I. Fol. 1: Bower manuscript v1 oṃ devarṣisiddhagaṇakinnaranāgayakṣavidyādharādhyuṣitasānur anantaratnaḥ / puṇyas tripiṣṭapataloddhṛtadevaramyaḥ _ _ ^ _ ^ ^ ^ _ ^ ^ _ 2 n udagraḥ // 1 // yatra sphuṭanmaṇisahasramayūkhajālavikṣobhitaṃ daśasu dikṣu bhayāt pralinam* / candroḍusūryahutabhuṅnilayābhiśaṃki prāvṛḍni śā sv 3 api punar na tamo 'bhyupaiti // 2 // yaḥ sevyate munigaṇair aniśaṃ saśiṣyair naikaiḥ samitkuśaphalodakapuṣpahastaiḥ / svargāṅganābhir api ca pravimṛṣṭaśākhāḥ 4 kuṃjeṣu yasya taravaḥ kusumārthinībhiḥ // 3 // yatra trilocanajaṭāmukuṭaikadeśa nityasthitoḍupatidīdhitisaṃprayogāt* / śītau divāpi himavatsphaṭikopalābham ambv 5 i ndu kāntamaṇayaḥ pracuraṃ sravanti // 4 // yasyābdamuktajaladhautaśilātaleṣu kuṃjeṣu naikavidhavīgaṇanāditeṣu / ramyeṣu puṣpaphaladadrumasaṃka ṭe ṣu 6 rātrau hutāśanavad auṣadhayo jvalanti // 5 // candrāṃśugauratarakeśarabhārabhṛdbhir mattebhamastakataṭakṣatajotkṣitāṃśaiḥ / siṃhaiḥ śiloccayaguhāvadanā ṭṭa hāsair 7 na kṣamyate 'mbudharavṛndaravo 'pi yatra // 6 // tasmin girāv avanimaṇḍalamaṇḍabhūte sarvātithāv iva jagad vibhavapradānaiḥ / sarvartupuṣpaphalavaddrumaramya sā nāv 8 ete vidhūtatamaso munayo vasanti // 7 // ātreyahāritaparāśarabhelagargaśāṃbavyasuśrutavasiṣṭhakarālakāpyaḥ / sarvauṣadhīrasaguṇākṛtivīryanāma ji jñāsavaḥ 9 samuditāḥ śataśaḥ praceruḥ // 8 // dṛṣṭvā patrair haritaharitair indranīlaprakāśaiḥ kandaiḥ kundasphaṭikakumudendvaṃśuśaṃkhābhraśubhraiḥ / utpannāstho 10 m u nim upagataḥ suśrutaḥ kāśirājaṃ kinv etat syād atha sa bhagavān āha tasmai yathāvat* // 9 // purāmṛtaṃ pramathitam asurendraḥ svayaṃ papau / tasya ciccheda bhagavān u tta māṃgaṃ 11 janārdanaḥ // 10 // kaṇṭhanāḍī samāsannā vicchinne tasya mūrdhani / vindavaḥ patitā bhūmāv ādyaṃ tasyeha janma tu // 11 // I. Fol. 2: Bower manuscript r1 na bhakṣaya n ty enam ataś ca viprāḥ śarīrasaṃparkaviniḥsṛtatvāt* / gandhogratām apy ata eva cāsya vadanti śāstrādhigamapravīṇāḥ // 12 // lavaṇarasaviyogād āhur enaṃ raśūnam 2 laśuna iti tu saṃjñā cāsya lokapratītā / bahubhir iha kim uktair deśabhāṣābhidhānaiḥ śṛṇu rasaguṇavīryāṇy asya caivopayogāt* // 13 // rase ca pāke ca kaṭuḥ pra di ṣṭaḥ 3 pāke tathā svādur udāhṛto 'nyaḥ / laghuś ca gandhena sa durjaraś ca vīryeṇa coṣṇaḥ prathitaś ca vṛṣyaḥ // 14 // āṃbloṣṇasnehabhāvāt pavanabalaharaḥ 4 prokto munivṛṣaiḥ madhuryāt pittabhāvād api ca sa rasatayā pittapraśamanaḥ / auṣṇyāt taikṣṇyāt kaṭutvāt kaphabalavijayī vidvadbhir uditaḥ sarvān rogān nihanyād iti 5 vidhivihito doṣatrayaharaḥ // 15 // pavanaṃ vinihanty api cāsthigataṃ kapham apy acirād uditaṃ śamayet* / janayed api cāgnibalaṃ prabalaṃ balavarṇakaraḥ prava ra ś ca 6 mataḥ // 16 // atha khalu bahuvidhamadyamāṃsasarpir yavagodhūmabhujāṃ sukhātmakānām* / ayam iha laśunotsavaḥ prayojyo nimakāle ca madhau ca mādha ve ca // 17 // 7 tyajyante kāminībhir jayanasamucitā yatra kañcīkalāpāḥ hārāḥ śaityān na vakṣastanataṭayugalā pīḍanāt saṃprayānti / kāntā nendvaṅśujālavyatikarasubhagā harmya pṛ ṣṭhopabhogāḥ 8 kāle tasmin prayojyo hy aguru bahumataṃ kuṃkum āṃkāś ca yatra // 18 // harmyāgreṣv atha toraṇeṣu balabhīdvāreṣu cāviṣkṛtāḥ kandāḍhyā laśunasrajo viracayed bhūmau 9 tathaivārcanam* / mālās tat paricārakasya ca janasyāropayet tan mayīr ity asyaiṣa vidhir janasya vihitaḥ svalpopamā nāmataḥ // 19 // atha śuddhatanuḥ śucir viviktaḥ 10 suraviprān pratipūjya pāvakaṃ ca / laśunāt svarasaṃ paṭāntapūtaṃ prapibed ahni śubhagraharkṣayukte // 20 // kuḍavaṃ kuḍavād athāpi cārdhaṃ kuḍavaṃ sārdham ato 'pi vāti mātram* / v1 niyatā na hi kācid atra mātrā prapibed doṣabalāmayāni dṛṣṭv ā // 21 // satālavṛ nta vyajanānilaiḥ śubh ai ḥ p i bantam ena ṃ samabh i spṛś e c chanaiḥ / 2 bhavet tu mūrcchā pibato 'pi vā yadi spṛśet tataḥ śītajalaiḥ sacandanaiḥ // 22 // surātritīyāṃśavimūrcchitasya gaṇḍūṣam ekaṃ prapibed rasasya / pūrvaṃ galakrīḍivi dhāna he toḥ 3 sthitvā muhūrtaṃ ca pibet saśeṣam* // 23 // tasmiñ jīrṇe kṣiraśālyānnabhuk syāt kṣirāyojyo jāṃgalānāṃ rasair vā / hṛdyair yūṣaiḥ saṃskṛtair vaidalair vā yuktaḥ snehair mātrayaikaṃ ca 4 kālam* // 24 // piben mārdvīkaṃ vā madhu madhusaṃāṃśac ch āta madirām ariṣṭaṃ śīdhuṃ vā jagalam agajaṃ maireyam api vā / ato 'nyad vā madyaṃ bhavati guṇavad yat tat sasalilaṃ pibed ekaikaṃ vā na 5 bhavati yathā madyavyatikaraḥ // 25 // amadyapaḥ sukhodakaṃ pibet tathāmblakāṃcikam* / tuṣodakaṃ suvīrajaṃ pibec ca mastu yac chubham* // 26 // na guḍena kathaṃcid enam adyān na tathāmaṃ ca jalaṃ pibe t 6 prayujan* / satataṃ ca bhaved ajīrṇaśaṃkī na ca khāded abahūni vāsarāṇi // 27 // atha kandāñ cchubhāñ cchlakṣṇān piṣṭān sarpiś ca tatsamam* / khajenābhipramathyaitad ekadhyaṃ ghṛtabhājane // 28 // 7 vyuṣṭaṃ daśāhāt prabhṛti bhakṣayed bilvasaṃmitam* / jīrṇe ca rasakalpoktam āhāravidhim ācaret* // 29 // dvāv apy etāv abhihitau kalpau prāgraharau mayā / anayor yatnavā n 8 nā syāt kalpān anyāñ cchṛṇuṣva me // 30 // kandāñ cchaṅkhābhān apahṛtamalān saktu kulmāsacukraiḥ sarpistailābhyāṃ samita vikṛtaiḥ sūpamāṃsaprakāraiḥ / maudgaiś cūrṇair haritakayu tai r 9 gandhasauvarcalāḍhyair adyāt saṃskārair bahubhir aparaiḥ sādhitān vetarāṇi // 32 // māṃsaiḥ sārdhaṃ sādhayitvāsya kāṇḍaṃ pūtaṃ hṛdyaṃ taṃ rasaṃ pāyayīta / siddhaṃ tadvat kṣīram asmai 10 pradadyād yūṣaṃ vā syād vaidalaṃ tadvimiśram* // 32 // atha tailaśuktasahitaṃ laśunaṃ nihitaṃ yaveṣu parilipya mṛdā / sthitam ekam abdam upayujya naraḥ s uc i r e sth it ā n 11 api jahāti gadān* // 33 // triratnam uṣitā tu gaur anatṛṇā yadā syāt tadā tṛṇārdham upakalpayel laśuna _ ^ _ _ ^ _ / I. Fol. 3: Bower manuscript r1 payo dadhighṛtāni takram athavāpi tad brāhmaṇaḥ prayujya vividhān gadān abhivijitya śarmī bhavet* // 34 // prasthān dvātriṃśal laśunarasataḥ 2 kiṇvam ardhārdham asmāt tailaprastho vyapagatamalaḥ piṣṭataḥ ṣaṭ ca deyāḥ / dadyān nikvāthād api ca kalaśaṃ meṣaśṛṃgyāḥ 3 suśītaṃ prasthau ca dvau punar abhiharet tatra piṣṭasya dhīmān* // 35 // iti sureyaṃ paṃca paṃcāhād rasavarṇagandhaiḥ samanvitā 4 bhavati tailaṃ nāmataś cedam udīrṇam atyarthakārmukam* / tailam etad yaḥ surām api vā puruṣaḥ prayuṃjīta yatnataḥ 5 pariharanti taṃ gadānīkāny ājau kṛtāstrān ivetare // 36 // prasthaṃ piṣṭvā śodhitam ekaṃ laśunānāṃ yuṃjyāc cūrṇais traiphalair ardha pa litaiḥ / 6 sarpistailābhyāṃ kuḍavaś ceti daśāhaṃ vyuṣṭaṃ kāsaśvāsaviḍaṃ vighnam uśanti // 37 // hanyād yukto mārutagulmaṃ pavanaghnaiḥ 7 kuṣṭaṃ hanyād yojitamātraṃ khadireṇa / kāsaśvāsaghno hayagandhāvyatimiśraḥ svaryaḥ proktaś caiṣa vimiśro madhuyaṣṭyā // 38 // nānāvidhān eṣa nihanti rogān 8 nānāvidhadravyaviśeṣayuktaḥ / na yantraṇā kutracid asti kalpe yathā prayuktaḥ sukhibhiḥ sa kalpaḥ // 39 // rasāyanavarasyāsya prayuktasya 9 guṇāni mat* / samāsataḥ procyamānān suśrute 'gramanāḥ śṛṇu // 40 // kuṣṭhārocakagulmakāsakṛśatāśvitrāgnisādapraṇut* vātāsṛgdaraśūlaśoṣajaṭharaplihodarārśoharaḥ / 10 pakṣāghātakaṭigrahakrimigadodāvartamehāpahaḥ tandrīpīnasavāhupṛṣṭapavanāpasmārasaṃsūdanaḥ // 41 // śrīmān veṇumṛdaṃgavalguninadas taptāgrahemadyutir medhādhībalavān 11 susaṃhatatanur balyādibhir varjitaḥ / nityotsāhasuvardhibhiḥ samuditaiḥ sarvair dṛḍhair indriyaiḥ jīved abdaśataṃ dṛḍhānalabalaḥ striṣv akṣayo vā pu mā n* // 42 // _ v1 ^ ^ ^ ^ laśunā ṃ kalpa ukto mayāyaṃ muni bhi r api ca dṛṣṭaḥ prāktanair evam eva / pa ^ ^ ^ ^ ^ _ _ _ prayuṅktā ṃ ca samyag ^ ^ ^ ^ .ṛ ^ .ū .y. _ ^ _ _ ^ _ _ // 43 // _ 2 āhārapaktidhātūnāṃ sāmyam ārogyam eva ca / puṣṭis tejas tathotsaham āyuś caivāgnisaṃbhavāḥ // 44 // agnir āhāramūlas tu paktimūlāś ca dhātavaḥ / dhātusāmyāt tathārogyam ārogy āt pu ṣ ṭ i r 3 uttamā // 45 // puṣṭyā tejas tathotsāhaḥ sarvair etaiś ca jīvitam* / prāṇināṃ vardhate tasmād agnim ādau parikṣayet* // 46 // dhātusāmyāt samaḥ proktaḥ sa vai śreṣṭhaḥ prakīrtitaḥ / viṣame dādhikaṃ sarpiḥ pibed vā havuṣādika m* // 47 // 4 snigdhoṣṇā vartayaś ceṣṭas tathā pānāśanāni ca / mande tu laṃghanaṃ pūrvaṃ paścāt pācanadīpanam* // 48 // cūrṇāriṣṭaprayogāś ca hitāḥ pittakaphāpahāḥ / yathāsātmyaṃ prayoktavyaṃ same 'gnau bhiṣajām iti // 49 // bhava ti 5 cātra // mande tīkṣṇe ca mṛyate vinopakaraṇair naraḥ / viṣame rogabāhulyaṃ same jīvec ciraṃ sukhī // 50 // tasmād rogeṣu sarveṣu sarvakāleṣu buddhimān* / agnimūlā kriyā 6 kāryā paścād āmayaśāntaye // 51 // svarasena śaṃkhapuṣpyā brāhmīmaṇḍūkaparṇimadhukānām* / medhārogyabalārthī jīvitukāmaḥ prayuṃjīta // 52 // māsena tu medhāvī ṣaṇmāsāc chrutadharo bhavaty a ja raḥ / 7 jīvati varṣasahasraṃ samā prayogāc catadvayaṃ vidhivat* // 53 // evaṃ parataḥ parataḥ prayuṃjamāno bhavaty ajaraḥ // - - - - // {O} [Rest der Zeile frei] 8 yavāgūkhaḍayūṣeṣu lehacūrṇāgadeṣu ca / guḍikāṃjanavartyāsudhūmapradhamaneṣu ca // 55 // puṭapākatarpaṇasvedenāvamanāścyotaneṣu ca // 56 // 9 anyeṣu cāpy anukteṣu yatra bhāgo na kīrtitaḥ / dravyāṇāṃ samabhāgaḥ syād dviguṇe madhusarpiṣī // 57 // triguṇaṃ tu guḍaṃ dadyāt sitā cūrṇaṃ caturguṇaṃ / peṣyeṣu ya tra 10 noddiṣṭaṃ dravan tatra jalaṃ matam* // 58 // dadhimūtrapayaḥsarpiromaśṛṃgaśapheṣu ca / gavyaṃ prakalpayet sarvaṃ madhūnāṃ mākṣikodbhavam* // 59 // dāḍimatvacayā 11 sārdhaṃ kaṭutailaṃ vipācayet* / karṇau bhagoṣṭhauliṃgaś ca sarva etena vardhati // 60 // citrakārdhaphalaṃ mūlāt tṛvṛtsātalayos tathā / 12 x x xṃ dantimūlānāṃ karṣāṃ karṣaṃ pṛthak pṛthak // 61 // pippalyāḥ saindhavāc caiva tathā hiṃgvaṃblavetasāt* / viṃśatiś cābhayā mukhyā I. Fol. 4: Bower manuscript r1 x x x x vipācayet* // 62 // guḍasyāṣṭapalāt samyak kurvīta daśamodakān* / ekaikaṃ bhakṣayet tasmād daśame daśame 'hani // 63 // doṣāṇāṃ pācanārthāya jalam uṣṇaṃ pibed anu / virekānte tataḥ snātvā sātmya m 2 an n aṃ prayojayet* // 64 // nātra kaścit parīhāro vākkāyamanasāṃ sadā / sarvartuko narendrāṇāṃ vireko 'gastinirmitaḥ // 65 // jarāmṛtyupramathanaḥ sarvāmayavināśanaḥ / vṛṣyo rasāyanaś caiva 3 medhārogyābhivardhanaḥ // 66 // nāputrāya pradātavyo nāśiṣyāya kathaṃcana / rājadviṣṭe na dātavyo ye cānye pāpacāriṇaḥ // 67 // dve paṃcamūle madhukaṃ guḍūcī rāsnāśvagandhāmaradāru pāṭhā / tvacaṃ ba le 4 dve tagaraṃ tilāś ca mūrvāṃ kulatthān naladaṃ ghanaṃ ca // 68 // punarnavāṃ veṇuphalatvacaṃ ca jīvanty athailāguru jīvakaś ca / eraṇḍamūlaṃ suphalaprarohaṃ kuraṇḍapuṣpāṇi 5 mahauṣadhaṃ ca // 69 // dvābhyāṃ tribhir vā kvathitaṃ satoyam ājaṃ payo gavyam athāvikaṃ vā / sasaindhavaṃ kiṃcid ataḥ sukhoṣṇam āścyotanaṃ vātakṛte 'kṣiroge // 70 // dārvyutpalaṃ pa dma katuṃgayāṣāmedāmṛṇālaṃ 6 madhukaṃ samaṃgā / kālīyakaṃ parpaṭakā latā ca drākṣātha kārṣmaryaparūṣakaṃ ca // 71 // mūlāni gundrānaḍavetasānāṃ śuṃgāni cāpuṣpavatāṃ tṛṇā nā m* / 7 prapauṇḍarīkaṃ sakirātatiktaṃ bhadraśriyaṃ nimbapaṭolavāśam* // 72 // dvau trīṇi vāje payasi striyā vā śritāny athāścyotanam uttamaṃ syāt* / saśarkaraṃ mākṣikasaṃprayuktaṃ paitte 'kṣi ro ge 8 rudhirātmake ca // 73 // trīṇy ūṣaṇāni triphalā haridr ā kāsīsajātīgṛhadhūmajātyaḥ / lākṣātha dantī suraso vacā pāṭhāśvagandhāmaradāru cāgryam* // 74 // sakaṭphalailāgurukaṇṭa kā rī 9 rodhraṃ karañjaṃ bṛhatīṃ śvadaṃṣṭrām* / dve trīṇi vātaḥ salile śritāni koṣṇāni kāryāṇi sasaindhavāni // 75 // āścyotanaṃ śleṣmakṛte 'kṣiroge madhupragāḍhaṃ pravadanti santaḥ / paruṣa k ām r a ta katintiḍīkavṛkṣāmblajaṃbvāmrakapitthakolaiḥ // 76 // 10 samātuluṃgair atha dāḍimāmblair madyaiḥ payobhir dadhimastunā vā / dārvyutpalādyaiḥ kvathitaiś ca sāmblair āścyotanaṃ saindhavasaṃ prayuktaṃ * // 77 // 11 x tyāsaśītoṣṇakṛtāṃ nihanti raktātmikāṃ netrarujaṃ prasahya / saṃsargaje sarvasamutthite vā hīnādhikatvaṃ prasamīkṣya roge // 78 // kurvīta xṃ _ .r. ^ _ ^ _ _ v1 _ paharī vivijñaḥ / eraṇḍamūlaṃ saphalaprarohaṃ vijarjanaṃ kṣīrayutaṃ tv ajānām* // 79 // syād vātaraktāpaham etad agryam āścyotana ṃ sad bh i ṣaj o vada n t i // prapauṇḍar ī ka ṃ madhuka ṃ haridrāñ ca _ ^ _ _ ^ ^ _ ^ _ _ // 80 // 2 āścyotanaṃ śarkarayā vimiśraṃ pittānilārttiṃ vinivartayeta // nataṃ śvadaṃṣṭrā bṛhatī tvacaṃ ca hrīveram ity eṣa śṛtas tv ajānām* // 81 // kṣīrodakaiḥ saindhavasaṃprayuktam āścyotanaṃ vātakaphāpahaṃ syā t* // _ _ ^ 3 dārvyā madhukaṃ ca mukhyaṃ gavye payasyāt kvathitaḥ striyā vā // 82 // āścyotano mārutaraktapitte saśarkaraḥ sadbhiṣajā vidheyaḥ // cūrṇāni sūkṣmāṇi phalatravasya badhva site kṣaumapaṭaikadeśe // 83 // āje paya sy aṃ ga nayā 4 jale vā pariplutaṃ sarvarujāpahaṃ syāt* // dārvīṃ haridrāṃ triphalāṃ samustaṃ saśarkaraṃ mākṣikasaṃprayuktam* // 84 // āścyotanaṃ mānuṣadugdhayuktaṃ pittāsravātāpaham agryam uktam* // eraṇḍamūlais ta ru ṇaiḥ 5 sapatraiḥ kalkair atho ṣaṣṭikataṇḍulānām* // 85 // ghṛtāplutaṃ śāvarakaṃ praliptaṃ pūrveṇa kalpena rujāpahaṃ syāt* // 86 // svedapuṭapākanābanatarpanaghṛtapānalepapariṣekān* / āścyotana ni rdiṣṭair 6 dravyair etaiḥ prakalpayīta bhiṣak* // 87 // ṛtuvyādhihitābhīluvyaṃganīlīkanāśanān* / viṣaṣothāpahaṃś caiva mukhalepān pracakṣate // 88 // tvakkṣīriṇāṃ candanapadmakau ca gundrāṃ mṛ ṇā laṃ 7 ghanabālakau ca / mūlaṃ kuśānāṃ tagarailavālu tālīsapatraṃ naladaṃ tilāś ca // 89 // masūradūrvāmayavaṃ mṛṇālaṃ rasaś ca yaṣṭīmadhukotpalānām* / śaileyamustāguru 8 jhāmakaṃ ca sthauṇeyakailā tagaraṃ tilāś ca // 90 // tvakpatrakuṣṭhāguru jhāmakaṃ ca māṃsīṃ hareṇuṃ paripelavaṃ ca / yaṣṭihvarodhrāguru candanaṃ ca punarnavā kṛṣṇatilā latā ca // 90 // ity ardha rū pair 9 vadanapralepaiḥ kāleṣu gharmādiṣu saṃprayojyaḥ / nidarśitā dṛṣṭihitā narāṇāṃ doṣāpahān me śṛṇu cocyamānān* // 92 // vātāmayaghnā jaladāgamoktāḥ pittā ma yaghnāḥ 10 śaradi pradiṣṭāḥ / grīṣmopadiṣṭā rudhirāmayaghnāḥ kaphāmayaghnāḥ kusumāgamoktāḥ // 93 // karpāsamūlāni latām uśīrakālīyakā kṣīravatāṃ tvacaś ca / bhadraśri ya 11 _ ^ ^ kaṃ yavāś ca vadanti varṇyān vadanapralepān* // 94 // etāni mūtreṇa gavāṃ praśoṣya kolāmblamūtraiḥ saha miśritā vā / syur mātuluṃgasya rase yutā vā sasarṣapāḥ śoṣya I. Fol. 5: Bower manuscript r1 mukhe vidheyāḥ // 95 // _ _ ^ _ _ ^ ^ _ ^ kāsu kl i ṣṭe ca duṣṭ e rudhire ca mukt e / sn ehe v i reke vividhe ca nāsye kṛte vidheyā vadanapralepāḥ // 96 // tvakpatramāṃsī natacandanaṃ ca manaḥśilā vyāghra na khaṃ 2 hareṇu m* / x āmblīkakuṣṭh aṃ surase haridre viṣāpahāḥ syur vadanapralepāḥ // 97 // mūrvāśvagandhā triphalā karañjaṃ śothāpahāḥ syur vadanapralepāḥ // mūrvāpi gomūtrayūtaṃ vadanti śothāpahaṃ 3 s y ād vadanapralepam* // 98 // mukhe pralipte na hasen na rudyāt svapnaṃ na seveta tathā na cādyāt* / nāgnau pratapyen na ca dhārayeta śuṣkaṃ pralepaṃ vadane manuṣyaḥ // 99 // abhīlu nīlīkam athāpi 4 kuṣṭhaṃ vyaṃgaṃ sapilpuṃ tilakāṃś ca jantoḥ / śāmyanti sadyo vadanapralepād dṛṣṭiś ca vaktraṃ ca bhavet prasannam* // 100 // mukhe pralipte hasato 'śnato vā śleṣmā savāyuḥ 5 svapataḥ prakopaḥ / yātyāśu tasmāc chiraso virekāḥ snehāś ca dhūmāś ca punaḥ prayojyāḥ // 101 // agnipratāpād vidrutaś ca jantor dhṛte ca śuṣke vadanapralepe / abhīlu pū rvān 6 pravadanti rogāṃs teṣāṃ yathoktaṃ vidadhīta śāntim* // 102 // naktāndhataimiryaśirorttidāhaṃ pittātmikāṃ cakṣurujāṃ sadāhām* / doṣās tathānye 'pi mukhatvacasthāḥ śāmyanti sadyo 7 vadanapralepāt* // 103 // akṣṇor vikāre kaphamārutābhyaṃ nastaḥkṛte pīnasarogiṇāṃ ca / hanugrahe śirṣarujāsu caiva vadanti varjyān vadanapralepān* // 104 // aṃgulasya caturbhāgo 8 mukhalepo vidhīyate / madhyamas tu tribhāgaḥ syād antya s tv ardhāṃgulo bhavet* // 105 // yaṣṭihvarodhraṃ triphalā mṛṇālaṃ sitopalāṃ kāṃcanagairikaṃ ca / patratvagelāguru devadāru punarnavā vyāghranakhāṃ ja naṃ ca // 106 // 9 manaḥśilālaṃ bṛhatītvacaṃ ca māṃsīhare ṇ u ṃ pari pelavaṃ ca / sauvīrakaṃ gairikakaṭphalaṃ ca syāc chārivā śarkarayā vimiśrā // 107 // ity ardharūpaiś caturaḥ pradiṣṭāḥ kaphāsrapi ttān i la ro gaśāntau / 10 viḍālakais tair nayanaṃ samantād ā pakṣmamūlāt pradihed bahir vā // 108 // rodhraṃ ca kiṃcit tu ghṛtena digdham ayovighṛṣṭām abhayām atho vā / tvacaṃ bṛhatyāḥ samam añjana ṃ ca viḍā la kaḥ 11 sarvarujāpahaḥ syāt* // 109 // gairikarasāṃjanāṃjanamanaḥśilārītikusumasamabhāgāḥ / īṣanmaricasahīyā dviguṇaṃ .ai x x x x x x x x // 110 // v1 maricakusume ca haritaṃ vipacen mṛdvagninā ghṛtasahīyam* / aṃjanaviḍālako 'yaṃ catu r v i vakṣyāma x x x // 111 // x x x x ^ _ _ ^ goktakhāl it ya _ ^ _ / x x x x ^ _ _ ^ 2 procyamānaṃ nibodhata // 112 // rasadoṣād vyavāyāc ca pittaśoṇitadūṣaṇāt* / bhavaty akālapalitaṃ vṛddhasya jarasā bhavet* // 114 // prāyeṇa śleṣmalā nāryāś chāyā śalya ^ _ ^ _ / .ū x x x 3 niṣeviṇyo rajo duṣṭaṃ sṛjanti ca // 114 // prasannaraktapittoṣmā keśabhūmir ataḥ striyāḥ / na cyavanti tataḥ keśās tasmād akhalitāḥ striyaḥ // 115 // puṃsām ato viparyāse raktapittaṃ praduṣya te / x x .ṛ t 4 keśamūlāni khalatiṃ kurute śiraḥ // 116 // niṣkeśaṃ tāmravālaṃ ca khālityaṃ yac cirotthitam* / na tat sidhyati sādhyaṃ tu navaṃ samyag upācaret* // 117 // khālityapalite pūrvaṃ bahuśo vedhayet sirāḥ / 5 duṣṭaśoṇitaśuddhasya vamanādikriyā hitā // 118 // yatho x x ^ _ paścāc chuddhakoṣṭhaḥ prayojayet* / tailayogāṃś ca vividhān keśarāgāṃs tathaiva ca // 119 // keśasaṃjananāṃś caiva tathā saṃvardhanāni ca / 6 prakṣālanāś ca keśānāṃ yathā doṣaharā hitāḥ // 120 // {O} // svādvamblalavaṇopetair ghṛtair mārutakāsinam* / sānnair upācared dhīmān kevalair vā yathābalam* // 121 // grāmyānūpaudakarasaiḥ saguḍaiḥ sapa lā ṇḍubhiḥ / 7 amblasnigdhoṣṇamadhurair bhojyā godhūmaśālayaḥ // 122 // surāṃ samaṇḍāṃ gharmāmbu rasān vāpi prakāmataḥ / vātakāse bahu snehaṃ saguḍaṃ vā payaḥ pibet* // 123 // śṛṃgaveraṣaḍīdrā kṣa śṛṃgīpippalibhārgibhiḥ / 8 guḍatailayuto leho hito mārutakāsinām* // 124 // pippalīmārutājājīṣaḍīpuṣkaracitrakaiḥ / sasaindhavam idaṃ cūrṇaṃ hitaṃ mārutakāsinām* // 125 // 9 palāni kvāthayet triṃśat kaṇṭakāryā jalāḍhake / caturbhāgasthite pūte dadyād guḍapalāny age // 126 // cūrṇair nāgarabhargyelāpippalīṣaḍicitrakaiḥ / ghṛtatailapalaiś cāpi 10 saṃy u taṃ lehavat pacet* // 127 // caturbhir āghanībhāvāc chīte ca dvipalaṃ madhu / pippalīpalacūrṇaṃ ca datvā likhyāt tu kāsanut* // 128 // daśamūlakaṣāyeṇa bhārgīkalkaṃ ghṛtaṃ pacet* / 11 dakṣatittiriniryūhe tat para ṃ vātakāsanut* // 129 // kaṇṭakāryā rasaprasthe ghṛtasya kuḍavaṃ pacet* / punarvavāyāḥ kalkena tat paraṃ vātakāsanut* // 130 // bhārgīkalkaṃ ghṛtaṃ cātha paced dadhni caturguṇe / 12 v y āgh r īrasa ṃ dviguṇitaṃ vātakāsaharaṃ param* // 131 // paittike sarpiṣaḥ pānaṃ hitaṃ syāt sa virecanam* // 132a // II. Fol. 1: Bower manuscript r1 na mas tathāgatebhyaḥ // prākpraṇītair maharṣīṇāṃ yogamukhyais samanvitam* / vakṣye 'haṃ siddhasaṃka r ṣa ṃ nāmnā vai nāvanītakam* // 1 // nānāvyādhiparītānāṃ nṛṇāṃ strīṇā ñ ca yad dhitam* / 2 kumārāṇāṃ hitaṃ yac ca tat sarvam iha vakṣyate // 2 // samāsaratabuddhīnāṃ bhiṣajāṃ prītivardhanam* / yogabāhulyataś cāpi vistarajñaṃ manonugam* // 3 // adhyāyaṃ cūrṇayogānāṃ prathamaṃ cātra 3 vakṣyate / dvitīyaṃ ghṛtapānānāṃ tṛtīyaṃ tailasaṃjñitam* // 4 // caturthaṃ miśrakaṃ nāma nānāvyādhicikitsitam* / pañcamaṃ vastiyogānāṃ rasāyanavidhā tataḥ // 5 // 4 saptamaṃ ca yavāgūnāṃ vṛṣyam aṣṭamam ucyate / netrāṃjanānāṃ navamaṃ daśamaṃ keśarañjanam* // 6 // abhayākalpanāmākhyam atraikādaśam ucyate / dvādaśaṃ syāc chailajatoś citra ka sya trayodaśam* // 7 // 5 kumārabhṛtyam apy atra syāc caturdaśam iṣyate / vandhyācikitsitākhyaṃ ca jñeyaṃ pañcadaśaṃ budhaiḥ // 8 // subhagācikitsitākhyāñ ca tathā ṣoḍaśakaṃ matam* / ity ete ṣoḍa śā dhyāyā 6 vijñeyā nāvanītakam* // 9 // nedaṃ dadyād aputrāya na cābhrātre kathaṃcana / aśiṣye prastavo na syāt kartavya iti me matiḥ // 10 // ṛ 7 tālīsapatraṃ maricaṃ nāgaraṃ pippalī tathā / yathottaraṃ bhāgavṛddhās tvagele cārdhabhāgike // 11 // pippalyaṣṭaguṇā cātra pradeyā 8 sitaśarkarā / kāsaśvāsāruciharaṃ taccūrṇaṃ bhaktarocanam* // 12 // hṛtpāṇḍugrahaṇīśoṣakāsaplīhajvarāpaham* / chardyatīsāragulmaghnaṃ mūḍhavātānulomanam iti // 13 // {O} tālīsa kaṃ 9 nāma cūrṇam* {O} yavānīṃ tintiḍīkāṃ ca nāgaraṃ sāṃblavetasam* / dāḍimaṃ vadaraṃ cāmblaṃkārṣikāny upakalpayet* // 14 // dhānyasauvarcalājājī varāṃgaṃ cārdhakārṣikāḥ / pippa l ī nā ṃ 10 śataṃ tv ekaṃ dve śate maricasya ca // 15 // śarkarāyāś ca catvāri palāny ekatra cūrṇayet* / jihvāviśodhanaṃ hṛdyaṃ tac cūrṇaṃ bhaktarocanam* // 16 // hṛtplīhapārśvaśūlaghnaṃ vivandhānāhanā śa nam* / 11 kāsaśvāsaharaṃ grāhi grahaṇyarśovikāranud iti // 17 // {O} ṣāḍavaṃ nāma cūrṇam* {O} // ṛ v1 x x x x ^ mṛdvī kā pippalī viśvabheṣajam* / mātuluṃgarasakṣaudralīḍhaḥ śvāsanibarhaṇam* // 18 // lājā pātā ^ _ _ naś cāṃjanaṃ pippalīkaṇāḥ / śirīṣapuṣpasva ra sa yu ktaḥ 2 svāsaharaḥ paraḥ // 19 // madhukaṃ maricaṃ bhārgī mṛdvīkā puṣkarāguru / madhusarpiyuto leho hikkāśvāsanivāraṇaḥ // 20 // śikhināḍaṃ ruroḥ śṛṃgam ṛṣyaskandha ṃ ghṛtā plu tam* / 3 dagdham antaḥ puṭe śvāsī lihyāt tan madhusarpiṣā // 21 // pravāḍaśaṃkhatriphalācūrṇaṃ madhughṛtāplutam* / pippalīgairikaṃ caiva lehyaṃ hikkānivāraṇam* // 22 // śaṇa bī jaṃ 4 pravāḍaṃś ca gairikaṃ caiva lehayet* / hikkāyāṃ madhusarpibhyāṃ kharoṣṭrāśvāsthibhasma ca // 23 // pibed eraṇḍatailaṃ vā vāruṇīmaṇḍamiśritam* / hikkāśvāsa ni vṛttyarthaṃ 5 snigdhaḥ saṃśodhanaṃ pibed iti // 24 // II. Fol. 2: Bower manuscript r1 sitopala ṃ tukākṣīrīṃ pippalīṃ bahulāṃ tvacam* / antyād ūrdhvaṃ dviguṇitaṃ lehayen