Ekādaśamukham oṃ namaḥ sarvabuddhabodhisattvebhyaḥ // evaṃ mayā śrutamekasamaye bhagavān śrāvastyāṃ viharati sma karīramaṇḍale ca / atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo 'nekavidyādharakoṭīniyutaśatasahastrastreṇa parivṛto yena bhagavāṃstenopasamakrāmat / upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtyaekānte nyasīda bhagavantametadavocat / idaṃ mama bhagavannekādaśamukhaṃ nāma hṛdayamekādaśabhiḥ kalpakoṭībhirbhāṣitam / ahaṃ cettarhi bhāṣiṣyāmi sarvasattvānāmarthāya hitāya sukhāya sarvavyādhipraśamanāya sarvapāpālakṣmiduḥsvapnapratinivāraṇāya sarvākālamṛtyupratinivāraṇāya aprasādānāṃ prasādanāya sarvavighnavināyakānāṃ praśamanāya / nāhaṃ bhagavan samanupaśyāmi ( Em 36 ) sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāḥ prajāyā yadanena hṛdayena rakṣe kṛte paritre parigrahe śāntisvastyayane daṇḍaparihare śastraparihare viṣaprahāṇe kṛte yaḥ kaścidatikramet na praśamet nedaṃsthānaṃ vidyate sthāptya paurāṇāṃ karma vipacyate / tadasya ca kalpayato 'bhiśraddadhataḥ sarveṇa sarvaṃ na bhaviṣyati / sarvabuddhastutaḥ samanvāhṛto 'yaṃ hṛdayaṃ sarvatathāgatānumodito 'yaṃ hṛdayam / smarāmyahaṃ bhagavan gaṅgānadīvālukāsamānāṃ kalpānāṃ pareṇa śatapadmanayanacūḍapratihataraṅgavelakiraṇarājasya nāma tathāgatasya / mayā tathāgatasyāntike śrutamayaṃ hṛdayam udgṛhītaṃca / saha pratilaṃbhena daśasu dikṣu sarvatathāgatāḥ ( Em 37 ) sumukhībhūtā anutpattikadharmakṣāntipratilabdhāḥ / evaṃ bahukaro 'yaṃ hṛdayam tasmāttarhi śrāddhena kulaputreṇa vā kuladuhitrā vā satkṛtyāyaṃ hṛdayaṃ sādhayitavyam / ananyamanasā nityaṃ sādhayitavyam / kalyamutthāya aṣṭottaravāraśataṃ pravartayitavyam / ddaṣṭadharmikā guṇā daśa parigrahītavyāḥ / katame daśa / yaduta nirvyādhirbhaviṣyati / sarvatathāgataiḥ parigṛhītaśca bhaviṣyati / dhanadhānyahiraṇyābharaṇamasya akṣayaṃ bhaviṣyati / sarvaśatravo vaśyā avamarditā bhaviṣyanti / rājasabhāyāṃ prathamamālapitavyaṃ maṃsyati / na viṣaṃ na garaṃ na jvaraṃ na śastraṃ kāye kramiṣyati / nodakena kālaṃ kariṣyati / nāgninā kālaṃ kariṣyati / nākālamṛtyunā kālaṃca kariṣyati / apare cattvāro guṇānuśaṃsā udgrahīṣyati / maraṇakāle tathāgatadarśanaṃ bhaviṣyati / na cāpāyepūpapatsyate / naviṣamāparihāreṇa kālaṃ kariṣyati / itścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate / smarāmyahaṃ bhagavanniti daśānāṃ gaṅgānadīvālukāsamānāṃ kalpānāṃ tataḥ pareṇa paratareṇa mandāravagandho nāma tathāgato 'bhūt / tatra mayā gṛhaparibhūtenāyamudgṛhītam / cattvāriṃśat kalpasahastrāṇi saṃsārāḥ paścānmukhīkṛtāḥ / eṣa ca mayā hṛdayaṃ pravartitvā sarvasmin karuṇāyanajñānagarbhabodhisattvavimokṣaṃ ( Em 38 ) pratilabdham / ye bandhanabaddhā ye badhyaprāptā ye udakāgnivividhaduḥkhābhyāhatāḥ tadanenāhaṃ sarvasattvānāṃ layanaṃ trāṇaṃ śaraṇaṃ parāyaṇaṃ bhavāmi / yat sarvaduṣṭayakṣarākṣasānāmanena hṛdayena karṣitvā maitracittān dayācittān kṛtvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayāmi / evaṃ mahardhiko 'yaṃ mama bhagavanhṛdayam ekavelāṃ prakāśitvā cattvāro mūlāpattayaḥ kṣayaṃ gacchanti pacānantaryāṇi karmāṇi niravayavaṃ tanvīkariṣyanti / kaḥ punarvādo yathābhāṣitaṃ pratipatsyanti / anekabuddhaśatasahastrāvaropitakuśalamūlaṃ bhaviṣyati / ye śroṣyanti prāgeva japasādhanādibhiḥ / sarvamanorathaṃ paripūrayiṣyāmi yaśca caturdaśīpaṃcadaśī māmuddiśya upavasati / cattvāriṃśat kalpasahastrāṇi saṃsārān paścānmukhīkarisyanti / tena nāmadheyamapi grahaṇena bhagavan saha so 'yaṃ buddhakoṭīniyutśatasahasrātirekasamam / mama nāmadheyagrahaṇenasarvasattvā avaivartikatvaṃ prasavanti / sarvavyādhibhiḥparimucyate / sarvāvaraṇebhyaḥ sarvabhayebhyaḥ sarvakāyavāṅmanoduścaritebhyaḥ parimokṣyante / teṣāmeva karatalagatā ( Em 39 ) buddhabodhirbhaviṣyati / bhagavānāha / sādhu sādhu kulaputra yat sarvasattvānāmantike evaṃrūpā mahākaruṇā / śakṣyasi tvaṃ kulaputraḥ anenopāyena sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitum / udgṛhītaṃ camayā hṛdayamanumoditam / bhāṣadhvaṃ kulaputra / tataḥ khalvāryāvalokiteśvaro bodhisattva utthāyasanādekāṃsamuttarāsaṅga kṛtvā bhagavataścaraṇayoḥ praṇipatya idaṃ hṛdayamāvartayati sma / namo ratnatrayāya / namo vairocanāya tathāgatāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / namaḥ atītānāgatapratyutpannebhyaḥ sarvatathāgatebhyo 'rhad bhyaḥ samyaksaṃbuddhebhyaḥ / omdhara dhara / dhiri dhiri / dhuru dhuru / iṭṭe viṭṭe / cale cale / pracale pracale / kusume kusumavare / ili mili viṭi svāhā / evaṃ mūlamantraḥ // namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya / tad yathā hāhā hāhā / ime tile cile bhile khile svāhā / snānopasparśanavastrābhyukṣipaṇamantraḥ saptajāpena / ( Em 40 ) namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāyamahāsattvāya / tadyathā ṭuru ṭuru hā hā hā hā svāhā / dhūpadīpanivedanamantraḥ / namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāyā mahāsattvāyā / tadyathā thiri thiri dhiri dhiri svāhā / gandhapuṣpopanivedanamantraḥ / namo ratnatrayāya / nama āryāvalokiteśvaraya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā sāde sāde sidi sidi sudu sudu svāhā / balinivedanamantra ekaviṃśatijāpena / namo ratnatrayāya / nama āryāvalokiteśvarāyabodhisattvāya mahāsattvāya / mahākāruṇikāya / tadyathā yasi ddhasi cari huru icuruḥ suruḥ muruḥ svāhā / homamantraḥ / anena mantreṇa jñātīnāṣṭai(?) ragniṃ prajvālya dadhimadhudhṛtābhyaktānāmahorātrauṣikena ekena triṃśatā homaḥ kāryaḥ / tataḥ karma samārabhet / namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā ili mili tili tili hili svāhā / dīpābaddha udakena+ +rvā bhasmanā vā saptajāpena / namo ratnatrayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / tadyathā piṭi piṭi tiṭi tiṭi viṭi viṭi gaccha gaccha bhagavānāryāvalokiteśvara svabhavanaṃ svabhavanaṃ svāhā / udake saptavārān parijapya caturdiśaṃ kṣipet / āryāvalokiteśvara gaccha svabhavanam /