Grahamātṛkānāmadhāraṇī Gmdh 171 āryagrahamātṛkā nāma dhāraṇī oṃ namo bhagavatyai āryagrahamātṛkāyai / evaṃ mayā śrutam ekasmin samaye bhagavān aḍakavatyāṃ mahānagaryām anekadevanāgayakṣarākṣasagandharvāsuragaruḍakinnaramahoragāpasmārādityasomāṅgārabudhabṛhaspatiśukraśaniścararāhuketvādibhiś cāṣṭāviṃśatinakṣatrādibhiḥ stūyamāno mahāvajrasamayālaṅkāravyūhādhiṣṭhānādhiṣṭhite siṃhāsane viharati sma / anekair bodhisattvasahasraiḥ sārdham* / tadyathā - vajrapāṇinā ca nāma bodhisattvena mahāsattvena / vajracaṇḍena ca nāma bodhisattvena mahāsattvena / vajrasenena ca nāma bodhisattvena mahāsattvena / vajravināyakena ca nāma bodhisattvena mahāsattvena / vajracāpahastena ca nāma bodhisattvena mahāsattvena / vajravikurvitena ca nāma bodhisattvena mahāsattvena / vajrādhipatinā ca nāma bodhisattvena mahāsattvena / vajrālaṅkāreṇa ca nāma bodhisattvena mahāsattvena / vajravikrameṇa ca nāma bodhisattvena mahāsattvena / jyotivajreṇa ca nāma bodhisattvena mahāsattvena / avalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / samantabhadreṇa ca nāma bodhisattvena mahāsattvena / samantāvalokiteśvareṇa ca nāma bodhisattvena mahāsattvena / lokaśriyā ca nāma bodhisattvena mahāsattvena / padmaketunā ca nāma bodhisattvena mahāsattvena / ratnaketunā ca nāma bodhisattvena mahāsattvena / vikasitavaktreṇa ca nāma bodhisattvena mahāsattvena / padmagarbheṇa ca nāma bodhisattvena mahāsattvena / padmanetreṇa ca nāma bodhisattvena mahāsattvena / mañjuśriyā ca nāma bodhisattvena mahāsattvena / maitreyeṇa ca nāma bodhisattvena mahāsattvena / evaṃ pramukhair bodhisattvair mahāsattvaiḥ śatasahasraiḥ sārdhaṃ parivṛtaḥ puraskṛto bhagavān dharmaṃ deśayati sma / ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ ( Gmdh 172 ) suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaparyavadātaṃ brahmacaryaṃ saṃprakāśayati sma / cintāmaṇimahāvyūhālaṅkāraṃ nāma dharmaparyāyaṃ deśayati sma / atha khalu vajrapāṇir bodhisattvo mahāsattvas tat parṣanmaṇḍalam avalokyāsanād utthāya svaṛddhyādhiṣṭhānena bhagavantam anekaśatasahasraṃ pradakṣiṇīkṛtya praṇamya purato niṣadya sagarveṇa paryaṅkam ābhujya līlayā tat parṣanmaṇḍalam avalokya vajrāñjalī svahṛdaye pratiṣṭhāpya bhagavantam etad avocat* / grahāś ca bhagavann ugrānugrarūpāś ca raudrāraudrarūpās ca krūrākrūrarūpāś ca sattvān viheṭhayanti / keṣāñcit prāṇam apaharanti keṣāñcid upadravāś ca kurvanti keṣāñcid ojohārāṃś ca kurvanti keṣāñcid dravyam apaharanti keṣāñcid dīrghāyuṣsattvānām alpāyuṣaṃ kurvanti / evaṃ sarvasattvānām upadraveṇa vāhayanti / tad deśayatu bhagavan dharmaparyāyaṃ yena sarvasattvānāṃ sarvopadravebhyo rakṣā bhaviṣyati / bhagavān āha - sādhu sādhu vajrapāṇe yas tvaṃ sarvasattvānām arthāya hitāya sukhāya