Ratnāvalī / (NRa) Vaidya 296 / namo ratnatrayāya // sarvadoṣavinirmuktaṃ guṇaiḥ sarvairalaṃkṛtam / praṇamya sarvajñamahaṃ sarvasattvaikabāndhavam // NRa_1.1 // dharmamekāntakalyāṇaṃ rāja[n dha]rmodayāya te / vakṣyāmi dharmaḥ siddhiṃ hi yāti saddharmabhājane // NRa_1.2 // prāgdharmābhyudayo yatra paścānaiḥśreyasodayaḥ / saṃprāpyābhyudayaṃ yasmādeti naiḥśreyasaṃ kramāt // NRa_1.3 // sukhamabhyudaya[statra mokṣo]naiḥśreyaso mataḥ / asya sādhanasaṃkṣepaḥ śraddhāprajñe samāsataḥ // NRa_1.4 // śrāddhatvābhdajate dharmaṃ prājñatvādvetti tattvataḥ / prajñā pradhānaṃ tvanayoḥ śraddhā pūrvaṃgamāsya tu // NRa_1.5 // chandād dveṣābhdayānmohādyo dharmaṃ nātivartate / sa śrāddha iti vijñeyaḥ śreyaso bhājanaṃ param // NRa_1.6 // kāyavāṅmānasaṃ karma sarvaṃ samyakparīkṣya yaḥ / parātmahitamājñāya sadā kuryātsa paṇḍitaḥ // NRa_1.7 // Vaidya 297 ahiṃsā cauryaviratiḥ paradāravivarjanam / mithyāpaiśunyapāruṣyābaddhavādeṣu saṃyamaḥ // NRa_1.8 // lobhavyāpādanāstikyadṛṣṭīnāṃ parivarjanam / ete karmapathāḥ śuklā daśa kṛṣṇā viparyayāt // NRa_1.9 // amadyapānaṃ svājīvo 'vihiṃsā dānamādarāt / pūjyapūjā ca maitrī ca dharmaścaiṣa samāsataḥ // NRa_1.10 // śarīratāpanāddharmaḥ kevalā(nnāsti tena hi) / na paradrohaviratirna paresāmanugrahaḥ // NRa_1.11 // dānaśīlakṣamāspaṣṭaṃ yaḥ saddharmamahāpatham / anādṛtya vrajet kāyakleśago daṇḍakotpathaiḥ // NRa_1.12 // sa saṃsārāṭavīṃ ghorāmanantajanapādapām / kleśavyālāvalīḍhāṅgaḥ sudīrghaṃ pratipadyate // NRa_1.13 // hiṃsayā jāyate 'lpāyuḥ bahavābādho vihiṃsayā / cauryeṇa bhogavyasanī saśa(truḥ) pāradārikaḥ // NRa_1.14 // pratyākhyānaṃ mṛṣāvādāt paiśunyānmitrabhedanam / apriyaśravaṇaṃ raukṣyādabāddhā(dapārthā?)ddurbhagaṃ vacaḥ // NRa_1.15 // manorathān hantyamidhyā vyāpādo bhayadaḥ smṛtaḥ / mithyādṛṣṭiḥ kudṛṣṭitvaṃ madyapānaṃ matibhramaḥ // NRa_1.16 // apradānena dāridyaṃ mithyājīvena vañcanā / stambhena duṣkulīnatvamalpaujaskatvamīrṣyayā // NRa_1.17 // krodhāddurvarṇatā maurkhyamapraśnena vipaścitām / phalametanmanuṣyatve sarvebhyaḥ prāk ca durgatiḥ // NRa_1.18 // eṣāmakuśalākhyānāṃ vipāko yaḥ prakīrtitaḥ / kuśalānāṃ ca sarveṣāṃ viparītaḥ phalodayaḥ // NRa_1.19 // lobho dveṣaśca mohaśca tajjaṃ karmeti cāśubham / alobhāmohādveṣāśca tajjaṃ karmetaracchubham // NRa_1.20 // abhubhātsarvaduḥkhāni sarvadurgatayastathā / śubhātsugatayaḥ sarvāḥ sarvajanmasukhāni ca // NRa_1.21 // nivṛttiraśubhātkṛtsnātpravṛttistu śubhe sadā / manasā karmaṇā vācā dharmo 'yaṃ dvividhaḥ smṛtaḥ // NRa_1.22 // narakapretatiryagbhyo dharmādasmādvimucyate / nṛṣu deveṣu cāpnoti sukhaśrirājyavistarān // NRa_1.23 // Vaidya 298 dhyānāpramāṇārūpyaistu brahmādyasukhamaśnute / ityabhyudayadharmo 'yaṃ phalaṃ cāsya samāsataḥ // NRa_1.24 // naiḥśreyasaḥ punardharmaḥ sūkṣmo gambhīradarśanaḥ / bālānāṃ[aśrotravatām] uktastrāsakaro jinaiḥ // NRa_1.25 // nāsmyahaṃ na bhaviṣyāmi na me 'sti na bhaviṣyati / iti bālasya saṃtrāsaḥ paṇḍitasya bhayakṣayaḥ // NRa_1.26 // ahaṃkaraprasūteyaṃ mamakāropasaṃhitā / prajā prajāhitaikāntavādinābhihitākhilā // NRa_1.27 // astyahaṃ mama cāstīti mithyaitatparamārthibhiḥ / yathābhūtaparijñānānna