sāṃkhyasaptatiṭīkā jayamaṅgalā // kārikā 1 adhigatatattvālokaṃ lokottaravādinaṃ praṇamya munim / kriyate saptatikāyāṣṭīkā jayamaṅgalā nāma // prekṣāvanto 'nukte prayojane na kvacitpravartanta iti prayojanamucyate tattvajñānānmokṣaḥ tattvāni pañcaviṃśatiḥ / tathā coktam - pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // iti // teṣu ca ṣaṣṭitantrādikhyāteṣviti / vistaratvāt ṣaṣṭitantrasya saṃkṣiptarucisattvānugrahārthaṃ saptatikārambhaḥ / vakṣyati ca 'etadāryābhiḥ saṃkṣiptam'; iti / mokṣeṇa kiṃ phalamiti cedduḥkhanivṛttiḥ / atattvajño duḥkhairabhihanyamānassaṃsarannāste / tattvajñānāttu kaivalyamāpnoti, na duḥkhairabhihanyate / hanyamānena ko heturjijñāsitavya ityatrāha- duḥkhatrayābhighātājjijñāsā tadavaghātake hetau / dṛṣṭe sāpārthā cennaikāntātyantato 'bhāvāt // ISk_1 // 'duḥkhatrayābhighātājjijñāsā'; ityādi / duḥkhānāṃ trayaṃ duḥkhatrayam / ādhyātmikam, ādhibhautikam, ādhidaivikaṃ ceti / ātmanyadhyātmam, tatra yadbhavati tadādhyātmikam / śārīraṃ mānasaṃ ceti / tatra vātapittaśleṣmaṇāṃ vaiṣamyeṇa jvarādiduḥkham, taccharīre bhavatīti śārīram / yatkāmakrodhaśokādibhiḥ manasi duḥkhaṃ tanmānasam / yanmānuṣapaśumṛgapakṣisarīsṛpasthāvarānyadhikṛtya bhavati tadādhibhautikam / yaccharīre grahāveśādīni daivānyadhikṛtya bhavati tadādhidaivikamiti / etadduḥkhatrayam / tenābhighātātpīḍanāddhetorjijñāsā jñātumicchā bhavati // kasmin viṣaya ityāha- 'tadavaghātake hetau'; iti / avaghātayatyapanayatītyavaghātakaḥ / tasya duḥkhatrayasyāvaghātakastadavaghātakaḥ / tṛjakābhyāṃ ṣaṣṭhīsamāsapratiṣedhaḥ, 'tatprayojako hetuśca'; iti na bhavati / kena khalvimāni duḥkhānyutpadyanta iti tadavaghātako heturjijñāsyo bhavati / duḥkhavānahametatpratīkāramanveṣayāmīti prāyovādaḥ / sa ca pañcaviṃśatitattvajñānānnānya iti manasi vartate // 'dṛṣṭe sā 'pārthā cet'; iti / syādetat yadi dṛṣṭastadavaghātako heturna syāt / yāvadādhyātmikasya śārīraduḥkhasyāpanayane cikitsāśāstravihita evopāyo 'sti, mānasasyāpi saṃkhyānabalaṃ ramyāśca śabdādayo viṣayāḥ / ādhibhautikādhidaivikayorapi, avaghātaheturanuṣṭhīyamāno loka eva dṛśyate, tayoḥ satpratipakṣatvāt / tatrādhidaivikasya sāmadāmabhedadaṇḍopāyaghaṭitārambhāḥ / ādhibhautikasyāpi nipātapratipātasaṃvṛtapradeśāśrayaṇādayaḥ // tataśca dṛṣṭe hetau sati jijñāsā 'smin viṣaye nirarthaketyāśaṅkyāha- 'naikāntātyantato 'bhāvāt'; iti / nā 'pārthā, sārthikaiva / kutaḥ- ekāntataḥ ekāntātyantato 'bhāvādapi / ekāntenātyantena ca duḥkhābhāvasyābhāvādityarthaḥ / dṛṣṭe hyupāye kriyamāṇe 'pi keṣāṃcidduḥkhatrayaṃ bhavatyeveti naikāntenopaśamaḥ / kathaṃcidupaśame punarutpādanāt nātyantenopaśamaḥ / tasmādaikāntikātyantikaduḥkhopaśamāya jijñāsā yukteti // 1 // kārikā 2 yadyevamaikāntikātyantikaduḥkhopaśamaheturvavedavihito 'sti / tathā cāha- aṇama somamamṛtā abhūmāganma jyotiravidāma devān / kimasmān kṛṇavadarātiḥ kimu dhūrttiramṛtamartyasya // iti // asyāyamarthaḥ- indro devanāmapaṇḍitānāha 'divyāḥ kimanyatsukhamasti'; iti / te tamāhuḥ 'nāsti'; iti / somamapāma, somaṃ pītavanto vayam / tato 'mṛtā abhūma, vyapagatamṛtyavo jātāḥ / 'aganma jyotiḥ'; iti / jyotiḥ svargo 'yam, taṃ prāptā vayam / 'avidāma devān'; iti / iyanto devā asmin svarga iti jñātavantaḥ jñānamasmākamutpannamityarthaḥ / 'kimasmān kṛṇavat'; iti / kṛṇavanmṛtyurucyate / asmān somapānān kiṃ mṛtyuḥ kariṣyate / arātiḥ vyādhiḥ so 'pi, dhūratirjarā sāpi cāsmākaṃ kiṃ kariṣyati / 'amṛtamartyasya'; iti / tasmāt somapānādduḥkhopaśamaheturastītyasmin pūrvapakṣe - dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // ISk_2 // 'dṛṣṭavadānuśravikaḥ'; ityādi / anuśrūyate pāramparyeṇetyanuśravo vedaḥ śruvaḥ 'ṛdorap'; / tatra bhavo heturānuśravikaḥ / adhyātmādiḥ / dṛṣṭena tulyo dṛṣṭavat / tasyāpi doṣadarśanāt // yadāha - 'sa hyaviśuddhikṣayātiśayayuktaḥ'; iti / yasmādānuśraviko heturaviśuddhyādibhistribhirdoṣairyuktaḥ / tatrāgnihotrādau paśuvyāpādanāt somapānādaviśuddhiyuktaḥ / karmakṣayāt svargacyutiriti kṣayayuktaḥ / tathā cāhuḥ - 'bahūnīndrasahasrāṇi vyatītāni yuge yuge'; iti / 'sa hi deveṣvapi devo daridrāti'; iti / 'īśvaraṃ dṛṣṭvā mahad duḥkhamutpadyate'; ityatiśayayuktaḥ / tathāhi- yaḥ kratuśatena yajate tasya mahadaiśvaryam, yo dvābhyāṃ tribhirvā tasyālpamiti / tasmādānuśraviko 'pi dṛṣṭavatparityājyaḥ // kastarhi śreyānityāha- 'tadviparītaḥ śreyān'; iti / dṛṣṭānuśravikadvārā yo viparītaḥ tattvajñānākhyaḥ sa śreyān / tasya akaivalyaprāpakatvāt / tatraikāntātyantato 'bhāvāddṛṣṭācchreyān / śarīrahānāddhi śuddhaphalaḥ, prakṛtihānādakṣayaphalaḥ, anuttaratvācca niratiśayaphala ityānuśravikācchreyān // sa kathaṃ procyata ityatrāha 'vyaktāvyaktajñavijñānāt'; iti / rāśitrayeṇa pañcaviṃśatitattvāni kathyante / tatra mahadādibhūtaparyantaṃ trayoviṃśatiprakāraṃ vyaktamucyate, tena rūpeṇa pradhānasya vyaktatvāt / avyaktaṃ pradhānam, kenacidrūpeṇāvyaktatvāt / jānātīti jñaḥ puruṣaḥ / teṣu yadvijñānaṃ svarūpaparicchedaḥ, tasmāt prāpyata ityarthaḥ / tanvādi hi paricchidya tadabhyāsāduttarakālaṃ prakṛtipuruṣāntarajñānamutpadyate, tataśca kaivalyamiti / asyā āryāyā vakṣyamāṇā yāḥ, sarvā evārthena bhāṣyasthānīyā draṣṭavyāḥ // 2 // kārikā 3 tatraiṣāṃ vyaktādīnāmutpādābhyāṃ svarūpamāha- mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta / ṣoḍaśakastu vikāro, na prakṛtirna vikṛtiḥ puruṣaḥ // ISk_3 // 'mūlaprakṛtiḥ'; ityādi / prakṛtiḥ pradhānam / prakriyata utpadyate pradhānāt asyā iti prakṛtiḥ / mūlaṃ ca tatprakṛtiśceti mūlaprakṛtiḥ / saptānāṃ prakṛtīnāṃ mūlamādyaṃ kāraṇamityarthaḥ // 'avikṛtiḥ'; iti / na vikriyata ityavikṛtiḥ / na kutaścidutpādyata ityarthaḥ / etatprathamaṃ tattvam // 'mahadādyāḥ prakṛtivikṛtayaḥ sapta'; iti / mahān buddhissa ādyo yāsāṃ prakṛtīnāṃ tāstathoktāḥ / prakṛtayaśca vikṛtayaśceti prakṛtivikṛtayaḥ / tatra mahānahaṅkāraṃ janayan prakṛtiḥ, mahata utpadyamāno vikṛtiḥ / tanmātrāṇi śabdasparśarūparasagandhāḥ pañca yathākramamākāśavāyvagnyudakapṛthivyākhyāni bhūtāni janayantaḥ prakṛtayaḥ, ahaṅkārādutpadyamānā vikṛtayaḥ / ityetāni sapta tattvāni // 'ṣoḍaśakaśca vikāraḥ'; iti / ṣoḍaśa parimāṇamasyeti ṣoḍaśakaḥ / pañca buddhīndriyāṇi, pañca karmendriyāṇi, manaścetyekādaśendriyāṇi, pañca mahābhūtānītyayaṃ ṣoḍaśako gaṇaḥ / cakāra evakārārthaḥ / vikāro vikṛtireva / (nāsmāt kiñcidutpadyata ityarthaḥ / etāni ṣoḍaśa tattvāni) / 'na prakṛtirna vikṛtiḥ puruṣaḥ'; iti / puraṃ śarīraṃ tasmin vasatīti puruṣaḥ / nairukto 'travidhiḥ / tasmānna kiñcidutpadyata iti na prakṛtiḥ, niṣkriyatvāt / nāpyayaṃ kutaścidutpadyata iti na vikṛtiḥ, anāditvāt // 3 // kārikā 4 eṣāṃ vyaktādīnāṃ siddhau pramāṇānyāha- dṛṣṭamanumānamāptavacanaṃ ca, sarvapramāṇasiddhatvāt / trividhaṃ pramāṇamiṣṭaṃ, prameyasiddhiḥ pramāṇāddhi // ISk_4 // 'dṛṣṭam'; ityādi / dṛṣṭaṃ pratyakṣam / anumīyate yena tadanumānam / āptaḥ kṣīṇadoṣastena yaducyate tadāptavacanam / āgamaḥ / etat trividhaṃ pramāṇamiṣṭam // nanu cānyānyapi pratibhādīni pramāṇāni santi tadyathā- pratibhaupamyamaitihāsamabhāvassambhavastathā / arthāpattiritīmāni pramāṇānyapare jaguḥ // iti // asmin pūrvapakṣa āha- 'sarvapramāṇasiddhatvāt'; iti / sarveṣāṃ pratibhādīnāṃ pramāṇānāṃ siddhatvāt, trividha evāntarbhāvādityarthaḥ / tatra grāme nagare vā vartata iti pratibhotpannā / tatra yadā kṣīṇadoṣasya, tadābhijñaprāptatvāt pratyakṣameva / tasyākṣīṇadoṣasya vitathatvādapramāṇam / yāpyarthāvisaṃvādinī kādācitkā, sāpi kādācitkādeva nimittādutpadyamānānumānameva na pramāṇāntaram / 'gauriva gavayaḥ'; ityaupamyam / tatra gavayamajānānaḥ kaścidāptaṃ pṛcchati 'kīdṛśo gavayaḥ', iti / sa tamāha- 'yādṛśo gaustādṛśo gavayaḥ'; iti / tadetadāptavacanameva na pramāṇāntaram / yadāpi labdhopadeśo gavayaṃ paśyati, tadāpi gavi dṛṣṭenaiva viṣāṇādinā liṅgena gavayasya vyavahāraṃ pravartayatītyanumānameva na pramāṇāntaram / 'itiha vai vaiśravaṇaḥ'; ityaitihyam / etadāptavacanameva na pramāṇāntaram / 'itiha'; iti nipātasamudāya upadeśapāramparye vartete / itiha evaitihyam / svārthe yañ / 'nāstīha ghaṭo 'nupalambhāt'; ityabhāvaḥ / tatra ghaṭaśūnyapradeśa eva ghaṭābhāvaḥ, sa ca pratyakṣapramāṇasiddhatvānna pramāṇāntaram / 'māṣaḥ prastha ityukte catvāraḥ kuḍapā itīdamapi sambhavati'; ityayaṃ sambhavaḥ / tatra samudāyaliṅgāvayavaliṅginaḥ paricchedādanumānameva / avayavaissamudāyasyārabdhatvāt kāryakāraṇalakṣaṇaḥ sambandhaḥ / 'devadatto divā na bhuṅkte balavāṃścetyukta arthādrātrau bhuṅkte'; ityarthāpattiḥ / tata eva rātrau tasya pratītiranumānānna bhidyate / idameva cānyathānupapattirityucyate // kiṃ pramāṇatrayalakṣaṇe prayojanamiti cedāha- 'prameyasiddhiḥ pramāṇāddhi'; iti / yasmāt prameyasyārthasya siddhiḥ pramāṇāt, anyathā kathaṃ tatprāptiparihārau syātām // 4 // kārikā 5 dṛṣṭādipramāṇānāṃ lakṣaṇamāha- prativiṣayādhyavasāyo dṛṣṭaṃ, trividhamanumānamākhyātam / talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṃ ca // ISk_5 // 'prativiṣayādhyavasāyaḥ'; ityādi / viṣayaṃ viṣayaṃ prativiṣayam, prativiṣayamadhyavasāyaḥ prativiṣayādhyavasāyaḥ / viṣayāḥ śabdādayaḥ, adhyavasāyo buddhiḥ / śabdasparśarūparasagandheṣu yathākramaṃ śrotratvakcakṣurjihvāghrāṇendriyadvāreṇa viśeṣāvadhāraṇapradhānā yā buddhirutpadyate tad dṛṣṭam, śuddhatvātpramāṇamaśuddhatvādapramāṇam / taccaturvidham- savyapadeśam, savikalpam, arthavyatirekīndriyavyatirekī ceti / tatra dūrāt kvacidāgacchantaṃ dṛṣṭvā devadattasārūpyaṃ vyapadiśati devadatto 'yamiti yā buddhirutpadyate tatsavikalpam, saṃśayitatvādapramāṇam / taimirikasya dvicandradarśanaṃ tadarthavyatireki, dvitīyacandrābhāvāt / yatsvapnadarśanaṃ tadindriyavyatireki, nidropaplutatvādindriyāṇām // 'trividhamanumānamākhyātam'; iti / ṣaṣṭitantre vyākhyātam- pūrvavat, śeṣavat, sāmānyatodṛṣṭamiti / atītānāgatavarttamānāstrayaḥ padārthāḥ / tatra bhaviṣyadarthasādhanāya pūrvavadanumānam / pūrvaṃ liṅgamasyāstīti pūrvavat / yathonnatajaladharaṃ dṛṣṭvā vṛṣṭirbhaviṣyatītyanumīyate / atītārthasādhanāya śeṣavat- śeṣaṃ liṅgamasyāstīti / yathāsyā nadyā upari vṛṣṭirbhūtā, yasyāḥ kaluṣodakaṃ śeṣaṃ liṅgamiti / varttamānārthasādhanāya sāmānyatodṛṣṭam- sāmānyena liṅgaliṅgidṛṣṭatvāt / yathā devadattasya gatipūrvikā deśāntaraprāptirdṛṣṭā, tathā sūryādīnāṃ sāmānyena deśāntaraprāptyā gatiranumīyate // 'talliṅgaliṅgipūrvakam'; iti / trividhamanumānam / kadācilliṅgapūrvakaṃ kadācilliṅgipūrvakaṃ loke dṛśyate / tadyathā- śrāvyeṇa virutena kadācitkokilo 'numīyate, kadācitkokilaṃ liṅginaṃ dṛṣṭvā śrāvyeṇāpi virutenāsya bhavitavyamiti tayorgamyagamakatvaṃ sati sambandhe / sambandhāśca sapta- tatra svasvāmibhāvasambandho yathā rājapuruṣayoḥ kadācitpuruṣeṇa rājā rājñā vā puruṣaḥ / evaṃ prakṛtivikārasambandho yathā yavasaktoḥ / kāryakāraṇasambandho yathā dhenuvatsayoḥ / pātrapātrikasambandho yathā parivṛṭtriviṣṭabdhayoḥ / sāhacaryasambandho yathā cakravākayoḥ / pratidvandvisambandho yathā śītoṣṇayoḥ / tatraikasya bhāve 'nyābhāvaḥ pratīyate / nimittanaimittikasambandho yathā bhojyabhojakayoriti / ebhissambandhaistrividhamanumānaṃ pramāṇanna lupyate // 'āptaśrutirāptavacanaṃ ca'; iti / āptaḥ kṣīṇadoṣaḥ / yaccāhuḥ- svakarmaṇyabhiyukto yo rāgadveṣavivarjitaḥ / nirvairaḥ pūjitaḥ sadbhirāpto jñeyaḥ sa tādṛśaḥ // iti // āptebhyo yā śrutiparamparayā śrutirāgatā āptavacanam, tairdṛṣṭo 'numito vārthaḥ, paratra svabodhasadṛśabodhāntarotpattaye śabdenopadiśyate / yadanyavacanaṃ so na plavate (?) / caśabdo 'numānena tulyakakṣyatvakhyāpanārthaḥ / yathā trikālamaviṣayamanmānaṃ tathāptavananamapīti // 5 // kārikā 6 eṣāṃ trayāṇāṃ kaḥ kasya viṣaya ityata āha- sāmānyatastu