanti / akliṣṭaḥ saṃsāraṃ satvārthaṃ no ca saṃtyajati // MSA_17.27 // na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasatvānāṃ / maitryādicetaneyaṃ satveṣu yathā jinasutānāṃ // MSA_17.28 // pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān / durgamārgasamārūḍhānmahābandhanasaṃyutān // MSA_17.29 // mahāśanaviṣākrāntalolānmārgapranaṣṭakān / utpathaprasthitān satvāndurbalān karuṇāyate // MSA_17.30 // heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ / svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya // MSA_17.31 // vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca / nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ // MSA_17.32 // duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat / tasyābhyupāyaṃ parivarjane ca na khedamāyatyapi vā kṛpāluḥ // MSA_17.33 // kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt / vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karūṇātmakānāṃ // MSA_17.34 // na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā / vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ // MSA_17.35 // karuṇā kṣāntiścintā praṇidhānaṃ janmasatvaparipākaḥ / karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra] (paścimānta)phalaḥ // MSA_17.36 // mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet / duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva // MSA_17.37 // cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt / śubhajanmānanugacchansatvānparipācayennaiva // MSA_17.38 // karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ / śākhāvṛddhirviśadā yonimanaskārato jñeyā // MSA_17.39 // parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt / dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt // MSA_17.40 // kaḥ kurvīta na karuṇāṃ satveṣu mahākṛpāguṇakareṣu / duḥkhe 'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ // MSA_17.41 // aviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ / kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ // MSA_17.42 // sneho na vidyate 'sau yo 'niravadyo na laukiko yaśca / dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ // MSA_17.43 // duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ / uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ // MSA_17.44 // sneho na so 'styarihatāṃ loke pratyekabodhibuddhānāṃ / prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt // MSA_17.45 // duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ / saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ // MSA_17.46 // kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarva / kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ // MSA_17.47 // kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ / traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati // MSA_17.48 // duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati satvārthaṃ / parahitahetorduḥkhaṃ kiṃ kārūṇikairna samupetam // MSA_17.49 // karūṇā dānaṃ bhogāḥ sadā kṛpālorvivṛddhimupayānti / snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt // MSA_17.50 // vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi / ākarṣāmi nayāmi ca karuṇā sannānpravadatīva // MSA_17.51 // duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt / sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam // MSA_17.52 // svaṃ dānaṃ kārūṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ / bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam // MSA_17.53 // saphalaṃ dānaṃ dattaṃ tanme satveṣu tatsukhasukhena / phala teṣveva nikāmaṃ yadi me kartavyatā te 'sti // MSA_17.54 // bhogedveṣṭurdāturbhogā bahuśubhataropasarpanti / na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ // MSA_17.55 // sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ / nanu te tena jñeyaṃ na matphalenārthitā 'syeti // MSA_17.56 // dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ / kṣaṇamapi dānena vinā dānābhirato bhavati naiva // MSA_17.57 // akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ / pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te // MSA_17.58 // niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca / nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam // MSA_17.59 // sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ / bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛṣādānam // MSA_17.60 // na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt / tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ // MSA_17.61 // kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu / viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca // MSA_17.62 // karuṇā bodhisatvānāṃ sukhād duḥkhāttadanvayāt / karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ // MSA_17.63 // karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt / pratipattervirāgācca nopalambhādviśuddhitaḥ // MSA_17.64 // maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca / āśayato 'pi vibhutvādavikalpādaikyataścāpi // MSA_17.65 // iti bhagavati jātasuprasādo mahadupadhidhruvasatkiryāmipūjī / bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ // MSA_17.66 // mahāyānasūtrālaṃkāre pūjāsevā'pramāṇādhikāraḥ [ saptadaśaḥ] samāptaḥ aṣṭādaśo 'dhikāraḥ lajjāvibhāge ṣoḍaśa ślokāḥ / lajjā vipakṣahīnā jñānena gatā ca nirvikalpena / hīnānavadyaviṣayā satvānāṃ pācikā dhīre // MSA_18.1 // ṣaṇāṃ pāramitānāṃ niṣevaṇālasyato bhavati lajjā / kveśānukūladharmaprayogataścaiva dhīrāṇāṃ // MSA_18.2 // asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā lajjā / hīnāśayā samānā hīnā hi tadanyathā tvadhikā // MSA_18.3 // lajjārahito dhīmān kleśānadhivāsayatyayoniśataḥ / pratighopekṣāmānaḥ satvānupahanti śīlaṃ ca // MSA_18.4 // kaukṛtyātsavilekho bhavati sa saṃmānahānimāpnoti / śrāddhātmā[mā]nuṣasaṃghācchāstrā copekṣyate tasmāt // MSA_18.5 // sahadhārmi kairjinasutairvinindyate lokato 'yaśo labhate / dṛṣṭe dharme 'nyatra kṣaṇarahito jāyate bhūyaḥ // MSA_18.6 // prāptāprāptavihāniṃ śuklairdharmaiḥ samāpnute tena / duḥkhaṃ viharati tasmānmanaso 'pyasvasthatāmeti // MSA_18.7 // ete sarve doṣā himatsu bhavanti no jinasuteṣu / deveṣu ca manujeṣu ca nityaṃ saṃjāyate ca budhaḥ // MSA_18.8 // saṃbhārāṃśca sa bodheḥ kṣipraṃ pūrayati lajjayā dhīmān / satvānāṃ pācanayā na khidyate caiva jinaputraḥ // MSA_18.9 // sa vipakṣapratipakṣai rahito 'rahitaśca jāyate satataṃ / ityetamānuśaṃsaṃ hrīmānāpnoti jinaputraḥ // MSA_18.10 // doṣamalino hi bālo hrīvirahātsuvasanaiḥ sugupto 'pi / nirvasano 'pi jinasuto hrīvasano muktadoṣamalaḥ // MSA_18.11 // ākāśamiva na lipto hrīyuktaḥ jinasuto bhavati dharmaiḥ / hrībhūṣitaśca śobhati saṃparkagato jinasutānām // MSA_18.12 // māturiva vatsalatvaṃ hriyo vineyeṣu bodhisatvānāṃ / ārakṣā cāpi hrīḥ saṃsaratāṃ sarvadoṣebhyaḥ // MSA_18.13 // sarveṣu nādhivāsā sarveṣvadhivāsanāpravṛttiśca / sarveṣu ca pravṛttirhrīvihitaṃ hrīmato liṅgam // MSA_18.14 // hrībhāvanā pradhānā svacittato dharmato 'dhimokṣācca / āśayato 'pi vibhutvādakalpanādaikyataścāpi // MSA_18.15 // dhṛtiśca bodhisatvānāṃ lakṣaṇena prabhedataḥ / dṛḍhatvena ca sarvebhyastadanyebhyo viśiṣyate // MSA_18.16 // vīryaṃ samādhiḥ prajñā ca satvaṃ dhairyaṃ dhṛtirmatā / nirbhīto bodhisatvo hi trayādyasmātpravartate // MSA_18.17 // līnatvācca calatvācca mohāccotpadyate bhayaṃ / kṛtyeṣu tasmādvijñeyā dhṛtisaṃjñā nije traye // MSA_18.18 // prakṛtyā praṇidhāne ca nirapekṣatva eva ca / satvavipratipattau ca gambhīryaudāryasaṃśrave // MSA_18.19 // vineyadurvinayatve kāyācintye jinasya ca / duṣkareṣu vicitreṣu saṃsārātyāga eva ca // MSA_18.20 // niḥsaṃkleśe ca tatraiva dhṛtirdhīrasya jāyate / asamā ca tadanyebhyaḥ so 'gre dhṛtimatāṃ yataḥ[mataḥ] // MSA_18.21 // kumitraduḥkhagambhīraśravādvīro na kampate / śalabhaiḥ pakṣavātaiśca samudaiśca sumeruvat // MSA_18.22 // akhedo bodhisattvānāmasamastriṣu vastuṣu / śrutātṛptimahāvīryaduḥkhe hrīghṛtiniśritaḥ // MSA_18.23 // tīvracchando mahābodhāvakhedo dhīmatāṃ mataḥ / aniṣpannaśca niṣpannaḥ suniṣpannaśca bhūmiṣu // MSA_18.24 // vastunā cādhikāreṇa karmaṇā ca viśiṣyate / lakṣaṇenākṣayatvena phalasyodāgamena ca // MSA_18.25 // śāstrajñatā hi dhīrāṇāṃ samādhimukhadhāraṇī / gṛhītā satvapākāya saddharmasya ca dhāraṇe // MSA_18.26 // kāyena vacasā caiva satyajñānena cāsamā / lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate // MSA_18.27 // sā punaḥ kimarthamityāha satvānāṃ bhājanatvāya / kasminnarthe bhājanatvāya saddharmapratipattaye // MSA_18.28 // satyadvayādyataśceṣṭo lokānāmudayo 'sakṛt / dvayādastaṃgamastasmāt tajjño lokajña ucyate // MSA_18.29 // śamāya prāptaye teṣāṃ dhīmān satyeṣu yujyate / satyajñānadyato dhīmān lokajño hi nirucyate // MSA_18.30 // ārṣaśca deśanādharmo artho 'bhiprāyiko 'sya ca / prāmāṇikaśca nītārtho nirjalpā prāptirasya ca // MSA_18.31 // pratikṣepturyathoktasya mithyāsaṃtīritasya ca / sābhilāṣa[pa]sya ca prāpteḥ pratiṣedho 'tra deśitaḥ // MSA_18.32 // adhimuktervicārācca yathāvatparataḥ śravāt / nirjalpādapi ca jñānādapraṇāśo hi dhīmatāṃ // MSA_18.33 // asamā bodhisattvānāṃ catasraḥ pratisaṃvidaḥ / paryāye lakṣaṇe vākye jñāne jñānācca tā matāḥ // MSA_18.34 // deśanāyāṃ prayuktasya yasya yena ca deśanā / dharmārthayordvayorvācā jñānenaiva ca deśanā // MSA_18.35 // dharmasyoddeśanirdeśātsarvathā prāpaṇād dvayoḥ / parijñānā[hānā]cca codyānāṃ pratisaṃviccatuṣṭayam // MSA_18.36 // pratyātmaṃ samatāmetya yottaratra pravedanā / sarvasaṃśayanāśāya pratisaṃvinnirucyate // MSA_18.37 // saṃbhāro bodhisatvānāṃ puṇyajñānamayo 'samaḥ / saṃsāre 'bhyudayāyaikaḥ anyo 'saṃkliṣṭasaṃsṛtau // MSA_18.38 // dānaṃ śīlaṃ ca puṇyasya prajñā jñānasya saṃbhṛtiḥ / trayaṃ cānyaddvyasyāpi pañcāpi jñānasaṃbhṛtiḥ // MSA_18.39 // saṃtatyā bhāvanāmetya bhūyo bhūyaḥ śubhasya hi / āhāro yaḥ sa saṃbhāro vī[dhī]re sarvārthasādhakaḥ // MSA_18.40 // praveśāyānimittāya anābhogāya saṃbhṛtiḥ / abhiṣekāya niṣṭhāyai dhīrāṇāmupacīyate // MSA_18.41 // caturdaśabhirākāraiḥ smṛtyupasthānabhāvanā / dhīmatāmasamatvātsā tadanyebhyo viśiṣyate // MSA_18.42 // niśrayātpratipakṣācca avatārāttathaiva ca / ālambanamanaskāraprāptitaśca viśiṣyate // MSA_18.43 // ānukūlyānuvṛttibhyāṃ parijñotpattito 'parā / mātrayā paramatvena bhāvanāsamudāgamāt // MSA_18.44 // samyakprahāṇaṃ dhīrāṇāmasamaṃ sarvadehibhiḥ / samṛtyupasthānadoṣāṇāṃ pratipakṣeṇa bhāvyate // MSA_18.45 // saṃsārasyopabhoge ca tyāge nivaraṇasya ca / manaskārasya ca tyāge praveśe caiva bhūmiṣu // MSA_18.46 // animittavihāre ca labdhau vyākaraṇasya ca / satvānāṃ paripāke ca abhiṣeke ca dhīmatāṃ // MSA_18.47 // kṣetrasya ca viśuddhyarthaṃ niṣṭhāgamana eva ca / bhāvyate bodhisatvānāṃ vipakṣapratipakṣataḥ // MSA_18.48 // chandaṃ niśritya yogasya bhāvanā sanimittikā / sarvasamyakprahāṇeṣu pratipakṣo nirucyate // MSA_18.49 // ṛddhipādāśca catvāro dhīrāṇāmagralakṣaṇāḥ / sarvārthasiddhau jāyante ātmanaśca parasya ca // MSA_18.50 // niśrayācca prabhedācca upāyadabhinirhṛteḥ / vyavasthā ṛddhipādānāṃ dhīmatāṃ sarvatheṣyate // MSA_18.51 // dhyānapāramimāśritya prabhedo hi caturvidhaḥ / upāyaścābhinirhāraḥ ṣaḍvidhaśca vidhīyate // MSA_18.52 // vyāvasāyika ekaśca dvitīyo 'nugrahātmakaḥ / naibandhikastṛtīyaśca caturthaḥ prātipakṣikaḥ // MSA_18.53 // darśanasyāvavādasya sthitivikrīḍitasya ca / praṇidhervaśitāyaśca dharmaprāpteśca nirhṛtiḥ // MSA_18.54 // bodhiścaryā śruta cātra[graṃ]śamatho 'tha vipaśyanā / śraddhādīnāṃ padaṃ jñeyamarthasiddhyadhikārataḥ // MSA_18.55 // bhūmipraveśasaṃkliṣṭāśceṣṭāḥ śraddhādayaḥ punaḥ / vipakṣadurbalatvena ta eva balasaṃjñitāḥ // MSA_18.56 // bhūmiviṣṭasya bodhyaṅgavyavasthānaṃ vidhīyate / dharmāṇāṃ sarvasatvānāṃ samatāvagamātpunaḥ // MSA_18.57 // smṛtiścarati sarvatra jñeyājitavinirjaye / sarvakalpanimittānāṃ bhaṅgāya vicayo 'sya ca // MSA_18.58 // yathā hastiratnaṃ pratyarthikabhaṅgāya / āśu cāśeṣabodhāya vīryasya pravartate / dharmālokavivṛddhyā ca prītyā āpūryate dhruvam // MSA_18.59 // sarvāvaraṇanirmokṣāt praśrabdhyā sukhameti ca / cintitārthasamṛddhiśca samādherūpajāyate // MSA_18.60 // upekṣayā yathākāmaṃ sarvatra viharatyasau / pa[pṛ]ṣṭhalabdhāvikalpena vikalpena [vihāreṇa] sadottamaḥ // MSA_18.61 // evaṃguṇo bodhisattvaścakravartīva vartate / saptaratnopamairnityaṃ bodhyaṅgaiḥ parivāritaḥ // MSA_18.62 // niśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakaṃ / caturthamanuśaṃsāṅgamakleśāṅgaṃ trayātmakam // MSA_18.63 // yathābodhānuvṛttiśca tadūrdhvamupajāyate / yathābodhavyavasthānaṃ praveśaśca vyavasthitau // MSA_18.64 // karmatrayaviśuddhiśca pratipakṣasya bhāvanā / jñeyāvṛtteśca mārgasya vaiśeṣikaguṇasya ca // MSA_18.65 // cittasya citte sthānācca dharmapravicayādapi / samyak sthitimupāśritya śamatho 'tha vipaśyanā // MSA_18.66 // sarvatragā ca saikāśāṃ naikāṃśopaniṣanmatā / prativedhe ca niryāṇe animitte hyasaṃskṛte // MSA_18.67 // pariśuddhau viśuddhau ca śamatho 'tha vipaśyanā / sarvabhūmigatā dhīre sa yogaḥ sarvasādhakaḥ // MSA_18.68 // pūraye buddhadharmāṇāṃ satvānāṃ paripācane / kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ // MSA_18.69 // upāye bodhisattvānāmasamaṃ sarvabhūmiṣu / yatkauśalyaṃ samāśritya sarvārthānsādhayanti te // MSA_18.70 // vipākena śrutābhyāsāt dhāraṇyapi samādhinā / parīttā mahatī sā ca mahatī trividhā punaḥ // MSA_18.71 // apraviṣṭapraviṣṭānāṃ dhīmatāṃ mṛdumadhyamā / aśuddhabhūmikānāṃ hi mahatī śuddhabhūmikā // MSA_18.72 // dhāraṇī[ṇīṃ]tāṃ samāśritya bodhisatvā punaḥ punaḥ / prakāśayanti saddharmaṃ nityaṃ saṃdhārayanti ca // MSA_18.73 // cetanā chandasahitā jñānena preritā ca tat / praṇidhānaṃ hi dhīrāṇāmasamaṃ sarvabhūmiṣu // MSA_18.74 // hetubhūtaṃ ca vijñeyaṃ cittātsadyaḥ phalaṃ ca tat / āyatyāmarthasiddhyarthaṃ cittamātrātsamṛddhitaḥ // MSA_18.75 // citraṃ mahadviśuddhaṃ ca uttarottarabhūmiṣu / ābodherbodhisattvānāṃ svaparārthaprasādhakaṃ // MSA_18.76 // nairātmyaṃ dvividhaṃ jñeyo hyātmagrāhasya cāśrayaḥ / tasya copaśamo nityaṃ samādhitrayagocaraḥ // MSA_18.77 // samādhistrividho jñeyo grāhyagrāhakabhāvataḥ / nirvikalpo 'pi vimukho ratiyuktaśca sarvadā // MSA_18.78 // parijñāyai prahāṇāya punaḥ sākṣātkriyāya ca / śūnyatādisamādhīnāṃ tridhārthaḥ parikīrtitaḥ // MSA_18.79 // samādhyupaniṣattvena dharmoddānacatuṣṭayaṃ / deśitaṃ bodhisattvebhyaḥ satvānāṃ hitakāmyayā // MSA_18.80 // asadartho 'vikalpārthaḥ parikalpārtha eva ca / vikalpopaśamārthaśca dhīmatāṃ taccatuṣṭayam // MSA_18.81 // ayogāddhetutotpattervirodhātsvayamasthiteḥ / abhāvāllakṣaṇaikāntyādanuvṛtternirodhataḥ // MSA_18.82 // pariṇāmopalabdheśca taddhetutvaphalatvataḥ / upāttatvādhipatvā[tyā]cca śuddhasatvānuvṛttitaḥ // MSA_18.83 // ādyastaratamenāpi cayenāśrayabhāvataḥ / vikāraparipākābhyāṃ tathā hīnaviśiṣṭataḥ // MSA_18.84 // bhāsvarābhāsvaratvena deśāntaragamena ca / sabījābījabhāvena pratibimbena codayaḥ // MSA_18.85 // caturdaśavidhotpattau hetumānaviśeṣataḥ / cayāyā[pā]rthādayogācca āśrayatva asaṃbhavāt // MSA_18.86 // sthitasyāsaṃbhavādante ādyanāśāvikārataḥ / tathā hīnaviśiṣṭatve bhāsvarābhāsvare 'pi ca // MSA_18.87 // gatyabhāvātsthitāyogāccaramatva asaṃbhavāt / anuvṛtteśca cittasya kṣaṇikaṃ sarvasaṃskṛtam // MSA_18.88 // bhūtānāṃ ṣaḍvidhārthasya kṣaṇikatvaṃ vidhīyate / śoṣavṛddheḥ prakṛtyā ca calatvād vṛddhihānitaḥ // MSA_18.89 // tatsaṃbhavātpṛthivyāśca pariṇāmacatuṣṭayāt / varṇagandharasasparśatulyatvācca tathaiva tat // MSA_18.90 // indhanādhīnavṛttitvāttāratamyopalabdhitaḥ / cittānuvṛtteḥ pṛcchātaḥ kṣaṇikaṃ bāhyamapyataḥ // MSA_18.91 // prajñaptyastitayā vācyaḥ pudgalo dravyato na tu / nopalambhādviparyāsāt saṃkleśāt kliṣṭahetutaḥ // MSA_18.92 // ekatvānyatvatovācyastasmāddoṣadvayādasau / skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ // MSA_18.93 // dravyasan yadyavācyaśca vacanīyaṃ prayojanaṃ / ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ // MSA_18.94 // lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate / indhanāgnyoravācyatvamupalabdherdvayena hi // MSA_18.95 // dvaye sati ca vijñānasaṃbhavātpratyayo na saḥ / nairarthakyādato draṣṭā yāvanmoktā na yujyate // MSA_18.96 // svāmitve sati cānityamaniṣṭaṃ na pravartayet / tatkarmalakṣaṇaṃ sādhyaṃ saṃbodho bādhyate tridhā // MSA_18.97 // darśanādau ca tadyatnaḥ svayaṃbhūrna trayādapi / tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikaṃ // MSA_18.98 // akartṛtvādanityatvātsakṛtrityapravṛttitaḥ / darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate // MSA_18.99 // tathā sthitasya naṣṭasya prāgabhāvādanityataḥ / tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate // MSA_18.100 // sarvadharmā anātmānaḥ paramārthena śūnyatā / ātmopalambhe doṣaśca deśito yata eva ca // MSA_18.101 // saṃkleśavyavadāne ca avasthācchedabhinnake / vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ // MSA_18.102 // ātmadṛṣṭiranutpādyā abhyāso 'nādikālikaḥ / ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo 'sti vā // MSA_18.103 // prajñaptyastitayā vācyaḥ pudgalo dravyato na tu / ekatvānyatvatovācyastasmādasau / skandhātmatvaprasaṅgācca taddravyatvaprasaṅgataḥ / dravyasanyadyavācyaśca vacanīyaṃ prayojanaṃ / ekatvānyatvato 'vācyo na yukto niṣprayojanaḥ / lakṣaṇāllokadṛṣṭācca śāstrato 'pi na yujyate / indhanāgnyoravācyatvamupalabdherdvayena hi / dvayaṃ pratītya vijñānasaṃbhavātpratyayo na saḥ / svāmitve sati vānityamaniṣṭaṃ na pravartayet // tadyatnapratyayatvaṃ ca niryatnaṃ darśanādikam / akartṛtvādanityatvātsakṛnnityapravṛttitaḥ / darśanādiṣu yatnasya svayaṃbhūtvaṃ na yujyate // tathā sthitasya naṣṭasya prāgabhāvādanityataḥ / tṛtīyapakṣābhāvācca pratyayatvaṃ na yujyate // sarve dharmā anātmānaḥ paramārthena śūnyatā / ātmopalambhe doṣaśca deśito yata eva ca // saṃkleśe vyavadāne ca avasthācchedabhinnake / vṛttisaṃtānabhedo hi pudgalenopadarśitaḥ // ātmadṛṣṭiranūtpādyā pūrvamevotpannatvāt / nāpi tadabhyāsārthaṃ yasmādātmadṛṣṭer abhyāso 'nādikālikaḥ / yadi cātmadarśanena mokṣa ityasau deśyeta / evaṃ sati syāt ayatnamokṣaḥ sarveṣāṃ evamebhirguṇairnityaṃ bodhisatvāḥ samanvitāḥ / ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca // MSA_18.104 // mahāyānasūtrālaṃkāre bodhipakṣādhikāraḥ[aṣṭādaśaḥ] samāptaḥ ekonaviṃśatyadhikāraḥ āścarya vibhāge trayaḥ ślokāḥ / svadehasya parityāgaḥ saṃpatteścaiva saṃvṛttau / durbaleṣu kṣamā kāye jīvite nirapekṣiṇaḥ // MSA_19.1 // vīryārambho hyanāsvādo dhāneṣu sukha eva ca / niṣkalpanā na prajñāyāmāścaryaṃ dhīmatāṃ ga[ma]taṃ // MSA_19.2 // tathāgatakule janmalābho vyākaraṇasya ca / abhiṣekasya ca prāptirbodheścāścaryamiṣyate // MSA_19.3 // vairāgyaṃ karuṇāṃ caitya bhāvanāṃ paramāmapi / tathaiva samacittatvaṃ nāścaryaṃ tāsu yuktatā // MSA_19.4 // na tathātmani dāreṣu sutamitreṣu bandhuṣu / satvānāṃ pragataḥ sneho yathā satveṣu dhīmatāṃ // MSA_19.5 // arthiṣvapakṣapātaśca śīlasyākhaṇḍanā dhruvaṃ / kṣāntiḥ sarvatra satvārthaṃ[sarvārthaṃ]vīryārambho mahānapi // MSA_19.6 // dhyānaṃ ca kuśalaṃ nityaṃ prajñā caivāvikalpikā / vijñeyā bodhisatvānāṃ tāsveva samacittatā // MSA_19.7 // sthāpanā bhājanatve ca śīleṣveva ca ropaṇaṃ / marṣaṇā cāpakārasya arthe vyāpāragāmitā // MSA_19.8 // āvarjanā śāsane 'smiṃśchedanā saṃśayasya ca / satveṣu upakāritvaṃ dhīmatāmetadiṣyate // MSA_19.9 // samāśayena satvānāṃ dhārayanti sadaiva ye / janayantyāryabhūmau ca kuśalairvardhayanti ca // MSA_19.10 // duṣkṛtātparirakṣanti śrutaṃ vyutpādayanti ca / pañcabhiḥ karmabhiḥ satvamātṛkalpā jinātmajāḥ // MSA_19.11 // śraddhāyāḥ sarvasatveṣu sarvadā cāvaropaṇāt / adhiśīlādiśikṣāyāṃ vimuktau ca niyojanāt // MSA_19.12 // buddhādhyeṣaṇataścaiṣāmāvṛteśca vivarjanāt / pañcabhiḥ karmabhiḥ satvapitṛkalpā jinātmajāḥ // MSA_19.13 // anarhadeśanāṃ ye ca satvānāṃ gūhayanti hi / śikṣāvipattiṃ nindanti śaṃsantyeva ca saṃpadam // MSA_19.14 // avavādaṃ ca yacchanti mārānāvedayanti hi / pañcabhiḥ karmabhiḥ sattvabandhukalpā jinātmajāḥ // MSA_19.15 // saṃkleśe vyavadāne ca svayamaśrāntabuddhayaḥ / yacchanti laukikīṃ kṛtsnāṃ saṃpadaṃ cātilaukikīm // MSA_19.16 // sukhe hite cābhinnā[akheditvādabhinnā] ye sadā sukhahitaiṣiṇaḥ / pañcabhiḥ karmabhiḥ satvamitrakalpā jinātmajāḥ // MSA_19.17 // sarvadodyamavanto ye satvānāṃ paripācane / samyagniryāṇavaktāraḥ kṣamā vipratipattiṣu // MSA_19.18 // dvayasaṃpattidātārastadupāye ca kovidāḥ / pañcabhiḥ karmabhiḥ satvadāsakalpā jinātmajāḥ // MSA_19.19 // anutpattikadharmeṣu kṣāntiṃ prāptāśca ye matāḥ / sarvayā[no]padeṣṭāraḥ sidvayogāniyojakāḥ // MSA_19.20 // sumukhāḥ pratikāre ca vipāke cānapekṣiṇaḥ / pañcabhiḥ karmabhiḥ satvācāryakalpā jinātmajāḥ // MSA_19.21 // satvakṛtyārthamudyuktāḥ saṃbhārānpūrayanti ye / saṃbhṛtānmocayantyāśu vipakṣaṃ hāpayanti ca // MSA_19.22 // lokasaṃpattibhiścitrairalokairyojayanti ca / pañcabhiḥ karmabhiḥ satvopādhyāyakalpā jinātmajāḥ // MSA_19.23 // asaktyā caiva bhogeṣu śīlasya ca na khaṇḍanaiḥ / kṛtajñatānuyogācca pratipattau ca yogataḥ // MSA_19.24 // ṣaṭsu pāramitāsveva vartamānā hi dehinaḥ / bhavanti bodhisatvānāṃ tathā pratyupakāriṇaḥ // MSA_19.25 // vṛddhiṃ hāniṃ ca kāṅkṣanti satvānāṃ ca prapācanaṃ / viśeṣagamanaṃ bhūmau bodhiṃ cānuttarāṃ sadā // MSA_19.26 // trāsahānau samutpāde saṃśayacchedane 'pi ca / pratipattyavavāde ca sadābandhyā jinātmajāḥ // MSA_19.27 // dānaṃ niṣpratikāṅkṣasya niḥspṛhasya punarbhave / śīlaṃ kṣāntiśca sarvatra vīryaṃ sarvaśubhodaye // MSA_19.28 // vinā[ā?]rūpyaṃ tathā dhyānaṃ prajñā copāyasaṃhitā / samyakprayogo dhīrāṇāṃ ṣaṭsu pāramitāsuhi // MSA_19.29 // bhogasaktiḥ sacchidratvaṃ mānaścaiva sukhallikā / āsvādanaṃ vikalpaśca dhīrāṇāṃ hānihetavaḥ // MSA_19.30 // sthitānāṃ bodhisatvānāṃ pratipakṣeṣu teṣu ca / jñeyā viśeṣabhāgīyā dharmā etadviparyayāt // MSA_19.31 // pravā[tā]raṇāpi kuhanā saumukhyasya ca darśanā / lobhatvena tatha vṛttiḥ śāntavākkāyatā tathā // MSA_19.32 // suvākkaraṇasaṃpacca pratipattivivarjitā / ete hi bodhisatvānāmabhūtatvāya deśitāḥ / viparyayātprayuktānāṃ tadbhūtatvāya deśitāḥ // MSA_19.33 // te dānādyupaṃsahāraiḥ satvānāṃ vinayanti hi / ṣaṭprakāraṃ vipakṣaṃ hi