bhavatyubhayaṃ yataḥ // NRa_1.28 // ahaṃkārodbhavāḥ skandhāḥ so 'haṃkāro 'nṛto 'rthataḥ / bījaṃ yasyānṛtaṃ tasya prarohaḥ satyataḥ kutaḥ // NRa_1.29 // skandhānasatyān dṛṣṭvaivamahaṃkāraḥ prahīyate / ahaṃkāraprahāṇācca na punaḥ skandhasaṃbhavaḥ // NRa_1.30 // yathādarśamupādāya(svamukhapratibimbakam / dṛśya) te nāma taccaivaṃ na kiṃcidapi tattvataḥ // NRa_1.31 // ahaṃkārastathā skandhānupādāyopalabhyate / na ca kaścitsa tattvena svamukhapratibimbavat // NRa_1.32 // yathādarśamanādāya svamukhapratibimbakam / na dṛśyate tathā skandhānanādāyāhamityapi // NRa_1.33 // evaṃvidhārthaśravaṇāddharmacakṣuravāptavān / āryānandaḥ svayaṃ caiva bhikṣubhyo 'bhīkṣṇamuktavān // NRa_1.34 // skandhagrāho yāvadasti tāvadevāhamityapi / ahaṃkāre sati punaḥ karma janma tataḥ punaḥ // NRa_1.35 // trivartmaitadanādyantamadhyaṃ saṃsāramaṇḍalam / alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam // NRa_1.36 // svaparobhayatastasya traikālyato 'pyaprāptitaḥ / ahaṃkāraḥ kṣayaṃ yāti tataḥ karma ca janma ca // NRa_1.37 // evaṃ hetuphalotpādaṃ paśyaṃstatkṣayameva ca / nāstitāmastitāṃ caiva naiti lokasya tattvataḥ // NRa_1.38 // Vaidya 299 sarvaduḥkhakṣayaṃ dhama śrutvaivamaparīkṣakaḥ / saṃkampatyaparijñānādabhayasthānakātaraḥ // NRa_1.39 // na bhaviṣyati nirvāṇe sarvametanna te bhayam / ucyamāna ihābhāvastasya te kiṃ bhayaṃkaraḥ // NRa_1.40 // mokṣe nātmā na ca skandhā mokṣaścedīdṛśaḥ priyaḥ / ātmaskandhāpanayanaṃ kimihaiva tavāpriyam // NRa_1.41 // na cābhāvo 'pi nirvānaṃ kuta eva tasya[vāsya] bhāvatā / bhāvābhāvaparāmarśakṣayo nirvāṇamucyate // NRa_1.42 // samāsānnāstitādṛṣṭiḥ phalaṃ nāstīti karmaṇaḥ / apuṇyāpāyīkī caiṣā mithyādṛṣṭiriti smṛtā // NRa_1.43 // samāsādastitādṛṣṭiḥ phalaṃ cāstīti karmaṇām / puṇyā sugatiniṣyandā samyagdṛṣṭiriti smṛtā // NRa_1.44 // jñāne nāstyastitāśānteḥ pāpapuṇyavyatikramaḥ / durgateḥ sugateścāsmāt sa mokṣaḥ sabhdirucyate // NRa_1.45 // sahetumudayaṃ paśyan nāstitāmativartate / astitāmapi nopaiti nirodhaṃ saha hetunā // NRa_1.46 // prāgjātaḥ sahajātaśca heturahetuko 'rthataḥ / prajñapterapratītatvādutpatteścaiva tattvataḥ // NRa_1.47 // asmin satīdaṃ bhavati dīrghe hrasvaṃ yathā sati / [tasyotpādādudetīdaṃ dīpotpādādyathā] prabhā // NRa_1.48 // hrasve 'sati punardīrghaṃ na bhavati svabhāvataḥ / pradīpasyāpyanutpādātprabhāyā apyasaṃbhavaḥ // NRa_1.49 // evaṃ hetuphalotpādaṃ dṛṣṭvā nopaiti nāstikyam(nāstitām) / abhyupetyāsya lokasya yāthābhūtyaṃ prapañcajam // NRa_1.50 // nirodhaṃ ca prapañcotthaṃ yāthābhūtyādupāgataḥ / nopayātyastitāṃ tasmānmucyate 'dvayaniścitaḥ // NRa_1.51 // dūrādālokitaṃ rūpamāsannairdṛśyate sphuṭam / marīciryadi vāri syādāsannaiḥ kiṃ na dṛśyate // NRa_1.52 // dūrībhūtairyathābhūto loko 'yaṃ dṛśayate tathā / na dṛśyate tadāsannairanimitto marīcivat // NRa_1.53 // [marīcistoyasadṛśī yathā nāmbu na] cārthataḥ / skandhāstathātmasadṛśā nātmāno nāpi te 'rthataḥ // NRa_1.54 // Vaidya 300 marīcīṃ toyamityetaditi matvāgato 'tra san / yadi nāstīti tattoyaṃ [gṛṇhīyānmūḍha eva saḥ // NRa_1.55 // marīcipratimaṃ lokamevamastīti gṛṇhataḥ / nāstīti cāpi moho 'yaṃ sati