Gorakṣa-śatakam oṃ parama-gurave gorakṣanāthāya namaḥ oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām // etad vimukti-sopānam etat kālasya vañcanam yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // āsanāni tu tāvanti yāvatyo jīva-jātayaḥ eteṣām akhilān bhedān vijānāti maheśvaraḥ // caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // āsanebhyaḥ samastebhyo dvayam eva viśiṣyate ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā // yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam mastake maṇivad bhinnaṃ yo jānāti sa yogavit // tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate // sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate // tantunā maṇivat proto yatra kandaḥ suṣumṇayā tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ // teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ // satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ // prāṇāpānau samānaś ca hy udāno vyāna eva ca nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ // nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ // prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate // rajju-baddho yathā śyeno gato'py ākṛṣyate(?) guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit // kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati // prabuddhā vahni-yogena manasā mārutā hatā prajīva-guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā // mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam // vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate // kapāla-kuhare jihvā praviṣṭā viparītagā bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // ūrdhvaṃ meḍhrād adho nābher uḍḍiyānaṃ pracakṣate uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī // jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam apānam ūrdhvam ākṛṣya mūla-bandho nigadyate // yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ yogino munayaś caiva tataḥ prāṇaṃ nibandhayet // cale vāte calaṃ sarvaṃ niścale niścalaṃ bhavet yogī sthāṇutvam āpnoti tato vāyuṃ nibandhayet // ṣaṭ-triṃśad-aṅgulaṃ haṃsaḥ prayāṇaṃ kurute bahiḥ vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate // baddha-padmāsano yogī namaskṛtya guruṃ śivam nāsāgra-dṛṣṭir ekākī prāṇāyāmaṃ samabhyaset // prāṇo deha-sthito vāyur āyāmas tan-nibandhanam eka-śvāsa-mayī mātrā tad yogī gaganāyate // baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // amṛtodadhi-saṅkāśaṃ kṣīroda-dhavala-prabham dhyātvā candramayaṃ bimbaṃ prāṇāyāme sukhī bhavet // prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ kumbhayitvā vidhānena bhūyaś candreṇa recayet // prajvalaj-jvalana-jvālā puñjam āditya-maṇḍalam dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet // recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṃyutaḥ // dvādaśādhamake mātrā madhyame dviguṇās tataḥ uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ // adhame ca ghano gharmaḥ kampo bhavati madhyame uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ // aṅgānāṃ mardanaṃ śastaṃ śrama-saṃjāta-vāriṇā kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret // mandaṃ mandaṃ pibed vāyuṃ mandaṃ mandaṃ viyojayet nādhikaṃ stambhayed vāyuṃ na ca śīghraṃ vimocayet // ūrdhvam ākṛṣya cāpānaṃ vātaṃ prāṇe niyojayet mūrdhānaṃ nīyate śaktyā sarva-pāpaiḥ pramucyate // prāṇāyāmo bhavaty evaṃ pātakendhana-pātakaḥ enombudhi-mahā-setuḥ procyate yogibhiḥ sadā // āsanena rujo hanti prāṇāyāmena pātakam vikāraṃ mānasaṃ yogī pratyāhāreṇa sarvadā // candrāmṛta-mayīṃ dhārāṃ pratyāhārati bhāskaraḥ tat-pratyāharaṇaṃ tasya pratyāhāraḥ sa ucyate // ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt tṛtīyo yo bhavet tābhyāṃ sa bhavaty ajarāmaraḥ // nābhideśe bhavaty eko bhāskaro dahanātmakaḥ amṛtātmā sthito nityaṃ tālumūle ca candramāḥ // varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ jñātavyaṃ karaṇaṃ tatra yena pīyūṣam āpyate // ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī karaṇaṃ viparītākhyaṃ guru-vaktreṇa labhyate // tridhā baddho vṛṣo yatra rauravīti mahāsvanam anāhataṃ ca tac cakraṃ hṛdaye