Kedārabhaṭṭa: Vṛttaratnākara, with Sulhaṇa's Sukavihṛdayānandinī prathamo 'dhyāyaḥ namaḥ sarasvatyai / saśrīkaṃ prabhayā yutaṃ rucirayā prodbhāsitaṃ gaṅgayā nānāvaktravirājitaṃ śaśikalāpīḍocchrayā 'laṅkṛtam / āryopetamupasthitākhilagaṇasrakpūjitaṃ sarvadā chaṃdaḥśāstramiveśvarasya jayati trailokyavaṃdyaṃ vapuḥ // 1 kṛṣṇātreyasya gotre samajani purā dākṣiṇātyāgraṇīryo velādityābhidhānaḥ sukavirabhavadbhāsvarastasya sūnuḥ / tatputraḥ sulhaṇākhyaḥ sulalitapadāṃ vṛttaratnākarākhya- chaṃdovṛttiṃ sa cakre sukavihṛdayānaṃdanīnāmadheyām // 2 śāstrāraṃbhe śāstrakāra iṣṭādhikṛtadevatānamaskārapūrvakaśāstrasaṃbaṃdhaprayojanaṃ ślokatrayeṇāha / sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitam / gaurīvināyakopetaṃ śaṃkaraṃ lokaśaṃkaram // KVrk_1.1 // vedārthaśaivaśāstrajñaḥ pavyeko 'bhūddvijottamaḥ / tasya putro 'sti kedāraḥ śivapādārcane rataḥ // KVrk_1.2 // tenedaṃ kriyate chando lakṣalakṣaṇasaṃyutam / vṛttaratnākaraṃ nāma bālānāṃ sukhabuddhaye // KVrk_1.3 // vedānāmarthā vedārthāḥ / śivo devatā yeṣāṃ tāni śaivāni śāstrāṇi / vedārthāśca śaivaśāstrāṇi ca tāni jānātīti sa tathoktaḥ ya pavyeko nāma dvijottamo 'bhūttasya pavyekasya kedāra nāmā śivacaraṇārādhanaparaḥ putro 'sti / tena kedāreṇedaṃ vakṣyamāṇalakṣaṇaṃ chandaḥ kriyate / lakṣya mudāharaṇaṃ lakṣaṇaṃ niyatākṣaramātrāgaṇaracanā tābhyāṃ saṃyutaṃ lakṣalakṣaṇasaṃyutam / kiṃ nāma / vṛttaratnākaraṃ nāma / vṛttāni śrīprabhṛtīni tānyeva ratnāni teṣāmākara utpattisthānam / kimarthaṃ / sukhasiddhaye / sukhena siddhiḥ sukhasiddhistasyai sukhasiddhaye / keṣām / bālānāṃ mandabuddhīnām / kiṃkṛtvā / natvā / kam / śaṃkaraṃ mahādevam / kathaṃbhūtam / lokaśaṃkaraṃ lokānāṃ śaṃ sukhaṃ karotīti lokaśaṃkarastam / punaḥ kathaṃbhūtam / brahmācyutārcitaṃ viraṃcinārāyaṇapūjitam / punaḥ kathaṃbhūtaṃ / gaurīvināyakopetaṃ gaurī ca vināyakaśca gaurīvināyakau tābhyāṃ upetaṃ saṃyutam / kimartham / sukhasaṃtānasiddhyartham / sukhaṃ paraṃ brahmānandātmakaṃ saṃtānaḥ putrapautrādi tayoḥ siddhiḥ prāptistadarthaṃ sukhasaṃtānasiddhyartham / natvā praṇamyeti saṃbaṃdhaḥ / tribhirviśeṣakam || 1-3 || chandaḥśabdena kimucyate ityāha / piṅgalādibhirācāryairyaduktaṃ laukikaṃ dvidhā / mātrāvarṇavibhedena chandastadiha kathyate // KVrk_1.4 // tadi daṃ śāstre chandaḥ kathyate / yatpiṃgalādibhirācāryaiḥ chandaḥśāstraprayoktṛbhi rukta mabhihitam / laukikaṃ loke bhavaṃ na vaidikaṃ / kāvyādiṣu tasyānupayogāt / dvidhā dviprakāram / kathamityāśaṃkāyāṃ mātrāvarṇavibhedene tyāha / mātrābhedena āryādi varṇabhedena śrīprabhṛti vṛttabhedeneti || 4 || atha granthasaṃkhyāmāha / ṣaḍadhyāyanibaddhasya chandaso 'sya parisphuṭam / pramāṇamapi vijñeyaṃ ṣaṭtriṃśadadhikaṃ śatam // KVrk_1.5 // adhīyanta i tyadhyāyā ste ca vakṣyamāṇalakṣaṇāḥ saṃjñābhidhānamātrāvṛttasamavṛttārdhasamavṛttaviṣamavṛttaṣaṭpratyayalakṣaṇāḥ ṣaḍe va ṣaḍbhi rnibaddhasya chandaḥśāstrasya pramāṇaṃ saṃkhyā ṣaṭtriṃśadadhikaṃ śataṃ vijñeyam || 5 || atha gaṇanāmāha / myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ / samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā // KVrk_1.6 // ‘ ‘gala'; iti prathamākṣaragrahaṇamātreṇa gurulaghuśabdayorgrahaṇami 'tyāmnāyaḥ / ebhi rmayarasatajabhanalagai rdaśabhirakṣaraiḥ / samasta mapi śabdabrahma vyāptam / kimiva / trailokyamiva / kena / bhavagatā nārāyaṇena || 6 || eteṣāṃ pratyekaṃ lakṣaṇamāha / sarvagurmo mukhāntarlau yarāvaṃtagalau satau / gmadhyādyau jbhau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ // KVrk_1.7 // asmin chandaḥśāstre sarve guravo yasyāsau sarvagurmo magaṇo yathā ( _ _ _ ) / mukhāntarlau yarau mukhamādi aṃtarmadhyaṃ ādau madhye laghū yayostau mukhāntarlau yagaṇaragaṇau ( ^ _ _, _ ^ _) / aṃtagalau satau / aṃte avasāne gurulaghū yayostau sagaṇatagaṇau yathā ( ^ ^ _, _ _ ^) / gmadhyādyau jbhau / guru madhye ādau yayostau jagaṇabhagaṇau yathā ( ^ _ ^, _ ^ ^) / trilo naḥ / trilaghurnagaṇo yathā ( ^ ^ ^ ) / ete mayarasatajabhanā 'ṣṭau gaṇā bhavanti varṇavṛttagaṇā bhavantītyarthaḥ / mātrāgaṇānāṃ vakṣyamāṇasūtre vidhānāt / caturgurvādīnāmapi gaṇādisaṃjñā mā bhūdityāśaṃkya niyamannāha / trikā iti trayaḥ parimāṇaṃ yeṣāṃ te trikā iti || 7 || atha mātrāgaṇānāha / jñeyāḥ sarvāntamadhyādiguravo 'tra catuḥkalāḥ / gaṇāścaturlaghūpetāḥ paṃcāryādiṣu saṃsthitāḥ // KVrk_1.8 // āryā prabhṛtiṣu mātrāvṛtteṣu catuḥkalā pañca gaṇā jñātavyāḥ / katham / sarvādimadhyāṃtaguravaḥ sarve ca te ādiśca madhyaṃ ca antaśca sarvādimadhyāṃtāsteṣu guravo yeṣāṃ te sarvādimadhyāntaguravaḥ / caturbhirlaghubhirupetāḥ sahitā veditavyāḥ || 8 || gurulaghuparijñānārthamāha / sānusvāro visargānto dīrgho yuktaparaśca yaḥ / vā pādāntastvasau gvakro jñeyo 'nyo mātṛko lṛjuḥ // KVrk_1.9 // iti / sahānusvāreṇa vartata iti sānusvāraḥ / visargāntaḥ savisargaḥ / dīrgho dvimātraḥ / yuktaparaḥ saṃyogaparo yo bhavati / cakārādvyaṃjanāṃto 'pi gṛhyate / parimitākṣaramātro gaṇāracito vakṣyamāṇalakṣaṇo vṛttasya caturthāṃśaḥ pāda stasyā nte vartamāno laghurapi vibhāṣayā guruḥ syāt / sa ca kavisamayavyavahārāt dvitīyacaturthayoreva pādayorante veditavyaḥ / yathā / prāyaḥ samāsannaparābhavānāṃ dhiyo viparyastatamā bhavanti / asaṃbhave hemamayasya jantostathā 'pi rāmo lulubhe mṛgāya // iti / tathā ca / ‘śriyaḥ patiḥ śrīmati śāsituṃ jagajjagannivāso vasudevasadmani'; ityādi dṛṣṭavyam / sa ca prastāre vakraḥ sthāpya laghulakṣaṇamāha / jñeyo 'nyo mātṛko lṛjuḥ / anusvarādirahito anyo mātṛko ekamātro varṇo laghurbhavati / sa ca prastāre ṛjuḥ saralaḥ || 9 || yuktaparāśca ya ityanena prāpte gurutve apavādamāha / padādāviha varṇasya saṃyogaḥ kramasaṃjñikaḥ / puraḥsthitena tena syāllaghutā 'pi kvacidguroḥ // KVrk_1.10 // vibhaktyaṃtaṃ padaṃ tasya padasyādau vartamāno yo varṇa stasya saṃyogaḥ / sa iha śāstre kramasaṃjño jñeyaḥ / tena krameṇa purovartinā prākpadāṃte vartamānasya prāpta guru bhāva syāpi laghutā syāt / kvacilla kṣānurodhena / nanu ka eṣaḥ kramo nāma saṃyoga ucyate / pūrvācāryāṇāṃ piṃgalanāgaprabhṛtīnāṃ kālidāsādīnāṃ ca kavīnāṃ samayaḥ parigṛhītaḥ / saṃyogaḥ kramasaṃyogaḥ || 10 || tatra grasaṃyogena yathā / idamasyodāharaṇam / taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchalāni ca dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti // KVrk_1.11 // hrasaṃyogena yathā / tava hriyāpahriyā mama hrīrabhūt śaśigṛhe 'pi hṛtaṃ na dhṛtā tataḥ / vahalabhrāmarameṣakatāmasam mama priye kva sa yeṣyati tatpunaḥ // iti nidravyo hriyameti hrīparigataḥ prabhraśyate tejasaḥ nistejaḥ paribhūyate paribhavānnirvedamāgacchati / nirviṇṇaḥ śucameti śokavivaśo buddhyāḥ paribhraśyate nirbuddhiḥ kṣayametyaho nidhanatā sarvāpadāmāspadam // mamaiva te hṛte / yathā / snehādgehādbhujagatanayālokakautūhalena sthūlottuṃgastanabharalasanmadhyabhaṃgānapekṣāḥ / paurā nāryastaralanayanānandamutpādayantyo dhāvanti sma drutamapahriyaḥ sraṃsamānottarīyāḥ // iti / bodhapradīpe 'pi yathā / yajñairyeṣāṃ pratipadamiyaṃ maṇḍitā bhūtadhātrī nirjityaitadbhuvanavalayaṃ yaiḥ pradattaṃ dvijebhyaḥ / te 'pyetasmin gurubhavahṛde budbudastambhalīlaṃ dhṛtvā dhṛtvā sapadi vilayaṃ bhūbhujaḥ saṃprayātāḥ // śiśupālavadhe yathā / prāptanābhihṛdamajjanamāśu prasthitaṃ nivasanagrahaṇāya / iti / bhrasaṃyogena yathā / śaśimukhi bhramaro 'yaṃ padmabuddhyā '; 'nanaṃ te / samabhilaṣati pātuṃ tyaktavallīprasūnaḥ // tathā ca / bhramati bhramaramārīkānane vipramukte / ityādi / varatarukusumeṣu vyomagaṃgāmbujeṣu tridaśakarikaṭeṣu svarvadhūkuṃtaleṣu / sthitaśayitavibuddhaprītikaste bhramo 'yaṃ bhramasi bhramara yena tvaṃ mudhā ketakeṣu // padādāviti kim / anyatra mā bhūt / grasaṃyogena yathā / asamagravilokanena kiṃ te dayitaṃ paśya varoru nirviśaṃkā / na hi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // iti hrasaṃyogena yathā / ‘ājahratustaccaraṇau pṛthivyāmi'ti / tathā ca / pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre / bhrasaṃyogena yathā / kundāvadātairbhavato yaśobhiḥ śubhrīkṛtaṃ kiṃ paramāravīra / adyāpi yadbibhrati kālimānamarātinārīvadanotpalāni // ityādi / kvaciditi kim / sarvatra mā bhūt / grasaṃyogena yathā / ‘mahī pādaghātādvrajati sahasā saṃśayapadam / padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahaṇami'ti // bhrasaṃyogena yathā / ‘tatra bhramatyeva mudhā ṣaḍaṃdhriri'ti / kecitpādādāviti manyante / tadasaṃgatam / sūtrodāharaṇayorghaṭanābhāvāt / tathāpi / taruṇaṃ sarṣapaśākaṃ navodanaṃ picchalāni dadhīni / alpavyayena suṃdari grāmyajano miṣṭamaśnāti / ityudāharaṇamāryayā pradarśitam / āryāyāṃ pādavyavasthā nāsti / pūrvārdhottarārdhagrahaṇāt pūrvārdhottarārdhamityāryālakṣaṇaṃ kurvāṇo granthakāra evaṃ jñāpayati / tāvadāryāyāṃ pādavyavasthā nāsti paiṃgalīyasūtrapāṭhācca / svarā 'rdhañcāryārdhamiti / tasmātpadādāviti pāṭhaḥ / śreyānityalamiti prasaṃgena || 11 || atha saṃjñāmāha / abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ / jñeyaḥ pādaḥ caturthāṃśo yatirvicchedasaṃjñitā // KVrk_1.12 // tadyathā / catvāro 'bdhivedāḥ / pañca śarendriyāṇi / ṣaṭcartavaḥ / sapta svararṣayaḥ / aṣṭau vasavaḥ / nava naṃdarandhrāṇi / daśa diśāḥ / ekādaśa rudrāḥ / dvādaśādityāḥ / trayodaśa viśvedevāḥ / caturdaśa bhuvanāni / pañcadaśa tithaya ityādi / pādalakṣaṇamāha / jñeyo pādaḥ caturthāṃśo / vakṣyamāṇalakṣaṇasya vṛttasya caturthāṃśo bhāgaḥ pādasaṃjño bhavet / atha yatimāha / yatirvicchedasaṃjñitā / yatirvirāmādirācāryapāraṃparyāgatā saṃjñeyamadhyātpadacchinnākṣareṣu kartavyā / abdhyādi śabdāddhi sāṃkāḥ kṛtvā yatirityanena saha saṃbadhyante / ityayamarthaḥ śiṣyanti / tatrāhurācāryāḥ / "yatiḥ sarvatra pādānte ślokārdhe tu viśeṣataḥ / samudrādipadānte ca vyaktāvyaktavibhaktike // kvacittu padamadhye 'pi samudrādau yatirbhavet / yadi pūrvāparau bhāgau na syātāmekavarṇakau // pūrvāṃtavatsvaraḥ saṃdhau kvacideva parādivat / dṛṣṭavyo yaticintāyāṃ yadyādeśaḥ parādivat // [nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat / pareṇa nityasaṃbaddhāḥ prādayaśca parādivat"] // yatiḥ sarvatra pādānte / yathā / śriyaḥ śreyakapolau tu sampūrṇendusamaprabhau pratibimbaṃ hareryatra kastūrī maṇḍanāyate / ityādinetvevaṃ yathā / namastasmai mahādevāya śaśikhaṇḍadhāriṇe / iti / ślokārdhe tu viśeṣataḥ / yathā / rājasevāṃ vinā 'smākaṃ guṇo niṣphalatāmagāt / aṃtaḥpurapurandhrīṇāṃ anarghyāmiva maṇḍanam // iti // agādityaṃtyavyañjanasyāṃtaḥpureṇetyakāreṇa saha saṃdhirna bhavati / samāse 'pi na tvevaṃ yathā / surāsuraśiroratnasphuraccaraṇamañjarī- piṃjarīkṛtapādābjadvandvaṃ vandāmahe śivamiti / samudrādipadānte ca vyaktāvyaktavibhaktike / vyaktavibhaktike prakaṭavibhaktike / avyaktavibhaktike samāsāntavibhaktike / tayorudāharaṇaṃ yathā / ‘yakṣaścakre janakatanayāsnānapuṇyodakeṣu'; iti / vyaktāvyaktavibhaktika iti yatiḥ sarvatra pādānta ityanena saha saṃbadhyate / vastrīkṛtajagatkālaṃ kaṇṭhekālaṃ namāmyaham / mahākālaṃ kalāśeṣaṃ śaśilekhāśikhāmaṇim // api ca / namastuṃgaśiraścumbicandracāmaracārave / trailokyanagarīraṃbhamūlastambhāya śambhave // kvacittu padamadhye 'pi samudrādau yatirbhavet / yadi pūrvāparau bhāgau na syātāmekavarṇakau // yathā / ‘paryāptaṃ taptacāmīkarakaṭakataṭe śliṣṭaśītetarāśā'viti / samudrādāviti kim / padamadhyayatirpadānte mā bhūt / yathā / ‘praṇamata bhavabaṃdhakleśanāśāya nārāyaṇacaraṇasarojadvandvamānaṃ dahetu'riti // pūrvottarabhāgayorekākṣaratve tu padamadhye yatirduṣyati / yathā / ‘etasyāṃ gaṇḍatalamamalaṃ gāhave candrakakṣāmiti / ‘etāsāṃ rājati sumanasāṃ dāmakaṇṭhāvalambī'ti / ‘saṃtāpaṃ me janayati nitambo 'yamindīvarākṣyā'; iti / pūrvāntavatsvaraḥ saṃdhau kvacideva parādivat / asyārthaḥ / yo yaṃ pūrvaparayorekadeśaḥ svarasaṃdhau vidhīyate sa kvacitpūrvāntavadbhavati kvacitparasyādivat / pūrvāntavadyathā / syādasthāne 'pagatayamunāsaṃgame vā 'bhirāmā / tathā / jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇum iti / parādivadbhāvo yathā / mamaiva vyāyoge / ye svārātividāritāsyasahasaivābhūdvibhinnaṃ raṇe vāmāṃgaṃ kalakiṃkaṇīphalakavannistṛṃśavaddakṣiṇam / ekaṃ ghātanipātadattamitaradghātapratīkārakṛd- dhanyaḥ paśyati yudhyamānamiti sasvāṃgaṃ vimānasthitaḥ // ityādi / yadyādeśaḥ parādivad / yathā / ‘saptarṣihastāvacitāvaśeṣaṇye 'dho vivasvāni'ti / ādiśabdāt ‘vitataghanatuṣāraḥ kṣodaśubhrāṃśuvartma svavirale'tyādi / nityaṃ prākpadasaṃbaddhāścādayaḥ prākpadāntavat / tebhyaḥ pūrvā yatirna kartavyetyarthaḥ / yathā / ‘svāduḥsvacchaṃdasalilamidaṃ prītaye kasya na syādi'ti / pareṇa nityasaṃbaddhāḥ prādayaśca parādivat / tebhyaḥ parā yatirna kartavyetyarthaḥ / yathā / ‘duḥkhaṃ me prakṣipati hṛdaye duḥsahastadviyogaḥ'; ityādi sarvamūhyam || 12 || yuksamaṃ viṣamaṃ cāyuksthānaṃ sadbhirnigadyate // KVrk_1.13(1) // prathamatṛtīyādikaṃ sthānaṃ ayuk viṣamaṃ dvitīyacaturthādikaṃ sthānaṃ yuksamami ti / atha vṛttabhedānāha / samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathā param // KVrk_1.13(2) // chandasi vartata iti / vṛttaṃ vakṣyamāṇalakṣaṇaṃ tridhā bhavati / samamardhasamaṃ viṣamaṃ ce ti / tatra samaṃ sarvāvayavatvātsamam śrīprabhṛti ardhasamamupacitrādi viṣamaṃ padacaturūrdhādi / eteṣāṃ pratyekaṃ lakṣaṇamāha / aṅdhrayo yasya catvārastulyalakṣaṇalakṣitāḥ / tacchaṃdaśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣyate // KVrk_1.14 // yasya vṛttasya catvāro 'pi pādāḥ samalakṣaṇabhājo bhavanti / ta dvṛttaṃ samaṃ chandovidbhirācakṣyate / athārdhasamamāha / prathamāṅdhrisamo yasya tṛtīyaścaraṇo bhavet / dvitīyasturyavadvṛttaṃ tadardhasamamucyate // KVrk_1.15 // yasya vṛttasya prathamatṛtīyapādau tulyalakṣaṇau bhavataḥ / dvitīyacaturthau ca / ta dvṛttaṃ ardhasama mucyate / viṣamalakṣaṇamāha / yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam / tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ // KVrk_1.16 // yasya vṛttasya caturṣvapi pādeṣu bhinnamanyādṛśaṃ parasparaṃ lakṣaṇaṃ bhavati tadviṣama mityāhurācāryāḥ / atha vṛttānāṃ pādaṃ niyamannāha / ārabhyaikākṣarāt pādād ekaikākṣaravardhitaiḥ / pṛthak chando bhavet pādair yāvat ṣaḍviṃśatiṃ gatam // KVrk_1.17 // ekākṣarātpādādekaikākṣaravṛddhyā pādaiḥ chandaḥ syāt / kiṃ yāvadgataṃ ṣaṭviṃśatya kṣaramutkṛtiṃ yāvat / tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ // KVrk_1.18(1) // ṣaḍviṃśatyākṣarotkṛtijāterūrdhvaṃ caṇḍavṛṣṭi prabhṛtayo daṇḍakāḥ bhavanti / śeṣamiti prakaraṇam / tacca śāstrāntarebhyo 'vagantavyam / granthagauravabhayātkedāreṇātra noktam / śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // KVrk_1.18(2) // śeṣaṃ jātiprakaraṇānantaraṃ tripadyaḥ ṣaṭpadyo gāthāḥ syuḥ / atha chandasāṃ jātīrāha / uktātyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā / gāyatryuṣṇiganuṣṭup ca bṛhatī paṃktireva ca // KVrk_1.19 // triṣṭup ca jagatī caiva tathā 'tijagatī matā / śarkarī sātipūrvā syādaṣṭyatyaṣṭī tataḥ smṛteḥ // KVrk_1.20 // dhṛtiścātidhṛtiścaiva kṛtiḥ prakṛtirākṛtiḥ / vikṛtiḥ saṅkṛtiścaiva tathābhikṛtirutkṛtiḥ // KVrk_1.21 // ityuktā chaṃdasāṃ saṃjñāḥ kramaśo vacmi sāmpratam / lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttānupūrvakam // KVrk_1.22 // ekākṣarā uktā / dvyakṣarā atyuktā / tryakṣarā madhyā / caturakṣarā pratiṣṭhā / paṃcākṣarā supratiṣṭhā / ṣaḍakṣarā gāyatrī / saptākṣarā uṣṇik / aṣṭākṣarā anuṣṭup / navākṣarā bṛhatī / daśākṣarā paṃktiḥ / ekādaśākṣarā triṣṭup / dvādaśākṣarā jagatī / trayodaśākṣarā 'tijagatī / caturdaśākṣarā śarkarī / paṃcadaśākṣarā atiśarkarī / ṣoḍaśākṣarā aṣṭiḥ / saptadaśākṣarā atyaṣṭiḥ / aṣṭādaśākṣarā dhṛtiḥ / ekonaviṃśatyakṣarā atidhṛtiḥ / viṃśatyakṣarā kṛtiḥ / ekaviṃśatyakṣarā prakṛtiḥ / dvāviṃśatyakṣarā ākṛtiḥ / trayoviṃśatyakṣarā vikṛtiḥ / caturviṃśatyakṣarā saṃkṛtiḥ / paṃcaviṃśatyakṣarā abhikṛtiḥ / ṣaḍviṃśatyakṣarā utkṛtiḥ / iti chaṃdasāṃ saṃjñā uktāḥ / adhunā sarveṣāṃ vṛttānāṃ lakṣaṇamabhidhāsyāmi / lakṣyate jñāyate aneneti lakṣaṇam / paraṃ mātrāvṛttānupūrvakam / mātrāvṛttānyāryāprabhṛtīni prathamamuktvetyarthaḥ || 19-22 || iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyāṃ vṛttaratnākarachaṃdovṛttau prathamo 'dhyāyaḥ // dvitiyo 'dhyāyaḥ mātrāvṛttādhyāyaḥ [āryā-prakaraṇam (2.1-7)] mātrāvṛttādhyāyo dvitīyaḥ prārabhyate / mātrāvṛttānupūrvakamityuktatvāt / lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ / ṣaṣṭho 'yaṃ ca nalaghu vā prathame 'rdhe niyatamāryāyāḥ // KVrk_2.1 // ṣaṣṭhe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ / carame 'rdhe paṃcamake tasmādiha bhavati ṣaṣṭho laḥ // KVrk_2.2 // [2.1] āryāyā etallakṣma lakṣaṇam / sapta catuṣkalā gaṇā guruṇā upetā yuktā bhavanti / sāmānyenābhidhāya viśeṣamāha / bhavati neha viṣame jaḥ iti / iha āryālakṣaṇe viṣame sthāne prathamatṛtīyādau jo jagaṇo na bhavati / ṣaṣṭhaścāyaṃ jagaṇo bhavati / nalaghu vā / nagaṇayukto laghu vā bhavati / niyataṃ niścita māryāyāḥ / prathame 'rdhe ādye dale iti / carame 'rdhe dvitīye 'rdhe ṣaṣṭho la ghureveti niyamaḥ / [2.2] evamubhayorapyardhayorlakṣaṇamabhidhāya padaniyamamāha / ṣaṣṭhe dvitīyalādi ti / ṣaṣṭhe gaṇe sarvalaghau dvitīyāllaghvakṣarādārabhya padaṃ bhavati / saptamaścetsarvalaghugaṇo bhavati tadā prathamākṣarādārabhya padaṃ carame 'rdhe paṃcamake dvitīye 'rdhe paṃcame sarvalaghau gaṇe tasmātpūrvoktāt / prathamākṣarāllaghvakṣarādārabhya padaniyamo bhavati / iti / atrārdhagrahaṇātpādavyavasthā nāstīti etacca prathamādhyāya eva padādāviti sūtre prapaṃcitamasti / krameṇodāharaṇaṃ yathā / vaṃdārudevavṛndairahamahamikayā sadaiva yā vaṃdyā / svargāpavargadātrīṃ tāmāryāṃ saṃtataṃ naumi // ityudāharaṇaṃ yathā / yasyāṃganāmuvedyā kokilanādaśca malayagiripavanaḥ / ekaikamastrakṛtyaṃ karoti sa jayati manojanmā || 1-2 || triṣvaṃśakeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ / pathyeti nāma tasyāśchandovidbhiḥ samākhyātam // KVrk_2.3 // yasyā āryāyā ādyeṣu triṣu gaṇeṣu pādo virāmo bhavati / sā pathyā nāma / yathā / ujjhitanepathyālakamujjhitatilakāṃjanaṃ yadeṇākṣyāḥ / tasyāḥ smarāmi virahaprārambhe vadanamapi ramyam || 3 || saṃlaṃghya gaṇatrayamādimaṃ sakalayordvayorbhavati pādaḥ / yasyāstaṃ piṃgalanāgo vipulāmiti samākhyāti // KVrk_2.4 // yasyā āryāyā ādya gaṇatraya mabhilaṃghya dvayo rapyardhayoḥ pādo virāmo yatirbhavati / sā vipulā nāma yathā / mama khalu na yāti nayanayugamacalanirmeṣapiśyatastṛptim / trastamṛgaśiśudṛśastanvaṃgyā jaghanasthalīṃ vipulām // sāmānyena vidhānametadādyaṃtobhayabhedapūrvakatvāttridhā bhavati / tatrādivipulā yathā / pramadānāṃ jayati kaṭākṣo 'yaṃ niśi sphuratsmaraśarābhaḥ / hṛdayasthitānurāgaprakaṭanapaṭutāṃ dadhātsvairaṃ // antyavipulā yathā / prītiṃ kasya na janayati prakurvatī keśabaṃdhanaṃ nārī / darśitabhujamūlālaṃkārasubhūtārdranakhapaṃktiḥ // ubhayavipulo dāharaṇaṃ pūrvamevodāhṛtamiti || 4 || ubhayārdhayorjakārau dvitīyaturyau gamadhyagau yasyāḥ / capaleti nāma tasyāḥ prakīrtitā nāgarājena // KVrk_2.5 // yasyā āryāyā ubhayorardhayordvitīyaturyau dvitīyacaturthau gurvormadhyagau gamadhyagau gamadhyagāviti / vadatā sūtrakṛtā gaṇaniyama uktaḥ / tathā hi prathamo gaṇo 'ntagurureva tṛtīyo gaṇo dvigurureva paṃcamaścādigurureveti niścayaḥ / śeṣaṃ yathā proktam / sā āryā capalā nāma yathā / capalākṣi maunamudrāṃ tyajeti saṃbhāṣitā mayā sutanuḥ / saṃjātaromaharṣā babhūvātyutsukā tanvī || 5 || ādyaṃ dalaṃ samastaṃ bhajellakṣma capalāgataṃ yasyāḥ / śeṣe pūrvajalakṣmā mukhacapalā soditā muninā // KVrk_2.6 // yasyā āryāyā ādyaṃ dala mardhaṃ samasta mapi capalā yā lakṣaṇaṃ bhajet / śeṣe uttarārdhe pūrvoktalakṣaṇā sā mukhacapalā nāma / yathā / yasyātsirācitāṃgī (?) laghustanī piṃgalākṣiyugalā ca / mukhacapalā puruṣākṛtiratidīrghakṛśā parityājyā || 6 || prākpratipāditamardhe prathame prathametare tu capalāyāḥ / lakṣmāśrayeta soktā viśuddhadhībhirjaghanacapalā // KVrk_2.7 // yā āryā prathame 'rdhe prākpratipāditaṃ pūrvamuktaṃ lakṣaṇamāśrayet prathametare tu uttarārdhe tu capalāyā lakṣaṇaṃ sā jaghanacapalā uktā viśuddhadhībhi rnirmalabuddhibhiḥ / yathā / kuṃcitalocanayugalaṃ samadanamadamodasuṃdarālam / surataṃ smarāmi tasyā mṛgīdṛśoḥ jaghanacapalāyāḥ || 7 || // āryāprakaraṇam // [gīti-prakaraṇam (2.8-11)] āryāprathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ / dalayoḥ kṛtayatiśobhāṃ tāṃ gītiṃ gītivānbhujaṅgeśaḥ // KVrk_2.8 // āryā yāḥ prathame 'rdhe yaduktaṃ lakṣaṇaṃ tadyadi dvayorapyardhayorbhavati tāṃ gīti miti gītavān uktavān bhujaṃgeśaḥ piṃgalanāgaḥ / yathā / romāṃcaṃ janayaṃtī sukhayaṃtī netrayoryugaṃ yūnām / sadyo manāṃsi madayati gītiḥ strīṇāṃ madena mattānām || 8 || āryādvitīyake 'ṃśe yadgaditaṃ lakṣaṇaṃ tatsyāt / yadyubhayorapi dalayorupagītiṃ tāṃ munirbrūte // KVrk_2.9 // āryādvitīye 'rdhe yallakṣaṇa muktaṃ tadyadi dvayorapyardhayorbhavati tāmupagīti miti piṃgalanāgo munirbrūte / yathā / śāradacaṃdrodyote pāyaṃpāyaṃ madhu svairam / paurastrībhirabhīṣṭā kriyate sotkaṇṭhamupagītiḥ || 9 || āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ / sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā // KVrk_2.10 // yasyā āryāyā uttarārdhalakṣaṇaṃ pūrvārdhe bhavati pūrvārdhalakṣaṇamuttarārdhe sā udgītiḥ / yathā / maṇḍapanagaravadhūnāmudgītiṃ vatsamallāram / ākarṇayati sa nūnaṃ dūrādābhyeti candrahariṇo 'pi || 10 || āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam / itarattadvannikhilaṃ yaddīyamuditaivamāryāgītiḥ // KVrk_2.11 // yadyāryāyāḥ pūrvārdha muttarārdhaṃ ca nidhane 'vasāne ekena guruṇādhikena yuktaṃ bhavati tadā '; ' ryāgīti ryathā / strīṇāṃ harṣavatīnāṃ saśiraḥkampastuvanti (?) vigatavikalpāḥ / apyāryāgītimimāmanekalayasundarāmākarṇya // skandhakamityike || 11 || // gītiprakaraṇam // [vaitālīya-prakaraṇam (2.12-20)] ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ / na samā 'tra parāśritā kalā vaitālīye 'nte ralau guruḥ // KVrk_2.12 // siṃhāvalokitanyāyena ‘tṛtīyayugdakṣiṇāntike'tyādisūtrapaṭhitaḥ pādaśabdo 'tra dṛṣṭavyaḥ / paiṃgalīyasūtrapādaśabdopādānāt / yathā ‘vaitālīyaṃ dviḥsvarā 'yukpādeṣu sarvo 'ntalā'; iti / yatra viṣame pāde prathame tṛtīye ṣaṭkalā mātrā bhavanti same pāde dvitīye caturthe aṣṭau kalā bhavanti / ante 'vasāne ragaṇalaghū guruḥ ca bhavatastadvṛttaṃ vaitālīyaṃ nāma / utsargeṇa yathā / kvacitprāye gurulaghubhāve 'pavādamāha / na samā 'tra parāśritā kale ti / samā dvitīyacaturthādikā parāśritā tṛtīyapaṃcamādyāśritā na bhavati / same pāde dvitīye caturthe nirgatamaṃtaraṃ vyavadhānaṃ yāsāṃ tā nirantarā aṃtararahitā laghavo na bhaveyurityarthaḥ / yathā / praviśatyaniśaṃ nirargalā suparityaktavibhūṣaṇāṃśukā / virahe tava sā varāṃganā vaitālīyamuvāha vibhramam || 12 || paryante ryau tathaiva śeṣaṃ aupacchaṃdasikaṃ sudhībhiruktam // KVrk_2.13 // ṣaṇṇāmaṣṭānāṃ ca kalānāṃ paryante 'vasāne ryau ragaṇayagaṇau bhavataḥ / śeṣaṃ pūrvavattadā vaitālīyameva aupacchaṃdasikaṃ nāma / yathā / bahuvipriyakārakaṃ parokṣe pratyakṣe priyacāṭukāradakṣam / śaṭhavṛttamimaṃ drutaṃ vayasye aupacchaṃdasikaṃ vimuñca kāntam || 13 || āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat // KVrk_2.14 // ‘yadā ṣaḍviṣame 'ṣṭau same kalā'; ityādi sarvaṃ pūrvavadbha vati / viśeṣoktau bhagaṇātparau gau gurū bhavataḥ tadā vaitālīyame vāpātalikā nāma / yathā / naranātha bhavaṃtamarīṇāṃ nāśakaraṃ prasamīkṣya purastāt / ripavo jahati sma bhayārtā āpātalikāṃ saṃgarabhūmim // āpātalikāṃ asthirāmityarthaḥ / uktaṃ ca piṃgalavṛttau bhaṭṭaśrīhalāyudhena / yathā / piṃgalakeśā kapilākṣī vācāṭā vikaṭonnatadantī / āpātalikā punareṣā nṛpatikule 'pi na bhāgyamupaiti || 14 || tṛtīyayugdakṣiṇāṃtikā samastapādeṣu dvitīyalaḥ // KVrk_2.15 // vaitālīyameva sarveṣvapi pādeṣu dvitīyo laghu tṛtīye na saha yukto bhavati ‘na samā 'tra parāśritā kale'ti bādhitvā tadā dakṣiṇāntikā nāma / yathā / vavau maruddakṣiṇāntiko viyoginīnāṃ prāṇahārakaḥ / prakaṃpitāśokacampake vasanta eṣo 'naṃgabodhakaḥ || 15 || udīcyavṛttirdvitīyalaḥ sakto 'gryeṇa bhavedayugmayoḥ // KVrk_2.16 // ayugmayoḥ prathamatṛtīyayoḥ pādayoḥ dvitīyo la ghuragrimena tṛtīyena laghunā saha yujyate tadā vaitālīyame vodīcyavṛtti rnāma yathā / giraṃ manojñāṃ pikāṃganā muditāścikyatsvayamudgiratyasau / udīcyavṛttau divākare sahakāro 'pi