dṛṣṭādatīndriyāṇāmpratītiranumānāt / tasmādapi cāsiddhaṃ parokṣamāptāgamāt siddham // ISk_6 // 'sāmānyatastu'; ityādi / trividhaṃ prameyam- pratyakṣm, parokṣam, atyantaparokṣaṃ ceti / tatra yatsāmānyatodṛṣṭamanumānaṃ tasmādatīndriyāṇāṃ parokṣāṇāṃ prasiddhirasti / tanniścayaḥ, teṣāṃ pratyakṣaviṣayatvāt / pūrvavaccheṣavatostvamanumānayorbhaviṣyadbhūtārthavṛttitvādvarttamāneṣvatīndriyeṣu ca pravṛttyasambhavaḥ // 'tasmādapi cāsiddham'; iti / sāmānyatodṛṣṭādanumānādyadasiddhaṃ parokṣam, tadatyantaparokṣatvādāgamātsiddham / yathā svargāpavargāviti / pratyakṣe tu prameye dṛṣṭameva vyāpriyata ityarthāduktam // 6 // kārikā 7 nanu ca 'vyaktāvyaktajñavijñānāt', vyaktaṃ tāvat pratyakṣānumānābhyāṃ siddham, pradhānapuruṣayostu sarvadānupalambhāt kathaṃ siddhirnastayoriti nānupalabdhimātreṇāsattvam / yataścaturbhiḥ prakāraiḥ satāmapi padārthānāmupalabdhirbhavati / deśadoṣādindriyadoṣādviṣayadoṣādarthāntaradoṣācca / tāneva bhedena darśayannāha- atidūrātsāmīpyādindriyaghātānmano 'navasthānāt / saukṣmyādvyavadhānādabhibhavātsamānābhihārācca // ISk_7 // 'atidūrāt'; ityādi / yathā dūramutpatitasya pakṣiṇo nopalabdhiḥ // 'sāmīpyāt'; iti / atiśabdo 'trāpi yojanīyaḥ / atisāmīpyāditi / yathā cakṣuḥsthasyāñjanasya / ubhayatrāpi deśadoṣakṛtānupalabdhiḥ // 'indriyaghātāt'; iti / śrotrādīnāṃ buddhīndriyāṇāṃ doṣādyogyadeśāvasthitānāmapi śabdādīnāmanupalabdhiḥ // 'mano 'navasthānāt'; iti / manaso 'navasthānamasamāhitatā, viṣayāntarapravṛttatvāt / tataścānupahatendriye 'pi sannihitaṃ viṣayaṃ nopalabhate / ubhayatrāpīndriyadoṣādanupalabdhiḥ / manaso 'pīndriyatvād bhedenopādānaṃ tu manasaḥ prādhānyārtham // 'saukṣmyāt'; iti / viṣayadoṣāt / viṣaya eva paramāṇvādistathā, yenāvyagramanasā 'pyanupahatendriyeṇa nopalabhyate // 'vyavadhānāt'; iti / yavanikādibhistirodhānāt sthūlā apyavikṛṣṭā ghaṭādayo nopalabhyante // 'abhibhavāt'; iti / ādityaprabhābhibhūtatvāt divā tārakā nopalabhyante // 'samānābhihārācca'; iti / sadṛśānāṃ rāśīkaraṇāt dhānyarāśau hyeko dhānyaguḍakaḥ prakṣipto na dṛśyate / triṣvapyarthāntaradoṣādanupalabdhiḥ / natveta anupalabhyamānā na santi // 7 // kārikā 8 yadyevaṃ kena prakāreṇa satorapi pradhānapuruṣayoranupalabdhirityāha- saukṣmyāttadanupalabdhirnābhāvāt kāryatastadupalabdheḥ / mahadādi tacca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca // ISk_8 // 'saukṣmyāttadanupalabdhiḥ'; ityādi / prakārāntarābhāvāt sūkṣmatvātsatorapi tayoranupalabdhiḥ / nanvabhāvādeva kasmādanupalabdhirna bhavati / yathā ghaṭasyotpatteḥ prāk mṛt śarādiṣu.... tasya pradhvaṃsābhāvāt, gavi vāśvatvasyāśvatve vā gotvasyetaretarābhāvāt, vandhyāsutasya vātyantābhāvādityāha- 'nābhāvāt'; iti / caturvidhādityarthaḥ // yadyevaṃ kathaṃ tau sta iti gamyata ityāha- 'kāryatastadupalabdheḥ'; iti / yadyapyatrobhayaṃ prakrāntaṃ tathāpi tacchabdena pradhānaṃ nirdiśyate / pradhānasyāstitvapratipattiḥ kāryādityarthaḥ / puruṣasyāstitvapratipattau hetuṃ vakṣyati // kiṃ tatkāryamityāha- 'mahadādi tacca kāryam'; iti / mahān buddhiḥ sa ādiryasya tanmahadādibhūtaparyantaṃ kāryamasti / tat pradhānam, yasyedaṃ mahadādikāryaṃ vyaktam, akāraṇasya kāryasyānutpādāt // 'prakṛtisarūpaṃ virūpaṃ ca'; iti / tadvyaktaṃ prakṛteḥ pradhānasya sadṛśamasadṛśaṃ cetyarthaḥ / etaduttaratra yojayiṣyate // 8 // kārikā 9 tatkāryaṃ kāraṇādutpadyamānaṃ sadutpadyate, kimasat, kiṃ vā sadasaditi? tatra viruddhadharmādhyāsitatvātsadasannopapadyate / asaditi vaiśeṣikāḥ / atra dūṣaṇamāha- asadakaraṇādupādānagrahaṇāt sarvasambhavābhāvāt / śktasya śakyakaraṇāt, kāraṇabhāvācca satkāryam // ISk_9 // 'asadakaraṇāt'; ityādi / iha loke asataḥ karaṇaṃ nāsti, yathā śaśaviṣāṇādīnām / yadeva sat ghaṭādidravyaṃ tadeva mṛtpiṇḍādinā kāraṇaviśeṣeṇa kriyate, nāsat // 'upādānagrahaṇāt'; iti / iha yadarthaṃ yadupādīyate tasya tadupādānaṃ kāraṇam, yathā tailasya tilāḥ, dadhnaḥ kṣīram / atra tailaṃ dadhi ca yadi na syāt kathaṃ tasyopādānasya grahaṇaṃ tadarthibhiḥ kriyate / tasmādupādānasaṃgrahāt sadeva kāryam / anyathā sikatāsalilayorapi grahaṇaṃ syāt // 'sarvasambhavābhāvāt'; iti / yadyasatkāryaṃ bhavet tadā sarvasya sarvatra sambhavaḥ syāt / na caivam / tasmātsadeva kāryam // 'śaktasya śakyakaraṇāt'; iti śaktaṃ kāraṇaṃ nāśaktamityevamapyavagantavyam / anyathopahataśaktarbījāṅkurotpattiprasaṅgaḥ / śaktaśca ko bhavitumarhati, yaḥ śaktimān / tasya śaktimataḥ śakyasya karaṇāt, śakanīyasya kāryasyotpādanādityarthaḥ / evaṃ ca tacchakanīyaṃ yadi kāraṇe śaktirūpeṇāvasthitaṃ syāt / tasmātsadevotpadyate nāsat // 'kāraṇabhāvācca'; iti / kāraṇasya sattvādityarthaḥ / yadyasatkāryamutpadyate kimiti kāraṇabhāvena kāryasya bhāvo bhavati / bhavati ca / tasmācchaktirūpeṇāvasthitamiti gamyate / athavā- kāraṇabhāvāditi kāraṇasvabhāvāt / yatsvabhāvaṃ kāraṇaṃ tatsvabhāvaṃ kāryam, yathā snigdhasvabhāvastilebhyaḥ snigdhameva tailam, mṛto mṛtsvabhāvo ghaṭaḥ / yadyasatkāryaṃ syāt, asatsvabhāvebhyo hyutpādyetetyevaṃ sāṃkhyānāṃ sadevotpadyata iti siddhāntaḥ // 9 // kārikā 10 evaṃ mahadādikāryaṃ sadevotpadyata iti vyavasthāpya prakṛtevirūpaṃ sarūpaṃ ca darśayati / tatra prakṛtervirūpamadhikṛtyāha- hetumadanityamavyāpi sakriyamanekamāśritaṃ liṅgam / sāvayavaṃ paratantraṃ vyaktaṃ, viparītamavyaktam // ISk_10 // 'hetumat'; ityādi / vyaktaṃ mahadādibhūtaparyantam / avyaktaṃ pradhānaṃ tatra vyaktaṃ hetumat, yathāsvaṃ kāraṇebhya utpadyamānatvāt / tatra pradhānādutpadyamāno mahān hetumān, mahato 'haṅkāro hetumān, ahaṅkārāttanmātrāṇyekādaśendriyāṇyutpadyamānāni hetumanti ca, tanmātrebhyaśca mahābhūtāni hetumanti / viparītamavyaktamahetumadityarthaḥ, tasyānyataḥ kutaścidanutpādāt / nahi pradhānākiṃcidaparamasti yatastadutpadyate // anityaṃ vyaktam, kāraṇebhya utpannatvāt ghaṭādivat / kāraṇāni ca prāguktānyeva / viparītamavyaktaṃ nityamityarthaḥ, kutaścidanutpannatvāt // avyāpi vyaktaṃ prādeśikamityarthaḥ / daivaṃ mānuṣaṃ tairyagyonaṃ ca, tadānīmanyatrāvartamānatvāt / sarvagataṃ viparītamavyaktaṃ vyāpītyarthaḥ, devādiṣu triṣu lokeṣu sarvadā vartamānatvāt / 'sakriyam'; iti / kriyāśabdenātra saṃsaraṇamabhipretam, na kriyāmātram / mahadādisūkṣmaparyantaṃ vyaktaṃ devādi saṃsaratītyarthaḥ / viparītamavyaktam, asaṃsāri / triṣu lokeṣu sthitatvānna saṃsarati / na punaḥ kriyaiva nāstīti niṣkriyam, tasya jagatkartṛtvāt // anekaṃ vyaktam, mahadādibhūtaparyantatāyāstrayoviṃśatiprakāratvāt / viparītaṃ vyaktam, trayāṇāṃ lokānāṃ tasyaikasya kāraṇatvāt // 'āśritam'; iti / yadyasmādutpannaṃ mahadādi vyaktaṃ tadeva tadāśritaṃ nānyat / utpannamanyadāśritamiti darśanārthaṃ vacanam, anyathā hetumadityanenaivāśritaṃ siddhameva / viparītamavyaktam, anāśritam / tato 'nyasya kāraṇasyābhāvāt // 'liṅgam'; iti / liṅgyate 'nenāvyaktamiti liṅgam / viparītamavyaktam, na liṅgyate kiñcidaneneti / athavā layaṃ gacchatīti liṅgam / pralayakāle hyākāśādayaḥ pañca yathākramaṃ śabdāditanmātreṣu līyante, tanmātrāṇīndriyāṇi cāhaṅkāre, ahaṅkāro mahati, mahānpradhāna iti / viparītamavyaktam, na kutracididaṃ līyate, ahetutvāt // 'sāvayavam'; iti / śabdādayo 'vayavā ucyante / tairādhyātmikaṃ bāhyaṃ ca vyaktaṃ yuktam / viparītamavyaktam, tairayuktatvāt // paratantram / na svatantram / yadasmādutpadyate tadevānuruddhya svakāryaṃ janayati na tadvyatirekeṇeti darśanārtham / anyathā hetumadityanenaiva paratantratvaṃ prasiddhameva / viparītamavyaktam, svatantraṃ na kiṃcidapekṣate // 10 // kārikā 11 sārūpyamadhikṛtyāha- triguṇamaviveki viṣayaḥ sāmānyamacetanamprasavadharmi / vyaktaṃ, tathā pradhānam, tadviparītastathā ca pumān // ISk_11 // 'triguṇam'; ityādi / trayassattvādayo guṇā yasya tattriguṇaṃ vyaktam / tathā pradhānamapi triguṇaṃ tatsvabhāvatvāt // 'aviveki'; iti / avivecanaśīlaṃ vyaktam, acetanatvāt / yadvā guṇebhyastasya pṛthaktvābhāvādaviveki / tathā pradhānamapi // sāmānyaṃ vyaktam, sarvapuruṣopabhogyatvānmalladāsīvat / tathā pradhānamapi // acetanaṃ vyaktam, sukhaduḥkhamohānna vedayatītyarthaḥ / tathā pradhānamapi // 'prasavadharmi'; iti / prasavo dharmo 'syāstīti prasavadharmi vyaktam / tathā pradhānamapi / dvayorapi prasavadharmitvam // tathā ca pradhānānmahān, mahato 'ṅkāra ityādinā svakāryotpādanadharmatvādyathā vyaktāvyaktayorvairūpyaṃ sārūpyaṃ ca, tathā kiṃ puruṣasya vāpītyāha- 'tadviparītastathā ca pumān'; iti / vyaktāvyaktābhyāṃ kaiściddharmairvilakṣaṇa ityarthaḥ // atra pūrvasyā āryāyā artho yojyate / hetumadvyaktam, ahetumadavyaktam / puruṣo 'pyahetumān, tasya kutaścidanutpādāt // anityaṃ vyaktam, nityamavyaktam / puruṣo nityaḥ, kutaścidanutpannatvāt // avyāpi vyaktam, vyāpyavyaktam / puruṣo 'pi vyāpī yadā prakṛtyā muktaḥ / yuktaścet, vyaktena sadṛśo na pradhānena / hi sarvadā devādiṣu pravartate // sakriyaṃ vyaktam, niṣkriyamavyaktam, asaṃsāritvāt / puruṣo 'pi niṣkriyaḥ, kartṛtvābhāvāt // anekaṃ vyaktam, ekamavyaktam / puruṣo 'neko bahutvāt / tasya bahutvaṃ pratipādayiṣyati / pradhānenātra vaisādṛśyaṃ tasyaikatvāt // āśritaṃ vyaktam, anāśritamavyaktam / puruṣo 'pyanāśritaḥ kutaścidanutpannatvāt // liṅgaṃ vyaktam, aliṅgamavyaktam / puruṣo 'pyaliṅgaḥ / na kiṃcidanena liṅgyate na vāyaṃ kadācillīyate 'nutpannatvāt // sāvayavaṃ vyaktam, niravayavamavyaktam / puruṣo 'pi niravayavaḥ śabdādibhirayuktatvāt / paratantraṃ vyaktam, svatantramavyaktam / puruṣo 'pi svatantraḥ, kutaścidanutpannatvāt // dvitīyasyā āryāyā artho yojyate- triguṇaṃ vyaktamavyaktaṃ ca / nirguṇaḥ puruṣaḥ, guṇānāṃ tatrābhāvāt // aviveki vyaktamavyaktaṃ ca / vivekī puruṣaścetanatvāt / vivikto vā nirguṇatvāt // viṣayo vyaktamavyaktaṃ ca / puruṣo nirviṣayaḥ, bhoktṛtvāt, na bhogyaḥ // sāmānyaṃ vyaktamavyaktaṃ ca / puruṣo 'sāmānyaḥ, aviṣayatvāt // acetanaṃ vyaktamavyaktaṃ ca / cetanaḥ puruṣaḥ sukhādivedanatvāt // prasavadharmi vyaktamavyaktaṃ ca / puruṣo 'prasavadharmī, akartṛtvāt / ityuktam // 11 // kārikā 12 trayāṇāmapi vairūpyaṃ sārūpyaṃ ceti triguṇamityukte, ke ke trayo guṇāḥ kimātmakā ityāha- prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // ISk_12 // 'prītyaprītiviṣādātmakāḥ'; ityādi / prītyādaya ātmāno yeṣāṃ guṇānāṃ te tathoktāḥ sattvarajastamāṃsi trayo guṇāḥ / tatra prītyātmakaṃ sukhātmakaṃ sattvam, aprītyātmakaṃ duḥkhātmakaṃ rajaḥ, viṣādātmakaṃ mohātmakaṃ tamaḥ / guṇā hyatīndriyatvātpariṇatyā sukhādinānumīyamānāstadātmakā iti vyapadiśyante // kiṃ punareṣāṃ prayojanamityāha- 'prakāśapravṛttiniyamārthāḥ'; iti / prakāśārthaṃ sattvaṃ prakāśakatvāt, pravṛttyarthaṃ rajaścalatvāt, niyamārthaṃ tamaḥ stimitatvāt // kimiti te guṇāḥ parasparasavyapekṣāḥ kiṃ vā netyāha- 'anyo 'nyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ'; iti / anyo 'nyaśabdaḥ pratyekamabhisambaddhyate / abhibhavatītyabhibhavaḥ / pacādyac / anyo 'nyasyābhibhavā anyo 'nyābhibhavāḥ / tadyathā deveṣu sattvamudriktaṃ rajastamasī abhibhavati, manuṣyeṣu rajaḥ sattvatamasī, tiryakṣu (tamaḥ sattvarajasī) / āśrīyanta ityāśrayāḥ / karmaṇyaṇ / anyo 'nyasyāśrayāḥ, tridaṇḍavat / nāśrayāntarameṣām, anāśrayāśca kartāraḥ / janayantīti jananāḥ / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ / anekārthatvāt ca dhātūnāṃ bodhanārthā draṣṭavyāḥ / anyo 'nyasya prabodhakā ityarthaḥ / sarvaṃ hi vyaktamutpadyamānaṃ triguṇātmakamutpadyate / tatra yadā sattvamutkaṭaṃ tadā rajastamasī nyakkṛtaśaktike / prabodhyāyaskānto lohavaduktam (?) / satvanyatkṛtena guṇena vyaktaṃ janayati (?) evaṃ rajastamaśca yojyam / yadā guṇadvayamudbhūtaśakti tadā dvayamapītaradabhibhavati, prabodhayatītyarthaḥ / anyo 'nyamithunā iti / anyo 'nyasya sahāyā ityarthaḥ / tathā coktaṃ viṣṇugītāyām- rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / ubhayoḥ sattvarajasormithunaṃ tama ucyate // ekasyāṃ vyaktau trayāṇāmabhibhavaprabodhanānuktau vyaktam, itare tu tau eva pravṛttiṃ janayanta iti darśayannāha- anyo 'nyavṛttaya iti / vṛttiḥ sukhādirūpeṇa pariṇatiḥ / vṛtihetutvād vṛttaya ucyante / anyonyavṛttihetava ityarthaḥ / tadyathā kācidyoṣidrūpaśīladatyantaguṇā (!) sitatvātsāttvikī sā bharttuḥ sukhamutpādayati sapatnīnāṃ kāsāṃcidduḥkhaṃ kāsāṃcidviṣādamityatra sattvamātmano dvayośca vṛttihetuḥ / kasyacitprabhoratyantaśūratvād bhṛtyā rājasāḥ, pareṣāṃ yudhyamānānāṃ prahārairduḥkhaṃ janayanti, palāyamānānāṃ viṣādam, svāminaśca tuṣṭimityatra raja ātmano dvayosca vṛttihetuḥ / meghāṃścāmbugu.....vāniṣāndhakārīkṛtyonnatatvāt (?) tāmasāḥ, te varṣantaḥ proṣitabhartṛkāṇāṃ viṣādaṃ janayanti, pathikānāṃ duḥkham kṛṣīvalānāṃ tuṣṭimityatra tama ātmano dvayośca vṛttihetuḥ // 12 // kārikā 13 eṣāṃ durlakṣaṇānāṃ lakṣaṇāntaramāha- sattvaṃ laghu prakāśakamupaṣṭambhakaṃ calaṃ ca rajaḥ / guru varaṇakameva tamaḥ, pradīpavaccārthato vṛttiḥ // ISk_13 // 'sattvam'; ityādi / iṣṭaṃ sāṃkhyācāryāṇāṃ sattvaṃ laghusvabhāvaṃ prakāśaṃ ca / yasyodrekāccharīreṃ 'śāni laghūni bhavanti, viṣayaprakāśanasamarthāni cendriyāṇi / bāhyāni ca dravyāṇi laghūni prakāśātmakāni nirmalāni bhavanti // 'upaṣṭambhakaṃ calaṃ ca rajaḥ'; iti / upaṣṭambhayatītyupaṣṭambhakam / yasyodrekād devadatto vyavasyati, calacittaśca bhavati / bāhyāni calāni bhavantīti // 'guru varaṇakameva tamaḥ'; iti / vṛṇoti pidhatta iti / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ, karaṇe vā / paścāt svārthe kan / yasyodrekād gurūṇyaṅgāni bhavanti, indriyāṇi ca tamasaivāttāni bhavanti / bāhyāni ca gurūṇyanirmalāni ca bhavanti // udāharaṇadigiyamanyānyapi vijñeyāni bhavanti / tathā cāhuḥ- prītiprīti(?)svābhiṣaṅgalāghavāni prasādaharṣau ca, stambhauddhatyadveṣacalanaśoṣaṇatāpabhedāśca, varaṇāpadhvaṃsanasādanagauravadainyabhītayaścaitāni sattvarajastamasāṃ krameṇa jñātavyāni liṅgāni // nanu caite parasparavilakṣaṇā guṇā viruddhatvāt kathaṃ sambhūyaikatra vartanta ityāha- 'pradīpavaccārthato vṛttiḥ'; iti / pradīpasyeva pradīpavat / tailavarttyagnisamudāyaḥ pradīpaḥ / yadā samudāyātma.....parasparavilakṣaṇānāmapi pradīpabhā...pravṛtiḥ, tamasi sthitā ghaṭādayo devadattasya prakāśayitavyā iti, tathā sattvarajastamasāṃ puruṣārthahetunā pravṛttiḥ, puruṣārthaśabdopalabdhiśceti // 13 // kārikā 14 nanu ca 'triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi vyaktam', tatra sukhaduḥkamohopalabdhestraiguṇyaṃ vyaktaṃ siddham, avivekyādayo dharmāḥ prasavaparyantāḥ kathaṃ siddhyantītyāha- avivekyādissiddhastraiguṇyāttadviparyayābhāvāt / kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham // ISk_14 // 'avivekyādiḥ siddhaḥ'; ityādi / guṇidvāreṇa guṇābhidhānam / avivekyādiguṇassiddhaḥ / vyakta iti vākyaśeṣaḥ // kutaḥ? traiguṇyāt / kathaṃ? yasmādguṇā evāvivekino bhogyāssāmānyā acetanā prasavadharmiṇaśca, te ca vyakte siddhā iti siddho guṇaḥ // 'tadviparyayābhāvāt'; iti / (traiguṇyasyābhāvāditi) / traiguṇyasyābhāve 'vivekyādayorabhāvāt / na hi nirguṇasya puruṣasyāvivekyādiḥ sambhavati / tasmāttraiguṇyādevāvivekyādissiddhaḥ // evaṃ ca sati, pradhānamapi traiguṇyāttathāvidhaṃ siddham / yadāha- 'kāraṇaguṇātmakatvātkāryasyāvyaktamapi siddham'; iti / kāraṇasya yo guṇaḥ sa ātmā svabhāvo yasya tattathoktam / tasya svabhāvastattvam / tasmādiha loke kāraṇaguṇakaṃ kāryaṃ dṛṣṭam / śuklaiḥ kṛṣṇairvā tantubhirārabdhaḥ paṭaḥ śuklaḥ kṛṣṇo vā bhavati / yadyavyaktaṃ tathāvidhaṃ na syāt, kathaṃ vyaktaṃ tathāvidhaṃ bhavet // 14 // kārikā 15 nanu ca sati dharmiṇi dharmāścintyante, pradhānasyaiva dharmiṇo 'labdhasiddhitvāt kathamavivekyādītyāha- bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / kāraṇakāryavibhāgādavibhāgādvaiśvarūpyasya // ISk_15 // 'bhedānām'; ityādi / kāryatastadupalabdhermahadādi tacca kāryamityanenaiva sādhite 'smin yathāvadadhigate punardārḍhyārthaṃ samanantaropādānam / bhidyanta iti bhedāḥ kāryaviśeṣāsteṣāṃ (ekassaṃsargī dṛṣṭaḥ) parimāṇācca / bhedānāṃ parimitatvādityarthaḥ / yena ca parimitāsteṣāmekaḥ saṃsargī dṛṣṭaḥ / yathā mūlāṅkurapatrakāṇḍaprasavapuṣpataṇḍulakaṇānāṃ bhedānāṃ vrīhiḥ tavibāhyādhyātmikabhedāḥ / parimitabāhyā brahmādistambaparyantāścaturdaśa / ādhyātmikāśca mahadahaṅkāratanmātrendriyabhūtākhyāstrayoviṃśatiḥ / tasmādeteṣāmekena saṃsargiṇā bhavitavyam / yatraiṣāṃ saṃsargastadavyaktaṃ kāraṇamastīti sāmānyatodṛṣṭamanumānam // 'samanvayāt'; bhedānāmiti vartate / samanvayo 'nugamaḥ / ekajātyanugamādityarthaḥ / ya ekajātyanugatā bhedāsteṣāmekameva tathābhūtaṃ kāraṇaṃ dṛṣṭam / yathā kaṭakakeyūrādīnāṃ suvarṇapiṇḍaḥ, yathā vā śarāvādīnāṃ mṛtpiṇḍaḥ / evameṣāmapi bāhyādhyātmikānāṃ sukhaduḥkhamohānugatatvādekena tathāvidhena bhavitavyam / ya eṣāṃ samudāyastatpradhānamiti sāmānyatodṛṣṭam / 'śaktitaḥ pravṛtteśca'; iti / iha kulālādiśaktipūrvikā ghaṭādīnāṃ pravṛttirdṛṣṭā nāśaktipūrvikā / eṣāmapi bāhyādhyātmikānāṃ pravṛttirdṛśyate / tataśca prāk ca pravṛtterjanitayā śaktyā bhavitavyam / yāsau śaktiḥ saivāvyaktabhāvamāpadyata iti sāmānyatodṛṣṭam // 'kāraṇakāryavibhāgāt'; iti / kāraṇasya pūrvabhāvitvāt pūrvanipātaḥ / alpāctarasya pūrvanipātasyānityatvam / yata utpadyate tatkāraṇam, yaccotpadyate tatkāryam / yathā mṛtpiṇḍaghaṭayorjanyajanakatvena pṛthagarthakriyākaraṇācca vibhāgo dṛṣṭaḥ / anyathā ghaṭāsyodakāharaṇakriyā yā na sā mṛtpiṇḍasya, yā mṛtpiṇḍasya na sā ghaṭasya / evaṃ vyaktasya mahadādeḥ kāryatvātpṛthagarthakriyākaraṇācca vibhāgaḥ / tasmādasya kāraṇena bhavitavyam / taccāvyaktātkimanyat syāditi // asmin vyākhyāne 'kāryatastadupalabdhermahadādi tacca kāryam'; ityanenaiva siddhatvādanyairanyathā vyākhyāyate / yadupakaroti taktāraṇam, yadupakriyate tatkāryaṃ tayorvibhāgāt, upakāryopakārakabhāvādityarthaḥ / tatra kārya...vyādīni śarīrasthāni sthānasādhanā...vabhogaiḥ kāraṇānyupakurvanti / kāraṇāni ca vṛddhikṣatasaṃrohaṇapālanaiḥ kāryāṇi / bāhyāni ca kāraṇāni pṛthivyā dhṛtisaṅgrahapattivyūhanāvakāśadānaiḥ parasparamupakurvanti / tathā daivamānuṣatairyagyonāni parasparopakārīṇi / tatra daivam, yathākālaṃ śītoṣṇavarṣāgamaḥ, mānuṣatairyagyonānyupakaroti / mānuṣamijyāyāgastutibhirdaivaṃ rakṣati, poṣaṇabheṣajyaiśaaha tairyagyonamupakaroti / yathādhyātmikānāṃ bāhyānāṃ copakāryopakārakabhāvo buddhikṛta iva dṛśyate tadasya kaścidvyavasthāpitā syāt, kuto 'yaṃ vibhāga ityanyathānupapatteḥ // 'avibhāgādvaiśvarūpyasya'; iti / na vidyate vibhāgo 'syetyavibhāgaḥ / avibhaktādityarthaḥ / tasmādvaiśvarūpyasyopalabdheriti śeṣaḥ / iha loke 'vibhaktādekasmādikṣudravyādrasaphāṇitaguḍakhaṇḍaśarkarādivaiśvarūpyaṃ nānātvaṃ dṛśyate, tathaikasmāddugdhāddadhimastunavanītaghṛtādivaiśvarūpyamupalabhyate / evamādhyātmikānāṃ bāhyānāṃ ca vaiśvarūpyam / tasmādeṣāmavibhaktenaiva bhavitavyamiti sāmānyatodṛṣṭam // anyastvāha- 'avibhāge vaiśvarūpyasya'; iti / avibhāgo layaḥ, vaiśvarūpyaṃ jagat nānārūpatvāt / pralayakāle vaiśvarūpyaṃ kva līyate sthityutpattipralayājjagata iti / na ceśvare layanaṃ sambhavati, tasya nirguṇatvenābhyupagamāt / tasmādanyathānupapattyāsti tadekamiti / tathā cāhuḥ- pradhānādānupūrvyeṇa sṛṣṭirlokasya saṃsaraḥ / pra....prātilomyena punastatraiva sañcaraḥ // iti // 15 // kārikā 16 eṣāṃ hetūnāṃ pravartanārthamāha- kāraṇamastyavyaktam, pravartate triguṇataḥ samudayācca / pariṇāmataḥ salilavat, pratipratiguṇāśrayaviśeṣāt // ISk_16 // 'kāraṇamasti'; ityādi // yadi kāraṇamastyavyaktaṃ tatkathaṃ pravartata ityāha- 'triguṇatassamudayācca'; iti / yadā prakṛtisthā guṇāssāmyena pravartante tadā (trīnevādhikṛtya pravarante naikaikamityarthaḥ / yadā vaiṣamyeṇa pravartante tadā) kāryaṃ kāraṇārabdhatvāt samudayāt pravartate / samantādudayo yasya guṇasya tamadhikṛtyetyarthaḥ, śeṣanyakkṛtaśaktikatvāt / yadi samudayādavyaktaṃ pravartate tasmādutpannaṃ tadavya...smānna bhavati // śuklebhyaḥ kṛṣṇebhyo vā tantubhyaḥ śuklaḥ kṛṣṇo vā paṭo bhavatītyāha- 'pariṇāmataḥ'; ityādi / pūrvasyāmavasthāyāmavasthāntaraṃ pariṇāmaḥ, tasmāddhetoḥ pravartate / yathā kaṇikāyāḥ sūkṣmāyā mūlakaḥ śākhāpraśākhādipravṛddho mahānvanaspatirvyakto bhavati, evamavyaktādvyaktaṃ pariṇamati // yadyevamekarūpādutpannasya trailokyasya kathamanekarūpatvamityāha- 'salilavatpratipratiguṇāśrayaviśeṣāt'; iti / salilena tulyaṃ vartata iti salilavat / ekaikaṃ prati guṇāḥ pratipratiguṇāḥ / ta evāśrayāsteṣāṃ yo viśeṣastasmāddhetoḥ pravartante / yathā salilamantarikṣādekarasamapi tadekasya kaṭvamlāderguṇasyāśrayabhūtasya viśeṣānnānārasaṃ vartate evamavyaktamapīti guṇātmakatvādekaikaguṇāśrayaviśeṣānnānārūpaṃ pravartate / tatra sattvasya kṛterāśrayasya viśeṣāddevabhāvena vartanam, rajasa āśrayasya viśeṣānmānuṣabhāvena, tamasa āśrayasya viśeṣāttiryagyonibhāveneti // 16 // kārikā 17 evamavyaktasyāstitvaṃ pravṛttiṃ ca prasādhya puruṣāstitvaṃ prasādhayitumāha- saṃghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt / puruṣo 'sti bhoktṛbhāvātkaivalyārthaṃ pravṛtteśca // ISk_17 // 'saṃghātaparārthatvāt'; ityādi / saṃhanyata iti saṃghātaḥ / saṃghātaścāsau parārthaśceti saṃghātaparārthaḥ / saṃghātatvaṃ hetuḥ parārthatvaṃ sādhyam / iha loke saṃghātabāhyāḥ śayanāsanādayo ye te parārthā dṛṣṭāḥ / te hi devadattasya parasyārthaṃ kurvanti na svārtham / ete 'pyādhyātmikā mahadādayaḥ śarīrasaṃjñakāḥ saṃghātāḥ, taiḥ parārthairbhavitavyam / na ca puruṣavyatirikto 'nyaḥ paro 'sti, puruṣa eva para i....nyatodṛṣṭam // nanu mahadādibhūtaparyantaṃ śarīrameva puruṣo nānyaḥ kaścidityatrāha- 'triguṇādiviparyayāt'; iti / ādiśabdenāvivekyādayaḥ pañca dharmā dṛśyante / tathā hi tadviparītaḥ pumānityuktam / tataśca tadviparītatvātpuṃsaḥ kathaṃ mahadādimātrameva puruṣaḥ / tasmādvyatiriktaḥ puruṣo yasyārthakā ime saṃghātāḥ // 'adhiṣṭhānāt'; iti / adhitiṣṭhatyasminnityadhiṣṭhānam / mahadādibhūtaparyantaṃ śarīramiha loke yadadhiṣṭhānaṃ tatparādhiṣṭhitaṃ dṛṣṭam, yathā rathādi / dṛśyate cādhiṣṭhānaṃ śarīram / tasmādasyādhiṣṭhātrā bhavitavyam / yo 'sāvadhiṣṭhātā sa puruṣaḥ, nāntaḥkaraṇamadhiṣṭhātṛ, tasyācetanatvāditi sāmānyatodṛṣṭam // 'bhoktṛbhāvāt'; iti / bhoktṛtvādityarthaḥ / iha loke bhogyaṃ dṛṣṭvā bhoktānumīyate / dṛśyate mahadādiparyantaṃ bhogyam, tasmādasyāpi bhoktrā bhavitavyamiti sāmānyatodṛṣṭam / na cāntaḥkaraṇaṃ bhoktṛ, tasyācetanatvādbhogyatvācca / yaśca bhoktā sa eva puruṣaḥ sātmakaṃ jīvaccharīraṃ prāṇādimattvāt / asmin dedhe yo 'yamātmā samānajātīyānekavastvantarasahāyaḥ, pratiniyatairjanmādibhiryujyamānatvāt manovat // 'kaivalyārthaṃ pravṛtteśca'; iti / kaivalyaṃ mokṣaḥ / tadanyārthapradhānasyaiṣā pravṛttiḥ / tathāhi- pradhānaṃ buddhyātmanā pariṇamati / buddheścāṣṭādaśāni / teṣu ca jñānaṃ kaivalyam / tatra yadi puruṣo na syāttadā tadarthā pravṛttirna bhavet / tasmādanyathānupapattyā puruṣo 'sti // tatra siddhe puṃsi vivādāḥ / eka evāyaṃ puruṣaḥ sarvaśarīreṣu sthita ityeke / sarve kāya upanatānekātmānassātmakatvāt, yogiśarīravṛṃda.. pratiśarīramanekaḥ puruṣa ityapare / eka eva purāṇaḥ puruṣaḥ, tasmādagnesa..viṣphuliṅgāḥ pratiśarīraṃ puruṣā ābirbhūtā iti vedāntavādinaḥ // 17 // kārikā 18 atrāha- jananamaraṇakaraṇānāṃ pratiniyamādayugapatpravṛtteśca / puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // ISk_18 // 'jananamaraṇakaraṇānām'; ityādi / karaṇaṃ cakṣurādīndriyam dehendriyāderadhiṣṭhānasyotpattivināśau / tadyogātpuruṣaḥ jananamaraṇe 'pi vyavasthāpyete / svataḥ puruṣasya te na sambhavataḥ / kutaḥ ? - nityatāt tatra yadyekaḥ puruṣaḥ syāttadaikasmin jāyamāne mriyamāṇe vā sarveṣāṃ jananamaraṇe syātām / tathaikasmiṃścakṣuṣmati śrotravati vā sarve 'ndhā (badhirā vā, paśyeyuḥ śruṇuyurvā / ekasminnandhe) badhire vā tathā syuḥ / na caivam, jananādīnāṃ pratiniyamāt / tasmādanyathānupapattyā puruṣabahutvaṃ siddham // 'ayugapatpravṛtteśca'; iti / yadyekaḥ puruṣaḥ syāttadaikenādhiṣṭhātrā tiṣṭhati dehe, dharmādharmayorarthānarthayoḥ sukhaduḥkhayorvā pravṛtte, sarva eva yugapatpravartteran / na caivamityanyathānupapattiḥ // 'traiguṇyaviparyayācca'; iti / traya eva guṇāstraiguṇyam / tad viparyayo 'nyathātvam / adhiṣṭhānasya triguṇātmakatvāttadyogātpuruṣo 'pi triguṇātmaka ityucyate / tatra yadyekaḥ puruṣaḥ syāttadaikasmin sāttvike rājase tāmase vā, sarva eva tathāvidhāḥ syuḥ / na caivam, guṇānaṃ viparyayadarśanadityanyathānupapattiḥ // purāṇapuruṣādagneriva viṣphuliṅgāḥ pratiśarīraṃ puruṣā ityasminnapi darśane puruṣabahutvamastyeva / teṣāṃ parasparavilakṣaṇatvāt te purāṇapuruṣādabhinnā bhinnā veti darśanadvayam / tadanyatra vivāritatvādiha granthagauravabhayānnopanyastamasmābhiriti // 18 // kārikā 19 evaṃ puruṣabahutvaṃ prasāddhya taddharmān kathayitumāha- tasmācca viparyāsātsiddhaṃ sākṣitvamasya puruṣasya / kaivalyammādhyasthaṃ draṣṭṛtvamakartṛbhāvaśca // ISk_19 // 'tasmācca viparyāsāt'; ityādi / yaḥ prāgukto viparyayaḥ- triguṇamaviveki viṣayaḥ - ityādinā, tasmātsākṣitvādayo dharmāḥ puruṣasya siddhāḥ / tatra nirguṇasya puruṣasyāprasavadharmitvādakartṛtvam / yaścākartā sa bhavatyudāsīnaḥ / saptavidhaṃ cāsyaudāsīnyam / tathā coktam - paśyati śṛṇoti sarvama karoti sthitiṃ prasaṅgaṃ ca nāpi / svato na parato...nobhayataścāpyudāsīnaḥ // iti // yaścodāsīnaḥ sa sākṣyapi bhavati pradhānasambandhinaḥ kriyākalāpasya nirguṇatvāt // kaivalyaṃ kevalabhāvāt cetanatvācca draṣṭṛtvamiti // nanu ca yadyakartā tatkathaṃ- bhoktṛbhāvādasti puruṣaḥ- ? tathā cāhuḥ- bālahutāśanataravaḥ svayamakṛtānāṃ yathā hi bhoktāraḥ / puruṣo 'pi viṣayaphalānāṃ svayamakṛtānāṃ tathāpi bhoktā // iti // ityuktamakarturapi bhoktṛtvamasyeti // 19 // kārikā 20 nanu ca yadyacetanamavyaktaṃ kathaṃ dehendriyasaṃjñamadhiṣṭhānaṃ dharmādharmādiṣu pravarttate, tasyācetanatvādityāha- tasmāttatsaṃyogādacetanaṃ cetanāvadiva liṅgam / guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ // ISk_20 // 'tasmāttatsaṃyogāt'; ityādi / tena puruṣeṇa yaḥ saṃyogastasmādacetanaṃ cetanāvadiva bhavati / yathāgnisaṃyogāllohamaṇirityucyate / liṅgaṃ mahadādisūkṣmaparyantaṃ vakṣyati // yadi tadeva triguṇātmakaṃ kartṛ na pumān, kathaṃ puruṣo gacchatītyucyata ityāha- 'guṇakartṛtve 'pi tathā karteva bhavatyudāsīnaḥ'; iti / guṇānāṃ kartṛtvaṃ na puruṣasya / yathā puruṣasaṃyogādacetanaṃ liṅgaṃ cetanāvadiva bhavati, tathā guṇātmakaliṅgasaṃyogādakartāpi san karteva bhavati / udāsīnaḥ / yathā svāmī svayamayoddhāpi yaudhabhṛtyasaṃyogād yoddheti vyapadiśyate, tathā puruṣo 'pyupacāreṇa karteti / tathā coktam - pravarttamānān prakṛterimān guṇāṃstamo 'bhibhūto viparītadarśanaḥ / ahaṃ karomītyabudho 'bhimanyate tṛṇasya kubjīkaraṇe 'pyanīśvaraḥ // iti // 20 // kārikā 21 nanu pradhānapuruṣayoḥ kiṃ (kartṛtvaṃ) caitanyārthameva saṃyogaḥ, kiṃ vānyārthamapītyāha- puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / paṃgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // ISk_21 // 'puruṣasya'; ityādi / puruṣasyārtho dvividhaḥ, viṣayopabhogaḥ kaivalyaṃ ca / tadubhayaṃ pradhānena sampādyam / viṣayopabhogaśca pradhānavibhūtimantareṇa na sambhavati, iti darśanārthaṃ puruṣaḥ pradhānena saṃyujyate / mānaṃ svāṃ vibhūtiṃ darśayitumasamarthātpuruṣeṇa saṃyujyate (?) / dṛṣṭvā sa sarvāṃ vibhūtimanubhūya virasatvād viraktaḥ puruṣaḥ pradhānena tyajyate / tyaktasya kaivalyamityato darśanārthaṃ kaivalyārthaṃ ca dvayorapi saṃyogo matsyodakavadudumbaramaśakaśca // 'paṃgvandhavat'; iti / dṛṣṭāntaḥ / paṅguḥ sacakṣuḥ paśyati panthānaṃ na saṃcarati, andho 'pi saṃcarati na paśyati panthānam / tayoḥ svārthabhraṣṭayorgrāmaprāptyarthaḥ sambandho bhūtaḥ / tatra paṅgurandhaskandhamāruhya gatimān, andho 'pi draṣṭradhiṣṭhānāddṛṣṭimān jātaḥ / grāmaprāptayośca tayorviyogaḥ / evaṃ puruṣo niṣkriyaḥ pradhānena saṃyujya tadvibhūtidarśanāya devādiṣu saṃcarati / pradhānaṃ niścetanamapi puruṣādhiṣṭhānāccetanāvadiva dvayamapi sampādayati / tasmātpaṃgvandhavadubhayorapi saṃyogaḥ // nanu ca saṃyogamātreṇa kathaṃ darśanaṃ kaivalyaṃ cetyāha- 'tatkṛtaḥ sargaḥ'; iti / saṃyogakṛto mahadādigrāmotpāda ityarthaḥ // 21 // kārikā 22 tameva darśayannāha- prakṛtermahāṃstato 'haṅkārastasmādgaṇaśca ṣoḍaśakaḥ / tasmādapi ṣoḍaśakātpañcabhyaḥ pañca bhūtāni // ISk_22 // 'prakṛtermahān'; ityādi / prakṛtiḥ pradhānaṃ kāraṇamavyaktaṃ guṇasāmyaṃ tamobahulamavyākṛtamiti prakṛtiparyāyāḥ / tato mahānutpadyate sa tu tamobahulaḥ / mahān buddhirmatiḥ pratyaya upalabdhiriti buddhiparyāyāḥ / tato 'haṅkāra utpadyate / sa tu rajastamobahulaḥ / ahaṅkāraḥ suparṇapaṇi(!)statpuruṣa ityahaṅkāraparyāyāḥ // 'tasmādgaṇaśca ṣoḍaśakaḥ'; iti / tasmādahaṅkārāt ṣoḍaśako gaṇa utpadyate / ekādaśendriyāṇi pañca tanmātrāṇītyarthaḥ / tāni hṛṣīkāṇīndriyāṇīti paryāyāḥ / sūkṣmā atiśayā aṇavaḥ (viṣā) iti tanmātraparyāyāḥ // 'tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni'; iti / ṣoḍaśād gaṇādyāni pañca tanmātrāṇi tebhya ekottaravṛddhyā pañca mahābhūtāni bhavanti / tatra śabdatanmātrādākāśamekaguṇam / śabdatanmātrapratisaṃhitāt sparśatanmātrāddviguṇo vāyuḥ / tābhyāṃ pratisaṃhitādrūpatanmātrāt triguṇaṃ tejaḥ / taiḥ pratisaṃhitādrasatanmātrāt caturguṇā āpaḥ / caturbhiḥ pratisaṃhitādgandhatanmātrāt pañcaguṇā pṛthivīti / etairekādaśādayaḥ sthūlā viśeṣā ucyante, yeṣvavasitāni caturviṃśatitattvāni // 22 // kārikā 23 buddherlakṣaṇamāha- adhyavasāyo buddhirdharmo jñānaṃ virāga aiśvaryam / sāttvikametadrūpaṃ tāmasamasmādviparyastam // ISk_23 // 'adhyavasāyaḥ'; ityādi / śabdādiṣu viṣaye 'dhyavasāyaśabdo 'yaṃ yāvat gandho 'yamiti subuddherlakṣaṇam (?) / tasyāścāṣṭau rūpāṇi // 'dharmo jñānaṃ virāga aiśvaryam'; iti / tatra yo 'yamaniviṣayamanuṣṭhānātmako 'dhavasāyassa dharmaḥ / yamāḥ pañca niyamāśca / yathoktaṃ sāṃkhyapravacane 'ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ'; / 'śaucasantoṣatapassvādhyāyeśvarapraṇidhānāni niyamāḥ'; iti / tatra santoṣassanihitasādhanābhyāśādadhikasyānupāditsā / tapo jighatsāpipāsāśītoṣṇasthānasādhanājayaḥ kāṣṭhamaunākāramaune, vratāni ca kṛcchracāndrāyaṇādīni / svādhyāyo mokṣaśāstrādhyayanaṃ praṇavajapo vā / īśvarapraṇidhānaṃ viśiṣṭadevatārādhanam / asaṃsāribhistulyavṛttitvāditi / tadviparītānuṣṭhānamadharmaḥ / pañcaviṃśatitattvānāṃ svasaṃjñālākṣaṇyakatvaprayojanāvadhāraṇaṃ jñānam, guṇapuruṣāntarajñānam / śeṣamajñānam / viṣayaśarīrendriyebhyo doṣadarśanādvaimukhyaṃ virāgaḥ / teṣvabhilāṣo rāgaḥ / aiśvaryamaṣṭaguṇam- aṇimā, mahimā, laghimā, prāptiḥ, prākāmyam, īśitvaṃ, vaśitvam, yatrakāmāvasāyitvaṃ ceti / tatrāṇimāṇutvam, yena guṇena sūkṣmo bhūtvā vicarati / kārye kāraṇopacārādaṇimetyucyate / uttaratrāpyevaṃ yojyam / laghimā laghutvam, yena vāyuvallaghutaro bhavati / mahimā mahattvam, yena bhuvaneṣu dharmādiprāptiḥ, yena guṇeneṣitasya prāpaṇam / prākāmyaṃ pracurakāmitā yenaikamanekaṃ prākāmyate 'nekaṃ caikam / īśitvaṃ prabhutā (yena sthāvarādīni bhūtāni sandeśakārīṇi bhavanti / vaśitvaṃ vaśitā) yena svatantraścarati / yatrakāmāvaśāyitvaṃ (kāmenecchayāvaśetuṃ śīlaṃ yasya sa yatrakāmāvaśāyī / tasya bhāvaḥ yatrakāmāvaśāyitvam) / anekārthatvāddhātūnāṃ 'śī'; tiṣṭhatau varttate / yena guṇena divyantarikṣe bhūmau vāvasthāyitvamityarthaḥ / 'sāttvikametadrūpam'; iti / sattvatamobahulatvāt / buddheryadā sattvamutkaṭaṃ bhavati tadaitaccatuṣṭayaṃ bhavatītyarthaḥ / 'tāmasamasmādviparyastam'; iti / utkaṭalakṣaṇāt dharmādicatuṣṭayādviparītaṃ tamasyudrikte bhavatītyarthaḥ / adharmo 'jñānamavairāgyamanaiśvaryaṃ ceti // 23 // kārikā 24 ahaṅkāralakṣaṇamāha- abhimāno 'haṅkāraḥ, tasmāddvividhaḥ pravarttate sargaḥ / ekādaśaśca gaṇastanmātrapañcakaścaiva // ISk_24 // 'abhimānaḥ'; ityādi / abhimatirabhimānaḥ / rūpādiṣu viṣayeṣvabhimāno rūpavānaham, mamaite viṣayāḥ, ityahyaṅkāralakṣaṇam // tasmādabhimānalakṣaṇādahaṅkārāt 'dvividhaḥ pravarttate sargaḥ'; iti / sṛjyata iti sargaḥ // tameva dvividhaṃ darśayitumāha- 'ekādaśakaśca gaṇaḥ'; iti / ekādaśa parimāṇamasyetyekādaśaḥ śrotrādirgaṇaḥ // 'tanmātrāpañcakaṃ ca'; iti / tanmātraśabdādisvarūpamātra ityarthaḥ / tanmātrāṇi śabdasparśarūparasagandhāḥ / mātrāgrahaṇaṃ bhūtasaṃśleṣanivṛttyartham / bhūteṣvapi śabdādisambhavāt // 24 // kārikā 25 sa cāhaṅkārastrividha iti darśayannāha- sāttvika ekādaśakaḥ pravarttate vaikṛtādahaṅkārāt / bhūtādestanmātraḥ sa tāmasaḥ, taijasādubhayam // ISk_25 // 'sāttvikaḥ'; ityādi / yadā sattvamudriktaṃ tadāhaṅkāro vaikṛtābhimāno bhavati, rajaścodriktaṃ taijasaḥ, tamaścodriktaṃ bhūtādiriti / tatra vaikṛtādekādaśako gaṇaḥ pravarttate / sa ca sāttvikaḥ sattvabahulaḥ, svaviṣayagrahaṇatvāt // bhūtādestāmasādahaṅkārāttanmātraḥ sa tāmasaḥ, tamobahulatvāt / tatastāmasāttanmātrāt gaṇāt tāmaso bhūtagaṇaḥ pravarttate // ('taijasādubhayam'; iti / etadāśayaḥ- pañcakañcaitadubhayamapi pravarttate) / ādikāla ubhayatrāpyasya sahāyatvāt / vaikṛtabhūtādi dvāvapi prakāśasthitiśīlatvāt na kriyāśīle / tatastaijasamahaṅkāraṃ kriyāśīlaṃ sahāyamapekṣyaikādaśakaṃ pañcakaṃ ca malājanayata (?) iti // 25 // kārikā 26 kaḥ punarekādaśa ityāha- buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni / vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ // ISk_26 // 'buddhīndriyāṇi'; ityādi / dvividhamindriyam / tatra cakṣuryena dṛśyate / śrotraṃ yena śrūyate / tvagyayā spṛśyate / rasanaṃ yena rasyate / nāsikā yayā ghrāyate / tā ākhyā yeṣāmindriyāṇāmiti śabdapradhāno nirdeśaḥ / tāni cakṣuḥśrotratvagrasanānāsikākhyāni pañca / buddhipūrvakaparyālocanamiti buddhīndriyāṇyāhuḥ sāṃkhyācāryāḥ / śabdavaśādatrākramaḥ kṛtaḥ / kramastu śrotratvakcakṣuriti // 'vākpāṇipādapāyūpasthān'; iti / karmendriyāṇi karmābhinirvartanāt / asmādeva prayogādupasthaśabdaḥ puṃliṅgo 'pyastīti jñāyate / sa ca straiṇaḥ pauruṣeyaśca / tatra vāgindriyaṃ kaṇṭhastham / anyāni prasiddhānyeva // 26 // kārikā 27 ekādaśakamindriyaṃ darśayannāha- ubhayātmakamatra manaḥ, saṅkalpakamindriyaṃ ca sādharmyāt / guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca // ISk_27 // 'ubhayātmakamatra manaḥ'; ityādi / atretyasminnindriyavaśe mana ubhayātmakamubhayasvabhāvam / buddhīndriyāṇāṃ karmendriyāṇāṃ ca svasvaviṣayagrahaṇakāle buddhīndriyaṃ karmendriyaṃ cetyarthaḥ / ubhayatrāpyasya vyāpārāditi lakṣaṇaṃ tadityāha- saṅkalpayatīti saṅkalpakam, idaṃ nedamiti // kathamindriyamityāha- 'indriyaṃ ca sādharmyāt'; ityādi / indriyaistulyatvādityarthaḥ / yathānyadindraliṅgaṃ tathā mano 'pītyarthaḥ // tatraikasmādahaṅkārādutpannānāṃ kathaṃ svarūpabhedaḥ ? / yacchrotrādibuddhīndriyam, tat pratiniyataviṣayaṃ netaraviṣayamapi / yadyāgādi karmendriyaṃ tat pratiniyatakarma, netarakarmāpi / manaścobhayātmakam, naikātmakamityāha- 'guṇapariṇāmaviśeṣānnānātvam'; iti / ahaṅkārasthā ye guṇāḥ sattvādayasteṣāmanyo 'nyābhibhavāśrayā (dvidvāreṇa yaḥ pariṇāmaviśeṣastata evaiṣāṃ nānātvam / ta eva hi guṇāḥ pari)ṇāmaviśiṣṭā indriyavyapadeśabhājo nānāviṣayā bhavanti / kathaṃ deśaniyamo vṛttiniyamaśca ? tatra tvagindriyaṃ sarvaśarīrasthitabāhyābhyantaravṛtti, cakṣuḥśrotraghrāṇarasanāni śirasi bahiḥ pṛthak pṛthagavasthitāni bāhyavṛttīni / vāgāsye sthitā / pāṇyādayaśca bāhoradhastāt pṛthak pṛthagavasthitā bahiḥkarmaviṣayāḥ // ityatāha- 'bāhyabhedāśca'; iti / ye cānye viṣayabhedā deśaniyamavṛtiniyamābhyāṃ te 'pi guṇapariṇāmaviśeṣādeva / nātrāntarā kāraṇamasti // 27 // kārikā 28 eṣāmindriyāṇāṃ kasya kā vṛttirityāha- śabdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ / vacanādānaviharaṇotsargānandāśca pañcānām // ISk_28 // 'śabdādiṣu'; ityādi / ādiśabdena śabdasparśarūparasagandhāḥ / teṣu yathākramaṃ pañcānāṃ śrotrādīnāṃ buddhīndriyāṇāmālocanamātraṃ vṛttiriṣyate sāṃkhyācāryaiḥ / śrotrādīni hi viṣayasya prakāśanamātraṃ kurvanti, niścayaṃ tu buddhiḥ / tathā hi buddhyavasitamarthaṃ puruṣaḥ cetayata iti siddhāntaḥ / karmendriyāṇāmapi vāgādīnāṃ yathākramaṃ vasanādānādīni vṛttayaḥ karmāṇi / tatra vāgindriyasya nānāvidhavarṇoccāraṇaṃ karma, ādeyasyādānaṃ pāṇyoḥ, viharaṇaṃ deśāntaragamanaṃ pādayoḥ, utsarga āhāramalasyotsarjanaṃ pāyoḥ, ānandanamānado hlādaḥ śukravisṛṣṭisaṃsṛṣṭisukhaṃ tadupasthendriyavṛttiḥ // 28 // kārikā 29 buddhyahaṅkāramanasāṃ kā vṛttirityāha- svālakṣaṇyaṃ vṛttistrayasya saiṣā bhavatyasāmānyā / sāmānyakaraṇavṛtiḥ prāṇādyā vāyavaḥ pañca // ISk_29 // 'svālakṣaṇyaṃ vṛttiḥ'; ityādi / svātmīyaṃ lakṣaṇaṃ yasya tat svalakṣaṇam / tasya bhāvaḥ svālakṣaṇyam / tadeva vṛttiḥ // 'trayasya'; iti / buddhyahaṅkāramanasāmityarthaḥ / adhyavasāyo buddheḥ, abhimāno 'haṅkārasya, saṅkalpo manasaḥ / ta evādhyavasāyābhimānasaṅkalpāstrayasya vṛttiḥ / eṣāṃ ca buddhyādīnāṃ trayodaśānāṃ caturvidhā vṛttiḥ, asāmānyāyugapatkramaśceti (?) // tatra sāmānyāṃ darśayitumāha- 'saiṣā'; iti / yeyamuktā vṛttiḥ saiṣā bhavatyasāmānyā / yā yasya sā tasyaiva nānyeṣāmapītyarthaḥ / śrotrasya yacchabdaprakāśanaṃ tacchrotrasyaiva, nānyeṣāṃ tvagādīnāṃ dvādaśānām / evaṃ sarvatra yojyam // sāmānyāmāha- 'sāmānyakaraṇavṛttiḥ'; iti sāmānyā cāsau karaṇavṛttiśceti sāmānyakaraṇavṛttiḥ // 'prāṇādyā vāyavaḥ pañca'; iti / prāṇā ādyā yeṣāṃ vāyūnāṃ te prāṇādyāḥ / prāṇāpānavyānodānasamānā iti pañca vāyavaḥ / tatra prāṇo yo mukhanāsikābhyāṃ nirgacchati / yo nābheradhaḥ sthitaḥ so 'pānaḥ / yena kāye 'gnirdīpita āhāraṃ ca pacati sa samānaḥ / yo nābhideśādudyataśirogatirnādaṃ janayati sa udānaḥ / yaḥ sarvaśarīraṃ vyāpya sthitaṃ sa vyānaḥ / ete trayodaśānāmapi karaṇānāṃ sāmānyavṛttiḥ // 29 // kārikā 30 karaṇaprabhāvikatvādvāyūnāṃ yugapatkramaśo vṛttimāha- yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca nirdiṣṭā / dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ // ISk_30 // 'yugapat'; ityādi / 'catuṣṭayasya tu'; iti / tuśabdo viśeṣaṇārthaḥ / buddhirahaṅkāro manaścakṣurityetasya catuṣṭayasyaikasmin rūpe yugapadvṛttiḥ / yathāndhakāre vidyutsaṃpāte kṛṣṇasarpasandarśane yugapadālocanādhyavasāyābhimānasaṅkalpanāni bhavanti / tathā hi cakṣuṣālocitaṃ buddhyādhyavasitamahaṅkāreṇātmīkṛtaṃ manasā saṅkalpitamiti // 'kramaśaśca tasya'; iti / catuṣṭasyasya krameṇa kadācidvṛttiriṣṭā / mandaprakāśe sthāṇupuruṣocitāmūrdhvatāṃ dṛṣṭavataḥ kiṃ sthāṇuḥ puruṣa iti vikalpaḥ / tatrākuñcapanaprasāraṇāt puruṣa ityadhyavasāyaḥ / tata ātmīkaraṇādabhimāna iti // yeya(mubhaya)thāvṛttiḥ sā kasmin viṣaya ityāha - 'dṛṣṭe'; iti / adṛṣṭe tarha nāstītyāha - 'tathāpyadṛṣṭe'; iti / tathā...ṣṭe dṛṣṭe 'pi vṛttiḥ // kintu na catuṣṭayasya tarhītyāha- 'trayasya'; iti / buddhyahaṅkāramanasāmityarthaḥ / tatrāpi tatpūrvikā śrotrādipūrviketyarthaḥ / yathā smartavyamanusmarataḥ saṅkalpābhimānādhyavasāyā bhavanti // 30 // kārikā 31 atha yadetaccatuṣṭayaṃ tatkiṃ yugapat parasparasavyapekṣaṃ svāṃ svāṃ vṛtiṃ pratipadyate kiṃ vā nirapekṣamityāha- svāṃ svāṃ pratipadyante parasparākūtahaitukīṃ vṛttim / puruṣārtha eva heturna kenacitkāryate karaṇam // ISk_31 // 'svāṃ svām'; ityādi / ātmīyātmīyāṃ vṛttim // 'parasparākūtahaitukīm'; iti / parasparasya yadākūtaṃ svavṛttibhogastadeva hetuḥ / tatra bhūtāṃ parasparākūtahaitukīṃ vṛttiṃ catvāri karaṇāni pratipadyante / tatra cakṣurbuddhyāditrayasyākūtaṃ jñātvā prakāśanaṃ pratipadyate / evaṃ buddhirahaṅkāro manaśca trayāṇāmākūtaṃ jñātvā 'dhyavasāyamabhimānaṃ saṅkalpanaṃ ca pratipadyante / kramaśaśca parasparākūtahaitukīm / kintu pūrvapūrvahaitukī draṣṭavyā / yathā kasyacidupanimantraṇaṃ śrutavataḥ śrotravṛttiṃ jñātvā, buddhirgamanāyādhyavasitā / tadvṛttiṃ jñātvā 'haṅkāro modakānahaṃ bhakṣayiṣyāmīti manyate / tadvṛttiṃ jñātvā manaḥ, pracuraṃ ghṛtaṃ prāpayiṣyāmīti kiṃ stokamiti, saṅkalpayatīti / evaṃ bāhyānyapi karaṇāni svāṃ svāṃ vṛttiṃ parasparākūtahaitukīṃ pratipadyante // etāni kimātmārthaṃ svāṃ svāṃ vṛttiṃ pratipadyante, kimanyārthamityāha- 'puruṣārtha eva hetuḥ'; iti / puruṣasyārtho viṣayopabhogaḥ kaivalyaṃ ca, sa vṛttihetuḥ // nanvīśvaraḥ kartā jagataḥ, sa eva buddhyādikalāpaṃ sṛṣṭavān yena puruṣasyārthaḥ sampadyate / tathā coktam- 'īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā'; / iti tatrāha - 'na kenacitkāryate karaṇam'; iti / pradhānavyatirekeṇa na kaścidbuddhyādikaraṇaṃ svāṃ svāṃ vṛttiṃ kārayatītyarthaḥ / yadi kartā syāt, kimiti prakṛtimapekṣate / nāpi seśvaravādinā prakṛtirabhyupagataiva, niścetanatvāt prakṛteḥ sacetano 'dhiṣṭhātā kartā 'paro gaveṣyata iti cet, puruṣa evādhiṣṭhātā / acetanā prakṛtiḥ / etaduktameva prāk // 31 // kārikā 32 katividhamantaḥkaraṇamityāha- karaṇaṃ trayodaśavidham, tadāharaṇadhāraṇaprakāśakaram / kāryaṃ ca tasya daśadhā, hāryaṃ dhāryaṃ prakāśyaṃ ca // ISk_32 // 'karaṇaṃ trayodaśavidham'; ityādi / pañca buddhīndriyāṇi, pañca karmendriyāṇi, buddhyahaṅkāramanāṃsi ca trīṇi / etat trayodaśavidham / karaṇaṃ karotīti / 'kṛtyalyuṭo bahulam'; iti kartari lyuṭ // tatra kasya kā kriyā yadapekṣayā karaṇamityāha- 'tadāharaṇadhāraṇaprakāśakaram'; / iti tatkaraṇamāharaṇādīni karotīti / tatra karmendriyāṇyāharaṇaṃ kurvanti, buddhyahaṅkāramanāṃsi dhāraṇam, buddhīndriyāṇi prakāśamiti // kiṃ tatkāryaṃ yasyāharaṇaṃ kurvantītyāha- 'kāryam'; iti / tasya karaṇasya daśavidhaṃ kāryam / tatra śabdasparśarūparasagandhāḥ pañca vacanādānaviharaṇotsargānandāḥ pañceti daśadhā / pūrve dvividhāḥ- sūkṣmāstanmātralakṣaṇāḥ sukhaikasvabhāvatvāddivyāḥ, sthūlā ākāśādayaḥ sukhaduḥkhamohatmakatvādadivyā iti / etatkāryaṃ buddhīndriyāṇāṃ prakāśyam / vāgādīnāmuktyādānādikarmakartṛtvāt kāryam (?) / tatra vācā śabdasya, pāṇibhyāmādeyasyāhriyamāṇatvādubhayamapyāhāryam // vihāryaṃ viharaṇasthānam, pūrvāvayavanyāsenottarāvayavākramaṇena ca pādābhyāmāhriyamāṇatvādāhāryam / anyathā kathamutsargānandau syātām / ubhayamapi karmendriyāviṣayam / buddhyahaṅkāramanasāṃ dhāryam, tairantaḥ svavṛttyāvadhāryamāṇatvāt // 32 // kārikā 33 tadeva trayodaśavidhaṃ karaṇaṃ bāhyāntarabhedāddvividhamiti darśayannāha- antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam / sāmpratakālaṃ bāhyaṃ trikālamābhyantaraṃ karaṇam // ISk_33 // 'antaḥkaraṇam'; ityādi / karaṇaṃ dvividham- bāhyamābhyantaraṃ ca / tatra śarīrasyāntaḥsthitatvādantaḥkaraṇaṃ trividham- buddhirahaṅkāromanaśceti // 'daśadhā bāhyam'; iti / daśaprakāram / pañca buddhīndriyāṇi, pañca karmendiyāṇi / tadbuddhirbhavati // tadbāhyaṃ 'trayasya viṣayākhyam'; iti / tryavayavasyāntaḥkaraṇasya bāhyaṃ viṣaya ityākhyāyate, taddvāreṇa viṣayāvagāhanāt / tenāntaḥkaraṇasya dvividho viṣayaḥ- dvāraṃ bhogyaṃ ceti / catuṣṭayasya dṛṣṭervartamāne trayasyādṛṣṭe vṛttiruktā // tatrātītānāgatayorapi viṣayayoḥ kiṃ vṛttirasti, netyāha- 'sāmpratakālaṃ bāhyam'; iti / kalyata iti kālaḥ viṣaya evātīto 'nāgato vartamānoścocyate / na tadvyatirekeṇa kālo 'sti / mā bhūt ṣaḍviṃśatitattvaprasaṅga iti / tatra sāmprato vartamānaḥ kālo yasya bāhyasya taddhi bāhyam / śrotrādi vartamānameva śabdādikaṃ prakāśayati, nātītānāgate / vāgādi ca vartamānamevoktyādānaviharaṇotsargānandān karoti, nātītānāgatān // 'trikālamābhyantaram'; iti / trayaḥ kālā yasya tat trikālam / yathā buddhirvartamānamadhyavasyati / tathātītānāgatāvapi / māndhātāsīt kalkī rājā bhaviṣyatīti / yathāhaṅkāro vartamānamabhimanyate tathātītānāgatāvapi / mamaivamāsīt, mamaivaṃ bhaviṣyatīti / yathā ca mano vartamānaṃ saṅkalpayatīti tathātītānāgatāvapi / tatra kimidaṃ bhūtaṃ syāt, na mameti / kimidaṃ bhaviṣyati, netīti // 33 // kārikā 34 nanu ca yadi sthūlāḥ pṛthivyādayaste viśeṣāḥ / bāhyaṃ bāhyakaraṇaṃ svaviṣayaṃ pratipadyate / pṛthivyādayastarhi bhedena pratipattavyā ityāha- buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayīṇi / vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayīṇi // ISk_34 // 'buddhīndriyāṇi'; ityādi / teṣāmapi trayodaśānāṃ karaṇānāṃ yāni pañca buddhīndriyāṇi, tāni viśeṣāviśeṣaviṣayīṇi / śabdādayaḥ pañca viṣayā dvividhāḥ - viśeṣā aviśeṣāśca / tatra ye sūkṣmāstanmātralakṣaṇāste 'viśeṣāḥ / ye sthūlāḥ pṛthivyādayaste viśeṣāḥ / viśeṣāścāviśeṣāśceti dvaṃdvaḥ / ta eva viṣayā vidyante yeṣāmiti matvarthopaḥ / viśiṣṭānaviśiṣṭāṃśca viṣayān gṛhyantītyarthaḥ / tatra śrotraṃ sthūlān nānāśabdānavikalān gṛhṇāti, śabdatanmātraṃ ca / nāsikā sthūlān surabhyādigandhān, tanmātraṃ ca gṛhṇātīti // 'vāgbhavati'; / kevalaḥ śabdo viṣayo yasyāḥ, na viṣayāntaramityarthaḥ // śeṣāṇi pāṇyādīni catvāri, pañca viṣayīṇi / pañca viṣayā eṣāmiti / tatra pāṇiḥ śabdasparśarūparasavantaṃ ghaṭādikamādatte / pādau śabdādimatyāṃ bhūmau viharataḥ / pāyurupasthaśca śabdādimadeva malaṃ śukraṃ ca visṛjati / anena dvāreṇa tu sarvaṃ bāhyaṃ karaṇaṃ pañcaviṣayameva draṣṭavyam / yaṃ hi yadevamāśritya (?) sphītaṃ tasya śabdasparśarūparasagandhavattvāt, 'bāhyaṃ trayasya viṣayākhyam'; ityuktam // 34 // kārikā 35 tatkathaṃ tasya viṣaya ityāha- sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt / tasmāt trividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇi // ISk_35 // 'sāntaḥkaraṇā'; ityādi / buddherupāttatvāccheṣamahaṅkāro manaścāntaḥkaraṇam / tābhyāṃ yuktā buddhiḥ // 'sarvam'; iti / triṣvapi kāleṣu vyavasthitaṃ viṣayamavagāhate gṛhṇāti yasmāt , tasmāt trividhamantaḥkaraṇaṃ buddhyādi dvāri bhavati / dvārāṇyasya santīti kṛtvā / śeṣāṇi tu buddhīyakarmendriyāṇi (?) dvārāṇi / ebhirdvārabhūtairantaḥkaraṇaṃ viṣayān gṛhṇāti // 35 // kārikā 36 nanu ca yadyantaḥkaraṇaṃ bāhyakaraṇadvāreṇa sarvaṃ viṣayamavagāhate, tasmin kiṃ lakṣaṇamityāha- ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // ISk_36 // 'ete'; ityādi / śrotrādayo vāgādayo buddhyādayaścetyete trayodaśa guṇaviśeṣāḥ, traya eva guṇā anyo 'nyābhibhavadvāreṇa pariṇatāḥ śrotrādivyapadeśabhāja ityarthaḥ / pradīpakalpāḥ, svavṛttyā viṣayasya prakāśakatvāt / parasparavilakṣaṇāḥ / ekasya yā vṛttiḥ svarūpaṃ ca, na taditareṣāmapi yadi syādetenaiva viṣayāvagāhanaṃ siddhaṃ kimanyena // 'kṛtsnam'; iti / trailokyagataṃ puruṣasyārthaṃ sūkṣmasthūlaviṣayalakṣaṇaṃ prakāśyābhivyaktiṃ nītvā paścādahaṅkārādayo dvādaśa buddhau prayacchanti, sthāpayantītyarthaḥ / avagāhanaphalametat / tasyāṃ ca viṣayopadhānoparaktyāṃ buddhau puruṣa upalabhate / tatredamucyate - buddhyādhyavasitamarthaṃ puruṣa...ta iti // 36 // kārikā 37 nanu ca tulye karaṇatve kimityahaṅkārādayo buddhau prayacchanti / prādhānyāttadeva darśayannāha - sarvaṃ pratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ / saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // ISk_37 // 'sarvam'; ityādi / upabhogamupabhogaṃ prati pratyupabhogam / devamanuṣyatiryagyoniśu yo viṣayasyopabhogastaṃ prati sarvaṃ trailokyagataviṣayaṃ puruṣasya sādhayati, sampādayati / yasmādbuddhiḥ pradhānabhūtā satī nānyaḥ kaścit, tasmāt tāni karaṇāni buddhau prayacchanti / (yathā grāme hiraṇyādipratyayaṃ kuṭumbinaḥ pradhānāya prayacchanti) / pradhāno 'pyāsannavarttitvādbhogapataya iti // 'saiva ca viśinaṣṭi'; iti / yadā tamasvatī buddhirbhavati