yogino viduḥ // anāhatam atikramya cākramya maṇipūrakam prāpte prāṇaṃ mahāpadmaṃ yogitvam amṛtāyate // viśabdaḥ saṃsmṛto haṃso nirmalaḥ śuddha ucyate ataḥ kaṇṭhe viśuddhākhye cakraṃ cakra-vido viduḥ // viśuddhe parame cakre dhṛtvā soma-kalā-jalam māsena na kṣayaṃ yāti vañcayitvā mukhaṃ raveḥ // sampīḍya rasanāgreṇa rāja-danta-bilaṃ mahat dhyātvāmṛtamayīṃ devīṃ ṣaṇ-māsena kavir bhavet // amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt ūrdhvaṃ pravartate reto'py aṇimādi-guṇodayaḥ // indhanāni yathā vahnis taila-varti ca dīpakaḥ tathā somakalā-pūrṇaṃ dehī dehaṃ na muñcati // āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ pratyāhāreṇa saṃyukto dhāraṇāṃ ca samabhyaset // hṛdaye pañca-bhūtānāṃ dhāraṇāṃ ca pṛthak pṛthak manaso niścalatvena dhāraṇā ca vidhīyate // yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā // ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ yat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā // yat tāla-sthitam indra-gopa-sadṛśaṃ tattvaṃ trikoṇojjvalaṃ tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā // yad bhinnāñjana-puñja-sānnibham idaṃ tattvaṃ bhruvor antare vṛttaṃ vāyumayaṃ ya-kāra-sahitaṃ yatreśvaro devatā prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā // ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā // stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā śoṣaṇī ca bhavanty evaṃ bhūtānāṃ pañca dhāraṇāḥ // karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ vidhāya satataṃ yogī sarva-pāpaiḥ pramucyate // sarvaṃ cintā-samāvarti yogino hṛdi vartate yat tattve niścitaṃ cetas tat tu dhyānaṃ pracakṣate // dvidhā bhavati tad dhyānaṃ sa-guṇaṃ nirguṇaṃ tathā saguṇaṃ varṇa-bhedena nirguṇaṃ kevalaṃ viduḥ // ādhāraṃ prathamaṃ cakraṃ tapta-kāñcana-sannibham nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam // svādhiṣṭhānaṃ dvitīyaṃ tu san-māṇikya-suśobhanam nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam // taruṇāditya-saṃkāśaṃ cakraṃ ca maṇipūrakam nāsāgre dṛṣṭim ādāya dhyātvā saṃkṣobhayej jagat // verse missing vidyut-prabhāvaṃ hṛt-padme prāṇāyāma-vibhedanaiḥ nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // santataṃ ghaṇṭikā-madhye viśuddhaṃ cāmṛtodbhavam nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet // bhruvor madhye sthitaṃ devaṃ snigdha-mauktika-sannibham nāsāgre dṛṣṭim ādāya dhyātvā'nandamayo bhavet // nirguṇaṃ ca śivaṃ śāntaṃ gagane viśvatomukham nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate // gudaṃ meḍhraṃ ca nābhiṃ ca hṛt-padme ca tad-ūrdhvataḥ ghaṇṭikāṃ lampikā-sthānaṃ bhrū-madhye parameśvaram // nirmalaṃ gaganākāraṃ marīci-jala-sannibham ātmānaṃ sarvagaṃ dhyātvā yogī yogam avāpnuyāt // kathitāni yathaitāni dhyāna-sthānāni yoginām upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam // upādhiś ca tathā tattvaṃ dvayam evam udāhṛtam upādhiḥ procyate varṇas tattvam ātmābhidhīyate // upādhir anyathā-jñānaṃ tattvaṃ saṃsthitam anyathā samastopādhi-vidhvaṃsi sadābhyāsena yoginām // ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ mukto yaḥ śakti-bhedena so'yam ātmā praśasyate // nirātaṅkaṃ nirālambaṃ niṣprapañcaṃ nirāśrayam nirāmayaṃ nirākāraṃ tattvaṃ tattvavido viduḥ // śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ tāvad eva smṛtaṃ dhyānaṃ tat-samādhir ataḥ param // yadā saṃkṣīyate prāṇo mānasaṃ ca vilīyate tadā sama-rasaikatvaṃ samādhir abhidhīyate // verse missing dhāraṇāḥ pañca-nāḍyas tu dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ dina-dvādaśakenaiva samādhiḥ prāṇa-saṃyamaḥ // na gandhaṃ na rasaṃ rūpaṃ na sparśaṃ na ca niḥsvanam ātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // khādyate na ca kālena bādhyate na ca karmaṇā sādhyate na ca kenāpi yogī yuktaḥ samādhinā // nirmalaṃ niścalaṃ nityaṃ niṣkriyaṃ nirguṇaṃ mahat vyoma-vijñānam ānandaṃ brahma brahma-vido viduḥ // dugdhe kṣīraṃ dhṛte sarpir agnau vahnir ivārpitaḥ advayatvaṃ vrajen nityaṃ yogavit parame pade // bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ advayatvaṃ vrajen nityaṃ yogavit parame pade // gorakṣa-śatakaṃ samāptam