madhusarpiṣā // 25 // cūrṇitān prāśayed vā t ān śvāsakāsakaphānudaḥ / pārśvaśūlinam alpāgniṃ suptajihva m 2 arocakim* // 26 // {X} vardhamānakaṃ nāma cūrṇam* {X} ṣaḍīpuṣkarajīvantīcorakāgurunāgaraiḥ / pippalīmustasurasatvagelodīcyabhāgikaiḥ // 27 // tāmalakyās tu cūrṇaṃ ta c 3 charkarāṣṭaguṇā bhavet* / śvāsakāsajvaraharaṃ pārśvahṛcchūlanāśanam iti // 28 // {O} ṣaḍyādikaṃ nāma cūrṇam* {X} hiṃguṃ trikaṭukaṃ pāṭhāṃ havuṣām abhayāṃ ṣaḍīm* / ajamodā ja gandhe 4 ca tintiḍīkāṃblavetasam* // 29 // dāḍimaṃ puṣkaraṃ dhānyam ajājīṃ citrakaṃ vacām* / dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet* // 30 // cūrṇam etat prayoktavyam annapāneṣv a na tyayam* / 5 prāgbhaktam athavā peyaṃ bhaktenoṣṇodakena vā // 31 // pārśvahṛdvastiśūleṣu gulme vātakapholbaṇe / grahaṇyarśovikā re ṣu 6 plīhe pāṇḍvāmaye 'rucau // 32 // ānāhe mūtrakṛcchre ca yonīgudarujāsu ca / urovivandhe kāse ca hikkāśvāse galagrahe // 33 // bhāvitaṃ 7 mātuluṃgasya cūrṇam etad rasena vā / bahuśo guḍikāḥ kāryāḥ kārṣikās syus tato 'dhikam* // 34 // {X} mātuluṃgaguḍikā nāma {X} kaṭutrikaṃ tiktakarohiṇīṃ yavaṃ cirātatikto 'tha śa ta krater 8 yavāḥ / samāḥ syur ete dviguṇaṃ tu citrakād dvir aṣṭabhāgaṃ kuṭajatvacaṃ tathā // 35 // susūkṣmapiṇḍaṃ śiśirāṃbusaṃyutaṃ piben manuṣyo 'rdhapalaṃ guḍānvitam* / jvaraṃ prame haṃ 9 śvayathūn arocakaṃ hy asad rajo gulmam athāpi pāṇḍutām* // 36 // anye 'pi ye pittakaphānubandhā rogā narāṇāṃ subhṛśāturāṇām* / sarvāñ jayec cūrṇam idaṃ prayuktam* 10 ātreyajuṣṭaṃ laguḍākhyam agryam iti // 37 // {O} laguḍacūrṇaṃ nāma {O} triphalāyās trayo bhāgā bhāgās trikaṭukāt trayaḥ / citramustāviḍaṃgānāṃ bhāgāḥ syur nava cāyasāt* // 38 // {X} v1 na vā yasam idaṃ cūrṇaṃ pāṇḍuśvayathuroganut* // 39a // {X} rāsnāṃ sasauvarcalabhadramustām agāradhūmaṃ kaṭukatrikaṃ ca / kṣāro yavānāṃ ṣaḍi cet samāṃśā bhāgāḥ samāś cūrṇakṛtā vidheyā iti // 40 // {X} 2 kaṇṭharogapraśamanaḥ {X} rasāñjanaṃ dāruharidrikā tvacaṃ tathā bhavet tejavatī sapippalī / samāni kuryāt tulitāni buddhimāñ jalena piṣṭvā guḍikā nidhāpayet* // 41 // śameti raktaṃ 3 mukhapākam eva ca galagrahaṃ kaṇṭhaviḍālikāṃ tatheti // 42 // {X} mukharogaghnā guḍikā {X} triphalāyās tu kuḍavaṃ pippalyāḥ kuḍavaṃ tathā / viḍaṃgamaricābhyāñ ca kuḍave dve 4 samāvapet* // 43 // palaṃ palaṃ ca kurvīta dantīcitrakayor api / granthikāt pippalīmūlāt palaṃ kuṣṭhapalan tathā // 44 // śṛṃgaverapale dve ca vyaphalāni ca / peṣyāny ardhapalīnāni yāni tāni 5 nibodhata // 45 // rāsnāṃ balāṃ gokṣurakaṃ madhukaṃ devadāru ca / vacāṃ prativiṣāṃ pāthāṃ mustaṃ kaṭukarohiṇīm* // 46 // kaṭphalaṃ śārive dve ca śyāmābhallātakāni ca / punarna vāṃ 6 tejavatīṃ tvacaṃ patraṃ śatāvarīm* // 47 // niculaṃ trivṛtāṃ bhārgīṃ kuṭajasya phalaṃ tvacam* / etad auṣadhasaṃbhāraṃ sūkṣmacūrṇaṃ tu kārayet* // 48 // 7 yāvad etad bhavec cūrṇaṃ dvis tāvat syād ayorajaḥ / tad ekatra kṛtaṃ yuktyā lehayeta madhudravam* // 49 // kṣīraṃ cānupibed yuktyā nirannakṣīrasevitā / ayo ra jīyam 8 ity etat khyātaṃ siddhaṃ rasāyanam* // 50 // saṃvatsaraprayogena śataṃ varṣāṇi jīvati / māsadravyena manujo jīveta śaradāṃ śatam* // 51 // nihanyāc chvayathuṃ cograṃ vṛkṣam indrāśa ni r 9 yathā / pāṇḍurogam athārśāṃsi mandam agniṃ krimīn api // 52 // bhagandalāṃ kāmalāṃ ca kuṣṭhāṇi jaṭharāṇi ca / plihaṃ gulmān apasmāraṃ śūlāni parikartikām* // 53 // 10 yasmin yasmin vikāre tu yujyate 'yam ayorajī / tāṃs tān nihanti vai sadyo devārīn kuliśo yathā // 54 // anuprayogo lājānāṃ saktavo madhusaṃyutāḥ / II. Fol. 3: Bower manuscript r1 k ṣ ī rānup ā nā lehāḥ syuḥ saptāṣṭau divasāni tu // 55 // {X} ayorajīyan nāma cūrṇam* {X} mustailā candanoś ī rayavāni vyoṣavatsakau / phalaṃ tri kaṭukā dāru dārvītvakparpaṭatvacaḥ // 56 // paṭolanimba ṣa ḍgranthāmūrvābhūnimbaśigrukāḥ / 2 cūrṇās trāyantisaurāṣṭrasūkṣmāprativiṣāḥ samāḥ // 57 // tiktako nāma hṛdgulmaśūlahā sāṃnipātanud iti / tiktakaṃ nāma cūrṇam* {X} pippaly ati vi ṣā 3 hiṃgunāgarendrayavā vacā // 58 // pāṭhājamodā kaṭukā vṛṣasauvarcalābhayāḥ / vṛṣadvādaśakaṃ cūrṇam ajīrṇānāhaśūlanud iti // 59 // {X} vṛṣadvādaśakaṃ nāma cūrṇaṃ {X} 4 māgadhyāḥ kuḍavaḥ syān maricād api ca kuḍavas tathā deyaḥ / nāgarapalāni ṣaṭ syuḥ paṃca ca tālīsapatrasya // 60 // sūkṣmelāyāḥ karṣo guḍasya dadyād bhiṣak tathārdhatulām* / etac cūrṇaṃ kṛtvā 5 guḍikāḥ palasaṃmitāḥ kuryāt* // 61 // kāsaṃ śleṣmo dr ekaṃ bhaktasyārocakaṃ viṣamam agnim* / śamayaty ajīrṇam eva ca guḍikā siddhārthikā nāma // 62 // {X} siddhārthikā guḍikā {X} sūkṣmelā 6 tvacanāgapuṣpamaricaṃ syāt pippalī nāgaraṃ elābhāgavivardhitaiḥ sama dhṛtaiś cūrṇaiḥ samā śarkarā / etac cūrṇam ajīrṇagulmajaṭhareṣv arśassu hṛdrogiṇāṃ hikkā śvā siṣu 7 pārśvaśūliṣu hitaṃ kaṇṭhe vikārāś ca ye // 63 // vardhamānakaṃ nāma cūrṇam* {X} sūkṣmelā surasaṃ hiṃgūṃ tintiḍīkāmblavetase / elāṃ tāmalakīṃ jīvāṃ ṣaḍīṃ puṣka ra m 8 eva ca // 64 // bhiṣak puṣkaramūlaṃ ca kāsaśvāsiṣu yojayet* / hikkāsu pārśvaśūleṣu vāte ca kaphasaṃvṛte // 65 // {X} sūkṣmelāvardhamānakaṃ {X} ślo 2 // sauvarcalāmblavetasapippalyo nāgaraṃ vacāṃ 9 hiṃgum* / hṛjjaṭharaśūlanāśanam auṣadham uṣṇāmbunā peyam* // 66 // {X} sauvarcalādyaṃ cūrṇam* {X} kuṭajayavapippalīnāṃ dve karṣe madhurasāya sārdhapalam* / pāṭhāpalaṃ ca dadyāt* 10 dve ca pale śṛṃgaverasya // 67 // sauvarcalasya karṣaṃ karṣaṃ kṣārasya yāvaśūkasya / v1 _ _ s tathārdhakarṣaṃ tac cūrṇaṃ kārayet sūkṣmam* // 68 // asya tu mārjārapadaṃ piben naraḥ sarpiṣā yavāgvā vā / madyaṃ vā śīlayatā madyenāloḍya pātavyam* // 69 // etaṃ nihanty ajīrṇaṃ plī haṃ 2 mehaṃ ca pāṇḍurogaṃ ca / sabhagandarārśāṃsi ca pītvāriṣṭaṃ prayogena // 70 // {X} cūrṇāriṣṭaṃ nāma {X} hiṃgubhāgo bhaved eko vacāyā dviguṇo bhavet* / viḍaṃ triguṇitaṃ dadyāc chṛṃgaveraṃ catu r 3 guṇam* // 71 // yavānikā pañcaguṇā ṣaḍguṇā cābhayā bhavet* / citrakaḥ saptaguṇitaḥ sūkṣmacūrṇāni kārayet* // 72 // etac cūrṇaṃ kṛtaṃ sūkṣmaṃ pāyayīta prasannayā / madyena vā tathānyena dadyād uṣṇo da kena 4 vā // 73 // gulmaghnaṃ dīpanīyaṃ ca arśoghnaṃ śūlanāśanam* / kāsaśvāsaharaṃ caiva cūrṇam ānāhanāśanam* // 74 // ātreyavihitaṃ mukhyaṃ nāmnā śārdūlam ucyate // {O} śārdūlaṃ cūrṇaṃ ślo 4 // {X} // 5 sauvarcalasya ca palaṃ dviguṇaṃ cāmblavetasam* // 75 // caturguṇaṃ ajājīnāṃ maricaṃ cāṣṭamaṃ bhavet* / mātuluṃgarasenaitad guḍikāṃ kārayed bhiṣak* // 76 // praśāntam agniṃ janayed vātaśū la ṃ ca nāśayet* // 77a // 6 {X} āśvinī mātuluṃgaguḍikā {X} syān mātuluṃgasya rasaṃ saśuktaṃ trīṇy ūṣaṇāny ambilavetasaṃ ca / viḍaṃ yavānīṃ lavaṇottamākhyaṃ sauvarcalaṃ syā d 7 guḍikātha kāryāḥ // 78 // arśāṃsi tāḥ saṃśamayanti pītāḥ śūlāni hanyur hṛdipārśvayoś ca / ānāhayogān api cātisāram arocakaṃ vātakṛtaṃ ca gulmam* // 79 // {X} āmblikā mātuluṃgagu ḍi kā {X} // 8 syāc citrakaṃ trikaṭukaṃ saha puṣkareṇa hiṃgvamblavetasayutāṃ saviḍāśvagandhām* / kustumburūṇi vacayā saha dāḍimaṃ ca sauvarcalaṃ yavamayaṃ tu navaṃ ca 9 kṣaram* // 80 // dadyāt tulādhṛtasamāṃśanavāṃ yavānīṃ kṛṣṇājagandhapiśunāmarajām ajājīm* / tad bhāskarāṃśupariśuṣkasamāhitāṃśaṃ cūrṇaṃ bhiṣak samarasaṃ tanu yojayīta // 81 // 10 tad bījapūrakarasair nicitaṃ prapiṣya kuryād vimṛdya guḍikā vadarapramāṇāḥ / ekām ariṣṭamadhumādhavaśārkareṇa kālyaṃ pibeta surayā II. Fol. 4: Bower manuscript r1 dadhimastunā vā // 82 // kāsaṃ śvāsaṃ pāṇḍurogaṃ cirasthaṃ plīhaṃ cograṃ śūlam ānāham ugram* / hikkāṃ hṛdrogaṃ jāḍyatāṃ ṣṭīvanatvam āmātisāraṃ ca saśūlagulmam* // 83 // viṣūcikām alasakam agni mārdavaṃ 2 pravāhikāṃ gudaparitāpam arśasām* / śamenti tā vidhivad ihottamaṃ tamaḥ prayojitā hy api khalu gharmavāriṇā // 84 // {X} āśvinī mātuluṃgaguḍikā ślo 5 {X} pāṭhākaliṃgayava mu stakarohiṇīnāṃ 3 bhāgāḥ sahātiviṣayā dharaṇāni kuryāt* / kuryāc caturthadharaṇena samāṃ haridrāṃ mutreṇa goḥ saha pibed atha cūrṇam etat* // 85 // kuṣṭhāṇi ṣaṭtri ṃśat i kān i 4 nihanti dehe sthānāni naśayati saptamahākṣayasya / gulmāṃś ca nāśayati māsakṛtaḥ prayogaḥ sarvānnikasya ghṛtamāṃsaparasya jantor iti // 86 // {X} gulma cūrṇam āśvinam* {X} 5 pippalī saviḍakṣārās tathaiva ca suvarcikā / śṛṃgaveraṃ samaricaṃ saindhavaṃ lavaṇaṃ tathā // 87 // yavānīm atha dantīñ ca tṛvṛtā vatsakaṃ tathā / sauvarcalam ajājīṃ ca triphalāñ cātra dā pa yet* // 88 // 6 samabhāgāni sarvāṇi sūkṣmacūrṇāni kārayet* / cūrṇayogo bhavec chreṣṭho gomūtreṇa subhāvitaḥ // 89 // etat snigdhaśarīrasya snigdhāhārasya dehinaḥ / 7 viḍālapadamātraṃ tu dadyād uṣṇena vāriṇā // 90 // parijīrṇe tatas tasmin yadā tu tṛṣito bhavet* / ghṛtagandhām avakṣārīn dāḍimasya rasena vai // 91 // pāyayīta bhiṣak chreṣṭhas tadā saṃpa dya te 8 sukhī / tasyāṃ tu parijīrṇāyām āhārārthī yadā bhavet* // 92 // tadā lohitaśālīnāṃ susvinnaṃ mṛducodanam* / bhojayej jāṃgalarasair vyaktāmblalavaṇīkṛtaiḥ // 93 // viṣūcikāyā arśassu vikārā 9 vividhāś ca ye / durbhukte cāpy ajīrṇe ca tathā pāṇḍvāmayeṣu ca // 94 // vātagulmeṣu ca tathā grahaṇīdoṣiṇaś ca ye / etad yogaṃ prayuñcānaḥ sukham āpnoti mānavaḥ // 95 // {O} māgadhaṃ cūrṇam* ṛ 10 ubhe haridre maricaṃ padmaṃ kuṣṭhaṃ sapippalī / karpāsamūlaṃ māṃsī ca svarjyāḥ kṣāram athāṣṭamam* // 96 // etāni samabhāgāni dṛṣadāyāṃ prapīṣayet* / kolāsthimātrāṃ g uḍikā ṃ chāy āṃ 11 pariśoṣayet* // 97 // tatas tu guḍikām ekāṃ dadyād uṣṇena vāriṇā / v1 x x x x p r aśam y an te rogajātāni tāñ cchṛṇu // 98 // ajīrṇakam udāvartaṃ mūtrakṛcchraṃ galagraham* / ānāhaṃ vātagulmaṃ ca yac ca lūtāviṣaṃ bhavet* // 99 // sarvaṃ dūṣīviṣa ṃ ha n ti x x v ṛśc i kadaṣṭ a kam* / 2 mūḍhavātam apasmāraṃ śāṇḍhyaṃ śāṇḍhyapumāṃś ca yaḥ // 100 // bhūtagraham athonmādaṃ mūḍhagarbhāś ca yās striyaḥ / daṃṣṭrāmūlaviṣārtheṣu pānam ālepanaṃ tathā // 101 // {O} haridrācūrṇam āśvinaṃ ślo 6 {O} ṣaḍī vacā 3 tāmalakī pippalī viśvabheṣajam* / guḍaṃ ghṛtena bharjitvā kārayed guḍikāṃ bhiṣak* // 102 // uroghātaṃ pratiśyāyaṃ pārśvahṛtkukṣivedanām* / śuṣkakāsaṃ ca balavat sarvam etena sādhayed iti // 103 // ṛ 4 guḍikā gauḍikā ślo 2 {O} dve maricaśate kārye māgadhyā pippalīśataṃ caikam* / palam api ca śarkarāyāḥ syān nāgarakas tathā mukhyaḥ // 104 // syāt tintiḍīkakarṣo dāḍimakarṣaḥ śucir vadarakarṣaḥ / 5 deyo varāṃgakarṣas tathārdhakarṣas tv ajājīnām* // 105 // amblātakasya karṣaḥ karṣārdhaṃ dhyānyakasya vicitasya / sauvarcalakarṣayutaś cūrṇāriṣṭaḥ paramasiddhaḥ // 106 // eṣa samūlān arśāñ ccha ma yed 6 grahaṇīñ ca dīpayati śāntām* / hṛdrogapāṇḍuroge nihanti kāsaṃ saha śvāsam iti // 107 // {O} cūrṇāriṣṭaḥ nāvanītake cūrṇayogās samāptāḥ {X} 7 prathamo 'ddhāyas[adhyāya] samāptaḥ idaṃ amṛtarasaprakhyaṃ rasāyanaṃ balavivardhanaṃ nṛṇām* / amṛtaprāśaṃ nāmnā sarpir udāraṃ pravakṣyāmi // 108 // āmalakarasaprasthaḥ 8 kṣīravidāryās tathā bhavet prasthaḥ / prasthaś cekṣurasasya hi gṛṣṭīkṣīrasya tadvac ca // 109 // prasthaṃ prasthaṃ sudhṛtaṃ ghṛtasya dadyāc ca śāradasyātra / auṣadhyaś ca supiṣṭāḥ 9 imāḥ pradeyāḥ pramāṇena // 110 // ṛṣabhakam ṛddhiṃ madhukaṃ vidārigandhāṃ tathā payasyāñ ca / sahadevāṃ sānantāṃ madhūlikāṃ viśvadevāñ ca // 111 // dve mede 'rṣyaproktāṃ 10 śatāvarīṃ mudgamāṣaparṇyau ca / śrāvaṇy athātmaguptāṃ vīrāñ ca palārdhikān bhāgān* // 112 // mṛdvīkāṃ karjūraṃ vadarāṇy api kuḍavasaṃmitāṃ kuryāt* / akṣoḍatindukānāṃ nikocakānāñ ca 11 bh āgār dh am* // 113 // II. Fol. 5: Bower manuscript r1 etat s i ddhaṃ jñātvā paripūtaṃ sthāpayec chubhe bhāṇḍe / śītībhūte dadyān madhunaḥ prasthaṃ supūtasya // 114 // ṣoḍaśa palāni dadyād vṛtāni sitaśa r karācū r ṇasya / mar i cā r dhapalaṃ dadyāt palaṃ ca sūkṣmaila yā 2 deyam* // 115 // sūkṣmair etaiś cūrṇair avacūrṇya khajena manthayet prajñaḥ / tasya tu mātrāṃ matimān agni balaṃ prekṣya yuṃjīta // 116 // jīrṇe ca jāṅgalarasair bhiṣajā śālyodanaṃ pradātavyam* / aṃrta prā śyaṃ 3 mukhyaṃ balavarṇavivardhanaṃ puṃsām* // 117 // kṣīṇakṣate prayojyaṃ vṛddheṣv atha karśiteṣu bāleṣu / tāmyatsu tathā śvasatāṃ prayojyam etac ca hikkāyām* // 118 // amṛtaṃ nāma vikhyātaṃ sarpir ātreya ni rmitam iti // 4 {X} amṛtaprāśaṃ nāma ghṛtaṃ ślo 11 pā 1 {O} priyaṃguṃ tagaraṃ kuṣṭhaṃ dāḍimaṃ sailavālukam* // 119 // tālīsamedatriphalāṃ kesaraṃ bṛhatīdvayam* / nīlotpalaṃ devadā ruṃ 5 candanaṃ dve ca śārive // 120 // dve haridre viḍaṅgā ca sumanākusumāni ca / dantīm aṃśumatīñ caiva māṃjiṣṭhā sālaparṇy api // 121 // akṣamātrair ghṛtaprasthaṃ pacet toye caturguṇe / etat kalyā ṇa kaṃ 6 nāma pānīye sarpiṣaṃ varam* // 122 // kāsaṃ śvāsaṃ pratiśyāyaṃ tṛtīyakacaturthakau / unmādakṣatavaisarpaṃ pramehān vātaśoṇitam* // 123 // hikkāṃ chardiṃ pāṇḍurogaṃ śvayathūn* 7 mūtranigraham* / retodoṣāś ca ye puṃsāṃ yonīdoṣāṃś ca yoṣitām* // 124 // bandhyā ca labhate garbhaṃ garān api ca śātayet* / cūrṇayogādhikāreṣu viṣasandūṣiteṣu ca // 126 // plīheṣv arśassu 8 gulmeṣu ghṛtam etad yathāmṛtam* / balavarṇakaraṃ caiva dīpanīyaṃ pracārakam* // 126 // alakṣmīm api nirhanyāt tiṣṭhaty etad ghṛtaṃ gṛhe // {X} ghṛtaṃ kalyāṇakaṃ nāma ślo 8 {X} 9 jīvakarṣabhakau vīrā kākanāsā mṛṇāly api // 127 // mudgaparṇīṃ māṣaparṇīm ṛddhiṃ medāñ ca saṃharet* / mahāsahāṃ kṣudrasahāṃ tathā kākoḍim eva ca // 128 // abhīruparṇīṃ haṃsapadīṃ ṣaḍīm* 10 kacchu phalāni ca / phalaṃ kharjūramṛdvīkām āmram āmalakāni ca //129 // pippalīṃ śṛṅgaveraṃ ca tathaiva guḍaśarkarām* / eteṣāṃ garbham ādadyāt kṣīraṃ ca saha sarpiṣā // 130 // v1 tat tu sid dh aṃ ca p ū taṃ ca p i bed vyādhivināśanam* / 2 etad vātaṃ ca pittaṃ ca kṣata kāsaṃ ca nāśayet* // 131 // mahākalyāṇakaṃ sarpir bahurogavināśanam* / siddham ātreyanirdiṣṭaṃ agastyāya mahātmaneti {X} // 132 // 3 māhakalyāṇakaṃ ghṛtaṃ ślo 5 pā 1 {X} nimbaṃ paṭolaṃ dārvīn durālabhāṃ tiktarohiṇīn triphalām* / kuryād ardhapalāṃśāṃ parpaṭakaṃ trāyamāṇāṃ ca // 133 // salilāḍhakasiddhānāṃ rase 'ṣṭabhāgāva śe ṣite 4 dadyāt* / candanakirātatiktakapippalyas trāyamāṇāñ ca // 134 // mustā vatsakabījaṃ kalkīkṛtvārdhakārṣikān bhāgān* / navasarpiṣaś ca ṣaṭpalam etat siddhaṃ ghṛtaṃ peyam* // 135 // kuṣṭhajvaragulmārśo gra haṇīpāṇḍvāmayaśvayathuhantṛvaisarpakiṭibha p āmākaṇḍūpadagaṇḍanut 5 siddham iti // 136 // {X} tiktakaṃ ghṛtaṃ ślo 4 {X} saptacchadaṃ prativiṣaṃ śamyākaṃ tiktarohiṇīṃ pāṭhāṃ / mustośīraṃ 6 triphalāṃ paṭolapicumandaparpaṭakau // 137 // dhanvayavāṣakacandanam upakulyāṃ padmakaṃ dvirajanīñ ca / ṣaḍgranthāṃ saviśālāṃ śatāvarīṃ śārive cobhe // 138 // vatsakabījaṃ vāśāṃ mūrvām a mṛ tāṃ 7 kirātatiktaṃ ca / kalkaṃ kuryān matimān yaṣṭihvāṃ trāyamāṇāñ ca // 139 // kalkasya caturbhāgaṃ jalam aṣṭaguṇaṃ raso 'mṛtaphalānām* / dviguṇo ghṛtāt pradeyas tat sarpiḥ pāya ye t 8 siddham* // 140 // kuṣṭhāni vātapittapravalāny arsaṃsi raktavāhīni / vaisarparaktapittaṃ vātāsṛkpāṇḍurogaṃ ca // 141 // visphoṭakān sapāmām unmādaṃ kāmalāṃ krimiṃ kaṇḍūm* / hṛdrogagaṇḍapiḍakān asa d 9 rajo gaṇḍamālāṃ ca // 142 // hanyād etat sadyaḥ pītaṃ kāle yathābalaṃ sarpiḥ / yogaśatair apy ajitaṃ mahādhikārān mahāsarpiḥ {X} // 143 // mahātiktakaṃ ślo 7 {X} ubhe haridre māñjiṣṭhā pāṭhā ka ṭu karohiṇī / 10 citrako 'tha viḍaṃgā ca pippalī tṛvṛtā vacā // 144 // śārivā kuṣṭhamustailā madhukaṃ cākṣasaṃmitāḥ / dāpayec chaṃkhapuṣpīñ ca gavyaprastheṣu pañcasu // 145 // siddham etad ghṛtaṃ 11 pītvā balavān syād anāmayaḥ / prasannavarṇo medhāvī dyutimān strīṣu cākṣayaḥ // 146 // etena vāg viśuddhyati brahmādhītaṃ na naśyati ca bhūyaḥ / svaravarṇayoś ca jananaṃ garbhaṃ cādhatti bandhyānām* // 147 // pañcagav y aṃ 4 II. Fol. 6: Bower manuscript r1 viḍa ṃ gā citrako da n t ī vyoṣav ai riṇapi p pal ī / aśvamūtrī tṛvṛtkṣīr īṃ n ī līā saindhava ṃ vacām* // 148 // ghṛtaprasthaṃ paced ebhir dadhnā ṃ tu dviguṇīkṛtam* / ta t s i ddhaṃ 2 pāyayed yuktyā śvāsārśogulmanāśanam* // 149 // pippalīpippalīmūlacavyacitrakanāgaraiḥ / palikaiḥ sayavakṣārair ghṛtaprasthaṃ vipācayet* // 150 // kṣīraprasthena tat sarpi r 3 hanti gulmaṃ kaphātmakam* / grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham* // 151 // {O} ṣaṭpalaṃ nāma ghṛtam* {O} ślo 4 // tryūṣaṇaṃ triphalā 4 mustā viḍaṃgā cavyacitrakaiḥ / kalkair etair ghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut* // 152 // {O} tryūṣaṇaṃ {O} vṛśaṃ saśākhaṃ saṃkuṭya paced aṣṭaguṇe jale / śiṣṭe 'ṣṭabhāge tasyaiva puṣpaṃ kalkaṃ ca 5 dāpayet* // 158 // tena siddhaṃ ghṛtaṃ kṣaudrasaṃyuktaṃ pittagulmanut* / raktapittajvaraśvāsakāsahṛdroganāśanam* // 154 // {O} vāśāghṛtaṃ ślo 2 {O} nāgaraṃ pippalīmūlaṃ citrako hastipippalī / 6 śvadaṃṣṭrā pippalī dhānyaṃ bilvaṃ pāṭhāṃ yavānikām* // 155 // cāṃgerīsvarase sarpir etaiḥ kalkair vipācayet* / caturguṇena dadhnā ca tad ghṛtaṃ kaphavātanut* // 156 // arśāṃsi grahaṇī do ṣaṃ 7 mūtrakṛcchraṃ pravāhikām* / gudabhraṃśārttim ānāhaṃ ghṛtam etad vyapohati // 157 // {X} cāṃgerīghṛtam* {X} ślo 6 // caturguṇaṃ rasaṃ kṛtvā cāṅgeryāḥ suparisrutam* / tasyai va 8 kalkenāloḍya bilvamātreṇa buddhimān* // 158 // ghṛtaprasthaṃ pace d etac chanair mṛdvagninā bhiṣak* / arśovyādhir bhaved yasya pītvaiva sa sukhī bhavet* // 159 // {X} cāṃgerīghṛtam aparam* {X} ślo 2 // nidigdhikāyāḥ 9 svarasaṃ grāhayed yantrapīḍitam* / caturguṇe rase tasmin ghṛtaprasthaṃ vipācayet* // 160 // garbhaṃ dadyāt trikaṭukaṃ rāsnāṃ gokṣurakaṃ balām* / paṃca kāsān idaṃ sarpiḥ pītaṃ sadyo vyapohati // 161 // {X} kaṇṭakārikā ghṛ taṃ 10 nāma ślo 2 {X} madhukasya palāny aṣṭau drākṣāyāḥ prastham eva ca / sārase tu jaladroṇe śanair mṛdvagninā pacet* // 162 // aṣṭabhāgāvaśeṣe tu ghṛtaprasthaṃ vipācayet* / tasmin siddhe ca pūte ca 11 śītībhūte ca dāpayet* // 163 // śarkarāyāḥ palāny aṣṭau prasthārdhaṃ mākṣikasya ca / etac choṇitapittīnāṃ kāsinām alparetasām* // 164 // v1 kṣīṇā nā ṃ ca kṣatānāṃ ca prayojyaṃ samasaktukam* / {X} mṛdvīkāghṛtaṃ ślo 3 pā 1 {X} paṃcamūlam atho hrasvaṃ gulūc ī ṃ madhukaṃ balām* // 165 // palikāni jaladroṇe catu r bh ā gāvaśe ṣite / tatkaṣā ye tu saṃ g ṛ hya 2 ghṛtaprasthaṃ vipācayet* // 166 // garbhaṃ ca jīvanīyānāṃ dadyāt kṣīraṃ caturguṇam* / vidāryāmalakānāṃ ca tathaivekṣurasasya ca // 167 // datvā ghṛtasamān bhāgān paceta mṛdunāgninā / rāsāyanikam ity etat peyaṃ sa rpi ḥ 3 kṣayāvaham* // 168 // hṛdrogakṣatakāsānāṃ jvarāṇāṃ ca vināśanam iti // {X} rasāyanikaṃ nāma ghṛtaṃ ślo 4 {X} śaramūlekṣumūlāni kāṇḍekṣūn ikṣuvālikām* // 169 // śatāvarīṃ payasyāñ ca vidārīṅ kaṇṭakārikām* / 4 jīvantīṃ jīvakaṃ medāṃ vīrām ṛṣabhakaṃ balām* // 170 // ṛddhiṃ gokṣurakaṃ rāsnām ātmaguptāṃ punarnavām* / eṣāṃ tripalikā bhāgā māṣāṇām āḍhakaṃ navam* // 171 // jaladroṇe vipaktavyam āḍhakaṃ cāvaśeṣayet* / 5 tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalīm* // 172 // ātmagu ptāṃ madhukā ni karjūrāṇi śatāvarīm* / vidāryāmalakekṣūṇāṃ rasāḥ syuś ca pṛthak pṛthak* // 173 // sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tad bhiṣak* / 6 sādhayed ghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ // 174 // śarkarāyās tukākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak* / palikā guḍikāḥ kāryās tā yathāgniṃ prayojayet* // 175 // 7 eṣa vṛṣyaḥ paraṃ yogo vṛṅhaṇo balavardhanaḥ / anenāśva ivodīrṇo liṃgam arpayate balī // 176 // {X} śaramūlīyaṃ nāma ghṛtam* ślo 7 pā 1 {X} māyūraṃ veśavāraṃ tu 8 kuṭya toyārpaṇe pacet* / rāsnāyā daśamūlena balāyā madhukena ca // 177 // caturbhāgāvaśeṣeṇa ghṛtaprasthaṃ vipācayet* / caturguṇena payasā jīvanīyaiś ca peṣyakaiḥ // 178 // 9 māyūram etac chaṃsanti nāsye pāne ca mūrdhani / nāśanaṃ śīrṣarogāṇām arditasyārbudasya ca // 179 // karṇaśūlāni bādhiryaṃ manyāstaṃbhaṃ hanugraham* / pūtyāsyaṃ karṇa nā datvaṃ 10 tāluśoṣopajihvikām* // 180 // rātryandhaṃ piṃgalākṣaṃ ca timiraṃ jalakācatām* / abhiṣyandam adhīmanthaṃ netrayoś cāpakarṣatīti // 181 // {X} māyūraṃ ghṛtaṃ ślo 7 pā {X} II. Fol. 7: Bower manuscript r1 s y ā t tryūṣaṇa ṃ satriphalaṃ sapāṭhāṃ sac i trakaṃ syād atha devadāru / rāsnā ṣaḍīn tāmalakīṃ vidārīn nidigdhikāṃ gokṣurakaṃ sthirāṃ ca // 182 // syād ātmaguptām atha śārivāñ ca medāñ ca dadyād dhi śatāvarīñ ca / 2 etāni sarvāṇi samāni kṛtvā ghṛtaṃ pacet kṣīracaturguṇena // 188 // kāsajvarārśāṃsi śirobhitāpaṃ tathaiva bhaktānabhinandanaṃ ca / hṛdrogavātaṣṭhilavātagulme plīhe ca kṣī ṇa kṣatayoś 3 ca dadyāt* // 184 // arśānsi kṣubdhān kṣubhitaṃ ca vātaṃ nihanti sarvān vidhivat prayukta iti // 185a // {X} mahātryūṣaṇan nāma ślo 2 pā 1 {X} mudgaparṇīṃ māṣaparṇīm ṛddhiṃ medāñ ca saṃharet* / 4 mahāsahāṃ kṣudrasahāṃ tathā kākolim eva ca // 186 // abhītaparṇīṃ haṃsapadīṃ ṣaḍīṃ kacchuphalāni ca / phalgu karjūramṛdvīkām āmram āmalakāni ca // 187 // bilvāgnimanthaṃ syonākaṃ kārṣmaryaṃ 5 pāṭalāṃ balām* / parṇyaś catasraḥ pippalyaḥ śvadaṃṣṭrāṃ bṛhatīdvayam // 188 // śṛṃgīṃ tāmalakīṃ drākṣāṃ jīvantīṃ puṣkarāgurum* / abhayām amṛtām ṛddhiṃ 6 jīvakarṣabhakau ṣaḍim* // 189 // mustāṃ punarnavāṃ medām elāṃ candanam utpalam* / vidārīṃ vṛṣamūlāni kākolīṃ kākanāsikām* // 190 // eṣāṃ palonmitān bhāgāñ cchatā ny 7 āmalakasya ca / paṃca dadyāt tadaikadhyaṃ jaladroṇe vipācayet* // 191 // jñātvā gatarasān etān auṣadhān atha tadrasaḥ / tadāmalakam uddhṛtya niṣkulaṃ 8 tailasarpiṣoḥ // 192 // paladvādaśake bṛṣṭvā deyā matsyaṇḍikapalāḥ / paṃcāśat paripūtāyā lehavat sādhu sādhayet* // 193 // ṣaṭpalaṃ madhunaś cātra 9 siddhaśīte pradāpayet* / catuṣpalaṃ tukākṣīryāḥ pippalyā dvipalaṃ tathā // 194 // palam ekaṃ vidadhyāc ca tvagelāpatrakesarān* / ity