tanoti mañjarī || 16 || pūrveṇa yuto 'tha paṃcamaḥ prācyavṛttiruditeti yugmayoḥ // KVrk_2.17 // laghurityanuvartate / samapādayordvitīyacaturthayoḥ paṃcamo laghuḥ pūrveṇa caturthena laghunā saha yukto yadā syāttadā prācyavṛtti rnāma vaitālīyaṃ bhavati / yathā / svaguṇairanuraṃjitaprajaḥ prācyavṛttaparipālane rataḥ / raṇabhūmiṣu bhīmavikramo viṃdhyavarmanṛpatirjayatyasau || 17 || yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam // KVrk_2.18 // pūrvo ktayorudīcyaprācyavṛttyoḥ samau sadṛśau aujayugmakau viṣamasamau pādau yadā bhavataḥ tadā vaitālīyameva pravṛttakaṃ syāt / yathā / pravṛttakānte duḥraśmibhirvyāptamaṃbaramidaṃ vilokyatām / gṛhāṇa tāmbūlamuttamaṃ kopamāśu vijahīhi kopane || 18 || asya yugmaracitā 'parāntikā // KVrk_2.19 // asya pravṛttakasya samapādakṛtā samapādalakṣaṇayuktaiścaturbhiḥ pādai racitā aparāntikā nāma / yathā / tuṃgapīvaraghanastanālasā cārukuṇḍalavatī mṛgekṣaṇā / pūrvacandravadanā 'parāntikā cittamunmadayatīyamaṃganā || 19 || ayugbhavā cāruhāsinī // KVrk_2.20 // pravṛttakasyaiva viṣamapādalakṣaṇayuktaiścaturbhiḥ pādaiḥ racitā cāruhāsinī nāma yathā / na kasya cetaḥ samanmathaṃ karoti sā suṃdarākṛtiḥ / vicitravākyoktipaṇḍitā vilāsinī cāruhāsinī || 20 || // vaitālīyaprakaraṇam // [vaktra-prakaraṇam (2.21-30)] vaktraṃ nādyānnasau syātāmabdheryo anuṣṭubhi khyātam // KVrk_2.21 // ‘pāda'; ityanuvartate / anuṣṭubhya ṣṭākṣarāyāṃ jātau pādasya caturthādakṣarā dyo yagaṇo yadā bhavati tadā vaktraṃ nāma vṛttaṃ khyātaṃ kathitam / abdhe riti nirviśeṣaṇatvenādyādakṣarānnagaṇasagaṇau na bhavataḥ / yathā / apāṇḍugaṇḍamākarṇaviśālanayanaṃ subhru / virahe cārusarvāṃgyāstasyāḥ smarāmyahaṃ vaktram || 21 || yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam // KVrk_2.22 // yujoḥ samapādayorcaturthādakṣarā jjena jagaṇena pareṇa vaktrameva pathye ti kīrtitam / yathā / tvaddantidantalagnoruśākhāḥ pathyāyatāḥ drumāḥ / kathayantīva bhagnānāṃ digjayaṃ tava bhūpate || 22 || aujayorjena vāridhestadeva viparītādi // KVrk_2.23 // viparitapathye tyarthaḥ / yukpāde yagaṇa eva kartavyaḥ / yathā / viparītānyapi priyaḥ kurvāṇo mudamādhatte / anukūlastvasau sadā tena prāṇādhiko nūnam || 23 || capalāvaktramayujornakāraścetpayorāśeḥ // KVrk_2.24 // ya dyayujo rviṣamayoḥ pādayoścaturthādakṣarānnagaṇo bhavet tadā vaktra meva capalā bhavati / yukpādayoryagaṇa eva / yathā / capalāpāṃganayane pakvabimboṣṭhi candrāsye / svādhīnatvaṃ bhaja dayitaṃ tāruṇyamasthiraṃ yasmāt || 24 || yasyāṃ laḥ saptamo yugme sā yugmavipulā matā // KVrk_2.25 // yukpāde dvitīyacaturthe laghuḥ saptamo yasyāḥ sā yugmavipulā nāma / nanu pathyālakṣaṇasāmyātpunaruktametat / naivam / vipulādhikārasyedānīmārabhyamānatvāt vinā 'nutpattiḥ pathyālakṣaṇaṃ tvayukpāde avaśyameva yagaṇena bhavitavyam / atra tu na niyamaḥ / yathā / aho kasyāpi dhanyasya mahākulaprasūtayā / prītiḥ svakāntayā sārdhaṃ vipulā jāyate gṛhe || 25 || saitavasyākhileṣvapi // KVrk_2.26 // saitavasyā cāryasya matena caturṣvapi pādeṣu saptamo laghuḥ kartavyaḥ / yathā / aho dhanyasya kasyacitsukaverjāyate matiḥ / nūnaṃ yayādhikriyate saitavaṃ kāvyamuttamam || 26 || bhenābdhito bhādvipulā // KVrk_2.27 // saitavasyeti nivṛttam / ‘ capalāvaktramayujornakāraścetpayorāśe'rityanuvartate / ‘ yasyāṃ laḥ saptamo yugme sā yugmavipulā mate'ti sarvamanuvartanīyam / ayukpādayoḥ prathamatṛtīyayoścaturthyādakṣarātparayo yagaṇaṃ bādhitvā bhagaṇaścedbhavati tadā bhenopalakṣitā vipulā syāt bhavipule tyarthaḥ / yathā / viśālākṣī kāmagajakumbhāmbhavipulastanī / madhyakṣāmā haṃsagatiḥ kasya na syādgatipradā // ayujoriti jātipakṣe dvayorapi pādayorgrahaṇam vyaktipakṣe punarekasya / ekapakṣe punaḥ prathamasya tṛtīyasya vā tathā cāhurmahākavayaḥ / ‘vaṭe vaṭe vaiśravaṇaścatvare catvare śiva'; iti / ‘yasya prabhādbhuvanaṃ śāśvate pathi tiṣṭhatī'ti / ‘upasthitaṃ prāñjalinā vinītena garutmatā'; iti mahākaviprayogāḥ || 27 || itthamanyā raścaturthāt // KVrk_2.28 // itthaṃ pūrvoktaprakāreṇāyukpādayo ścaturthāda kṣarātparato ragaṇo bhavati tadā ravipulā syāt / yathā / tathā jitaḥ śatruvargo rājan bāhubalena te / sahāntaḥpuro yathā 'sau tatāra vipulā nadī // vyaktipakṣe prathamapāde yathā / [mahākavikālidāsavasvāgdevatāgurum / yajñāne viṣayābhyānti darpaṇe pratibimbavat /] tṛtīyapāde yathā / kāminībhiḥ saha prītiḥ kasya nāma na rocate / yadi na syādvārivīcicaṃcalaṃ hata jīvitam // iti || 28 || no 'mbudheścennavipulā // KVrk_2.29 // ayukpādayoścaturthādakṣarāccennagaṇo bhavatīti tadā navipulā syāt / līlayā yena vipulā daṃṣṭrāgreṇoddhṛtā mahī / bibhratā saukaramapi vapurvandāmi taṃ harim // atraiva bhāravikaviryathā / yuyutsuneva kavacaṃ kimāmuktamidaṃ tvayā / tapasvino hi vasate kevalājinavalkale // vyaktipakṣe prathamapāde yathā / tava maṃtrakṛto maṃtrairdūrātsaṃśamitāribhiḥ / pratyādiśyanta iva me dṛṣṭalakṣyabhidaḥ śarāḥ // ityādi || 29 || to 'mbudhestatpūrvā bhavet // KVrk_2.30 // ayukpādayoḥ caturthādakṣarācce ttagaṇo bhavati tadā tatpūrvaṃ tavipule tyarthaḥ / yathā / tṛṣṇeyaṃ re tāta śriyaṃ saṃcitāṃ vipulāṃ hare - dvihāya tasmāttāṃ bhava sukhī vairāgyasampadā // vyaktipakṣe prathamapāde yathā / lokavatpratipattavyo laukiko 'rthaḥ parīkṣakaiḥ / lokavyavahāraṃ prati sadṛśau bālapaṇḍitau // anyeti grahaṇāt magaṇasagaṇavipulā 'pi boddhavyā / yathā mamaiva chandasi / ‘ambudhau natabharamasā auje tadyutavipulā bhavet'; / yathā / sarvātiriktaṃ saubhāgyaṃ bibhratī cārulocanā / strīlokasṛṣṭiḥ saumyeva niḥ sāmyamasya vedhasā // (?) vyaktipakṣe prathamapāde yathā / manobhirāmāḥ śṛṇvantau rathanemisvanonmukhaiḥ / atha pradoṣe doṣajñaḥ saṃveśāya viśāṃpatim // iti / tṛtīyapāde yathā / adūravartinīṃ siddhiṃ rājanvigaṇayātmanaḥ / upasthiteyaṃ kalyāṇī nāmni kīrtita eva yaditi // savipulā yathā / kṣaṇavidhvaṃsini kāye kā cintā maraṇe raṇe / iti / sarveṣāṃ vipulābhedānāṃ caturtho varṇaḥ prāyeṇa gururbhavati / ityāmnāyaḥ || || 30 // iti vaktraprakaraṇam // [mātrāsamaka-prakaraṇam (2.31-38)] dvikaguṇitavasulaghuracaladhṛtiriti // KVrk_2.31 // dvābhyāṃ guṇitā vasavo aṣṭau laghava ityarthaḥ / ṣoḍaśabhirlaghubhi racaladhṛti rnāma / yathā / itarajanahitamitaramṛtaramatimanavaratamavanitilakamiva sapadi / svayamapi jalanidhijananiratilaṣati puruṣavaramacaladhṛtivibhavinamiha // gītyārye ti piṃgalaḥ || 31 || mātrāsamakaṃ navamo lgantaṃ // KVrk_2.32 // ‘dvikaguṇitavasulaghu'rityanuvartate / yadā acaladhṛtireva gurvanto bhavati navamośca laghureva tadā mātrāsamakaṃ nāma / prāksūtrāllaghurityanuvartamāne 'pi ‘navamo li'ti vadatā sūtrakāreṇānyeṣāṃ laghu vo 'nujñātastasmā' nna samā 'tra parāśritā kale 'tyapyanuvartanīyam / atraiva sūtre lakṣyalakṣaṇatvāt / yathā / dhūlīdhūsaṃskṛtatanaśobhaḥ prakaṭitanūtanavadanadvaṃdvaḥ / pramuditavadano jaṭilaśiraskaḥ khelati mātrāsamakaṃ bālaḥ || 32 || jo nlāvathāmbudherviślokaḥ // KVrk_2.33 // ambudhe rlaghucatuṣṭayātparayo rjagaṇo nlau nagaṇalaghū yadā bhavatastadā mātrāsamakameva viśloko nāma / yathā / muñcati tṛṇamiva gatavikalpaḥ putraṃ priyamaviślokaṃ yataḥ / saṃgrāmabhuvi vijitārisamūhaḥ kṣoṇīmimāṃ sa sākṣadavyāt (?) || 33 || tadyugalādvānavāsikā syāt // KVrk_2.34 // tadyugalāda mbudhiyugalāllaghvaṣṭakātparayo jagaṇo nagaṇalaghū yadā bhavatastadā vānavāsikā bhavet / yathā / kuṃkumapaṃkānuliptagātrā madhyakṣāmā vipulanitambā / asmākaṃ vānavāsikā strī cetaḥprītiṃ sapadi vidhatte || 34 || bāṇāṣṭanavasu yadi laścitrā // KVrk_2.35 // paṃcamo 'ṣṭamo navamo yadi ce llaghu rbhavati tadā citrā nāma yathā / dṛṣṭvā tava ripunagare śūnye citrāni dhavalagṛhabhittīnām / yānti drutataramibhayūthātitrāsam naravarajanatā buddhyā || 35 || aṣṭābhyo 'tha galāvupacitrā // KVrk_2.36 // laghvaṣṭakādyadā gurulaghū bhavatastadā upacitrā nāma / yathā / mānaṃ mānini muñca bhaja tvaṃ kāntaṃ yāvaditīritamālyā / tāvadvyoma babhūva purastānnakṣatrairupacitritametat || 36 || yadatītakṛtavividhalakṣmayutairmātrāsamakādipādaiḥ kalitam / aniyatavṛttaparimāṇasahitaṃ prathitaṃ jagatsu pādākulakam // KVrk_2.37 // atītaṃ prāguktaṃ kṛtaṃ lakṣma lakṣaṇaṃ yena tena yutaiḥ sahitaiḥ mātrāsamaka viślokavānavāsikācitropacitrāṇāṃ pādai ścaraṇaiḥ kalitaṃ yuktaṃ aniyatavṛttaparimāṇasahitaṃ aniyatamamaryādaṃ vṛttānāṃ parimāṇaṃ tena sahitam / ko 'rthaḥ / mātrāsamakādīnāṃ pañcānāmapi pādairyaiḥ kaiścidapi caturbhiḥ pādākulaka miti kathitam / atra mātrāsamakaviślokavānavāsikācitropacitrāṇāmudāharaṇam / yathā / dakṣiṇamārutacalitāśoke kokilakalaravamuditāloke / mugdhe manmathasuhṛdavasante pādākulakaṃ yāti patiste // tathā viślokopacitrādipādairyathā / vātāhatadalapaṅkajanetre asitadukūlācchāditagātre / kathaya sakhi tvaṃ kva nu me vyaktaṃ pādākulakaṃ gacchasi naktam // evamanye 'pi mahākaviprayogā yathā / catvaramaṇḍapatarumūlāni saṃcitasalilānyavakūlāni / kvacidapi na bhavati bhikṣāhāniḥ tatkiṃ kriyate mānamlāniḥ // ante yamaka ityāmnāyaḥ || 37 || adhunā gurulaghupramāṇamāha / vṛttasya lo vinā varṇairgā varṇā gurubhistathā / guravo lairdale nityaṃ pramāṇamiti niścitam // KVrk_2.38 // yasya kasyaci dvṛttasya laḥ kalā mātrā varṇai rakṣarai rvinā guravo bhavanti / varṇā gurubhistathā tāḥ kalā gurubhirvinā varṇā na bhavanti / guravo rlairdalai nityaṃ tā eva kalā lairlaghubhirvinā dale 'rdhe kṛte sati guravo bhavanti / yathā / asminneva vṛtte ekapaṃcāśatkalāvarṇaiḥ dvātriṃśadbhirvinā ekonaviṃśatiguravoḥ bhavanti / punastā eva mātrā ekonaviṃśatyā gurubhirvinā dvātriṃśadbhavanti / punastā kalā ekapaṃcāśattrayodaśabhirlaghubhirvinā aṣṭatriṃśadbhavanti / tato dale 'rdhe kṛte sati ekonaviṃśatirguravo bhavantīti pramāṇaṃ niyataṃ vṛttasyeti || 38 || śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam / saguruśakalayugalakamapi suparighaṭitalalitapadaniciti bhavati śikhā // KVrk_2.39 // śikhi bhistribhi rguṇitairdaśa bhi rlaghu bhī racitaṃ kṛtaṃ tacca tadapagatalaghuyugalaṃ ca tathoktaṃ aṣṭāviṃśallaghukamityarthaḥ / aparaṃ dvitīya midamardhamakhilaṃ saṃpūrṇaṃ triṃśallaghukamityarthaḥ / śakalayugalakamapi ardhadvayamamapi saguru saha guruṇā vartateti saguru yadā bhavati tadā śikhā nāma bhavati / suparighaṭitāni lalitapadāni teṣāṃ nicitī racanāviśeṣā yatra kriyāviśeṣaṇe tattathoktam / yathā / malayapavanacalitasuvikacavicikalamaliradhivasati muditamanāḥ / śubhitasamayamuditapikayuvatirapi parimalabahulabakulataruśikhā // cūliketi vaktavye / chaṃdobhaṃgabhayācchikhetyuktamekārthatvānna doṣaḥ || || 39 vinimayavihitaśakalayugalalaghulalitapadavitatiracitagaṇanicayā / śrutisukhakṛdiyamapi jagati jaśira upagatavati ñi sati bhavati khajā // KVrk_2.40 // saiva śikhā vinimaye na vyatyāsena vihitaṃ śakalayugala mardhadvayaṃ lalitapadavitatyā racitagaṇanicayā yadā bhavati tadā khajā nāma / kva sati / ñi sati / ñi cavargīyapaṃcamasya cavargīyatṛtīyasya śira urdhvavibhāgastasmi nnupagatavati / ko 'rthaḥ / khañjetyarthaḥ / yathā / sasalilasaliladharavasumuditaśikhikulaviracitakalakalanikare / suparihṛtanijayuvatigṛhanabhasi hata pathika kathamasi gamā // ekagurūṇi chaṃdasi khañjāśabdasya praveśayitumaśakyatvānnāma noktam || 40 || aṣṭāvardhe gā dvyabhyastā yasyāḥ sā 'naṅgakrīḍoktā / dalamapaparamapi vasuguṇitasalilanidhilaghukaviracitapadavitati bhavati // KVrk_2.41 // dvābhyāṃ guṇitā 'ṣṭau guravo yasyāḥ sā ṣoḍaśaguruḥ prathame 'rdhe tvaparamapyardhaṃ vasubhiraṣṭabhirguṇitāḥ salilanidhilaghava iti dvātriṃśatsaṃkhyā laiḥ racitapadavitatiḥ anaṃgakrīḍā nāma / tyaktānaṅgakrīḍāṃ muktavrīḍāṃ śatrukṣauṇīpālāḥ / suviṣamavanabhuvi vidadhati bhayamiva naravaratilakasuvijitaripunivahā 'sau // saumyetyeke || 41 || triguṇanavalaghuravasitigururiti dalayugalakṛtatanuratirucirā // KVrk_2.42 // tribhirguṇitārnava laghavo yasyāṃ sā tathoktā saptāviṃśallaghurityarthaḥ / avasiti ravasānaṃ tasmin guru ryasyāḥ sā tathoktā iti pūrvoktaprakāreṇa saptaviṃśallaghavo 'nte guruḥ evaṃ dalayugalakṛtatanuḥ viracitaśarīrā atirucirā nāma / yathā / samadagajagatirurukucayugakṛtanatatanuramalavadanakamalā / anavaratamapaharati mama hṛdayamiha hi yuvatiriyamatirucirā || 42 || // iti mātrāsamakaprakaraṇam // iti sulhaṇaviracitāyāṃ sukavihadayānandinyābhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau mātrāvṛttādhyāyo dvitīyaḥ samāptaḥ // tṛtīyo 'dhyāyaḥ samavṛttādhyāyaḥ uktāyām g śrīḥ // KVrk_3.1 // ekākṣarāyāṃ jātau eko gururyasya vṛttasya pāde tadvṛttaṃ śrī rnāma / yathā / śrīstattailam || 1 || atyuktāyām gau strī // KVrk_3.2 // gurudvayaṃ yatra tadvṛttaṃ strī nāma / yathā / ādyā sā strī gaurī pāyāt || 2 || madhyāyām mo nārī // KVrk_3.3 // yatra ma gaṇastadvṛttaṃ nārī nāma / śrīnārīgoviṃdau bhūyāstavodbuddhyai || 3 || ro mṛgī // KVrk_3.4 // yatra ra gaṇastadvṛttaṃ mṛgī nāma / yathā / kathyatāṃ yātyasau gītagā hā mṛgī || 4 || pratiṣṭhāyām mgau cetkanyā // KVrk_3.5 // cedya di pāde magaṇagurū bhavataḥ tadvṛttaṃ kanyā nāma / yathā / kāmakrīḍārūḍhāyāsā / etāḥ kanyā kīdṛśyāstāḥ // tathā ca / sarveṣāṃ yaḥ sāmānyarddhiḥ / tasyeśasstādbhūyo vṛddhyai || 5 || supratiṣṭhāyām bhgau giti paṃktiḥ // KVrk_3.6 // yatra bhagaṇo dvau gurū bhavataḥ tadvṛttaṃ paṃkti rnāma bhavati / yathā / vyomani nīlāṃ nīradapaṃktim / vīkṣya vipannāḥ proṣitavadhvaḥ || 6 || gāyatryām tyau stastanumadhyā // KVrk_3.7 // yatra tagaṇayagaṇau bhavataḥ tadvṛttaṃ tanumadhyā nāma / yathā / kasyāpi mahadbhiḥ puṇyairanukūlā / śyāmā tanumadhyā gehe bhavati strī || 7 || śaśivadanā nyau // KVrk_3.8 // yatra nagaṇayagaṇau bhavatastadvṛttaṃ śaśivadanā nāma / yathā / malayajalepaḥ kuvalayaśayyā / dahati viyoge śaśivadanāyāḥ || 8 || tsau cedvasumatī // KVrk_3.9 // cetta gaṇasagaṇau pāde bhavataḥ tadvṛttaṃ vasumatī nāma / yathā / pṛthvī dhṛtavatī rājñā nayavatā / mudyajjanapadā ślāghyā vasumatī || 9 || uṣṇihi madhumatinanagāḥ // KVrk_3.10 // nagaṇanagaṇaguravo yatra tadvṛttaṃ madhumatī nāma / yathā || 10 || msau gaḥ syānmadalekhā // KVrk_3.11 // magaṇasagaṇau guruśca yatra tadvṛttaṃ madanalekhā nāma / yathā / lāvaṇyāmbhasi magne tasyāḥ kāmamahebhe / bhraṣṭeyaṃ stanakumbhādromalīmadalekhā || 11 || kumāralalitā jsau g // KVrk_3.12 // jagaṇasagaṇau guruśca yatra tadvṛttaṃ kumāralalitā nāma / yathā / kumāralalitāni pramodajananāni / nayābhimudamagryāṃ vilokya namanīkā || (?) 12 || saragā haṃsamālā // KVrk_3.13 // yatra sagaṇaragaṇaguravastadvṛttaṃ haṃsamālā nāma / yathā / śaradi prekṣya yāntīṃ muditāṃ haṃsamālām / tyajati preyasīṃ kaḥ sukhalipsuḥ svatantraḥ || 13 || anuṣṭubhi mo mo go go vidyunmālā // KVrk_3.14 // dvau magaṇau dvau gurū ca yatra tadvṛttaṃ vidyunmālā nāma / yathā / caturbhiryatiḥ / yathā mamaiva chaṃdasi / mau gau vedairvidyunmālā / vyomni vyāpte taptarekhānākurvantī vaṃgyāṃmānamrāṃ tvāṃ bhartuḥ strīṇāṃ jāgaryakā vidyunmālā || (??) 14 || bhau giti citrapadā gaḥ // KVrk_3.15 // bhagaṇadvayaṃ gurū ca yatra tadvṛttaṃ citrapadā nāma / yathā / nūpuraśabdamanojñaṃ tālalayānvitagītam / pīnapayodharayugmā nṛtyati vicitrapadeyam || 15 || māṇavakaṃ bhāttalagāḥ // KVrk_3.16 // bhagaṇatagaṇalaghuguravo yatra tadvṛttaṃ māṇavakaṃ nāma / yathā / vāñchasi śaṃ cedvipulaṃ tarhi sakhe muñca śaṭha - medhā kiṃ jñāsya ruciṃ mitramapi tvacapalam // (?) caturbhiryatirityāmnāyaḥ / māṇavakākrīḍitamiti piṃgalaḥ || 16 || mnau gau haṃsarutametat // KVrk_3.17 // yatra magaṇanagaṇau dvau gurū tadvṛttaṃ haṃsarutaṃ nāma / yathā / dṛṣṭvā kāsakusumāni śrutvā haṃsarutametat / kāmārtaḥ śaradi pāntha kaṣṭaṃ jīvati nikṛṣṭaḥ || 17 || rjau samānikā galau ca // KVrk_3.18 // ragaṇajagaṇau gurulaghū ca yatra tadvṛttaṃ samānikā nāma / yathā / te samānikā ca yānti śatravo bhayena dhīra / rājasaṃpadaṃ vihāya yadyajeyabāhavo 'pi || 18 || pramāṇikā jarau lagau // KVrk_3.19 // jagaṇaragaṇau laghugurū yatra tadvṛttaṃ pramāṇikā nāma / yathā / pravāti dakṣiṇānilaḥ supuṣpitāmrakiṃśukaḥ / vasaṃta eṣa sāṃprataṃ pramāṇikā 'tra kokilā || 19 || [campakamālā cedbhamasā gaḥ // KVrk_3.20 // bhagaṇamagaṇasagaṇāḥ guruśca yatra tadvṛttaṃ caṃpakamālā nāma ] || 20 || [nārācakaṃ tarau lagau // KVrk_3.21 // tagaṇaragaṇau laghugurū ca yatra tadvṛttaṃ nārācakaṃ nāma / yathā ] || 21 || vitānamābhyāṃ yadanyat // KVrk_3.22 // ābhyāṃ samānikāpramāṇikābhyāṃ yadanyada ṣṭākṣaraṃ chandasta dvitānaṃ nāma / ābhyāṃ yadanyadi ti bruvan sūtrakāro vitānasyānekaprakāratvaṃ darśayati / anyathā gaṇaniyamaṃ brūyāt / yathā / jyotsnāvitānamaindavaṃ paśya priye manoramam / kopaṃ tyaja priyaṃ bhaja strīṇāṃ priyaṃ hi yauvanam // anyacca / tasyāḥ smarāmi suṃdaraṃ candropamānamānanam / kaṃdarpacāpabhaṃguraṃ śrutibhramopaśobhitamiti // api ca / kaṃkālamāladhāraṇaṃ kaṃdarpadarpahāriṇam / saṃsārabandhamocanaṃ vaṃdāmahe trilocanam // ‘anyadato hi vitānami'ti śvetapaṭajayadevena yaduktam / ityanena gatārthatvāt || 22 || bṛhatyām rānnasāviha halamukhī // KVrk_3.23 // yatra ragaṇanagaṇasagaṇāstadvṛttaṃ halamukhī nāma / yathā / niṃditāṃ vapuṣi puruṣadveṣiṇīṃ viradaśanām / tāṃ sakhe pariṇayavidhau dūratastyaja halamukhīm || 23 || bhujagaśiśubhṛtā nau maḥ // KVrk_3.24 // dvau nagaṇau magaṇaśca yatra tadvṛttaṃ bhujagaśiśubhṛtā nāma / saptabhiryatirityāmnāyaḥ / yathā / varatarulavalīvallīkisalayagahanachinnāḥ / bhujagaśiśubhṛtā ramyā malayagirivanoddeśāḥ || 24 || paṃktau msau jgau śuddhavirāḍidaṃ matam // KVrk_3.25 // magaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ śuddhavirāṭ nāma / yathā / kurvan rājyamapīha saṃtataṃ kāmakrodhavivarjitaḥ sadā / mitro me na samobhayānataḥ(?) satyaṃ śuddhavirāḍasi prabho || 25 || mnau ygau ceti paṇava nāmedam // KVrk_3.26 // yatra magaṇanagaṇayagaṇā guruśca yatra tadvṛttaṃ paṇava nāma / pañcabhiryatiḥ / yathā / yāsāṃ vakṣyasi ghanavakṣoje hāraḥ saṃprati śuśubhe tāraḥ / pādau nūpuraravavācālau bhrātastāḥ paṇavanitāḥ paśya || 26 || rjau ragau mayūrasāriṇī syāt // KVrk_3.27 // ragaṇajagaṇaragaṇā guruśca yatra tadvṛttaṃ mayūrasāriṇī nāma / yathā / vistāreṇa barhibhāraramyā barhiṇī mayūrasāraṇīyam / garjitaṃ niśamya vāridānāṃ nṛtyati pramodanirbharāṅgī || 27 || bhmau sagayuktau rukmavatīyam // KVrk_3.28 // bhagaṇamagaṇasagaṇā guruśca yatra tadvṛttaṃ rukmavatī nāma / yathā / cetasi yasyā jīvitanāthastatpriyakāryāsaktamanaskā / devaguruśvaśrūdvijabhaktā rukmavatī syātkīrtimatī vā || 28 || jñeyā mattā mabhasagayuktā // KVrk_3.29 // magaṇabhagaṇasagaṇaguravo yatra tadvṛttaṃ mattā nāma / caturbhiryatirityāmnāyaḥ / yathā / yaccūtāgre smaraśarabaṃdhau baddhāvāsā pikasahavayaḥ / gāyantyetāḥ kalamiti mattāstanmadhye 'haṃ sakhi madhureṣaḥ || 29 || narajagairbhavenmanoramā // KVrk_3.30 // yatra nagaṇaragaṇajagaṇaguravo tadvṛttaṃ manoramā nāma / yathā / yuvatiriṃdusuṃdarānanā pṛthughanastanī kṛśodarī / gurunitambabhāramaṃtharā harati me mano manoramā || 30 || tjau jo guruṇeyamupasthitā // KVrk_3.31 // tagaṇajagaṇau jagaṇo guruśca tadvṛttaṃ upasthitā nāma / atra dvābhyāmaṣṭabhiśca yatirityeke / yathā / tyaktvā nijaśastramupasthitā ye prāṃjalayastava śatravaḥ / teṣāmavanīśvara jīvitaṃ dattaṃ bhavatā samarājire || 31 || triṣṭubhi syādindravajrā yadi tau jagau gaḥ // KVrk_3.32 // yatra tagaṇau dvau jagaṇo gurū ca tadvṛttaṃ indravajrā nāma / yathā / syādindravajrādi karkaśaṃ me ceto yadīye virahāgame 'smin / nūnaṃ tadānīṃ yadi tadviyoga- saṃtāpasaṃyatsahanakṣamaḥ syām || 32 || upendravajrā jatajāstato gau // KVrk_3.33 // yatra jagaṇatagaṇajagaṇā dvau gurū ca tadvṛttaṃ upendravajrā nāma / yathā / upendravajrādi mahābhighātā prayānti nāśaṃ smarato narasya / aharniśaṃ tvāṃ vijitāmareśa śrīkṛṣṇa viṣṇorguru me prasādam || 33 || anaṃtarodīritalakṣmabhājau pādau yadīyāvupajātayastāḥ / itthaṃ kilānyāsvapi miśritāsu smaranti jātiṣvidameva nāma // KVrk_3.34 // na vidyante 'ntaraṃ vyavadhānaṃ yasya ta danaṃtaraṃ udīrita muktaṃ lakṣma lakṣaṇam / bhajata iti yasyāḥ pādau tā vanaṃtarodīritabhājau indravajropendravajrayorityarthaḥ / itthama munā prakāre ṇānyāsvapi uktāprabhṛtiṣu jātiṣu miśritāsvidamevo pajātiṃ nāma smaranti vadanti chaṃdovidaḥ / yathā / vihāya paṃkeruhakānanāni sphārasphuratketakamabhyupāsya / meghāgame 'sminnupajātisarve bhramantyamī ṣaṭcaraṇā raṇaṃtaḥ // evamanyānyapyudāharaṇāni kumārasambhavādimahākāvyeṣu dṛṣṭavyāni / samavṛttādhyāye 'pi prasaṃgādupajātīnāṃ pāṭhā lāghavārthaḥ / eṣāṃ prastāravaśāccaturdaśaprakārā bhavanti / te ca lekhakena pūrvapatre racitāḥ / atra prathamagaṇakṛta eva viśeṣaḥ / jata eva prastāryanto / yathā / ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ __^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ __^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ || 34 || sāndrapadaṃ bhtau nagagurubhiśca // KVrk_3.35 // bhagaṇatagaṇanagaṇā dvau gurū tatra tadvṛttaṃ sāndrapadaṃ nāma / yathā || 35 || najajalagairgaditā sumukhī // KVrk_3.36 // nagaṇajagaṇajagaṇā laghugurū ca yatra tadvṛttaṃ sumukhī nāma / paṃcabhiryatirityāmnāyaḥ / yathā / sutajananī sukulaprabhavā mṛduvacanā surate caturā / bhavati gṛhe vipulaiḥ sukṛtaiḥ mṛganayanā yuvatiḥ sumukhī || 36 || dodhakavṛttamidaṃ bhabhabhādgau // KVrk_3.37 // yatra bhagaṇatrayaṃ dvau gurū ca tadvṛttaṃ dodhakaṃ nāma / yathā / yasya narasya bhavediha sākṣādvṛttamadodhakayorapi tulyam / tena samaṃ kathamarthavatāpi premakathāṃ kathayāmi vayasye || 37 || śālinyuktā mtau tagau go 'bdhilokaiḥ // KVrk_3.38 // yatra magaṇatagaṇatagaṇā dvau gurū ca tadvṛttaṃ śālinī nāma / caturbhiḥ saptabhiryatirityāmnāyaḥ / yathā / no jānīte śālinī vārāyāryaprāyeṇeha stādabhedaṃ manuṣyaḥ / so 'pi prema prāpya devīpriyāyāḥ dhuryātmānaṃ vetti vaidagdhabhājām || 38 || vātormīyaṃ gaditā mbhau tagau gaḥ // KVrk_3.39 // magaṇabhagaṇatagaṇā gurudvayaṃ yatra tadvṛttaṃ vātormī nāma / atra vakṣyāmaṇasūtre ca viśeṣānabhidhānā tprāguktaiva yati ryathā / balādvātormaya ete sanakrāḥ sāmudrāṇāṃ salilānāṃ samūhāḥ / ābrahmādīnapi saṃhṛtya lokān yeṣāmantaḥ sukhaśāyī murāriḥ || 39 || mbhau nlau gaḥ syādbhramaravilasitam // KVrk_3.40 // magaṇabhagaṇanagaṇā laghugurū ca yatra tadvṛttaṃ bhramaravilasitaṃ nāma / prācyeva yatiryathā / tyaktvā mānaṃ caraṇavipatitastanmanye 'haṃ priya sakhi niyatam / tvadvaktrābjabhramaravilasitaṃ kartuṃ vāṃchatyayamiha dayitaḥ || 40 || pañcarasairśrīrbhatanagagaiḥ syāt // KVrk_3.41 // bhagaṇatagaṇanagaṇā dvau gurū ca yatra tadvṛttaṃ śrīḥ nāma / paṃcabhiḥ ṣaḍbhiryati ryathā / dravyavimohājjalanidhiyānaṃ saṃgarabhūmau tyajati ca deham / kṛtyamakṛtyaṃ gaṇayati naiva śrīrasalubdho dhruvamiha jantuḥ || 41 || kuḍmaladaṃtītyeke / ro narāviha rathoddhatā lagau // KVrk_3.42 // yatra ragaṇanagaṇaragaṇā laghugurū ca tadvṛttaṃ rathoddhatā nāma / yathā / lagna eva padayorathoddhatānyāyatākṣivacanāni saṃvṛṇu / satravābhiriti yā prabodhitā tāṃ smarāmi nijajīvitauṣadhim || 42 || svāgateti ranabhādguruyugmam // KVrk_3.43 // yasya pāde ragaṇanagaṇabhagaṇā gurū ca tadvṛttaṃ svāgatā nāma / yathā / sarvalokasukhadāsvapi varṣāsvāgatāsu na sukhī ripuvargaḥ / vindhyavarmanṛpate tava khaḍgabhrāntibhājamacirāmabhivīkṣya || 43 || nanasagagururacitā vṛntā // KVrk_3.44 // dvau nagaṇau sagaṇo gurudvayaṃ yasya pāde tadvṛttaṃ vṛntā nāma / atra maṇḍūkaplutanyāyena śālinyukteti sūtrā dabdhilokairiti padamanuvartate / tena hi caturbhiryatiḥ / yathā / madhukaracaraṇabharākrāntaṃ patha tadiha kusumamidaṃ vṛntāt / kathayati viṣayaviyuktānāṃ vidhipariṇatimiva lokānām || 44 || nanaralagurubhiśca bhadrikā // KVrk_3.45 // dvau nagaṇau ragaṇo laghugurū ca yatra tadvṛttaṃ bhadrikā nāma / yathā / vividhaparakathāpragalbhavāgativiralavisaṃsthuladvijā / kapilacikurasaṃcayā kṛśā na bhavati vanitā prabhadrikā || 45 || śyenikā rajau ralau gururyadā // KVrk_3.46 // raganajagaṇaragaṇā laghugurū ca yatra tadvṛttaṃ śyenikā nāma / yathā / śyenikāśṛgālasaṃkule raṇe viṃdhyavarmadeva ye tvayā hatāḥ / śatravasta eva tārakāśrayaṃ tanvate vimānagāḥ surāvṛtāḥ || 46 || upasthitamidaṃ jsau tādgakārau // KVrk_3.47 // jagaṇasagaṇatagaṇā dvau gurū ca yatra tadvṛttaṃ upasthitaṃ nāma / yathā / upasthitamanekāścetakī culukyanṛpateḥ sainyaṃ viśālam / avantipriya nihitvā na ko 'pi dhruvaṃ kṣititale jetuṃ samarthaḥ || 47 || śikhaṇḍitamidaṃ jsau tgau guruścet // KVrk_3.48 // jagaṇasagaṇau tagaṇagurū guruścetta dvṛttaṃ śikhaṇḍitaṃ nāma / yathā / 48 mauktikamālā bhavedbhabhtalagāḥ // KVrk_3.49 // bhagaṇabhagaṇatagaṇalaghuguravo yatra bhavettadvṛttaṃ mauktikamālā nāma / yathā || 49 || jagatyām / candravartma gaditaṃ tu ranabhasaiḥ // KVrk_3.50 // yatra ragaṇanagaṇabhagaṇasagaṇā bhavanti tadvṛttaṃ candravartma gaditam / yathā / cakṣuṣī parivimṛśya karayugāt krāntaharyapariśobhitavadanā / candravartma kathayetyativivaśā kāṃtamevamavadanniśi vanitā || 50 || jatau tu vaṃśasthamudīritaṃ jarau // KVrk_3.51 // yatra jagaṇatagaṇajagaṇaragaṇāstadvṛttaṃ vaṃśasthaṃ nāma / yathā / svaveśmavaṃśasthamudīkṣya vāyasaṃ priyāgamāsaṃśinamuttameṃgitaiḥ / jagāda kācinmuditā samāgate priye pradāsyāmi tavepsitaṃ khaga || 51 || syādindravaṃśā tatajaiḥ rasaṃyutaiḥ // KVrk_3.52 // yatra dvau tagaṇau jagaṇaragaṇau tadvṛttaṃ indravaṃśā nāma yathā / ādīndravaṃśāddivamastabhūruhapracchāditānekaguhā gṛho 'pi san / dhārādhināthasya bhayena vidrutān bhūgopturiṣṭānna bhavāmi neśvaraḥ || 52 || iha toṭakamambudhisaiḥ prathitam // KVrk_3.53 // yatra catvāri sagaṇāstadvṛttaṃ toṭakaṃ nāma / yathā / tyaja mānamamānamanaṃtaguṇaṃ kuru vākyamidaṃ pariṇāmahitam / tvayi toṭakajāyatanetrayuge tvaritaṃ dayitāṃtikamindumukhi || 53 || drutavilambitamāha nabhau bharau // KVrk_3.54 // nagaṇabhagaṇau bhagaṇaragaṇau yatra tadvṛttaṃ drutavilambitaṃ nāma / yathā / drutavilambitagena tavāriṇā kvacidapi sthirabhāvamavindatā / gurunitambabharālasagāminī pratipadaṃ svavadhūrnṛpa nindyate || 54 || vasuyugaviratirnau myau puṭo 'yam // KVrk_3.55 // dvau nagaṇau magaṇayagaṇau yatra tadvṛttaṃ puṭo nāma / vasu bhiraṣṭabhi ryugai ścaturbhiryatiḥ / api caraṇanato 'haṃ tatprasīda tyaja sarasijanetre maunamudrām / vacanamamṛtakalpaṃ śrotukāmā śravaṇapuṭanipeyaṃ sarvadā te || 55 || pramuditavadanā bhavennau rarau // KVrk_3.56 // dvau nagaṇau dvau ragaṇau yatra tadvṛttaṃ pramuditavadanā nāma / yathā / gurukucayugalāṃ viśaṃlakṣaṇāṃ vikaṭakaṭitaṭāṃ manojñāṃ sadā / vividhasuratikelidakṣāmahaṃ pramuditavadanāṃ smarāmi priyām || 56 || caturjagaṇaṃ vada mauktikadāma // KVrk_3.57 // nayasahitau nyau kusumavicitrā // KVrk_3.58 // nagaṇayagaṇau punarnagaṇayagaṇau yatra tadvṛttaṃ kusumavicitrā nāma / ṣaḍbhiryatirityupadeśaḥ / yathā / parihṛtaroṣā kṛtabahuveṣā saha nijabhartā taruṇi vasaṃte / pramuditapuṃskokila iva ramyāṃ vraja vanarājiṃ kusumavicitrām || 58 || rasairjasajasā jaloddhatagatiḥ // KVrk_3.59 // yatra jagaṇasagaṇajagaṇā sagaṇaśca tadvṛttaṃ jaloddhatagati rnāma / yathā / atītya sarito jaloddhatagatīranekagahanā kulānapi girīn / samudrataramāśritā ripunṛpāḥ sukhaṃ na niśi śerate tava bhayāt || 59 || bhujaṃgaprayātaṃ bhavedyaiścaturbhiḥ // KVrk_3.60 // catvāro yagaṇā yatra tadvṛttaṃ bhujaṃgaprayātaṃ nāma / yathā / vidagdhāṃganālocanānandakārī sakhi svecchayā vīkṣituṃ prāṇanāthaḥ / mayā naiva labdho hata grāmamārge bhujaṃgaprayātānukāriṇyamuṣṇig (?) || 60 || raiścaturbhiryutā sragviṇī saṃmatā // KVrk_3.61 // catvāro ragaṇā yasya pāde tadvṛttaṃ sragviṇī nāma / yathā / padmapatrāyatākṣī śaśāṃkānanā kuṃkumodvartitāṃgī ghanoccastanī / aṃgahārairanekaprakārairyutā nṛtyati strī sakhe sragviṇī suṃdarā || 61 || bhuvi bhavennabhajaraiḥ priyaṃvadā // KVrk_3.62 // nagaṇabhagaṇajagaṇaragaṇā yatra tadvṛttaṃ priyaṃvadā nāma / yathā / gurupayodharavatī sumadhyamā vipulapuṇyanicayaiḥ svaveśmani / bhavati pārvaṇaśaśāṃkasuṃdarānanavatī priyatamā priyaṃvadā || 62 || tyau tyau maṇimālā chinnā guhavaktraiḥ // KVrk_3.63 // tagaṇayagaṇatagaṇayagaṇā yatra tadvṛttaṃ maṇimālā nāma / ṣaḍbhiryatiḥ / yathā / mātaḥ surasindho trailokyapavitre paśyāmi kadā te pāpāpahamambhaḥ / caṃcanmaṇimālālaṃkāramaṇīnāṃ tyaktvā vanitānāṃ saṃgaṃ viṣatulyam || 63 || dhīrairabhāṇi lalitā tabhau jarau // KVrk_3.64 // yatra tagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ lalitā nāma / yathā / pīnonnatastanabharoparisphuraddhārāvalīsubhagamāyatekṣaṇā / nṛtyatyasau sulalitaṃ hi nūpurādhvānaprabodhitamanobhavā vadhūḥ || 64 || pramitākṣarā sajasasairuditā // KVrk_3.65 // sagaṇajagaṇau sagaṇau yatra tadvṛttaṃ pramitākṣarā nāma / yathā / caraṇānatiṃ gatavati prasabhaṃ dayite nitāṃtasubhage subhage / paruṣāṇi saṃtyaja vacāṃsi sakhi pramitākṣarā bhava śaśāṃkamukhi || 65 || nanabharasahitā 'bhihitojjvalā // KVrk_3.66 // dvau nagaṇau bhagaṇaragaṇau ca yatra tadvṛttaṃ ujjvalā nāma / yathā / iha śaradi bhavantyukāśayā (?) vimalataraśaśāṃkakarojjvalā / vidadhati gamanaṃ vijayārthinaḥ pratidivasamavanīpatayaḥ svayam || 66 || pañcāśvaiśchinnā vaiśvadevī mamau yau // KVrk_3.67 // dvau magaṇau dvau yagaṇau ca yatra tadvṛttaṃ vaiśvadevī nāma / pañcabhiḥ saptabhiryatiḥ / yathā / vaśyātmā nityasnānaśīlo mahātmā mitre śatrau vā tulyacittapravṛttiḥ / śraddhāsaṃpanno vaiśvadevī ca loke sa svargastrīṇāṃ vallabhaḥ syātsadaiva || 67 || abdhyaṃgaiḥ syājjaladharamālā mbhau smau // KVrk_3.68 // magaṇabhagaṇasagaṇamagaṇā yatra tadvṛttaṃ jaladharamālā nāma / caturbhiraṣṭabhiśca yatiḥ / yathā / satyākāśe jaladharamālāvyāpte nīpāmode prasarati jhaṃjhāvāte / varṣākāle muditamayūravrāte tyaktvā kāntāṃ vrajasi kathaṃ pātha tvam || 68 || iha navamālinī najaparau bhyau // KVrk_3.69 // nagaṇajagaṇabhagaṇayagaṇā yatra tadvṛttaṃ navamālinī nāma / ihetyavagrahaṇādabdhyaṃgairiti padavirītatayā vipariṇamati tenāṣṭabhiḥ caturbhiryathā / tava niśitāsighātadalitā riddhipadakumbhamauktikasamūhaiḥ / kṛtanavamālinīva bhajati tvāṃ prati smaraṃ narendra jayalakṣmīḥ || 69 || svaraśaraviratirnau rau prabhā nāma // KVrk_3.70 // bhavati najāvatha mālatī jarau // KVrk_3.71 // nagaṇajagaṇau jagaṇaragaṇau yatra tadvṛttaṃ mālatī nāma / yathā / bhramarayuvā bhramatīha mālatītarutalamapyapahāya ketakīm / yuvatijanena gṛhīta nāma kaḥ kathamapi na pratibodhametyasau || 71 || varatanurityeke / jarau jarau vadanti pañcacāmaram // KVrk_3.72 // iti vada tāmarasaṃ najajādyaḥ // KVrk_3.73 // nagaṇajagaṇau jagaṇayagaṇau yatra tadvṛttaṃ tāmarasa miti vada śikṣamiti śeṣaḥ / yathā / mṛdutaratāmarasāruṇapādavraṇatitivisravadasrajalaughāḥ / vidadhati parva tirodhasi yānaṃ karapihitoccakru vā ripuvadhaḥ || 73 || atijagatyām / turagarasayatirnau tatau gaḥ kṣamā // KVrk_3.74 // yatra dvau nagaṇau dvau tagaṇau guruśca tadvṛttaṃ kṣamā nāma / yathā / saptabhiḥ ṣaḍbhiśca yatiḥ / yathā / cakitamṛgadṛśā nekṣito līlayā trivalitavadanaśrīcayāhaṃ muhuḥ / na ca surataṭinī na kṣamā cāśritā gatamidamadhunā jīvitaṃ me vṛthā || 74 || mnau jrau gastridaśayatiḥ praharṣiṇīyam // KVrk_3.75 // magaṇanagaṇajagaṇaragaṇaguravo yatra tadvṛttaṃ praharṣiṇī nāma / tribhirdaśabhiryatiḥ / yathā / lolākṣī vipulanitambabaddhakāñcī pīnoccastanayugalā suromarājiḥ / nṛtyantī sulalitamaṃgahāraramyaṃ vārastrī gamanalasatpraharṣiṇīyam || 75 || [pāṭhāntaram: caturgrahairiha rucirā jabhau syau gaḥ // KVrk_3.76* // ] caturgrahairiha rucirā jabhau sjagāḥ // KVrk_3.76 // jagaṇabhagaṇasagaṇajagaṇā guruśca yatra tadvṛttaṃ rucirā nāma / yathā / samīhate ya iha parāpadāpadaṃ viyaccharittaṭaruciroṭajālayaḥ / mṛgīdṛśo vadanasarojadarśanaṃ na tasya tatpramadakaraṃ kavat || 76 || vedai randhrairmtau yasagā mattamayūram // KVrk_3.77 // yatra magaṇatagaṇayagaṇasagaṇaguravastadvṛttaṃ mattamayūram / caturbhirnavabhiryatiḥ / yathā / cañcaṃ cūtaṃ puṣpitakaṃ kellitarūbhiḥ krīḍatkroḍaṃ saṃcaradunmattamṛgodham / snigdhacchāyaṃ vāritatāpaṃ tarukhaṇḍaiḥ mādyadbhṛṃgaṃ mattamayūraṃ vanametat || 77 || [pāṭhāntaram: najasajagairbhavati mañjubhāṣiṇī // KVrk_3.78* // ] sajasā jagau bhavati mañjubhāṣiṇī // KVrk_3.78 // yasya pāde sagaṇajagaṇasagaṇajagaṇā guruśca tadvṛttaṃ mañjubhāṣiṇī nāma / yathā / smara suṃdarākṛtimanekavallabhaṃ caraṇapraṇāmanatamīpsitaṃ patim / paruṣoktibhiḥ kimiti khedayasyamu sakhi vallabhā bhavati mañjubhāṣiṇī || 78 || iha naṃdinī sajasasairguruyuktaiḥ // KVrk_3.79 // saśca jaśca saśca saśca taiḥ sagurubhirnandinī || 79 || nanataragurubhiścandrikā caturbhiḥ // KVrk_3.80 // dvau nagaṇau tagaṇaragaṇau guruśca yatra tadvṛttaṃ candrikā nāma / caturbhiryatiryathā / vitarati kumudānāṃ śriyaṃ samagrāṃ tama iva vanitānāṃ bhinatti mānam / tatamapi bhuvanaṃ candrikā bhuvasthādhavalitamiva cakre śaranniśāsu // aṣṭabhiryatirityeke || 80 || śakvaryām mtau nsau gāvakṣagrahaviratirasaṃbādhā // KVrk_3.81 // magaṇatagaṇanagaṇasagaṇā dvau gurū ca yatra tadvṛttaṃ asaṃbādhā nāma / akṣai rindriyaiḥ pañcabhi rgrahai rnavabhiśca yatiḥ / yathā / yāvadgaccheyaṃdayitavihitasaṃketasthānasyābhyāṃ saṅkṛtanivṛtatulākoṭiḥ / tāvaccakre 'gre drutamudayamayaṃ vairī bhitvā saṃbaṃdhānyapi sakhi timirāṇīnduḥ || 81 || nanarasalaghugaiḥ svarairaparājitā // KVrk_3.82 // dvau nagaṇau ragaṇasagaṇalaghuguravo yatra tadvṛttaṃ aparājitā nāma / saptabhiryatiḥ / yathā / turagarajavatīṃ tulārkamahīpateritaranṛpaśataiścamūmaparājitām / jayati vijayidoryugaikasahāyavānavanipatirasau pramārakulodbhavaḥ || 82 || nanabhanalagiti praharaṇakalikā // KVrk_3.83 // nagaṇau bhagaṇanagaṇalaghuguravaśca yatra tadvṛttaṃ praharaṇakalikā nāma / iti śabdasyāvyayasya grahaṇātsaiva yatiḥ / yathā / raṇabhuvi bhavatā praharaṇakalitā parahṛtavanitāstava nṛpa ripavaḥ / vidadhati śayanaṃ kṛtatṛṇaśayanā vanabhuvi satataṃ bhayacakitahṛdaḥ || 83 || uktā vasaṃtatilakā tabhajā jagau gaḥ // KVrk_3.84(1) // tagaṇabhagaṇau dvau jagaṇau dvau gurū ca yasya pāde tadvṛttaṃ vasaṃtatilakā nāma / yathā / bhrātarvasaṃtatilakānatimuktakaṃ ca saṃdaśyate 'tra kimu matparamastvametat / nā 'haṃ sa yo 'bhavadanekavidhotsavaśrīḥ saṃpratyasatyavirahaikagṛhaṃ priyāyāḥ // siṃhoddhateyamuditā munikāśyapena // KVrk_3.84(2) // iyameva vasaṃtatilakā kaśyapa syācāryasya matena siṃhoddhatā nāma / yathā / unnidrapadmavadanaḥ subhago 'ṅganānāmāraktapādatalapāṇīradīnasattvaḥ / siṃhoddhatā samagalaḥ suviśālavakṣāḥ syādīdṛśo narapatiḥ puruṣaḥ pṛthivyāḥ // uddharṣiṇī nigaditā munisaitavena // KVrk_3.84(3) // saiva vasaṃtatilakā saitava muninā uddharṣiṇī nigaditā uktā / yathā / saṃvatsare rasapayonidhisūryasaṃkhyaiḥ śrīvikramānnarapate racitā mameyam / uktā sanāmabhirudāharaṇyairudārairuddharṣiṇī bhavatu cetasi satkavīnām // gomena saivamuditā madhumādhavīti // KVrk_3.84(4) // vasaṃtatilakāmityeke || 84 || induvadanā bhajasanaiḥ saguruyugmaiḥ // KVrk_3.85 // bhagaṇajagaṇasagaṇanagaṇā dvau gurū ca yasya pāde tadvṛtta minduvadanā nāma / yathā / mārutavaśapracalitotpaladalākṣaṃ śobhanalalāṭataṭamadhyakṛtapuṇḍram / re pathika saṃprati madhau madanabandhau saṃsmarasi tadvadanaminduvadanāyāḥ || 85 || dviḥ saptacchidalolā msau mbhau gau caraṇe cet // KVrk_3.86 // yasya caraṇe pāde magaṇasagaṇamagaṇabhagaṇā dvau gurū tadvṛttaṃ alolā nāma / sapta bhiryatiḥ / yathā / yo deva dvijabhaktaḥ saṃsāreṣu viraktaḥ śrautasmārtavidhīnāṃ kartā tyaktavikalpaḥ / maitraḥ kāruṇikātmā krodhāmarṣavimuktastasya śrībhuvane syāllolā nūnamalolā || 86 || atiśakvaryām / dvihatahayalaghuratha giti śaśikalā // KVrk_3.87 // dvihatahayalaghu rityarthaḥ guruśca bhavati yasya caraṇe tadvṛttaṃ śaśikalā nāma / saptabhiraṣṭabhiryatiḥ / pāriśeṣyādyathā / kusumaśaratanudahanaśirasi jaṭāmukuṭataṭamaṇiramalakiraṇā / tava bhavatu sukhakṛdayamiha satataṃ pravipadi sunabhasi vasati śaśikalā || 87 || sragiti bhavati rasanavakayatiriyam // KVrk_3.88 // ṣaḍbhirnavabhiśca yadā yati rbhavati tadā sragi ti nāma / māle ti vaktavye chaṃdobhaṃgabhayāt sragityuktam / ekārthatvānna doṣaḥ / yathā / ghanaparimalamilitamadhupanicayā sragiyamurasi tava śaśimukhi śuśubhe / kaṭakayugalamapi kalaravasubhagaṃ śriyamidamiha janayati sucaraṇayā || 88 || vasuhayayatiriti maṇiguṇanikaraḥ // KVrk_3.89 // iyameva śaśikalā vasva ṣṭabhi rhayaiḥ saptabhiryadā maṇiguṇanikaraḥ nāma / yathā / parajanahitakaravaradhanakalitaḥ suvacanakṛtavarajanasukhanivahaḥ / bhavabhuvi bhavakṛtavarataramahimā sa bhavati naravara maṇiguṇanikaraḥ || || 89 nanamayayayuteyaṃ mālinī bhogilokaiḥ // KVrk_3.90 // dvau