kṛpācittam utpādya mahāguhyātiguhyataraṃ tathāgataṃ samyaksaṃbuddhaṃ paripṛcchasi / tac chṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te / grahāṇām ugrarūpāṇāṃ krūrātibhīṣaṇamukhānāṃ mahāguhyātiguhyataraṃ divyapūjām arghaṃ ca jāpañ ca dhūpañ ca - yathānuvarṇabhedena yathā tuṣyanti te grahāḥ / pūjitāḥ pratipūjyante nirdahante yam ānitaḥ // 1 // devāś cāpy asurāś caiva kinnarāś ca mahoragāḥ / yakṣāś ca rākṣasāś caiva manuṣāś caivāmānuṣāḥ // 2 // śamayanti ca kruddhāś ca mahānugrāś ca tejasā / pūjāṃ teṣāṃ pravakṣāmi mantrāṃś cāpi yathākramam* // 3 // atha khalu bhagavāñ chākyamuniḥ samyaksaṃbuddhaḥ svahṛdayāt karuṇāvikrīḍitaṃ nāma raśmijvālaṃ niścārya grahāṇāṃ mūrdhni praveśayati sma / atha tatkṣaṇād eva te sarve ādityādayo grahā utthāya bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ sarvābhir divyapūjābhiḥ pūjayitvā praṇamya jānubhir nipatya kṛtāñjalipuṭā bhūtvā bhagavantam etad avocan* Gmdh 173 anugṛhītā vayaṃ bhagavatā tathāgatenārhato samyaksaṃbuddhena tad deśayatu bhagavan tādṛśaṃ dharmaparyāyaṃ yena vayaṃ sāmagrībhūtasya dharmabhāṇakasya rakṣāṃ kuryāmaḥ / guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhanaṃ dharaṇībandhaṃ ca kuryāmaḥ / atha khalu bhagavāñ chākyamunis tathāgato 'rhan samyaksaṃbuddho grahāṇāṃ mantrapūjāñ ca bhāṣate sma / oṃ megholkāya svāhā / oṃ śītāṃśave svāhā / oṃ raktāṅgakumārāya svāhā / oṃ budhāya svāhā / oṃ bṛhaspataye svāhā / oṃ asurottamāya svāhā / oṃ kṛṣṇavarṇāya svāhā / oṃ rāhave svāhā / oṃ jyotiḥ ketave svāhā / yathānukramabhedena diśāś copadiśāś ca gandhamaṇḍalakaṃ padmamadhye dvādaśāṅgulapramāṇaṃ caturasraṃ caturdvāraṃ catustoraṇaśobhitaṃ kūṭāgāraṃ cakrasamanvitaṃ kartavyam* / tanmadhye sitakamalopari kuṅkumagandhamaṇḍalake cintayed devaṃ bhāskaraṃ tāpasarūpadharaṃ bhujābhyāṃ sitakamaladharaṃ raktavarṇaṃ sahasrasūryakoṭisamatejomālinaṃ vigraham* / asya deyaṃ kṣīrabhojanaṃ kundurudhūpam* / oṃ megholkāya svāhā / pūrvasyāṃ diśi raktakamalopari priyaṅgugandhamaṇḍalake somo brāhmaṇa iti jñeyaṃ sitavarṇaṃ jaṭāmukuṭapuṣpāvasaktaṃ bhojanaghṛtodanaṃ śrīvāsadhūpaḥ / oṃ candrāmṛtavikramāya namaḥ / śītāṃśave svāhā / dakṣiṇasyāṃ diśi śuklakamalopari candanagandhamaṇḍalake bhikṣurūpo maṅgalo raktavarṇo ratnamakuṭo vāme śakti dakṣiṇe varadahasto bhojanam asya kṣīrabhojanaṃ bhāṣabhaktaṃ vā gugguladhūpaḥ / oṃ raktāṅgārasojjvalakumārāya namaḥ / aṅgārāya svāhā / paścimāyām diśi raktapadmopari kṛṣṇāgarugandhamaṇḍalake brahmacārī budhaḥ syāt pītavarṇo raktaśmaśruḥ akṣasūtrakamaṇḍaludharaḥ / bhojanaṃ mudrabhāṣakṛṣaraḥ / dhūpo gandharasaḥ / oṃ rājaputrapītavarṇāya namaḥ / budhāya svāhā / uttarasyāṃ diśi sitakamalopari devadārugandhamaṇḍalake parivrājako gurus taptakāñcanavarṇābho raktaśmaśruḥ akṣasūtrakamaṇḍaludharaḥ / asya deyaṃ dadhibhaktodanakṣīraṃ vā madhudhṛtadhūpaḥ / oṃ lohitavarṇanigamāya namaḥ bhogāspadāya svāhā / Gmdh 174 āgneyāṃ diśi raktapadmopari candanagandhamaṇḍalake śukrapāśupatadhāri gokṣīravarṇadhavalāmbho jaṭāmukutākṣasūtrakamaṇḍaludharaḥ / asya deyaṃ kṣīrabhojanaṃ karpūradhūpaḥ / oṃ namaḥ śukrādhipataye asurottamāya śuddhavigrahe svāhā / nairṛtyāṃ diśi sitapaṅkajopari nīlacandanagandhamaṇḍalake śaniścaro kṛṣṇavarṇaphaṇabhṛtkṣapaṇako jñeyaḥ bījajaṭāmukuṭaśmaśruḥ / akṣasūtrakṣikṣirikādharo bhojanam asya bhāṣabhaktakṛṣaraḥ / dhūpo gandharasaḥ / oṃ nīlavarṇasannibhāya namaḥ / kṛṣṇaśaniścarāya svāhā / vāyavyāṃ diśi raktāmbhojopari tagarādigandhamaṇḍalake kāpāliko rāhu rājāvartanibho 'rdhadeho ravirathabhayānakalocanayugo daṃṣṭrākarālo bhṛkuṭīkṛtalalāṭapañcavarṇaḥ meghamadhyagato bhujābhyāṃ candrasūryakamalābhinayasthitaḥ / asya deyaṃ bhāṣāmiṣabhojanaṃ tilakṛṣaro vā vilvapatradhūpaḥ / oṃ vikṛtavadanarudhirāśin rāho bhṛṅgāñjanasannibhāya namaḥ / amṛtapriyāya svāhā / aiśānyāṃ diśi raktasaroruhopari spṛkkāgandhamaṇḍalake cāṇḍālaketur bhavet* / dhūmravarṇaḥ kṛtāñjalir nāgākṛtiḥ svapucchabhṛt* / asya deyaṃ bhojanaṃ dhṛtapūrakaṃ sajjaraso dhūpaḥ / oṃ dhūmravarṇasannibhāya jyotiṣketave namaḥ svāhā / maṇḍalasya pūrvadvāre buddho bhagavān dakṣiṇadvāre vajrapāṇiḥ paścimadvāre lokanāthaḥ uttaradvāre mañjuśrīkumāraḥ / pūrvottarakoṇe sarve grahāḥ pūrvadakṣiṇakoṇe sarve rāśinakṣatrāḥ dakṣiṇapaścimakoṇe sarvopadravāḥ paścimottarakoṇe bhaṭṭārikā mahāvidyā / śvetā nīlāruṇatrimukhā hastadvayena vyākhyānamudrā dakṣiṇe ratnachatrā vāme pāśaśaktidharā ratnamukuṭīvajraparyaṅkopaviṣṭā candāsanasamāsīnā ṣoḍaśavarṣākārā sarvālaṅkārabhūṣitā / bāhyapūrvadvāre dhṛtarāṣṭrasya dadhibhaktaṃ dakṣiṇe virūḍhakasya dadhimāṣabhaktaṃ paścime virūpākṣasya kṣīrabhatam uttare kuberasya dadhimāṣabhaktaṃ sindūramastakam* / yathānukramabhedena puṣpādipūjā kartavyā / pratyekam dīpo deyaḥ / dhṛtamadhubhyāṃ śaṃkhaṃ pūrayitvā pañcaratnaṃ prakṣipyārgho deyaḥ / sarveṣāṃ mukhapaṭo deyam iti / evaṃ varṇabhujāsanamudrācihnāni bhavanti / Gmdh 175 oṃ namaḥ sarvatathāgatebhyaḥ sarvāśāparipūrakebhyaḥ sarvathā bhaktine svāhā / ratnatrayasya mantraṃ evaṃ pratyekaṃ japet saptasaptāṣṭaśataṃ mantram ekaikaśaḥ / evaṃ pūjitāḥ sarve grahā vividharūpiṇo dadati vipulān bhogān saubhāgyān* janayanty api / imāni vajrapāṇe navagrahāṇāṃ hṛdayāni paṭhitasiddhāni tathānukramabhedena gandhamaṇḍalakaṃ kṛtvā dvādaśāṅgulimadhye pūjayitavyāni tāmramṛṇmayarūpyādibhojanena arghaṃ datvāṣṭottaraśatavārān mantraṃ japet* ekaikaśaḥ / paścāt punar vajrapāṇe gṛhamātṛkānāma dhāraṇīmantrapadāni saptavārānuccārayitavyāni / tatas te ādityādayo rakṣāvaraṇaguptiṃ kariṣyanti / dāridryaṃ duḥkhaṃ mocayiṣyanti gatāyuṣaṃ dīrghāyuṣaṃ kariṣyanti / yaś ca khalu punar vajrapāṇe bhikṣubhikṣuṇyupāsakopāsikān ye vā sattvajātīyā yeṣāṃ karṇapuṭe śabdaṃ nipatiṣyanti na teṣām akālamṛtyunā kālaṃ kariṣyanti / yaś ca khalu punar vajrapāṇe grahān maṇḍalamadhye pūjayitvā dine dine saptavārānuccārayiṣyanti / tatra tasya dharmabhāṇakasya sarve grahāḥ sarveṇa sarvāśāṃ paripūrayiṣyanti / tatkulād api dāridryañ ca nāśāyiṣyanti / atha khalu bhagavāñ chākyamuni tathāgataḥ punar api gṛhamātṛkānāma dhāraṇīmantrapadāni bhāṣate sma / oṃ namo ratnatrayāya / oṃ namo buddhāya / oṃ namo dharmāya / oṃ namaḥ saṃghāya / oṃ namo vajradharāya / oṃ namaḥ padmadharāya / oṃ namaḥ kumārāya / oṃ namaḥ sarvagrahāṇāṃ sarvāśāparipūrakāṇām* / oṃ namaḥ nakṣatrāṇām* / oṃ namo dvādaśarāśīnām* / oṃ namaḥ sarvopadravāṇām* / tadyathā - oṃ buddhe 2 śuddhe 2 vajre 2 padme 2 sara 2 prasare 2 smara 2 krīḍa 2 krīḍaya 2 mara 2 māraya 2 mardaya 2 stambha 2 stambhaya 2 ghaṭa 2 ghāṭaya 2 mama sarvasattvānāñ ca vighnān* chinda chinda bhinda 2 sarvavighnān nāśanaṃ kuru 2 mama saparivārasya sarvasattvānāñ ca kāryaṃ kṣepaya 2 mama sarvasattvānāñ ca sarvanakṣatragrahapīḍān nivāraya 2 bhagavati śriyaṃ kuru mahāmāyā prasādhaya sarvaduṣṭān nāśaya sarvapāpāni mama saparivārasya sarvasattvānāñ ca rakṣa 2 vajre 2 caṇḍe 2 caṇḍini 2 nuru 2 musu 2 mumu 2 muñca 2 havā have ugre ugratare pūraya bhagavati manorathaṃ mama sarvaparivārasya sarvasattvānāñ ca sarvatathāgatādiṣṭhānādhiṣṭhite svāhā / oṃ svāhā / hūṃ svāhā / hrīḥ svāhā / dhūḥ svāhā / dhīḥ svāhā / oṃ ādityāya svāhā / oṃ somāya svāhā / oṃ dharaṇīsutāya svāhā / oṃ budhāya svāhā / oṃ bṛhaspataye svāhā / oṃ śukrāya svāhā / oṃ śaniścarāya svāhā / oṃ rāhave svāhā / oṃ ketave svāhā / oṃ buddhāya svāhā / oṃ vajrapāṇaye svāhā / oṃ padmadharāya svāhā / oṃ kumārāya svāhā / oṃ sarvagrahāṇāṃ svāhā / oṃ sarvanakṣatrāṇāṃ svāhā / sarvopadravāṇāṃ svāhā / oṃ dvādaśarāśīnāṃ svāhā / oṃ sarvavidye hūṃ 2 phaṭ* svāhā / imāni vajrapāṇe grahamātṛkānāma dhāraṇīmantrapadāni sarvasiddhikarāṇi ca / yac ca khalu punar vajrapāṇe imāni grahamātṛkānāma dhāraṇīmantrapadāni kārtikamāsaśuklapakṣasya saptamīm ārabhyopoṣadhiko bhūtvā yāvac caturdaśīgrahanakṣatrān madhye pūjayitvā dine dine saptavārānuccārayitavyāni / tataḥ pūrṇamāsyām ahorātraṃ vācayet* / tasya navanavativarṣāṇi mṛtyubhayaṃ na bhaviṣyati / ulkāpātagrahanakṣatrapīḍābhayaṃ na bhaviṣyati / jātau jātau jātismaro bhaviṣyati / sarve grahā īpsitaṃ varaṃ dāsyanti / atha te sarve grahāḥ sādhu bhagavann iti kṛtvā praṇamyāntarhitābhūvann iti / idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisattvā mahāsattvāḥ sā ca sarvāvatīparṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti / āryagrahamātṛkānāma dhāraṇī samāptā //