ayaṃ cyvanaprāśaḥ param uktaṃ rasāya na m* // 195 // 10 kāsaśvāsaharaś caiva viśeṣeṇopadiśyate / kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanam* // 196 // svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam* / 11 pipāsāṃ mūtraśuk r asthān doṣāś cāpy apakarṣati // 197 // asya mātrāṃ prayuṃjīta yoparuddhaṃ na bhojanam* v1 a sya prayogāc cyavanaḥ suvṛddhi 'bhūt punar yuvā // 198 // medhāṃ smṛtiṃ kāntim anāmayatvam āyuṣpraka r ṣa ṃ balam i ndr i yāṇām / str ī ṣu prakarṣam agnivṛddhiṃ 2 varṇaprasādaṃ pavanānulomyam* // 199 // rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭipraveśāt* / jarākṛtaṃ rūpam athāsya pūrvaṃ bibharti rūpa ṃ navayauvanānām iti // 200 // {X} 3 cyavanaprāśaṃ ghṛtaṃ ślo 15 {X} harītakīṃ trikaṭukaṃ vacāṃ kaṭukarohiṇīm* / sauvarcalaṃ yavakṣāro viḍaṃgā citrakaṃ tathā // 201 // akṣapramāṇair etais tu ghṛtaprasthaṃ vipā ca yet* / 4 tat siddhaṃ srāvayitvātha pāyayīta yathābalam* // 202 // vātagulmaṃ plihaṃ kāsaṃ sahikkāṃ sakrimīn api / daśāṃgo nāśayaty etān rogān va jra 5 ivāsurān iti // 203 // {X} daśāṃgaṃ nāma ghṛtaṃ ślo 3 {X} citrakaṃ triphalāṃ caiva bṛhatīṃ kaṇṭakārikām* / snuhākṣīraṃ viḍaṃgāni ghṛtaṃ navanam u cya te // 204 // 6 ekaikasya tu karṣeṇa ghṛtasya kuḍavaṃ pacet* / caturguṇena toyena pācayen mṛdunāgninā // 205 // asya kāle piben mātrām ardhakarṣasamanvitām* / uṣṇodakaṃ cā nu pibed 7 alpatvāt tasya sarpiṣaḥ // 206 // viriktaṃ tu yavāgūṃ syāt sarpiṣā parimarditām* / rasena jāṅgalānāṃ vā bhojanaṃ dāpayed bhiṣak* // 207 // vātagulmam udāvarttaṃ vardhma m 8 arśaḥ plihaṃ tathā / grahaṇīn dīpayen mandāṃ kuṣṭhadoṣāṃś ca nāśayet* // 208 // nārācakam iti khyātaṃ sarpir nārācasannibham* / bhiṣajā saṃniyoktavyaṃ nārācam iva śatrave iti // 209 // {X} 9 nārācakaṃ nāma ghṛtaṃ ślo 6 {X} mūlakānāṃ purāṇānāṃ palāny aṣṭau samānayet* / tāni sthālyāñ jaladroṇe śanair mṛdvagninā pacet* // 210 // bilvamātrapramāṇena piṣṭvā cainaṃ 10 nidhāpayet* / paṃca dāḍimasārāṇāṃ palāny atra prapīṣayet* // 21 // pippalīśṛṃgaverābhyāṃ dadyād atra palaṃ palam* / citrakamūlasya supiṣṭasyātra dāpayet* // 212 // 11 ghṛtasya ca palāny aṣṭau navasyātra pradāpayet* / dadhnaś cātra sujātasya samā mātrā vidhīyate // 213 // etat sarvaṃ samānīya II. Fol. 8: Bower manuscript r1 śanai r mṛdvagninā pacet* / susiddhaṃ cainam ājñāya paripūtaṃ nidhāpayet* // 214 // ye kecid vyādhayaḥ kāye kaphānilasamudbhavāḥ / teṣāṃ prāyogikaṃ śreṣṭhaṃ ghṛtam etad vidhīyate // 215 // {X} 2 mūlakaghṛtaṃ nāma ślo 6 {X} laśunasya śataṃ vidvāñ jaladroṇe vipācayet* / caturbhāgāvaśeṣaṃ ca kaṣāyam avatārayet* // 216 // tena vaidyaḥ kaṣāyena vipaceta ghṛtā ḍha kam* / 3 kalkapeṣyāṇi caitāni siddhyamāne pradāpayet* // 217 // karṣaṃ citrakamūlasya pippalīkarṣam eva ca / cavyāyāś ca bhavet karṣaḥ śṛṃgaverapalaṃ tathā // 218 // lavaṇānāṃ 4 ca pañcānāṃ palārdhaṃ cāmblavetasāt* / tathā rāmaṭhakasyāpi hiṃguno 'tra palaṃ bhavet* // 219 // tat siddhaṃ nisrutaṃ samyak suguptaṃ taṃ nidhāpayet* / tato mātrāṃ pibet* kāle 5 śṛṇu me yeṣu tad dhitam* // 220 // vātaṣṭhīlāsu gṛdhrasyāṃ vātagulme plihodare / vātaśleṣmātipāṇḍūnām arśassv atha bhagandare // 221 // ekāṃgarogiṇāṃ dadyāt* 6 tathā sarvāṃgarogiṇām* / laśunādyaṃ ghṛtaṃ hy etad aśvibhyāṃ saṃprakalpitam* // 222 // {X} āśvinaṃ laśunakaṃ nāma ghṛtaṃ ślo 7 {X} ghṛtaṃ da śa guṇe 7 toye sādhayed ājalakṣayāt* / tato daśaguṇe toye sādhyam āmalakaṃ tathā // 223 // daśabhāgāvaśiṣṭe 'smin ghṛtaprasthaṃ vipāca ye t* / 8 tato yathābalaṃ mātrāṃ pāyayej jvarakāśitam* // 224 // sarvajvaraharaṃ sarpir etad brahmābhipūjitam* / dīrghakālaṃ prayuktaṃ tu bhave d 9 balyaṃ rasāyanam* // 225 // {X} jvaraharam āśvinaṃ nāma ghṛtaṃ ślo 3 {X} viṃśad āmalakān dadyād viṃśatiṃ ca harītakīḥ / vibhītakāni viṃśac ca trāyamāṇa pa laṃ 10 bhavet* // 226 // tathaiva tiktarohiṇyā gulūcyāś ca palaṃ bhavet* / toyārdhakaṃse siddhaṃ tu caturbhāgāvaśeṣitam* // 227 // parārdhyaṃ kuḍavenaitad ghṛta ma ṇḍam 11 adhiśrayet* / tatra kalkīkṛtāni syur āvapeta navāni ha // 228 // pippalīnāṃ palārdhaṃ ca trivṛtārdhapalaṃ tathā / v1 kaṃpi lyakacaturthā ṃ śaṃ daśa syān niculāni ca // 229 // tat siddhaṃ nisrutaṃ peyaṃ pāṇḍukāmalanāśanam* / gulmavardhmapramehīnāṃ 2 śvayathau kuṣṭharogiṇām* // 230 // śiśnavyādhyudarāṇāṃ ca udāvartajvareṣu ca / vairodhyānāñ ca vyādhīnāṃ pathyaṃ siddhottaraṃ ghṛtaṃ // 231 // {X} siddhottaraṃ nāma ghṛtaṃ ślo 6 {X} 3 dantīcitrakamūlānām aṣṭau kurvīta sannakhān* / abhayāviṃśatiṃ gurvyaḥ ṣaṭpalaṃ devadāru ca // 232 // nīṃvakadaṃbaṃ varaṇaṃ rājavṛkṣaṃ punarnavām* / ciribilvatvacaṃ caiva 4 pṛthak ṣaṭpalikaḥ smṛtāḥ // 233 // dve paṃcamūle saṃhṛtya pṛthag āḍhakasaṃmite / vipācayed apān droṇe sārase mṛdunāgninā // 234 // caturbhāgāvaśeṣaṃ tat ka ṣā yam 5 avatārayet* / ghṛtāḍhake pacet tasmin peṣyāṃś cemān pradāpayet* // 235 // pippalī pippalīmūlaṃ cavyaṃ ca maricāni ca 6 lavaṇānāñ ca pañcānām āvaped ekakārṣikān* // 236 // etad dhānvantaraṃ sarpiḥ sarvaroganibarhaṇam* / paṃcagulmān abhivyaktān aṣṭau codaravṛddhayaḥ // 237 // 7 śvayathuṃ śoṣam arśāṃsi pramehāṃś caikaviṃśati / dīpayed grahaṇīṃ mandāṃ kuṣṭhān bahuvidhāñ jayet* // 238 // ahīnāṃ mūṣikānāṃ ca yac ca syāt kṛttrimaṃ viṣam* / 8 sarvāhāreṣv aniyamo bṛṃhaṇo dehamātmanaḥ // 239 // etad dhānvantaraṃ sarpiḥ śreṣṭhaṃ brahmābhipūjitam* / yathāvat saṃprayuṃjānaḥ prāpnuyāt siddhim uttamām iti // 240 // {X} dhānvantaraṃ ślo 9 9 {X} candanaṃ syād uśīraṃ ca padmakaṃ kuruvindakam* / trāyamāṇāṃ samāṃ dadyāt tathā candanaśārivām* // 241 // tathā prativiṣāṃ caiva tathā tāmalakī bhavet* / caturguṇe jale vaidyo ghṛtaprasthaṃ 10 vipācayet* // 242 // tad dhi pītaṃ pramehīnāṃ raktapittakṣayeṣu ca / arśasāṃ bhinnavarcānāṃ pāṇḍuroge ca tad dhitam* // 243 // praṇuded grahaṇīdoṣāṃs tvagdoṣāṃś ca śarīriṇām* / sarpir etad bha ve t 11 pathyaṃ viṣaghnam amṛtopamam* // 244 // {X} viṣaharan nāma ghṛtam aśvinaṃ ślo 4 {X} citrakaṃ trivṛtāṃ caiva śyāmaṃ ca palikāni tu / II. Fol. 9: Bower manuscript r1 dvāviṃ śac ca harītakyo droṇārdhaṃ salilasya ca // 245 // caturbhāgāvaśeṣaṃ tat kaṣāyam avatārayet* / tatas tena kaṣ ā y e ṇa ghṛtaprastha ṃ vipācaye t* // 246 // n ī l ī kāyā r dhakuḍava ṃ ta t t v ar k akṣīra _ ^ _ / x x x x su dhā kṣīraṃ 2 garbhaṃ datvā vipācayet* // 247 // etad bindughṛtaṃ nāma naikarogavināśanam* / yāvantaḥ pibate bindūṃs tāvad vegān viricyate // 248 // udarāṇi plihān gulmān kuṣṭhāṇi ca garāṇi ca / 3 vāta gulme ca nārīṇāṃ gaṇḍamālābhagandare // 249 // pittārśassūrdhvavāteṣu rogā ye sānnipātikāḥ / gadite garadatte ca madhumehe ca śasyate // 250 // {X} bindughṛtaṃ nāma {X} ślo 6 // sudhā kṣī rapaleneha 4 dve pale sarpiṣaḥ pacet* / kaṃpilyakapalaṃ caikaṃ śāṇārdhaṃ saindhavasya ca // 251 // tṛvṛtāyāḥ palaṃ caikaṃ kuḍavo 'malakīrasāt* / toyakaṃsena vipacec chanair mṛdvagninā bhiṣak* // 252 // etad bindu ghṛ taṃ 5 nāma aśvino 'numataṃ śubham* / bindavaḥ pibate yāvat tā va d vegān viricyate // 253 // karṣapramāṇaṃ dātavyaṃ jaṭharīsopagulmayoḥ / tathā kacchaparogīṇāṃ yuñjī ta matimān bhiṣak* // 254 // uṣṇaṃ cānupibe t 6 toyam alpatvāt tasya sarpiṣaḥ / eṣa gulmān sanicayān saśūlān saparigrahān* // 255 // bhinatty ekaprayogena vāyurjaladharān iva / paṃcagulmabadhārthaṃ hi sarpir etat pravartitam* // 256 // 7 sarvāsurabadhārthāya yathā vajraṃ svayaṃbhuvā / etad bindu ghṛtaṃ proktaṃ siddhaṃ siddhānumānitam iti // 257 // bindughṛtam āśvinaṃ ślo 2 {X} ājaṃ payaḥ śṛṃgaveraṃ vacā śigrur harītakī / 8 pippalyo maricaṃ pāṭhā saindhavaṃ daśamaṃ ghṛtam* // 258 // śṛṃgaverā day o bhāgā lavaṇāntāḥ palīnakāḥ / caturguṇena payasā ghṛtaprasthaṃ vipācayet* // 259 // asyopayogād vinyeta smṛtiṃ medhāṃ ca 9 mānavaḥ / jaḍagadgadamūkatvaṃ pānād evāsya śāmyatīti // 260 // {X} sarāsvataṃ ghṛtaṃ ślo 3 dvitīyo 'dhyāyaḥ {X} balātailaṃ pravakṣyāmi vātaroganibarhaṇam* / ātreyānumataṃ siddhāṃ bandhyānāṃ garbhadaṃ śubham* // 261 // 10 balā yāḥ khalu mūlānāṃ śuṣkhaṃ palaśataṃ bhavet* / guḍūc yāḥ paṃcaviṃśac ca rāsnādaśapalaṃ bhavet* // 262 // prakṣālya jarjarīkṛtvā paced divyena vāriṇā / jalāḍhakaśate siddham āḍhakaṃ cāvaśe ṣa yet* // 263 // kaṣāyeṇa para ṃ tena tailāḍhakaṃ vipā cayet* / dadhimastu ca śuktaṃ ca tathaivekṣuraso bhavet* // 264 // ajakṣīrārdhabhāgaṃ ca śanair mṛd vagn inā pacet* / v1 kal k apeṣ y āṇi caitā n i palonmitāni pradāpa yet* // 265 // balātibalayor mūlaṃ saralaṃ devadāru ca / mustaṃ madhukamaṃjiṣṭhātagaraṃ padmakāgurum* // 266 // hare ṇ v elāvyāghra na khaṃ 2 kesaraṃ surasaṃ ṣaḍīm* / mu d g aparṇīṃ māṣapa rṇīṃ jīvakarṣabhakāv ubhau // 267 // jānīyāt tad yadā siddham athainam avatārayet* / patrakalkaṃ ca bhiṣajaḥ pradadyād a va tārite // 268 // 3 tat prasannaṃ parisrāvya nidadhyād bhājane śucau / tataḥ prayuṃjyān matimān yathāvyādhi yathābalam* // 269 // prayojyam etad abhyaṃge nastaḥpānānuvāsane / āhāre karṇayoś caiva vastiṣū tta ravastiṣu // 270 // 4 kṣayo vā yadi vā kāsaḥ śvāso vā yadi vā jvaraḥ / mūrcchā vā yadi vā chardir daurbalyaṃ bhinnavarṇatā // 271 // śvayathuṃ śukradoṣāṃś ca gulmaṃ vāpy athavā pliham* / vardhmāni grahaṇīdoṣaṃ śoṣaṃ śīrṣo bhi tāpitām* // 272 // 5 apasmāraṃ dhanuṣkaṃbhaṃ tailam etac cikitsati / tvaggataś caiva ye vātā ye ca majjānam āśritāḥ // 273 // sirāgatāḥ snāyugatās tathā sarvagatāś ca ye / sarvāñ cchamayate vātān iti nāsty a tra 6 saṃśayaḥ // 274 // ṛtukāle ca nārīṇāṃ śiraḥsnātāsu dāpayet* / bandhyāpi labhate garbhaṃ prayogena samācaran* // 275 // varṇabhedapraśamanam alakṣmīśamanaṃ śivam* / balātailaṃ bhiṣag dadyā d 7 balendriyavivardhanam iti // 276 // {X} balātailaṃ ślo 16 {X} balāśatakaṣāyeṇa tailasyārdhāḍhakaṃ pacet* / kalkair madhukamāṃjiṣṭhācandanotpalapadmakaiḥ // 277 // gandhaiś ca jīvanīyaiś ca dugdhadvi dro ṇasādhitam* / 8 balātailaṃ narendrārham etad vātavikāranut* // 278 // kalpenānena rāsnāyā guḍūcyā madhukasya ca / svanāmākhyaṃ pacet tailaṃ tadvat sahacarasya ca // 279 // {X} balātailaṃ ślo 2 pā 1 {X} śataṃ 9 sutulitaṃ kuryād balāmūlasya paṇḍitaḥ / sādhayec ca jaladroṇe caturbhāgāvaśeṣitam* // 280 // palāni daśa cānyāni balāyā dugdhapeṣimam* / lu ṃ citānāṃ tilānāṃ tu kuryāt tailāḍhakadvayam* // 281 // catu rgu ṇena 10 payasaḥ pacen mṛdvagninā tu tam* / anena vidhinā tailaṃ daśakṛtvo vipācayet* // 282 // siddham etad balātailaṃ naikarogavināśanam* / pānābhyaṃge bhojane ca nāsye vastau ca śāsyate // 283 // 11 ṛtuvy ādhiṣu sarveṣu raktapittāśrayeṣu ca / vyāpannānāṃ ca yonīnāṃ nṛṇāṃ naṣṭe ca retasi // 284 // tāluśoṣaṃ tṛṣāṃ dāhaṃ pārśvaśūlam asad rajaḥ / śoṣaṃ kṣayam athonmādaṃ vaisarpaṃ .i ^ .e ^ _ // 285 // II. Fol. 10: Bower manuscript r1 āyu rvṛddhikaraṃ balyaṃ kāsaśvāsavināśanam* / sarvarogaharaṃ caitad balātaila ṃ prayojayed iti // 286 // {X} balātailaṃ ślo 7 {X} satyavāgaśvinau devau bhiṣajau devapūj i tau / ūcatuḥ param e ta d dhi 2 tailaṃ puṣṭivivardhanam* // 287 // sarvavyādhipraśamanaṃ rājārham amṛtopamam* / amṛtaṃ nāma vikhyātaṃ tailaṃ balakaraṃ nṛṇām* // 288 // subhūmau madhukaṃ jātam uddharet kṛtamaṅgalaḥ / puṣyeṇa 3 pra yato viprān svastivācya samāsataḥ // 289 // grāhayet svarasaṃ tasya catuṣpātraṃ vicakṣaṇaḥ / prapauṇḍarīkam amṛtāṃ visagranthīṃ śatāvarīm* // 290 // śṛṃgāṭakāny āmalakān udumbarakaśerukāḥ / 4 kṣ ī riṇāṃ caiva vṛkṣāṇāṃ tvacāni syuḥ pṛthak pṛthak // 291 // kuśakāśekṣumūlāni śaravīraṇayos tathā / gundrāṇāṃ naḍikānāṃ ca mūlaṃ kroñcānadāni ca // 292 // vadarīñ ca vidārīñ ca vetasaṃ 5 sāḍurūṣakam* / nimbaśālmalikharjūranāḍikerapriyaṃgavaḥ // 293 // paṭolaṃ kuṭajaṃ drākṣāṃ samṛṇālaṃ ca candanam* / kakubhaṃ cāśvakarṇaṃ ca lāmajjakadhanañjayau // 294 // kaṣāyamadhurāṇāṃ ca 6 śītāny api ca lābhataḥ / bhāgāṃś catuṣpalān kṛtvā dvidroṇe 'pāṃ vipācayet* // 295 // rase 'ṣṭabhāgaśeṣe tu kalkair ebhir vipācayet* / balāṃ nāgabalāṃ jīvā m 7 ātmaguptāṃ kaśerukām* // 296 // nataṃ rasaṃ ca spṛkkāṃ ca sūkṣmelāṃ tvacam eva ca / jīvakarṣabhakau medau madhukaṃ nīlam utpalam* // 297 // kuṃkumaṃ varṇakaraṇam aguruṃ patram eva ca / 8 vidārīṃ kṣīrakākolīṃ vīrām api ca śārivām* // 298 // śatāvarīṃ priyaṃguṃ ca guḍūcīṃ padmakesaram* / lāmajjakaṃ candanāni rājādanaphalāni ca // 299 // muktāvidrumaśaṃkhānāṃ candrakāṃtendra nī layoḥ / 9 sphaṭikaṃ rajataṃ hemaṃ maṇimauktikam eva ca // 300 // yaṣṭīmadhukamāṃjiṣṭhām aṃśumatyaḥ palonmitān* / ślakṣṇapiṣṭān imān kṛtvā śanair mṛdvaginā pacet* // 301 // tailapātrāṇi catvāri tailā d 10 aṣṭa guṇaṃ payaḥ / payordhabhāgena bhiṣak pradadyād āmblakāṃcikam* // 302 // śataśo 'tha vipaktavyaṃ sahasraguṇam eva vā / samyaksiddhasya cāpy asya etad bhavati lakṣaṇam* // 303 // āloḍyate kareṇaiva 11 raveḥ kā la upasthite / svastivācya dvijātīṃs tu prayataḥ kṛtamaṃgalaḥ // 304 // prayojayet tailam idam amṛtaṃ devapūjitam* / vastyāsthāpanapānaiś ca nāsyair abhyaṃjanais tathā // 305 // v1 sarvaroga praśamanam i ndr i yāṇā ṃ balāvaham* / dā ha tṛṣṇ ā parītānāṃ śreṣṭham abhyaṃjanaṃ śivam* // 306 // vṛddhānāṃ bālajanana ṃ bālānām a ṃ gavradhanam* / kāntatva ṃ str ī ṣu saubhāgya ṃ prajāś ca bahuvi sta rāḥ // 307 // 2 striyaś ca garbhaṃ gṛhṇanti prayogād amṛtasya hi / aśītiṃ vātajān rogān raktajān pittajāṃs tathā // 308 // śleṣmikān sannipātotthān sarvān eva cikitsati / suparṇacakṣur nāsyena tathābhyaṃgād ā jā yate // 309 // 3 pāpmaharam alakṣmīghnaṃ śrīm evābhivardhanam* / asya prayogāt tailasya maharṣiś cyavanaḥ kila // 310 // punar yuvatvam āpanno jarārogavivarjitaḥ / āyuṣkāmaś ca bhagavān* 4 mārkaṇḍeyo mahān ṛṣiḥ // 311 // tailam etat prayuṃjāno dīrgham āyur avāptavān iti // {X} amṛtatailaṃ nāma ślo 25 {X} niṣpatrāṇāṃ mṛdūnāñ ca mūlakānāṃ rasāḍhakam* // 312 // dadhyambla kā ṃcikānāṃ 5 ca payasaś cāḍhakāḍhakam* / tailāḍhakasamāy u ktaṃ vipacen mṛdunāgninā // 313 // rāsnāṃ balāṃ gokṣurakaṃ saindhavaṃ śigrukaṃ vacām* / citrakaṃ śṛṃgaveraṃ ca pippalyo gajapippalī ḥ // 314 // 6 bhallātakaṃ prativiṣāṃ garbhenānena pācayet* / tailam etat praśaṃsanti mūlakānāṃ hitaṃ nṛṇām* // 315 // ūrūṣkaṃbhe kaṭigrāhe gṛdhrasyām apatantrake / vandhyā ca labhate 7 garbhaṃ pāpmānaṃ cāpakarṣati // 316 // vardhmakuṇḍalaparvaṃ ca stambhanaṃ sraṃsanaṃ tathā / pānaṃ mūlakatailasya rogān etān niyacchati // 317 // prabhinnam iva mātaṃgam a ṅku śaḥ 8 kuśalodyata iti // 318 // {X} mūlakatailaṃ ślo 6 {X} dadhyāranālamaṣodakekṣurasamūlakarasānām* / tailavadarodakānāṃ prasthān pratyekaśo dadyāt* // 319 // 9 rāsnā balāśvagandhāṃ madhukaṃ samahauṣadhaṃ sasuradārum* / syonākasaptamānāṃ bhāgān pratyekaśo dadyāt* // 320 // etat tad amṛtakalpaṃ gavāṃ purīṣāgninā śanaiḥ sādhyam* / apa h ṛ tya 10 sannidheyaṃ yathānukūlaṃ tathā sevyam* // 321 // etad bhojyaṃ prāhur nastaḥ kāryaṃ ca vastiṣu ca deyam* / doṣodareṣu deyaṃ śākhāvāteṣu cābhyaṃgam* // 322 // gṛdhrasyavātagulme 11 yonī doṣe 'py adhogate vāte / etac chūle pathyaṃ plihe 'pi caitad vidhaivoktam* // 323 // rasāyanaṃ vāḍvalinā praṇītaṃ nāmnā tv idaṃ mūlakatailam āhuḥ / puṃsāñ ca duṣṭendriyapīḍitānām* II. Fol. 11: Bower manuscript r1 str ī ṇāṃ ca deyaṃ prasavārthinīnām iti // 324 // {X} mūlakatailaṃ ślo 6 {X} mūlakarasasya prasthaḥ kṣīraprasthaś ca tad bhavet sādhyam* / jāta ṃ tad dadhi yojya ṃ sy ā d atha prasth e na tailasya // 325 // ya ṣṭ ī madhu kaṃ 2 rāsnāṃ pāṭhā ca guḍaṃ ca śṛṃgaveraṃ ca / etāñ jalena piṣṭvā pramāṇam ekaikam ardhapalam* // 326 // lavaṇasya ca karṣaḥ syāt tad vipaced agninā śanair mṛdunā / etat tailaṃ siddhaṃ pibeta 3 prāgbhojanaṃ dvipalam* // 327 // bhojanavidhiś ca kāryaḥ rūkṣaḥ sūpodano bhaved atra / bheṣajam etad vihitaṃ bandhyānāṃ putrajananārtham* // 328 // {X} mūlakatailaṃ ślo 4 {X} samūlapatraśākhasya 4 śataṃ sahacarasya tu / caturṣu jaladroṇeṣu sādhayet sūkṣmakuṭṭitam* // 329 // droṇāvaśeṣe pūte tu pacet tailāḍhakaṃ śanaiḥ / sahacarasya ca mūlānāṃ peṣyaṃ daśapalaṃ bhavet* // 330 // 5 parisrāvya sukhoṣṇe tu śarkarāṃ tatra dāpayet* / palāni daśa cāṣṭau ca nirmathya ca nidhāpayet* // 331 // vastau pāne tathābhyaṃge nāsye caiva praśasyate / ekāṃgikaṃ pakṣabadhaṃ hanu gra haśirograhe // 332 // 6 arditaṃ vepathūnmādaṃ sarvagātragrahaṃ jvaram* / gṛdhrasīṃ vātagulmaṃ ca bhūtopahatacetasam* // 333 // apasmāraṃ dhanuṣkambhaṃ ūrūṣkambham alāsakam* / gaṇḍaku ṇḍa lavardhmānaṃ 7 hastajānuvikuṃcanam* // 334 // sraṃsanaṃ sandhiparvāṇāṃ kaṃpanaṃ śoṣaṇaṃ tathā / tailam etat praśamayec chitvābhrāṇīva mārutaḥ // 335 // alābhe śarkarāyās tu 8 kṣīreṇa saha pācayet* / rogānīkabadhārthāya s thāpitaṃ tat svayaṃbhuvā // 336 // {X} sahacaratailaṃ {X} nistuṣāṇāṃ tilānāṃ tu tailaprasthaṃ vipācayet* / palaṃ ca madhukasyātra 9 dadyāt kṣīraṃ caturguṇam* // 337 // mṛdupākaṃ ca tat siddhaṃ bhūya sāpi vi pācayet* / anena vidhinā samyaṅ madhukasya śataṃ pacet* // 338 // śatakṛtvo vipaktavyaṃ śatapākaṃ nidhāpayet* / pānābhyaṃjanayo ś cai va 10 vastau nāsye ca śasyate // 339 // bhojane cāmṛtaprakhyaṃ narāṇāṃ rājayakṣmiṇām* / hṛdrogaṃ tāluśoṣaṃ ca pittagulmaṃ pratānakam* // 340 // tṛṣām unmādavaisarpaṃ śvāsakāsam asadrājaḥ / 11 x x x x ṃ p r av ṛ ddhaṃ ca sarvatobhāgam ūrdhvagam* // 341 // kāmalājvarapāṇḍutvam etat pānān nigṛhṇati / pittapākam atho dāhaṃ visphoṭakavicarcikām* // 342 // v1 x x x x ^ brāh m āṇāṃ ye rogāś ca pṛthagvidhāḥ / tailenānena śāmyante rajāṃśīva jalāgame // 343 // madhuyaṣṭikaṃ nāma tailam* {O} hayagandhāmūlānāṃ palaśatam unmīya bh āṇ ḍa x x x / 2 x x ṣu catu r ṣu sādhyaṃ jalapādāvaśeṣite pūtam* // 344 // madhukaṃ śṛṃgaveraṇ ca suradāruṃ śatāvarīm* / maṃjiṣṭhānaladaṃ kuṣṭhaṃ dve karaṃje savarṣabhūḥ // 345 // amṛṇālaṃ śatāpuṣpāṃ surasaṃ rāsnāṃ paya s yā ṃ 3 ca / ṣaḍīṃ puṣkaramūlaṃ ca sthirāṃ dravantīṃ payasyāñ ca // 346 // karṣonmitaiḥ supiṣṭair ebhiḥ sarvaiḥ kaṣāyam āloḍya / tailāḍhakaṃ sukhāgnau vipacet kṣīraṇ caturguṇaṃ datvā // 347 // tat siddhaṃ mṛdupākaṃ bhāṇḍe 4 śucau nidhātavyam* / pāne 'bhyaṃge vastāv upayojyaṃ bhā vana vidhau ca // 348 // jaḍamūkakhaṃjagadgada-ūrūṣkambhārditāḥ smṛtiviyuktāḥ / pakṣakṣatāvabhagnaś cyutaniṣpiṣṭāsthisandhayaḥ skhalanāḥ // 349 // 5 kṣīṇakṣatāś ca śukrā īrṣyāṣaṇḍhā hanugrahagṛhītā ḥ // 350a // {O} aśvagandhātailaṃ {X} mūlānām aśvagandhāyās tulārdhaṃ kaṇḍaśaḥ kṛtam* / jaladroṇe vipaktavyam aṣṭabhāgā va śeṣitam* // 351 // 6 tailāḍhakaṃ samāvāpya kṣīraṃ dadyāc caturguṇam* / kaṭāhe tad vipaktavyaṃ kalkāṃś cemān pradāpayet* // 352 // elāñ ca śatapuṣpāṃ ca kuṣṭhaṃ vyāghranakhaṃ tvacam* / 7 madhukaṃ śṛṃgaveraṃ ca devadāruṃ balāṃ sthirām* // 353 // rāsnāṃ puṣkaramūlaṃ ca bhūtikyaṃ sapunarnavām* / maṃjiṣṭhāṃ naladaṃ patraṃ dravantīṃ surasaṃ vacām* // 354 // śvadaṃṣṭrāñ ca 8 m ṛ ṇālaṃ ca payasyāṃ bahuputrikām* / eṣām akṣasamān bhāgān datvā garbhaṃ vipācayet* // 355 // tat siddham avibhaktaṃ ca tadainam avatārayet* / pāne vastāv athābhyaṃge nastaḥkarma ṇi 9 bhojane // 356 // yeṣu vyādhiṣu dātavyaṃ tān me nigadataḥ śṛṇu / narāṇāṃ khaṃjamūkānām ūrūṣkambhārditeṣu ca // 357 // pakṣahīnāvabhagneṣu cyutabhagnāsthisandhiṣu / etat syād vātabhagneṣu 10 praṇa ṣṭeṣu ca dhātuṣu // 358 // hanugrahe khaḍe mehe kṣiptā ye cāpi vāyunā / vātabhagneṣu dīneṣu tathā kṣīṇendriyeṣu ca // 359 // naṣṭaśukrāś ca ye puṃsām īrṣyāśaṇḍhāś ca ye narāḥ / II. Fol. 12: Bower manuscript r1 bhūto pahatacittāś ca sa ṃ sṛṣṭ opahha t e na ca // 360 // viṣamajvare raktagulme vidradhīgṛdhras ī ṣu ca / plihodare vātagulme tathā x x ^ _ ^ _ // 361 // vyāpannayonay o yāś ca x x x x ^ _ s tr iyaḥ / 2 yā ś ca garbhaṃ na gṛhṇanti phalakāla upasthite // 362 // sthitasūtī tathā bandhyā yonīduṣṭāś ca yoṣitaḥ / vyaktaṃ bandhyā labhed ga r bham ṛtusnātā na saṃśayaḥ // 363 // ṛtukāl eṣ u nārī ṇāṃ sadyaḥ sn ā t ā su 3 dāpayet* / balavarṇakaraṃ hy etan medhājananam uttamam* // 364 // smṛtisaṃjananaṃ caitad bṛṃhaṇīyaṃ mahāguṇam* / hantāraṃ sarvarogāṇāṃ bālānāṃ ca vivardhanam* // 365 // catur vidhaṃ pra yo ktavyaṃ 4 bhaiṣajyam amṛtopamam iti // {X} aśvagandhātailaṃ ślo 15 pā 1 {X} atha tailaṃ pravakṣyāmi śvadaṃṣṭrāvātanirjayam* // 366 // vidhivad yena kalpena narāṇāṃ tac chṛṇuṣva me / nabhaś caiva 5 nabhasyaś ca dvau māsāv ṛtu sattamau // 367 // yatra dravyāṇi jāyante vividhāni mahītale / abhivṛddhāni vṛṣṭāni parjanye kālavarṣiṇi // 368 // medinyāṃ jātasasyāyām auṣadhāni tata uddharet* / 6 apuṣpaphalavatkāle arogaṃ kṣetrajaṃ śubham* // 369 // tat samuddhṛtya kalyāṇe muhūrte divase śubhe / caukṣe caukṣaṃ samādāya kṣodayitvā ulūkhale // 370 // tato rasaṃ paṭe srāvya 7 pramāṇenāḍhakaṃ mitam* / tailapras tha ś ca dāta vyaḥ kṣīraṃ dadyāc caturguṇam* // 371 // guḍasya ca palāny aṣṭau śṛṃgaverapalāni ṣaṭ / tat siddhaṃ sthāpayet pātre śucau sunirmale // 372 // 8 tasya mātrāṃ pibet kāle kṣīraṃ ca x ^ _ ^ _ / x x x x guḍaṃ khādec chṛṃgaverasamanvitam* // 373 // jīrṇasnehaś ca bhuñjīta ṣaṣṭikaṃ payasodanam* / yāṃs tu praśamayed rogāṃs tān me nigadataḥ 9 śṛṇu // 374 // udīrṇaṃ x ^ _ _ x x x x x ^ _ ^ _m* / etad vātaprasaktānāṃ tailaṃ paramapūjitam* // 375 // ajitaṃ nāma martyānām ārogyabalavardhanam* / etat sarvagataṃ vāyu ṃ 10 x x x x ^ _ ^ _ // 376 // x x x x ^ _ ś cāpi caramāṇāṃ samuddharet* / vepanaṃ kaṃpanaṃ caiva gṛdhrasīnāṃ tathaiva ca // 377 // bhagandare 11 kuṣṭhagulme apasmāriṇam eva ca / etad yonīvikārāṇāṃ yuvatīnāṃ tathaiva ca // 378 // v1 x x x x ^ _ _ x x x x x ^ _ surān iti // 379a // {X} śvadaṃṣṭrātailaṃ ślo 12 {X} āmalakarasadviguṇaṃ tailaṃ kuḍavonmitaṃ vipaktavyam* / bhāgā n kar ṣa samān* 2 x x x x x x x x x x x // 380 // madhukaṃ pra puṇḍarīkaṃ navān i nīlotpalāni pippalyaḥ / candanam iti tat tailaṃ sadāṃgulibhyāṃ na sta to 3 dady ā t* // 381 // x x x x x x x x x x rogaṃ śīrṣasaṃbhavaṃ hanti / vṛddham api kālaśirasaṃ kurute saṃvatsarād ūrdhvam* // 382 // {X} nastaḥkarmatailaṃ śirṣāmayaharam* {X} jīvantīṃ madhukaṃ 4 medāṃ pippalīṃ madanaṃ vac ām* / ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śata puṣpāṃ śatāvarīm* // 383 // piṣṭvā kṣīre jale sarpistailaṃ ca vipacet saha / anuvāsanikaṃ sneham etad vidyāj jvarāpaham* // 384 // śuddhimārge 5 hṛte doṣe viprasanneṣu dhātuṣu / gatāṅgaśūlo la ghvaṅgaḥ sadyo bhavati vijvara iti // 385 // {X} jvaraharam anuvāsanaṃ nāma tailaṃ ślo 3 {X} pippalyo madhukaṃ bilvaṃ śatāhvā madanaṃ 6 vacām* / kuṣṭaṃ ṣaḍīṃ puṣkarāhvāṃ citrakaṃ devadāru ca // 386 // piṣṭvā tailaṃ vipaktavyaṃ payasā dviguṇena tu / arśasāṃ mūḍhavātānāṃ tac chreṣṭham anuvāsanam* // 387 // gudaniḥsaraṇaṃ śū laṃ 7 mūtrakṛcchraṃ pravāhikām* / kaṭyūrūpṛṣṭhidaurbalyam ānāhaṃ vaṃkṣaṇāśrayam* // 388 // picchāsrāvaṃ gude śothaṃ vātavarcovinigraham* / utthānaṃ bahuśo yac ca jayet tac cānuvā sa nam* // 389 // 8 {X} anuvāsanaṃ tailaṃ ślo 4 {X} paṃca prasthā mūlakarasasya dadhnaś ca kārayec caturaḥ / śuktasya trayaḥ kuḍavās tailasya tathā trayaś ca syuḥ // 390 // catvāri saindhavapalāny aṣṭa 9 pu naś cārdraśṛṃgaverasya / ārdrālābhe śuṣkhaṃ kartavyaṃ ṣoḍaśapalaṃ syāt* // 391 // gṛdhrasīm etac chamayed ūruṣkambhaṃ ca khallivātāṃś ca / sarvāṃś ca kaṭīrogān pānāttān vātarogāṃś ceti // 392 // {X} 10 vāta haraṃ nāma tailaṃ ślo 3 {X} madhukaṃ prapauṇḍarīkaṃ bṛhati saindhavam āḍhakīprasūtam* / bilvasya śalāṭūni hareṇuṃ haridre pippalyo daśamaṃ ca de yam* // 393 // et air ak ṣa samai ḥ 11 .ī // II. Fol. 13: Bower manuscript r1 bhāgaiḥ pi ṣṭ ai ḥ prasth ār dh e payasā caturguṇe na t ai lasya śanair vipūya siddh aṃ nastaḥka r maṇi codyatena de ya m* // 394 // e tena valīpali ta x ḍa x vyaṅga mukhasya vi dadhyāt sa r va śiroganā śa nam 2 ity āhur ācāryāḥ // 395 // {X} nastaḥkarmaṇi tailaṃ valīpalitaśirorogavināśanaṃ ślo 3 {X} āmalakarasaprasthaḥ prasthaḥ syāc chātakumbhasya / bhṛṅgarajasya prasthaḥ prasthas tai la sya 3 dātavyaḥ // 396 // etāṃś caturaḥ prasthān vipācayed āyase nave bhāṇḍe / tat priyakasālasārasya samudge sthāpayen māsam* // 397 // etad gośvakharāṇām uṣṭrāṇāṃ śvetapakṣiṇāṃ caiva / śvetatvaṃ 4 nāśayati hi valīpalitanāśanaṃ tailam* // 398 // {X} valīpalitanāśanaṃ tailaṃ {X} phaṇijjhakaṃ sakṣavakaṃ nādeyaṃ navamālikām* / sauvarcalaṃ vacāhiṅguṃ samabhāgāni kārayet* // 399 // akṣamātraiḥ 5 paced ebhis tailaprasthaṃ sukhāgninā / sasyikāmūtrabhāgena vas t akṣīre caturguṇe // 400 // tato 'sya nastato dadyād gaṇḍamālāvināśanam* // {X} kṛṣṇasarpaṃ mṛtaṃ gṛhya sannidhāya nave ghaṭe // 401 // avali pya 6 samṛddhe 'gnau vāntardāhaṃ vipācayet* / tailamiśreṇa tenāsya gaṇḍamālāṃ pralepayet* // 402 // saptarātrapralepād dhi gaṇḍamālā śamaṃ prajet* // 403 // gaṇḍamālāyogavaraḥ // 7 nāvanītake siddhasaṃkarṣe tailapākas tṛtīyo 'dhyāyaḥ {X} ataḥ paraṃ prakīrṇakayogān vakṣyāmaḥ // bhṛṣṭān bhṛṣṭāns tilān samyak kṣīre nirvāpya piṣayet* / vātaraktapradehas tais tilai r 8 vā madhukāśritaiḥ // 404 // śastaḥ pralepaḥ saghṛtaiś chagalīkṣīragodhumaiḥ / vātaraktaharaṃ jñeyaṃ pradhānam idam auṣadham* // 405 // {X} vātaśoṇitapraśamanaṃ yogadvayaṃ ślo 2 {X} 9 sarpis tailaṃ guḍaṃ śuktaṃ paṃcamaṃ viśvabheṣajam* / pītam etad bhavet sadyas tarpaṇaṃ trikaśūlanut* // 406 // citrakaṃ pippalīmūlaṃ vacā kaṭukarohiṇī / pāṭhā vatsakavījañ ca harītakyo mahauṣa dha m* // 407 // 10 etad āmasamutthānam atīsāraṃ savedanam* / kaphātmakaṃ sapittaṃ ca purīṣaṃ cāśu vandhati 2 // 408 // harītakī trikaṭukaṃ hiṃgusauvarcalaṃ tathā / tathā hy ativiṣāñ caiva pāyayed u ṣṇa vār iṇā // 409 // 11 etad āmasamutthānam atīsāraṃ savedanam* / sthāpayaty atisaṃvṛddhaṃ veleva varuṇālayam* 3 // 410 // harītakīṃ prativiṣāṃ hiṃgusauvarcalaṃ vacām* / saindhavaṃ ceti v1 piṣṭāni pāya yed uṣṇavāriṇā // 411 // āmāti sārayogo 'yaṃ praśasyate ci kitsakaiḥ / yuktir atho prayoktavyo vaidyenārthayaśo 'rthinā {X} // 412 // amāt ī s ā ray o gā 4 ślo 7 {X} 2 ja mbvāmrāsth i tathā rodhraṃ dāḍimasya tvacaṃ tathā / rasāṃjanam anantā ca sūkṣmelā padmakesaram* // 413 // mākṣīkabhāgasaṃyuktaṃ mahāsāṅgrāhikaṃ matam* / {X} rasāṃjanāñjanāvandhā śailebhā mustakaṭphala m* // 414 // 3 jambvāmrāsthi tathā bilvaṃ yāśavatsakaśālmalān* / dhātaky ativiṣā lodhraṃ phalīn mecīkagairikāḥ // 415 // sataṇḍulaṃ guḍakṣaudraṃ mahāsāṃgrāhikaṃ pibet* / pibet trapusabījaṃ vā rasāṃ ja na samāyutam* // 416 // 4 tvagdādimād vatsakāc ca pibed vā takrasaṃyutām* / yogadvayam atīsāre mahāsāṃgrāhikaṃ smṛtam* // 417 // vighuṣṭaśabdau śrīmantāv aśvinau bhiṣajāṃ varau / yogaṃ lohitapi ttī nām 5 arśasāṃ jvariteṣu ca // 418 // vāsavāyocatuḥ śreṣṭhaṃ yad uktaṃ brahmaṇā purā / candanaṃ naladaṃ rodhram uśīraṃ padmakesaram* // 419 // nāgapuṣpaṃ ca bilvaṃ ca bhadramustātha śarkarām* / hiriveraṃ ca 6 pāṭhāṃ ca kuṭajasya phalaṃ tvacam* // 420 // śṛṃgaveraṃ sātiviṣāṃ dhātakīṃ sarasāṃjanām* / āmrāsthi jambusārāsthi tathā mocarasaṃ bhavet* // 421 // nīlotpalaṃ samaṃgāṃ ca sūkṣmelāṃ dāḍimatvacam* / 7 caturviṃśati caitāni samabhāgāni kārayet* // 422 // taṇḍulodakasaṃyuktaṃ kṣaudreṇa saha pāyayet* / hitaṃ lohitapittīnām arśasāṃ jvariteṣu ca // 423 // mūrchātamopasṛ ṣṭā nāṃ 8 tṛṣārttānāñ ca dāpayet* / atīsāraṃ ca chardiṃ ca strīṇā ṃ ca rajanigraham* // 424 // aśvibhyām anumato yogo raktapittanivāraṇaḥ / pracyutānāñ ca garbhāṇāṃ sthāpanaṃ paraṃ ucyate // 425 // {X} raktapittinā m 9 āśvino yogaḥ ślo 12 {X} dadhisarpiś ca tailaṃ ca śṛṃgaveraṃ saphāṇitam* / kṣaudraṃ karkandhucūrṇaṃ ca sarvam āmathya pāyayet* // 426 // eṣa nirvāhikāyogaḥ prasahya vinivartayet* / 10 lat ākuṃjopamaṃ ruddhaṃ nadīvegam ivānilaḥ // 427 // vadarīpatrakalkaṃ vāpy abhayārodhrayoś tathā / kapittharasasaṃyuktaṃ sakṣaudraṃ dadhinā pibet* // 428 // pravāhikāvedanayābhibhūtaḥ 11 _ _ p i b e d āḍhakimūlasiddham* / pūte ghṛte dhūpya punaḥ paceta sa vedanāṃ saṃśamayaty udīrṇām* // 429 // pravāhikāyāṃ trapusasya bījaṃ piṣṭaṃ pibe t ta ṇ ḍu ladhān yak e na // 430a // II. Fol. 14: Bower manuscript r1 bṛ ṃ haṇaṃ madhuraṃ śītaṃ snigdhaṃ pānānnam iṣyate / pittopadiṣṭaś āṃ tiṃ ca kurry ā t kāse kṣatātmak e // 431 // m adh u kaṃ p ī ppal ī drākṣā l āk ṣ ā śṛ ṃ g ī śat āvarī / caturguṇā tugākṣīrī 2 sarvaiś ca dviguṇā sitā // 432 // lihyāt tan madhusarpirbhyāṃ kṣatakāsanivṛttaye / saśarkarāṃ vā payasā pibel lākṣāṃ samāṃśikām* // 433 // kṣayakāsaṃ yathādoṣaṃ māṃsakṣīra gh ṛtāśanaiḥ / 3 śamayed bṛ ṃ haṇaprāyair āhāraiḥ sraṃsayen na ca // 434 // pippalī padmakaṃ drākṣā saṃpakvaṃ bṛhatīphalam* / ghṛtakṣaudrayuto lehaḥ kṣayakāsanibarhaṇaḥ // 435 // daśamūlātma gu ptailāpippalīmūlacitrakān* / 4 gajapippalya pā mārgaśaṃkhapuṣpiṣaḍībalām* // 436 // pauṣkaraṃ ca dvipalikān yavāḍhakayutān pacet* / droṇe 'pāṃ tad yavaiḥ svinnaiḥ kaṣāyam a bha yaśatam* // 437 // 5 tulāṃ guḍasya tu pacet kuḍavaṃ ghṛtataila sya / kuḍavaṃ pippalīnāñ ca datvā lehe ca śītale // 438 // madhunaḥ kuḍavaṃ datvā sthāpayed ghṛtabhājane / lihyād yathābalaṃ lehaṃ 6 khāded dve cābhaye tataḥ // 439 // sarvakāsān nudaty eṣa kṣayajaṃ tu viśeṣataḥ / śvāsahikkāvatāṃ svedaṃ svabhyaktānāṃ prayojayet* // 440 // kulatthatilamāṣāmblaghṛtatai lā miṣodanaiḥ / 7 barhitittiridakṣāṇāṃ rasaiḥ savyoṣadāḍimaiḥ // 441 // sahiṃguviḍamṛdvīkāmātuluṃgarasārdrakaiḥ / kulatthadāḍimājājīśuṣka mū lakasaṃyutaiḥ // 442 // 8 yavagodhūmaśālyannaṃ snigdham uṣṇaṃ ca bhojayet* / kulatthayavakolāmbū daśamūlabalājalaiḥ // 443 // pānārthaṃ kalpayet kāsaśvāsa hi kkānivṛttaye // 9 ṣaḍīpuṣkarajīvantīmustanāgaracorakaiḥ // 444 // pippalyā tāmalakyā ca surasailāgurutvacam* / samāṃśabālakaṃ datvā śarkarāṣṭaguṇā bhavet* // 445 // 10 lihyāt tu madhu sarpibhyāṃ hik k āśvāsanivṛttaye // karjūraṃ pippalī drākṣā śarkarā ceti tatsamam* // 446 // madhusarpiryuto lehaḥ śvāsahikkānivāraṇaḥ // v1 x x x x ^ _ _ x śāligodhūmavaikṛtam* // 447 // jā ṃ galānāṃ rasaiḥ ś ī tai r mṛdv ī kāśarkarāyutaiḥ / śritaśītaiḥ payobh i r vā saghṛtaiḥ sasitopalaiḥ // 448 // pibed drākṣārasaṃ śītaṃ śarkarāmalakodakam* / mṛdvīkāṃ 2 puṣ ka rāhva d ār vīkṣūn vāpi prakāmataḥ // 449 // drākṣāmalakakarjūrapippalīmaricānvitam* / pittakāsaharaṃ hy etal lihyān mākṣikasarpiṣā // 450 // karjūraṃ pippalī drākṣā sitā lājāḥ samāṃśikā / madhusarpiryuto lehaḥ 3 pittakāsaharaḥ param* // 451 // vāśākaṣāyakalkābhyāṃ ghṛtaṃ samadhuśarkaram* / siddhaṃ tat pittakāsaghnaṃ sarvapittavikāranut* // 452 // āpothya kṣīriṇāṃ śuṃgān pacet kṣīre caturguṇe / drākṣākalkaṃ ghṛtaṃ 4 siddhaṃ lehyaṃ tat pittakāsanut* // 453 // ṣoḍaśabhir jalapātrair mṛdvīkāyāḥ palāni daśa ṣaṭ ca / aṣṭau madhukapalāni ca chāgān māṃsāt tulārdhaṃ syāt* // 454 // pādāvaśiṣṭatoyaṃ śītaṃ 5 pūtaṃ kaṣāyam avatārya / datvā kaṣāyatulyaṃ payo 'tha navasarpiṣaḥ prastham* // 455 // ṛṣabhakajīvakamedāṃ vidārivīkātmaguptānām* / bhavyākṣoḍanikocakaśṛṃgāṭakapadmabījānām* // 456 // 6 bhāgān akṣasamāṃśān avāpya saṃsādhayeta mṛdvagnau / samyaksiddhe tasmi ṃ dadyāt sitaśarkarāpalāny aṣṭau // 457 // madhunaś ca palāny aṣṭau catuṣpalaṃ pipallīcūrṇāt* / samasaktukam ity abhidhīyate 7 ghṛtam idaṃ janakeśvarapūjitam* // 458 // kṣīṇe kṣate 'lpaśukre 'py atha sarucirapaittikeṣu rogeṣu / strīkāmeṣu ca deyaṃ vṛṣyaṃ balyaṃ ca ghṛtam etat* // 459 // drākṣā madhukakharjūravidārī saśatāvarī / 8 parūṣakāṇi triphalāṃ sādhayet palasaṃmitān* // 460 // jalāḍhake pāda śeṣe ra sam āmalakasya ca / ghṛtam ikṣurasaṃ kṣīram abhayākalkapādikam* // 461 // sādhayet tat ghṛtaṃ siddhaṃ śarkarākṣaudrapādikam* / prayogāt pittakāsaghnaṃ 9 sarvapittavikāranut* // 462 // kaphaje chardanaṃ pūrvaṃ kāse laṃghanam eva ca / śastā yavānnavikṛtiyūṣāś ca kaṭutiktakāḥ // 463 // pibed gharmāṃbu madyaṃ vā purāṇaṃ kṣaudrasaṃyutam* / vyāyāmadhūmau seveta rūkṣoṣṇāny a śa nāni 10 ca // 464 // pāyayet sārṣapaṃ tailaṃ kausuṃbham athavā bhiṣak* / paṃcakolakasiddhaṃ vā pibet kāse kaphātmake // 465 // vyoṣapuṣkaramṛdvīkātriphalāṣaḍicitrakaiḥ / madhutailayuto lehaḥ kapha kāsani ba rhaṇaḥ // 466 // 11 tryūṣaṇaṃ triphalā dāru viḍaṃgā padmako balā / rāsnā ca sarve tulyāḥ syuḥ śarkarā madhusarpiṣī // 467 // lehayet tat kṛtaṃ cūrṇaṃ kaphakāsanibarhaṇam* / tryūṣaṇatriphale _ x x x x x ^ _ ^ _ // 468 // II. Fol. 15: Bower manuscript r1 kāśasya mūlaṃ ma dhusa ṃ prayuktam* / sapippalīkaṃ ca sanāgaraṃ ca līḍhvaiva sadyaḥ śamayanti hikkām* // 469 // pibec ca govālav i ṣā ṇadh ūma ṃ śreṣṭhasya vā sarjarasasya dhūmam* / dhūmaṃ kuśānām a ti saṃ prayukta ṃ 2 ghṛtena hikkāsu sukhaṃ labheta // 470 // cūrṇaṃ kṛtaṃ tiktakarohiṇīnāṃ cūrṇāṇi vā kāñcanagairikasya / madhudvitīyā vinihanti hikkāṃ nityaprasaktām api śīghram eva // 471 // 3 lājāḥ supiṣṭā vadarāsthimajjā syād aṃjanaṃ srotajam uttamaṃ ca / kṣaudreṇa sarvāṇi suyojitāni līhāni sadyaḥ śamayanti hikkām* // 472 // sūkṣmāṇi cūrṇāni ca 4 saindhavasya palaṃ bhaved dve ca pale ghṛtasya / hikkābhibhūtāya sukhāya deyaṃ tathaiva rakte mukhataḥ pravṛtte // 473 // hikkāyogāḥ paṃca ślo 15 {X} pippalyāmalakaṃ drākṣā tukākṣīrī 5 saśarkarā / lājā ghṛtaṃ mākṣikaṃ ca lehaḥ kāsanivāraṇaḥ // 474 // pippalyaḥ śarkarā drākṣā leho mākṣikasaṃyutaḥ // harītakīṃ pippalīñ ca cūrṇaṃ madhuyutaṃ lihet* // 475 // tryūṣaṇaṃ tripha lāṃ 6 caiva padmakaṃ devadāru ca / rāsnāṃ balāṃ viḍaṃgāni s ū kṣmacūrṇāni karayet* // 476 // cūrṇaiḥ samāṃ śarkarāṃ ca lehayen madhusarpiṣā / eṣa lehaḥ praṇudati paṃca 7 kāsām samutthitān // 477 // yavakṣāro viḍaṃgāni hiṃguṃ bhārgī mahauṣadham* / saindhavaṃ pippalī rāsnā tulyāny etāni cūrṇayet* // 478 // sarpiṣā pāyayed etat tac cūrṇaṃ kāsa vā raṇam* / 8 mandāgnitāṃ tamaśvāsaṃ hikkāṃ caivāpaka r ṣati // 479 // drākṣā pramāṇād dhi śatapramāṇā kṣaudreṇa piṣṭvā saha pippalībhiḥ / etena cūrṇasya sa śarkarāyāḥ kāseṣu 9 lehaḥ pravaraḥ pradhānaḥ // 480 // pippalībṛhatīvyāghrīkvathitaḥ kṣīrasādhitaḥ / saśarkaraghṛtakṣaudraḥ pathyaḥ kāsakṣayāpahaḥ // 481 // tvakkṣīryāmalakaṃ drākṣā lājāḥ pippalī śarkarāḥ / drākṣā karka ṭa ko 10 vyoṣatriphalājājicitrakāḥ // 482 // vyoṣadāruviḍaṅgāni triphalā śarkarā balā / kāsibhiḥ saghṛtakṣaudrāḥ lehyāḥ ślokārdhikās traya it i // 483 // {X} kāsaghnāṣṭau yogāḥ ślo 10 {X} 11 harītakyaḥ paṃcaviṃśat tāvad dantīpalāni ca / citrakāt paṃcaviṃśac ca jaladroṇe vipācayet* // 484 // dantīsamaṃ guḍaṃ p ū taṃ dadyāt tatrābhayāś ca tāḥ // 485 // t ai l ārdhakuḍavaṃ caukṣaṃ t r iv ṛtāyāś catuṣpalaṃ / 12 pādāvaśeṣaṃ tat toyaṃ pūtaṃ punar adhiśrayet* / v1 cūrṇitaṃ cārd dh apa likaṃ pippalīviśvabheṣajam* // 486 // tat sādhyaṃ lehavac chīte tasmiṃs tailasamaṃ madhu / kā r ṣ i kāś cātra bhāgāḥ s yu ḥ t vag e l āpat rak e sarāt* // 487 // tat o lehapalaṃ līḍhvā jagdhvā caikaṃ harītakīm* / 2 sukhaṃ viricyate snigdho doṣaprastham anāmayaḥ 488 // gulmaṃ śvayathum arśāṃsi pāṇḍurogam arocakam* / hṛdrogaṃ grahaṇīrogaṃ kāmalāṃ viṣamajvaram* // 489 // kuṣṭhaṃ plihānam u tk l eśaṃ śamaya nty 3 upasevitāḥ / niratyayaś cet kramaḥ syād dhruvo māṃsarasodanaḥ // 490 // {X} prasthavireko nāma ślo 5 pā 1 {X} rodhraṃ ṣaḍīṃ puṣkaramūlam elāṃ mūrvāṃ viḍaṃgāṃ trivṛtāṃ yavānīm* / cavyāṃ priyaṃgu 4 kumudaṃ viśālāṃ kirātatiktaṃ kaṭurohiṇīñ ca // 491 // droṇe 'mbhasaḥ karṣasamāni paktvā pūte caturbhāgajalāvaśeṣe / rase 'rdhabhāgaṃ madhunaḥ pradatvā pakṣaṃ nidheyo ghṛtabhājanasthaḥ // 492 // madhvā sa vo 5 'yaṃ kaphapittamehān kṣipraṃ nihanyād dvipalap rayo gāt* / pāṇḍvāmayārśāṃsy arucigrahaṇyaḥ doṣān kilāsaṃ vividhāṃś ca kuṣṭhān iti // 493 // {X} madhvāsavayogo nāma {X} madhukaṃ mu sta mṛdvīkākārṣmaryāṇi 6 parūṣakam* / trāyamāṇam uśīrāṇi triphalāṃ kaṭurohiṇīm* // 494 // pītvā niśi sthitaṃ jantur jvarāc chīghraṃ vimucyate // pippalī śa rkarākṣaudraṃ 7 ghṛtamiśraṃ payaḥśritam* // 495 // tat paṃcasāraṃ pātavyaṃ jvarakāsakṣayāpaham* / {X} kaliṃgakā paṭolasya patraṃ kaṭukarohiṇī // 496 // paṭolaṃ śārivā mustaṃ 8 pāṭhāṃ kaṭukarohiṇīm* // nimbaṃ paṭolaṃ triphalāṃ mṛdvīkā mustavatsakau // 497 // kirātatiktam amṛtāṃ candanaṃ viśvabheṣajam* / guḍūcy āmalakaṃ mustām ardhaślokasamāpanāḥ // 498 // kaṣāyāḥ śa ma yanty 9 āśu paṃca paṃcavidhaṃ jvaram* // 499a // ariṣṭapatraṃ sapaṭolacandanaṃ sabhadramustāmalakaṃ harītakī / jalena siddhā saghṛtāḥ saśarkarāḥ sameti tristhūṇagataṃ 10 j v araṃ nṛṇām* // 500 // madhutrikaṃ dve triphale sapāṭhe bhāgau ca maṃjiṣṭhikaśārivāyāḥ / jalonmito nirmalapaṭṭapūtaḥ sarvajvarāṇāṃ śamanaḥ kaṣāyaḥ // 501 // candanaṃ padma 11 x x x mu stā kaṭukarohiṇī / vatsakaṃ trāyamāṇāñ ca drākṣā vanaparūṣakam* // 502 // madhukaṃ śītapākaṃ ca yaṣṭīmadhukaśarkarām* / jīvakarṣabhakau cobhau tathaivāmalakāny api // 503 // II. Fol. 16: Bower manuscript r1 x x x x ^ _ _ x x x x x ulūkhale / rātriparyuṣitaṃ hy etad dadyāc charkarayā saha // 504 // kaṣāya eṣa vāta x x x x x ^ _ ^ _ // 2 x x x x x x x x ś l o 10 {X} abhayāhiṃgupippalyo yavānīm āmblavetasam* // 505 // etān akṣasamān bhāgān pibe t tu x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 506 // x x 3 x x ^ _ _ x dī panīyaṃ paraṃ smṛtam* / hṛdroge pārśvaśūle ca vātagulme ca pūjitam* // 507 // koṣṭhastheṣu ca vā _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ 4 _ ^ _ // 508 // praśa syate nāsyam etac chīrṣarogavināśanam* // 509a // śirorujāyāṃ saghṛtaḥ sacandanaṃ kuṣṭham atho vāpi natotpalaṃ ca // yāṣṭyā hva m 5 e lā kamalotpalaṃ ca prapauṇḍarīkaṃ suradārukuṣṭham* // 510 // kuryāt samaṃ padmakacorakau ca śirorujāyāṃ saghṛtaḥ pradehaḥ // x _ ^ _ _ ^ ^ _ ^ _ _ x _ ^ _ _ ^ ^ _ ^ _ _ // 511 // 6 ghṛtottamaṃ vā vadareṇa siddhaṃ nastaḥ pradadyā d ava bhedakānte / paścād ghṛtaṃ cāpy anupā na _ _ x _ _ ^ ^ _ ^ _ _ // 512 // x _ ^ _ _ ^ ^ _ ^ _ _ 7 bhuktvā ca bhakṣyaṃ labhate guḍena // 513a // bilvamūlaṃ pha laṃ caiva nastaḥ karmaṇi _ ^ _ // x x x x ^ _ _ x x x x x ^ _ ^ _ // 514 // x x x x x 8 saṃgṛhya tat tailaṃ vipaced bhiṣak* / tato 'sya nastato dadyāc chīrṣaroga vināśanam* // 515 // x x x x ^ _ _ _ x x x x x ^ _ ^ _ / x x x x^ _ _ ^ 9 nastaḥ kuryāt punaḥ punaḥ // 516 // bhāgo purāṇatailasya tāvat syāt pāṭalasya ca / x x x x x ^ _ _ _ x x x x ^ _ ^ _ // 517 // lalā ṭa lepaḥ 10 śasto 'yaṃ khyātaḥ śīrṣarujāpahaḥ / {X} lavaṇaṃ śṛṃgave raṃ ca x x x x x ^ _ ^ _ // 518 // x x x x ^ _ _ x x x 11 citrakatinduke / bastamūtreṇa saṃyojya lepaḥ śīrṣa rujāpahaḥ // 519 // x x x x x^ _ _ x x x x x ^ _ ^ _ / v1 kaṇḍīramārkamūlaṃ ca triphalā kaṭusarṣapāḥ // 520 // gavāṃ mūtre ṇa _ _ x x x x x x^ _ ^ _ / x x x x ^ _ _ x x x x a mba rāmbunā // 521 // 2 śīrṣāmayaharāḥ paṃca yogāḥ ślo 16 {X} x x x x ^ _ _ x x x x x x^ _ ^ _ / x x x x x^ 3 kaṃ caiva kaṇṭakāryāḥ phalāni ca // 522 // sūkṣmacūrṇam idaṃ kṛtvā kuryāt pradh ānam auṣadham* // vartākakulakavyoṣakulatthāḍhakimudgajam* // 523 // 4 yūṣam etan naraḥ pītvā pratiśyāyāt pramucyate // saktūn suprayut āṅ kṛt v ā ghṛtair mallakasaṃpuṭe // 524 // x x x x x x x x x x x x 5 pā {X} kaṇḍīram agninā dagdhvā bhasma tad gṛhya bu d dhimā n* / dantānt a x ^ _ _ x x x x x ^ _ ^ _ // 525 // x x x x ^ 6 bh āgena dantaśūlaṃ praśāmyati // ajājī śṛṃ gaveraṃ ca viḍaṃgāni ^ _ ^ _ // 526 // x x x x ^ _ _ x x x x x ^ _ ^ _ / daśa mū laṃ 7 supiṣṭaṃ tu sarpiṣā saha dāpayet* // 527 // x x stavāyase bhāṇḍe agni x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 528 // niculaṃ sa rṣa pa ṃ 8 ś ve taṃ pippalyo viśvabheṣajam* / kṣāraṃ ca lavaṇaṃ caiva kabaḍodantaśūlanut* // 529 // somarāj ī ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 530 // 9 x x x x śṛṃga veraṃ śuktapiṣṭaṃ vijānatā / dantaśūlāpahaṃ kuryāt kabaḍagraham uttamam* // 531 // dantaśūlaharā x x x x x x x x {X} x x x x ^ _ _ x x x x x ^ _ ^ _ / x x 10 x ^ _ _ x sarpi ś caibhir vipācayet* // 532 // karṇapūraṇam etena kartavyaṃ karṇaśūlinām* // karṇakṣveḍe karṇanāde kaṭutailena pūrayet* // 533 // nādabādhiryayoḥ kuryāt karṇaśūloktam auṣadham* // pippalyo bilvamū la ṃ 11 ca kuṣṭhaṃ madhukam eva ca // 534 // māṃs ī v y āghranakhaṃ rodhraṃ sūkṣmelā devadāru ca / garbhenānena tailasya prasthaṃ mṛdv agninā pacet* // 535 // II. Fol. 17: Bower manuscript r1 keyūramūlakarasau dadyāt sn e hasamanvitam* / tena karṇe pic uṃ dadyād vastikarma ca kārayet* // 536 // tenopaśāmyate kṣipraṃ karṇaśūlaṃ sudāruṇam* // x x x x ^ _ 2 _ x x x x x ^ _ sutam* // 537 // pippalīkṣarasiddhaṃ tu tailaṃ ka r ṇaru jāpaham* // x x x x ^ _ _ x x x x x ^ _ ^ _ // 538 // x x x x ^ _ _ x 3 x x karṇarujāpaha m* // kukkuṭasya bhaven medaḥ sthūlamāṣāś ca vi pacet* // 539 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ 4 _ x x x x x ^ _ ^ yam* // 540 // prakṣipya sarvam ekatra divasā x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 541 // x x x x ^ _ 5 _ x x x x x ^ _ ^ tam* // kakubhaṃ sumanātailaṃ varaṇī x ^ _ ^ _ // 542 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x 6 ^ _ _ x x x x vipa ced budhaḥ // 543 // saptarātram u _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 544 // x x x x 7 ^ _ _ x x x x x mana ḥśilām* / kaṭphalaṃ ca mṛṇā laṃ ca x x x x ^ _ ^ _ // 545 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ 8 x x x x x ^ _ ^ _ // 546 // ha ridrā gairikaṃ kṣaudraṃ kāsīsam atha saindhava m* / x x x x ^ _ _ x x x x x ^ _ ^ _ // 547 // x x x x 9 ^ _ _ x x x x x ^ _ ^ _ / etat tailaṃ vipaktavyaṃ kuṣṭhālepanam uttama m* // 548 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 549 // 10 x x x x ^ _ _ x x x x x ^ pī ṣayet* / ūṣāmaṇḍena dhovitvā dadru kuṣṭhavināśanam* // 550 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x 11 x ^ _ _ x x x x x ^ _ ^ _m* // 551 // saharidrām idaṃ bil vaṃ x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 552 // v1 x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 553 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x 2 x x x x ^ _ ^ _ // 554 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 555 // x x x x ^ _ _ x x x x x ^ _ 3 ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 556 // x x x tthamustā ca x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ 4 ^ _ // 557 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ bhuṃjī ta x x x x ^ _ ^ _ // 558 // x x x x ^ _ _ x x x x 5 x ^ _ ^ _ / x x x x ^ _ _ x x x x tathaiva ca // 559 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ 6 _ ^ _ // 560 // x x x x ^ _ _ x x x x x ^ reṇa tu / x x x x ^ _ _ x x x x x ^ _ ^ _ // 561 // x x x x ^ _ _ x x x x x ^ 7 _ ^ _ / x x x x ^ _ _ x x x x x ^ vatsa kam* // 562 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 563 // x x x x ^ 8 _ _ x x x x x ^ _ ^ _ / x x x x ^ _ piṣṭaḥ kuṣṭha x x ^ _ ^ _ // 564 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ 9 ^ _ // 565 // x x x x ^ _ _ x x x x x ^ _ ^ _ / ga ndhikamustarodhrasa x x x x ^ _ ^ _ // 566 // x x x x ^ _ _ x x x x x ^ _ ^ _ / 10 x x x x ^ _ _ x x x x x ^ _ ^ _ // 567 // kaṇḍūkoṭhapiṭṭakā ś ca x x x x ^ _ ^ _ / x x x x ^ _ _ x x x x x ^ _ ^ _ // 568 // x x 11 x x ^ _ _ x x x x x ^ _ ^ _ / niha nyād bahuva _ x x x x x ^ _ ^ _ // 569 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x II. Fol. 18: Bower manuscript r1 praśām yat i na sa ṃ śayaḥ // 570 // kadalyāḥ kṣaratail e na sidhmāni par i mūkṣayet* / eṣa x x ^ ni dṛṣṭa apāmā r g o 'pi śās tr i t aḥ // 571 // x x x x ^ _ _ x x x x x ^ _ ^ _ / x x x x ^ _ _ x x 2 śa śasya rucireṇa ca // 572 // eraṇḍas tagaraṃ kuṣṭhaṃ citrakaṃ mūtrapaṃcamam* / āṭarūṣakamūlaṃ ca ṣaḍgranthāṃ madhukaṃ tathā // 573 // prapunāḍaṃ viḍaṃgāni saindhavaṃ paripelav am* / x x x x snuhīdug dh aṃ x s i dhmānā ṃ ma h au ṣadham* {O} // 574 // 3 sidhmayogāḥ ślo 6 {O} guḍena śrapayet kṣīraṃ kaduṣṇaṃ kāmataḥ pibet* / mūtragrahasya bheṣajyaṃ sadyastaṃ matam aśvinoḥ // 575 // mṛdvīkāṃ śarkaraṃ caiva dadhimaṇḍena pāyaye t* / 4 mūtragrahasya bhaiṣajyaṃ sadyaṣkaṃ samudāhṛtam* // 576 // ervārukasya bījānām akṣamātraṃ prapīṣayet* / yuktāmblalavaṇaṃ pītvā mūtragrāhāt pramucyate // 577 // dviḥ kuṃkumasyākṣamātraṃ mṛdvīka ra sapīṣimam* / 5 ekarātrasthitaṃ pītvā mūtragrāhāt pramucyate // 578 // ayorajaḥ sūkṣmapiṣṭaṃ madhunā saha pāyayet* / mūtragrahasya bheṣajyaṃ sadyaṣkaṃ matam aśvinoḥ // 579 // kharāśvā hiṃgusura saṃ 6 hiriveraṃ rasāṃjanam* / citrakasya ca mūlāni trāyamānāṃ ca saṃharet* // 580 // etāni samabhāgāni madhunā saha pāyayet* / pārśvaśūlaṃ mūtrakṛcchraṃ sarvam etena śāmyati // 581 // {O} mūtra kṛ cchraghnāḥ 7 sapta yogāḥ // {X} // mūtrakṛcchreṣu toyārthaḥ kāryaḥ kvāthyena sarvadā / mūlānāṃ śarakāśekṣudarbhagokṣuravīraṇaiḥ // 582 // pibet kusuṃbhapuṣpaṃ vā 8 taṇḍulāṃbu madhudravam* / kṣīravastiṃ yathoktaṃ vā dadyāt svedā ṃ ś ca kārayet* // 583 // {O} mūtrakṛcchraghna nava yogāḥ // {O} nāsāgame tu raktasya avapīḍaḥ praśasyate / drākṣekṣudūrvāsvarasa śaṃ khagairikacandanaiḥ // 584 // 9 śothite mūlakaṃ siddhaṃ toyatakreṇa dāpayet* / harītakīṃ samaguḍaṃ khāded vā guḍanāgaram* // 585 // punarnavāṃ devadāruṃ purāṇaṃ viśvabheṣajam* / śvayathu pra tiyānārthaṃ 10 tryahaṃ tu payasā pibet* // 586 // harītakīn devadāruṃ śṛṃgaveraṃ punarnavām* / gomūtreṇa pibej jīrṇe snātaṃ kṣīreṇa bhojayet* // 587 // harītakīnāṃ tripalaṃ palās trikaṭukāt trayaḥ / 11 madhu tailāś ca karṣāṃśā guḍasyārdhatulā dhṛtā // 588 // āgastyān modakān etān bhuktasyopari bhakṣayet* / śothārśograhaṇīdoṣakāsodāvarta śā ntaye // 589 // tulyāṃśās triphalāmustaviḍaṃ gāḥ v1 x ^ _ ^ _ / x .ur ayorajas tulya ṃ ta ṃ lihen madhusarpiṣā // 590 // kṣīraṃ cānupibej jīrṇe kṣīreṇaiva ca bhojayet* / mūtra ṃ vā dviguṇa ṃ kṣīraṃ pibet kuḍavasa ṃ mitam* // 591 // pibed vā tryūṣaṇa ṃ sa ha 2 go mūtra ṃ vā virecanam* / yavānnā jāṃgalāḥ śīdhuḥ svedāś coṣṇāś ca śophahā // 592 {O} // chardyāṃ pibeta tṛṣṇārttaḥsadāhas taṇḍulāṃbunā / ḍāḍimaṃ madhukaṃ rodhraṃ baṭaśuṃgāḥ sitāṃ madhum* // 593 // 3 lihed vā madhunā chardyāṃ kolamajjāñjanaṃ sitām* / pippalītaṇḍulā lājā makṣīkāśakṛtā samam* // 594 // āmrāsthitoyacūrṇaṃ vā tṛṣṇāchardyātisāranut* // mātuluṃgasya jaṃbvāś ca pallavāḥ 4 śarkarā madhu // 595 // lihec chardyāṃ pibec caiṣāṃ kṣuṇṇānāṃ śītalaṃ jalam* // lājān madhuyutān khādet sakṣaudrāṃ vā harītakīm* // 596 // khādet kapitthaṃ savyoṣaṃ piben mudgadalāṃbunā / chardyāṃ 5 candanakalkaṃ vā pibed āmalakīrasair iti // 597 // chardiyogāḥ ślokā 14 tṛṣṇāyāṃ raktaśālīnāṃ taṇḍulān sotpalāñjanān* / pakvaloṣṭamadhudrākṣākarjūrāṇi 6 parūṣakam* // 598 // jale sthitaṃ pibec chītaṃ śarkarāṃbupayāṃsi ca // sitāṃ viḍaṃgā madhukaṃ pippalyo dhātrisaindhavaiḥ // 599 // sarpir madhvabhayā tailaṃ bhāgāḥ syur mā na taḥ 7 samāḥ // bhāgāḥ ṣoḍaśa saktūnām adbhis taṃ tarpaṇaṃ pibet* // 600 // tṛṣṇāgulmajvarārśoghnaṃ vṛṣyaṃ grahaṇidīpanam* // śītāḥ pralepāḥ śītāś ca jāṅga la ma dhurā 8 rasāḥ // 601 // dhātrīdāḍimavṛkṣāṃblamātuluṃgair dihec chira iti // 602a // {O} tṛṣṇāpraśamanā yogāḥ {O} surāhvadāru triphalā samustā kaṣāyam utkvāthya pibet pramehī / kṣaudre ṇa 9 yuktām athavā haridrāṃ pibed rasenāmalakīphalānām* // 603 // haridrāṃ sarvameheṣu pibed āmalakīrasaiḥ / gomūtrabhāvitayavaiḥ pibed vā madhutarpaṇam* // 604 // yavānnavikṛtiḥ 10 śīdhur jāṃgalās tṛphalā madhu / kaṣāyatiktakaṭukavyapāyā mehanāśanāḥ // 605 // haridraniṃbadarbhārdrakṣīrakākubhacavyajāḥ / kuṣṭhaśyāmaikapāṭhailākaṣāyāḥ śle ṣma mehinām* // 606 // ṛ 11 pitte sallakiyaṣṭihvadhātrīśvādaṃṣṭrakhādirāḥ / mūtrāṇi kaṭabhī kṣīraṃ takratailāsavā hitāḥ // 607 // sarvameheṣu madhunā cūrṇaṃ vā tiktakaṃ lihet* // {O} // p rameha p r aśamanayo gāḥ ślo 12 x {X} pūrvam eva hitaṃ vidyād vaisarpe raktamokṣaṇam* // 608 // vireko vamanaṃ śītaiḥ sta ṃbha naṃ tiktasevanam* / pralepanaṃ kṣ īrapi ṣṭ air masūraiś caṇak ai ś ca vā // 609 // x x x x ^ _ _ ^ II. Fol. 19: Bower manuscript r1 x x x x ^ śādvalaiḥ / vīrāmadhukama ṃ jiṣṭh ā vetasotpalakesaraiḥ // 610 // j ī vanīyapalāśa x x x x x x^ _ kaiḥ / ghṛtāmbukṣīrapiṣṭais t air l e paḥ sekaś ca śasyate // 611 // trivṛtā ṃ triphalāṃ nimbaṃ x x 2 p ī lumahauṣadham* / śritaḥ kaṣāyaḥ saguḍo visarpajvaranāśanaḥ // 612 // mahātiktaṃ pibet sarpiś cūrṇaṃ yac cāpi tiktakam* / etair eva ghṛtaṃ siddhaṃ viṣamajvaranāśanam* // 613 // visarpacikitsitaṃ ślo 5 pā 1 ṛ 3 kaṣāyaṃ kāmalāpāṇḍupūrvādyaṃ jvaritaḥ pibet* / haridrāṃ vā sagomūtrāṃ tayor vā dāḍimatvacam* // 614 // pippalīdrākṣayoḥ prasthau droṇe dhātrīrasaṃ pacet* / sitāśatārdhaṃ madhukaṃ śuṇṭhītvakkṣīra ka ṭphalaṃ // 615 // 4 śītān madhuprasthayutān tataś cārdhapalaṃ pibet* // kāmalī pāṇḍurogī ca pippalīṃ vā prayojayet* // 616 // mustādyaṃ kṣīravastiṃ vā yavānnaṃ jāṃgalaṃ madhu / ayorajīyaṃ sevec ca yā ca pitta jva re 5 kriyeti // 617 // {X} nāvanītake miśrako 'dhyāyaś caturthaḥ {X} ataḥparaṃ pravakṣyāmi balavarṇaprasādanam* / yena māṃsāni vardhante balaṃ caivopajāyate // 618 // mūlānām aśvagandhāyāḥ paṃca viṃ śat 6 palāni tu / kaṇḍaśaś chedayitvā tu sthālyām ādh ā ya sādhayet* // 619 // pādabhāgāvaśiṣṭhaṃ ca jñātvā tam avatārayet* / tad rasaṃ tu parisrāvya dṛḍhapātre 'vasecayet* // 620 // tasmin kaṣāye mati mā n 7 auṣadhāni prakalpayet* / jīva niyā ni sarvāṇi śarkar ā cūrṇam eva ca // 621 // madhusarpiṣaś ca prasṛtaṃ pippalīcūrṇam eva ca / kiṃcil lavaṇikaṃ kṛtvā khajenāloḍaye d 8 bhiṣak* // 622 // āsicya vastāv acchidre vastikarmaṇi kārayet* / ekena yadi vā dvābhyāṃ tribhir vāpi pramāṇataḥ // 623 // pratyāgate nirūhe 'smin pariṣekaḥ sukhāmbunā / tato lohi ta śālīnām 9 odanaṃ madhusarpiṣā // 624 // kṣīreṇa saha bhuṃjīta jāṃgalānāṃ rasena veti // {O} aśvinor aśvagandhāvastiḥ ślo 7 pā 1 {O} yaṣṭīmadhukasidhena sarpiṣā cānuvāsayet* // 625 // jīvanīyavipa kvaṃ 10 vā sarpiḥ syād anuvāsanam* / tena māṃsāni vardhante kṣayaś cāpy upaśāmyati // 626 // {O} aśvagandhāvastiḥ ślo 1 pā 1 {O} rāsnāgnimantham atha pāṭaliṃ ca syonākakārṣmaryanidigdhikāṃ ca / sarājavṛkṣā ñ ca 11 sas ālaparṇīṃ sapṛśniparṇīṃ bṛhatīñ ca dadyāt* // 627 // etāni mūlāni tu sarvaśaḥ syur eraṇḍamūlaṃ ca tathaiva ceyam* / dve dve pale cātra bhavet* pramāṇaṃ droṇe tv apāñ caiva pacet kaṣāyam* // 628 // pā dāva śeṣaṃ 12 t u kaṣāyam etat prakṣipya kalkān vidadhīta sūkṣmān* / kuṣṭhasya yaṣṭīmadhukasya caiva tathaiva ye pītakasar ṣapāś ca // 629 // x _ ^ _ _ ^ v1 ^ _ ^ _ x ka lka ṃ vidadhyān madhukasya caiva / ārogyatejo 'gnivayo balāyur dadāti jīrṇeṣv api pauruṣaṃ ca // 630 // vāte ^ _ _ ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ _ ^ _ x / x _ ^ _ 2 hṛd y aṃ arocake ca bandhyāsu duṣṭe pracure purāṇe // 631 // pramehakaṇḍukṣatayonidoṣe pāṇḍvāmayārṣograhaṇīpra doṣe // 632a // rā sn ād ya vastiḥ śloka 5 pā { O} x x x x x rāja rṣi rātmavān 3 suprabhas tv ihāryābhiḥ / habuṣāv a stiṃ tāṃ me nibodhata sukhopabhojyatamām* // 633 // prasṛtaḥ prasṛtaḥ prasthaḥ prastho 'rdhapalaṃ pramāṇataḥ prasthaḥ / habuṣāvakṣ a ṇ a y ā vakṣ ā rasali la sai ndhavayutānām* // 634 // 4 kartavyam etad ājalaparikṣayāt s y ād apetalavaṇahṛtam* / siddhaṃ pūtaṃ salavaṇam atha ca khajet sarpiṣā sārdhaṃ // 635 // sukhatantrāṇāṃ nṝṇāṃ pariṇatavayasāṃ pragāḍhaśakṛ tāṃ 5 ca / eṣa sukhoṣṇo vastiḥ praṇidhātavyaḥ sakṛt sarvaḥ // 636 // annam iva kālabhojyaḥ sukhaparihāryo na cātra parihāryam* / tejognivīryabalapauruṣāyuṣāṃ vardhano 'py eṣa iti {O} // 637 // habuṣā va stiḥ ślo 5 ṛ 6 madhutailasame syātāṃ tābhyāṃ tulyaṃ sukhodakam* / karṣaś ca śatapuṣpāyāḥ karṣārdhaḥ saindhavasya ca // 638 // eṣa vaiśeṣiko vastir dīpanīyo rasāyanaḥ / 7 bṛṃhaṇīyaś ca balyaś ca vidyād yavanasaṃjñitaḥ // 639 // {O} striyaḥ saṃbhojanaṃ yānaṃ vyāyāmaṃ śiśirodakam* / asmin praṇihite vastau yathākāmam avāpnuyād iti // 640 // ṛ 8 madhutailodako vastiḥ ślo 3 {O} tailasthāne ghṛtaṃ dadyāt toyasthāne bhavet payaḥ / śeṣaṃ pūrveṇa tulyaṃ syāt sa vastiḥ sarvasādhakaḥ 641 // tulyaṃ madhu ca tailaṃ ca rāsnā tābhyāṃ samā bhavet* / 9 śatāhvāya bhavet karṣaḥ pippalīnāṃ tathaiva ca // 642 // yaṣṭīmadhukakalkaś ca karṣārdhaṃ lavaṇottamāt* / eṣa rāsāyano vastir balyo bṛṃhanadīpanaḥ // 643 // nirupadravo yāvanaś ca vṛṣyo vīryabal ā va hanaḥ / 10 gāḍhaviṇmūtrakṛcchrāṇi gulmamehārśabadhmanud iti // 644 // tailādyo vastiḥ ślo 4 {X} pariveṣṭya kuśair ārdrair ārdravṛntāni śālmaleḥ / kṛṣṇamṛttikayā lipya svedayed gomayāgninā 645 // 11 vi ś u ṣkāṃ mṛttikāṃ jñātvā gṛhya vṛntāni śālmaleḥ / ulūkhale samāyojya mṛdnīyāt payasi śrite // 646 // piṇḍaṃ muṣṭisamaṃ kṛtvā tan mūlaṃ tailasarpiṣoḥ / snehitaṃ mātrayā yuktaṃ 12 kalkena madhukasya ca // 647 // va st i m abhyakta gātrāya dadyāt pratyāgate 'tha ca 648a // II. Fol. 20-21 lost: Bower manuscript II. Fol. 22: Bower manuscript r1 mantrya triguṇaḥ parihāraḥ caturguṇaṃ brahmacaryam ity āha bhagavān ātreyaḥ {X} // 715 // pippalīvardhamānasya guṇāḥ karma ca ke balaṃ / pra va kṣyāmy anupūrveṇa 2 prajānāṃ hitakāmyayā // 716 // na hy etad amṛtaṃ pītvā paścāt tapyanti mānavāḥ / darśayaty eva siddhiṃ hi pāṇāv āmalakaṃ yathā // 717 // 3 tasmāl lakṣīñ ca puṣṭiṃ ca prajāṃ medhāṃ ca kāṃkṣatā / rasāyanam idaṃ somyaṃ kāryam āyur vivardhanam* // 718 // jīvanīyāni pītvā tu snigdho 4 vāntaviriktavān* / kṛtasaṃsarjanaḥ kāle puṇyāhenārabhet tataḥ // 719 // punarvasv atha puṣyeṇa śravaṇena śraviṣṭhayā / triṣūttareṣu 5 hastena some yogam upāgate // 720 // upoṣitaḥ śiraḥsnātaḥ śuklavāsā jitendriyaḥ / abhyarcya devatān viprāṃś caikāṃ khādeta pi ppa līm* // 721 // 6 tataś cānupibet kṣīraṃ gavyaṃ chāgam athāpi vā / jīrṇe tasmiṃs tu bhuṃjīta śālīnāṃ payasodanam* // 722 // evam etan naraḥ khāded vardha mā naṃ 7 sadāhani / śataṃ pūrṇaṃ bhaved yāvad avakarṣaḥ tathaiva ca // 723 // tato 'nte 'py avakarṣasya saptarātraṃ payodanam* / prāyaśaś cānubhoktavyaṃ tathā mudgara so danam* // 724 // 8 saptarātre tṛtīye tu jāṃgalo madhuro rasaḥ / bhojyaṃ peyaṃ ca pānīyaṃ śritaśītaṃ guṇānvitam* // 725 // gṛhe nivāte cāsīta satataṃ hitasevi ca / tataḥ krameṇāma la kam 9 amblārtham upakalpayet* // 726 // vṛkṣāmblaṃ dāḍimāmblaṃ ca sadā snānaṃ ca śīlayet* / anena vidhinā kṣipraṃ puṣṭiṃ labhati mānavaḥ // 727 // pramadā labhate garbhaṃ vandhyā cāpi 10 prajā yate / śāmyanty anena śvitrāṇi rājayakṣmā halīmakaḥ // 728 // apasmāras tathonmādo jvaraś ca viṣam āgataḥ / anekaśaḥ prayukte tu balī pa litanā śanam* // 729 // r1 va ṛ ṇatejobalādhānim agneś cottamajīvanam / kuṣṭharoganihantāram ārogyajanana ṃ śivam* // 730 // śukra balapranaṣ ṭ as y a in dr iyā nāṃ praś ā da nam / 2 pippalyo hi śivaḥ kāye kaṭukā madhurānvayāḥ // 731 // snigdhāś ca śītavīryāś ca vyavāpinyo guṇānvitāḥ / kaṭukatvāt kaphe pathyāḥ snehāc ca pavane hitāḥ // 732 // 3 śaityāt pittapraśamanā yujyante sarvakarmasu / tribhyaḥ pravartate cādyaḥ kalpaḥ paṃcabhir eva ca // 733 // aṣṭako daśakaś cānyo balakālam avekṣya ca / kṣīrā nu pānās 4 tāḥ kāryās tathā kṣīropasevanāḥ // 734 // niyamaś ca yathādṛṣṭam āśiṣaś ca yathāśrutāḥ / tasmān niyamam ālaṃbya puruṣeṇa yathākramam* // 735 // prayojyam idam ā ro gyaśrībalāyurvivardhanam* / 5 pippalīvardhamānasya kalpo 'śvibhyāṃ prakalpitaḥ // 736 // anusūyunā prayoktavyo yathā siddhim avāpnuyāt* ṛ 6 samūlāñ ca sapatrāñ ca sapuṣpāṃ saphalāṃ tathā // 737 // kākamācīṃ tu pratyagrāṃ saṃharen matimān naraḥ / tulāpādaṃ susūkṣmaṃ tu jala dro ṇe 7 vipācayet* // 738 // caturbhāgasthite tatra tailaprasthaṃ vipācayet / caturguṇena payasā kalkāṃś cemān vidhānavit* // 739 // 8 prapauṇḍarīkaṃ madhukaṃ rāsnāmūlaṃ śatāvarīm* / v i ḍa ṃ gā śatapuṣpāṃ ca svayaṃguptāphalāni ca // 740 // etad abhyaṃjane 9 pāne nastaḥkarmānuvāsane / aśītiṃ vātajān rogāṃs tailam etad vyapohati // 741 // maṇḍūkaparṇyāḥ svarasaḥ prayojya ḥ 10 kṣīreṇa yaṣṭīmadhukasya cūrṇam* / rasaṃ guḍūcyās tu samūlapuṣyā āyuṣpradāny āmayanāśanāni // 742 // 11 balā gnivarṇasmṛtivardhanāni medhyāni cemāni rasāyanāni / kalkaḥ prayojyaḥ khalu śaṃkhapuṣpyāḥ II. Fol. 23: Bower manuscript r1 medhyā v i śeṣeṇa tu śaṃkhapuṣpī // 743 // ghṛtamākṣikasaṃyuktaṃ madhukaṃ yaḥ piben naraḥ / kṣīrānupāyī strīvarjyaḥ sa jīvec charadāṃ śatam* // 744 // paṃcāṣṭau sapta daśa vāpi 2 pi ppalyo madhusarpiṣā / rasāyanaguṇānveṣī māsam ekaṃ prayojayet* // 745 // tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca / pippalyaḥ 3 kiṃśukakṣārabhāvitā ghṛtabharjitāḥ // 746 // prayojyā ghṛtasaṃmiśrā rasāyanaguṇaiṣiṇā / jetuṃ kāsaṃ kṣayaṃ śoṣaṃ śvāsaṃ hikkāṃ galāmayam* // 747 // arśāṃsi 4 grahaṇīdoṣaṃ pāṇḍutāṃ viṣamajvaram* / pīnasaṃ svarabhedaṃ ca gulmaṃ vātabalāsakam* // 748 // {X} pippalīprayogaḥ ślo 5 {O} kramavṛddhyā daśāhāni daśapippalikaṃ dinam* / vardha ye t 5 payasā sārdhaṃ tathaivānupiben naraḥ // 749 // jīrṇe jīrṇe ca bhoktavyaṃ ṣaṣṭikaṃ kṣīrasarpiṣā / pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanaḥ // 750 // piṣṭās tā balibhiḥ sevyā śritā madhya ba lair naraiḥ / 6 yas tripippaliparyantaḥ prayogaḥ sa tu kanyasaḥ // 751 // bṛṃhaṇaṃ svaryam āyuṣyaṃ plihodaravināśanam* / vayasaḥ sthāpanaṃ medhyaṃ pippalīnāṃ rasāyanam iti // 752 // {X} 7 pippalīprayogo dvitīyaḥ {X} śaranmukhe nāgabalāṃ puṣyeṇoddhārayed bhiṣak* / mūlaṃ tasyāḥ śucirbhūtvā sūkṣmacūrṇāni kārayet* // 753 // tasya cūrṇasya karṣaṃ tu dugdhenāloḍya pā ya yet* / 8 jīrṇe dugdhaṃ ca pātavyam annaṃ ca parivarjayet* // 754 // kramaśaḥ saptarātreṇa vardhayīta palaṃ palam* / tataḥ palonaṃ pātavyaṃ yāvan na syād upadravaḥ // 755 // apaśyataś ca strīśūdram āraṇyaṃ caita d 9 ucyate / jātopasargaṃ yakṣmāṇam apy ekādaśarūpikam* // 756 // rasāyanam idaṃ hanti sadā cāyuś ca vardhate / eṣa eva tu kalpaḥ syān madhukasya rasāyane // 757 // maṇḍūkaparṇyāś ca tathā śṛṃga ve rasya 10 cocyate / etad ābalikaṃ proktaṃ rasāyanam anuttamam* // 758 // {X} nāgabalāprayogaḥ ślo 6 {X} śubhe mārgaśire māse saṃśuddho vamanādibhiḥ / upetaphalapuṣpān tu kāchamā c īṃ 11 prayojayet* // 759 // palāni daśa śuddhāyāḥ kācamācyāḥ samāhitaḥ / pacet kārṣṇāyase pātre tailārdhena śanair bhiṣak* // 760 // tasya mātrāṃ prayuṃjīta ṣaṣṭikānnaṃ ca bhojaye t* / v1 tena śākena bhuṃjīta mātrayā ṣaṣṭikodanam* // 761 // anupānaṃ pibec cātra jalam āmalakair yutam* / ekaviṃśatirātraṃ tu prayogam idam uttamam* // 762 // d vi sapta rā traṃ 2 madhyaṃ tu saptarātraṃ tathāparam* / prayogam ācared enaṃ grāmadharmaṃ ca varjayet* // 763 // na cācared divā svapnaṃ vyāyāmaṃ ca vivarjayet* / kramaśaś ca prayogānte rasān abhyavahārayet* // 764 // na cā ti velaṃ 3 bhuṃjīta na cāsātmyaṃ kathaṃcana / eṣa prāyeṇa vṛddhānāṃ yauvanaṃ punar ānayet* // 765 // baliṃ hanyād gataṃ vāyuḥ prāṇināṃ sannivarjayet* / ye copahatapuṃstvās tu teṣāṃ puṃstvaṃ 4 viśodhayet* // 766 // vijātibhiś ca saṃyuktāḥ karmabhir vividhaiḥ śubhaiḥ / sevyamānā yatheṣṭaṃ tu kramāt samupanāmayet* // 767 // dhanyaṃ yaśasyam āyuṣyaṃ kalyāṇaṃ maṃgalaṃ param* {X} // kācamācī pra yogaḥ {X} 5 triphalāṃ ca samāṃ kuryān nīlīṃ nīlotpalāni ca // 768 // aṃjanaṃ pippalīmūlaṃ patraṃ sahacarasya ca / tvacam arjunavṛkṣasya phalaṃ piṇḍārakasya ca // 769 // jaṃbūmūla ka ṣāyaṃ 6 ca jambūmūlāc ca mṛttikām* / bhṛṃgako lohacūrṇaṃ ca akṣamātrāṇi kārayet* // 770 // etad vaibhītake taile śanair mṛdvagninā pacet* / tataḥ saṃśodhanaṃ kṛtvā nastaḥkarma sa mā caret* // 771 // 7 tilatailena kṛsarāṃ māsaṃ bhuṃjīta vai naraḥ / tṛṣitena ca pātavyaṃ triphalāsalīlaṃ tathā // 772 // toyakṛtyaṃ yad anyac ca tac ca tenaiva kārayet* // {X} nāsyatailaṃ rasāyanaṃ {X} 8 tapyamānaṃ tapo 'tyugraṃ viśvamitraṃ mahāmunim* // 773 // aśvinau devabhiṣajāv ūcatur varadāṃ varau / tapaś caraṇakhinnasya narasyāpyāyanaṃ punaḥ // 774 // rasāyanam idaṃ śreṣṭham ārogyabalavardhanam* / 9 gaurāmalakacūrṇānāṃ prasthaḥ syāc chiśiroddhṛtaḥ // 775 // ekaviṃsatirātraṃ tu svarasenaiva bhāvayet* / prasthaḥ pippalicūrṇānāṃ prasthaś cāyorajo bhavet* // 776 // dvau prasthau madhunaḥ syātāṃ sa rpi ṣaś 10 cāḍhakaṃ bhavet* / śarkarāyāś ca dvau prasthāv ardhaprasthaṃ ca citrakāt* // 777 // etat saṃbhṛtya saṃbhāraṃ prakṣipyaghṛtabhājane / māsam etat sthitaṃ vānye prāśnīyāt tu yathābalam* // 778 // 11 palaṃ vā dvipalaṃ vātha lihyāt kalyam abhuktavān* / śataṃ jīvati medhāvī balīpalitavarjitaḥ // 779 // na cātra niyamaḥ kaścit snānabhojanamaithune II. Fol. 24: Bower manuscript r1 dhanyaṃ ya śasyam āyuṣyaṃ kalyāṇaṃ maṃgalaṃ param* // 780 // viśvāmitreṇa cābhāṣṭam ṛṣibhiś cābhipūjitam* // 781a // {X} āśvinarasāyanam* ṛ 2 hemante 'thāśvagandhāṃ niyatam atha tilān kṛṣṇakān bhakṣayīta saṃmiśrāḥ śarkarāyāḥ satatam iha payaḥ paścād anupibet* / etac caive śva reṇa 3 svayam iha vihitaṃ viṣṇor balakaraṃ yat pītvā dvādaśāhaṃ bhavati hi puruṣo vṛddho 'pi taruṇaḥ // 782 // bṛhatkaraṇaṃ {O} aśvagandhāṃ payasyāñ ca 4 saṃsṛjya payasā pibet* / māsam ekaṃ prayuṃjānaḥ sukṛśaḥ sthūlatāṃ prajet* // 783 // {O} atha kṛśasya bṛṃhaṇaṃ vakṣyāmaḥ nirmusalacakrahalaśabdābhihatāyāṃ bhūmau jātām a śva gandhāṃ 5 samūlapatrapuṣpāṃ sūkṣmacūrṇāni kuryāt* / tataḥ sarpiṣā viḍālapadakam āhrtyāhani lehayet payaś cānupibet jīrṇānte payasā bhojanam aśnīyāt* // 6 evam ekaviṃśatirātraṃ balavān bṛhaccharīraś ca bhavaty āha bṛhaspatir iti // 784 // {O} bārhaspatyaṃ bṛhatkaraṇaṃ {X} kolakulatthayavamūlakānāṃ niryūham eṣā ghṛtatailamiśram* / 7 dadhnā yutaṃ taṇḍulasaindhavābhyāṃ jayej jvaraṃ koṣṭhagataṃ ca vāyum* // 785 // sanāgaraṃ pippalicavyacitrakaṃ sapippalīmūlam athāpi taṇḍulān* / yavāgur eṣā laghuśūlanāśanī 8 pradīpanī dīpayate ca pāvakam* // 786 // {X} madhyaṃ kapitthasya sabilvamadhyaṃ cāṃgery atho dāḍimatakrasiddhā / yavāgv iyaṃ grāhaṇī pācanīyā vātāmaye syāt tu sapaṃcamūlā {O} // 787 // syāt sāla pa rṇī 9 hy atha pṛśniparṇī balā tathā bilvaphalasya madhyam* / sadāḍimā taṇḍulasaṃprayuktā kaphe 'tisāre kaphapittaje tu // 788 // hrīveradhānyutpalanāgareṣu chāge payasyāṃbhasi pṛśniparṇyāḥ / 10 sataṇḍulāṃ tāṃ vipaced vidhijño raktātisāreṣu hitāṃ yavāgum* // 789 // āme tu sāṃblāṃ saha nāgareṇa peyāṃ bhiṣak sātiviṣāñ ca dadyāt* // sakaṇṭakārī tu bhavec chvadaṃṣṭrā saphāṇitā vasti ru jāsu 11 peyā // 790 // viḍaṃgy atho pippalimūlaśigruṃ suvarcikāṃ mocarasaṃ ca tadvat* / syāt takrayuktā tu hitā yavāgū koṣṭhāśrayān hanti krimīn narasya // 791 // mṛdvīkatho ṇe yakaśā rivā v1 ca lājāś ca siddhā saha pippalībhiḥ / peyā suśītā madhusaṃprayuktā tṛṣṇāṃ nihanyā t 2 ^ ^ _ pravṛddhām* // 792 // sasomarājis tu hitā yavāgūṃ vadanti rogeṣu viṣānvayeṣu // barāhamedaḥkvathite tu siddhā syād bṛṃhaṇīyā tu nṛṇāṃ yavāgū // 793 // yavair yavāgū tu sa dāḍimāṃblā 3 satr yū ṣa ṇā hiṃguni ced vipakvā / ghṛte sataile lavaṇe ca yuktājīrṇapratiśyāyahitā kaphe ca // 794 // gavedhukānāṃ paritāpitānāṃ syāt karśanīyā madhusaṃprayuktā // sarpiṣmatī saindhava saṃ prayuktā 4 tilair yutā snehayutā yavāgū // 795 // {O} kuśālaparṇyāḥ kvathite kaṣāye śyāmākapeyā tu virūkṣaṇīyā / hikkāsu kāseṣu tathaiva śvāse hitā yavāgū daśamūlasiddhā // 796 // 5 rujāsu pakvāśayasaṃbhavāsu hitā prasannā yamake vipakvā // māṃsaiś ca māṣaiś ca tilaiḥ saśākaiḥ siddhā bhaved varcanirasyanī tu // 797 // jaṃbvāmra-m-asthīkakapitthabilvaiḥ saṃgrāhaṇīyā 6 tu bhaved yavāgū // kṣāraṃ ca hiṃgūny atha citrakaṃ ca vṛkṣāṃblasiddhāny atha bhedanīyā // 798 // vātānulomaṃ kurute yavāgū sapippalīmūlabhayā sabilvaiḥ // takreṇa yuktā tu hitā yavā gū 7 takrānupānā ghṛtavyāpadeṣu // 799 // vyāpannatailasya hitā yavāgū udaśvipiṇyākayutā sakṣaudrā // sapippalīkāmalakair vipakvā kaṇṭhyā yavāgūr yamakopasiddhā // 800 // dadhnā tu 8 pakvā tu r-upodakā syāt sataṇḍulā syān madanāśanī tu // godhāsv apāmārgarasena caiva siddhā yavāgū tu bhavet kṣutaghnī // 801 // sapaṃcamūlā ghṛtatailamiśra sadāḍimā 9 vātaharā yavāgū / śleṣmāmayaghnī tu purāṇadhānyā // sapadmanīlotpalaśarkarā syāt siddhāṃ pibet pittaharā yavāgū // 802 // {O} agnir me mādhyagād dehād vāyuḥ prāṇān da dhā tu 10 me / indro me balam ādadhyāc chivaṃ cāpo diśantu me // 803 // ity enaṃ mantram ārṣaṃ vai bhuktvā gatvā tathā striyaḥ / japamānaḥ spṛśed āpas tathāsyāyur na hīyate // 804 // bhelī yavāgū ṛ 11 am b aṣ ṭ akī sakuṭajāphalaśṛṃgaveram āmrāsthikaṭphalajaṃbūsāram* / syād dhātakī sahiriveraśilodbhide ca vāriṣṭhamustam api cotpalakesaraṃ 12 syāt* // 805 // II. Fol. 25: Bower manuscript r1 etāni tulyadharaṇāni tulādhṛtāni badhvāpi mūṭakam athāpi na r take 'smin / prakṣālya s i ddha _ chi ^ _ pr. ^ _ yavāgum aṃ śa ^ _ ^ ^ ^ _ ^ ^ _ ^ _ x // 806 // ^ ^ ^ ^ ^ ^ _ ^ 2 mūlakānāṃ dadhighṛtataila