nagaṇau magaṇo dvau yagaṇau yasya tadvṛttaṃ mālinī nāma / yathā / aṣṭabhiḥ saptabhiryatiḥ / navajaladharamālāmālinīṃ tāṃ vilokya nijadayitaviyogaprāntabhāvaṃ nibodham / na na khalu jaladharāṇāṃ nādamākarṇya kaści- dbhavati śithilabuddhirveśma gantuṃ pravāsī || 90 || bhavati najau bhajau rasahitau prabhadrakam // KVrk_3.91 // yasya pāde nagaṇajagaṇabhagaṇajagaṇaragaṇāstadvṛttaṃ prabhadrakaṃ nāma / yathā / alabhata duścareṇa tapasā himādrijā yamiha patiṃ patiṃ trijagatāṃ maheśvaram / pavanasamuddhutāmaliśikhāhutasmaro diśatu satāṃ sadaiva savi suprabhadrakam || 91 || sajanā nayau śaradaśakaviratirelā // KVrk_3.92 // sagaṇajagaṇanagaṇanagaṇayagaṇā yatra tadvṛtta melā nāma / paṃcabhirdaśabhiryatiḥ / yathā / varacaṃdanadrumakiśalayamaricailā- lavalīlatāprabhṛtivanamiha dhunvan / malayānilaḥ sapadi vidalitaprayukta- pramadājanaḥ prasaritapatibandhuḥ || 92 || mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā // KVrk_3.93 // yasya pāde magaṇaragaṇamagaṇā dvau yagaṇau tadvṛttaṃ candralekhā nāma / saptabhiraṣṭabhiryatiḥ / yathā / vibhrāntiścandralekhāṃ cūḍāmaṇisthānabhṛttāṃ yastārtīyaṃ ca netraṃ jājvalyamānaṃ lalāṭe / kaṇṭhe yasyāsthimālā bhasmāṃgarāgaḥ śarīre kalpāṃtāṃ vaḥ sa daśyāttrailokyanātho girīśaḥ || 93 || aṣṭau bhratrinagaiḥ rasāt khamṛṣabhajagavilasitam // KVrk_3.94 // bhagaṇaragaṇau trayo nagaṇā guruśca yatra tadvṛttaṃ ṛṣabhagajavilasitaṃ nāma / ṣaṭdaśabhiryatiḥ / yatra catuṣpatheṣu vividhayuvatijanatā sāmamanorameṣu tava ripuvaranagare / tvadbhujavikrameṇa nṛpativara vijayati saṃprati tatra vanyamṛṣabhagajavilasitam || 94 || najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ // KVrk_3.95 // nagaṇajagaṇabhagaṇajagaṇaragaṇā guravo yatra tadvṛttaṃ vāṇinī nāma / yathā / cakitamṛgekṣaṇā gurunitambabaddhakāñcī guṇakalakiṃkiṇīravavibodhāsameṣuḥ / janayati vāṇinī caturavākyapaṇḍiteyaṃ mudamadhikāṃ sakhe manasi karoti dṛṣṭā || 95 || atyaṣṭau rasaiḥ rudraiśchinnā yamanasabhalā gaḥ śikhariṇī // KVrk_3.96 // yagaṇamagaṇanagaṇasagaṇabhagaṇā laghugurū ca yatra tadvṛttaṃ śikhariṇī nāma / ṣaḍbhirekādaśabhiryatiḥ / śaśāṃkāsyā caṃcatkuvalayadalaspardhinayanā salīlaṃ gacchaṃtī gurujaghanabhārālasagatiḥ / iyaṃ pīnottuṃgastanaśikhariṇī vāravanitā kaṭākṣairvikṣobhaṃ janayati munīnāmapi hṛdi || 96 || jasau jasayalā vasugrahayatiśca pṛthvī guruḥ // KVrk_3.97 // jagaṇasagaṇajagaṇasagaṇayagaṇalaghuguravo yatra tadvṛttaṃ pṛthvī nāma / yathā / kimityayamasaṃskṛtastava sukeśi keśoccayaḥ kimityuta sumekhalāvirahitā ca pṛthvī kaṭiḥ / tadehi kuru maṇḍanaṃ tyaja ruṣaṃ vasaṃtotsave yataḥ sutanu pañcaṣairapi dinairvayo yāsyati || 97 || diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ // KVrk_3.98 // bhagaṇaragaṇanagaṇabhagaṇanagaṇalaghuguravo yatra tadvṛttaṃ vaṃśapatrapatitaṃ nāma / daśabhiḥ saptabhiryatiḥ / yathā / naiva vidustṛṣāturadhiyastava ripunagare maṃdiradīrghikāsu salilaṃ savidhamapi mṛgāḥ / ambujavaṃśapatrapatitadrumadalanikaraiḥ chāditamātape tu mahati kṣitipati talakā (?) || 98 || rasayugahayairnsau mrau slau go yadā hariṇī tadā // KVrk_3.99 // nagaṇasagaṇau magaṇaragaṇau sagaṇalaghuguravo yatra tadvṛttaṃ hariṇī nāma / ṣaḍbhiḥ caturbhiryatiḥ / yathā / vadanamamalaṃ dhatte śobhāṃ śaśāṃkasamāśritāṃ śravaṇayugalaṃ dolālīlāṃ tanoti manobhuvaḥ / stanaparisare hāraḥ sphāraḥ sphuratyatinirmalaḥ kimiha na cettasyāhāri dhruvaṃ hariṇīdṛśaḥ // ṛṣabhacaritamityeke || 99 || mandākrāntā jaladhiṣaḍagaiḥ mbhau natau tādgurū cet // KVrk_3.100 // magaṇabhagaṇanagaṇā dvau tagaṇau dvau gurū ca yasya pāde tadvṛttaṃ mandākrāntā nāma / caturbhiḥ ṣaḍbhiścedyatirbhavati / yathā / mandākrāntādharakisalayā pāṇipadmaṃ dhunānā gāḍhāśleṣapraṇayiśithilā vepamānāṃgayaṣṭiḥ / svidyadvaktrā pulakitatanuḥ kiṃcidāmīlitākṣī cetaḥprītiṃ janayati bhṛśaṃ nūtanoḍhā vivoḍhā || 100 || yadi bhavato najau bhajajalā gururnarkuṭakam // KVrk_3.101 // naganajagaṇabhagaṇā dvau jagaṇau laghugurū aha tadvṛttaṃ narkuṭakaṃ nāma / avitathami ti anye / yathā / surabhisamāgame virahiṇījanaśokakare kṛtabahumaṇḍanā tvamatibhāmani madvacanaiḥ / nijadayitāṃtikaṃ yadi na yāsi gataṃ tadaho avitathavākyakauśalamidaṃ mama niṣphalatām || 101 || muniguhakārṇavaiḥ kṛtayatiṃ vada kokilakam // KVrk_3.102 // narkuṭakameva saptabhiḥ guhakaiḥ kārtikeyaśirobhiḥ ṣaḍbhiścaturbhiḥ kṛtayatiṃ tadvṛttaṃ vada kokilakaṃ he śiṣyeti viśeṣaḥ / yathā / madanamahotsave muditakokilakāntarave na bhajati yā priyaṃ praṇayasundaramindumukhi / dhruvamiha sābalā svayamaharniśameva bhṛśaṃ sakhi paritapyate gurumanobhavatāpavatī || 102 || dhṛtau syādbāṇartvaśvaiḥ kusumitalatāvellitā mtau nayau yau // KVrk_3.103 // magaṇatagaṇau nagaṇastrayo yagaṇā yatra tadvṛttaṃ kusumitalatāvellitā nāma / paṃcabhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā / udyānābjānāṃ prakaradhunanāvāsasaurabhyasaṃpat kaṃkolailānāṃ kusumitalatāvellitānyaḥ punānaḥ / āgastyo vāyurdivi suratāyāsayātāṃganānāṃ svedāmbhobindūnharati punarapyādiśansaṃgamecchām || 103 || atidhṛtyām rasartvaśvairymau nsau raraguruyutā meghavisphūrjitaṃ syāt // KVrk_3.104 // yagaṇamagaṇanagaṇasagaṇā dvau ragaṇau guruśca yasya pāde tadvṛttaṃ meghavisphūrjitaṃ nāma / ṣaḍbhiḥ ṣaḍbhiḥ saptabhiryatiḥ / yathā / samāyātaḥ svairaṃ kuṭajakusumāmodavāhī samīraḥ śrutaṃ dhairyaṃ dhvaṃsi prasabhamadhunā meghavisphūrjitaṃ ca / viyoge sadbhartuḥ nijalavaṇimā 'dhaḥkṛtasvaṃtijasya prayāntī me prāṇā kuliśakaṭhinā meghanāśaṃ tathāpi || 104 || sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam // KVrk_3.105 // magaṇasagaṇajagaṇasagaṇā dvau tagaṇau gururyasya pāde tadvṛttaṃ śārdūlavikrīḍitaṃ nāma / dvādaśabhiḥ saptabhiryatiḥ / yathā / śrīkhaṇḍācalakaṃdarātsarabhasaṃ nirgatya sāṃdraṃ drumāṃ- ścaṃcaccampakacārukesarabharaṃ dhanvanmuhurlīlayā / itthaṃ vibhradayaṃ vasantapavanaḥ śārdūlavikrīḍitam strīṇāṃ mānagajaṃ haniṣyati haṭhāt mānotkaṭānāmapi || 105 || [kṛtau] jñeyā saptāśvaṣaḍbhirmarabhanayayuto bhlau gaḥ suvadanā // KVrk_3.106 // yasya vṛttasya pāde magaṇaragaṇabhagaṇanagaṇayagaṇabhagaṇalaghugurustadvṛttaṃ suvadanā nāma / saptabhiḥ saptabhiḥ ṣaṣṭhaśca yatiḥ / rambhāstambhopamoruḥ sugurughanakucā sāraṃganayanā madhyakṣāmā suromāvaliramalamadaṃtā candravadanā / hṛtsthaṃ bhāvaṃ kaṭākṣairnijamiva kathayatyeṣā suvadanā yūnāṃ cetāṃsi sadyo madayati yuvatiśchekoktikuśalā || 106 || trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma // KVrk_3.107 // trīnvārānragaṇajagaṇau gurulaghū yasya pāde tadvṛttaṃ vṛttanāma vṛttābhidhānamityarthaḥ / saṃpadāptisambhavo madaḥ kadācideva mānase nagasya na pramāṇavidyayā paraprameyajālabhaṃgadakṣayā 'pi / nāpyarūparūpayā parāṃganābhimarśano rasaḥ kadāpi tasya vṛttamīdṛśaṃ śirobhiruhyate narairato vicāryaḥ || 107 || prakṛtau mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam // KVrk_3.108 // magaṇaragaṇabhagaṇanagaṇā yagaṇatrayaṃ yasya pāde tadvṛttaṃ sragdharā nāma / vāratrayaṃ saptabhiryatiḥ / yāsāmunnidrapadmadyutimukhamamalaṃ sphāravisphāritākṣam cañcatkāñcīguṇena sphuradurumaṇinā '; 'vartalakṣmīṃ vitanvat / cetaḥprītiṃ narāṇāṃ vidadhati vilasannābhimadhyapradeśā gacchantyo rājamārge vikacavicakilasragdharā rājavadhvaḥ || 108 || ākṛtau bhrau naranā ranāvatha gururdigarkaviramaṃ hi madrakamidam // KVrk_3.109 // bhagaṇaragaṇanagaṇā ragaṇanagaṇaragaṇanagaṇaguravo yasya pāde tadvṛttaṃ madrakaṃ nāma / daśabhirdvādaśabhiryatiḥ / yathā / tvatkathitairalīkavacanaiḥ karomi kathamasya kopamasamam yasya na vipriyaṃ sakhi mayā śrutaṃ na ca nirīkṣitaṃ kathamapi / madrakarairayaṃ priyatamaḥ karoti vacanairmanaḥ samadanam pāśyavimuktajālamadhunā mamāṅdhriyugale luṭhatyapi bhṛśam || 109 || vikṛtau yadiha najau bhajau bhjabhalagāstadāśvalalitaṃ harārkayatimat // KVrk_3.110 // yasya pāde nagaṇajagaṇau bhagaṇajagaṇabhagaṇajagaṇabhagaṇalaghuguravo bhavanti tadvṛttaṃ aśvalalitaṃ nāma / ekādaśabhirdvādaśabhiryatiḥ / yathā / samaravinirjitārinivahakṣitīśvaravicitramaśvalalitam hṛdayacamatkṛtipradamidaṃ vilokya bhavato vadanti kavayaḥ / dhruvamurarīcakāra nṛpaterdivaspatirimaṃ turaṃgamavaraṃ bahutaramanyathā na viyati krathairiha vivelate 'tibahulaiḥ (?) || 110 || mattākrīḍaṃ mau tnau nau nlau giti bhavati vasuśaradaśayatiyutam // KVrk_3.111 // yasya pāde dvau magaṇau tagaṇanagaṇau dvau nagaṇau nagaṇalaghuguravastadvṛttaṃ mattākrīḍaṃ nāma / aṣṭabhiḥ pañcabhi daśabhiśca yatiḥ / yathā / dṛṣṭvā cāndraṃ bimbaṃ rātrau karanikaravinihitatimiranikaram gāyanti sma svairaṃ yasminsuvikasitakusumavati madhusamaye / paurā baddhāstasmin saṃpratyavanipatitilaka tava nagare mattākrīḍātisvacchandaṃ vigatabhayabhavabhamitamṛganivahāḥ || 111 || saṃkṛtau bhūtamunīnairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī // KVrk_3.112 // bhagaṇatagaṇanagaṇasagaṇā dvau bhagaṇau nagaṇayagaṇau yasya pāde tadvṛttaṃ tanvī nāma / paṃcabhiḥ saptabhirādityaiśca yatiḥ / yathā / yā mukhapadmaṃ śaśadharasadṛśaṃ sundaralolanayanamatiramyam subhru bibharti tribhuvanajayino vāsanivāsamiva makaraketoḥ / pīnanitambā gurukucayugalā vṛttasukomalabhujakarayugmā sā mama citte janayati yuvatī harṣamanalpamiyamiha sutanvī || 112 || atikṛtau krauñcapadā bhmau sbhau nananā ngī iṣuśaravasumuniviratiriha bhavet // KVrk_3.113 // bhagaṇamagaṇasagaṇabhagaṇāścatvāro nagaṇā guruśca yasya pāde tadvṛttaṃ krauñcapadā nāma / pañcabhiraṣṭabhiḥ saptabhiśca yatiḥ / yathā / krauñcapadā yā romaśagātrī vikaṭadaśanataniratiparuṣatanuḥ piṃgaladṛṣṭiḥ sūkṣmanitambā kapilakacanicayaviṣamakucayugā / yā ca hasantī locanavāri prakaṭayati rahasi nijapativimukhī muñca sakhe tāmiṣṭatamaṃ ceccirataramiha tava cara viṣayasukham || 113 || utkṛtau vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṃgavijṛmbhitam // KVrk_3.114 // dvau magaṇau tagaṇastrayo nagaṇā ragaṇasagaṇau laghugurū ca yasya pāde tadvṛttaṃ bhujaṃgavijṛmbhitaṃ nāma / aṣṭabhirekādaśabhiḥ saptabhiryatiḥ / yathā / prāleyāṃśujyotsnākāṃtadyutiśubhamavimalasadvitānamanohare krīḍāgāre cañcacciratra kusumaparimalamiladalivrajeśudhayojjvale / premodrekā veśyāvṛttaṃ kulayuvatirapi vitanute yadā suratotsave preyānapyānandeneva prakaṭayati rahasi na tadā bhujaṃgavijṛmbhitam || 114 || mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam // KVrk_3.115 // yasya pāde magaṇo nagaṇā ṣaṭ sagaṇo dvau gurū ca yatra tadvṛtta mapavāhaṃ nāma / navabhiḥ ṣaḍbhiḥ ṣaḍbhiḥ paṃcabhiḥ yatiḥ / yathā / ātmānaṃ kalayati tṛṇamiva suragurudharaṇitalasuragavāmartho yo nityaṃ vikasitamukhakamalamiha vitarati dhanamamalamarthibhyaḥ / saṃpatyā samupahasitadhanadavibhavanivahadaurabhyāt lokaḥ paśyati vigalitabahuvidhimatimatikṛśatanumapavāhaṃ tam || 115 || // uktādijātiprakaraṇam // ata evaṃ urdhvaṃ śeṣajātiprakaraṇaṃ bhavati / taccātra noktaṃ granthagauravabhayātkedāreṇa evamuktādijātiṣu utkṛtyavasānāsu śrīprabhṛti apavāhāntāni samavṛttāni padarśa(?) / ‘ yatkiṃciddṛśyate chandaḥ ṣaḍviṃśatyadhikākṣaram / śeṣajātyādikaṃ muktvā tatsarvaṃ daṇḍakā vidu 'rityādilakṣaṇān daṇḍakānāha / yadiha nayuktagalaṃ tataḥ saptarephāstadā caṇḍavṛṣṭiprayāto bhaveddaṇḍakaḥ // KVrk_3.116 // iha śāstre caṇḍavṛṣṭiprayāto nāma daṇḍako bhavet / yadā nagaṇau dvau saptaragaṇāśca bhavanti / śatamāṇḍavābhyāmṛṣibhyāmanekā 'sya saṃjñā kṛtā / yathā / kuvalayadaladīrghanetrā sumadhyā pṛthuśroṇibimbā navaprāgasaṃsaktahṛt prathamavirahapīḍitā sā mṛtā preyasī garjitaṃ vāridānāṃ niśamya dhruvam / nabhasi kuṭajapuṣpasaṃbhāragaṃdhāsavonmattabhṛṃgāṃganā gīyamānāgame hata pathika vṛthā kimāyāsa................................... / caṇḍavṛṣṭirityeke || 116 || praticaraṇavivṛddharephāḥ syurarṇārṇavavyālajīmūtalīlākaroddāmaśaṃkhādayaḥ // KVrk_3.117 // caraṇaṃ caraṇaṃ prati praticaraṇaṃ ragaṇānāṃ vṛddhyā ihārṇādayo daṇḍakāssyuḥ / aṣṭabhī ragaṇairarṇo yathā / śramasalilamapakaroti drutaṃ kāminīnāṃ rasāyāsajaṃ maruccīkarāmodavān janayati madhupasya tīradrumālī lasatpallavālaṃkṛtāṃ kāminīvibhramādeśakam / ayamiha dayitaiḥ purorṇānidhiṃ yasya śakyaṃ samasāyuvajraprahārānabhijñabhyusī (?) bhujagapuravadhūlasallocanānandakaro sphurantī na līlāṃ tanoti rājātmajaḥ // navabhī ragaṇairarṇavo yathā / trinayananagatuṃgaśṛṃgaśriyaṃ bibhraduddaṇḍaḍiṃḍīrapiṇḍāvadātaistaraṃgottarairullasan makaratimitimiṃgilo vistṛtādhiṣṭhitakroḍasaṃprāptaśobhairnabhaḥprāṃgaṇajñāpakaiḥ / bhujagaśayanaśayito devadevasya yo vāsa veśmaśriyo janenārṇavaso 'yamagrīḥ priye tava nayanapathaṃ prayātastanotuṃ pramodaṃ vinodāspadaṃ tīrasaṃbhūtapunnāgapūgadrumaiḥ // daśabhī ragaṇaiḥ vyālo yathā / prasayati malayānile viprayuktāṃganādīrghaniḥśvāsasaṃparkasaṃvavardhitaprauhitāvematonandani sphuḍitabakulakarṇikārāmradunnāgamākaṃdakaṃkillisaccampakāmodavāhinyamuṣmin vasaṃtāgame / bhaja caraṇayugānataṃ saṃnatāṃgipriyaṃ prītisaṃdohakāminī nāma nagāturāṇāṃ mṛgīcakṣuṣām taruṇīmani (?) sakhi sphurajjvālajihvāgralole 'ṅganānāṃ sadā saukhyaṃ vidhvaṃsinā 'nena kiṃ dagdhamānena te // tairekādaśabhirjīmūtairyathā / priyavirahitakāminī jīvitā sā vināśaikadakṣāniloddhūtakādambapuṣpāsavāmūrcchitāśeṣabhṛṃgadhvajo / nabhasi nabhamivāṃkṣasaudāminīmālayālaṃkṛtaṃ nīlajīmūtapaṃktiṃ balākāvalīsevitāṃ locanānandadām / viracitamadhurasvaraṃ cātakānāṃ ca ramyaṃ samūhaṃ tu sāskāṃtamapyunmadaṃ(?) bhāvinīṃ tṛptimākāṃkṣamāṇam / muhukṛtavitatasubarhibhāraḥ śikhīsaṃvanmanmathā preyasī prītimutpādayan nṛtyati svāṅdhrivinyāsasauṃdaryavat // dvādaśabhirlīlākaro yathā / abhinavanavapallavāsvādasaṃśuddhakaṇṭhānyapuṣṭāṃganāsuṃdarāradhvagītadhvaniprāptabodhiryadi cakravāle vane / kusumitabahupāṭalā karṇikārāmrasatsiṃduvārottamāśokasatpuṣpabhārā vanaśrīkṛtāśeṣaśākhālasatpallave vane / vilapati vanitā ghanasyābhimānagrahaṃ lāsyalīlākaro mādhavī pallavānāmayaṃ kāmadevaikabandhavasantānilo / jagati vijayinīṃ smarājñāmivāviṣkarotyaṃganānāṃ ratāyāsajasvedabinduprasaktālakaprāṃtakaṃpaṃ vidhitsurmuhuḥ // trayodaśabhī ragaṇairuddāmo yathā / śaśadharasadṛśaṃ mukhāmbhoruhaṃ bibhratī pakvabimbādharoddāmahārāvalīśobhitoccastanī sūkṣmaromāvalīprāptanābhihṛdā / śravaṇayuganiveśitasvarṇatāṇḍaṃkasaṃlagnaratnaprabhāsitāpāṃgaraṃgāṃgaṇotsaṃgasaṃnṛtyamānekṣaṇakṣobhitakṣmātalā / kalaravavarakiṃkiṇīpakvaṇanmekhalālaṃkṛtaśroṇibimbānuvṛttānupūrvoruyugmā sarojāruṇāṅdhridvayanyastasannūpurā / hṛdayamaśaraṇaṃ munīnāmapīyaṃ salīlaṃ vrajaṃtī karoti sphuraccīvaraprāṃjalodbodhitānaṃgalakṣmīkṛtāśeṣalokaṃ bhṛśām // caturdaśabhī raiḥ śaṃkho yathā / kvacidupari taraccaṃdavallīvitānaiḥ kvaciddrumāṇāṃ latāsaṃcayaiḥ saṃcarannakracakraiḥ kvacinnīrasaṃbhūtapūgadrumaiḥ śobhitam / kvacidapi ghanasāṃmrahiṃtālatālāvalīcārutāmbūlavallīsamūhaiḥ (?) kvacidvyālasallolakolāhalotpāditorvīprakaṃpam / kvacidabhinavacampakonnidracaṃcatprastanāsavāmodasaṃparkaḥ saṃprāptasaurabhyasaṃpatsamīrāgamātītatoyakaṇaiḥ sekitaṃ nīrahṛtaṃ vidrutam / salilanidhimanekaratnākaraprītisaṃdohadaṃ setusīmaṃtamaṃtaṃ vilokya drutaṃ vilocanānāṃ nipātaṃ ca yasyāśu sāphalyamāpādayaḥ // ādiśabdātpaṃcadaśabhiḥ raiḥ samudraḥ ṣoḍaśairbhujaṃga ityevamādayo yatheṣṭakṛtanāmāno daṇḍakā bhavanti || 117 || pracitakasamabhidho dhīradhībhiḥ smṛto daṇḍako nadvayāduttaraiḥ saptabhiryaiḥ // KVrk_3.118 // nagaṇadvayā naṃtaraṃ saptabhiryaiḥ pracitako nāma daṇḍakaḥ smṛtaḥ / pūrvavadatrāpi praticaraṇavivṛddharephakrameṇa yagaṇādisamastagaṇavṛddhyā daṇḍakā bhavanti / yathā / pūrvamekaikākṣaravṛddhyā chaṃdasāṃ vṛddhiruktāstathā rephopalakṣitā trayeṇa vṛddhiḥ sā cācāryapāraṃparyopadeśāt tāvadgrāhyā yāvadekonamakṣarasāhasraṃ bhavanti / yadyapi kaiściduktaṃ sahasrākṣaraparyantā daṇḍakā iti tathāpi tṛkāṇāṃ vṛddhyā ekonameva sahasraṃ bhavantīti || 118 || // iti daṇḍakaprakaraṇam // iti sulhaṇaviracitāyāṃ sukavihṛdayānaṃdinyabhidhānāyāṃ vṛttaratnākarachandovṛttau samavṛttādhyāyastṛtīyaḥ // caturtho 'dhyāyaḥ ardhasamavṛtādhyāyaḥ athārdhasamavṛttādhyāyamāha / viṣame yadi sau salagā dale / bhau yuji bhādgurukāvupacitram // KVrk_4.1 // atra pāde iti vaktavye ardhasamavṛttādhyāye tvardhāpekṣayā ardha ityuktaṃ sūtrakāreṇeti na doṣaḥ / viṣame prathame tṛtīye pāde trayaḥ sagaṇā laghurgururyadi yuji same dvitīye caturthe bhagaṇatrayaṃ dvau gurū tadā upacitrā nāmārdhasamavṛttaṃ bhavati / yathā / tvadarātipure kṣiti yoddhase muktamahoragakaṃcukevaṃti (?) / upacitramudīkṣya divā bhayānno viviśurbhavanāni hariṇyaḥ || 1 || bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutau drutamadhyā // KVrk_4.2 // yasyārdhasamavṛttasya auje viṣame prathame tṛtīye pāde bhagaṇatrayaṃ dvau gurū yadi yuji same dvitīye caturthe nagaṇajagaṇau jagaṇayagaṇau ca tadvṛttaṃ drutamadhyā nāma / yathā / dṛṣṭivilāsaviśeṣamaśeṣaṃ vividhagatīravacoracanāṃ ca / yauvanameva vadhū drutamadhyāpayati manobhavadattavivekā || 2 || sayugātsagurū viṣame cet / bhāviha vegavatī yuji bhādgau // KVrk_4.3 // viṣame pāde trayaḥ sagaṇā guruśca yuji same bhavaṇatrayaṃ dvau gurū ca tadā vegavatī nāma / yathā / sukṛtaikanidheḥ smarabandhoḥ kasyacidālayamāli salīlam / iyamunnatapīnanitambā gacchati vegavatī madanārtā || 3 || auje taparau jarau guruścet / msau jgau bhadravirāḍbhavedanoje // KVrk_4.4 // auje viṣame pāde prathame tṛtīye tagaṇātparau jagaṇaragaṇau guruśce dyadi bhavati anoje same dvitīye caturthe pāde magaṇasagaṇajagaṇā gurū ca bhavanti tadvṛttaṃ bhadravirāṭ nāma / yathā / kundendusamujjvalena baddhaṃ brahmāṇḍodaravartināṃ narendra / nītā haraśailasaṃdhyamete śuddhabhadravirāḍ payase yaśaste || 4 || asame sajau saguruyuktau ketumatī same bharanagādgaḥ // KVrk_4.5 // asame viṣame pāde sagaṇajagaṇasagaṇā guruśca same dvitīye caturthe bhagaṇaragaṇanagaṇā dvau gurū ca tadvṛttaṃ ketumatī nāma / yathā / bhavatā raṇāṃgaṇagatena prasphuritāsimātrasacivena / vijitāmarāśvagajayuktā ketumatī narendra ripusenā || 5 || ākhyānikī tau jagurū gamoje jatāvanoje jagurū guruścet // KVrk_4.6 // auje prathame tṛtīye pāde tagaṇau dvau jagaṇo gurū ca anoje dvitīye caturthe jagaṇatagaṇau jagaṇo dvau gurū ca tadvṛttaṃ ākhyānikī nāma / yathā / ye ye tvayā saṃjati śatrubhūpā hatā hatāśeṣavipakṣavarga / ākhyānikī kīrtiravantinātha babhūva te saṃcaritāṃtarikṣe || 6 || jatau jagau go viṣame same syāttau jgau gameṣā viparītapūrvā // KVrk_4.7 // yasya prathame tṛtīye pāde jagaṇatagaṇajagaṇā dvau gurū ca same pāde dvau tagaṇau jagaṇo dvau gurū ca tadvṛttaṃ viparītākhyānikī nāma / yathā / dhruvaṃ samāgacchati jīviteśa śrutvādikāruṇyaparaṃ vaco me / bhavenna ceddaivavaśādihānyā ākhyānikī me viparītapūrvā // ākhyānikī vārtāhārikocyate / etayośca pūrvoktopajātyaṃtargatatve viśeṣasaṃjñārdhasamavṛttādhyāye pāṭhaḥ || 7 || sayugātsalaghū viṣame gururyuji nabhau ca bharau hariṇaplutā // KVrk_4.8 // yasyā viṣame pāde sagaṇatrayaṃ laghugurū ca same pāde nagaṇabhagaṇau bhagaṇaragaṇau ca tadvṛttaṃ hariṇaplutā nāma / yathā / yadi śīghragatirhariṇaplutānsuviṣamāṃstanute pathikaḥ pathi / jaladāgamane priyayā tadā bhavati saṃgatirardhaśarīrayā || 8 || ayuji nanaralā guruḥ same njamaparavaktramidaṃ tato jarau // KVrk_4.9 // viṣame pāde nagaṇau ragaṇo laghuśca guruśca bhavanti same pāde nagaṇajagaṇau jagaṇaragaṇau tadvṛttaṃ aparavaktraṃ nāma / yathā / jaladagalapiśaṃgalocanaṃ madanaripoḥ śaśikhaṇḍamaṇḍitam / apaharatu bhayāni dakṣiṇaṃ tadaparavaktrabhayaṃkaraṃ satām // asya vaitālīyāntargatatve 'pi viśeṣasaṃjñārtha ihopanyāsaḥ || 9 || ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā // KVrk_4.10 // yasya viṣame pāde nagaṇadvayaṃ ragaṇātparo yagaṇaḥ same nagaṇajagaṇau jagaṇaragaṇau guruśca tadvṛttaṃ puṣpitāgrā nāma / calakiśalayavatyaśokaśākhā tava caraṇāhatimātrapuṣpitāgrā / śaśimukhi sakhi muñca mānamasyā madanamahotsava eṣa yāti śūnyā // iyamapyaupacchandasikaṃ viśeṣasaṃjñājñāpakārthamatrocyate || 10 || vadantyaparavaktrākhyaṃ vaitālīyaṃ vipaścitam / puṣpitāgrābhidhaṃ kecidaupacchaṃdasikaṃ tathā // KVrk_4.11 // syādayugmake rajau rajau same tu jarau jarau gururyavātparā matīyam // KVrk_4.12 // yasya viṣame pāde ragaṇajagaṇau ragaṇajagaṇau same jagaṇaragaṇau jagaṇaragaṇau guruśca tadvṛttaṃ yavātparāmatīyaṃ bhavatītyarthaḥ / yathā / mālavakṣitīśa māsamudgaśāli yavānatāribhūyamedinī samagrā / ātmasātkṛtā tvayā ripūn vijitya samagrasainyasaṃyutānapi prasahya || 12 || iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau ardhasamavṛttādhyāyaḥ caturthaḥ / pañcamo 'dhyāyaḥ viṣamavṛttādhyāyaḥ viṣamavṛttādhyāya ārabhyate / mukhapādo 'ṣṭabhirvarṇaiḥ / [padacaturūrdhva-prakaraṇam (5.1-5)] pare 'smāt makarālayaiḥ kramādvṛddhāḥ / satataṃ yasya vicitraiḥ pādaiḥ saṃpannasauṃdaryam / tadabhihitamamaladhībhiḥ padacaturūrdhvābhidhaṃ vṛttam // KVrk_5.1 // prathamapādo 'ṣṭākṣaraḥ / pare ca dvitīyatṛtīyacaturthāḥ / asmātpra thamapādā tmakarālayai ścaturbhiścaturbhirakṣaraiḥ kramādvṛddhā vardhitāḥ / kramāditi ko 'rthaḥ / dvitīyo dvādaśākṣaraḥ / tṛtīyo ṣoḍaśākṣaraḥ / caturtho viṃśatyakṣara iti kramādvṛddhiṃ prāptāḥ / satata manavarataṃ iti vividhaiścaturviṃśatiprakāraprastāreṇa vicitraiḥ pādaiḥ prāptasauṃdaryaṃ ta dvṛttaṃ ācāryaiḥ padacaturūrdhvaṃ nāmoktam / yathā / ākramyamākṛṣya dhanu- rye tvayā nihitā raṇāṃgaṇe śaraiḥ / ripavaḥ sahasā gatāsavaḥ kṣitipate śrutam / padacaturūrdhvaṃ na calanti tatraiva nipatanti saśalyāḥ // atra gaṇapādābhāvāt gurulaghū neṣyate / atra ca prastāryamāṇaṃ caturviṃśatidhā bhavati / ṣoḍaśadvādaśaaṣṭau ṣoḍaśaviṃśatidvādaśa aṣṭau ityādi || 1 || prathamamuditavṛtte / viracitaviṣamacaraṇabhāji / gurukayugalanidhana iha kalita āṅā / vidhṛtarucirapadavitatiyatiriha bhavati pīḍaḥ // KVrk_5.2 // prathamamuditavṛtte padacaturūrdhve viracitān viṣamān aṣṭaudvādaśaṣoḍaśaviṃśatyakṣarān padān bhajatīti tasmin viṣamacaraṇabhāji iha chaṃdasi āṅā kalito yuktaḥ pīḍo bhavati / āpīḍa ityarthaḥ / kva sati ityāha / gurukayugalanidhane gurudvayaṃ nidhane 'vasāne yasya tasminsati / kīdṛśaṃ ityāha / vidhṛtarucirāṇāṃ pādānāṃ vitatyā yati rvirāmo yasya sa tathoktaḥ / ante gurudvayopādanādatra śeṣāṇāṃ laghutvamasyānujñānaṃ kedāreṇeti manyāmahe / yathā / dhruvamiha vanitānāṃ hṛdi vinihitadayitaguṇānām / prasarati malayamaruti virahavatīnāṃ smarasuhṛdi vijayini bhavati niyatamasuvināśaḥ // dvigurūṇi chaṃdasi āpīḍeti trayāṇāṃ gurūṇāṃ apraveśā cchargaṇḍa iti nāma noktam / idamapi pūrvavaccaturviṃśatiprastāro bhavati / tebhyaścaturviṃśatibhyastrīnavakṛṣya samānyabhidhātumāha || 2 || prathamamitaracaraṇasamutthaṃ śrayati jagati lakṣma / itaraditaracaraṇajanitamapi ca turyaṃ caraṇayugakamavikṛtamaparamiha kalikā sā // KVrk_5.3 // āpīḍasya prathamaṃ turyaṃ caturthaṃ itaracaraṇasamutthaṃ dvitīyapādaṃ dvādaśākṣaropalakṣitaṃ lakṣma śrayati bhajati / ko 'rthaḥ / prathamapade dvādaśākṣaraḥ / dvitīyo 'ṣṭākṣaraḥ / aparamapi caraṇayugalamavikṛtama pratyayābhāvamityevaṃlakṣaṇā kalikā nāma / mañjarīti vaktavye chaṃdobhaṃgabhayāt kaliketyuktamekārthatvānna doṣaḥ / yathā / adhamajanasuhṛdi kalikāle sujanakṛtavirodhe / sakaluṣamuṣi sapadi vidhuvanāyāḥ tadanu vimanamanasi mudamiha janayati nivāsā || 3 || dviguruyutasakalacaraṇāṃtā mukhacaraṇaracitamanubhavati tṛtīyaḥ / caraṇa iha hi lakṣma prakṛtamaparamakhilamapi yadi bhavati lavalī sā // KVrk_5.4 // yasyā stṛtīyaḥ pādaḥ prathama caraṇaracitaṃ lakṣaṇa manubhavati dvābhyāṃ gurubhyāṃ yutā sakalacaraṇānāmanto yasyāḥ sā tathoktā lavalī nāma / aparaṃ lavalyāṃ sarvamapi prāktanaṃ prastutaṃ pūrvavaditi bhavati / yathā / gaganatalamamalamalimetat sapadi śaśabhṛdayaṃ analavitikaraughaiḥ / janayati ca lavalyāḥ calamiti sarasaṃ bhuvidbhavipariṇati(?) paripīḍaḥ || 4 || prathamamadhivasati yadi turyaṃ caramacaraṇapadamavasitiguruyugmā / nikhilaparamuparitanasamamiha lalitapādā tadiyamamṛtadhārā // KVrk_5.5 // prathamaṃ pādamaṣṭākṣaraṃ caramacaraṇapadaṃ paścimapādasthānaṃ ya dyadhivasati / apara mapyanyatsarvaṃ uparitanaṃ pūrvavat / ante gurudvayayuktā sulalitapadapaṃkti ramṛtadhārā nāma / yathā / śaśadharamukhi sakhi parirambhaṃ tava mama vapuṣi malayajarasaniṣekaḥ / śravaṇapuṭayugalasukhakṛdaticaturamabhihṛdyā vacanamamṛtadhārā // piṃgalanāgastu padacaturūrdhvādiṣu prathamapādaviparyāse