tadā sarvamupanītaṃ sampādayati / yadā sattvādhikā buddhirbhavati, tadā jñānasaṅgatā pradhānapuruṣāntaraṃ viśinaṣṭi / pradhānapuruṣayorvibhāgaṃ karotītyarthaḥ / anyat pradhānamanyaḥ puruṣa iti // 'sūkṣmam'; / sāṃsārikajñānasyāviṣayatvāt // 37 // kārikā 38 viśeṣāviśeṣaviṣayiṇītyuktam, tatra ke viśeṣāḥ ke 'viśeṣāścetyatrāha- tanmātrāṇyaviśeṣāḥ, tebhyo bhūtāni pañca pañcabhyaḥ / ete smṛtā viśeṣāḥ, śāntā ghorāśca mūḍhāśca // ISk_38 // 'tanmātrāṇi'; ityādi / sūkṣmaviṣayāstanmātrāṇītyucyante / tairna kaścidviśiṣyata ityaviśeṣāḥ / yathā sūkṣmatṛṇāgrāvasthitaṃ tejo na lakṣyate, na ca kiñcit prakāśayati, tadvat te 'pyaviśeṣāḥ // 'tebhyo bhūtāni pañca pañcabhyaḥ'; iti / tanmātrebhyaḥ pañca mahābhūtānyutpadyante // 'ete smṛtā viśeṣāḥ'; iti / śabdatanmātrādekaguṇamākāśamutpadyate / evaṃ sparśāditanmātrād dvitricatuḥpañcaguṇā vāyvādaya utpadyante / taiśca tanmātrāṇi / viśiṣyanta iti viśeṣāḥ // te ca kiṃsvarūpā ityāha- 'śāntā ghorāśca mūḍhāśca'; iti / śāntāḥ sukhapradāha ghorā duḥkhapradāḥ, mūḍhā mohapradā iti // 38 // kārikā 39 kimetāvanta eva viṣeṣā utānye 'pītyāha- sūkṣmā mātāpitṛjāḥ, saha prabhūtaistridhā viśeṣāḥ syuḥ / sūkṣmāsteṣāṃ niyatā, mātāpitṛjā nivartante // ISk_39 // 'sūkṣmāḥ'; ityādi / ye sūkṣmāstanmātralakṣaṇāḥ saṃsāriṇaḥ śarīrasyāśrayatāṃ gatāste 'pi viśeṣāḥ, sūkṣmaśarīrasyārabdhatvāt // 'mātāpitṛjāḥ'; iti / mātāpitṛjāḥ ṣaṭ / tatra mātṛto lomalohitamāṃsāni pitṛtaḥ snāyvasthimajjānaḥ / te 'pi viśeṣāḥ, taiḥ sthūlaśarīrasya ṣaṭkośikasyārabdhatvāt / ete dvividhā viśeṣā ādhyātmikāḥ // 'sahaprabhūtaiḥ'; iti / yāni mahābhūtāni bāhyāni śāntaghoramūḍhānyuktāni tāni sthūlaśarīrasyāvakāśavyūhanapattikledanadhāraṇakartṛtvena prakṛṣṭabhūtānyucynte / taiḥ saha trayo viśeṣāḥ // 'sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante'; iti / sūkṣmaśarīraniyataṃ jñānaprāpteḥ prāk, tasya sāṃsarikatvāt / sthūlaśarīraniyataṃ tu nivartate, tasya pratimaraṇaṃ patitasya rasabhasmaniṣṭhāntatvāt // 39 // kārikā 40 yadetat sūkṣmaśarīraṃ tatkathamutpannamityāha- pūrvotpannamasaktaṃ niyatammahadādisūkṣmaparyantam / saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // ISk_40 // 'pūrvotpannam'; ityādi / pradhānenādisarge pratipuruṣamutpāditatvāt pūrvotpannam / asaktamapyāha / tanna kvacidvihanyate, parvatamapi bhittvā gacchati // 'niyatam'; / nityam, jñānotpatteḥ prāgityarthaḥ // kiṃparimāṇamidamityāha- 'mahadādisūkṣmaparyantam'; iti / buddhirādiryasya tat, mahadādisūkṣmaviṣayāstanmātralakṣaṇāḥ paryantaṃ yasya tat sūkṣmaparyantam / buddhirahaṅkāra ekādaśendriyāṇi pañca tanmātrāṇītyetatparimāṇamityarthaḥ // 'saṃsarati'; / triṣu lokeṣu // 'nirupabhogam'; iti / bāhyena sthūlaśarīreṇa vikalatvādviṣayabhogasamarthaṃ na bhavatītyarthaḥ // 'bhāvairadhivāsitam'; iti / dharmādibhiruparaktamityarthaḥ // 'liṅgam'; itu / pralayakāle layaṃ gacchatīti kṛtvā // 40 // kārikā 41 nanu karaṇamātrameva saṃsarati, kiṃ sūkṣmaśarīreṇetyāha- citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā / tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // ISk_41 // 'citram'; ityādi / yathā kuḍyādikamāśrayamṛte citraṃ na tiṣṭhati // 'sthāṇvādibhyaḥ'; iti / ādiśabdena vṛkṣastambādayaḥ / 'pṛthagvinānānābhistṛtīyānyatarasyām'; iti pañcamyapi bhavati / tairvinā yathā cchāyā snigdhā paruṣā vā na tiṣṭhati // 'tadvadvinā 'viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam'; iti / aviśeṣāstanmātrāṇi / liṅgaṃ trayodaśavidhaṃ karaṇamiha gṛhyate / na tiṣṭhati nirāśrayatvāt / (tairhi sūkṣmaśarīramārabdham, tadabhāvāttadapi nāstīti nirāśrayatvāt) / na saṃsarati / na ca nirādhāreṇa karaṇena puruṣasya saṃyogaḥ sambhavati / puruṣo 'pi niṣkriyatvānna saṃsarati // 41 // kārikā 42 tadeva sūkṣmaśarīraṃ kimarthaṃ saṃsaratītyāha- puruṣārthahetukamidaṃ nimittanaimittikaprasaṅgena / prakṛtervibhutvayogānnaṭavadvyavatiṣṭhate liṅgam // ISk_42 // 'puruṣārthahetukam'; ityādi / puruṣārtho dvividha uktaḥ / sa heturyasyeti / samāsāntaḥ kap // 'idam'; iti / mahadādi sūkṣmaparyantaṃ liṅgamuktam, tannaṭavadavatiṣṭhate / yathaika eva naṭastaṃ taṃ viśeṣamāsthāya yavanikānto nirgatya rājāmātyaviduṣakādibhāvenānuviddho 'vatiṣṭhate, tathā liṅgamapi taṃ taṃ dehamāsthāya devamanuṣyatiryagbhāvena vyavatiṣṭhate // tadeva kathaṃ bhavatītyāha- 'nimittanaimittikaprasaṅgena'; iti / nimittaṃ dharmādharmādi, naimittikamūrdhvādhogamanādi / vakṣyati ca / tayoḥ prasaṅgeneti // kimetatsarvamīśvarāt kiṃ vā svabhāvādityatrāha- 'prakṛteḥ vibhutvayogāt'; iti / prakṛtiḥ pradhānam, tasyā vibhutvaṃ jagatkartṛtvam / tadyogāt naṭavadvyavatiṣṭhate / pradhānenaiva hi puruṣasyārthaḥ kartavya iti mahadādisūkṣmaparyantaṃ liṅgamutpādya dharmādibhiradhivāsayati / tadadhivāsitaṃ ca naṭavat vyavatiṣṭhate / neśvarānna svabhāvāditi bhāvairadhivāsitamityuktam // 42 // kārikā 43 te punaḥ kiyantaḥ kimāśritā ityāha- sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ / dṛṣṭā karaṇāśrayiṇaḥ kāryāśrayiṇaḥ kalalādyāḥ // ISk_43 // 'sāṃsiddhikāśca'; ityādi / ye prākṛtasvabhāvāste sāṃsiddhikā ucyante / te ca kapilasyaiva mahāmunernānyasya / tasya hyutpadyamānasyaivādisarge sahotpannā dharmajñānavairāgyaiśvaryasaṃjñakāścatvāro bhāvāḥ / ye tvādisargāduttarakālamutpannakāryakāraṇānāmasmadvidhānāṃ prayatnapūrvakā utpadyante, te vaikṛtāḥ // te ca dvividhāḥ / yadāha- 'dharmādyā dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ'; iti / dharmādayaścatvāraḥ, viparītāścādharmādayaścatvāra ityaṣṭau / ete trayodaśavidhaṃ karaṇamāśritya pravartante / kāryaṃ pañca, kukṣisthasyāsya nicchuritasya tu kaumārayauvanavārddhakāni trayaḥ, ityaṣṭau bhāvāḥ / tatra vaikṛte dharmādibhiradhivāsitaṃ saṃsaratīti jñeyam // 43 // kārikā 44 nimittanaimittikaprasaṅgenetyuktam / tadubhayamapi darśayitumāha- dharmeṇa gamanamūrdhvaṃ, gamanamadhastādbhavatyadharmeṇa / jñānena cāpavargo, viparyayādiṣyate bandhaḥ // ISk_44 // 'dharmeṇa'; ityādi / dharmādinimittamūrdhvagamanādi naimittikam / tatra dharmeṇa yamaniyamalakṣaṇena gamanamūrdhvamiti, sūkṣmaśarīrasya devādivyavasthitirityarthaḥ // 'gamanamadhastādbhavayadharmeṇa'; iti / tiryagyoniṣu sthitiḥ / miśrānmanuṣyaloke sthitirityarthoktam // 'jñānena cāpavargaḥ'; iti / pradhānapuruṣāntarajñānākhyena jñānena liṅgaṃ nivartate / tataḥ kevalaḥ puruṣo bhavati // 'viparyayādiṣyate bandhaḥ'; iti / jñānaviparyayādajñānāt saṃsāracakrabandhaḥ, punaḥ punarāvartanam / sa ca triprakāraḥ - prakṛtibandhaḥ, dakṣiṇābandhaḥ, vikārabandhaśceti / yeṣāṃ prakṛtireva paratattvaṃ nānyat, teṣāṃ prakṛtivādināṃ prākṛtiko bandhaḥ / yeṣāmiṣṭāpūrtabhāvina eva divyādivyamānuṣabhogāḥ puruṣārtha iti, teṣāṃ karmavādināṃ dakṣiṇābandhaḥ / iṣṭāpūrtaṃ dakṣiṇeti / tathā coktam- agnihotraṃ tapaḥ satyaṃ devānāṃ paripālanam / atithirvaiśvadevaṃ ca iṣṭamityabhidhīyate // puṣkariṇyaḥ sabhā vāpyo devatāyatanāni ca / annapradānamārāmaḥ pūrtamityabhidhīyate // yeṣāṃ vikāra evaiśvaryalakṣaṇaḥ puruṣārtha iti, teṣāṃ vikāratvavādināṃ vaikāriko bandhaḥ // 44 // kārikā 45 vairāgyāt prakṛtilayaḥ, saṃsāro bhavati rājasādrāgāt / aiśvaryādavighāto viparyayāttadviparyāsaḥ // ISk_45 // 'vairāgyāt" ityādi / yo viṣayādidarśanādvirakto yamaniyamaparisthito na jñānaṃ paryeṣate, tasya mṛtasya vairāgyādaṣṭāsyu prakṛtiṣu pradhānāditanmātraparyantāsu layaḥ, sthūlaśarīreṇa viṣayopabhoganimittena yogaḥ / tallīnaścātmānaṃ muktamiva manyate na tu muktam, sargakāle punaḥ saṃsaraṇāt / yadā tu jñānaṃ paryeṣyate tadā mucyata eva / tathā coktam- jñānādatha virāgācca tathā kṛtsnasya saṃkṣayāt / ityevaṃ jāyate mokṣo mukta ātmastha ucyate // iti // 'saṃsāro bhavati rājasādrāgāt'; iti / vairāgyaviṣayo 'śubhaviṣayābhiṣvaṅgo rājaso rāgaḥ, tasya śubhāśubhakarmākṣepakatvāt / tasmāddevādiṣvayaṃ janādyajibhāvena (?) saṃsarati // 'aiśvaryādavighātaḥ'; iti / anaiśvaryāttadviparyāsa iti / avighātaviparyāso vighātaḥ, prārthitānāmaprāptirityarthaha / muktistu durotsāritaiva // 45 // kārikā 46 eṣāmaṣṭānāṃ buddhirūpāṇāmekena mokṣaḥ saptabhirbandhaḥ saṃsāra iti yadetannimittanaimittikaṃ ṣoḍaśamuktaṃ tatsaṃkṣepeṇa caturvidhamāha - eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / guṇavaiṣamyavimardena tasya bhedāstu pañcāśat // ISk_46 // 'eṣaḥ'; ityādi / pratyayaśabdena buddhirucyate / tasya sargo yaḥ ṣoḍaśavidha uktaḥ, eṣa viparyayāśaktituṣṭisiddhyākhyaḥ / viparyayādīnāmākhyā yasya pratyayasargasya sa tathoktaḥ / tatra viparyayamajñānam, aśaktirjñānādhigamāsāmarthyaṃ satyāmapyadhijigāṃsāyām, tuṣṭirmokṣopāyeṣu vaimukhyam, siddhirjñānaprāptiḥ // tasya catuvidhasya punaḥ pañcāśat bhedā bhavanti / kena prakāreṇetyāha- 'guṇavaiṣamyavimardena'; ityādi / sattvarajastamasāmanyo 'nyābhibhavadvāreṇa vaiṣamyaṃ viṣamabhāvaḥ, ekasya dvayorvādhikye 'nyasyānādhikyam / ekadvitriyogena ṣaḍvidhaṃ vaiṣamyam / tena dvayorvimardaḥ parasparakṣobhaḥ / tena hetunā bhavatītyarthaḥ // 46 // kārikā 47 tān bhedān darśayannāha- pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt / aṣṭāviṃśatibhedā tuṣṭirnavadhā 'ṣṭadhāsiddhiḥ // ISk_47 // 'pañca viparyayabhedāḥ'; ityādi / ajñānākhyasya sargasya bhedāḥ pañca- tamo moho mahāmohastāmisro 'ndhatāmisraśceti / ata eva sāṃkhyapravacane kleśā ucyante / 'avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ'; iti / tatrāvidyākṣetramuttareṣām // 'aśaktiśca'; iti / aśaktyākhyaḥ sargaḥ // 'karaṇavaikalyāt'; iti / karaṇaṃ bāhyamābhyantaraṃ ca / tayorvaikalyādaṣṭāviṃśatibhedā yasyāḥ aśakteḥ sā bhavatīti vibhaktipariṇāmena yojyam / karaṇavaikalyaṃ ca guṇavaiṣamyavimardena bhavati // 'tuṣṭirnavadhā 'ṣṭadhā siddhiḥ'; / iti tuṣṭisargo navaprakāraḥ, siddhisargo 'ṣṭaprakāro bhavatītyarthaḥ / etaiḥ samudāyena pañcāśadbhedā iti // 47 // kārikā 48 tānavāntarabhedasahitān darśayannāha- bhedastamaso 'ṣṭavidho mohasya ca, daśavidho mahāmohaḥ / tāmisro 'ṣṭādaśadhā, tathā bhavatyandhatāmisraḥ // ISk_48 // 'bhedastamasaḥ'; ityādi / tama ityavidyocyate / sā cottareṣāṃ prasavabhūmiḥ / sā ca prakṛtiḥ / tattvavedināṃ satyapi vairāgye nāpavarga iti, jñānasyābhāvāt / tataśca teṣāmaṣṭāsveva prakṛtiṣu layo bhavatīti aṣṭavidhā avidyā, viṣayasyāṣṭavidhatvāt // mohasya cetiśabdenāṣṭavidho bheda ityanuvartate / moha ityasmitocyate / devā api vināśino 'pi, aṣṭaguṇamaiśvaryamāśritā ātmānamavināśinaṃ manyante / tataśca teṣāmaṣṭavidho mohaḥ, aiśvaryasyāṣṭavidhatvāt // 'daśavidho mahāmohaḥ'; iti sukhānuśayo rāgo mahāmoha ityucyate / sa ca divyādivyaviṣayeṣu vartamāno daśavidho bhavati / tatra sūkṣmāstanmātralakṣaṇāḥ pañca, sukhaikasvabhāvatvāddvivyāḥ / sthūlāḥ pṛthivyādayaḥ pañca, sukhaduḥkhamohātmakatvādadivyāḥ // 'tāmisro 'ṣṭādaśadhā'; iti / duḥkhānuśayo dveṣastāmisra ityucyate / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ // 'tathā bhavatyandhatāmisraḥ'; iti / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ / maraṇatrāso 'ndhatāmisra ucyate / sa cāṣṭaguṇaiśvarye daśavidhe ca viṣaye pratibhavatītyaṣṭādaśavidhaḥ // 'tathā bhavatyandhatāmisraḥ'; iti / yathā tāmisro 'ṣṭādaśadhā tathā 'yamapītyarthaḥ / maraṇatrāso 'ndhatāmisra ucyate / sa cāṣṭaguṇaiśvarye daśavidhe viṣaya eva bhavatīti / evaṃ dviṣaṣṭibhedamajñānamuktam // 48 // kārikā 49 aśaktiḥ karaṇavaikalyādityuktam, tasyā bhedān darśayitumāha- ekādaśendriyavadhaḥ saha buddhivadhairaśaktirupadiṣṭā / saptadaśadhā ca buddherviparyayāstuṣṭisiddhinām // ISk_49 // 'ekādaśa'; ityādi / ekādaśānāmindriyāṇāmekādaśaivopaghātāḥ / śrotracakṣurghrāṇānāṃ bādhiryāndhatvāghrātṛtvāni, vāco mūkatvam, jihvāyā jāḍyam, manasa unmādaḥ, pāṇipādopasthānāṃ kauṇyapaṅgutvaklaibyāni, tvagindriyasya kuṣṭhaḥ, pāyorudāvarta iti / bādhiryamāndhyāghrātṛtve mūkatā jaḍatā tathā / unmādakauṇyakuṣṭhāni klaibyodāvartapaṅgutāḥ // iti // ata indriyavadhā aśaktirityupadiṣṭāḥ sāṃkhyācāryaiḥ // 'saha buddhivadhaiḥ'; iti / buddherapi vadhā aśaktirupadiṣṭā // te kiyanta ityāha- 'saptadaśadhā ca buddhervupayayāstuṣṭisiddhīnām'; iti / tuṣṭayo nava, siddhayaścāṣṭau / vakṣyamāṇāmbhasāṃ ye viparyayāste saptadaśavidhā buddherjñeyāḥ / evamaśaktiraṣṭāviṃśatibhedā yayā kramasvaśakto bhavati // nanu pratyayasarga ityuktam, nāyamindriyavadhaḥ pratyayasargaḥ kiñcidahaṅkārasarga iti satyam, ahaṅkārasya pratyayasargatvāt tatsargo 'pi pratyayasarga ucyate / dharmo vā pratyayaḥ sargaḥ // 49 // kārikā 50 tuṣṭibhedānāha- ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / bāhyā viṣayoparamāt pañca, nava tuṣṭayo 'bhimatāḥ // ISk_50 // 'ādhyātmikāḥ'; ityādinā / prakṛtyādīnyākhyā yāsāṃ tuṣṭīnāṃ tāstathoktāḥ / tatra prakṛtiḥ pradhānam / saiva vyaktātmanā pariṇamya bandhamokṣau kuruta ityetāvanmātropadeśāt tuṣṭo bhavati yastasya prakṛtyākhyā tuṣṭirambha ityucyate // upādīyate prāpyate mokṣo 'nenetyupādānam / pravrajyāliṅgaṃ cātra daṇḍādi / na prakṛtijñānamātreṇa muktiḥ / 'upādānena cāpare'; ityasmādadvitīyādupadeśādihaiva muktiḥ prāptavyeti parituṣṭaḥ pravrajito 'yaṃ tasya dvitīyā upādānākhyā tuṣṭiḥ salilamucyate // kalyata iti kālā / mahadādisūkṣmaparyantena liṅgena saṃsaratā 'pareṇa mokṣo na prakṛtyupādānamātrādihaiva janmanīti tasmāttṛtīyādupadeśāt tuṣṭo yaḥ kālāpekṣī sthitastasya kālākhyā tuṣṭirodha ityucyate // yasyāparaṃ bhāgyamasti tasya mokṣaḥ, prakṛtyupādānakālamātreṇa na, kaścidviparītabhāgadheyo 'stīti tasmāccaturthādupadeśāt tuṣṭo yo bhāgyāpekṣī sthitastasya caturthī vṛṣṭirityucyate / etāścatasra ātmānamadhikṛtya bhavantītyādhyātmikāḥ ātmanā moktavyamiti kṛtvā // 'bāhyaviṣayoparamācca'; iti / śabdādibhyo vyāvṛttiruparamaṇaṃ pañcadhā bhavati / ārjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanāt / tatra viṣayārjane mahadduḥkhaṃ tadalpaviṣayebhya ityārjanadoṣadarśanānnivṛttasya tuṣṭiriyaṃ pañcamī sutāramityucyate // viṣayā ārjituṃ śakyāḥ, rakṣaṇaṃ tu duḥkhaṃ bahubhiḥ tajjanyamānānāṃ (?) syāditi rakṣaṇadarśanānnivṛtasya tuṣṭiriyaṃ ṣaṣṭhī supāramityucyate // viṣayā ārjituṃ rakṣituṃ kṣaye ca pratividhātuṃ śakyāḥ, kintūpabhujyamānā mahatīmātmasaktiṃ kurvanti, tadaprāptau ca mahadduḥkhamiti saṅgadoṣadarśanāduparastasyāṣṭamī tuṣṭiranuttamāmbha ityucyate // sarvaṃ śakyaṃ kintvanupahatya bhūtāni na bhogaḥ sambhavati / bhūtopaghātānmahadaniṣṭaphalamiti hiṃsādoṣadarśanāduparatasya tuṣṭiriyaṃ navamī uttamāmbha ityucyate / etāḥ pañca viṣayadvāreṇeti bhavantīti bāhyāḥ / tatpūrvikāścādhyātmikāḥ, viṣaye tatparasyādhyātmikatuṣṭyasambhavāt // tatra prakṛtyupādānakālā na mokṣopāyā ityupadiṣṭamapi yo vaimukhyānna pratipadyate tasyādhyātmikāścatasraḥ, viṣayoparamācca bāhyāḥ pañceti nava tuṣṭayaḥ / tā buddhivadhā ityucante / teṣāṃ śakterantarbhavati [?] / tāsāṃ catuṣṣaṣṭīnāṃ mahatprabhṛtayo viparyayeṇa saṃjñā / tadubhayamapi buddhāvantarbhūtaṃ tatsargatvāt // 50 // kārikā 51 katibhedā jñānājñānalakṣaṇā siddhirityāha- ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / dānaṃ ca siddhayo 'ṣṭau, siddheḥ pūrvo 'ṅkuśastrividhaḥ // ISk_51 // 'ūhaḥ śabdo 'dhyayanam'; ityādi / siddhirjñānaprāptiḥ, tasyā bhedā upāyabhedāt / ūha iti / janmāntarasaṃskṛtadhiyo yasya bandhamokṣakāraṇamutprekṣamāṇasya pradhānapuruṣāntarajñānamutpadyate tasya siddhirūhahetukā prathamā tāramityucyate // yasya sāṃkhyaśāstrapāṭhamanyadīyamākarṇya tattvajñānamutpadyate, sā siddhiḥ śabdahetukā dvitīyā sutāramityucyate // yasya śiṣyācāryasambandhena sāṃkhyaśāstraṃ śabdato 'rthataścādhītya jñānamutpadyate, tasyādhyayanahetukā / adhyayanena hi tatparijñānāt / eṣā tṛtīyā tāravi ityucyate // 'duḥkhavighātāstrayaḥ'; iti / yo 'pyādhyātmikenādhibhautikenādhidaivikena vā bhāvitastadvighātārthaṃ jñānaṃ paryeṣyati, ūhena śabdenādhyayanena vā, tasya tadvighātahetukāḥ pramādapramuditamodanākhyāstisraḥ, upāyasya tritvāditi / pūrvā yāstisraḥ siddhyayastā na duḥkhahetukā iti boddhavyāḥ // 'suhṛtprāptiḥ'; iti / yo 'dhigatatattvaḥ suhṛdaṃ prāpya jñānamadhigacchati, tasya suhṛtprāptipūrvikā / mitraṃ hi snehāt jñānaṃ prakāśayati / iyaṃ saptamī ramyakamityucyate // dānaṃ ca siddhihetuḥ / dānena hyārādhito jñānī jñānaṃ prayacchati / iyamaṣṭamī sadāpramuditamityucyate // tadviparītā asiddhayaḥ / mandabuddhitvānnohate yastasyānūhahetukā asiddhiḥ / yaḥ śakto 'pi sāṃkhyaśāstraṃ śṛṇvannapi buddhidaurbalyānna buddhyati tasya śabdahetukā asiddhiḥ / buddhidoṣa evāyam / yasya gurupūrvakaṃ nādhyayanaṃ buddhidoṣādeva tasyānadhyayanahetukā asiddhiḥ / na yatra mitrasaṃgraho na ca dānamityaṣṭāvasiddhayo buddhivadhā aśaktāvantarbhūtāḥ / tāsāṃ cāsiddhīnāṃ moṣamuṣṇāmānoramityādyāḥ [?] saṃjñāḥ / buddhāvantarbhūtaṃ tatsargatvāt // 'siddheḥ pūrvo 'ṅkuśastrividhaḥ'; iti / tasyā aṣṭavidhāyāḥ siddheryaḥ pūrvo viparyayāśaktituṣṭyākhyastrividha uktaḥ so 'ṅkuśa ivetyaṅkuśa uktaḥ / tena hyasvatantrīkṛto lokaḥ saṃsāracakre 'vatiṣṭhate / tatra viparyayādiṣyate bandha iti vacanāt pañcavidhamajñānamaṅkuśaḥ / aśaktiḥ karaṇavaikalyam, tato hi jñānāprāptirityaṅkuśaḥ / tuṣṭirapyaṅkuśaḥ / tadā prakṛtyupādānakālabhāgyā mokṣopāyā iti, viṣayoparamācca mukta ityetāvanmātrādupadeśāt tuṣṭo na jñānaṃ paryeṣyati / yadā tu paryeṣyati tadā 'naṅkuśa ityarthaḥ / ete pratyayasargabhedāḥ pañcāśat padārthāḥ, astitvādayaśca daśa / te cāsyāmeva saptatyāṃ nirdiṣṭāḥ / tathā cāha saṃgrahakāraḥ- astitvamekatvamathārthavattvaṃ pārārthyamanyatvamakartṛbhāvaḥ / yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ // iti // ekatvamarthavattvaṃ pārārthyaṃ ceti pradhānamadhikṛtyoktam / anyatvamakartṛtvaṃ bahutvaṃ ceti puruṣamadhikṛtya / astitvaṃ yogo viyogaścetyubhayamadhikṛtya / sthitirmūlasūkṣmamadhikṛtya / vakṣyati- 'tiṣṭhati saṃskāravaśāt'; iti / ete ṣaṣṭi padārthāḥ, tadarthaṃ śāstraṃ ṣaṣṭitantramityucyate // 51 // kārikā 52 pūrvotpannaṃ liṅgaṃ bhāvairadhivāsitaṃ saṃsaratītyuktam, tatra kiṃ bhāvā api pūrvamutpannāḥ kiṃ liṅgamevetyatrāha- na vinā bhāvairliṅgam, na vinā liṅgena bhāvaniṣpattiḥ / liṅgākhyo bhāvākhyastasmāddvividhaḥ pravartate sargaḥ // ISk_52 // 'na vinā'; ityādi / yadi bhāvā na pūrvotpannāstairvinā liṅgamapi nāsti / saṃsaraṇārthaṃ liṅgaṃ saṃsāranimittaṃ ca bhāvāḥ // 'na vinā liṅgena bhāvaniṣpattiḥ'; iti / liṅgaṃ vinā na bhāvāniṣpattiḥ, liṅgāśritatvādbhāvānām / yasmādevaṃ tasmāt liṅgākhyo bhāvākhyaśca dviprakāraḥ pradhānatvāt sargo bhavatīti / sṛjyata iti sargaḥ // 52 // kārikā 53 yathā dvāvetau pūrvotpannau tatha bhūtasargo 'pīti darśayannāha- aṣṭavikalpa daivastairyagyonyaśca pañcadhā bhavati / mānuṣyacaikavidhaḥ, samāsato bhautikaḥ sargaḥ // ISk_53 // 'aṣṭavikalpaḥ'; ityādi / devānāmayaṃ daivaḥ / so 'ṣṭavidhaḥ / tadyathā brāhmaḥ, prājāpatyaḥ, sauraḥ, āsuraḥ, gāndharvaḥ, yākṣaḥ, rākṣasaḥ, paiśācaśceti // 'tairyagyonyaśca pañcadhā bhavati'; iti / tiryagyonīnāmayaṃ tairyagyonyaḥ / paśumṛgapakṣisarīsṛpasthāvarabhedāt pañcavidhaḥ / tatra gavādyā rāsabhāntāḥ paśavaḥ / siṃhādyā biḍālāntā mṛgāḥ / haṃsādyā maśakāntāḥ pakṣiṇaḥ / sarpādayaḥ kṛmyantāḥ sarīsṛpāḥ / vṛkṣādayaḥ sthūṇāntāḥ sthāvarā iti // 'mānuṣyaścaikavidhaḥ'; iti / manuṣyāṇāmayaṃ mānuṣyaḥ / evaṃvidhasaṃsthānasyaikavidhatvāt / brāhmādibhedo 'pi sattvarajastamasāṃ vikalpāt kālavyavahāranimittam // 'samāsataḥ'; iti / saṃkṣepeṇa / vistaraṃ...tastasyaiva (?) - jarāyujāṇḍajoṣmajodbhijjākhyāścatvāro bhedāḥ śāstrāntare draṣṭavyāḥ / udbhijjāḥ sthāvarāḥ // 'bhautikaḥ sargaḥ'; iti / bhūteṣu bhavo bhautikaḥ, lokotpāda ityarthaḥ / sa ca dvividhaḥ // 53 // kārikā 53 sthūlaśarīre sattvayi kaścideva kvacidadhikyena vartata iti darśayannāha- ūrdhvaṃ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ / madhye rajoviśālo, brahmādistambaparyantaḥ // ISk_54 // 'ūrdhvam'; ityādi / brahmā ādiryasya sargasya stambaśca tṛṇaviṭapaparyantaḥ, sa brahmādistambaparyantaḥ sargaḥ / sa ūrdhvaḥ sattvaviśālaḥ / ūrdhvaṃ devalokastasyotkṛṣṭatvāt tatra sāttvika ityarthaḥ / devalokasya sattvabahulatvāt // 'tamoviśālaśca mūlataḥ sargaḥ'; iti / tairyagyono mūlam, tasyādhamatvāt / tasmin mūle tamo 'dhikaṃ tamobahulatvāt // 'madhye rajoviśālaḥ'; iti / manuṣyaloke madhye / uttarādharabhāvāt tatra duḥkhabahulatvāt // 54 // kārikā 55 yadi triṣu lokeṣu liṅgaṃ saṃsarati, tadeva tarhi sāṃsārikaṃ sukhaṃ duḥkhaṃ vāpnoti, tasyaiva sāṃsārikatvādityāha- tatra jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ / liṅgasyāvinivṛttestasmād duḥkhaṃ svabhāvena // ISk_55 // 'tatra'; ityādi / teṣu lokeṣu jarāmaraṇakṛtamiti caturduḥkhopalakṣaṇārtham / garbhaduḥkham, janmaduḥkham, jarāduḥkham, maraṇaduḥkhamiti / tatra mātuḥ kukṣau andhatamasīva praviṣṭasya saṅkucanaprasāraṇaduḥkhaṃ garbhaduḥkham / jāyamānasya māturudarānnirgacchato janmaduḥkham / va.....pālataskhalanādiduḥkhaṃ jarāduḥkham / maraṇāvasthāyāṃ sthūlaśarīraṃ tyajato maraṇaduḥkham / etattvādhyātmikaṃ duḥkhe 'ntarbhūtamaprītaduḥkhaṃ buddhyādhyavasitaṃ puruṣaḥ prāpnoti tasya cetanatvāt, na tu liṅgamacetanatvāditi bhāvaḥ // kiyantaṃ kālamityāha- 'liṅgasyāvinivṛtteḥ'; iti / yāvalliṅgasyāvinivṛttistāvadityarthaḥ / tasya ca nivṛttiḥ pradhānapuruṣāntarajñānāt / yataścaivaṃ tasmādduḥkhaṃ svabhāvena / liṅgagarbhādyavasthāsu svabhāvato duḥkhamityarthaḥ / lokatraye sukhamapi prāpnoti, tannoktaṃ tasyāniyatatvāt / jarādiduḥkhaṃ tu niyatamiti // 55 // kārikā 56 yo 'yaṃ bhāvaliṅgabhūtatatsargaḥ sa kimīśvarāt, yathocyate- īśvaraprerito gacchet svargaṃ vā śvabhrameva vā / iti, kiṃ vā puruṣāt, yathocyate- puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam / iti, kiṃ vā svabhāvāt, yathocyate- svabhāvikamevedaṃ sarvaṃ jagannahi marudādayaḥ kenacit kriyante / ityatrāha- ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ / pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // ISk_56 // 'ityeṣa prakṛtikṛtaḥ'; ityādi / ārabhyata ityārambhaḥ / prakṛtikṛta iti pradhānakṛtaḥ, neśvarādikṛta ityarthaḥ / lokatrayaṃ triguṇātmakaṃ bhavati, tacca triguṇāyā eva prakṛterutpadyate / napai svabhāvikam, viparītaguṇadoṣaprasaṅgāddeśāniyamayogācca // sa kiṃsvarūpa ityāha- 'mahadādiviśeṣabhūtaparyantaḥ'; iti / buddhirādiryasyārambhasya / bhūtāni lokatraye yānyabhinnasaṃsthānāni sthūlaśarīrākhyāni / viṣayāśca / bāhyāśca viṣayāḥ sūkṣmāḥ sthūlāḥ / te paryante 'vasāne yasya sa tathoktaḥ / anena bhāvaliṅgabhūtasargākhyāstraya ākhyātāḥ // kimarthamayaṃ pradhānasyārambha ityatrāha- 'pratipuruṣavimokṣārtham'; iti / ekaikasya puruṣasya puruṣasya vimuktyarthamārambhaḥ, puruṣāṇāṃ bahutvāt / bhāvasarge bhūtasarge cāneka iti darśayati / tathāhi mokṣārthaṃ viṣayopabhogārthaṃ cāyamārambha iti draṣṭavyam / pradhānena hi puruṣārthaḥ kartavyaḥ / sa ca dvividhaḥ / viṣayopabhogaḥ kaivalyaṃ ca / tadubhayaṃ kṛtvā nivartata iti // 'svārthaḥ'; iti / yaḥ kaścit devadattasvārtha eva parārtho rahititaṃ pravartate na parastapastakaroti (?) tathā pradhānamapītyarthaḥ // 56 // kārikā 57 nanu ca sacetanasya buddhipūrvikā pravṛttirbhavati, pradhānasyācetanatvātkathaṃ lokatraye puruṣaṃ viṣayaiḥ saṃyojya dhyānena vipramocya nivarteta / kathamevaṃvidhā pravṛttiḥ / nāyaṃ niyamaḥ, acetanānāmapi loke pravṛttidarśanāt / yadāha- vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya / puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 // 'vatsavivṛddhinimittam'; ityādi / vatsasya vivṛddhiḥ puṣṭiḥ / tasyā nimittam // 'kṣīrasya yathā pravṛttirajñasya'; iti / acetanasya / yathā tṛṇadikamacetanaṃ gavāśitaṃ pītaṃ ca, vatsasya puṣṭiḥ kartavyeti, kṣīrātmanā pariṇamati kṛtārthaṃ ca nivartata iti // 57 // kārikā 58 yadi puruṣavimokṣārthaṃ pradhānasya pravṛttiḥ, pravṛtteḥ prāk puruṣasya kaivalyaṃ sthitameva, tat kiṃ tena pravṛttena? tathā cāhuḥ - madhvarthaṃ prasthitaḥ kaścid grāmābhyāśe tu mākṣikam / akke cenmadhu vindeta kimarthaṃ parvataṃ vrajet // iti // atrāha- autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ / puruṣasya vimokṣārthaṃ pravartate tadvadavyaktam // ISk_58 // 'autsukyam'; ityādi / yathautsukyanivṛttyarthamabhimatakriyāsu lokaḥ pravartate, tadvat pralayāvasthāyāṃ puruṣo 'pi mokṣanimittaṃ yadautsukyaṃ tannivṛttaye pravartayetpradhānamiti // 58 // kārikā 59 udāharaṇāntaramāha- raṅgasya darśayitvā nivartate narttakī yathā nṛttāt / puruṣasya tathā '; 'tmānaṃ prakāśya vinivartate prakṛtiḥ // ISk_59 // 'raṅgasya'; ityādi / nṛtyatīti narttakī / sā tathā raṅgasya nṛttaṃ darśayitvā tasmānnṛttānnivartate viramati, dṛṣṭāhamaneneti kṛtaprayojanā satī, tathā puruṣasyātmānaṃ saṃprakāśya devādibhāvarūpaṃ gatā nivartate prakṛtiḥ pradhānamityarthaḥ // 59 // kārikā 60 nanu ca naṭī raṅgāt svārthaṃ sādhayati, prakṛtestu puruṣārthaḥ svārtho yenaivamācarayatītyāha- nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṃsaḥ / guṇavatyaguṇasya satastasyārthamapārthakaṃ carati // ISk_60 // 'nānāvidhaiḥ'; ityādi / pūrvaṃ saptabhirdharmādibhirupāyaistriṣu viṣayeṣvātmanaṃ prakāśayatyupakāriṇī, tadanantaramekena jñānākhyena kaivalyaṃ kurvāṇopakāriṇī bhavati // 'anapakāriṇaḥ puṃsaḥ'; iti / na pumāṃstāṃ pratyupakaroti, ahamanayopakṛta iti / punassā tamupakaroti // nāsau tāmityāha - '; guṇavatyaguṇasya sataḥ'; iti / guṇasattvātprakṛtiḥ sakriyā, nirguṇatvāt puruṣo niṣkriya iti / tasyārthamapārthakaṃ carati / tasya puṃso 'rtho dvividhaḥ- viṣayopabhogaḥ kaivalyaṃ ca / tannirarthakaṃ karoti, yatastasyāḥ prayojanābhāvaḥ / vyaktātmanā '; 'tmānaṃ darśayati natvavyaktātmanā // 60 // kārikā 61 tathāhi - guṇānāṃ sāmyāvasthā prakṛtiḥ / kutaśca sā na sarvātmanā '; 'tmānaṃ prakāśayati, pumānapi na sarvathā paśyati ? tathā cāhuḥ- guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipathamṛcchati / yattu dṛṣṭipathaṃ prāptaṃ tanmāyāvastu tucchakam // iti / atrāha - prakṛteḥ sukumārataraṃ na kiñcidastīti me matirbhavati / yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya // ISk_61 // 'prakṛteḥ'; ityādi / sukumārataramiti sūkṣmataramitarat / etaduktaṃ bhavati- prāgvyaktātmanā prakāśayati na tvavyaktātmanāpi, yena jñānāvasthāyāṃ prakṛtermatirbhavati mama sūkṣmataraṃ na kiñcidaparamasti yaddraṣṭavyaṃ puruṣeṇa // ('yā dṛṣṭā 'smi'; iti / sā prakṛtirvyaktātmanā ca) dṛṣṭāhamaneneti na punardarśanamupaiti puruṣasya, draṣṭavyābhāvāt / tataścaivaṃ sarvathā prakṛtirātmānaṃ prakāśayati, puruṣaścaitāṃ sarvathā paśyati // 61 // kārikā 62 tasmānna puruṣasya bandho nāpi saṃsaraṇaṃ mokṣo vetyāha- tasmānna badhyate 'ddhā na mucyate nāpi saṃsarati kaścit / saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // ISk_62 // 'tasmānna badhyate'; ityādi / bandhābhāvānna badhyate / puruṣasyāpi kāryatvādbandho nāsti / na vimucyate tasyā bandhanāt / nāpi saṃsarati niṣkriyatvāt / kaściditi puruṣa ityarthaḥ // kasya tarhi bandhādaya ityāha- saṃsarati badhyate mucyate ca prakṛtiriti / nanu ca tasyāḥ sukumāratvādbandhādayo na sambhavantyevetyatrāha- nānāśrayeṣurabhivajyate (?) / tatrāśrayāḥ bhāvaliṅgabhūtāssargāḥ / te prakṛtipuruṣavannānāvidhāḥ // 62 // kārikā 63 tataśca nānāśrayatvādeva darśayannāha- rūpaiḥ saptabhireva tu badhnātyātmānamātmanā prakṛtiḥ / saiva ca puruṣārthamprati vimocayatyekarūpeṇa // ISk_63 // 'rūpaiḥ'; ityādi / dharmādayo buddhe rūpānyuktāni / 'saptabhiḥ'; / jñānaṃ tyaktvā te ca prakṛterātmabhūtāḥ / saivātmanaiva puruṣārthaṃ pratyātmānaṃ mahadādisūkṣmaparyantaṃ liṅgaṃ badhnāti / bandhaśca trividhaḥ / tacca liṅgaṃ bhāvādibhiradhivāsitamarthameva / saṃsaratīti / prakṛtireva saṃsarati // 'saiva ca'; iti / prakṛtiḥ puruṣārthaṃ prati kaivalyārthaṃ vimocayatyātmānam // 'ekarūpeṇa'; iti / ekaṃ ca tadrūpaṃ ceti / jñānākhyena rūpeṇetyarthaḥ / yaṃ puruṣamapekṣya jñānamutpādayati taṃ pratyavyaktamātmānaṃ saṃharatītyarthaḥ / nahi dharmādayaḥ puruṣadharmā yastairbadhyate / nāpi saṃsarati, aliṅgabhāvatvāt / nāpi mucyate, tasya bandhanatvāt // 63 // kārikā 64 tadevaṃ jñānaṃ kathamutpadyate yena mocayatītyāha- evaṃ tattvābhyāsānnāsmi na me nāhamityapariśeṣam / aviparyayādviśuddhaṃ kevalamutpadyate jñānam // ISk_64 // 'evaṃ tattvābhyāsāt'; ityādi / evamiti vakṣyamāṇe yojyam / tattvāni pañcaviṃśatiḥ / teṣāṃ punaḥ punaḥ svarūpeṇābhyasanamabhyāsaḥ / yadetat sūkṣmaśarīraṃ bhautikaṃ ca tasminna bhavāmi, api tu prakṛtiḥ // 'na me'; ityādi / na mamedamapi tu prakṛteḥ // nāhamiti / nāpyahaṃ prakṛtirityevaṃ tattvābhyāsāt / kiṃviśiṣṭāt - aviparyayādahamityamānasaṃśayāt jñānamutpadyate // īdṛśamityāha- 'apariśeṣam'; iti / paripūrṇaṃ viśuddham saṃsāramalāpagamāt kevalamekamityarthaḥ // 64 // kārikā 65 nanu jñānena puruṣaḥ kiṃ paśyatītyāha- tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām / prakṛtiṃ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ // ISk_65 // 'tena'; ityādi / yat prakṛtijñānamutpadyate taṃ prati nivṛtaḥ prasavo liṅgabhūtasargākhyo yasyāḥ prakṛteḥ sa tathoktā / prasavanivṛttyā vā yo viṣayo viṣayebhyo nivartate tadvaśāt, saptabhyo rūpebhyo dharmādibhyo nivṛttā prakṛtirbhavati / bhāvasaṃsargo 'pi yasyā nivartata ityarthaḥ / tāmevaṃvidhāmavyaktarūpāṃ paśyati puruṣaḥ // 'prekṣakavadavasthitaḥ'; iti / yathā prekṣakaḥ pravarttitanṛttamupasaṃhṛtanṛttāṃ ca narttakīṃ paśyati, tathā puruṣo 'pi pravartitasargāmupasaṃhṛtasargāṃ ceti // 'svasthaḥ'; iti / ātmani sthito na prakṛtisthaḥ, tataḥ prakṛternivṛttatvāt // 65 // kārikā 66 nanu ca yadi prakṛtirgarbhabhūḥpuruṣaṃ prati nivṛttaprasavā, tasyāśca prakṛtestadānīṃ sarvagatatvādastyeva saṃyogastatkimiti punaḥ śarīrotpattirna bhavatītyāha - dṛṣṭā mayetyupekṣaka eko dṛṣṭā 'hamityuparamatyanyā / sati saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya // ISk_66 // 'dṛṣṭā mayā'; ityādi / tayordvayorekaḥ puruṣa upekṣakaḥ, sarvathā...tvāt / yathā prekṣako naṭīmupekṣate nivṛttābhilāṣatvāt // 'dṛṣṭā 'hamityuparatā 'nyā'; iti / aparā prakṛtiruparatā nivṛttaprasavā / sarvathā 'hamanena dṛṣṭeti // tataśca saṃyoge 'pi tayoḥ prayojanaṃ nāsti sargasya / viṣayopabhogārthaḥ sargaḥ / tasminneva caritārthatvāt na punaḥ sargamārabhate / nahi naṭī raṅge prekṣakairnirākāṃkṣitaṃ punarnṛttamārabhate // 66 // kārikā 67 yadyātmajñānāt kaivalyaprāptiḥ, tadanantarameva śarīraṃ kasmānna nivartata ityāha- samyagjñānādhigamāt dharmādīnāmakāraṇaprāptau / tiṣṭhati saṃskāravaśāt, cakrabhramavaddhṛtaśarīraḥ // ISk_67 // 'samyak jñānādhigamāt'; ityādi / samyak jñānamātmajñānam / tasyādhigamādātmajñānaprāpterityarthaḥ // 'dharmādīnāmakāraṇaprāptau'; iti / na kāraṇamakāraṇam, tasyāmakāraṇaprāptāveva taduktaṃ bhavati / samyak jñānādhigamātteṣāṃ dharmādīnāmagnidagdhabījavadaśaktatvāt // janmāntarasaṃskāravaśāddhṛtaśarīraḥ pumāṃstiṣṭhati / katham- cakrabhramavat / yathā kulālavyāpāre nivṛtte 'pi vegavaśāt kiyantamapi kālaṃ cakrabhramastiṣṭhati tathā śarīramapītyarthaḥ // 67 // kārikā 68 kadā sa mokṣo bhavatītyatra- prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau / aikāntikamātyantikamubhayaṃ kaivalyamāpnoti // ISk_68 // 'prāpte śarīrabhede'; ityādi / liṅgabhautikaśarīre pṛthagbhūte yathā saṃbhūte layaṃ gati teṣvityarthaḥ (?) // 'caritārthatvāt pradhānavinivṛttau'; iti / pradhānaṃ liṅgātmanā pariṇataṃ nivartate / nivṛttāvubhayaṃ kaivalyamāpnoti // 'aikāntikamātyantikaṃ ca'; iti / tatrātmajñānotpādādavaśyaṃbhāvi kaivalyamityaikāntikam / satyapi tayoḥ saṃyoge prayojanābhāvānna punaḥ sarga ityātyantikamiti // 68 // kārikā 69 saptatyāṃ viśuddhiṃ darśayannāha- puruṣārthajñānamidaṃ guhyaṃ paramarṣiṇā samākhyātam / sthityutpattipralayāścintyante yatra bhūtānām // ISk_69 // 'puruṣārthajñānam'; ityādi / puruṣārthaṃ jñānaṃ ceti puruṣārthajñānam / yadidaṃ pañcaviṃśatitattvajñānaṃ tatpradhānam, puruṣārthamokṣo 'nena prāpyata iti kṛtvā / guhyamidamaprakāśyam / sādhujanādanyasmai na deyamityarthaḥ // 'paramarṣiṇā samākhyātam'; iti / kapilamuninā prakāśitam // 'sthityutpattipralayāścintyante yatra bhūtānām'; iti / yatra jñāne bhūtānāṃ brahmādistambaparyantānāṃ sthityādayo vyavasthāpyante / tatrotpannānāṃ prabandhenāvasthānaṃ sthitiḥ / sā ca triṣu sthāneṣu daivamānuṣatairyagyoneṣu utpattiḥ sṛṣṭapradhānāt yāvat tanmātrebhyaḥ pañcamahābhūtāni / sṛṣṭyupasaṃhāre mahāpralayaḥ, sarvo 'pyutkrameṇa / tadyathā pṛthivyādayastanmātrādiṣu līyante yāvatpradhānamiti / tena pañcaviṃśatitattvavyatiriktaṃ nāstītyetaduktam // 69 // kārikā 70 muninā samākhyātamiti kuto jñāyata ityāha- etat pavitramagryaṃ munirāsuraye 'nukampayā pradadau / āsurirapi pañcaśikhāya, tena ca bahudhā kṛtaṃ tantram // ISk_70 // 'etat'; ityādi / 'pavitram'; iti / duḥkhatrayametat punātīti kṛtvā / sarvabhedānāmagrebhavatvādagryam // 'munirāsuraye 'nukampayā pradadau'; iti / kapilasya mahāmuneḥ sahotpannāścatvāro dharmādayaḥ / tatra jñānākhyena bhāvenāndhe tamasi vartamānaṃ jagat dṛṣṭavato muneḥ karuṇotpannā / tayā ca preryamāṇa āsuriṃ sagotrabrāhmaṇaṃ varṣasahasrayātinamāgatyovāca / 'āsure ramase tvaṃ gṛhasthadharmeṇa'; iti / sa tamāha- 'bhagavan na rame 'ham'; iti / punarvarṣasahasre pūrṇe taṃ gatvā tathovāca / so 'pi 'bhagavan na rame 'ham'; ityuvāca / tato muninā 'yadi viraktastvam, ehi brahmacaryaṃ cara'; ityasāvuktaḥ / sa tu pradipadya gṛhasthadharmaṃ tyaktvā pravrajitaḥ / tasmai śiṣyāyānukampayā saṃkṣipya dattavān / 'tama eva khalvidamāsīt'; / tasmiṃstamasi kṣetrajña eva prathamaḥ / tamaḥ pradhānam, kṣetrajñaḥ puruṣa ucyate / āsurirapi tadeva saṃkṣiptaṃ pañcaśikhāya svaśiṣyāyānukampayā pradadau // 'tena'; iti / pañcaśikhena muninā bahudhā kṛtaṃ tantram / ṣaṣṭitantrākhyaṃ ṣaṣṭikhaṇḍaṃ kṛtamiti / tatraiva hi ṣaṣṭirarthā vyākhyātāḥ // 70 // kārikā 71 nanu ca ṣaṣṭitantramevāstu kiṃ saptatyeti svaśāstrakaraṇaprayojanamāha- śiṣyaparamparayā '; 'gatamīśvarakṛṣṇena caitadāryābhiḥ / saṃkṣipyāryamatinā samyagvijñāya siddhāntam // ISk_71 // 'śiṣyaparamparayā'; ityādi / munerāsureḥ pañcaśikhastathā gargagautamaprabhṛtirṇarāmataṃgramyā (?) īśvarakṛṣṇanāmānaṃ parivrājakamityanayā śiṣyaparamparayā / iti jñānamayarūpeṇāgataṃ siddhāntaṃ ṣaṣṭitantram / samyagvijñāya saṃkṣiptaṃ ṣaṣṭitantram, pañcaviṃśatitattvākhyaṃ jñānamityarthaḥ // āryamatiḥ, adhigatatattvajñānatayāryamatiḥ // 'āryābhiḥ'; iti / saptatyetyarthaḥ / 'duḥkhatrayābhighātāt'; 'etat pavitram'; iti saptatyābhihitam // 71 // kārikā 72 atra ṣaṣṭitantre bahavo 'rthāḥ, te 'tra noktā ityāha- saptatyāṃ kila ye 'rathāste 'rthāḥ kṛtsnasya ṣaṣṭitantrasya / ākhyāyikāvirahitāḥ paravādavivarjitāścāpi // ISk_72 // 'saptatyām'; ityādi / 'eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ'; ityādinā granthena ya uktāste kṛtsnasya ṣaṣṭitantrasyāpi // kintu 'ākhyāyikāvirahitāḥ paravādavivarjitāḥ śuddhāḥ'; iti / ākhyāyikā ākhyānam, tadvirahitāḥ / paracodyaṃ tena vivarjitāḥ / śuddhāḥ kevalāḥ / paraṃ bandhamokṣopayogino 'rthāḥ darśitā iti tasmāt sampūrṇeyaṃ saptatiriti // 72 // // iti śrīmatparamahaṃsaparivrājakācāryaśrīgovindabhagavatpūjyapādaśiṣyeṇa śrīśaṅkarabhagavatā kṛtā sāṃkhyasaptatiṭīkā samāptā //