tathaiva taṇḍulānām* / parimitam api cet pibed yavāgūṃ śamayti koṣṭhagatāñ carāṃś ca vāy ūn* // 807 // ajātyavā kuṃcikaśṛṃgaveraṃ sacitrakaṃ kāra vī _ ^ 3 bhāgam* / ghṛtena bhṛṣṭā lavaṇāṃśayuktā kalyāṇikā nāma yavāgur agryā // 808 // hatāṃ tu dīptāṃ grahaṇīṃ karoti śameti pittaṃ kaphamārutau ca / arśāṃsi vā r t ī ku ru te 4 plihaṃ ca nihanti gulmāṃś ca halīmakaṃ ca // 809 // śatapuṣpāṃ ṣaḍīṃ bilvaṃ puṣkaraṃ citrakaṃ vacām* / viḍaṃ sauvarcalaṃ caiva śṛṃgaveraṃ sapi ppa līm* // 810 // 5 palāṃśakaṃ ca lavaṇaṃ dāḍimaṃ tuṃburūṇi ca / kustuṃburum ajājīñ ca samabhāgāni kārayet* // 811 // taṇḍulān yamake bhṛṣṭān yavāgūṃ sādha ye d 6 bhiṣak* / yoniśūlam udāvartaṃ mūtrakṛcchraṃ ca sādhayet* // 812 // yāvanto vātikā rogāḥ sarvān etān niyacchati / eṣā yavāgu r 7 ākhyātā aśvinā bhiṣajāṃ varāv iti // 813 // āśvinīyaṃ yavāgūtrayam* {X} yavāgūkalpaḥ {X} ikṣurasāni vidāryāmalakaghṛtapayomāṣamāṃsamadhunāṃ 8 samadhukānām* / prasthāḥ pṛthag vidheyā rasas tu māṃsasamaṃ tulitaṃ ca // 814 // madukapalāny api paṃca prastho māṣasya lucitasya / etat sarāsvatighṛtaṃ rājarṣeḥ putrakā ma sya // 815 // 9 āmalakarasaprasthaḥ prastha ikṣurasasya ca / prastham ājasya dugdhasya payasaḥ prastham eva ca // 816 // vidārīṇāṃ rasaprasthaṃ ghṛtaprasthaṃ ca sādhayet* / śīte dadyān madhu pra sthaṃ 10 paṃcaviṃśac ca śarkarā // 817 // maricaṃ pippalīñ caiva kuḍavau dhautacūrṇitau / jīvaṇīyaṃ ca balyaṃ ca vṛṣyaṃ caivaitad uttamam* // 818 // ghṛtaṃ śaṭāvarīgarbhaṃ kṣī re daśaguṇe pacet* / 11 śarkarāpipallīkṣaudraṃ yuktaṃ tad vṛṣyam uttamam* // 819 {O} // rasaṃ gokṣurakāt sarpiḥ dve ca dugdhe gavājayoḥ / prasṛtaṃ madhusaṃyuktaṃ yogo viṃśativegikaḥ // 820 // {O} vidārī 12 cātmaguptā ca tathāmalakam eva ca / yavāśa saha _ _ x v1 peṣṭavyāḥ payas ā saha // 821 // x x x ta dghṛte bhṛṣṭ aṃ ś ī t aṃ kṛtvā madhūkṣitam* / bhakṣay i tvā naraḥ kṣ īṇaḥ puna r vṛṣatāṃ vrajet* // 822 // x x x x ^ _ _ x x x x x ^ _ ^ _ / 2 sapaṃcaśarkaraṃ cūrṇaṃ tathaiva madhusarpiṣī // 823 // ato 'kṣamātrāṃ prāśnīyāt pumān yasyāṃganāśanam* / anaṃblakaṭukāhāro nihīnaṃ varjayed ṛtam* // 824 // jalāḍhake 'tmaguptāyāḥ 3 paṃcamūlapalāni tu / kvāthe tasmin payo 'dhyardhaṃ kṛtvā cūrṇāni dāpayet* // 825 // śarkarāyā bhavet prasthaḥ prastha syān madhusarpiṣoḥ / godhūmacūrṇair baddhnīyān modakaṃ palasaṃmitam* // 826 // 4 ata ekaṃ naraḥ prāśya ṣaṣṭiṃ gacchati maithunam* / puruṣaḥ kāminīkāntaḥ paramaṃ vṛṣyam ucyate // 827 // rasena caṭakānāṃ ca niścitrān nirmalāṃs tilān* / bhāvitān yāvataḥ prāśet tāva d 5 gacchati maithunam* // 828 // kṣīrapakvās tu go dhū māḥ svayaṃguptāphalāni ca / śītaṃ madhughṛtāktaṃ ca prāśya gṛṣṭyā payaḥ pibet* // 829 // prayogād asya gaccheta vṛṣatvaṃ pakṣam akṣataḥ // śvadaṃṣṭrā kvā thadugdhābhyāṃ 6 dhautān māṣān vipācayet* // 830 // bilvamātraṃ tataḥ piṇḍaṃ bhakṣayen madhusarpiṣā / tataś cānupibet sāyaṃ śarkarāsahitaṃ payaḥ // 831 // ekāhnā gantum icche d 7 yaḥ puruṣaḥ pramadāśatam* // vidārī payaśā bhṛṣṭā sarpiṣā madhunā saha // 832 // prāśya śītaṃ yathākāmaṃ ṣaṣṭiṃ gacchati maithunam* // vidārīṇāṃ bhavec cūrṇaṃ ta dra senaiva 8 bhāvitam* // 833 // madhusarpiḥ samāyuktaṃ prāśya syād daśavegikaḥ // tathāmalakacūrṇāni bhāvitāni tu tadrase // 834 // ghṛtamā kṣī kasaṃyuktaṃ 9 prāśya syāc chatavegikaḥ // tathāśvagandhāmūlāni śuṃgāni ca phalāni ca // 835 // divā kṣīreṇa pītāni rātriṃ kurvanti viṃśikām* // 10 adhyaṇḍā caṭakāḥ sarpiḥ svayaṃguptāphalāni ca // 836 // pādalepaḥ prayoktavyo vṛṣo yāvan na gāṃ spṛśet* // niṣpatraṃ caṭakaṃ kṛtvā ḍembu kā bhir 11 daśāpayet* // 837 // ghṛtaṃ tena vipakvaṃ tu pādalepaḥ praśasyate // vidārīmāṣacūrṇāni tathā lohitaśālayaḥ // 838 // barāhamedaḥsaṃyuktaṃ caṭakāṇḍarase na ca / 12 yuktyā ca lavaṇaṃ deyaṃ ghṛte śaṣk u likāṃ pacet* // 839 // tataḥ pāṇita la ṃ p r āśya ga cch eta pramadāśa tam* // II. Fol. 26: Bower manuscript r1 x x x x ^ _ _ .dh. x x ta madhusa r p i ṣā // 840 // dugdhānup ā n e grīṣme ca daśa ga c ch eta maith u nam* // x x x x ^ _ _ x x x x x ^ _ ^ _ // 841 // x x x ^ _ _ x 2 visagranthirasāṣṭamaḥ / ājena payasā piṣṭvā ghṛte śaṣkulikāṃ pacet* // 842 // aṃguṣṭhaparvamātreṇa vegārdha x ^ .ū ^ _ / x x x x ^ _ _ x x x x x ^ _ _ ^ // 843 // 3 anupītvā surāmaṇḍaṃ naras tena vṛṣāyati // t ṛ p t aḥ kukkuṭamāṃsānāṃ gatvā yo 'nupibet payaḥ // 844 // na tasya liṃgaś ai th i lya ṃ na ca śukra k ṣay o bhavet* // 4 yo māṣayūṣṇā bhuktvā tu ghṛtāḍhyaṃ ṣaṣṭikodanam* // 845 // payaḥ pibeta rātriṃ yaḥ kṛtsnāṃ jāgarti vegavān* // śarkarāmadhudugdhaṃ ca ghṛtaṃ tri ka ṭukaṃ 5 saraḥ // 846 // śritam ekadhyam etad vai pibed indrapriyaṃ payaḥ // 847a // {O} auśanaso yogaḥ indrapriyaḥ {O} nāvanītake siddhasaṃkarṣe nānācāryamate 6 vṛṣayogāḥ samāptāḥ {X} śaṃkhasya bhāgāś catvāras tato 'rdhena manaḥśilā / manaḥśilārdhe maricaṃ maricārdhe ca saindhavam* // 848 // eṣā vaidehi kā 7 vartir vardha ttī nāśayed gadān* / ālūnaṃ paṭalaṃ kā ca ṃ malaṃ lohitarājitām* // 849 // śaṃkhaṃ pīṣed gavāṃ kṣīre ajakṣīre manaḥśilām* / avīkṣīre ca maricaṃ mānuṣe ṇa 8 ca saindhavam* // 850 // ekamaricā dv i katakā triśarkarā catu samudrapheṇayutā / puṣpāṃjanapaṃcayutā vartiḥ sarvākṣirogeṣu // 851 // śarkarāgairikakṣaudraṃ puṣpāñjanam athāpi ca / eṣā rasa kri ya 9 mukhyā sarvanetrarujāpahā // 852 // dadhnā lavaṇamiśreṇa mṛdnīyāt pātram āyasam* / śūlārttam añjayen netram āśu svasthaṃ bhaviṣyati // 853 // saindhavaṃ bṛhatī tāmraṃ kaṭukāṃ śaṃkha pi pallīm* / 10 śuṣkākṣirogaṃ śuklaṃ ca hanti pailyaṃ ca kokilā // 854 // pippalībhir haridrābhir mṛdnīyād darpaṇaṃ muhuḥ / śūlārttam aṃjayen netram āśu svasthaṃ bhaviṣyati // 855 // cīḍāyāḥ 11 a n ehavat kāṣṭhaṃ sūkṣmacūrṇāni kārayet* / tac cūrṇaṃ vastamūtreṇa trirātraṃ paribhāvayet* // 856 // etac cūrṇāṃjanaṃ śreṣṭhaṃ pailyakrimivināśanam* // 857a // kuṅkumarasena timiraṃ nihanti 12 śuṣkākṣirogam udakena / āsannāni ca madhunā sadyotpatitāni payasā ca // 858 // v1 x x x x ^ _ _ x timirasya ca nāśanam* // kṛṣṇasarpasya medaḥ syād dhātrīphalarasas tathā // 859 // etābhyāṃ kṣaudrayuktābhyā ṃ tryahād andhaḥ prapaśyati // uśīraṃ tagara ṃ c ai va saindhavaṃ 2 paripelavam* // 860 // tvacaṃ ca gairikaṃ caiva piṣṭāni syur viḍālakam* // manohvā saha tailena chāgakṣīreṇa cāṃjanaṃ // 861 // gairikaṃ vastamūtreṇa vṛṣamūtreṇa pippalīm* / sama bhā gāni 3 piṣṭāni tato vartiṃ prakalpayet* // 862 // eṣā pilleṣu yoktavyā yasya cāsru na tiṣṭhati // manaḥśilām aṃjanaṃ ca śvetāni maricāni ca // 863 // sarvāṇy ekapramāṇāni cūrṇaṃ 4 timiranāśanam* // triphalaṃ saharidrāṃ ca samāṃśān salile pacet* // 864 // sārase kṣīrasaṃsṛṣṭe saseko vedanāpahaḥ // imaṃ yogottamaṃ siddhaṃ prayuṃjīn matimān bhiṣak* // 865 // 5 sarveṣu netrarogeṣu śūlavatsu viśeṣataḥ // punarnavāyāḥ patrāṇi bṛhatīṃ kaṇṭakārikām* // 866 // śvadaṃṣṭrāṃ vardhamānaṃ ca kṣīreṇājena kvāthayet* / etad āścyota naṃ 6 śreṣṭhaṃ payomadhusukhodakaiḥ // 867 // tāṃrapātraṃ ghṛtābhyaktaṃ chāgaśṛṃgena dhūpitam* / nārīkṣīreṇa mṛditaṃ śūlaghnaṃ pariṣecanam* // 868 // prapauṇḍarīkaṃ madhukaṃ 7 śaileyaṃ kṣaudram eva ca / yathāvaj jarjarīkṛtvā badhnīyān nartake śucau // 869 // jalena bahuśaḥ siktaṃ pīḍitaṃ ca muhur muhuḥ / āścyotanam udāraṃ syān netra yo r 8 bhṛśaśūlayoḥ // 870 // dvayor bṛhatyor mūlatvak pippalī viśvabheṣajam* / saindhavaṃ tāmrasaṃyuktaṃ kṣīreṇa saha pīṣayet* // 871 // ślakṣṇapiṣṭā n 9 tu tāṃ kṛtvā lepayet tāmrabhājanam* / saptarātram athāṣṭāhaṃ piṣṭvā piṣṭvā pralepayet* // 872 // aṃjanīta tataś cakṣurvedanārttani va r haṇam* / 10 śvayathuṃ tāmrarājiṃ ca prasahya vinivartayet* // 873 // ālūnaṃ paṭalaṃ kācaṃ timiraṃ cāpakarṣati // rasāñjanasya dha _ ^ mana ḥśilā ^ _ ^ _ // 874 // x x x x x^ _ _ x 11 kuśamūlaṃ ca dāpayet* / kṣaudrayuktaṃ bhaved etat srāvakaṇḍūvināśanam* // 875 // ālūnaṃ timiraṃ caiva sarv ākṣiroganāśanam* // x x x x x^ _ _ x II. Fol. 27: Bower manuscript r1 x x x x x ca ṣoḍaśa // 876 // madhuyaṣṭikā śarkarā ca vartiḥ sadyotthite 'kṣiṇi // sauvarcalaṃ haridre dve triphalā kaṭukatrikam* // 877 // madhukena samāyukta ṃ śreṣṭha ṃ timiranāśanam* // 878a // jāt ī śaṃ khamanaḥ śi lā 2 samadhukā phenaṃ samudrāt tathā maṃjiṣṭhā maricāṃjanaṃ samadhṛtaṃ prācīnikā pippalī / dadyāc caiva samāṃśikā dviguṇitaṃ yat tac chubhaṃ gairikaṃ sarvavyādhiv i nā śanī 3 hitatamā vartiḥ smṛtākṣyāmayeti // 879 // {O} prācīnikā pāṭhā {O} prapauṇḍarīkaṃ madhukaṃ śarkarā samanaḥśilā / śaṃkhaṃ pippalīvījāni rasāṃjanam athāñjanam* // 880 // rītīpuṣpaṃ phalaṃ caiva 4 katakasya sasaindhavan* / samudraphenaṃ maricaṃ samabhāgāni mākṣikam* // 881 // chāyāsu śuṣkā guḍikāḥ suniguptā nidhāpayet* / pillānāṃ romajananī vartiḥ sarvākṣirogiṇām* // 882 // sroto 5 'ñjanasya bhāgo bhāgaś ca bhavet samudraphenasya / śvetamaricasya bhāgo bhāgo 'py atha pippalīnāṃ ca // 883 // lavaṇākṣabhāgayuktaṃ niminā paramārcitaṃ hitam udāram* / 6 timirāpahaṃ susukṣmaṃ cūrṇaṃ syād āryajanayogyam* / {O} gairikaṃ śārkarā caiva puṣpāṃjanam athāpi ca / madhunā saṃprayuktaiṣā netrāmaya ra sakriyā // 885 // 7 abhayāyās trayo bhāgā bhāgaḥ syād viśvabheṣajāt* / vartir apsu-m-iyaṃ piṣṭā sarvanetrāmaye hitā // 886 // 8 sitamaricasamudraphenaṃ sitāśarkarāṃ śaṃkhanābhī rajas tāmrajaḥ katakaphalam ayorajo garmuḍīmūlam elāṃ tathā saindhavam* / 9 a pi ca kaṭukarohiṇī pippalīnāṃ kaṇāḥ piṣya varty aṃbhasā kārayet timirapaṭalakaṇḍukācāpahā rātri-m-andhāpahā vartir eṣā śivā // 887 // 10 agu ruṃ candanaṃ patraṃ kuṅkumaṃ ca sakesaram* / bṛhatī śvetamaricaṃ bhadramustām athotpalam* // 888 // etāni samabhāgāni nārīkṣīreṇa pīṣayet* / nārī kṣī rasyāl ābhe 11 tu chāgīkṣīreṇa pīṣayet* // 889 // kaṇḍūtimiram āsrāvaṃ tathā lohitarājayaḥ / nakta-m-andhaṃ tathaivānyān netrarogān niyac ch ati // 890 // v1 x x x kara v ī raka ṃ tilatailena pācayet* / nāsyābhyaṃjanayogo 'ya ṃ siddhaḥ palitanāśanaḥ // 891 // pra pau ṇḍ arīka _ _ x x x x x x^ _ ^ _ / x x x x ^ _ _ x x x x x x^ _ ^ _ // 892 // x x 2 x x ^ p i ṣṭo 'yaṃ lepaḥ palitanāśanaḥ // rocanā kācamācī ca śatapuṣpā tilās tathā // 893 // anena mrakṣitāḥ keśā bhavanty aṃjanasannibhāḥ // nīlīkā sai ndha vaṃ 3 c ai va jalapiṣṭā ca pippalī // 894 // anena mrakṣitāḥ keśā bhavanty aṃjanasannibhāḥ // abhayāmalakābhyāṃ ca pūrvaṃ prakṣālayec chiraḥ // 895 // alaṃ bu saṃ 4 ca saṃgṛhya pīṣen nīlikayā saha / tenoṣṇena śiro liṃpet palitaṃ na bhaviṣyati // 896 // tutthamustaṃ sakāsīsaṃ kurmapittam ayo ra jaḥ / 5 dantī ca sahadevā ca bhāgo bhṛṃgarajasya ca // 897 // vibhītakānāṃ tailena siddhaṃ palitanāśanam* / abhyaṃgaṃ satataṃ kuryāt* 6 palitaṃ na bhaviṣyati // 898 // bhṛṃgarajarasaprasthaṃ tadvat payasaḥ palaṃ ca madhukasya / tailakuḍave vipakvaṃ kuryāt* 7 kṛṣṇām api balākām* // 899 // nāśayati balīpalitaṃ dvādaśa varṣāṇi saptarātreṇa / māsena ca varṣaśataṃ nastaḥkarma pra yogena // 900 // 8 rāmataruṇyā dve mūlapale palaṃ ca madhukasya / śābarakasyārdhapalaṃ daśa ca palān akṣatailasya // 901 // ādityena vipakvaṃ pā tre 9 kārṣṇāyase daśāhāni / kuryān nastaḥkarma bhramarasavarṇāni palitāni // 902 // āmalakarasaprasthaḥ sarpiḥprasthaḥ palaṃ ca madhukasya / saṃbhṛtya sarvam etad vaidyo mṛdva gni nā 10 vipacet* // 903 // andham anandhaṃ kuryāt palitam apalitaṃ tathaiva dṛḍhadattam* / etan nastaḥkaraṇaṃ gatām api nivartayati dṛṣṭiṃ // 904 // triphalāṃ ca samāṃ kuryān nīlīṃ nīlotpalāni ca / 11 akṣamātrān pṛthag bhāgān phalaṃ piṇḍārakasya ca // 905 // aṃjanaṃ pippalīmūlaṃ patraṃ sahacarasya ca / jaṃbūkaṣāyaḥ kartavyaḥ jaṃb ū m ū lāc ca mṛ tt i kām* // 906 // II. Fol. 28: Bower manuscript r1 kakubhasya phalaṃ kuryād dvau tailakuḍavau tathā / etad vaibhītak e taile śanair mṛdvagninā pacet* // 907 // ma x x x sarāhā ni nastaḥka r ma sa māca ret* / tataḥ ṣ o ḍaśame hy ahni niśvetaḥ 2 kṛṣṇamūrdhajaḥ // 908 // suvaktranayanaḥ śrīmān bhaven nīlaśiroruhaḥ / ity uvāceha bhagavān agastyo vadatāṃ varaḥ // 909 // triphalā sahacarakusumaṃ jaṃbūkārṣmaryakakubhakusumaṃ ca / cūtaphala sya 3 ca madhyaṃ tathaiva piṇḍārakaphalaṃ ca // 910 // kāsīsam asanakusumaṃ nīlī nīlotpalaṃ visagranthī / aṃjanam añjanavarṇaś ca kardamo lohacūrṇaṃ ca // 911 // dve kaṇṭakārike dve ca śārive dapa ye c 4 ca madayantīm* / bhṛṃgarajarasaṃ cātho tathaiva vaibhītakaṃ tailam* // 912 // asanakaṣāyāluḍitaṃ pātre kārṣṇāyase daśāhāni / sthitam etad anabhidagdhaṃ saṃyaṅ mṛdvagninā vipa ce t* // 913 // 5 mudgeṣv atha māṣeṣu ca suktaṃ saṃsthāpyam ardham ādāpya / pūrṇe tato 'rdhamāse kṛtarakṣaṃ tat prayoktavyam* // 914 // triphalābhāvitakāyaḥ kṛsarāśī śuktim asya tailasya / ekāntaraṃ 6 suniyataḥ sunivāte nastato dadyāt* // 915 // tailaprasthaṃ tv etad yaḥ samyaṅ nāmayeta nāsikayā / upayukte śvetaśirā sa kṛṣṇakeśaḥ punar bhavati // 916 // {X} keśarāgāḥ {X} 7 athāto harītakīkalpaṃ vyākhyāsyāmaḥ sukhopaviṣṭaṃ brahmāṇam aśvinau vākyam ūcatuḥ / kuto harītakī jātākatiyoniś ca kīrtyate // 917 // rasāś ca kati saṃkhyātāḥ kati 8 coparasāḥ smṛtāḥ / kati nāmāni varṇā vā nāmni nāmni ca lakṣaṇam* // 918 // kāṃś ca rogāñ cchamayate varṇarūpāṇi kāni ca / kena dravyena saṃyuktā kān rogān saṃniyacchati // 919 // 9 e taṃ praśnaṃ yathāpṛṣṭaṃ bhagavan vaktum arhasi / aśvinor vacanaṃ śrutvā brahmā vacanam abravīt* // 920 // bhavadbhyāṃ yad idaṃ pṛṣṭam asya vyākaraṇaṃ pṛthak* / pravakṣyāmy anupūrveṇa buddhirūpakaraṃ 10 ^ _ // 921 // papāta bindur medinyāṃ śakrasya pibato 'mṛtam* / auṣadhīnāṃ tataḥ śreṣṭhā prādurbhūtā harītakī // 922 // vijayā trivṛtā caiva rohiṇī pūtanāmṛtā / v1 jīvanty a bhaya caiva saptayonir harītakī // 923 // alābuvṛttā vijayā yā vṛttā sā tu rohiṇī / pūtanāsthimayī sūkṣmā sthūlamāṃsaphalāmṛtā // 924 // suvarṇavarṇā jīvantī paṃcāśrī trivṛttā 2 tathā / abhayā kālikā loke nirdiṣṭā brahmaṇā purā // 925 // etāsāṃ saṃpravakṣyāmi rasavīryaṃ samāsataḥ / harītakīṃ paṃcarasām uṣṇām alavaṇāṃ śivām* // 926 // guṇo lavaṇavarjo yaḥ 3 ha rītakyā niratyayaḥ / nirharanti malaṃ yasmād ārogyāyuṣyasaṃmatāḥ // 927 // śivā kṣiprasamutthā ca sūpacārā sadābhayā / sukhā puṣṭikarī caiva daridrāṇāṃ cikitsa ti // 928 // tathaiva sukumārāṇām* 4 pr ā yakleśāś ca ye narāḥ / abhayā hi nṛṇāṃ dhanyā cikitsārthe sadā hitā // 929 // sasaindhavāṃ tu yaḥ khāded abhayāṃ samahauṣadhām* / vyatyāsena ca pippalyo na vyādhir vi ṣa heta 5 tam* // 930 // guḍamiśradvitīyāṃ tu dve dve khādeta _ x .ī / sahasraṃ sa samāḥ prāpya naraḥ sarvāmayāñ jayet* // 931 // abhayāṃ saha mudgair vā bhuṃjāno laghubhojanam* / saṃvatsa ra śataṃ 6 jīvet praṇudya vividhān gadau // 932 // arogo balasaṃpanno balīpalitavarjitaḥ / ojaskarī śarīre ca bhaven nityaṃ niṣevitā // 933 // abhayāñ ca haridrāñ ca 7 pippalyaḥ saindhavan tathā / kuṣṭhaṃ ceti samāyuktaṃ gomūtreṇa virecanam* // 934 // guḍaṃ drākṣārasaṃ kṣaudraṃ tathaiva ca harītakī / etat kāṅkāyanaproktaṃ paittikānāṃ virecanam* // 935 // 8 pippalyaḥ saindhavaṃ caiva biḍaṃgāni harītakī / etad gomūtrasaṃyuktaṃ saharidraṃ virecanaṃ // 936 // harītakīṃ samaguḍāṃ madhunā saha saṃyuktām* / yukto vairecano yogaḥ siddhaṃ syāc ca 9 rasāyanam* // 937 // sarvarogān nihanty eṣā pūrvoktā hi harītakī / vyākhyātaṃ tat samāsena vistareṇāpi me śṛṇu 938 // viṣamaṃ ca surāṇāñ ca viṣaṃ hanyād dharītakī / pāvakaṃ vardhayaty eṣā gulmaṃ 10 cāśu niyacchati // 939 // harītakīprayogas tu jaṭharāny api nāśayet* / āyuṣyā sādhayaty eṣā kaphadvārāṇi śoṣiṇām* // 940 // kāsaṃ śvāsaṃ ca hikkāṃ ca tamo mūrcchāṃ pratānakam* / abhayāṃ nāti va rtate 11 camūm aindrīm ivāsurāḥ // 941 // kāmalāṃ caiva kuṣṭhāñ ca nāśayeta harītakī / arśasāṃ śamanī caiva sarvamehavināśanī // 942 // II. Fol. 29: Bower manuscript r1 harītakīprayogāc ca śvayathuḥ pravidīryate / uddhatā marutenaiva toyamu x pravā hikāḥ // 943 // śleṣmapittaraktapitte pāṇḍurogaṃ halīmakam* / abhaya p r a ^ _ _ x x x x vyādha ya s 2 tathā // 944 // śleṣmaprasekaṃ vaivarṇyaṃ svarabhedam arocakam* / hṛdrogaṃ caiva mūrcchāñ ca hanyād dhy eṣā harītakī // 945 // yathā vaiśvānaro yukto balavān vāyunā bhavet* / vīryasamā pa nnā 3 guḍena syād dharītakī // 946 // tatra ślokaḥ // yathākathaṃcid guḍamiśritaiṣā pītā bhiṣag vāpy athavāpi līḍhā / durāsadāṃś caiva cirasthitāṃś ca gadān narāṇām agadānkaroti // 947 // na so 'sti ro go 4 bhuvi mānavānāṃ harītakīyaṃ na jayet prasahya / yaśasvinīn tām amṛtaprasūtāṃ prayojayet sarvata eva dhīraḥ // 948 // hitaṃ hayānāṃ lavaṇaṃ praśastaṃ jalaṃ gajānāṃ jvalanaṃ ga vā ñ va / 5 harītakī śreṣṭhatamā narāṇāṃ cikitsa te paṅkajayonir āha iti {O} // 949 // harītakīkalpaḥ āśvinaḥ {X} athātaḥ śilājatukalpaṃ vyākhyāsyāmaḥ / nātyuṣṇaś ca kaṣā ya ś 6 ca kaṭuḥ pāke śilājatuḥ / nātyuṣṇaśīto dhātubhyaś caturbhyas tasya nirdiśet*/saṃbhavaḥ // 950 // hemā tārāḥ sa rajatā tataḥ kṛṣṇāyasād api / rasāyanaṃ sa vidhibhiḥ sa vṛṣyaḥ 7 sa ca roganut* // 951 // vātapittakaphaghnas tu niryūhai ḥ sa subhāvitaḥ / vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo 'pi vā // 952 // prakṣiptoddhatam ādhānaṃ tatas taṃ prakṣiped rase / uṣṇe saptā ha m 8 etena vidhinā tasya bhāvanā // 953 // pūrvoktena vidhānena lohaiś cūrṇīkṛtais saha / sa pītaḥ payasā dadyād dīrgham āyuḥ sukhānvitam* // 954 // jarānuvyādhiśamano dehadārḍhyakaraḥ 9 pa ram* / medhāsmṛtikaro balyaḥ kṣīrāśī taṃ prayojayet* // 955 // prayogaḥ sapta saptāhaṃ tryahaś caikaś ca saptakaḥ / nirdiṣṭas trividhas tasya paro madhyo 'varas tathā // 956 // mātrā palaṃ cā rdha pa laṃ 10 kanyasīñ cārdhakārṣikīm* / jātiviśeṣaṃ savidhiṃ tasya vakṣyāmy ataḥ param* // 957 // hemādyaḥ sūryasaṃtaptāḥ svamalaṃ giridhātavaḥ / snighābhaṃ guru mṛtsnācchaṃ vamanti 11 sa śilājatuḥ // 958 // v1 madhuraś ca sati ktaś ca japāpuṣpanibhaś ca yaḥ / vipāke kaṭuśītaś ca sa suvarṇasya nisravaḥ // 959 // tāmro varh i ṇakaṇṭhābhast ī kṣṇ oṣ ṇ aḥ pacyate kaṭuḥ / rājataḥ kaṭukaḥ śvetaḥ śītaḥ svādur vipacya te // 960 // 2 vi p ā ke kaṭuśītaś ca sarvaśreṣṭhaḥ sa cāyasaḥ // 961b // gomūtragandhaḥ sarveṣāṃ sarve yujyanti karmaṇi / rasāyanaprayogeṣu paścimas tu vi śiṣyate // 962 // yathākramaṃ vātapitta śle ṣma p i tte 3 kaphe triṣu / viśeṣataḥ praśaṃsanti malā hemamalādayaḥ // 963 // śilājatuprayogeṣu vidhāhīni gurūṇi ca / varjayet sarvakā laṃ tu kulatthān parivarjayet* // 964 // 4 payāṃsi śuktāni rasāḥ sayuṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / āloḍanārthaṃ girijasya siddhās te te pradeśāḥ prasamīkṣya kāryāḥ // 965 // na so 'sti rogo bhuvi sādhyarūpaḥ 5 śilājatur yaṃ na jayet prasahya / tasmāt prayogai r v i dh ai ḥ prayuktaḥ // 966 // svasthasya corjāṃ vividhāṃ dadāti // 967a // {X} athātaś citrakakalpaṃ vyākhyāmaḥ // dhānvantariṃ mahāprajñaṃ 6 keśavaḥ paryapṛcchata / asty auṣadhaṃ kiñcid evaṃ sarvavyādhinibarhaṇam* // 968 // keśavasya vacaḥ śrutvā dhanvantarir abhāṣata / citrakāt sadṛśaṃ kiñcin nāsty auṣadham ihocyate // 969 // 7 trividhaḥ sa ca vijñeyaḥ kṛṣṇaḥ śveto 'tha pīta kaḥ / pravarāvaramadhyatvam ānupūrvyā vinirdiśet* // 970 // tvagdoṣiṇāṃ pramehīnāṃ tathaivodariṇām api / kṛṣṇaṃ hitaṃ 8 vijānīyāc chvitriṇāṃ ca viśeṣataḥ // 971 // grahaṇyarśovikāraghnam atīsāravināśanam* / vayasaḥ sthāpanaṃ medhyaṃ śvetapuṣpaṃ vinirdiśet* // 972 // medhātejognijananaḥ kaphahā pītakaḥ 9 smṛtaḥ / vātapittakaphaghnas tu nirdiśed anupūrvaśaḥ // 973 // samādāya yathālābhaṃ sarvān evopayojayet* / kārtike mārgaśīrṣe vā āṣāḍhe vāpy athoddharet* // 974 // kārti ke tū d dh a ret 10 kṛṣṇaṃ mārgaśīrṣe tu śvetakam* / āṣāḍhe pītakaṃ vāpi sakālas tasya saṃgrahe // 975 // devān saṃpūjya vidhivad brāhmaṇān svasti vācya ca / śmaśānoṣaravalmīkacaityaṃ cā tha 11 vivarjite 976 // II. Fol. 30: Bower manuscript; lost II. Fol. 31: Bower manuscript r1 m u h us tu guḍikām ekāṃ kumārāya pradāpayet* // atīsāreṣu bālānāṃ guḍikāṃ dāpayed bhiṣak* // 1011 // taṇḍulodakasaṃyuktā ṃ kṣaudreṇa saha dāpay e t* / 2 parūṣakarasair yuktaṃ śarkarākṣaudrasaṃyutām* // 1012 // chardayānasya bālasya guḍikāṃ dāpayed bhiṣak* / guḍūcirasasaṃyuktāṃ śarkarākṣaudrasaṃyutām* // 1013 // athavā pakvaloṣṭhasya prasā de na 3 pradāpayet* / śarkarākṣaudrasaṃyuktāṃ tathā saṃpadyate sukhī // 1014 // raktātisāre bālānāṃ guḍikāṃ dāpayed bhiṣak* / paṃcavalkakaṣāyeṇa taṇḍulānāṃ rasena vā // 1015 // śarkarā kṣau drasaṃyuktāṃ 4 śaśasya rudhireṇa vā / aiṇeyahariṇābhyāṃ vā raktair madhumiśritaiḥ // 1016 // udāvarteṣu bālānāṃ guḍikāṃ dāpayed bhiṣak* / guḍodakena saṃyuktāṃ triphalāyā rasena 5 vā // 1017 // āmātisāre bālānāṃ guḍikāṃ dāpayed bhiṣa k* / da dhimaṇḍena saṃyuktāṃ tintiḍīkarasena vā // 1018 // śarkarā cāśmarī caiva mūtragrāhe pramehiṣi / guḍikāṃ dāpayed vaidyo 6 madhunātha prasannayā // 1019 // āsave na sujātena bālānāṃ dāpayed bhiṣak* / sukhaṃ bhavati tenāsya kāśyapasya vaco yathā // 1020 // tena koṣṭhagato jantuḥ kṣipram eva 7 pramucyate / śirorogeṣu śamanaṃ vamanaṃ caiva śāmyati // 1021 // krimir gudagato yasya guḍikāyāḥ pralepayet* / tenāsya saukhyaṃ bhavati kāśyapasya 8 va co yathā // 1022 // avijñāteṣu rogeṣu guḍikāṃ dāpayed bhiṣak* / sukhodakena saṃyuktāṃ sarvarogavināśanīm* // 1023 // samīkṣya kuśalo vaidyaḥ kurvīta vividhāḥ kriyāḥ / balābala ñ 9 ca bālānām ṛtuṃ kālaṃ samīkṣya ca // 1024 // kriyāṃ paṃcavidhāṃ vaidyo dhātṝṇām upapādayet* / virekaṃ vamanaṃ caiva tathaivāpy anuvāsanam* // 1025 // parikartikāsu bālānāṃ guḍikāṃ dāpayed bhiṣak* / 10 varāhaviṣṭāsaṃyuktān tathā taṇḍuladhāvanaiḥ // 1026 // śarkarākṣaudrasaṃyuktāṃ pāyayīta cikitsakaḥ / v1 sukhī bhavati tāṃ pītvā kāśyapasya vaco yathā // 1027 // hikkāśvāseṣu kāseṣu guḍikāṃ dāpayed bhiṣak* / m ātulu ṃg e na saṃ yuktā ṃ gandha sau varcalena vā // 1028 // 2 jantubhir bādhyamānasya guḍikāṃ dāpayed bhiṣak* / dāḍimodakasaṃyuktāṃ madhunātha prasannayā // 1029 // tathā śirovirekāṃś ca lehān pravyaṃjanāni ca / bhujy atāṃ bhojanaṃ caiṣā yavāgū r 3 laghubhojanam* // 1030 // kāmalāpāṇḍurogeṣu śvayathūnāṃ tathaiva ca / yuktāṃ pīlukaṣāyeṇa guḍikāṃ dāpayed bhiṣak* // 1031 // rohiṇyāṃ tāluśoṣe vā galagaṇḍopajihvike / cūrṇitāṃ gu ḍi kāṃ 4 dadyād dantamāṃsa ṃ ca pīḍayet* // 1032 // sukhena dantā jāyante śvayathuś copaśāmyati / tenāsya rogāḥ śāmyante ārogyaṃ cādhigacchati // 1033 // dadrukuṣṭhakilāsānāṃ pāmāsv atha vicarcike / 5 tvaggateṣu ca rogeṣu guḍikāṃ dāpayed bhiṣak* // 1034 // kaṃpilyakasya cūrṇāni cūrṇāni guḍikāya ca / piṣṭvā sarṣapatailena tenainam anulepayet* // 1035 // gomūtre ṇa 6 sukhoṣṇena khādireṇa rasena vā / secyo nimbakaṣāyeṇa tena saṃpadyate sukhī // 1036 // chāyā vā pūtanā vāpi yasya vāpy uparigrahaḥ / vastamūtreṇa saṃyojya guḍi kāṃ 7 tasya dāpayet* // 1037 // athavā kalkapiṣṭāyāṃ guḍikāyāṃ pralepayet* / tathā sarvagrahās tasya praśāmyanti sudāruṇāḥ // 1038 // pārśvaśūleṣu bālānāṃ 8 guḍikāṃ dāpayed bhiṣak* / kulattharasasaṃyuktāṃ yuktāṃ māṃsarasena vā // 1039 // dhātryāḥ śuddhaśarīrāyāḥ doṣāḥ śāmyanti dāruṇāḥ / balaṃ varṇaṃ ca bālānāṃ kṣipraṃ samupajāyate // 1040 // ṛ 9 kāśyapīyā guḍikā // {X} atha vitrasate bālo rodate 'bhīkṣṇam eva vā / triphalāṃ saha pippalyo lehayen madhusarpiṣā // 1041 // maṇḍalāni vivarṇāni gātre lakṣyanti yasya tu 10 da śamūlaiḥ supiṣṭais taṃ ghṛtamiśraiḥ pralepayet* // 1042 // kalkaiḥ punarnavāyāś ca tathaiva madhukasya ca / sukhodakena sekāṃś ca satataṃ tasya kārayet* // 1043 // rodato yadi bālasya 11 kāsaḥ śvāso 'pi vā bhavet* / antardaśāhajātasya yūṣaṃ karkaṭakasya ca // 1044 // lavaṇaṃ pippalīyuktaṃ tathā saṃbūkaśuktikā / II. Fol. 32: Bower manuscript r1 bālayuṣe susiddhaṃ vā tasmai bālāya dāpayet* // 1045 // jvaritasyātha bālasya mātuḥ kṣ ī ra ṃ viśodhay e t* / x x x x ^ _ s ya ca 2 kaṣāyam upakalpayet* // 1046 // uśīraṃ bhadramustāñ ca trāyamāṇām athāpi ca / tathā candanakalkena madhukaṃ ca saśarkaram* // 1047 // jīvanīyopasiddhaṃ ca ghṛtam abhaya ṃ ja naṃ 3 hitam* / kṛśasya śuṣyato vāpi kumārasy aṅgavardhanam* // 1048 // pravakṣyāmi vidhiṃ siddhaṃ balavarṇakaraṃ param* / kuśakāśam uśīrāṇi drākṣā padmasya kesaram* // 1049 // 4 siddham etat payo deyaṃ kṛśāya sahaśarkaram* / etaiḥ siddhaṃ ghṛtaṃ vāpi jīvanīyaiś ca lepayet* // 1050 // madhuparṇyā vipakvaṃ tu kṣīram asmai pradāpayet* / tarkārīm utpalaṃ 5 caiva saindhavaṃ vikasāṃ tilān* // 1051 // apāmārgaphalaṃ kuṣṭhaṃ cūrṇam āmalakasya ca / aśvagandhāṃ cavāṃ caiva priyaṃguṃ gaurasarṣapān* // 1052 // samabhāgāni sarvāṇi dadhnā 6 saha vimiśrayet* / etad unmardanaṃ śreṣṭhaṃ hīnamāṃse prayojayet* // 1053 // kṣīradroṇyāṃ suśītāyāṃ svabhyaktam avagāhayet* / atha śvasiti yo bālaḥ kā sa te 7 kvathate 'pi ca // 1054 // tasmai lehān imān dadyāt pratipānam athāpi ca / kaṭphalaṃ śṛṃgaveraṃ ca pippalyo 'tha harītakī // 1055 // sauvarcalaṃ ca cūrṇāni 8 lehayen madhusarpiṣā / hareṇukāṃ pippalīñ ca sūkṣmelāṃ sadurālabhām* // 1056 // drākṣāṃ ceti supiṣṭāni lehayen madhusarpiṣā / kuṣṭhaṃ puṣkaramū la ṃ 9 ca śṛṃgaveraṃ harītakī // 1057 // kalkapeṣyāṇi jalenoṣṇena pāyayet* / bhadramustām atho hiṃguṃ tagaraṃ sahacorakam* // 1058 // sukhodakena piṣṭāni pibet kā sa nivāraṇam* / 10 lākṣāṃ haridrāṃ maṃjiṣṭhāṃ pippalīṃ devadāru ca // 1059 // ebhiś cūrṇīkṛtaiḥ sarpiryuktaṃ kāsanivāraṇam* // tṛṣārttasya ca bālasya dīnavaktrasya śuṣyataḥ // 1060 // gavādanīṃ 11 dāḍimaṃ ca jalayuktaṃ prayojayet* / kalkaṃ piṣṭvā priyaṃgūnāṃ bhadramustasya caiva ha // 1061 // taṇḍulodakasaṃyuktaṃ dadyān madhuvimiśritam* / taṇḍulān paritaptāṃs tu bhadramustā 12 .i _ sunet* // 1062 // catvāro jarjarīkṛtvā nave mṛttikabhājane / madhuyuktaṃ prasaṃnaṃ taṃ tṛṣṇācchardyārditaḥ pibet* // 1063 // madhūdakaṃ cāpi pibet* v1 x x x x .. m e va vā / aśvagandhāṃ sarjarasaṃ yavacūrṇam atho dadhi // 1064 // madhusarpirvimiśreṇa na śiraskaṃ pralepayet* / dāha ṃ tṛṣṇ ā ñ ca chardiṃ ca sa r va roga vināśa nam* // 1065 // 2 x x d eṣa prayoktavyaḥ prayogo himaśītalaḥ / yasya visphoṭakā gātre paridāhaś ca lakṣyate // 1066 // taṃ tiktamadhuraiḥ śītaiḥ kaṣāyaiḥ samupakramet* / atha pa r paṭaka cū rṇam 3 uśīraṃ gauramṛttikām* // 1067 // samamuddhṛtya sarvāṇi piṣṭair ālepanaṃ hitam* // saugandhikaṃ śarkarāñ ca kumudasya ca kesaram* // 1068 // candanaṃ ca samāṃjiṣṭhaṃ kuryād āle pa naṃ 4 śiśoḥ / śarkarodam atho śuktiṃ śaṃkhaṃ śādvalavetasam* // 1069 // etad ālepanaṃ kuryād visphoṭakavināśanam* / mukhapākeṣu mṛdvīkāṃ kṣaudra yu ktāṃ 5 pralepayet* // 1070 // rasāṃjanamadhubhyāṃ ca mukham asya viśodhayet* / mātuḥ stanaṃ hi yo necchen mukhapākena bālakaḥ // 1071 // sumanāyāḥ pravāḍais taṃ sa kṣau draiḥ 6 pratisārayet* / śaraiṣīkāṃ maṣiṃ caiva kalkenaitena kārayet* // 1072 // vaktraṃ viśuddhaṃ vijñāya sarpiṣā pratisārayet* / tataḥ puṣpāṇi dhātakyāḥ 7 sallakyā jiṅgaṇīm api // 1073 // samaṃgāṃ rohiṇīñ caiva piṣṭvā tailaṃ vipācayet* / karṇasrāve karṇatailaṃ śodhayitvā punaḥ punaḥ // 1074 // bilvacandana si ddhaṃ 8 ca tailaṃ syāt pūraṇe hitam* / bilvakalkaṃ vipakvaṃ ca kapitthasya rasena ca // 1075 // kṣīraṃ karṇe prayoktavyaṃ tailaṃ srotoviśodhanam* / sarvagandhavipa kvaṃ 9 ca pūtikarṇe praśasyate // 1076 // akṣaguggulunā caiva saṃśuddhe paridhūpanam* / karṇau rujārttau matimāṅ gandhatailasya pūrayet* // 1077 // mūlakasya rasaś cāpi 10 sukhoṣṇaḥ karṇapūraṇam* // 1078a // kulīraśṛṃgī maricāni lājā madhūlikāṃ māgadhikāṃjanaṃ ca / nave kapāle madhukaṃ madhuṃ ca cchardyārdite tailam udāharanti // 1079 // 11 pippalyaḥ śarkarā lākṣā madhukaṃ maricāni ca / tukākṣīreṇa sakṣaudro lehaś chardivināśanaḥ // 1080 // bhārgī sapippalī pāṭhā payasyā II. Fol. 33: Bower manuscript r1 madhunā saha / śleṣ m i kāyā lihec chardyā iti hovāca jivakaḥ 1081 // bhadradāruṃ ca kuṣṭhaṃ ca harītakyaḥ sasaindhavam* / ghṛtena lihyāny et ān e vam atho mārutā tmake // 1082 // x x x x ^ _ _ x x x x x ^ _ 2 ^ _ / sapippalīko lehaḥ syāt kṣipraṃ chardiṃ migṛhṇati // 1083 // gomayasya rasaṃ dadyāc cāturjātakasaṃyutam* / bilihya madhunā jantus tena cchradyā vimucyate // 1084 // pippal ī mar i cānā ṃ ca cū rṇaṃ madhuśarkaram* / ra se na 3 mātuluṃgasya yojayec chardināśanam* // 1085 // āmrajambūpravāḍāṃś ca kṣīriṇāṃ ca samāvapet* / payasyā śārivāmūlaṃ gaṇḍīraṃ ca sacitrakam* // 1086 // etat kvāthya pibed bālo madhuśarkarayā yutam* / 4 tri gandhikayutaṃ hṛdyaṃ chardyatīsāranāśanam* // 1087 // bilvamūlasya nikvātho lājācūrṇaiḥ susaṃskṛtaḥ / krimicchardyāṃ lihed bālaḥ śarkarāmadhuyojitam* // 1088 // elāṃ hiṃguṃ ca bhārgīñ ca śṛṅga v e raṃ 5 sasaindhavam* / ghṛtena pāyayet kṣipraṃ vātaśūla vināśanam* // 1089 // śvetāṃs tilān samadhukāñ ccharkarātailamākṣikaiḥ / lehaḥ pravāhikāṃ hanyāl lohitaṃ yaś ca sāryate // 1090 // madhukaṃ tilaka lka ś 6 ca śarkarā madhv athāpi ca / taṇḍulodakasaṃyuktaṃ dadyāt sa madhuśarkaram* // 1091 // raktātisāre bālānāṃ tathā saṃpadyate sukhī // vaṭaśuṃgāś ca rodhraṃ ca kārṣmaryāṇy atha śarkarā // 1092 // madhukaṃ bilvamū laṃ 7 ca samaṃgāṃśumatīṃ balām* / kṛtvā saśālmaleḥ puṣpa ṃ pṛśniparṇīṃ sadhātakīm* // 1093 // etaiḥ siddhaṃ ghṛtaṃ hanyāt kṣipram eva pravāhi kām* // varāṃgam atha rodhraṃ ca mukhyāny āma la kāni ca // 1094 // 8 samāni kṣaudrayuktāni cūrṇāni mukhadhā vanam* / haridrā nimbapatrāṇi madhukaṃ madhu sḥtpalam* // 1095 // tailam etad vipaktavyaṃ mukhapāke samārkavam* / sakṣaudr ā ṇi 9 kaṣāyāṇi triphalācūrṇam eva ca // 1096 // mukhapāke praśa stāni dhāvanaṃ cchardanāni ca // dve bṛhatyau rubūgakaśvadaṃṣṭrā vāśakāv ubhau // 1097 // śṛṃgaveraṃ yavāṃś caiva darbhī vṛkṣāda naṃ 10 tath ā / kṣīram utkvāthayed ebhiḥ pipallīghṛtasaṃyutam* // 1098 // urodghāteṣu dātavyam iti bhāṣati jīvakaḥ // khuḍḍākaṃ pañcamūlaṃ ca kulatthā vadarāṇi ca // 1099 // sasaindhavo 11 ^ _ _ x patragrāhaghṛtāyutaḥ / dvau karaṃjau darbhaṃ ca karpāsī madhuśigru ca // 1100 // śvadaṃṣṭrā vasukaś caiva mṛnālyaś cotpalaiḥ saha / etaiḥ siddhāṃ pibed yā vat x x v1 x x ^ _ ^ _ // 1101 // x x x x ^ _ _ x śarkarā ca ^ _ bhavet* / pippalī saindhava ṃ c ai va sūkṣmelā maricāni ca // 1102 // śarkarāmadhu sa ṃ yukto l eha x 2 x ^ _ ^ _ / x x x x ^ _ _ x pacet kolayavaiḥ saha // 1103 // kulatthān madhuśigruṃ ca kalpitas tittiris tathā / alpasneho rasas teṣāṃ sauvaca la ^ 3 _ ^ _ // 1104 // x x x x ^ _ _ x śarkarāsu praśasyate // 1105a // jambūpravālās taruṇāḥ kapitthāḥ baṭapravāḍani tathā praśuṃgāḥ / etair vipakvaṃ hitam āha tailaṃ karṇasra ve 4 _ ^ ^ _ ^ _ x // 1106 // x _ ^ _ _ ^ ^ _ ^ _ x x valgujaḥ pippalicūrṇamiśram* / phalaṃ bṛhatyā maricaṃ viḍaṃgā tathāśvamāraṃ ca krimighnam āhuḥ // 1107 // kuṣṭhaṃ hari drāṃ 5 ^ ^ _ ^ _ x x _ ^ _ _ ^ ^ jāt phala ṃ ca / x _ ^ piṣṭaṃ hitam etad āhur unmardanaṃ kacchuvināśanāya // 1108 // {O} sidhmāni dadrūkiṭibhāni pāmā sarvāṃś ca tvag doṣa 6 ^ _ ^ _ x / x _ ^ _ _ ^ ni ṣevyamānāṃ _ _ sadā śastam idaṃ śiśūnām* // 1109 // {O} nīlotpalānāṃ nāḍāni śālukāni visāni ca / kṣīriṇāṃ ca pravāḍāni yaṣṭīmadhu ka m 7 eva ca // 1110 // darbhamūlośīracukraṃ kvā thayed vima lā mbhasi / śarkarāmadhusaṃyuktas tṛṣṇāśamanam uttamam* // 1111 // nīlotpalānyāmalakaṃ priyaṃguṃ śārivā tathā / piṣṭair etaiḥ kum ā rā ṇāṃ 8 x x x x^ _ ^ _ // 1112 // daḍi masya ca bīj āni candanaṃ padmakesaram* / pippalyaḥ śarkarā kṣaudraṃ lehas tṛṣṇāvināśanaḥ 1113 // tvacapravāḍāni samānayitvā kṣīradrumānā ṃ 9 ^ ^ _ ^ _ x / x _ ^ _ _ .ya nave vidadhyāt kuṃ bhe ^ _ .yābhyavakāśadeśe // 1114 // saśārivośīrasanāgapuṣpaṃ sacandanaṃ padmakakālamiśram* / āloḍya nīlotpalapatrayukta 10 x _ ^ _ _ ^ ^ _ ^ _ ca // 1115 // etaiḥ kaṣāyaiḥ pariṣiktagātraḥ pibeta lāvena rasena yuktam* / saśarkaras taṃ vidhivat suśītaṃ bālasya nityaṃ lavaṇāṃblavarjyam* // 1116 // śītāḥ pradehāḥ 11 ^ ^ _ ^ _ x x _ ^ śītāni gṛhāṇi caiva / dhātryaś ca śītārdrapaṭottarīyā rasāś ca śītāḥ śamayanti tṛṣṇām* // 1117 // tṛṇāpahaś caiṣa vidhiḥ pradiṣṭas tathaiva pittajvaradāhahantā / mūrvā ^ 12 _ _ ^ ^ _ ^ _ x x _ ^ _ _ .r. am iha prayojyaḥ // 1118 // hiṃguḥ karkaṭaśṛṃgī gairikamaricāni nāgarakam elā / eṣa madhusaṃprayuk t aḥ kāse hik k ā ^ ^ ^ _ x // 1119 // III. Fol. 1: Bower manuscript r1 x x x x x x x ci trakadantīkaravīraguṃjalā ṃ galakī / bṛhatī suvarṇapuṣpī pīlur viśvāhvayaṃ nahikā // 1 // kās īsaṃ x x x x x x x x x x x x x x x x x 2 x x x x / ka rṣāṃśikaiḥ supiṣṭair dadyāt kṣīrārkakuḍavaṃ ca // 2 // etair dravyair miśraṃ tailaprasthaṃ caturguṇe toye / mū tra x x x x x x x x x x x x x x x x // 3 // 3 x x su dadrukiṭibhe kuṣṭheṣv atha katrimālāsu / nāḍīvraṇaduṣṭavraṇaviṣadūṣitagaṇḍamālāsu // 4 // {O} x x x x x x x x x x x x x x kada mba ś 4 ca / eraṇḍakuṣṭhapāṭhā vidaṅgasu x x x nirguṇḍī // 5 // śrīveṣṭakakaṃpilyakasuradārumanaśśilāviśāl ā ca / x x x x x x x x x x x x 5 n mahādrumāc caiva // 6 // ardhākṣabhāgamātraiḥ siddhaṃ tailaṃ nihanti arśāṃsi / agnir vā śastraṃ vā kṣāraṃ vā śoṣayet tail am* // 7 // x x x x x x x x x x x x x 6 vraṇāḥ santi / dadruṃ śvitraṃ pāmāṃ vicarcikāṃ maṇḍalāni sidhmāni // 8 // yonībhagandarāṇi ca vināśayed v ajrakaṃ tailam* // {O} // 9a // x x x x u tkvā thya 7 bhallātakaśatatrayam* / pādaśeṣe jale tasmin x x x x ^ _ ^ x // 10 // v1 viṣām ativiṣāñ caiva peṣyāṇi palaśaḥ k ṣ i p e t* / ekamāsaṃ 2 pibet tailaṃ mātrayā śaktyupetayā // 11 // tasmiṃ jīrṇe tu āhāram upapattyā samācaret* / a ṣ ṭ ādaśa hanyā d 3 dhīro buddhaḥ kleśagaṇān iva // 12 // māṇibhadreṇa datto 'yaṃ yoga eṣa mumūrṣave / kāruṇyād ārdracittena bhikṣave kuṣṭha nāśanaḥ // 13 // x x x x ^ _ _ x 4 viśīrṇāṃgulināsikāḥ / etena s u p r ā du rjāto grahamukta ivoḍurāṭ* {O} // 14 // trāyamāṇāṃ viśālaṃ ca kā ṭukārohiṇīṃ ^ _ / x x x x x ^ _ _ x 5 tva gelaṃ ca samāṃśikāḥ // 15 // nahikākasīyuktān sūkṣmacūrṇāni kārayet* / khadirāsanasārāṇāṃ kuḍa va x ^ _ ^ _ // 16 // x x x x ^ _ _ x x 6 x x vipāca yet* / pibet karṣeṇa saṃsrijya cūrṇasyādyāc ca bhojanam* // 17 // jīrṇe sarpir vimiśreṇa mudgasūpena ṣaṣṭi kām* // 18a // x x x x 18 x x x x x x x 7 x x x x x x ndr i yasya yogā ayogena tu vāhyamānā grīṣmābhitaptās turagā yathaiveti {O} // 19 // ayaḥpalārdhe tripha lā ^ _ x ^ _ ^ _ _ ^ ^ _ ^ _ x / III. Fol. 2: Bower manuscript r1 v i ḍaṃgas ā ra ṃ khadirasya cārdhāt samā viḍa ṃ gena ca _ ^ _ x // 20 // _ _ ^ _ _ ^ ^ _ ^ _ x 2 ṛtūsthitaṃ dve kalaśe viśoṣya / sarpirmadhubhyāṃ sthaviro lih e ta ^ _ ^ _ vat prava _ ^ _ x // 21 // _ _ ^ _ _ ^ ^ _ 3 hamānaḥ śvāsābhibhūtaś capalāgrahastaḥ / praśīrṇadanto vikalendriyo 'pi jī rṇābhibhūto ^ ^ _ ^ _ // 22 // _ _ ^ 4 yukto 'bhirataś ca dharme / sarpiḥpayobhyāṃ hitam annam aśnaṃs tāruṇyasaurūpya guṇodayasthaḥ // 23 // _ _ ^ _ _ ^ ^ _ ^ 5 hāno rasāśano mudgarasāś naś ca / _ _ ^ gātrāvayavo 'pi kuṣṭī kuṣṭhaṃ ^ _ _ ^ ^ _ ^ _ x // 24 // x x x x x ^ pā ṭhā nāṃ 6 tejovatyās tathaiva ca / pippalīnāñ ca mūlasya bhāgān kuryāc catuṣpalān* // 25 // x x x x ^ _ _ x x x x x x ^ _ ^ x / 7 x .itāyāḥ pravāḍānāṃ mālatīkaravīrayoḥ // 26 // tvak ca sapta palāśasya tathā śākoṭaka sya ca / x x x x x ^ _ _ x x x x x 8 nidhā vayet* // 27 // agninā caiva yuktena samyak kurvīta sādhanam* / caturbhāgāvaśiṣṭaṃ tu athainam avatāray et* // 28 // x x x x ^ _ _ x x x x x ^ _ v1 ^ _ m* / bhaved ativiṣāyās tu tulyā kaṭukarohiṇī // 29 // pippalīnāñ ca kuḍavaṃ viḍaṃgānāṃ tathaiva ca / kuṭajasya ca _ _ x x x x x ^ _ ^ x // 30 // x x 2 x x vayoś cātra dadyād dve dve pale dhṛte / kṣārasya yāvaśūkasya svarjikāyās tathaiva ca // 31 // anena ca ka _ _ x x x x x ^ _ x / 3 kṣārābhyāṃ lavaṇābhyāṃ ca paced vaidyo ghṛtāḍhakam* // 32 // karṣojīrṇe tu pātavyo viṣṭab dh er x ^ _ ^ x / x x x x ^ _ _ x 4 sarve śāmyante dehinām* // 33 // rakta pittāśrayān vyādhīn gulmāṃś caiṣa pṛthag vi dhān* / x x x x x ^ _ _ x x x x x ^ _ ^ x // 34 // 5 snigdhaṃ bhuṃjīta cātyarthaṃ khāden māṃ saṃ ca pī varam* / atyagnipratighātārthaṃ kāṃkṣa x x ^ _ ^ x // 35 // x x x x ^ _ 6 n vyādhīn nihanyāt parikīrtitān* / etad agnighṛtaṃ nāma ātreyavihitaṃ pureti {O} // 36 // śatāvarī cāṃśumati pūtikā bṛhati dva ya m* / 7 gandharvasya ca mūlāni mūlaṃ sahacarasya ca // 37 // agnimanthasya bilvasya śvadamṣṭrā sapunarnavā / eṣāṃ daśapalān bhāgān 8 jaladroṇe vipācayet* // 38 // śatāvarīrasap r as th e kṣ īraprastha catuṣṭayam* / pādāvaśeṣe pūte ca garbhe cainaṃ samācaret* // 39 // III. Fol. 3: Bower manuscript r1 śatapuṣpā devadāru māṃ s ī ṃ śaileyakaṃ vacām* / candanaṃ tagaraṃ kuṣṭam elām aṃśumatīm api // 40 // eteṣāṃ kārṣikān bhāgāṃs tasmiṃs taile v i p ā cay e t* / 2 asya tailasya siddha sya śṛṇu vīryam ataḥ param* // 41 // paṅgūnāṃ vaḍavānāñ ca kubjānāṃ vāmanaiḥ saha / samāsena ca bhagnānāṃ bhagnāsthīnāṃ tathaiva ca // 42 // vātagu lmai ś 3 ca hṛcchūlaiḥ p ā rśvaśūlaiś ca dāruṇaiḥ / kāsaiḥ śvāsaiḥ plihair gulmair jalodarabhagandaraiḥ // 43 // kāmalāpāṇḍurogaiś ca kṣayakṣīṇahataprabhaiḥ / 4 ekāṅgaṃ kṣīyate yasya gatir yasya ca durbalā // 44 // kṣīṇendriyāś ca ye kecij jarājarjaritāś ca ye / uccaiḥ śṛṇvanti ye kecid ye ca lallā bhava nty 5 api // 45 // mandamedhāś ca ye loke śrutaṃ yeṣāṃ ca naśyati / savināyakā narā ye ca nārīṇām apriyāś ca ye // 46 // vātikā vṛṣaṇā yeṣā m 6 antravṛddhiś ca dāruṇā / nārīṇāṃ caiva yā bandhyā kākabandhyā ca yā bhavet* // 47 // sthitārttavā ca yā nārī tathā naṣṭārttavā ca yā / garbhaṃ na labhate yā ca bhagnagarbhā ca yā 7 bhavet* // 48 // yonīśūlena yā bandhyā tathaiva ca parisravā / dadrūkiṭibhakuṣṭhāni maṇḍalāni vicarcikā // 49 // yāvantāḥ śleṣmikā rogā vātikāḥ paittikāś ca ye / 8 pūtikaṃ ca mukhaṃ yasya mukhe duṣṭavraṇaś ca ye // 50 // sarveṣām eva rogāṇām etad āhuḥ prasādhanam* / nasyaṃ pānam athābhyaṃgas tv anuvāsanam eva vā // 51 // le hanaṃ ca v1 prayoktavyam āyur vṛddhikaraṃ nṛṇām* / siddhārthaṃ nāma nāmnā tu nā rāya ṇavin i rm i tam* // 52 // varuṇakaśākaṃ chāgalamathitena siddha ṃ godhūm ādya ṃ bhuṃjīta {O} // 53 // x x x x ^ 2 mūlāni maricāni sitāni ca / gavāṃ mūtreṇa piṣṭāni śvitrasyodvartanaṃ param* {O} // 54 // guggulumaricaviḍaṃgaiḥ sarṣapakāsīsamustasarjarasaiḥ / śrīveṣṭakāla gandhair manaḥ śi lātutthakaṃpilyaiḥ // 55 // 3 ubhayaharidrāsahitais tailavimiśraiḥ sthitair dinakarāgnau / ebhir liptaṃ kuṣṭhaṃ vraṇāś ca duṣṭāḥ samaṃ yānti {O} // 56 // dantītrivṛdviḍaṃgānāṃ pratyeka ṃ pala pa ñcakam* / 4 mustāpalāni trīṇi syur harītakyāḥ palaṃ bhavet* // 57 // kākodumbarikāmūlapaladvitayam eva ca / snuhākṣīreṇa badhnīyād aṣṭau daśa ca modakān* // 58 // daśame daśa me 5 divase prāśnīyād ekamodakam* / jīrṇe cāpi piben maṇḍaṃ dvitīye ca vilepikām* // 59 // paṃcarātreṇa kāmāptaṃ sarvakuṣṭhavināśanāḥ {O} // 60 // 6 x x p r asiddhā modakāḥ {O} // dhātryakṣapathyā saviḍaṃgavahnir āruṣkarāvalgujabhṛṃgalohaiḥ / kramapravṛddhais tilatailamagnaiḥ sarvā ṇi 7 kuṣṭhāni niha nti lehāt* // 61 // akākolīne 'pi udvartayet* {O} // 62 // karavīrakendravāruṇilāṃgalamūlāḥ samāḥ saguggulukāḥ / gṛhadhūmārdhāṃśayutā yuktvā vastā mbu nā 8 x x // 63 // badara pramāṇaguḍikāḥ kṛtvā śuṣkā bhagandare vivṛte / pratidinam anu tad diśataḥ pranaśyati bhagandaraṃ na cirāt* // {O} // 61 // punarnavaguḍūcināgaram atheṣṭakā pā thakaṃ ^ _ ^ 9 vaṭapatranāḍapiḍakodbhave dehinam* / bhagandaravināśanaṃ vimalatoyapiṣṭaṃ viduḥ vadanti bhiṣajottamaiḥ satatam eva nirdhāritam* // {O} 65 // III. Fol. 4: Bower manuscript r1 tālīsaṃ maricaṃ cavyaṃ palārdhīnāni nāgarān* / adhyardhaṃ pippalī mū lāt 2 pippalyāś ca palaṃ palam* // 66 // karṣaḥ syān nāgapuṣpasya tuṭikarṣārdham eva ca / 3 x x x x x ^ _ _ x cū rṇatriguṇito guḍaḥ // 67 // ato 'kṣamātrā guḍikā madyayuṣapayorasaiḥ / pītāṃbhasā bhakṣitā vā sarvān hanyād gudo dbha vān* // 68 // 4 ś ūlap ā nātyayacchardipramehaviṣamajvarān* / gulmapārśvarujā śothahṛtpāṇḍugrahaṇīgadān* // 69 // kāsahikkāruciśvāsa k r i myatīsārakāmalān* / 5 mandāgnitāṃ mūtrakṛcchraṃ hanyāc chothaṃ ca sābhṛśam* // 70 // etad eva bhavec cūrṇaṃ sitācūrṇacaturguṇam* / sapitteṣu vikāreṣu vi śe ṣeṇāmṛtopamam* // 71 // 6 saiva vā guḍikā pathyāpalatrayaviśeṣitā / śothārśograhaṇīpāṇḍurogaśūlāpahādhikam* {O} // 72 // 7 {X} tadyathā śvete śvetasyādhipatye śatasyādhikaraṇe svāhā // IV. Fol. 1: Bower manuscript v1 {X} namo nandirudreśvarāya Ō namo ācāryebhyaḥ namo īśvarāya namo māṇibhadrāya {{namas sarvayakṣebhyaḥ}} 2 namaḥ sarvadevebhyaḥ śivāya namaḥ ṣaṣṭīye namaḥ prajāpataye namaḥ rudrāya namaḥ namo vaiśravaṇāya namo marutānāṃ namaḥ prāsa kā 3 patantu imasyārthasya kāraṇā hili 2 kumbhakārimātaṃgayuktā patantu yat satyaṃ sarvasiddhānāṃ yat satyaṃ sarvavādīnāṃ tena satyena satyasamayena naṣṭaṃ vinaṣṭaṃ 4 kṣ e m āk ṣ emaṃ lābhālābhaṃ jayājayaṃ śivānudarśanasya svāhā Ō satyanārāyaṇe caiva devate ṛṣīṣu caiva satyaṃ mantraṃ vṛttis satyaṃ samakṣā patantu svāhā satyaṃ caiva tu draṣṭavyaṃ ni 5 x x x x x x x x x x mantrauṣadhaṃ ca nimittabalam antaraṃ mṛṣatāyāṃ devataṃ viṣṇu navikāyāṃ caṇṭayāṇṭa // {X} // 444 namaḥ puruṣasiṃghasya prasannas te janārdanaḥ / 6 nihatā śatravas sarve yad īpsase kam* // navikkī 333 na te śoko na vāyāso nīcoccaṃ na ca te bhayaḥ / IV. Fol. 2: Bower manuscript r1 x x x x ^ _ _ x x x x x ^ prāpsasi // paṭṭabandhaḥ // 222 sarvakāmasamṛddhe 'pi sukhaṃ janir upadravam* / utpanne tataṃ caiva devaṃ śamaya te bhayam* // kālaviddhiḥ // 111 parihīyate te buddhiḥ 2 x x x x ^ _ ^ _ḥ / ārambhaś cintito yas te niṣphala sa bhaviṣyati / śāpaṭaḥ 443 vyādhibhir mokṣyase kṣipraṃ sukhaṃ vā prāpsyase tathā / nāty uccaṃ nātinīcaṃ ca phalam āsādayiṣyasi // dvitīyaśāpaṭa // 3 4 34 āyāso dṛśyate ghoro yebhyaś ca tava vigrahaḥ / niṣphalaṃ dṛśyate kāryaṃ pṛcchase yasya kāraṇa // tṛtīyaśāpaṭaḥ // 344 samāgamaṃ cintayase kalyāṇī na ca yucyate / 4 na te śarīrasantāpo bhogāṃ caivopalapsyasi // mālī 343 sarvārthasiddhisaṃpadakāmabhogaḥ samānvitaḥ / acireṇaiva kālena bhaviṣyati sa nityataḥ / dvitīyā mālī // 334 ayaṃ sapuṇyo labhase 5 hy ānandaḥ prītivardhanaḥ / atvarāt sumahān artho tvarito vai na lapsyasi // tṛtīyā mālī 433 ayaṃ tvayā mahān arthaś cintito 'rthas tata uttamaḥ / pravāsaṃ kṣemagamanaṃ bāndhavaiś ca samāgamaḥ // bahulaḥ 324 6 dīrgham āyur mahān arthaḥ prāpsyase nāyam uttama / dhanadhānyaṃ karitraṃ ca bhogān avi ca prāpsyasi // dvitīyo bahulaḥ 432 dṛśyate āgam o yatra tvayā supariniścitaḥ / ātmānaṃ caivārthaṃ ca tato gṛhy āgamiṣyasi // 7 tṛtīyo bahulaḥ 243 bahulaṃ dṛśyate kāryaṃ bahuputratvatāṃ ca te / pratīkṣa śubham ātmānaṃ sarvam eva tad avāpsyasi // caturtho bahulaḥ 423 bahulo vijayas tubhyaṃ tuṣṭā mitragaṇāś ca te / spṛhesati paras t u bhya ṃ v1 ṇa parā spṛhayiṣyasi // paṃcamo bahulaḥ 342 snehāgamasya te cintā saṃsiddheś ca parā tava / anyonyābhihatā prīti kim āgamiṣyati gamyatā // kūṭaḥ 414 rājato vigraho 'stīti dharmasyātiparikṣaya / 2 labdhaṃ caiva phalaṃ tasmā dharmam eva cariṣyasi // dvitīyo kūṭaḥ 144 calācalam idaṃ sthānaṃ na sukhaṃ prītivardhanaṃ / vipramokṣasi devebhi r gṛhīto 'pi na saṃśayaḥ // tṛtīyaḥ kūṭaḥ 441 asti kṣemaṃ bhayaṃ nāsti 3 vijayo 'py atra dṛśyate / bhokṣyase kāmacāṃgāś ca kutaścin nāsti te bhayam* // bhadra 421 parikṣīṇā hy anarthās te muktās te sarvakilviṣā / vijeṣyasi ṛpūṃ sarvāṃ lābhas te samupasthitaḥ // 4 dvitīyā bhadra 214 manasā cintitā cintādipadasya tu kāraṇā / kiṃcit kālam udīkṣasva tato hastam upaiṣyati // tṛtīyā bhadrā // 142 5 par i prāp syasi kanyāṃ vai IV. Fol. 3: Bower manuscript r1 mi tra ṃ cānunayiṣyasi / prītisaubhāgyasaṃyuktaṃ dhanaṃ dāsyanti devatāḥ // caturthā bhadrā 241 vṛttiś ca nākṣayas sarvo devatebhyo na te bhayam* / yathā kurvasi kurvāṇo 2 x x x x a vāpsyasi // 412 // śaktī 341 parigrahaṃ cintayase tac ca śīghram avāpsyasi / arthakāmapradatāraṃ bāndhavaṃ prītidarśanaṃ // dvitīyā śaktī // 134 3 samā gama ṃ cintayase tac ca śīghraṃ sameṣyati / aśmīnai x kṛtā lekhā neṣyā na bhaviṣyati // tṛtīyā śaktī 413 upasthita viśiṣṭas te tathā lābhaś ca 4 dṛśyate / kuṭuṃbe cātulavṛddhir bhaviṣyati na saṃśayā // caturthā śaktī 314 ekacchattrāṃ mahīṃ kṛtsnāṃ rājā nihatakaṇṭakaḥ / ākramya bhokṣyase śatruṃ gaṇais samuditas sadā // 5 paṃcamī śaktī 143 na cecchasi sumitratvaṃ sumitre rāmyase sadā / kṛtākṛtāś ca te mitrā śatrutvaṃ yānty akāraṇaṃ // 6 ṣaṣṭī śaktī 431 samāgamaṃ cintayase sarvathā sa sameṣyati / kāle prāpyase so 'rthaḥ anirvedaṃ tathaiva ca // dundubhī 321 yat te naṣṭaṃ vinaṣṭaṃ vā corair apahṛtaṃ ca yat* / 7 parahastagataṃ vāpi na cirāt tad avāpsyasi // dvitīyā dundubhī 213 vimuktas tvaṃ sahāyes tu sumitrai saha vartase / labdhavyāś ca priyā hy arthā viruddhaṃ devatai spṛhā // v1 tṛtī y ā dundubhī 132 paritoṣaḥ śarīrasya dṛśyate tava sāmpratam* / devatānāṃ ca pūjāyāḥ nivṛttir upalabhyate // caturthī dundubhī 231 asti te kalahaṃ ghoraṃ 2 śatrubhis saha dṛśyate / na tatra lapsyase kleśaṃ pratyarthiṃ ca vijeṣyasi // paṃcamī dundubhī // 312 uttamo dṛśyate lambhaḥ putrajanmaṃ tathaiva ca / īpsitāṃś caiva kāmāṃ 3 prāpsyase nātra saṃśayaḥ // ṣaṣṭī dundubhī 123 paribhramati buddhis te sthānaṃ caiva calācalaṃ / māsamātram udīkṣasva tataḥ sukham avāpsyasi // 4 prathamo vṛṣaḥ 442 yat tavāsti gṛhe kiṃci gāvo dhānyaṃ dhanaṃ tathā / visṛjyas tvaṃ dvijātibhyaḥ vṛddhis te samupasthitā // 5 dvitīyo vṛ ṣaḥ 244 samāgamaṃ cintayase dūrastha caiva te priyaḥ / samṛddhaṃ sarvakāmeṣu na cireṇa sameṣyati // tṛtīyo vṛṣaḥ 6 424 b andhanaṃ prāpsyase ghoraṃ puna sthānaṃ ca prāpsyasi / bhaviṣyati phalaṃ caiva nirvṛttiś ca bhaviṣyati // prathamā preṣyā IV. Fol. 4: Bower manuscript r1 422 x x x x ^ savā vā vidyāṃ vā yadi yācase / gṛhaiva niratas tiṣṭha sarvaṃ hi tava niṣphalaṃ // dvitīyā preṣyā // 242 yas tvayā cintito hy arthaḥ 2 x x x x ^ _ ta hi / na pūrayati tat karmaṃ yasya pṛcchasi kāraṇe // tṛtīyā preṣyā 224 yat tvayā cintitā vācā tadarthasya tu kāraṇā / bhaviṣyaty arthalambhas te 3 'cir e ṇa nātra saṃśayaḥ // prathamā viṭī 332 sātatvaṃ tvaṃ nirāyāsaḥ karmaṇyaś cāpi jīvite / na tvaṃ prāpsyase duḥkhaṃ pratyarthibhiś ca vijeṣyati // dvitīyā viṭī 4 323 na yujyase phalārthena nirvedena ca yujyase / anyatra tvarito gaccha lapsyase sukham uttamam* // 5 tṛtīyā viṭī 233 dṛśyate te abhiprāyo dvipada s ya t u kāraṇā / sameṣyati te tatvena marutasya vaco yathā // prathamakarṇaḥ 114 saṃpūjya 6 sarvakarmāṇi saubhāgyanirupadravaṃ / rājalambhas tu lapsyase na cirād iha bhaviṣyati // dvitīyaḥ karṇaḥ 141 aiśvaryeṇa paribhraṣṭā samagraś cāpi 7 si ca / v: blank IV. Fol. 5: Bower manuscript r1 x x x x ^ _ _ x x x chx x ^ _ ^ ṣ. // d v i tīyaḥ karṇaḥ 41 1 adhvān aṃ gamanaṃ cintā duḥkhena ca samāgamaḥ / sāvaśeṣeṇa karyeṇa 2 pratyeṣyasi na saṃśayaḥ // prathamā sajā 322 vijeṣyasi ṛpūṃ sarvāṃ pratyarthī balavāṃś ca te / lapsyase prathamaṃ sthānaṃ paścāc chokam avāpsyasi // 3 dvitīyā sajā 232 na ca jānīṣe kāryāṇi paścāt tapena yujyase / bhaviṣyati ca te lābhasumukhas tava devatā // dvitīyā sajā 4 223 śarīre tava sandeha samatīto durāsadaḥ / devatānāṃ prasādena prāguṇyaṃ tava kevalam* // prathamaḥ kāṇa 331 prāguṇaṃ te śarīrasya 5 lābhaś cārthaś ca prāptaye / upasthitaṃ ca te kalyāṇaṃ marutasya vaco yathā // dvitīyaḥ kāṇaḥ tantra 313 ārogyaṃ vi pulāṃbhaṃ ca prekṣyase nātra saṃśayaḥ / lapsyase sarvathā bhadraṃ 6 bhogāṃś ca vipulāṃ tathā // tṛtīyaḥ kaṇatantraḥ 133 mithyā vadasi yat kiṃci mitrāṃ dviṣasi nityadā / devatānāṃ prasādād vā tiṣṭha tava śreyo bhaviṣyati // v1 prathamaś cuñcuṇaḥ 311 bhogānāṃ viprayogas te na cireṇaiva dṛśyate / anyaṃ saṃprāpsyase sthānaṃ mā viṣādaṃ kariṣyasi // dvitīyaś cuñcuṇaḥ 131 arthasiddhi r dvaya ṃ caiva 2 kulasthānaṃ tathaiva ca / prāpsyase sarvakāmāṃś ca marutasya vaco yathā // tṛtīyaś cuñcuṇaḥ 113 vipramuktas tvam arthebhyo mitraiś ca suhṛd eva ca / utthānaṃ cintayānasya 3 udvigna iva dṛśyate // prathamā pāñcī 221 calāca lam i daṃ sthānaṃ dṛśyate samākulaṃ / na ca nārambhase kāryaṃ duḥkhena ca vimucyase // dvitīyā paṃcī 122 4 diśaḥ sarvā samākrāntā kāladharmaṃ kuruṣva tī / sukhaṃ te na kāryaṃ te tena teṣu kadācana : // tṛtīyā paṃcī 212 paśubandhāṃs ca yajñāṃ vai vividhān yakṣase tathā / 5 arghyān i ca samṛddhāni dāsyase nātra saṃśayaḥ // tritīyaḥ paṃcī 212 // prathamā kharī 112 atikrāntā parikleśā duḥkhaṃ caiva samānataḥ / śubhāśubhād vipramukto 'si lābhas te sa mu pasthita // V. Fol. 1: Bower manuscript r: blank v1 mahādevaṃ namasyāmi lokanāthaṃ janārdanaṃ / yena satyam i da ṃ dṛṣṭa ṃ ya divya x ^ _ ^ ḥ // 1 // x x x x ^ _ _ x x x x x ^ _ ^ x / x x x x ^ _ _ x 2 prāhu tat sadbhi ha dṛśyā // 2 // tālā bhālā kā sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā / iha sarvaṃ manuṣyāṇāṃ marudbhi samudīritam* // 3 // riṣ i bh i ni rmitā _ x 3 meruvāsaṃ prayojitā / imā vidyā tatas teṣāṃ hṛṣṭā vai mārutādayaḥ // 4 // tadyathā / vimale 2 nirmalo devi devi va x x yat satyaṃ yat su + 4 taṃ tat sarva ṃ dariśaya / apetu mānuṣaṃ cakṣu divyaṃ cakṣu pravartatu / apetu mānuṣaṃ śrotraṃ divyaṃ śrotraṃ pravartatu // 1 // apetu mānuṣaṃ gandhaṃ divyaṃ ga ndha ṃ 5 pravartatu / apetu mānuṣā jihvā divyā jihvā pravartatu // 2 // māli māli svāhā // V. Fol. 2: Bower manuscript r1 441 dv e ca tuṣk e padaś caiva yasyāpatanitaḥ dhruvam* / bandhunāśaś ca kleśaś ca pīḍā ca mahatī tava // 1 // virodhaś ca mahā tī vro 2 nakṣatra ṃ vidyate tava / na te paitṛkaṃ svakarma cai va tiṣṭhati // 2 // ya ṃ ca te ta manādhyārtahṛdayenopalakṣitam* / 3 anyam arthaṃ vicintehi tasyotpattir na vidyate // 3 // paṃcamātrāṇi varṣāṇi kliśyasi na ca vindasi / etaṃ ca te abhijñā naṃ 4 pṛṣṭh ānt e tilakas tava : // 4 // 144 padaṃs tu prathamaṃ yatra dve catuṣke staḥ saṃbhavaḥ / santati ṃ sarvakāryāṇāṃ dhanaṃ cādhigamiṣyasi // 5 // 5 kuladevo ca te bhadrā mahādevo maheśvaraḥ / tasya stavanaṃ pūjāṃ ca jāgaraṃ cāpi kārayaṃ // 6 // tava .e x 6 mahālābho bhaviṣyati na saṃśayaḥ / etaṃ ca te abhijñāna ṃ savra ṇa s the x kī tava // 7 // svapne ca te mahāvā d o x .o x x x ^ _ ^ _ / v1 414 catuṣka ṃ pada ṃ madhyaṃ tu avasān e catuṣkayaḥ // 8 // ya t te vicin t i ta ṃ h y a r tha ṃ x x x x ^ _ ^ _ / 2 yaṃ ca artha ṃ vicintehi so 'pi te vṛddhikara ḥ śubhaḥ // 9 // mātaṃ pitaraṃ mitrā ṃ svajanāṃś caiva na manyas i / 3 na ca pūjayase vṛddhāṃ devatāṃ maheśvaraṃ // 10 // tena te cintitaṃ dravyaṃ sarva ṃ naivopavidyate / prasannā s 4 te kariṣyati śānti ṃ hṛdayanirvṛtiṃ {O} // 11 // 334 vyavahārakṛtā prīti mitrabandhu sa māgamam* / 5 sarvaduḥkhavimokṣaś ca bhūtikāmo labhiṣyasi // 12 // na sandeha ito ṣaṣṭhe tuva māse mahādhanaḥ / 6 ya ṃ tvayā manasā dhyātaṃ tasya lābho na saṃśayaḥ // 13 // avighnena tu tat sarvaṃ sukhenopagamiṣyati / etaṃ ca te abhijñānaṃ savra ṇa s te śiro 'rgalam* // 14 // V. Fol. 3: Bower manuscript r1 433 s a x .y a x ^ _ _ x sarvapāpakṣayas tava / 2 bhaviṣyati ca vicintā manaduṣṭakarī dhruvā // 15 // idaṃ ca te kṛtā cintā puruṣa prati / sarveṣām abhimānena śīghram eva bhaviṣyati // 16 // 3 ito 'ṣṭā da śame varṣe dhanaṃ adhigamiṣyasi {O} / 243 kapaṭai pratibandhāni corai nainṛtikai saha // 17 // aśubhāni vicintehi tena te 4 nāsti saṃpadā / tasya te nāsti lābho anyam arthaṃ vicintaya // 18 // adya te subahukālo kliśyamānasya na saṃśayaḥ / paścā d bha dra 5 ca te kṣipraṃ sukhenopagamiṣyasi // 19 // {O} 344 dhanadhānyaś ca te pūrṇā asti sarvasya saṃpadā / ya ṃ ca te manasā dhyātaṃ taṃ te sarva ṃ bhaviṣyati // 20 // 6 kṣīṇāni tava duḥkhāni kalyāṇaṃ te upasthitam* / bhaviṣyati ca te prīti videśagamanaṃs tathā // 21 // tato artham avāpto 'si 7 punar evāgamiṣyati / v1 443 śobhanaṃ te idaṃ kāryaṃ putrabhrātisamāgamaṃ : // 22 // bhaviṣyati na sandeho dhanaṃ cādhigamiṣyasi / sarvavyādhau praśamanaṃ prīt i r ām o dakā ri kā // 23 // 2 acireṇaiva kālena sarvaṃ te saṃbhaviṣyati ya ṃ ca te manasā dhyātaṃ taṃ te sarva ṃ bhaviṣyati // 24 // taṃ labhiṣyasi mā śoca sarvaṃ te saphalaṃ sthitaṃ / 3 eta ṃ ca te abhijñānaṃ pṛṣṭānte tilakas tava : // 25 // bhaviṣyati ca te sarvaṃ yathā śāstre nidarśita ṃ / 434 dhanaṃ dhānyaṃ ca puṣṭiṃ ca kalyāṇaṃ cā dhi gamiṣyasi // 26 // dātuṃ bhoktuṃ ca te kālo bhadraṃ te samupasthitaṃ / ya ṃ ca te manasā kiṃci arthaheto samāhitaṃ // 27 // ta ṃ labhiṣyasi mā śoca 5 dṛśyate saphalaṃ tava / etaṃ ca te abhijñānaṃ maithunaṃ sevitaṃ tvayā // 28 // sa sā sapatnā ca te bhagnā lakṣite samupasthitā / V. Fol. 4: Bower manuscript r: blank v1 34 3 tṛkaṃ catuṣkaś ca tṛkaś caivāvasānikaḥ // 29 // atra yaḥ k a ^ _ _ x x x x x ^ _ ^ _ / 2 arthānugamane lābho vastralābho dhanāgamaṃ // 30 // ramiṣyasi sadā hṛṣṭo jñātisaṃghaṃ puraskrtaḥ / etaṃ ca te abh i jñāna ṃ x x x x ^ 3 se striyā // 31 // ḥ 141 pada ṃ catuṣkaś ca pada ṃ caivāvasānikaḥ / lābho te vipulo dṛṣṭo lakṣmī te samupasthitā // 32 // 4 nitya ṃ mālyopahāre pūjayāhi janārdanaṃ / mitraṃ ca sarvabhūtānāṃ sadā saṃbhāvayiṣyasi // 33 // 5 ciraṃjīvo bhaviṣyati dhanavā ṃ ś ca nadrivadā {O} // 224 dvikas tu prathamaṃ yatra 6 catuṣkaś cā vasānikaḥ // 34 // putradārakalatreṣu cintā te hṛdi vartate / kāryaṃ paragataṃ caiva tasya mārgasi nirvṛti ṃ // 35 // bhaviṣyati puṃ 7 _ _ x x x te kiṃci pāpakaṃ / paritāpaś ca te vṛtta abhyākhyānakṛto mahā // 36 // V. Fol. 5: Bower manuscript r1 yat te vic intita ṃ kārya ṃ tat t e sarva ṃ bhaviṣyati / etaṃ ca te abhijñānaṃ gudamūle tilakās tava {O} // 37 // 422 catuṣka prathamaṃ yatra dvikaś caivā va sā nikaṃ / 2 cirā prabhṛti kleśo dāridreṇa na nandasi // 38 // paradraveṣu haraṇaṃ niyata ṃ parimṛśyasi / satyavā k x ^ _ _ x 3 x x nityaṃ guṇādhikaḥ // 39 // tato vipulo a r th as te bhaviṣyati na saṃśayaḥ / 4 adya te trīṇi varṣāṇi kliśyato kāritaṃ ca te // 40 // sapatnena te vāso tato na sukham edhasi {O} // 242 5 pūrvaṃ dvikaś catuṣkaś ca dvikaś caivāvasānikaḥ // 41 // āgamiṣyati te bhadraṃ te ripunā śoka yaśasa _ / 6 x .i xṃ cintitaṃ kāryaṃ taṃ na kṣipraṃ bhaviṣyati // 42 // v1 x x x x ^ _ _ x k ṣm a t a k a ti mahāśubhāṃ / etaṃ ca te abhijñānaṃ guhye te tilak ālakaḥ // 43 // x x cch a x ^ 2 _ sarvaṃ manasā yaṃ vicintitam iti / {O} 442 dve catuṣke dvikaś caiva vṛṣo 'yaṃ patito tava // 44 // sam i tra x ^ s a x x x x x x x ^ _ ^ x / 3 gu rukaṃ bhārika ṃ caiva manasā te vicintitaṃ // 45 // kṛtaṃ kārāvitaṃ caiva tena te nāsti nirvṛtiḥ / riktake ghaṭake snāsi su x x x ^ _ ^ x // 46 // x x x 4 yaṃ vihanyasi sarvam etaṃ nirarthakaṃ / anyam arthaṃ vicintehi nāyaṃ saubhāgyavardhanaṃ {O} // 47 // 424 catuṣkaṃ d v ikaś ca yatra catuṣkaś cāvasānikaḥ / 5 anityaṃ caiva guhyaṃ hi atra buddhi ṃ na kāraye // 48 // sāhasāni vicintesi manasā te paridhāvati / īśvaraśaraṇaṃ gaccha ya x x x ^ _ ^ x // 49 // 6 x x x sti puruṣe prīti naikā te rucitā striyā ṃ / du ḥ śīlaś cāparārtheṣu svajane svajanas tathā // 50 // idaṃ tu gurukaṃ kāryaṃ yaṃ te mana si vartate 7 x x x x x x e tiṣu vartate bandhukāraṇā // 51 // etaṃ ca te abhijñānaṃ svapne badhyasi badhvā vā / vadasi svaritāś c aiva x x x x x ^ lā ^ _ // 52 // V. Fol. 6: Bower manuscript r1 244 dvika ṃ pūrva ṃ catuṣke vṛṣo 'yaṃ patitas tava : bhadrā ca te bhadrakṛtā nāsti te pāpakārakam* // 53 // bhaviṣyati ca te sarvaṃ ya thā 2 śāstre p r adarśitaṃ / etaṃ ca te abhijñānaṃ pārśvānte tilakālakaḥ // 54 // 114 padaṃ padaṃ catuṣkaś ca yatra 3 x x ^ dṛśyate kulavṛddhikaro nanda ḥ bhadraṃ te samupasthitam* // 55 // bhūmilābho 'rthalābhaś ca saṃbandhikāraṇāni ca / 4 yaṃ mana sā v i c i nt i ta ṃ s ukhenopagamiṣyati // 56 // sarve n te acireṇaivopavidyate etaṃ ca te abhijñānaṃ 5 vāmoru savraṇas tava // 57 // dakṣiṇe corudeśe tilabindur na saṃśayaḥ // {O} 411 catuṣkaś ca pade dve tu yas y ā pa tanitā 6 dhruvam* // 58 // bhadrāṇi te bhaviṣyanti dhanaṃ vādhigamiṣyati / upasthitaṃ te kalyāṇaṃ dhanavṛddhiś ca vai bud dham* // 59 // v1 yaṃ ca prārthayase kārya ṃ ta ṃ te kṣi praṃ bhaviṣyati / itaḥ s ap t ama k e varṣe vinaṣṭā bandhavās tava // 60 // etaṃ ca te a bhi jñānaṃ 2 grīvāyāṃ tilakas tava na śocitavyaṃ kālas te nanditu samupasthitam* // 61 // {O} 412 catuṣka ṃ pada ṃ madhyaṃ tu 3 avasāne dve tu patitā tava : abhiyogas tvayā prāpta āmatī sumahantikī // 62 // tato mukto mā śoca dhanaṃ te 4 samupasthitam* / idaṃ tu gurukaṃ kāryaṃ yat te manasi vartate // 63 // vināyaka ḥ parikleśaṃ 5 vartati āmatī ṃ ca te / vipūtapāpa ḥ siddhārtha ḥ sarvaṃ pratilabhiṣyati : // 64 // ito saptame divase 6 .ir .ās te bhaviṣyati // VI. Fol. 1: Bower manuscript r1 {X} eva ṃ mayā śrutam ekasmi n samaye bhagavā ṃ cchrāvastyā ṃ viharati jetavane anāthapiṇḍadasyār ā m e // tena kālena 2 samayena śrāvastyāṃ jetavane anāthapiṇḍadasyārāme svātir nāma bhikṣuḥ prativasati sma navo daharas taru ṇa ḥ 3 acirapravrajitaḥ acirāgata imaṃ dharmavinayaṃ saṃghasyārthe jentākadārūṇi pāṭayamāno 'nya ta rāt 4 pūtidārusu pa ri niṣkramya mahatā kṛṣṇasarpeṇa dakṣiṇe pādāṃguṣṭhe daṣṭaḥ sa klāntakāyo bhūmau pa ti taḥ 5 phenaṃ srāvanty akṣīṇi ca parivartayamānaḥ adrākṣīd āyuṣmān ānanda ḥ svātir bhikṣum anadhikaṃ bāḍhā g l ā naṃ 6 phenaṃ vāhayamānam akṣiṇī parivartayamānaṃ svapantaṃ, dṛṣṭvā ca p u nas tvari taṃ tva ri ta ṃ y e + + + v1 tasyāhaṃ bhagavaṃ kathaṃ pratipadyāmi evam ukte bhagavān āyuṣmantam ānandam etad avoca t* gaccha tvam ānanda t a th ā g atas y aiva 2 vacanen anayā mahāmāyūryā vidyārājayā svātibhikṣo rakṣā ṃ karohi gupt i ṃ paritraṃ parigrahaṃ paripālanaṃ śānti ṃ 3 svastyayanaṃ daṇḍapari h āraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karohi devagrahāto nāgagra hā to 4 asuragra hāto marutagrahāto garuḍagrahāto gandharvagrahāto kinnaragrahāto mahoragagrahāto 5 yakṣagrahāto rākṣasagrahāto pretagrahāto piśācagrahāto bhūtagrahātaḥ kumbhāṇḍagrahātaḥ pūtanagrahāto 6 kaṭapūtanagrahāto skandhagrahāto unmādagrahāto chāyāgrahāto apasmāragrahāto ostārakag r ahāto VI. Fol. 2: Bower manuscript r1 kṛtyākarmaṇakaḥkhordokiraṇaveṭāḍaciccakapreṣakadurbhuktaduśchard i taduśchāy ā duṣpre + + + + + + + + 2 vadhūtāto jvarād ekāhikadvaitīyakatraitīyakāc cāturthakā t saptāhikād ardhamāsikād māsikād d aivas i kān m au hū r t ikān 3 nityajvarād viṣamajvarād bh ū tajvarān mānuṣyajvarād amānuṣajvarā d vātikapaittikaśleṣmikasaṃnipātikāt sarvajvarā t 4 śiro'rtti ṃ pari-m-apanaya ardhāvabhedakam arocakam akṣirogaṃ nāsārogaṃ mukharogaṃ kaṇṭharogaṃ hṛdayarogaṃ 5 karṇaśūlaṃ dantaśūlaṃ hṛdayaśūlaṃ pārśvaśūlaṃ pṛṣṭhaśūlaṃ udaraśūlaṃ gaṇḍaśūlaṃ vastiśūlaṃ ūruśūlaṃ 6 jaṃghāśūlaṃ hastaśūlaṃ pādaśūlaṃ aṃgapratyaṃgaśūlaṃ cāpanaya rātrau svasti divā svasti svasti madhya ṃ dine v1 sthite / svasti sarvam ahorātraṃ sarvabuddhā kurvantu mama // iḍi viḍi hiviḍi niḍe aḍe yāḍe 2 dṛgāḍe hariveguḍi pāṃśupiśācini ārohaṇi orohaṇi ele mele tile kile tile mele mile 3 timi dumipe iṭṭi miṭṭi viṣṭhabdhe vimale huhu huhu aśvamukhi kāṭṭī mahākāḍi prakīrṇa ke śi 4 kulu kulu, vaaphalu kolu kolu dhosā dumbā dodumbā duma dumba golāyā śelāyā hiśu 5 hili hi mili mili tili tili culu culu mulu mulu mulu mulu mulu mulu mulu huhu huh u h u h u h uhu 6 huhu babā babā babā babā babā jala jala jala jala jala dama daman ī + + + + + + + + + VI. Fol. 3: Bower manuscript r1 duṃdubhī garjanī varṣaṇī sphoṭanī patanī pācanī, hāriṇī kaṃpan ī madan ī m aṇ ḍ aṇī + + + + + 2 kṣemaṃkari, makari śākari, śarkari karkari savari śaṃkari, jvalani jvalani, dumadumbani me golāyā : parivelāyā varṣatu devo samantakena ilikisi svāhā // maitrī me dhṛtarāṣṭreṣu maitrī nairā va ṇeṣu ca 3 virūpākṣeṣu me maitrī kṛṣṇagautamakṣeṣu ca // 1 // maṇinā nāgarājñā me maitrī vāsukinā 4 m api / daṇḍapādeṣu nā geṣu pūrṇabhadreṣu me sadā // 2 // nandopamnando ye nāgā varṇavanto yaśasvinaḥ / devā su raṃ pi 5 saṃgrāmam anubhavanti mahardhikā // 3 // anavataptena varuṇena maitrī saṃhārakena ca / takṣakena anantena 6 tathā vāsūmukhena ca // 4 // aparājitena me maitrī maitrī cchibbasutena ca / mahāmanasvinānityaṃ tathaiva ca v1 manasvinā // 5 // kālako apalālaś ca bhogavān śrāmaṇerakaḥ / dadhimukho maṇiś caiva puṇḍarīko diśāṃpatiḥ // 6 // karkoṭakaḥ 2 śaṃkhapādaḥ kambalāśvatarāv ubhau / eteṣv api ca me maitrī nāgarājeṣu ca nityaśaḥ // 7 // sāketakaś ca kumbhīra ḥ sūcilo ma s 3 tathaiva ca / ugātipena kālena maitrī me riṣikena ca // 8 // tathā pūraṇakarṇena maitrī śakaṭamukhena ca / 4 kolakena sunandena vatsīputreṇa ca sadā // 9 // elapatreṇa me maitrī maitrī laṃbur ak ena ca / pithilaś ca mahānāgo 5 mucilindaś ca viśrutaḥ // 10 // pṛthivī carāś ca ye nāgās tathaiva jalaniśritā ḥ / antarīkṣacarā ye ca ye ca merusamā śri tāḥ // 11 // 6 ekaśīrṣadviśīrṣāhi maitrī me tehi nityaśaḥ / apādeṣu me maitrī maitrī m e d v i pad e ṣu ca // 12 // catuṣpa de ṣu VI. Fol. 4: Bower manuscript r1 me maitrī maitrī bahupadeṣu ca / mā me apādakā hiṃsi mā m e hiṃsi d v ipādakāḥ // 13 // mā me catuṣpadā hiṃsyur mā 2 ca me bahupādakaḥ / sarvanāgeṣu me maitrī ye nāgā jalaniśritāḥ // 14 // sarvabhūteṣu me maitr ī y e kecit pṛthivīsthitāḥ / 3 sarvasatveṣu me maitrī ye satvā trāsasthāvarāḥ jaṃgamā // 15 // sarve satvāḥ sukho bhontu sarve bhontu anāmayā / sa r v e 4 bhadrāṇi paśyantu mā kaśc it pāpam āchare // 16 // maitracittaṃ samādāya karomi viṣadūṣaṇaṃ / rakṣāṃ parigrahaṃ cai va 5 tathaiva paripālanaṃ // 17 // namo buddhāya : namo 'stu bodhaye namo vimuktāya namo vimuktaye namo 'stu śāntāya na mo 6 'stu śāntaye namo 'stu muktāya : namo vimuktaye ye brāhmaṇā vāhitapāpā dharmās teṣāṃ namas te ca yaśamitrasya v1 p ā r aṃ pālayantu svāhā sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargopāyābhyaḥ sarvajvarebhyaḥ 2 sarvavyādhibhyaḥ sarvagrahebhyaḥ sarvaviṣebhyaḥ rakṣantu : // VII. Fol. 1: Bower manuscript r: "The obverse of this leaf, the surface of which has entirely flaked off, was inscribed with the commencement of the Mayūra Jātaka. The lost text began with bhūtapūrvam and ended with mayūrarājo babhūva , as shown in the Appendix." v1 asyāś cānanda mahāmā yūryā rājayā etarhi hṛdaya m anuvyākhyāsyāmi tadyathā itti mitti tili mili mitti mitti 2 dumba tu ṃ ba suvaca cirikasiya bhinna meḍi namo buddhānāṃ cikīrṣā prāptamūle itihārāḥ lohitamūle 3 d u ṃ ba aṃba kuṭṭi kunaṭṭi naṭṭi kunna naṭṭi vilakuṃja naṭṭi aṭṭakavantāyāṃ varṣatu devo nava māsā daśa māsā se ti 4 ili mili kili mili ketumūle duduma sudumeḍe dalime santuvaṭṭe vusaṭṭe vusavaṭṭe 5 vusara enavastaruke nakkali narmalime narakhara makhile iti sajjale tuṃba tuṃbaṃ anaḍe pranaḍe a ṇa naḍe 6 varṣatu devo navodakena sarttakhutto samantena nārāyaṇe pārāya ṇ e haritāle kuntāle 7 i lime siddhantu mantrapadāḥ svāhā // idam evānanda mahāmāyūryā vidyārājayā hṛdayaṃ // VII. Fol. 2: Bower manuscript r1 iyaṃ cānanda mahāmāyūrī vidyārājñī grāmagatena manasikartavyā araṇyagatena manasikartavyā pathi ga tena 2 utpathaga t e na rājakulamadhyagat ena coramadhyagatenāgnimadhyagat ena udakamadhyagat e na p r atyarthikamadhyaga te na 3 pariṣan madhyagate na vivādamadh y agatena, ahidaṣṭakena viṣapītakena sarvabhayasannipātena ca manasikartavyā vā ti kapaittikaśleṣmi kasānnipātike ṣu 4 caturuttareṣu ca caturṣu vyādhiśateṣv anyatarānyatareṇa vyādhinā spṛṣṭaḥ sa mā nāpatsu 5 vā samutpannāsu tat kasmād dheto vadhārho hy ānanda daṇḍena muciṣyate daṇḍārhaḥ prahāreṇa ā kro śe na 6 ākrośārha ḥ paribhāṣayā paribhāṣaṇārhaḥ romaharṣaṇena evam eva muciṣyati sarvavyādhivini r vṛttiś cāsya bhavi ṣyati ime 7 cānanda mantrapadā manasikartavyā / tadyathā / ili mili kili mili ketumūle buddhavaṭṭe vusavaṭṭe vusaraṇi 2 kevaṭṭe v1 kevaṭṭakamūle dumba tumba iti śavare priyaṃkare āvaṭṭe parivaṭṭe varṣatu devo navodakena samantena namo bhagavate 2 itiṭṭāya indragope sikaya āśane pāśane pāpanikāle kapilamitte namo bhagavat e buddhāya sidhyantu 3 mantrapadāḥ svāhā // anayā cānanda mahāmāyūryā vidyārājayā tathāgatabhāṣitayā yaśamitrasya rakṣāṃ karomi guptiṃ paritraṃ 4 parigrahaṃ paripāla naṃ śānti ṃ svastya ya naṃ daṇḍaparihāraṃ jvaritena viṣadūṣaṇaṃ viṣanāśanaṃ ca karomi jīvatu va rṣaśataṃ 5 paśyatu śaradāśa taṃ // na cāhaṃ ta m āna nda samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikā yāṃ prajāyāṃ 6 sadevamānuṣā surāyāṃ yasyānayā mahāmāyūryā vidyārājayā rakṣāyāṃ kṛtāyā ṃ g u p ty ā paritrāṇena parigraheṇa 7 paripalānena śāntyā s v astyayanena daṇ ḍ aparihāreṇa viṣadūṣaṇe na viṣanāśa n e na yaḥ kaścid eva viheṭha upasaṃkrāmet* //