Āryasāgaranāgarājaparipṛcchā Nāma Mahāyānasūtram = Sāgara Saṃskṛte Punaruddhṛtam namaḥ sarvabuddhabodhisattvebhyaḥ / evaṃ mayā śrutam - ekasmin samaye bhagavān buddhaḥ sāgaranāgarājāvasathe viharati sma sārddhaṃ sārdhadvādaśaśatabhikṣūṇāṃ mahāsaṅghena bahubhiśca bodhisattvamahāsattvaiḥ / tasmin samaye bhagavān buddhaḥ sāgaranāgarājamavocat - nāgādhipate, caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati / katamāni catvāri? tathāhi - sarveṣāṃ saṃskārāṇām anityatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate / sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ duḥkhatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate / sarveṣāṃ dharmāṇām anātmatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate / nirvāṇasya śāntatāyāṃ bodhisattvairmahāsattvairnirdiṣṭamakṣayajñānaṃ pravartate / nāgādhipate, eteṣāṃ caturṇāṃ dharmoddānānāmabhidhāne kriyamāṇe tadabhidhānena caturaśītidharmaskandhasahasrāṇāmabhidhānaṃ kṛtaṃ bhavati / idamavocat bhagavān / āttamanaso bhikṣavaḥ sarve ca bodhisattvā bhagavato bhāṣitamabhyanandanniti / // āryasāgaranāgarājaparipṛcchānāma mahāyānasūtraṃ samāptam //