mohe na mucyate // NRa_1.56 // nāstiko durgatiṃ yātiṃ sugatiṃ yati cāstikaḥ / yathābhūtaparijñānānmokṣamadvayaniśritaḥ // NRa_1.57 // anicchan nāstitāstitve yathābhūtaparijñayā / nāstitāṃ labhate mohāt kasmānna labhate 'stitām // NRa_1.58 // syādastidūṣaṇādasya nāstitākṣipyate 'rthataḥ / nāstitādūṣaṇādeva kasmānnākṣipyate 'stitā // NRa_1.59 // na pratijñā na caritaṃ na cittaṃ bodhiniśrayāt / nāstikatve 'rthato yeṣāṃ kathaṃ te nāstikāḥ smṛtāḥ // NRa_1.60 // sasāṃkhyaulūkyanirgranthapugdalaskandhavādinam / pṛccha lokaṃ yadi vadatyastināstivyatikramam // NRa_1.61 // dharmayautakamityasmānnāstyastitvavyatikramam / viddhi gambhīramityuktaṃ buddhānāṃ śāsanāmṛtam // NRa_1.62 // vibhavaṃ naiti nāyāti na tiṣṭhatyapi ca kṣaṇam / traikālyavyativṛttātmā loka eva kuto 'rthataḥ // NRa_1.63 // dvayorapyāgatigatī prasthitiśca na tattvataḥ / lokaniryāṇayostasmādviśeṣaḥ ka ivārthataḥ // NRa_1.64 // sthiterabhāvādudayo nirodhaśca na tattvataḥ / uditaśca sthitaśceti niruddhaśca kuto 'rthataḥ // NRa_1.65 // kathamakṣaṇiko bhāvaḥ pariṇāmaḥ sadā yadi / nāsti cetpariṇāmaḥ syādanyathātvaṃ kuto 'rthataḥ // NRa_1.66 // ekadeśe kṣayādvā syāt kṣaṇikaṃ sarvaśo 'pi vā / vaiṣamyānupalabdheśca dvidhāpyetadayuktimat // NRa_1.67 // kṣaṇike sarvathā bhāve kutaḥ kācitpurāṇatā / sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā // NRa_1.68 // yathānto 'sti kṣaṇasyaivamādirmadhyaṃ ca kalpyatām / tryātmakatvāt kṣaṇasyaivaṃ na lokasya kṣaṇaṃ sthitiḥ // NRa_1.69 // Vaidya 301 ādimadhyāvasānāni[cintyāni kṣaṇavatpunaḥ / ādimadhyā] vasānatvaṃ na svataḥ parato 'pi vā // NRa_1.70 // naiko 'nekapradeśatvānnāpradeśaśca kaścan / vinaikamapi nāneko nāstitvamapi cāstitām // NRa_1.71 // vināśāt pratipakṣādvā syādastitvasya nāstitā / vināśaḥ pratipakṣo vā kathaṃ syādastyasaṃbhavāt // NRa_1.72 // nirvṛtestena lokasya nopaityūnatvamarthataḥ / antavāniti lokaśca pṛṣṭastūṣṇīṃ jino 'bhavat // NRa_1.73 // sarvajña iti sarvajño budhaistenaiva gamyate / yenaitaddharmagāmbhīryaṃ novācābhajane loke // NRa_1.74 // iti naiḥśreyaso dharmo gambhīro niṣparigrahaḥ / anālaya iti proktaḥ saṃbuddhaistatvadarśibhiḥ // NRa_1.75 // asmādanālayāddharmādāyalayābhiratā janāḥ / astināstyavyatikrāntā bhītā naśyantyamedhasaḥ // NRa_1.76 // te naṣṭā nāśayantyanyānabhayasthānabhīravaḥ / tathā kuru yathā rājān naṣṭairna vipraṇāśyase // NRa_1.77 // 2 kadalī pāṭitā yadvanniḥśeṣāvayavaiḥ saha / na kiṃcitpuruṣastadvatpāṭitaḥ saha dhātubhiḥ // NRa_2.1 // sarvadharmā anātmāna ityato bhāṣitaṃ jinaiḥ / dhātuṣaṭkaṃ ca taiḥ sarvaṃ nirṇitaṃ tacca nārthataḥ // NRa_2.2 // naivamātmā na cānātmā yāthābhūtyena labhyate / ātmānātmakṛte dṛṣṭī vavārāsmānmahāmuniḥ // NRa_2.3 // dṛṣṭaśrutādyaṃ muninā na satyaṃ na mṛṣoditam / pakṣāddhi pratipakṣaḥ syādubhayaṃ tacca nārthataḥ // NRa_2.4 // iti satyānṛtātīto loko 'yaṃ paramārthataḥ / asmādeva ca tattvena nopaityasti ca nāsti ca // NRa_2.5 // yaccaivaṃ sarvathā neti sarvajñastatkathaṃ vadet / sāntamityathavānantaṃ dvayaṃ vādvayameva vā // NRa_2.6 // asaṃkhyeyā gatā buddhāstathaiṣyantyatha sāṃpratāḥ / koṭyagraśaśca sattvāntastebhyastraikālyajo mataḥ // NRa_2.7 // vṛddhiheturna lokasya kṣayastrikālyasaṃbhavaḥ / sarvajñena kathaṃ tasya pūrvānto 'vyākṛtaḥ kṛtaḥ // NRa_2.8 // Vaidya 302 etattu dharmagāmbhīya yattadguhyaṃ pṛthagjane / māyopamatvaṃ lokasya buddhānāṃ śāsanāmṛtam // NRa_2.9 // māyāgajasya dṛśyeta yathā janmānta eva ca / na ca kaścitsa tattvena janmāntaścaiva vidyate // NRa_2.10 // māyopamasya lokasya tathā janmānta eva ca / dṛśyate paramārthena na ca janmānta eva ca // NRa_2.11 // yathā māyāgajo naiti kutaścidyāti na kvacit / cittamohanamātratvādbhāvatvena na tiṣṭhati // NRa_2.12 // tathā māyopamo loko naiti yāti na kutracit / cittamohanamātratvābhdāvatvena na tiṣṭhati // NRa_2.13 // trakālyavyativṛttātmā loka evaṃ nu ko 'rthataḥ / yo 'sti nāstyathavāpi syādanyatra vyavahārataḥ // NRa_2.14 // catuṣprakāramityasmāt śānto 'nanto dvayo 'dvayaḥ / buddhena hetornānyasmādayamavyākṛtaḥ kṛtaḥ // NRa_2.15 // śarīrāśucitā tāvat sthūlā pratyakṣagocarā / satataṃ dṛśyamānāpi yadā citta na tiṣṭhati // NRa_2.16 // tadātisūkṣmo gambhīraḥ saddharmo 'yamanālayaḥ / apratyakṣaḥ kathaṃ citte sukhenāvatariṣyati // NRa_2.17 // saṃbudhyāsmānnivṛtto 'bhūddharmaṃ deśayituṃ muniḥ / durjñānamatigāmbhīryād jñātvā dharmamimaṃ janaiḥ // NRa_2.18 // vināśayati durjñāto dharmo 'yamavipaścitam / nāstitādṛṣṭisamale yasmādasminnimajjati // NRa_2.19 // aparo 'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ / pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ // NRa_2.20 // durbhuktena yathānnena vināśamadhigacchati / subhuktenāyurārogyaṃ balaṃ saukhyāni cāśnute // NRa_2.21 // durjñātena tathānena vināśamadhigacchati / samyagjñātenātra suikhaṃ bodhiṃ cāpnotyanuttarām // NRa_2.22 // tasmādatra pratikṣepaṃ dṛṣṭiṃ tyaktvā ca nāstikīm / samyagjñānaparaṃ yatnaṃ kuru sarvārthasiddhaye // NRa_2.23 // dharmasyāsyāparijñānādahaṃkāro 'nuvartate / tataḥ śubhāśubhaṃ karma tato janma śubhāśubham // NRa_2.24 // Vaidya 303 tasmādyāvadavijñāto dharmo 'haṃkāraśātanaḥ / dānaśīlakṣamādharme tāvadādaravān bhava // NRa_2.25 // dharmapūrvāṇi kāryāṇi dharmamadhyāni pārthiva / sādhayan dharmaniṣṭhāni neha nāmutra sīdati // NRa_2.26 // dharmātkīrtiḥ sukhaṃ caiva neha bhīrna mumūrṣataḥ / paralokasukhaṃ sphītaṃ tasmāddharma sadā bhaja // NRa_2.27 // dharma eva parā nītirdharmālloko 'nurajyate / rañjitena hi lokena neha nāmutra vañcyate // NRa_2.28 // adharmeṇa tu yā nītistayā loko 'parajyate / lokoparañjanāccaiva neha nāmutra nandati // NRa_2.29 // parātisaṃdhānaparā kaṣṭā durgatipaddhatiḥ / anarthavidyā duṣprajñairarthavidyā kathaṃ kṛtā // NRa_2.30 // parātisaṃdhānaparo nītimān kathamarthataḥ / yena janmasahasrāṇi bahūnyātmaiva vañcyate // NRa_2.31 // riporapriyamanvicchan doṣāṃstyaktvā guṇān śraya / svahitāvāptirevam tu ripoścāpyapriyaṃ bhavet // NRa_2.32 // dānena priyavadyena hitenaikārthacaryayā / ebhirācara lokasya dharmasyaiva ca saṃgraham // NRa_2.33 // viśvāsaṃ janayatyekaṃ satyaṃ rājñāṃ yathā dṛḍham / tathaivābhūtamapyeṣāmaviśvāsakaraṃ param // NRa_2.34 // nāvisaṃvādavatsatyaṃ [sattve] udgatamarthataḥ / paraikāntahitaṃ satyamahitatvānmṛṣetarat // NRa_2.35 // doṣān pracchādayatyekastyāgo rājñāṃ yathojjvalaḥ / tathā kārpaṇyamapyeṣāṃ guṇasarvasvaghātakam // NRa_2.36 // upaśāntasya gāmbhīryaṃ gāmbhīryādgauravaṃ param / gauravāddīptirājñā ca tasmādupaśamaṃ bhaja // NRa_2.37 // ahāryabuddhiḥ prājñatvādaparapratyayaḥ sthiraḥ / nātisaṃdhīyate rājā tasmātprajñāparo bhava // NRa_2.38 // satyatyāgaśamaprajño caturbhadro narādhipaḥ / dharmaścaturbhadra iva stūyate devamānuṣaiḥ // NRa_2.39 // nigṛhyavādibhiḥ suddhaiḥ prajñākāruṇyanirmalaiḥ / sahāsīnasya satataṃ prajñā dharmaśca vardhate // NRa_2.40 // Vaidya 304 durlabhāḥ pathyavaktāraḥ śrotārastvatidurlabhāḥ / tebhyo 'tidurlabhatamā ye pathyasyāśukāriṇaḥ // NRa_2.41 // pathyamapyapriyaṃ tasmājñātvā śīghraṃ samācara / pibedauṣadhamapyugramārogyāyātmavāniva // NRa_2.42 // jīvitārogyarājyānāṃ cintayānityatāṃ sadā / tataḥ saṃvegavān dharmamekāntena prayāsyase // NRa_2.43 // avaśyaṃ maraṇaṃ paśyan pāpadduḥkhaṃ mṛtasya ca / ehikena sukhenāpi na pāpaṃ kṣātumarhasi // NRa_2.44 // kasmiṃścedabhyaṃ dṛṣṭaṃ bhayaṃ dṛṣṭaṃ kvacitkṣaṇe / yadyekasmin samāśvāsaḥ kimekasminna te bhayam // NRa_2.45 // madyātparibhavo loke kāryahānirdhanakṣayaḥ / ākāryakaraṇaṃ mohāt[madyaṃ tyaja tataḥ sadā] // NRa_2.46 // ... (Sanskrit text of 2.47-95 and 3 lost!) 4 adharmamanvāyyamapi prāyo rājānujīvibhiḥ / ācaran stūyate tasmāt kṛcchrādvetti kṣamākṣamam // NRa_4.1 // anyo 'pi tāvadyaḥ kaściddurvacaḥ kṣamamapriyam / kimu rājā mahābhaumastvaṃ mayā bhikṣuṇā satā // NRa_4.2 // tvatkṛtādeva tu snehājjagatāmanukampayā / ahameko vadāmi tvāṃ pathyamapyapriyaṃ bhṛśam // NRa_4.3 // satyaṃ ślakṣṇārthavatpathyaṃ śiṣyaḥ kāle 'nukampayā / vācya ityāha bhagavāṃstadevamabhidhīyase // NRa_4.4 // akrodhe satyavākye ca ślādhyamāno yadi sthitaḥ / śravyaṃ saṃparigṛṇhīyāt sattoyaṃ snāpyamānavat // NRa_4.5 // tasya me vadato vākyaṃ tvamihāmutra ca kṣamam / jñātvā kuru hitāyedamātmano jagato 'pi ca // NRa_4.6 // yācakebhyaḥ purā dānāt prāpyārthāṃścenna dāsyasi / akṛtajñatvalobhābhyāṃ nārthān punaravāpsyasi // NRa_4.7 // iha pathyadanaṃ loke na vahatyabhṛto bhṛtaḥ / yācakastvabhṛto 'mutra hīnaḥ śataguṇodvahaḥ // NRa_4.8 // udāracittaḥ satataṃ bhavodārakriyārataḥ / udārakarmaṇaḥ sarvamudāraṃ jāyate phalam // NRa_4.9 // Vaidya 305 manorathairapi klībairanālīḍhaṃ narādhipaiḥ / kuru dharmāspadaṃ śrīmatkhyātaṃ ratnatrayāspadam // NRa_4.10 // sāmantarājaromāñcakaraṃ dharmāspadaṃ na yat / mṛtasyāpyapraśasyatvād rājaṃstadakṛtaṃ varam // NRa_4.11 // atyaudāryādudārāṇāṃ vismayotsāhavardhanam / utsāhanghaṃ ca mandānāṃ sarvasvenāpi kāraya // NRa_4.12 // utsṛjyāmutra gantavyaṃ sarvasvamavaśena te / dharme niyuktaṃ yātyeva purastātsarvameva tat // NRa_4.13 // sarvasvaṃ pūrvanṛpaternṛpasya vaśamāgatam / kiṃ pūrvakasya dharmāya sukhāya yaśase 'pi vā // NRa_4.14 // bhuktādarthādiha sukhaṃ dattātpāratrikaṃ sukham / abhuktādattanaṣṭatvādduḥkhameva kutaḥ sukham // NRa_4.15 // vinaśyan sacivairdātumasvātantryānna śakyasi / āpaticchedaniḥsnehairnavarājapriyaiṣibhiḥ // NRa_4.16 // sarvasvenāpyataḥ svasthaḥ śīghraṃ dharmāspadaṃ kuru / mṛtyupratyayamadhyasthaḥ pravātasthapradīpavat // NRa_4.17 // dharmādhikārā ye cānye pūrvarājapravarvitāḥ / devadroṇyādayaste 'pi pravartyantāṃ yathāsthitāḥ // NRa_4.18 // ahiṃsakaiḥ śubhācārairvratasthairatithipriyaiḥ / sarvakṣamairakalahairbhajyeraṃstaiḥ sado(dya)taiḥ // NRa_4.19 // andhavyādhitahīnāṅgadīnānāthavanīpakāḥ / te 'pyannapānaṃ sāmyena labherannavighaṭṭitāḥ // NRa_4.20 // anarthānāmapi satāṃ dhārmikāṇāmanugrahān / apyanyarājyasaṃsthānāmanurūpān pravartaya // NRa_4.21 // sarvadharmādhikāreṣu dharmādhikṛtamutthitam / alubdhaṃ paṇḍitaṃ dharmyaṃ kuru tesāmabādhakam // NRa_4.22 // nītijñān dhārmikān snigdhān śucīn bhaktānakātarān / kulīnān śīlasaṃpannān kṛtajñān sacivān kuru // NRa_4.23 // akṣudrāṃstyāginaḥ śūrān snigdhān saṃbhoginaḥ sthirān / kuru nityāpramattāṃśca dhārmikān daṇḍanāyakān // NRa_4.24 // dharmaśīlān śūcīn dakṣān kāryajñān śāstrakovidān / kṛtavṛttīn samān snigdhān vṛddhānadhikṛtān kuru // NRa_4.25 // Vaidya 306 pratimāsaṃ ca tebhyastvaṃ sarvamāyavyayaṃ śṛṇu / śrutvā dharmādhikārādyaṃ kāryaṃ sarvaṃ svayaṃ vada // NRa_4.26 // dharmārthaṃ yadi te rājyaṃ na kīrtyarthaṃ na kāmataḥ / tataḥ saphalamatyarthamanarthārthamato 'nyathā // NRa_4.27 // parasparāmiṣībhūte loko 'smin prāyaśo nṛpa / yathā rājyaṃ ca dharmaśca bhavettava tathā śṛṇu // NRa_4.28 // jñānavṛddhāḥ kule jātā nyāyajñāḥ pāpabhīravaḥ / sametā bahavo nityaṃ santu te kāryadarśinaḥ // NRa_4.29 // daṇḍabandhaprahāradīn kuryuste nyāyato 'pi cet / kāruṇyārdraḥ sadā bhūtvā tvamanugrahavān bhava // NRa_4.30 // hitāyaiva tvayā cittamunnāmyaṃ sarvadehinām / kāruṇyātsatataṃ rājaṃstīvrapāpakṛtāmapi // NRa_4.31 // tīvrapāpeṣu hiṃsreṣu kṛpā kāryā viśeṣataḥ / ta eva hi kṛpāsthānaṃ hatātmāno mahātmanām // NRa_4.32 // pratyahaṃ pañcarātraṃ vā baddhān kṣīṇān vimocaya / śeṣānapi yathāyogaṃ mā kāṃścit naiva mocaya // NRa_4.33 // yeṣvamokṣaṇacittaṃ te jāyate teṣvasaṃvaraḥ / tasmādasaṃvarāt pāpamajasramupacīyate // NRa_4.34 // yāvacca na vimucyeraṃstāvatsyuḥ sukhabandhanāḥ / nāpitasnānapānānnabhaiṣajyavasanānvitāḥ // NRa_4.35 // apātreṣviva putreṣu pātrīkaraṇakāṅkṣayā / kāruṇyā[ttāḍanaṃ kāryaṃ na dveṣān]nārthalipsayā // NRa_4.36 // vimṛśya samyagvijñāya praduṣṭān ghātakānapi / ahatvā pīḍayitvā ca kuru nirviṣayān narān // NRa_4.37 // svatantraḥ paśya sarvaṃ ca viṣayaṃ cāracakṣuṣā / nityāpramattaḥ smṛtimān kuru kāryaṃ ca dhārmikam // NRa_4.38 // pradānamānasatkārairguṇasthān satataṃ bhaja / udārairanurūpaistu śeṣānapi yathāvidhi // NRa_4.39 // saṃmānasphītakusumaḥ saṃpradānamahāphalaḥ / rājavṛkṣaḥ kṣamācchāyaḥ sevyate bhṛtyapakṣibhiḥ // NRa_4.40 // tyāgaśīlamayo rājā tejasvī bhavati priyaḥ / śarkarāmodako yadvadelāmaricakarkaśaḥ // NRa_4.41 // Vaidya 307 mātsyanyāyaśca te naivaṃ nyāyādrājyaṃ bhaviṣyati / na cānyāyo na vādharmo dharmaścaivaṃ bhaviṣyati // NRa_4.42 // paralokāttvayā rājyaṃ nānītaṃ nāpi neṣyasi / dharmāt prāptamato 'syārthe nādharmaṃ kartumarhasi // NRa_4.43 // rājyena bhāṇḍamūlyena duḥkhabhāṇḍaparaṃparām / rājan yathā nārjayasi prayatnaḥ kriyatāṃ tathā // NRa_4.44 // rājyena bhāṇḍamūlyena rājyabhāṇḍaparaṃparām / rājan yathā nirviśasi prayatnaḥ kriyatāṃ tathā // NRa_4.45 // caturdvīpamapi prāpya pṛthivīṃ cakravartinaḥ / śārīraṃ mānasaṃ caiva sukhadvayamidaṃ matam // NRa_4.46 // duḥkhapratikriyāmātraṃ śārīraṃ vedanāsukham / saṃjñāmayaṃ mānasaṃ tu kevalaṃ kalpanākṛtam // NRa_4.47 // duḥkhapratikriyāmātraṃ kalpanāmātrameva ca / lokasya sukhasarvasvaṃ vyarthametadato 'rthataḥ // NRa_4.48 // dvīpadeśapurāvāsapradeśasthānavāsasām / śayyānnapānahastyaśvastrīṇāṃ caikaikabhogyatā // NRa_4.49 // yadā ca yatra cittaṃ syāt tadānena sukhaṃ kila / śeṣāṇāmamanaskārātteṣāṃ vyarthatvamarthataḥ // NRa_4.50 // viṣayān pañcabhiḥ pañca cakṣurādibhirindriyaiḥ / na kalpayati cedgaṇhan nāsmātteṣu tadā sukham // NRa_4.51 // jānīte viṣayaṃ yaṃ yaṃ yena yenendriyeṇa ca / tadā na śeṣaiḥ śeṣāṇi vyarthānyeva yatastadā // NRa_4.52 // indriyairupalabdhasya viṣayasyākṛtiṃ manaḥ / upalabhya vyatītasya kalpayan manyate sukham // NRa_4.53 // ekamarthaṃ vijānāti yadyapyekamihendriyam / tadapyarthaṃ vinā vyarthaṃ vyartho 'rtho 'pi ca tadvinā // NRa_4.54 // pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ / cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ // NRa_4.55 // atītānāgatā vyarthā viṣayāḥ sārdhamindriyaiḥ / tadudvayānatiriktatvād vyarthā ye 'pi ca sāṃpratāḥ // NRa_4.56 // alātacakraṃ gṛṇhāti yathā cakṣurviparyayāt / tathendriyāṇi gṛṇhanti viṣayān sāṃpratāniva // NRa_4.57 // Vaidya 308 indriyāṇindriyāerthāśca pañcabhūtamayā matāḥ / pratisvaṃ bhūtavaiyarthyādeṣāṃ vyarthatvamarthataḥ // NRa_4.58 // nirindhano 'gnirbhūtānāṃ vinirbhāge prasajyate / saṃparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa nirṇayaḥ // NRa_4.59 // evaṃ dvidhāpi bhūtānāṃ vyarthatvātsaṃgatirvṛthā / vyarthatvātsaṃgateścaivaṃ rūpaṃ vyarthamato 'rthataḥ // NRa_4.60 // vijñānavedanāsaṃjñāsaṃskārāṇāṃ ca sarvaśaḥ / pratyekamātmavaiyarthyadvaiyarthyaṃ paramārthataḥ // NRa_4.61 // sukhābhimāno duḥkhasya pratīkāre yathārthataḥ / tathā sukhābhimāno 'pi sukhasya pratighātajaḥ // NRa_4.62 // sukhe saṃyogatṛṣṇaivaṃ naiḥsvābhāvyātprahīyate / duḥkhe viyogatṛṣṇā ca paśyatāṃ muktirityataḥ // NRa_4.63 // kaḥ paśyatīti ceccittaṃ vyahāreṇa kathyate / na hi caittaṃ vinā cittaṃ vyarthatvānna saheṣyate // NRa_4.64 // vyarthamevaṃ jaganmatvā yāthābhūtyānnirāspadaḥ / nirvāti nirupādāno nirupādānavanhivat // NRa_4.65 // bodhisattvo 'pi dṛṣṭaivaṃ saṃbodhau niyato mataḥ / kevalaṃ tasya kāruṇyādā bodherbhavasaṃtatiḥ // NRa_4.66 // bodhisattvasya saṃbhāro mahāyāne tathāgataiḥ / nirdiṣṭaḥ sa tu saṃmūḍhaiḥ pradviṣṭaścaiva nindyate // NRa_4.67 // guṇadoṣānabhijño vā doṣasaṃjñī guṇeṣu vā / athavāpi guṇadveṣī mahāyānasya nindakaḥ // NRa_4.68 // paropaghātino doṣān parānugrāhiṇo guṇān / jñātvocyate guṇadveṣī mahāyānasya nindakaḥ // NRa_4.69 // yatsvārthanirapekṣatvāt parārthaikarasapriyam / guṇākaraṃ mahāyānaṃ taddviṣī tena dahyate // NRa_4.70 // śrāddho 'pi durgṛhītena dviṣyāt kruddho 'thavetaraḥ / śrāddho 'pi dagdha ityuktaḥ kā cintā dveṣābandhure // NRa_4.71 // viṣeṇāpi viṣaṃ hanyādyathaivoktaṃ cikitsakaiḥ / duḥkhenāpyahitaṃ hanyādityukte kiṃ virudhyate // NRa_4.72 // manaḥpūrvaṃgamā dharmā manaḥśreṣṭhā iti śruteḥ / hitaṃ hitamanāḥ kurvan duḥkhenāpyahitaṃ katham // NRa_4.73 // Vaidya 309 duḥkhamapyāyatīpathyaṃ kāryaṃ kimu sukhaṃ hitam / ātmanaśca pareṣāṃ ca dharma eṣā sanātanaḥ // NRa_4.74 // mātrāsukhaparityāgāt paścāccedvipulaṃ sukham / tyajenmātrāsukhaṃ dhīraḥ saṃpaśyan vipulaṃ sukham // NRa_4.75 // na mṛśyate ca yadyetat kaṭubhaiṣajyadāyinaḥ / tataścikitsakādyāśca hatā naivaṃ ca yujyate // NRa_4.76 // apathyamapi yaddṛṣṭaṃ tatpathyaṃ paṇḍitaiḥ kvacit / utsargaścāpavādaśca sarvaśāstreṣu śasyate // NRa_4.77 // karuṇāpūrvakāḥ sarve niṣyandā jñānanirmalāḥ / uktā yatra mahāyāne kastannindetsacetanaḥ // NRa_4.78 // atyaudāryātigāmbhīryādviṣaṇṇairakṛtātmabhiḥ / nindyate 'dya mahāyānaṃ mohāt svaparavairibhiḥ // NRa_4.79 // dānaśīlakṣamāvīryadhyānaprajñākṛpātmakam / mahāyānamatastasmin kasmāddurbhāṣitaṃ vacaḥ // NRa_4.80 // parārtho dānaśīlābhyāṃ kṣāntyā vīryeṇa cātmanaḥ / dhyānaṃ prajñā ca mokṣāya mahāyānārthasaṃgrahaḥ // NRa_4.81 // parā[tmahita]mokṣārthāḥ saṃkṣepādbuddhaśāsanam / te ṣaṭpāramitāgarbhāstasmād bauddhamidaṃ vacaḥ // NRa_4.82 // puṇyajñānamayo yatra buddhairbodhermahāpathaḥ / deśitastanmahāyānamajñānādvai na dṛśyate // NRa_4.83 // khamivācintyaguṇatvādukto 'cintyaguṇo jinaḥ / mahāyāne yato buddhamāhātmyaṃ kṣamyatāmidam // NRa_4.84 // āryaśāradvatasyāpi śīlamātre 'pyagocaraḥ / yasmāt tadbuddhamāhātmyamacintyaṃ kiṃ na mṛṣyate // NRa_4.85 // anutpādo mahāyāne paresāṃ śūnyatā kṣayaḥ / kṣayānutpādayośrcaikyamarthataḥ kṣamyatāṃ yataḥ // NRa_4.86 // śūnyatā buddhamāhātmyamevaṃ yuktyānupaśyatām / mahāyānetaroktāni na sameyuḥ kathaṃ satām // NRa_4.87 // tathāgatābhisaṃdhyoktānyasukhaṃ jñātumityataḥ / ekayānatriyānoktādātmā rakṣya upekṣayā // NRa_4.88 // upekṣayā hi nāpuṇyaṃ dvesātpāpaṃ kutaḥ śubham / mahāyāne yato dveṣo nātmakāmaiḥ kṛto 'rhati // NRa_4.89 // Vaidya 310 na bodhisattvapraṇidhirna caryāpariṇāmanā / uktāḥ śrāvakayāne 'smādbodhisattvaḥ kutastataḥ // NRa_4.90 // adhiṣṭhānāni noktāni bodhisattvasya bodhaye / buddhairanyatpramāṇaṃ ca ko 'sminnarthe jinādhikaḥ // NRa_4.91 // adhiṣṭhānāryasatyārthabodhipakṣopasaṃhitāt / mārgācchāvakasāmānyādbauddhaṃ kenādhikaṃ phalam // NRa_4.92 // bodhicaryāpratiṣṭhārtha na sūtre bhāṣitaṃ vacaḥ / bhāṣitaṃ ca mahāyāne grāhyamasmādvicakṣaṇaiḥ // NRa_4.93 // yathaiva vaiyākaraṇo mātṛkāmapi pāṭhayet / buddho 'vadattathā dharmaṃ vineyānāṃ yathākṣamam // NRa_4.94 // keṣāṃcidavadaddharmaṃ pāpebhyo vinivṛttaye / keṣāṃcitpuṇyasiddhayarthaṃ keṣāṃcidū dvayaniśritam // NRa_4.95 // dvayāniśritamekeṣāṃ gambhīraṃ bhīrubhīṣaṇam / śūnyatākaruṇāgarbhamekeṣāṃ bodhisādhanam // NRa_4.96 // iti sadbhirmahāyāne kartavyaḥ pratighakṣayaḥ / prasādaścādhikaḥ kāryaḥ samyaksaṃbodhisiddhaye // NRa_4.97 // mahāyānaprasādena taduktācaraṇena ca / prāpyate 'nuttarā bodhiḥ sarvasaukhyāni cāntarā // NRa_4.98 // dānaṃ śīlaṃ kṣamā satyaṃ gṛhasthasya viśeṣataḥ / dharma uktaḥ kṛpāgarbhaḥ sa sātmīkriyatāṃ dṛḍham // NRa_4.99 // atha lokasya vaidharmyādrājyaṃ dharmeṇa duṣkaram / tato dharmayaśorthaṃ te pravrajyādhigamaḥ kṣamaḥ // NRa_4.100 // ratnāvalyāṃ rājavṛttopadeśo nāma caturthaḥ paricchedaḥ //