dhīmantaḥ sarvabhūmiṣu // MSA_19.34 // dhīmadvyākaraṇaṃ dvedhā kālapudgalabhedataḥ / bodhau vyākaraṇe caiva mahāccānyadudāhṛtaṃ // MSA_19.35 // notpattikṣāntilābhena mānābhogavihānitaḥ / ekībhāvagamatvācca sarvabuddhajinātmajaiḥ // MSA_19.36 // kṣetreṇaṃ nāmnā kālena kalpanāmnā ca tatpunaḥ / parivārānuvṛtyā ca saddharmasya tadiṣyate // MSA_19.37 // saṃpatyutpattinaiyamyapāto 'khede ca dhīmatāṃ / bhāvanāyāśca sātatye samādhānācyutāvapi / kṛtyasiddhāvanābhoge kṣāntilābhe ca sarvathā // MSA_19.38 // pūjā śikṣāsamādānaṃ karuṇā śubhabhāvanā / apramādastathāraṇye śrutārthātṛptireva ca / sarvabhūmiṣu dhīrāṇāmavaśyakaraṇīyatā // MSA_19.39 // kāmeṣvādīnavajñānaṃ skhaliteṣu nirīkṣaṇā / duḥkhādhivāsanā caiva kuśalasya ca bhāvanā // MSA_19.40 // anāsvādaḥ sukhe caiva nimittānāmakalpanā / sātatyakaraṇīyaṃ hi dhīmatāṃ sarvabhūmiṣu // MSA_19.41 // dharmadānaṃ śīlaśuddhirnotpattikṣāntireva ca / vīryārambho mahāyāne antyā sakaruṇā sthitiḥ / prajñā pāramitānāṃ ca pradhānaṃ dhīmatāṃ matam // MSA_19.42 // vidyāsthānavyavasthānaṃ sūtrādyākārabhedataḥ / jñeyaṃ dharmavyavasthānaṃ dhīmatāṃ sarvabhūmiṣu // MSA_19.43 // punaḥ satvavyavasthānaṃ saptadhā tathatāśrayāt / caturdhā ca tridhā caiva yuktiyānavyavasthitiḥ // MSA_19.44 // yoniśaśca manaskāraḥ samyagdṛṣṭiḥ phalānvitā / pramāṇairvicayo 'cintyaṃ jñeyaṃ yukticatuṣṭayam // MSA_19.45 // āśayāddeśanāccaiva prayogātsaṃbhṛterapi / samudāgamabhedācca trividhaṃ yānamiṣyate // MSA_19.46 // āgantukatvaparyeṣā anyonyaṃ nāmavastunoḥ / prajñapterdvividhasyātra tanmātratvasya vaiṣaṇā // MSA_19.47 // sarvasyānupalambhācca bhūtajñānaṃ caturvidhaṃ / sarvārthasiddhyai dhīrāṇāṃ sarvabhūmiṣu jāyate // MSA_19.48 // pratiṣṭhābhogabījaṃ hi nimittaṃ bandhanasya hi / sāśrayāścittacaittāstu badhyante 'tra sabījakāḥ // MSA_19.49 // purataḥ sthāpitaṃ yacca nimittaṃ yatsthitaṃ svayaṃ / sarvaṃ vibhāvayandhīmān labhate bodhimuttamām // MSA_19.50 // tathatālambanaṃ jñānaṃ dvayagrāhavivarjitaṃ / dauṣṭhulyakāyapratyakṣaṃ tatkṣaye dhīmatāṃ matam // MSA_19.51 // tathatālambanaṃ jñānamanānākārabhāvitaṃ / sadasattārthe pratyakṣaṃ vikalpavibhu cocyate // MSA_19.52 // tattvaṃ saṃcchādya bālānāmatattvaṃ khyāti sarvataḥ / tattvaṃ tu bodhisatvānāṃ sarvataḥ khyātyapāsya tat // MSA_19.53 // akhyānakhyānatā jñeyā asadarthasadarthayoḥ / āśrayasya parāvṛttirmokṣo 'sau kāmacārataḥ // MSA_19.54 // anyonyaṃ tulyajātīyaḥ khyātyarthaḥ sarvato mahān / antarāyakarastasmātparijñāyainamutsṛjet // MSA_19.55 // paripācyaṃ viśodhyaṃ ca prāpyaṃ yogyaṃ ca pācane / samyaktvadeśanāvastu aprameyaṃ hi dhīmatām // MSA_19.56 // bodhisatva[citta]sya cotpādo notpādakṣāntireva ca / cakṣuśca nirmalaṃ hīnamāśravakṣaya eva ca // MSA_19.57 // saddharmasya sthitirdīrghā vyutpatticchittibhogatā / deśanāyāḥ phalaṃ jñeyaṃ tatprayuktasya dhīmataḥ // MSA_19.58 // ālambanamahatvaṃ ca pratipatterdvayostathā / jñānasya vīryārambhasya upāye kauśalasya ca // MSA_19.59 // udāgamamahatvaṃ ca mahatvaṃ buddhakarmaṇaḥ / etanmahatvayogāddhi mahāyānaṃ nirucyate // MSA_19.60 // gotraṃ dharmādhimuktiśca cittasyotpādanā tathā / dānādipratipattiśca nyāyā[mā]vakrāntireva ca // MSA_19.61 // satvānāṃ paripākaśca kṣetrasya ca viśodhanā / apratiṣṭhitanirvāṇaṃ bodhiḥ śreṣṭhā ca darśanāt[darśanā] // MSA_19.62 // ādhimokṣika ekaśca śuddhādhyāśayiko 'paraḥ / nimitte cānimitte ca cāryapyanabhisaṃskṛte / bodhisatvā hi vijñeyāḥ pañcaite sarvabhūmiṣu // MSA_19.63 // kāmeṣvasaktasstriviśuddhakarmā krodhābhibhūmyaṃ guṇatatparaśca / dharme 'calastatvagabhīradṛṣṭirbodhau spṛhāvān khalu bodhisattvaḥ // MSA_19.64 // anugraheccho 'nupaghātadṛṣṭiḥ paropaghāteṣvadhivāsakaśca / dhīro 'pramattaśca bahuśrutaśca parārthayuktaḥ khalu bodhisattvaḥ // MSA_19.65 // ādīnavajñaḥ svaparigraheṣu bhogeṣvasakto hyanigūḍhavairaḥ / yogī nimitte kuśalo 'kudṛṣṭiradhyātmasaṃsthaḥ khalu bodhisattvaḥ // MSA_19.66 // dayānvito hrīguṇasaṃniviṣṭo duḥkhādhivāsātsvasukheṣvasaktaḥ / smṛtipradhānaḥ susamāhitātmā yānāvikāryaḥ khalu bodhisattvaḥ // MSA_19.67 // duḥkhāpaho duḥkhakaro na caiva duḥkhādhivāso na ca duḥkhabhītaḥ / duḥkhādvimukto na ca duḥkhakalpo duḥkhābhyupetaḥ khalu bodhisattvaḥ // MSA_19.68 // dharmerato 'dharmarataḥ [dharme 'rato 'dharmarataḥ] prakṛtyā dharme jugupsī dharamābhiyuktaḥ / dharme vaśī dharmanirandhakāro dharmapradhānaḥ khalu bodhisattvaḥ // MSA_19.69 // bhogāpramatto niyamāpramatto rakṣāpramattaḥ kuśalāpramattaḥ / sukhāpramatto dharamāpramatto yānāpramatto khalu bodhisattvaḥ // MSA_19.70 // vimānalajjāstanudoṣalajja amarṣalajjaḥ parihāṇilajjaḥ / viśāla[visāra]lajjastanudṛṣṭilajjaḥ yānānyalajjaḥ khalu bodhisattvaḥ // MSA_19.71 // ihāpi cāmutra upekṣaṇena saṃskārayogena vibhutvalābhaiḥ / śamopa[samaupa]deśena mahāphalena anugrahe vartati bodhisattvaḥ // MSA_19.72 // bodhisatvo mahāsatvo dhīmāṃścaivottamadyutiḥ / jinaputro jinādhāro vijetātha jināṅkuraḥ // MSA_19.73 // vikrāntaḥ paramāścaryaḥ sārthavāho mahāyaśāḥ / kṛpāluśca mahāpuṇya īśvaro dhārmikastathā // MSA_19.74 // sutatvabodhaiḥ sumahārthabodhaiḥ sarvāva[rtha]bodhairapi nityabodhaiḥ / upāyabodhaiśca viśeṣaṇena tenocyate hetuna bodhisatvaḥ // MSA_19.75 // ātmānubodhāttanudṛṣṭibodhādvicitravijñaptivibodhataśca / sarvasya cābhūtavikalpabodhāttenocyate hetuna bodhisatvaḥ // MSA_19.76 // abodhabodhādanubodhabodhādabhāvabodhātprabhavānubodhāt / abodhabodhapratibodhataśca tenocyate hetuna bodhisattvaḥ // MSA_19.77 // anarthabodhātparamārthabodhātsarvāva[rtha]bodhātsakalārthabodhāt / boddhavyabodhāśrayabodhabodhāttenocyate hetuna bodhisattvaḥ // MSA_19.78 // niṣpannabodhātpadabodhataśca garbhānubodhāt kramadarśanasya / bodhādbhṛśaṃ saṃśayahānibodhāt tenocyate hetuna bodhisattvaḥ // MSA_19.79 // lābhī hyalābhī dhīsaṃsthitaśca boddhānuboddhā pratideśakaśca / nirjalpabuddhirhatamānamānī hyapakkasaṃpakkamatiśca dhīmān // MSA_19.80 // mahāyānasūtrālaṃkāre guṇādhikāraḥ [ekonaviṃśatitamaḥ?] samāptaḥ viṃśatitamaḥekaviṃśatitamaścādhikāraḥ liṅgavibhāge dvau ślokau anukampā priyākhyānaṃ dhīratā muktahastatā / gambhīrasaṃdhinirmokṣo liṅgānyetāni dhīmatāṃ // MSA_20.1 // parigrahe 'dhimuktyāptāvakhede dvayasaṃgrahe / āśayācca prayogācca vijñeyaṃ liṅgapañcakaṃ // MSA_20.2 // bodhisatvā hi satataṃ bhavantaścakravartinaḥ / prakurvanti hi satvārthaṃ gṛhiṇaḥ sarvajanmasu // MSA_20.3 // ādānalabdhā pravrajyā dharmatopagatā parā / nidarśikā ca pravrajayā dhīmatāṃ sarvabhūmiṣu // MSA_20.4 // aprameyairguṇairyuktaḥ pakṣaḥ pravrajitasya tu / gṛhiṇo bodhisatvāddhi yatistasmādviśiṣyate // MSA_20.5 // paratreṣṭaphalecchā ca śubhavṛttāvihaiva ca / nirvāṇecchā ca dhīrāṇāṃ satveṣvāśaya iṣyate / aśuddhaśca viśuddhaśca suviśuddhaḥ sarvabhūmiṣu // MSA_20.6 // praṇidhānātsamāccittādādhipatyātparigrahaḥ / gaṇasya karṣaṇatvācca dhīmatāṃ sarvabhūmiṣu // MSA_20.7 // karmaṇaścādhipatyena praṇidhānasya cāparā / samādheśca vibhutvasya cotpattirdhīmatāṃ matā // MSA_20.8 // lakṣaṇātpudgagalācchikṣāskandhaniṣpattiliṅgataḥ / nirukteḥ prāptitaścaiva vihāro bhūmireva ca // MSA_20.9 // śūnyatā paramātmasya karmānāśe vyavasthitiḥ / vihṛtya sasukhairdhyānairjanma kāme tataḥ param // MSA_20.10 // tataśca bodhipakṣāṇāṃ saṃsāre pariṇāmanā / vinā ca cittasaṃkleśaṃ satvānāṃ paripācanā // MSA_20.11 // upapattau ca saṃcitya saṃkleśasyānurakṣaṇā / ekāyanapathaśliṣṭā 'nimittaikāntikaḥ pathaḥ // MSA_20.12 // animitte 'pyanābhogaḥ kṣetrasya ca viśodhanā / satvapākasya niṣpattirjāyate ca tataḥ param // MSA_20.13 // samādhidhāraṇīnāṃ ca bodheścaiva viśuddhatā / etasmācca vyavasthānādvijñeyaṃ bhūmilakṣaṇam // MSA_20.14 // viśuddhadṛṣṭiḥ suviśuddhaśīlaḥ samāhito dharmavibhūtamānaḥ / saṃtānasaṃkleśaviśuddhibhede nirmāṇa ekakṣaṇalabdhabuddhiḥ // MSA_20.15 // upekṣakaḥ kṣetraviśodhakaśca syātsatvapāke kuśalo maharddhiḥ / saṃpūrṇakāyaśca nidarśane ca śakto 'bhiṣiktaḥ khalu bodhisatvaḥ // MSA_20.16 // dharmatāṃ pratividhyeha adhiśīle 'nuśikṣaṇe / adhicitte 'pyadhiprajñe prajñā tu dvayagocarā // MSA_20.17 // dharmatatvaṃ tadajñānajñānādyā vṛttireva ca / prajñāyā gocarastasmād dvibhūmau tadvyavasthitiḥ // MSA_20.18 // śikṣāṇāṃ bhāvanāyāśca phalamanyaccaturvidham / animittasasaṃskāro vihāraḥ prathamaṃ phalam // MSA_20.19 // sa evānabhisaṃskāro dvitīyaṃ phalamiṣyate / kṣetraśuddhiśca satvānāṃ pākaniṣpattireva ca // MSA_20.20 // samādhidhāraṇīnāṃ ca niṣpattiḥ paramaṃ phalaṃ / caturvidhaṃ phalaṃ hyetat caturbhūmisamāśritam // MSA_20.21 // dharmatāṃ pratividhyeha śīlaskandhasya śodhanā / samādhiprajñāskandhasya tata ūrdhvaṃ viśodhanā // MSA_20.22 // vimuktimuktijñānasya tadanyāsu viśodhanā / caturvidhādāvaraṇāt pratighātāvṛterapi // MSA_20.23 // aniṣpannāśca niṣpannā vijñeyāḥ sarvabhūmayaḥ / niṣpannā apyaniṣpannā niṣpannāśca punarmatāḥ // MSA_20.24 // niṣpattirvijñeyā yathāvyavasthānamanasikāreṇa / tatkalpanatājñānādavikalpanayā ca tasyaiva // MSA_20.25 // bhāvanā api niṣpattiracintyaṃ sarvabhūmiṣu / pratyātmavedanīyatvāt buddhānāṃ viṣayādapi // MSA_20.26 // adhimuktirhi sarvatra sālokā liṅgamiṣyate / alīnatvamadīnatvamaparapratyayātmatā // MSA_20.27 // prativedhaśca sarvatra sarvatra samacittatā / aneyānunayopāyajñānaṃ maṇḍalajanma ca // MSA_20.28 // nācchando na ca lubdhahrasvahṛdayo na krodhano nālaso nāmaitrīkarūṇāśayo na kumatiḥ kalpairvikalpairhataḥ / no vikṣiptamatiḥ sukhairna ca hato duḥkhairna vā [vyā]vartate satyaṃ mitramupāśritaḥ śrutaparaḥ pūjāparaḥ śāstari // MSA_20.29 // sarvaṃ puṇyasamuccayaṃ suvipulaṃ kṛtvānyasādhāraṇaṃ saṃbodhau pariṇāmayatyaharaharyo hyuttamopāyavit / jātaḥ svāyatane sadā śubhakaraḥ krīḍatyabhijñāguṇaiḥ sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmanaḥ // MSA_20.30 // śamathe vipaśyanāyāṃ ca dvayapañcātmako mataḥ / dhīmatāmanuśaṃso hi sarvathā sarvabhūmiṣu // MSA_20.31 // paśyatāṃ bodhimāsannāṃ satvārthasya ca sādhanaṃ / tīvra utpadyate modo muditā tena kathyate // MSA_20.32 // dauḥ śīlyābhogavaimalyādvimalā bhūmirucyate / mahādharmāvabhāsasya karaṇācca prabhākarī // MSA_20.33 // arcirbhūtā yato dharmā bodhipakṣāḥ pradāhakāḥ / arciṣmatīti tadyogātsā bhūmirdvayadāhataḥ // MSA_20.34 // satvānāṃ paripākaśca svacittasya ca rakṣaṇā / dhīmadbhirjīyate duḥkhaṃ durjayā tena kathyate // MSA_20.35 // ābhimukhyād dvyasyeha saṃsārasyāpi nirvṛteḥ / uktā hyabhimukhī bhūmiḥ prajñāpāramitāśrayāt // MSA_20.36 // ekāyanapathaśleṣādbhūmirdūraṃgamā matā / dvyasaṃjñāvicalanādacalā ca nirucyate // MSA_20.37 // pratisaṃvinmatisādhutvādbhūmiḥ sādhumati matā / dharmameghā dvayavyāpterdharmākāśasya meghavat // MSA_20.38 // vividhe śubhanirhāre ratyā viharaṇātsadā / sarvatra bodhisatvānāṃ vihārabhūmayo matāḥ // MSA_20.39 // bhūyo bhūyo 'mitāsvāsu ūrdhvaṃgamanayogataḥ / bhūtāmitābhayārthāya ta eveṣṭā hi bhūmayaḥ // MSA_20.40 // bhūmilābhe[bho]'dhimukteśca cariteṣu ca vartanāt / prativedhācca bhūmīnāṃ niṣpatteśca caturvidhaḥ // MSA_20.41 // mahāyāne 'dhimuktānāṃ hīnayāne ca dehināṃ / dvayorāvarjanārthāya vinayāya ca deśitāḥ / caryāścatasro dhīrāṇāṃ yathāsūtrānusārataḥ // MSA_20.42 // anukampakasatveṣu saṃyogavigamāśaya / aviyogāśaya saukhyahitāśaya namo 'stute // MSA_20.43 // sarvāvaraṇanirmukta sarvalokābhibhū mune / jñānena jñeyaṃ vyāptaṃ te muktacitta namo 'stute // MSA_20.44 // aśeṣaṃ sarvasatvānāṃ sarvakleśavināśaka / kleśaprahāraka kliṣṭasānukrośa namo 'stute // MSA_20.45 // anābhoga nirāsaṅga avyāghāta samāhita / sadaiva sarvapraśnānāṃ visarjaka namo 'stu te // MSA_20.46 // āśraye 'thāśrite deśye vākye jñāne ca deśike / avyāhatamate nityaṃ sudeśika namo 'stute // MSA_20.47 // upetya vacanaisteṣāṃ carijña āgatau gatau / niḥ sāre caiva satvānāṃ svavavāda namo 'stu te // MSA_20.48 // satpauruṣyaṃ prapadyante tvāṃ dṛṣṭvā sarvadehinaḥ / dṛṣṭamātrātprasādasya vidhāyaka namo 'stu te // MSA_20.49 // ādānasthānasaṃtyāganirmāṇapariṇāmane / samādhijñānavaśitāmanuprāpta namo 'stu te // MSA_20.50 // upāye śaraṇe śuddhau satvānāṃ vipravādane / mahāyāne ca niryāṇe mārabhañja namo 'stu te // MSA_20.51 // jñānaprahāṇaniryāṇavighnakārakadeśika / svaparārthe 'nyatīrthyānāṃ nirādhṛṣya namo 'stu te // MSA_20.52 // vi[ni]gṛhyavaktā parṣatsu dvyasaṃkleśavarjita / nirārakṣa asaṃmoṣa gaṇakarṣa namo 'stu te // MSA_20.53 // cāre vihāre sarvatra nāstyasarvajñaceṣṭitaṃ / sarvadā tava sarvajña bhūtārthika namo 'stu te // MSA_20.54 // sarvasattvārthakṛtyeṣu kālaṃ tvaṃ nātivartase / abandhyakṛtya satatamasaṃmoṣaḥ namo 'stu te // MSA_20.55 // sarvalokamahorātraṃ ṣaṭkṛtvaḥ pratyavekṣase / mahākaruṇayā yukta hitāśaya namo 'stu te // MSA_20.56 // cāreṇādhigamenāpi jñānenāpi ca karmaṇā / sarvaśrāvakapratyekabuddhottama namo 'stu te // MSA_20.57 // tribhiḥ kāyairmahābodhiṃ sarvākārāmupāgata / sarvatra sarvasatvānāṃ kāṅkṣāchida namo 'stu te // MSA_20.58 // niravagraha nirdoṣa niṣkāluṣyānavasthita / āniṅkṣya sarvadharmeṣu niṣprapañca namo 'stu te // MSA_20.59 // niṣpannaparamārthoṃ 'si sarvabhūmiviniḥsṛtaḥ / sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ // MSA_20.60 // akṣayairasamairyukto guṇairlokeṣu dṛśyase / maṇḍaleṣvapyadṛśyaśca sarvathā devamānuṣaiḥ // MSA_20.61 // mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisatvabhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo 'dhikāraḥ samāptaśca mahāyānasūtrālaṃkāra iti