sati maṃjaryādi nāmāni vīkṣyati || 5 || // padacaturūrdhvaprakaraṇam // [udgatā-prakaraṇam (5.6-8)] sajamādime salaghukau ca nasajagurukeṣvathodgatā / tryaṅdhrigatabhanajalā gayutā sajasā jagau caraṇamekata paṭhet // KVrk_5.6 // prathamapāde sagaṇajagaṇasagaṇā laghuśca tathā dvitīyapāde nagaṇasagaṇajagaṇaguravo bhavanti trisaṃkhyopalakṣito 'ṅdhri straṅdhri stṛtīyaḥ pādastasmin gatā bhagaṇanagaṇajagaṇalaghuguravastairyutā / caturthe caraṇe sagaṇajagaṇasagaṇā jagaṇo guruśca yatra sā udgatā nāma / ekata iti / prathamaṃ dvitīyena sahāvilaṃbitaṃ paṭhedityarthaḥ / yathā / jitamatsarā sukṛtino 'pi parihṛtakalaṃkabāṃdhavāḥ / vīkṣya sapadi yuvatiṃ vikṛtiṃ niyataṃ prayāti vipulodgatāstanuḥ || 6 || caraṇatrayaṃ bhajati lakṣma yadi sakalamudgatāgatam / rnau bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake // KVrk_5.7 // yadyudgatāyāstṛtīye pāde ragaṇanagaṇabhagaṇaguravo bhavanti tadā saurabhakaṃ nāma vṛttaṃ bhavet / yathā / malayānilaḥ priyaviyuktayuvatijanatāviyatyataḥ / maṃdamaṃdamayametitarāṃ ghanasārasaurabhakamudvamanniva || 7 || nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake / taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam // KVrk_5.8 // yadyu dgatāyā stṛtīye caraṇe dvau nagaṇau dvau sagaṇau ca bhavataḥ tadā lalitaṃ nāma / śeṣamudgatāvat / yathā / lalitāṃgahāraramaṇīyamabhinavalalitaṃ samāṃsalam / iyamatinayati mudā pramattā purato vayasya tava lāsyamuttamam || 8 || // udgatāprakaraṇam // [upasthitapracupita-prakaraṇam (5.9-11)] msau jbhau gau prathamāṅdhrirekataḥ pṛthaganyat tritayaṃ sanajaragāstathā nanau saḥ / trinaparikalitajayau pracupitamitamuditamupasthitapūrvam // KVrk_5.9 // yasya prathame pāde magaṇasagaṇajagaṇabhagaṇā dvau gurū ekataḥ / pṛthak anyattritayaṃ pādatritayaṃ kathamityarthaḥ / dvitīye pāde sagaṇanagaṇajagaṇaragaṇā guruśca tathā tṛtīye pāde dvau nagaṇau sagaṇaścaturthe nagaṇatrayaṃ jagaṇayagaṇau ca tadvṛttaṃ upasthitapūrvaṃ upasthitapracupitami tyarthaḥ / yathā / āruhyānyabhṛtapriyā lasatsahakāraṃ prakaṭīkṛtanavamaṃjariṃ sagarvā / nijakalaravaninadaiḥ prakaṭayati ratipatimahotsavamāli || 9 || nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅdhrikṛtayatistu vardhamānam / tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ khalu vṛttam // KVrk_5.10 // tadeva padacaturūrdhvaṃ tṛtīye pāde nagaṇau sagaṇanagaṇau ca bhavataḥ prathamasya caturūrdhvasyāṅdhiḥ prathamāṅdhrivat kṛtā yatiryasya kriyāviśeṣaṇasya ta tprathamāṅdhrikṛtayati ryathā bhavati / eva mapara pādatrayaṃ pūrvasadṛśamiha tantre ta dvṛttaṃ ācāryai rvardhamānaṃ nāmoktam / yathā / pādena svayamunnatastanībhiraśokaḥ pramadābhirabhihataḥ pravardhamānaḥ / vikasitakusumasamṛddhimanubhavati bakulatarurapi varayuvatimukhāsavasiktaḥ || 10 || asminneva tṛtīyake pāde tajarā syuḥ prathame ca viratirārṣabhaṃ bruvanti / tacchuddhavirāṭpuraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt // KVrk_5.11 // asminneva padacaturūrdhvavṛtte tṛtīye pāde tagaṇajagaṇaragaṇā bhaveyuḥ, aparaṃ pādatrayamapi pūrvasamaṃ bhavati tadā śuddhavirāṭpuraḥsthitaṃ ārṣabhaṃ vadanti śuddhavirāḍārṣabhamityarthaḥ / yathā / bibhrāṇā vadanaṃ śaśāṃkabiṃbasamānaṃ kamalāyatanayanā kṛśāṃgaśobhitā / pīnoccapayodharadvayā janayati mudamadhikatarāṃ vaniteyam || 11 || // upasthitapracupitaprakaraṇam // viṣamākṣarapādaṃ vā pādairasamaṃ daśadharmavat / yacchaṃdo noktamatra gātheti tatsūribhiḥ proktam // KVrk_5.12 // viṣamākṣarāṇi yeṣu te pādā yasmin viṣamākṣarapādaṃ yadevameva aṣṭau daśasaptanavākṣaraṃ vā sarvapādairasamaṃ tripādaṃ ṣaṭpādaṃ vā daśadharmavat / yathā / daśa dharmaṃ na jānanti dhṛtirāṣṭra nibodha tān / mattaḥ pramatta unmattaśśrāṃtaḥ kruddho bubhukṣitaḥ / tvaramāṇaśa bhīruśca lubdhaḥ kāmī ca te daśaḥ // iti ṣaṭpadī gāthā / ityevamādi asmin cchaṃdasyarthe noktaṃ prayogeṣu dṛśyate tadgātheti vidvadbhiruktam / maṃgalagītikāveṣṭakavipadvidhruvakacaccarīpāddhatikādvipathaka prabhṛti tatsarvaṃ gāthāsaṃjñamavagantavyam / chaṃdasāmānaṃtyātpratipadamabhidhātumaśakyaṃ tatsarvasaṃgrahaṇīyaṃ ekā saṃjñā kṛteti || 12 || iti sulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ vṛttaratnākaracchaṃdovṛttau viṣamavṛttādhyāyaḥ paṃcamaḥ // ṣaṣṭho 'dhyāyaḥ ṣaṭpratyayādhyāyaḥ [prastāraḥ] prastāro naṣṭamuddiṣṭamekadvyādilagukriyā / saṃkhyā caivādhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ // KVrk_6.1 // idānīṃ uktānāṃ vṛttānāṃ ṣaṭpratyayānāha / pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ / yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim // KVrk_6.2 // ūne dadyādgurūṇyevaṃ yāvatsarvalaghurbhavet / prastāro 'yaṃ samākhyātaḥ chaṃdovicitivedibhiḥ // KVrk_6.3 // pāde sarvagurau yāvatāṃ varṇānāṃ vṛttasya pādastāvaṃta eva guravo vilikhyante / yathā / caturakṣaracchaṃdasi ādyā dguroradhaḥ adhovibhāge laghuṃ varṇaṃ nyasya sthāpayitvā tadanaṃtaraṃ nyastalaghoḥ sakāśāt śeṣebhyo varṇebhyo adhaḥ kiṃ sthāpyata ityāha / yathopari tathā śeṣaṃ / yadyupari gurustadā adhastādapi gururyadyupari laghustadā adhastādapi laghuḥ śeṣam / upari tulyo dīyate ityarthaḥ / tena laghoranaṃtaraṃ trīṇi gurūṇī sthāpyante / bhūyaḥ punarapi kuryādamuṃ vidhimiti / laghuṃ nyasya guroradhaḥ yathopari tathā śeṣamiti punarapyamuṃ vidhiṃ kuryāt / yadā upari gururbhavati laghuṃ nyasya guroradha iti vidherabhāvādyaḥ pūrvadeśā dūne dadyādgurūṇi iti ūnapradeśo gurubhiḥ pūryata ityarthaḥ / evama nena prakāreṇa tāvannyāsaḥ kartavyo yāvatsarvalaghuḥ pado bhavati / prastāryate iti prastāraḥ varṇānāṃ vinyāsaviśeṣaḥ / evaṃ caturakṣarapāde ṣoḍaśavṛttāni bhavanti / chaṃdāṃsi vilīyante asyāmiti chaṃdoviciti śchaṃdaḥśāstram / prastāro vyākhyātaḥ || 2-3 || [naṣṭam] idānīṃ naṣṭaṃ vyākhyātumāha / naṣṭasya yo bhavedaṃkaḥ tasyārdhe 'rdhe same ca laḥ / viṣame caikamādhāya tadardhe 'rdhe gururbhavet // KVrk_6.4 // prastāradarśitānāṃ vṛttānāṃ madhye yadvṛttaṃ naṣṭaṃ luptaṃ bhavati tasya naṣṭasya yo bhavedaṃka ekādisaṃkhyā tasya ardhe 'rdhe same ca aṃke sati lo laghurbhavati / viṣame ekaṃ ādhāya prakṣipya tasyārdhe 'rdhe gururbhavet / yathaitasmiṃścaturakṣare chaṃdasi paṃcamaṃ vṛtaṃ naṣṭam / tasya aṃkaḥ paṃca sa ca ardhaṃ na prayacchati / saikaḥ kriyate tadā ṣaḍbhavanti / te ardhaṃ kriyante / ardhitāstrayo bhavanti / tadardhe guruḥ prāpyate punastrayo 'rdhaṃ na prayacchanti / saikāścatvāraḥ / te 'pi ardhastadardhe punarlabdho gurudvayoḥ samatvāt / tadardhe laghuḥ prāpyate punareko 'rdhaṃ na prayacchati / saikordvyaḥ tadardhe punarapi gurureva labhyate / itthaṃ naṣṭasyodāharaṇam / tathā ca / ādyau dvau gurū tābhyāṃ parako laghustato gururiti / '; '; / '; etaccaturakṣare chaṃdasi paṃcamaṃ vṛttaṃ bhavati || 4 || [uddiṣṭam] uddiṣṭaṃ vyākhyātumāha / uddiṣṭaṃ dviguṇānādyāduparyaṃkānsamālikhet / laghusthā ye tu tatrāṃkāstaiḥ saikairmiśritairbhavet // KVrk_6.5 // kenacittadvṛttaṃ prastāryakatamat iti saṃkhyāparijñānā uktaṃ taduddiṣṭamucyate / pūrvatra vṛttaṃ na jñāyate / ataḥ saṃkhyayā naṣṭamuddhriyate / atra punarvṛttaṃ jñāyate saṃkhyā na jñāyate ataḥ saṃkhyāparijñānārthaṃ uddiṣṭamidamucyate / tasya uddiṣṭavṛttasya prathamādakṣarādārabhya upari dviguṇā naṃkān samālikhet / yathā / asminneva caturākṣare chaṃdasi ekaṃ vṛttaṃ uddiṣṭaṃ tasya dvau varṇau gurū tato laghustato 'pi guruḥ / tatra uddiṣṭe vṛtte laghuni tiṣṭhantīti laghusthā ye punaraṃkāścatvāraḥ taiścaturbhiḥ saikaiḥ ekena sahitaiḥ paṃcabhiruddiṣṭaṃ bhavet / uddiṣṭasaṃkhyā bhavet / caturakṣarāyāṃ jātau tatpaṃcamaṃ vṛttaṃ bhavatītyarthaḥ || 5 || [ekadvayādilagakriyā] ekadvyādilagukriyārthamāha / varṇān vṛttabhavān saikān auttarādharyataḥ sthitān / ekādikramaśaścaitānuparyupari nikṣipet // KVrk_6.6 // upāntyato nivarteta tyajannaikaikamūrdhvataḥ / uparyādyādgurorevamekadvyādilagukriyā // KVrk_6.7 // yāvaṃta eva vṛttabhavā varṇā tāvata eva saikān ekasahitānyathā / caturakṣarajātau catvāro ye varṇāstān saikān paṃca / auttarādharyataḥsthitān uparyuparibhāvena sthitān ekādikrameṇai va etānupari upari nikṣipet nidadhyāt / upāntyato antyasamīpā nnivarteta vyādyudyeta / tyajan pariharan ekaikaṃ ūrdhva bhāgāt / evama nena prakāreṇa kasmādiyaṃ ekadvyādilagukriyāṃ pravartata ityāha / uparyādyādguro riti uparisthitān ādyādguroḥ / ko 'rthaḥ / sarvaguruvarṇavṛttasakāśāt ityarthaḥ / ādyaṃ kila sarvagurvakṣaramekaṃ vṛttaṃ parikalpate / etacca prastāre darśitaṃ yathā / ‘pāde sarvagurāvādyāllaghuṃ nyasye' ti tena tasmāt adha iyaṃ ekadvyādilagukriyā pravartate / tatra paṃcasu varṇeṣu uttarādharabhāvena sthāpiteṣu adhaḥsthita ekastaduparisthe nikṣipyate / sa ca tathaiva tiṣṭhati tyajannekaikamūrdhvata iti vīpsavaśādekadaiva sthitimaṃtareṇa nikṣiptatvāt punarnikṣepabhāvādekaikatyāgaśca na saṃbhavati tasmātsvarūpeṇa sthita eva upari kṣipyate / tato dvitīye sthāne dvau varṇau bhavataḥ tau tṛtīyena kṣipyeta tatra trayo bhavanti / tacca caturthe nikṣipyante te catvāro bhavanti / ‘ upāntyato nivartate tyajannekaikamūrdhvataḥ' uparitanamekaṃ tyajyate tatra na kṣipyate ityarthaḥ / vīpsā ta eva adhobhāgāt punarnikṣepe kriyā pravartate tena adhaḥsthita eva eko dvitīye sthāne nikṣipyate tatra ca trayo bhavanti / tacca tṛtīye nikṣipyante tatra ṣaṭbhavanti upari ekaṃ tyajannivarteta / ādyaṃ ekaṃ vṛttaṃ sarvaguruḥ tasmāddekadvyādilagukriyā pravartete / tata ekaḥ sarvaguruḥ catvāri dvilaghūni ṣaṭtrilaghūni catvāri caturlaghūni ekaṃ sarvalaghuḥ eṣā lagukriyā sarvalaghuprastāreṇa pratīyate asyāstu eṣa eva kramaḥ paṃcākṣarādivṛtteṣvapi || 6-7 || [udāharaṇam - 1 41 631 4321 11111] [saṅkhyānam] saṃkhyārthamāha / [lagukriyāṅkasandohaḥ bhavetsaṃkhyāvimiśrite / uddiṣṭāṅkasamāhāraḥ saiko vā janayedimām // KVrk_6.8 // ] lagukriyāyāṃ ye aṃkā steṣāṃ sandoha stasmi nvimiśrite pīḍīkṛte saṃkhyā bhavet / iyaṃ tāvaddhāraṇaṃ syāt / tathā ekaścatvāraḥ ṣaṭcatvāraḥ ekameṣāmekīkṛtā vai ṣoḍaśa bhavanti caturakṣarajātau prastāryamāṇāyāṃ ṣoḍaśa vṛttāni bhavantītyarthaḥ / sa ca prastāraḥ pūrvameva vyākhyātaḥ / pakṣāntaramāha / uddiṣṭasya vṛttasya upari ye aṃkā dviguṇāsteṣāṃ samāhāraḥ ekībhāvaḥ saiko vā athavā janayedu tpādaye dimāṃ saṃkhyām / yathā / caturakṣarajātau dviguṇā ye aṃkā uparyāropitāsteṣāṃ samāhāraḥ paṃcadaśa saikaḥ ṣoḍaśeti || 8 || [adhvayogaḥ] adhvārthamāha / saṃkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ / vṛttasyāṃgulikīṃ vyāptimadhaḥ kuryāttathāṃgulam // KVrk_6.9 // caturakṣarajātau yā ṣoḍaśa saṃkhyā syāddviguṇā dvātriṃśatiḥ ekonā ekarahitā ekatriṃśatiḥ sadbhiḥ paṇḍitai radhvā mārgaḥ prakīrtitaḥ / katham / vṛttasya āṃgulikīṃ aṃgulapramāṇāṃ vyāptiṃ kuryāt || 9 || adhunā punarapi kaviranvayapūrvakaṃ pitrā saha sātmānaṃ nirddiśati / vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā / vipraḥ pavyekanāmā vimalataramatiḥ śaivatatvāvabodhe // KVrk_6.10 // kedārastasya sūnaḥ śivacaraṇayugārādhanaikāgracittaḥ / chaṃdastenābhirāmaṃ praviracitamidaṃ vṛttaratnākarākhyām // KVrk_6.11 // vaṃśe 'nvaye ' bhūjjā taḥ kaśyapasya kaśyaṃ somaṃ pibatīti kaśyapaḥ kaśyapaśabdena yadyapi surā evābhidhīyate kathyate / tathāpyatra somamucyate surāpānasya brāhmaṇe dije niṣiddhatvāt anvayārthena vaṃśārthena kranuyāyitvamuktaṃ syāt (?) / śivasya ete śaivā ye siddhāntā steṣāṃ vettā / ‘vida-vicāraṇe'; ityetasya rūpaṃ na punaḥ ‘vida-jñāne'; / tasyāśakyatvāt / yo hi vicārayati cintayati so avaśyaṃ vetti nahyaviditaṃ vicārayituṃ śaknoti viśeṣeṇa pratipūrayati svargāpavargādikāni sa vipraḥ vimalataramatiḥ vimalā vistīrṇā taralā manoharā matiryasya atiśayena vimalamatiḥ / kva / śaivaśāstrāvabodhe / kedāra nāmā tasya putraḥ śivaḥ śānto devatāviśeṣaḥ tasyārādhanaṃ tatra ekāgraṃ tanniṣṭhaṃ cittaṃ yasya saḥ / tathā tena kedāreṇā bhirāmaṃ ramaṇīyaṃ manoharaṃ chaṃdaḥ pra karṣeṇa viracitaṃ vṛttaratnākarākhyām || 10-11 || iti paṃḍitaśrīsulhaṇaviracitāyāṃ sukavihṛdayānandinyabhidhānāyāṃ chaṃdovṛttau ṣaṭpratyayādhyāyaḥ ṣaṣṭhaḥ samāptaḥ // śrīḥ / śubhaṃ bhūyāllekhakasya / vasuyugme ....... śuklaśca paṃcamyāṃ haṃsarājena muninā 'likhaṭṭīkā manoramā //