Rāhulabhadra: Prajñāpāramitāstotra nirvikalpe namas tubhyaṃ prajñāpāramite 'mite yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase // ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām yas tvāṃ paśyati bhāvena sa paśyati tathāgatam // tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ na paśyanty antaraṃ santaś candracandrikayor iva // kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm sukhenāyānti māhātmyam atulaṃ bhaktivatsale // sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane // sarveṣām api vīrāṇāṃ parārthaniratātmanām poṣikā janayitrī ca mātā tvam asi vatsalā // yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ tena tvam api kalyāṇi sarvasattvapitāmahī // sarvapāramitābhis tvaṃ nirmalābhir anindite candralekheva tārābhir anuyātāsi sarvadā // vineyaṃ janam āsādya tatra tatra tathāgataiḥ bahurūpā tvam evaikā nānānāmabhir īḍyase // prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām // tvam eva trāsajananī bālānāṃ bhīmadarśanā āśvāsajananī cāsi viduṣāṃ saumyadarśanā // yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ // nāgacchasi kutaś cit tvaṃ na ca kva cana gacchasi sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase // ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ prapadya ca vimucyante tad idaṃ mahad adbhutam // tvām eva badhyate paśyann apaśyann api badhyate tvām eva mucyate paśyann apaśyann api mucyate // aho vismayanīyāsi gambhīrāsi yaśasvini sudurbodhāsi māyeva dṛśyase na ca dṛśyase // buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā mārgas tvam ekā mokṣasya nāsty anya iti niścayaḥ // vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām kṛpayā lokanāthais tvam ucyase ca na cocyase // śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām sarvavāgviśayātītāṃ yā tvaṃ kva cid aniśritā // saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ tvām astutyām api satīṃ tuṣṭūṣantaḥ sunirvṛtāḥ // prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham tenāstv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam //