<1.1.1> (1.1) atha vitānasya | brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ || <1.1.2> (1.2) homān ādiṣṭān anumantrayate || <1.1.3> (1.3) mantrānādeśe liṅgavateti bhāgaliḥ | iti yuvā kauśikaḥ | yathādevatam iti māṭharaḥ | ity ācāryāḥ || <1.1.4> (1.4) pradhānahomamantrān purastāddhomasaṃsthitahomeṣv āvapanty eke || <1.1.5> (1.5) vācayati yajamānaṃ bhṛgvaṅgirovidā saṃskṛtam || <1.1.6> (1.6) agnir āhavanīyaḥ || <1.1.7> (1.7) saṃcaravāgyamau brahmavad yajamānasya || <1.1.8> (1.8) devatāhavirdakṣiṇā yajurvedāt || <1.1.9> (1.9) āgnīdhrasyottarata upācāraḥ | sphyasaṃmārgapāṇes tiṣṭhato dakṣiṇāmukhasya || <1.1.10> (1.10) yathāsvaram iti pratyāśrāvaṇam || <1.1.11> (1.11) yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe || <1.1.12> (1.12) āhavanīyagārhapatyadakṣiṇāgniṣu iti samidho 'nvādadhāti vibhāgam || <1.1.13> (1.13) vratam upaiti iti | anaśanam ityādi || <1.1.14> (1.14) iti catasṛbhir devatāḥ parigṛhṇāti | iti mantroktām || <1.1.15> (1.15) iti paurṇamāsyām || <1.1.16> (1.16) prātar hutvāgnihotram ity amāvāsyāyām | iti paurṇamāsyām || <1.1.17> (1.17) atha brahmāṇaṃ vṛṇīte iti || <1.1.18> (1.18) vṛto japati iti apratirathañ ca || <1.1.19> (1.19) jīvābhir ācamyetyādi prapadanāntam || <1.1.20> (1.20) uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīks.ya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt || <1.2.1> (2.1) yatra vijānāti iti yathāsvaram anujānāti | evaṃ sarvatrānujñāpadam ādyantayoḥ || <1.2.2> (2.2) praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt || <1.2.3> (2.3) yadi vaded vaiṣṇavīṃ japet || <1.2.4> (2.4) āgnīdhro 'nvāhāryādhiśrayaṇād vediṃ parisamuhyotkaradeśe nidadhāti | stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca iti || <1.2.5> (2.5) iti vediṃ parigṛhyamāṇām anumantrayate || <1.2.6> (2.6) <āśāsānā saumanasam [14.1.42]> iti patnīṃ saṃnahyamānām || <1.2.7> (2.7) ity ājye nirupyamāṇe 'gnim | iti vediṃ paristṛṇantam || <1.2.8> (2.8) iti paridhīn nidhīyamānān || <1.2.9> (2.9) <ṛṣīṇāṃ prastaro 'si [16.2.6]> iti prastaram || <1.2.10> (2.10) āsāditeṣu haviḥṣūktān purastāddhomān juhoti | abhicāreṣv ābhicārikān saṃsthitahomāṃś ca || <1.2.11> (2.11) iti sāmidhenīr anumantrayate || <1.2.12> (2.12) iti prājāpatyam āghāram || <1.2.13> (2.13) iti preṣati āgnīdhraḥ sphyam agniṃ ca [Caland, aḷ., suggests {agniṃ ca}: interpolation] saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭi iti | saṃmārgeṇārvāñcam agnim upavājayati iti || <1.2.14> (2.14) ity aindram āghāram || <1.2.15> (2.15) pravare pravriyamāṇe vācayed iti tisraḥ || <1.2.16> (2.16) iti prayājān || <1.2.17> (2.17) ity ājyabhāgau || <1.3.1> (3.1) ity āgneyam || <1.3.2> (3.2) ity aindrāgnam || <1.3.3> (3.3) sāṃnāyyasyaindraṃ māhendraṃ vā iti || <1.3.4> (3.4) paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam angīṣomīyam iti | nāmāvāsyāyām avidhānāt || <1.3.5> (3.5) <ā devānām [19.59.3]> iti sauviṣṭakṛtam || <1.3.6> (3.6) iṣṭe sviṣṭakṛti vācaṃ yacchaty ānuyājānām prasavāt || <1.3.7> (3.7) prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati || <1.3.8> (3.8) tat iti pratīkṣate || <1.3.9> (3.9) iti pratigṛhṇāti || <1.3.10> (3.10) tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti iti || <1.3.11> (3.11) <ātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhā [KauśS 65.14]> ity anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti || <1.3.12> (3.12) prāśitam anumantrayate iti || <1.3.13> (3.13) mātalyādbhiḥ mārjayitvā prāṇān saṃspṛśate || [C: ācamyādbhiḥ, G: pātrāṇy adbhir] <1.3.14> (3.14) iti nābhim || <1.3.15> (3.15) itīḍām upahūyamānām anumantrayate || <1.3.16> (3.16) āgnīdhraḥ ṣaḍavattaṃ prāśnāti iti || <1.3.17> (3.17) itīḍābhāgaṃ pratigṛhya iti prāśnanti || <1.3.18> (3.18) iti tisṛbhiḥ pavitravati mārjayante || <1.3.19> (3.19) yajamāno 'nvāhāryam antar vedyām || <1.3.20> (3.20) ity abhimantrya ṛtvigbhyo dadāti dakṣiṇām || <1.3.21> (3.21) pratigṛhya ity uktam || <1.3.22> (3.22) saṃpreṣita āgnīdhraḥ || <1.4.1> (4.1) iti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭi iti || <1.4.2> (4.2) agniṃ ca prāñcaṃ iti || <1.4.3> (4.3) ity anuyājān || <1.4.4> (4.4) ity anuvaṣaṭkāram || <1.4.5> (4.5) iti srucau vipraṇudyamāne anumantrayate || <1.4.6> (4.6) iti prastaraṃ prahriyamāṇam || <1.4.7> (4.7) iti saṃsrāvam || <1.4.8> (4.8) iti patnīsaṃyājān || <1.4.7> (4.7) dakṣiṇāgnihomān | tṛtīyam iti || <1.4.10> (4.10) āgnīdhraḥ saṃmārgam agnau praharati iti || <1.4.11> (4.11) iti patnīṃ yoktreṇa vimucyamānām anumantrayate || <1.4.12> (4.12) iti vedaṃ vicṛtati || <1.4.13> (4.13) samiṣṭayajuṣaḥ iti ṣaḍbhiḥ saṃsthitahomān juhoti | ity āsām uttamā || <1.4.14> (4.14) praṇītā vimucyamānāḥ ity anumantrayate || <1.4.15> (4.15) iti yajamānam āśāste || <1.4.16> (4.16) iti bhāgaṃ prāśya ity āha || <1.4.17> (4.17) yajamāna udapātre 'ñjalāv āsikte iti mukhaṃ vimārṣṭi || <1.4.18> (4.18) antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam || <1.4.19> (4.19) iti gārhapatyam upatiṣṭhate || <1.4.20> (4.20) ity āhavanīyam abhivrajya iti_uktam || <1.4.21> (4.21) iti dvābhyām upasthāya iti bhāgaṃ prāśnāti || <1.4.22> (4.22) iti vratavisarjanīm ādadhāti || <1.4.23> (4.23) etasmād yājamānād ṛte_apasiddhiḥ | tad api ślokau vadataḥ iti || <1.4.24> (4.24) darśapaurṇamāsau triṃśataṃ varṇāni | pañcadaśa dākṣāyaṇayajñaḥ || <1.4.25> (4.25) paurṇamāsyāṃ paurṇamāsam aparedyuś ca | evam amāvāsyāyām || <1.4.26> (4.26) saṃvatsaraṃ vā || <1.4.27> (4.27) sākaṃprasthāyyādīni ca | etābhyām iṣṭayo vyākhyātā vyākhyātāḥ || <2.1.1> (5.1) athāgnyādheyam || <2.1.2> (5.2) vasante brāhmaṇāsya | grīṣme rājanyasya | varṣāsu vaiśyasya | trīṇi parvāṇi [KauśS 94.7] ity uktam || <2.1.3> (5.3) yadaiva kadā cid ādadhyāc chraddhā tvevainaṃ nātīyāt || [G nvevainaṃ] <2.1.4> (5.4) ukto brahmaudanaḥ || <2.1.5> (5.5) ṛtvija upasādayati || <2.1.6> (5.6) abhimantritaṃ vādadhyāt || <2.1.7> (5.7) iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati || <2.1.8> (5.8) vāgyatā jāgrato rātrim āsate | pararātraṃ vā || <2.1.9> (5.9) iti svapato bodhayet || <2.1.10> (5.10) uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapūrviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca | cātanair mātṛnāmabhir vāstoṣpatyair anuyojitaiḥ || <2.1.11> (5.11) tenāgnipadam aśvaṃ snāpayann abhyukṣañ chamayati || <2.1.12> (5.12) anudita udite vādhāsyamānaḥ ākṛtiloṣṭetyādy [KauśS 69.10?] upasthānāntam || <2.1.13> (5.13) ity upoddharanty ācāryāḥ | āhavanīyadakṣiṇāgnyor lakṣaṇāntam || <2.1.14> (5.14) iti mathyamānam anumantrayate || <2.1.15> (5.15) jātaṃ iti || <2.1.36> (5.36) jātarūpeṇāntardhāya | nāsikyenoṣmaṇāsyena vā | ity etayāpānati || <2.1.17> (5.17) aśvapādaṃ lakṣaṇe nidhāpyamānaṃ ity anumantrayate || <2.1.18> (5.18) rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati || <2.2.1> (6.1) iti || <2.2.2> (6.2) āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau ity anumantrayate || <2.2.3> (6.3) āhitam āhavanīyam <āyaṃ gauḥ [6.31.1-3]> ity upatiṣṭhate || <2.2.4> (6.4) dakṣiṇāgnir nirmathya āhāryo vā || <2.2.5> (6.5) sabhyāvasathyayor āhavanīyād vihāraḥ | sabhyād vāvasathyasya | sabhyaḥ sabhāyai | āvasathya āvasathāya || <2.2.6> (6.6) agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti || <2.2.7> (6.7) ity aśvaṃ śamayitvā ity upākurute || [G pradahan nv agāḥ; V pradahanvagāḥ] <2.2.8> (6.8) iti ratham abhi hutvā ity ātiṣṭhati || <2.2.9> (6.9) upaviśya pūrṇahomam iti || <2.2.10> (6.10) ity anvaktān akṣān videvanāyādhvaryave prayacchati || <2.2.11> (6.11) āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti iti || <2.2.12> (6.12) yajamāno dvādaśarātram upavatsyadbhaktam [KauśS 1.31-32] ity uktam || <2.2.13> (6.13) brahmacārī vraty adho 'gnīn upaśete || <2.3.1> (7.1) sāyaṃprātar agnihotram || <2.3.2> (7.2) gavīḍāṃ dohayitvāgnihotram adhiśrayati || <2.3.3> (7.3) abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati || <2.3.4> (7.4) agniparistaraṇaṃ paryukṣaṇam <ṛtaṃ tvā [TB 2.1.11.1]> iti || <2.3.5> (7.5) gārhapatyād āhavanīyam udakadhārāṃ ninayaty iti || <2.3.6> (7.6) sruksruvaṃ prakṣālitaṃ pratapati iti || <2.3.7> (7.7) sruveṇa sruci grahān unnayati <2.3.8> (7.8) samiduttarāṃ srucaṃ mukhasaṃmitām udgṛhyāhavanīyam abhiprakrāmati iti || <2.3.9> (7.9) barhiṣi nidhāya samidham ādadhāty iti || <2.3.10> (7.10) iti prātaḥ || <2.3.11> (7.11) pradīptām abhijuhoti iti | iti iti prātaḥ || <2.3.12> (7.12) iti gārhapatyam avekṣya iti manasaiva pūrṇatarām uttarāṃ juhoti || <2.3.13> (7.13) sruvaṃ trir udañcam unnayati iti || <2.3.14> (7.14) barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy iti || <2.3.15> (7.15) dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ iti || <2.3.16> (7.16) aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ || <2.3.17> (7.17) gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhoti iti || <2.3.18> (7.18) uktottarā || <2.3.19> (7.19) dakṣiṇāgnāv iti pūrvā || <2.3.20> (7.20) iti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti || <2.3.21> (7.21) srukśeṣaṃ prāśnāti || <2.3.22> (7.22) ity upaspṛśya | iti dvitīyam | ity antataḥ sarvam | aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti | barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam | gandharvāpsarasa ity apareṇa tṛtīyam || <2.3.23> (7.23) saptarṣīn iti sruvaṃ srucaṃ ca pratapati || [pratitapati G] <2.3.24> (7.24) dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi | prātar unmārṣṭi || <2.3.25> (7.25) brāhmaṇoktam agnyupasthānam || <2.3.26> (7.26) atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt || <2.4.1> (8.1) trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno iti || <2.4.2> (8.2) pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ iti || <2.4.3> (8.3) ādhānād vṛddhiś ced arvāk saṃvatsarād rohiṇyām utsṛjyāgnihotraṃ punarvasvoḥ punar ādadhītoṃ bhūr bhuvaḥ svar janad om iti || <2.4.4> (8.4) oṣadhīṣu pakvāsv āgrayaṇeṣṭiḥ || <2.4.5> (8.5) iti purastāddhomasaṃsthitahomeṣv āvapeta || <2.4.6> (8.6) ity āgnendram | aindrāgnaṃ ca iti || <2.4.7> (8.7) iti vaiśvadevadyāvāpṛthivīyasaumyān || <2.4.8> (8.8) phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta || <2.4.9> (8.9) pūrvedyur vaiśvānarapārjanyeṣṭir vā iti || <2.4.10> (8.10) vaiśvadeve nirmathyaṃ prahṛtaṃ ity anumantrayate || <2.4.11> (8.11) iti homam || <2.4.12> (8.12) evaṃ nirmanthanam || <2.4.13> (8.13) āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam iti || <2.4.14> (8.14) vājinasya iti || <2.4.15> (8.15) tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ | pratyakṣaṃ yajamānaḥ | mithaḥ samupahūya || <2.4.16> (8.16) iti prakṛtiḥ || [G: prasidhyati] <2.4.17> (8.17) āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor iti japann eti || <2.4.18> (8.18) dakṣiṇam agnim upaviśati || <2.4.19> (8.19) purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti || <2.4.20> (8.20) aticāraṃ pṛṣṭāṃ patnīm iti mārjayanti || <2.4.21> (8.21) pauṣṇāntān pañca || <2.4.22> (8.22) aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ iti || <2.4.23> (8.23) avabhṛthaḥ somāt || antareṇa vedī viṣṇukramāḥ || [G: avabhṛthasomād antareṇa ...] <2.5.1> (9.1) kārttikyāṃ sākamedhāḥ || <2.5.2> (9.2) pūrvedyur iṣṭyām agner anīkavato iti | madhyaṃdine sāṃtapanānāṃ marutāṃ iti | sāyaṃ gṛhamedhināṃ iti || <2.5.3> (9.3) ājyabhāgād īḍāntā || <2.5.4> (9.4) śvo bhūte pūrṇadarvyaṃ iti || [G: pūrṇadarvaṃ] <2.5.5> (9.5) krīḍināṃ marutāṃ iti || <2.5.6> (9.6) māhendryāṃ ṣaḍ aindrāgnāntān || <2.5.7> (9.7) māhendraṃ vaiśvakarmaṇaṃ iti || <2.5.8> (9.8) pitryāyām ājyabhāgāntaṃ daivāvṛt | iti || <2.5.9> (9.9) purastāddhomān dakṣiṇāgner atipraṇīte juhoti || <2.5.10> (9.10) dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati | uttareṇa yajamāna āgnīdhraś ca || <2.5.11> (9.11) iti pratyāśrāvayat || <2.5.12> (9.12) tad api ślokau vadataḥ iti || [G: āsīda] <2.5.13> (9.13) iḍām avajighrati || <2.5.14> (9.14) pariṣikte daivāvṛt | śaṃyvantā || <2.5.14> (9.14) vimitān niṣkrāmanto japanti iti || <2.5.16> (9.16) prāñco 'bhyutkramya ity ādityam upatiṣṭhante || <2.5.17> (9.17) dakṣiṇāñco ity agnīn || <2.5.18> (9.18) athodañcaś catuṣpathe traiyambakaṃ iti || <2.5.19> (9.19) yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti iti || <2.5.20> (9.20) dakṣiṇahastapuroḍāśāḥ pradakṣiṇam || <2.5.21> (9.21) mūtayoḥ pramuktayor iti japati || <2.5.22> (9.22) dakṣiṇāvṛta āvrajanti || <2.5.23> (9.23) athādityeṣṭiḥ || <2.5.24> (9.24) phālgunyāṃ śunāsīryam || <2.5.25> (9.25) punaḥprayoge pūrvedyuḥ || <2.5.26> (9.26) pauṣṇāntān pañca || <2.5.27> (9.27) vāyavyaṃ śunāsīryaṃ sauryam <śunāsīreha [3.17.7]> iti || <2.6.1> (10.1) atha paśau vaiṣṇavaṃ pūrṇahomam iti || <2.6.2> (10.2) iti yūpaṃ vṛścyamānam anumantrayate || <2.6.3> (10.3) iti prakṣālyamānam || <2.6.4> (10.4) ity abhyajyamānam || <2.6.5> (10.5) ity ājyamānam | gandhapravādābhir anulipyamānam || <2.6.6> (10.6) iti paridhāpyamānam || <2.6.7> (10.7) iti barhiṣy āsādyamānam || <2.6.8> (10.8) ity ucchrīyamāṇam || % note pratīka splitting compound sadohavirdhāne. <2.6.9> (10.9) iti pādenāvaṭe nidhīyamānam || <2.6.10> (10.10) iti dvābhyām ucchritam || <2.6.11> (10.11) iti prayājān || <2.6.12> (10.12) nārāśaṃsināṃ iti dvitīyam || <2.6.13> (10.13) <ūrdhvā asya [5.27]> itīṣṭakāpaśau || <2.6.14> (10.14) <ānayaitam [9.5.1] > ityādyāñjanāntam || <2.6.15> (10.15) iti yathādevatam || <2.6.16> (10.16) iti pramucyamānam anumantrayate || <2.6.17> (10.17) nīyamāne pramucyamānahomāñ juhuyāt iti || <2.6.18> (10.18) śāsyamāne pradakṣiṇam āvartante || <2.6.19> (10.19) vapāyāḥ iti | śaṃbhumayobhubhyāṃ cātvāle marjayanti || <2.6.20> (10.20) aindrāgnaṃ purodāśam āvadānikaṃ ca || <2.6.21> (10.21) saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati || <2.6.22> (10.22) hṛdayaśūla upamite iti japanti || <2.6.23> (10.23) aindrāgneneṣṭvā kāmyaḥ paśuḥ || <3.1.1> (11.1) somena yakṣyamāṇa || <3.1.2> (11.2) ṛtvijo vṛṇīte | atharvāṅgirovidaṃ brahmāṇam | sāmavidam udgātāram | ṛgvidaṃ hotāram | yajurvidam adhvaryum || <3.1.3> (11.3) brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca | prastotā pratihartā subrahmaṇya ity udgātuḥ | maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ | pratiprasthātā neṣṭonnetety adhvaryoḥ || <3.1.4> (11.4) vasantādiṣu yathāvarṇam | devayajanam ity uktam || <3.1.5> (11.5) || <3.1.6> (11.6) somarūpāṇy anudhyāyet || <3.1.7> (11.7) dīkṣaṇīyāyām āgnāvaiṣṇavam || <3.1.8> (11.8) patnīsaṃyājāntā || <3.1.9> (11.9) dīkṣitaḥ ity abhyajyamāno japati || <3.1.10> (11.10) iti pāvyamānaḥ || <3.1.11> (11.11) iti kṛṣṇājinam upaveśitaḥ || <3.1.12> (11.12) dīkṣitāvedanāt kāmaṃ caranti || <3.1.13> (11.13) astam ite vāgvisarjanād iti namaskṛtya iti nakṣatrāṇy upatiṣṭhate || <3.1.14> (11.14) dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam || <3.1.15> (11.15) iti mantroktāny abhimantrayate || <3.1.16> (11.16) <ādityasya mā saṃkāśaḥ [-, ūha of 11.13]> | ity ādityam upatiṣṭhate || <3.1.17> (11.17) vratāni || <3.1.18> (11.18) apratyutthāyikaḥ | anabhivādukaḥ || <3.1.19> (11.19) na nāma gṛhṇāti | vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya || <3.1.20> (11.20) na dānahomapākādhyayanāni | na vasūni || <3.1.21> (11.21) kṛṣṇājinaṃ vasīta || <3.1.22> (11.22) kurīraṃ dhārayet || <3.1.23> (11.23) muṣṭī kuryāt || <3.1.24> (11.24) aṅguṣṭhaprabhṛtayas tisra ucchrayet || <3.1.25> (11.25) mṛgaśṛṅgaṃ gṛhṇīyāt | tena kaṣeta || <3.1.26> (11.26) yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet || <3.2.1> (12.1) agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām | vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam | manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam | vāk ca meṣṭiś cottarato dakṣiṇāñcam | retaś ca mānnaṃ ceta ūrdhvam | cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam iti || [GB 1.3.22] <3.2.2> (12.2) dīkṣānte ca vasusaṃpattaye || <3.2.3> (12.3) nainaṃ bahirvedyabhyudiyān nābhyastamiyāt | nādhiṣṇye pratapet || <3.2.4> (12.4) satyaṃ vadet || <3.2.5> (12.5) vratalope ity agnim upatiṣṭhate || <3.2.6> (12.6) iti loṣṭam ādāya <śuddhā na āpaḥ [12.1.30abc]> iti mūtrapurīṣe kṣārayati | iti loṣṭenātmānam utpunāti || <3.2.7> (12.7) iti śīrṇaṃ daṇḍādy abhimantrayate | svapneṣūktam | iti ca || <3.2.8> (12.8) iti jāmbīlaskandana ātmānam anumantrayate || <3.2.9> (12.9) iti retasaḥ || <3.2.10> (12.10) ity aśastaśaṃsane || <3.2.11> (12.11) ity apāṃ taraṇe || <3.2.12> (12.12) ity anācchāditābhivarṣaṇe || <3.2.13> (12.13) iti krodhe || <3.2.14> (12.14) ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṃkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet || <3.3.1> (13.1) tisro dīkṣāḥ | aparimitā vā | dvādaśāhīnasya || <3.3.2> (13.2) dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ iti || <3.3.3> (13.3) śaṃyvantā || <3.3.4> (13.4) dhrauvasya pūrṇāhutiṃ iti || <3.3.5> (13.5) niṣkramya somakrayaṇīṃ prapādyamānāṃ ity anumantrayate || <3.3.6> (13.6) padābhihomam iti || <3.3.7> (13.7) uparavadeśe carmaṇi somam iti hiraṇyapāṇir vicinoti || <3.3.8> (13.8) ity anumantrayate || <3.3.9> (13.9) krīte kurīraṃ nirmuṣṇāti || <3.3.10> (13.10) ity uttiṣṭhati || <3.3.11> (13.11) prohyamāṇe 'pratirathaṃ japati || <3.3.12> (13.12) iti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate || <3.3.13> (13.13) dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti iti || <3.3.14> (13.14) vaiṣṇavaṃ iti || <3.3.15> (13.15) iḍāntā || <3.3.16> (13.16) tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam <āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tvā [TS 1.2.10.2, GB 2.2.3, etc.]> iti || [GB, G: avadyati] <3.3.17> (13.17) tad abhimṛśanti || <3.3.18> (13.18) iti dīkṣāliṅgaṃ dīkṣitaḥ || <3.3.19> (13.19) adhvaryur āgnīdhram āha iti || <3.3.20> (13.20) āgnīdhro iti || <3.3.21> (13.21) adhvaryus iti || <3.3.22> (13.22) āgnīdhras tāḥ kuśair udānayati || <3.3.23> (13.23) tā upaspṛśya somam āpyāyayanti iti || <3.3.24> (13.24) punar upaspṛśyottānahastāḥ prastare nihnuvata iti || <3.3.25> (13.25) pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati || <3.3.26> (13.26) na prathamayajñe pravargyaṃ kurvīta | kāmam anūcānaḥ śrotriyaḥ || <3.3.27> (13.27) antardhāyādhvaryur āha iti || <3.3.28> (13.28) pracarata gharmam ity anujānāti || [GB 2.2.6] <3.3.29> (13.29) uccaiḥ sarvam upāṃśu vā || <3.3.30> (13.30) gharmaṃ tāpyamānum upāsīta || <3.4.1> (14.1) iti śastravad ardharcaśa āhāvapratigaravarjam || <3.4.2> (14.2) iti rucitam anumantrayate || <3.4.3> (14.3) gharmadhug dohāyottiṣṭhataḥ iti || <3.4.4> (14.4) iti gharmadughām || <3.4.5> (14.5) gharmasūktena gharmaṃ hūyamānam | iti dvābhyāṃ gharmasya vaṣaṭkṛte 'nuvaṣaṭkṛte || <3.4.6> (14.6) bhakṣo vājinavat <śṛtaṃ havir madhu havir aśyāma te gharma madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ [-]> iti || <3.4.7> (14.7) satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca || <3.4.8> (14.8) ucchiṣṭakhare pavitrair mārjayante || <3.4.9> (14.9) iti triruktāyāṃ saṃsthitahomān || <3.5.1> (15.1) upasadyāgneyasaumyavaiṣṇavān || <3.5.2> (15.2) vaṣaṭkārāntā | āpyāyananihnavane || <3.5.3> (15.3) yatrāhādhvaryur iti tadapareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe | iti || <3.5.4> (15.4) subrahmaṇyāhvāne sarvatra iti tisro japati || <3.5.5> (15.5) evam aparāhṇe gharmopasadau | aparedyuḥ pūrvāhṇe 'parāhṇe ca | aupavasathye samāse || <3.5.6> (15.6) evaṃ tisro 'gniṣṭomasya | dvādaśāhīnasya || <3.5.7> (15.7) iti vediṃ mimānam anumantrayate || <3.5.8> (15.8) iti vediṃ parigṛhyamāṇām || <3.5.9> (15.9) agnau praṇīyamāne iti japitvā bahirvedy upaviśati || <3.5.10> (15.10) dakṣiṇahavirdhānasya vartmābhihomam iti | uttarasya iti || <3.5.11> (15.11) havirdhāne pravartyamāne iti dvābhyām anumantrayate || <3.5.12> (15.12) ity upastambhanam upastabhyamānam || <3.5.13> (15.13) ity audumbaryā abhihomam || <3.5.14> (15.14) agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati | cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham || <3.5.15> (15.15) ācamanādi vīkṣaṇāntam || <3.5.16> (15.16) ity ardharcenāgnīṣomau praṇīyamānāv anuvrajati || <3.5.17> (15.17) āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati || <3.5.18> (15.18) athāgnīṣomīye paśāv uktā dharmāḥ | etena paśavo vyākhyātāḥ || <3.5.19> (15.19) patnīsaṃyājāntaḥ || <3.6.1> (16.1) vasatīvarīḥ parihriyamāṇāḥ ity anumantrayate | <3.6.2> (16.2) āgnīdhrīye sthāpyamānā uttarayā iti ca || <3.6.3> (16.3) dīkṣitas tatra vasati || <3.6.4> (16.4) apararātra ṛtvijaḥ prabodhitāḥ śālādvārye 'pa upaspṛśanti || <3.6.5> (16.5) havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti || <3.6.6> (16.6) iti ca | viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya || <3.6.7> (16.7) enaṃ dakṣiṇenāhavanīyam apareṇātivrajyāsāda upaviśati || <3.6.8> (16.8) upaviṣṭe hotari hotāraṃ iti hutvā purastāddhomān juhoti || <3.6.9> (16.9) iti catvāri sūktāni prātaranuvākam anu japati || <3.6.10> (16.10) iti trīṇy aponaptrīyam || <3.6.11> (16.11) iti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti | upāṃśugrahahomam ity udite | antaryāmīyaṃ ca || <3.6.12> (16.12) havirdhāne pūrveṇātītya khare copaviśya iti madhusūktena rājānaṃ saṃśrayati || <3.6.13> (16.13) iti droṇakalaśastham anumantrayate || <3.6.14> (16.14) iti mādhyandine || <3.6.15> (16.15) yatra vijānāti iti tam etayālabhyābhimantrayate iti || [GB 2.2.12] <3.6.16> (16.16) iti saptabhir abhijuhoti || <3.6.17> (16.17) adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati iti || iti || <3.7.1> (17.1) cātvālād dakṣiṇata upaviśanti || <3.7.2> (17.2) iti japann udgātāram īkṣate || <3.7.3> (17.3) stotropākaraṇāt prastotā brahmāṇam āmantrayate iti || <3.7.4> (17.4) tatra iti prathamayā svaramātrayā prasauti | madhyamayā mādhyaṃdine | uttamayā tṛtīyasavane || <3.7.5> (17.5) iti mādhyaṃdine | iti tṛtīyasavane || <3.7.6> (17.6) ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca || <3.7.7> (17.7) viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari iti japan pareṣāṃ brahmāṇam avekṣeta || [GB 2.2.15] <3.7.8> (17.8) iti stotram anumantrayate || <3.7.9> (17.9) ity āsikte some pūtabhṛtam || <3.7.10> (17.10) stute bahiṣpavamāne vācayati <śyeno 'si [6.48.1]> iti | iti mādhyaṃdine | <ṛbhur asi [6.48.2]> ity ārbhave || <3.7.11> (17.11) brāhmaṇoktān ity anubrāhmaṇinaḥ || <3.7.12> (17.12) athādhvaryur āha iti || <3.8.1> (18.1) āgnīdhra āgnīdhrīyād aṅgārair dve savane viharati | śalākābhis tṛtīyasavanam | pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye || <3.8.2> (18.2) tatraiva pratyānayati || <3.8.3> (18.3) anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute || <3.8.4> (18.4) iti vihṛtān anumantrayate | uttarayoḥ savanayoḥ iti | āhavanīyam apareṇetyuktam || <3.8.5> (18.5) pravṛtāḥ pravṛtāhutīr juhvati iti | manasā caturthīm || [GB 2.2.17] <3.8.6> (18.6) saptāhutīr ity eke iti || <3.8.7> (18.7) vapāmārjanānta upotthāya ity ādityam upatiṣṭhante || <3.8.8> (18.8) ity āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam iti || <3.8.9> (18.9) āgnīdhrīyam uttareṇa sado 'bhivrajanti || <3.8.10> (18.10) dhiṣṇyavanto yajamānaś ca pūrvayā dvārā prasarpanti | apare 'parayā || <3.8.11> (18.11) sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti iti || <3.8.12> (18.12) iti draṣṭāraṃ prasarpantaḥ | ity upaśrotāram || [cf. GB 2.2.19] <3.8.13> (18.13) cātvālotkaraśāmitrovadhyagohāstāvāagnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante iti || <3.8.14> (18.14) iti sado 'bhimṛśanti | devī dvārau mā mā santāptaṃ [TS 3.2.4.4]> iti dvārye || <3.8.15> (18.15) prasṛpya ity anukhyātāram | uttareṇa dhiṣṇyān parikramya svaṃ svaṃ dhiṣṇyam abhiprasṛptāḥ ity upadraṣṭāram || <3.8.16> (18.16) upaviśya japanty iti | stotraṃ yajamānaḥ || <3.8.17> (18.17) sadasyo brahmāṇaṃ dakṣiṇena | stotrānumantraṇāj iti manasā || <3.8.18> (18.18) visaṃsthite yathādhiṣṇyam uttareṇa pūrvayā dvārā niṣkrāmanti | maitrāvaruṇadhiṣṇyam adhiṣṇyavantaḥ || <3.9.1> (19.1) savanīyapuroḍāśānām aindrān || <3.9.2> (19.2) dvidevatyānām | aindravāyavasya homau iti || <3.9.3> (19.3) maitrāvaruṇasya iti || <3.9.4> (19.4) āśvinasya ity ardharcena || <3.9.5> (19.5) prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati iti || <3.9.6> (19.6) iti brāhmaṇācchaṃsī yajati | uttarābhyāṃ potrāgnīdhrau || <3.9.7> (19.7) yājyānām antaḥ plavate || <3.9.8> (19.8) ityādyantau | ādiplutau || <3.9.9> (19.9) anavānaṃ prātaḥsavane | vaṣaṭkṛtya ity anumantrayate || <3.9.10> (19.10) ity antaplutenānuvaṣaṭkurvanti || <3.9.11> (19.11) śukrāmanthicamasahomān aindrān iti || <3.9.12> (19.12) anuvaṣaṭkārāṇām <ā devānām [19.59.3]> iti | anuhomāṃś ca | maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam || <3.9.13> (19.13) agnīdheṣṭe 'dhvaryur āha iti | ity agnīt || <3.9.14> (19.14) pūrvavad iḍābhakṣaḥ || <3.9.15> (19.15) sadasi somān bhakṣayanty upahūtāḥ || <3.9.16> (19.16) prāśitravat pratīkṣya pratigṛhya iti || <3.9.17> (19.17) traiṣṭubheneti mādhyāṃdine | jāgateneti tṛtīyasavane | anuṣṭupchandaseti paryāyeṣu | paṅkticchandaseti saṃdhicamaseṣu | aticchandasety aptoryāmṇi || <3.9.18> (19.18) bhakṣita ātmānaṃ pratyabhimṛśanti <śaṃ no bhava hṛda ā pīta indro piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ || [GB 2.3.6]> iti || <3.9.19> (19.19) camasān āpyāyayanty <ā pyāyasva saṃ te payāṃsi [sakala at KauśS 68.10, possibly PS 20.55.4+6]> iti || <3.9.20> (19.20) tatra ślokaḥ iti || <3.9.21> (19.21) acchāvākacamasahomam aindrāgnam || <3.9.22> (19.22) yady aśnanty āgnīdhrīye || <3.9.23> (19.23) sadasy upaviṣṭā yathāpraiṣam ṛtūn yajanti || <3.10.1> (20.1) iti prathamottamābhyāṃ potā | dvitīyayāgnīdhraḥ | tṛtīyayā brāhmaṇācchaṃsī || <3.10.2> (20.2) yajamāno 'tipreṣyati iti || <3.10.3> (20.3) nānuvaṣaṭkurvanti || <3.10.4> (20.4) tatra ślokaḥ iti || [G: ṭl̥̄trāv ete nānuvaṣaṭkṛtā iti] <3.10.5> (20.5) ṛtuhomān | aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam || <3.10.6> (20.6) ṛtupātre bhakṣayanti limpanti vāvajighranti vā iti || <3.10.7> (20.7) nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti iti || <3.10.8> (20.8) <ūrvaiḥ> iti mādhyaṃdine | iti tṛtīyasavane || [cf. AB 7.34] <3.10.9> (20.9) iti mana upāhvayante || <3.10.10> (20.10) pañcakṛtvo nārāśaṃsān bhakṣayanti || <3.10.11> (20.11) tatra ślokaḥ iti || <3.10.12> (20.12) ājyaśastrād aindrāgnam || <3.10.13> (20.13) hotre praugastotrāya prasauti | maitrāvaruṇāya | brāhmaṇācchaṃsine | acchāvākāya iti || <3.10.14> (20.14) praugaśastrād vaiśvadevam | maitrāvaruṇasya maitrāvaruṇam | brāhmaṇācchaṃsina aindram | acchāvākasyaindrāgnam || <3.10.15> (20.15) brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṅkṛtya <śaṃsāvom> ity adhvaryum āhvayate || <3.10.16> (20.16) ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai | pragāthāya ca mādhyaṃdine || <3.10.17> (20.17) yonaya eke || <3.10.18> (20.18) iti stotriyāya iti tṛtīyasavane || <3.10.19> (20.19) āhāveṣu <śaṃsāvo daiva [GB 2.3.10]> ity adhvaryuḥ pratigṛṇāti || <3.10.20> (20.20) ity avasāne | iti praṇave | iti śastrānte || <3.10.21> (20.21) ukthapratigaram āha | ukthasaṃpatsu iti | sāmnā śastram upasaṃtanoti | ardharcaśo mandrayā vācā | balīyasyā mādhyaṃdine | baliṣṭhatamayā tṛtīyasavane | uttariṇyottariṇyotsahed ā samāpanāt || <3.11.1> (21.1) <ā yāhi suṣumā hi te [20.3]> <ā no yāhi sutāvataḥ [20.4]> iti stotriyānurūpau || <3.11.2> (21.2) ity ukthamukham | iti paryāsaḥ | uttamā paridhānīyā || <3.11.3> (21.3) triḥ prathamāṃ trir uttamām anvāha || <3.11.4> (21.4) ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya | pacchaḥśasye 'rdharcāntam | śastrāntaṃ makārāntenaiva || <3.11.5> (21.5) śastvā ity āha | iti mādhyaṃdine | iti tṛtīyasavane || <3.11.6> (21.6) ukthyasaṃpadaḥ | paridhānīyottarā yājyā || <3.11.7> (21.7) acchāvākabhakṣād <śyeno 'si [6.48.1]> iti yathāsavanam ājyaṃ juhoti || <3.11.8> (21.8) saṃsthitahomān || <3.11.9> (21.9) saṃsthitesaṃsthite savane vācayati iti || <3.11.10> (21.10) preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti | yajamānaḥ pūrvayā || <3.11.11> (21.11) purastāddhomān || <3.11.12> (21.12) uktam abhiṣavādi || <3.11.13> (21.13) pavamānāya sadaḥ prasarpanti || <3.11.14> (21.14) āmantritaḥ prasauti iti || <3.11.15> (21.15) viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya iti japati || <3.11.16> (21.16) brahmā ca || <3.11.17> (21.17) dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vā iti || <3.11.18> (21.18) <śrātaṃ manya [7.72.3]> iti dadhigharmahomam || <3.11.19> (21.19) gharmavadbhakṣo rasaprāśanyā || <3.11.20> (21.20) paśupuroḍāśasya || <3.11.21> (21.21) iti prasthitayājyāḥ || <3.11.22> (21.22) prasthitahomān aindrān || <3.11.23> (21.23) gārhapatye dākṣiṇahomāv iti || <3.11.24> (21.24) hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīḥ <ā gāvaḥ [4.21.1]> iti pratyuttiṣṭhati || <3.11.25> (21.25) hiraṇyam ātreyāya dadāti | āgnīdhrāyopabarhaṇam || <3.11.26> (21.26) agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ iti dvābhyām anumantrayate || <3.12.1> (22.1) iti bhāgaliḥ | iti kauśikaḥ || <3.12.2> (22.2) antataḥ pratihartre deyam || <3.12.3> (22.3) marutvatīyahomam iti || <3.12.4> (22.4) śastrayājyāyāḥ | hotrādibhyaḥ prasauti iti || <3.12.5> (22.5) niṣkevalyasya māhendram || <3.12.6> (22.6) praśāstrādīnām aindram || <3.12.7> (22.7) iti stotriyānurupau || <3.12.8> (22.8) dve tisraḥ karoti punar ādāyam | prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati || <3.12.9> (22.9) evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragrathanam || <3.12.10> (22.10) madhyamoccaistarayā vācā śaṃstavyau || <3.12.11> (22.11) iti sāmapragāthaḥ svaravatyā || <3.12.12> (22.12) ity ukthamukhaṃ pacchaḥ prativītatamayā || <3.12.13> (22.13) iti paryāsaḥ || <3.12.14> (22.14) iti paridadhāti | parayā yajati || <3.12.15> (22.15) acchāvākabhakṣād ādityagrahahomaṃ iti dvābhyām | pavamānasarpaṇāntam || <3.12.16> (22.16) āśiraṃ pūtabhṛtyāsicyamānam <āśīrṇa ūrjam [2.29.3]> ity anumantrayate || <3.12.17> (22.17) pavamānāya prasauti iti <3.12.18> (22.18) avadānahomam āgneyam || <3.12.19> (22.19) aindrāgnam ukthye | aindraṃ ṣoḍaśini | sārasvatam atirātre || <3.12.20> (22.20) paśv ekādaśinyām āgneyaṃ sāumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam || <3.12.21> (22.21) savanīyahomādi | iti prasthitayājyāḥ | homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam || <3.12.22> (22.22) havirdhāne yathācamasaṃ dakṣiṇataḥ svebhya upāsanebhyas trīṃstrīn puroḍāśasaṃvartān iti nipṛṇanti || <3.12.23> (22.23) iti japitvā <śyeno nṛcakṣāḥ [7.42.2]> ity anumantrayate || <3.13.1> (23.1) āgnīdhrīye havirucchiṣṭaṃ bhakṣayanti || <3.13.2> (23.2) sāvitragrahahomam || <3.13.3> (23.3) vaiśvadevayājyāyāḥ | dhiṣṇyahomāt ity upāṃśu pātnīvatasyāgnīdhro yajati || <3.13.4> (23.4) tasya homam || <3.13.5> (23.5) neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati || <3.13.6> (23.6) agniṣṭomasāmne hotre prasauti iti || <3.13.7> (23.7) iti dhruvam avanīyamānam anumantrayate || <3.13.8> (23.8) āgnimārutayājyāhomaṃ iti saṃpreṣita āgnīdhra ity uktam || <3.13.9> (23.9) hāriyojanahomam <ā mandraiḥ [7.117.1]> iti || <3.13.10> (23.10) tenaiva niṣkrāmanti || <3.13.11> (23.11) āgnīdhrīye sarvaprāyaścittīyān juhoti || <3.13.12> (23.12) agnau śākalān sarve | iti || devaheḍanasya sūktābhyāṃ ca || <3.13.13> (23.13) droṇakalaśād dhānā hasta ādāya bhasmānte nivapante || <3.13.14> (23.14) cātvālād apareṇādhvaryvāsāditān apsusomacamasān vaiṣṇavyarcā ninayanti || <3.13.15> (23.15) iti sakhyāni visṛjante || <3.13.16> (23.16) iti saṃsṛjante 'hargaṇe prāg uttamāt || <3.13.17> (23.17) āgnīdhrīye dadhi bhakṣayanti iti || <3.13.18> (23.18) patnīsaṃyājebhyaḥ śālāmukhīyam upaviśati || <3.13.19> (23.19) dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti || <3.13.20> (23.20) apsv avabhṛtheṣṭyām iti purastāddhomān | sāvikān saṃsthitahomān | vāruṇaṃ iti || <3.13.21> (23.21) iḍāntānuyājāntaike || <3.13.22> (23.22) somaliptāni dadhnābhijuhoty drapsavatyo ity etaiḥ || <3.14.1> (24.1) || <3.14.2> (24.2) kṛṣṇājinaṃ nidhāya saṃprokṣati || <3.14.3> (24.3) apāṃ sūktair ityādy upasparśanāntam || [KauśS 7.14] <3.14.4> (24.4) ity utkrāmanti || <3.14.5> (24.5) ity āvrajanti || <3.14.6> (24.6) ity āhavanīyam upatiṣṭhante || <3.14.7> (24.7) vimuñcāmītyādi mārjanāntam || [KauśS 6.11-13] <3.14.8> (24.8) udayanīyā prāyaṇīyāvat | pathyāyāś caturtham || <3.14.9> (24.9) antasaṃsthā || <3.14.10> (24.10) anūbandhyāyām aparājitāyāṃ tiṣṭhantyāṃ iti kāmaṃ namaskaroti || <3.14.11> (24.11) yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ || <3.14.12> (24.12) paryagnikṛtasyotsargaḥ || <3.14.13> (24.13) asyājyāvadānahomam | vaśāpaśupuroḍāśād devikāhavīṃṣi || <3.14.14> (24.14) ity araṇyor agniṃ samāropyamāṇam anumantrayate | ity ātman || [GB 2.4.9] <3.14.15> (24.15) iti vedim upoṣyamāṇām || <3.14.16> (24.16) saktuhome ity āha || <3.14.17> (24.17) iti namaskṛtya tenaiva niṣkrāmanti || <3.14.18> (24.18) iti mathyamānam anumantrayate || <3.14.19> (24.19) ity agniṣṭomaḥ || <3.14.20> (24.20) alpasva ekagunāpi yajeta yajeta || <4.1.1> (25.1) agniṣṭomasāmno hotre ṣoḍaśistotreṇātyagniṣṭome | ukthye maitrāvaruṇādibhyaḥ prasauti iti || <4.1.2> (25.2) eteṣāṃ yājyāhomān iti || <4.1.3> (25.3) iti stotriyānurupau || <4.1.4> (25.4) stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati | tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām || <4.1.5> (25.5) evaṃ kākubhānāṃ stotriyānurūpāṇāṃ pragrathanam || <4.1.6> (25.6) itaḥ pacchaḥ śaṃsati || <4.1.7> (25.7) ity ukthamukham || <4.1.8> (25.8) iti bārhaspatyaṃ sāṃśaṃsikam || <4.1.9> (25.9) iti paryāsaḥ || <4.1.10> (25.10) ity aikāhikānām uttamayā paridadhāti || <4.1.11> (25.11) parayā yajati || <4.1.12> (25.12) ṣoḍaśini graham upatiṣṭhante iti <4.1.13> (25.13) hotre prasauty iti || <4.1.14> (25.14) ṣoḍaśigrahasya iti | iti bhakṣayanti | dvau dvau trayaś chandogāḥ || <4.1.15> (25.15) gharmavat sattre || <4.2.1> (26.1) atirātre hotrādibhyaḥ prasauty iti || <4.2.2> (26.2) homān aindrān | āśvinād āśvinam || <4.2.3> (26.3) stotriyānurūpayoḥ prathamāni padāni punarādāyam ardharcaśasyavac chaṃsati | madhyame paryāye madhyamāny uttama uttamāni || <4.2.4> (26.4) prātaḥsavanavad āhāvokthasaṃpadāv asvarau || <4.2.5> (26.5) iti stotriyānurūpau || <4.2.6> (26.6) ūrdhvaṃ sarvatra trīṇi sūktāni | antyaṃ pacchaḥ paryāsaḥ || <4.2.7> (26.7) iti paridhānīyā | iti yājyā || <4.2.8> (26.8) madhyame iti || <4.2.9> (26.9) iti stotriyānurūpau || <4.2.10> (26.10) iti paridhānīyā | iti yājyā || <4.2.11> (26.11) uttame <āroho 'sy ārohāya tvārohaṃ jinva | praroho 'si prarohāya tvā prarohaṃ jinva | saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva | anuroho 'sy anurohāya tvānurohaṃ jinva [cf. TS 4.4.1.3, PB 1.10.10, GB 2.2.14]> iti || <4.2.12> (26.12) iti stotriyānurūpau || <4.2.13> (26.13) iti paridhānīyā | <ūtī śacīvaḥ [20.33.3]> iti yājyā || <4.2.14> (26.14) hotra āśvināya prasauti iti || <4.2.15> (26.15) evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam || <4.2.16> (26.16) eṣa somānāṃ prakṛtiḥ || <4.3.1> (27.1) vājapeyaḥ śaradi || <4.3.2> (27.2) sarvaḥ saptadaśa || <4.3.3> (27.3) hiraṇyasraja ṛtvijaḥ || <4.3.4-5> (27.4-5) marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā || <4.3.6> (27.6) yūpam ārohyamāṇo yajamāna āha iti || <4.3.7> (27.7) ārūḍhaḥ iti vīkṣate || <4.3.8> (27.8) avaruhya iti yūpavāsāṃsi brahmaṇe dadāti || <4.3.9> (27.9) tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati triḥ <āvir maryā ā vājaṃ vājino 'gman | devasya savituḥ save svargam arvanto jayema [SV 1.435]> iti || <4.3.10> (27.10) iti stotriyaḥ || <4.3.11> (27.11) abhiplavastotriyān āvapate || <4.3.12> (27.12) mādhyaṃdine iti stotriyaḥ | iti vā || <4.3.13> (27.13) iti sāmapragāthaḥ || <4.3.14> (27.14) ahīnasūktam āvapate || <4.3.15> (27.15) tṛtīyasavane ity ukthastotriyānurūpau || <4.3.16> (27.16) ūrdhvaṃ ṣoḍaśino hotre iti || <4.3.17> (27.17) bṛhaspatisavaṃ pariyajñam eke || <4.3.18> (27.18) aptoryāmṇi garbhakāraṃ śaṃsati || <4.3.19> (27.19) iti stotriyam | abhitaḥ <ā yāhi [20.3.1-3]> iti || <4.3.20> (27.20) ity anurūpam | abhitaḥ <ā no yāhi [20.4.1-3]> iti || <4.3.21> (27.21) vājapeyavad āvāpaḥ || <4.3.22> (27.22) mādhyaṃdine iti stotriyānurūpāv abhitaḥ stotriyānurūpau || <4.3.23> (27.23) sāmapragāthāt iti sāmapragāthaḥ || <4.3.24> (27.24) sukīrtivṛṣākapī sāmasūktam ahīnasūktam āvapate || <4.3.25> (27.25) tṛtīyasavane <śuṣmintamaṃ na ūtaye [20.57.4-6]> iti stotriyānurūpāv abhitaḥ stotriyānurūpau || <4.3.26> (27.26) śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram || <4.3.27> (27.27) atiriktoktheṣu hotrādibhyaḥ prasauty <ākramo 'sy ākramāya tvākramaṃ jinva | saṃkramo 'si saṃkramāya tvā saṃkramaṃ jinva | utkramo 'sy utkramāya tvotkramaṃ jinva | utkrāntir asy utkrāntyai tvotkrāntiṃ jinva [VSM 15.9, PB 1.10.12, GB 2.2.14]> iti || <4.3.28> (27.28) iti stotriyānurupau | uttarau vā || <4.3.29> (27.29) <ā nūnam aśvinā yuvam [20.139]> iti sūkte | pūrvasya daśamīṃ dvādaśīm uttaraṃ ca pacchaḥ || <4.3.30> (27.30) iti paridhānīyā | uttarā yājyuttarā yājyā || <5.1.1> (28.1) kāmam aprathamayajñe 'gniḥ || <5.1.2> (28.2) samahāvrate nityam || <5.1.3> (28.3) phālgunyām | sattre pauṣyāṃ tadguṇānurodhāt || <5.1.4> (28.4) prājāpatye paśau samidhyamānavatīm anu iti japati || <5.1.5> (28.5) ity avadānānām || <5.1.6> (28.6) aṣṭamyām ukhā saṃbharaṇīyā || <5.1.7> (28.7) aṣṭagṛhītasyarcā stomam iti || [KauśS 5.7] <5.1.8> (28.8) iti mṛtpiṇḍaṃ parilikhyamānam || <5.1.9> (28.9) ity abhimṛśyamānam || <5.1.10> (28.10) iti puṣkaraparṇe nidhīyamānam || <5.1.11> (28.11) <āpo hi ṣṭhā [1.5.1-4]> iti palāśaphāṇṭenābhiṣicyamānam || <5.1.12> (28.12) ity ukhāṃ kriyamāṇām | punaḥkaraṇa iti bhāgaliḥ || <5.1.13> (28.13) tṛtīyayā pacyamānām || <5.1.14> (28.14) āmāvāsyeneṣṭe | dīkṣaṇīyāyāṃ vaiśvānarādityayoś ca | ity ukhye samidha ādhīyamānāḥ || <5.1.15> (28.15) ity ukhyam unnīyamānam || <5.1.16> (28.16) <ā tvāhārṣam [6.87.1]> ity unnītam || <5.1.17> (28.17) iti pāśān unmucyamānān || <5.1.18> (28.18) saṃvatsaram ukhyaṃ bibharti | sadyo vā || <5.1.19> (28.19) <ā no bhara [5.7]> iti vanīvāhane vācayati || <5.1.20> (28.20) ity ukhyaṃ bhasmāpsv opyamānam || <5.1.21> (28.21) iti dvābhyām uptam ādīyamānam || <5.1.22> (28.22) ity ukhye samidha ādhīyamānāḥ || <5.1.23> (28.23) dīkṣānte iti vedyagni mimānam || <5.1.24> (28.24) iti gārhapatyam uduhyamānam || <5.1.25> (28.25) iti gārhapatyeṣṭakā nidhīyamānāḥ || <5.1.26> (28.26) iti pitryupavītī nairṛtīḥ || <5.1.27> (28.27) iti śikyāsandīrukmapāśān nairṛtyāṃ prāstān || <5.1.28> (28.28) anapekṣamāṇā etya ity aindryā gārhapatyam upatiṣṭhante || <5.1.29> (28.29) prāyaṇīyādi || <5.1.30> (28.30) iti sīraṃ yujyamānam || <5.1.31> (28.31) iti karṣamāṇam || <5.1.32> (28.32) ity oṣadhīr āvapantam || <5.1.33> (28.33) iti rukmaṃ nidhīyamānam || <5.1.34> (28.34) iti hiraṇyapuruṣam || <5.2.1> (29.1) iti kūrmam abhyajyamānam || <5.2.2> (29.2) ity ulūkhalamusalaṃ nidhīyamānam || <5.2.3> (29.3) ity ajaśiraḥ || <5.2.4> (29.4) pūrvāhṇikīr upasado 'nu citīś cinvanti || <5.2.5> (29.5) iti citiṃcitiṃ purīṣācchannām || <5.2.6> (29.6) iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ || <5.2.7> (29.7) ekānnatriṃśatstomabhāgaiḥ stomabhāgikīḥ || <5.2.8> (29.8) iti gāyatrīḥ | iti traiṣṭubhīḥ | ity ānuṣṭubhīḥ | ity aticchāndasīḥ | gārhapatya uktham || <5.2.9> (29.9) iti punaścitau || <5.2.10> (29.10) iti raudrān || <5.2.11> (29.11) iti pariśritaḥ || <5.2.12> (29.12) havanaprāsanād āgnīdhraḥ iti citiṃ pariṣiñcati || <5.2.13> (29.13) iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām || <5.2.14> (29.14) ity aupavasathye ṣoḍaśagṛhītārdhasya | ity uttarārdhasya || <5.2.15> (29.15) iti samidha ādhīyamānāḥ || <5.2.16> (29.16) saṃpreṣito 'pratirathaṃ japati || <5.2.17> (29.17) iti catasṛbhiś citim ārohanti || <5.2.18> (29.18) iti samidha ādhīyamānāḥ || <5.2.19> (29.19) iti japati || <5.2.20> (29.20) iti tisraḥ | iti dve | iti vājaprasavīyahomān || <5.2.21> (29.21) ity abhiṣicyamānaṃ vācayati || <5.2.22> (29.22-23) iti dve | iti vaiśvakarmaṇahomān || <5.3.1> (30.1) agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate || <5.3.2> (30.2) utkrāntaḥ śreyasaḥ śraiṣṭhyakāmasya || <5.3.3> (30.3) nāniṣṭasomaḥ || <5.3.4> (30.4) ādityeṣṭiḥ || <5.3.5> (30.5) aindraḥ paśuḥ || <5.3.6> (30.6) rasaprāśanyā ity oṣadhībhiḥ surāṃ saṃdhīyamānām || <5.3.7> (30.7) iti somātipūtasya pāvyamānām || <5.3.8> (30.8) somavāminaḥ iti vikṛtena || <5.3.9> (30.9) ity adhvaryuṃ pāvayantam || <5.3.10> (30.10) gṛhīteṣv ājyeṣu iti payograhān gṛhṇantam || <5.3.11> (30.11) vapāmārjanāt iti catasṛbhiḥ payaḥsurāgrahāṇām | saurāṇāṃ na bhakṣaṇam || <5.3.12> (30.12) āśvinasyaike iti || <5.3.13> (30.13) iti śatātṛṇām āsicyamānām || <5.3.14> (30.14) iti dve iti pañca japati || <5.3.15> (30.15) āśvinasārasvataindrapaśūnām | vanaspatiyāgād abhiṣicyamānam iti vācayati || <5.3.16> (30.16) sāmagānāya preṣitaḥ ity aindryāṃ bṛhatyāṃ saṃśānāni gāyati || <5.3.17> (30.17) iti pratipadaḥ || <5.3.18> (30.18) iti nidhanāni || <5.3.19> (30.19) iti kṣatriyasya | iti vaiśyasya || <5.3.20> (30.20) sarve nidhanam upayanti || <5.3.21> (30.21) barhirhomād avabhṛthaḥ || <5.3.22> (30.22) iti māsarakumbhaṃ plāvyamānam || <5.3.23> (30.23) iti vāsaḥ || <5.3.24> (30.24) maitrāvaruṇyām ikṣeṣṭiḥ || <5.3.25> (30.25) indrāya vayodhase paśuḥ || <5.3.26> (30.26) ādityeṣṭiḥ || <5.3.27> (30.27) iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante || <6.1.1> (31.1) mādhyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran || <6.1.2> (31.2) iṣṭaprathamayajñāḥ | gṛhapatir vā || <6.1.3> (31.3) tasyāgnau samopyāgnīt prājāpatyena yajante || <6.1.4> (31.4) ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣet iti mantroktadevatābhyaḥ saṃkalpayan || <6.1.5> (31.5) yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam || <6.1.6> (31.6) atha gavāmayanam || <6.1.7> (31.7) prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ || <6.1.8> (31.8) evaṃ catvāraḥ prāyaṇīyacaturviṃśavarjam || <6.1.9> (31.9) trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ || <6.1.10> (31.10) atirikta ātmā viṣuvān || <6.1.11> (31.11) āvṛtta uttaraḥ pakṣaḥ || <6.1.12> (31.12) svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ || <6.1.13> (31.13) evaṃ catvāraḥ svarasāmaviśvajidvarjam || <6.1.14> (31.14) abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ || <6.1.15> (31.15) tad etac chloko 'bhivadati iti <6.1.16> (31.16) caturviṃśe ity ājyastotriyaḥ | iti vā || <6.1.17> (31.17) ābhiplavikāṃs tṛtīyādīn stotriyān āvapate || <6.1.18> (31.18) iti pṛṣṭhastotriyānurūpau bārhatau pragāthau | iti vā || <6.1.19> (31.19) ity ahīnasūktam āvapate || <6.1.20> (31.20) abhijiti viṣauvati viśvajiti mahāvrate ca | ity ukthastotriyānurūpau || <6.1.21> (31.21) abhiplave <ā yāhi suṣumā hi te [20.38]> iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam || <6.1.22> (31.22) <śuṣmintamaṃ na ūtaye [20.20.1-3]> <ā tū na indra madryak [20.23.1-3]> iti tṛcān āvapate || <6.1.23> (31.23) iti pṛṣṭhastotriyānurūpau || <6.1.24> (31.24) iti yugmeṣu || <6.1.25> (31.25) iti saṃpātānām ekaikam aharahar āvapate | pṛṣṭhye chandomeṣu daśame ca || <6.1.26> (31.26) madhyameṣu ity ukthastotriyānurūpāḥ || <6.1.27> (31.27) pṛṣṭhyaṣaṣṭhe iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām | ity ṛtuyājyānām upariṣṭāt || <6.2.1> (32.1) ṣaḍahe 'bhiplavavad ājyastotriyāḥ | prathamayor āvāpaḥ pṛṣṭhastotriyānurūpau ca || <6.2.2> (32.2) tṛtīye iti pañcarcaḥ || <6.2.3> (32.3) caturthe iti nava || <6.2.4> (32.4) pañcame iti pañcadaśa || <6.2.5> (32.5) ṣaṣṭhe ity ekaviṃśatiḥ || <6.2.6> (32.6) tṛtīyādīnāṃ iti pṛṣṭhastotriyānurūpāḥ || <6.2.7> (32.7) caturthe iti ṣaṭ purastāt saṃpātāt | tisro 'rdharcaśaḥ || <6.2.8> (32.8) pañcame iti pāṅktaṃ saptarcam | dvaudvāv avasāya pañcamaṃ saṃtanoti | trayaṃ vāvasāya dvayam || <6.2.9> (32.9) ṣaṣṭhe iti sapta | padānām ekaikam avasāya dvayaṃ saṃtanoti | dvayam avasāya dvayam || <6.2.10> (32.10) ity aṣṭarcaṃ ca || <6.2.11> (32.11) madhyameṣv abhiplavavad ukthastotriyānurūpāḥ || <6.2.12> (32.12) ṣaṣṭhe iti dvaipadau pacchaḥ || <6.2.13> (32.13) iti sukīrtim | caturthīm ardharcaśaḥ || <6.2.14> (32.14) iti vṛṣākapim | padāvagrāham anavānaṃ dvitīyeṣv avasyati | tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti || <6.2.15> (32.15) nyūṅkhapratigareṣu prathamacaturthāṣṭamadvādaśeṣu plutiḥ | ninardeṣv ādyatṛtīyayoḥ | madhyamaḥ svaritaḥ || <6.2.16> (32.16) nidarśanam <6.2.17> (32.17) | iti || <6.2.18> (32.18) pratigare | ninardasya iti || <6.2.19> (32.19) iti kuntāpam ardharcaśaḥ | caturdaśa padāvagrāham || <6.2.20> (32.20) ity aitaśapralāpaṃ padāvagrāham | tāsām uttamena pādena praṇauti || <6.2.21> (32.21) iti pravalhikāḥ || <6.2.22> (32.22) iti pratirādhān | na saṃtanoti || <6.2.23> (32.23) ity ājijñāsenyās tisraḥ || <6.2.24> (32.24) pravalhikādiṣu pañcadaśa pratigarāḥ || <6.2.25> (32.25) | | iti | pūrvāsu pūrveṣu || <6.2.26> (32.26) ity ativādam || <6.2.27> (32.27) iti pratigarau || <6.2.28> (32.28) <ādityā ha jaritaḥ [20.135.6]> iti devanītham aitaśapralāpavat || <6.2.29> (32.29) iti pratigarau vyatyāsam || <6.2.30> (32.30) iti bhūtecchadaḥ || <6.2.31> (32.31) ity āhanasyā vṛṣākapivat || <6.2.32> (32.32) pratigara īkāraḥ | ninardasya iti || <6.2.33> (32.33) ity ardharcaśaḥ | iti pāvamānīḥ | iti pacchaḥ || <6.2.34> (32.34) asyottamayā paridadhāti nityayā vā <6.2.35> (32.35) aindrājāgatam utsṛjanty eke | aindrābārhaspatyaṃ tṛcam antyam aindrājāgataṃ ca śastvety apare || <6.3.1> (33.1) navarātre 'bhijid viṣuvān viśvajic caturviṃśavad ukthavarjam | ābhiplavikāṃs tu sarvān || <6.3.2> (33.2) ity ājyastotriyāḥ || <6.3.3> (33.3) svarasāmasu <ā yāhi suṣumā hi te [20.38.1-3]> iti || <6.3.4> (33.4) śeṣam abhiplavasya dvitīyādi tryahavat | pañcarcas tv āvāpaḥ || <6.3.5> (33.5) viṣuvati sauryapṛṣṭhe iti ṣaṭ stotriyaḥ || <6.3.6> (33.6) iti pṛṣṭhastotriyānurūpau | <śrāyanta iva sūryam [20.58.1-2]> iti vā | iti vā || <6.3.7> (33.7) nityau vottare pakṣe | anurūpāt iti naudhasaśyaitayonī kāmam || <6.3.8> (33.8) iti sūktaśeṣāv āvapate || <6.3.9> (33.9) iti pṛṣṭhastotriyānurūpau bārhatau || <6.3.10> (33.10) ukte yonī | iti tṛtīyām || <6.3.11> (33.11) iti sāmapragāthaḥ || <6.3.12> (33.12) sukīrtivṛṣākapī iti sāmasūktam ahīnasūktam āvapate || <6.3.13> (33.13) daśarātra uktaḥ pṛṣṭhyaḥ || <6.3.14> (33.14) chandomeṣu ity ājyastotriyāḥ || <6.3.15> (33.15) iti dvādaśarcaḥ | iti dvātriṃśatam | iti ṣaṭtriṃśatam āvapate || <6.3.16> (33.16) ity ādi ityantāḥ pṛṣṭhastotriyānurūpau || <6.3.17> (33.17) uttarayor aṣṭarcam <ā satyo yātu maghavā;m ṛjīṣī [20.77]> iti cāvapate || <6.3.18> (33.18) anyeṣu mahāstotreṣv aṣṭarcam | ṣaḍ ukthastotriyānurūpau || <6.3.19> (33.19) dvitīye ity aikāhikāni || <6.3.20> (33.20) tṛtīye <ā yātv indraḥ svapatir madāya [20.94]> iti || <6.3.21> (33.21) ity ubhayor ekaikaṃ madhyamasyādāv ante vā || <6.3.22> (33.22) daśamaṃ pṛṣṭhyacaturthavad ukthavarjam || <6.3.23> (33.23) ity ājyastotriyaḥ || <6.3.24> (33.24) iti pṛṣṭhastotriyānurūpau || <6.3.25> (33.25) patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti || <6.3.26> (33.26) manasā sarvam abhreṣe || <6.3.27> (33.27) hotra <āroho 'si mānaso manase tvā mano jinva [-]> iti prasauti || <6.3.28> (33.28) <āyaṃ gauḥ [6.31]> iti cānumantrayate || <6.3.29> (33.29) ity audumbarīṃ madhye 'nvālabhyāsate || <6.4.1> (34.1) prādurbhūteṣu nakṣatreṣu niṣkramya japanti iti || <6.4.2> (34.2) adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā iti || <6.4.3> (34.3) tiṣṭhanto vācam āhvayante iti || <6.4.4> (34.4) subrahmaṇyāṃ ca || <6.4.5> (34.5) anadhīyānaḥ subrahmaṇyo3m iti triḥ || <6.4.6> (34.6) mahāvrate ity ājyastotriyaḥ || <6.4.7> (34.7) <īṅkhayantīr apasyuvaḥ [20.93.4-8]> ity āvapate | abhiplavastotriyāṃś ca || <6.4.8> (34.8) mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti || <6.4.9> (34.9) kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate iti || <6.4.10> (34.10) iti || <6.4.11> (34.11) patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty iti || <6.4.12> (34.12) tīrthadeśe rājānam anyaṃ vā iti || <6.4.13> (34.13) saṃnaddham ity anumantrayate || <6.4.14> (34.14) saṃnaddhāya madhuparkam āhārayati | taṃ sa brāhmaṇena pratigrāhayati || <6.4.15> (34.15) ity abhimantritaṃ ratham ārohayati || <6.4.16> (34.16) ity ārūḍham anumantrayate || <6.4.17> (34.17) iti caturthīm iṣum avasṛṣṭām || <6.4.18> (34.18) sa yadā brāhmaṇadhanaṃ gṛhṇāti tad yajamāno niṣkrīṇāti || <6.4.19> (34.19) iti stotriyānurūpau || <6.4.20> (34.20) iti caturviṃśatim āvapate || <6.4.21> (34.21) atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta || <6.5.1> (35.1) yathāstutam anuśaṃsati || <6.5.2> (35.2) ekayā dvābhyāṃ vā stomam atiśaṃset | na prāg dvādaśāt || <6.5.3> (35.3) ṣaḍahastotriyāvāpe ca || <6.5.4> (35.4) aparimitābhir uttarayoḥ savanayoḥ || <6.5.5> (35.5) chandodaivatapratirūpo 'nurūpaḥ || <6.5.6> (35.6) aprajñāne stotriyaṃ dviḥ || <6.5.7> (35.7) ekāheṣūrdhvam anurūpād āvāpaḥ || <6.5.8> (35.8) pragāthān mādhyandine || <6.5.9> (35.9) saṃvatsara ārambhaṇīyāyāḥ | śvaḥstotriyānurūpaḥ || <6.5.10> (35.10) ity ārambhaṇīyā || <6.5.11> (35.11) iti paryāsaḥ || <6.5.12> (35.12) mādhyandine iti kadvānt sāmapragāthaḥ || <6.5.13> (35.13) ity ārambhaṇīyā || <6.5.14> (35.14) atiśaṃsanāya stomān vyākhyāsyāmaḥ || <6.5.15> (35.15) gorājye trivṛt | pañcadaśa āyuṣaḥ | ubhayoḥ pṛṣṭhe saptadaśaḥ || <6.5.16> (35.16) uktha ekaviṃśaḥ | pṛṣṭhye trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ || <6.5.17> (35.17) abhijidviśvajito rājye pañcadaśaikaviṃśau | pṛṣṭhe triṇavatrayastriṃśau || <6.5.18> (35.18) svarasāmasu saptadaśaḥ || <6.5.19> (35.19) viṣuvaty ekaviṃśaḥ || <6.5.20> (35.20) chandomeṣu caturviṃśacatuścatvāriṃśāṣṭācatvāriṃśāḥ || <6.5.21> (35.21) daśama ājyapṛṣṭhayor ekaviṃśaḥ || <6.5.22> (35.22) mahāvrate pañcaviṃśaḥ || <6.5.23> (35.23) sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam || <7.1.1> (36.1) atha rājasūyaḥ || <7.1.2> (36.2) taiṣyāḥ purastāt pavitraḥ || <7.1.3> (36.3) māsāntareṣu daśa saṃsṛpaḥ || <7.1.4> (36.4) māghyā abhiṣecanīyaḥ || <7.1.5> (36.5) marutvatīyād bārhaspatyeṣṭiḥ || <7.1.6-7> (36.6-7) havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām ity ārohayaty abhiṣiñcati ca || <7.1.8> (36.8) phālgunyā daśapeyaḥ || <7.1.9> (36.9) sāṃvatsarikāṇi cāturmāsyāni || <7.1.10> (36.10) saṃsthiteṣu caitryāḥ pratyavarohaṇīyaḥ || <7.1.11> (36.11) vaiśākhyā vyuṣṭidvyahaḥ || <7.1.12> (36.12) jyaiṣṭhyāḥ kṣatradhṛtiḥ || <7.1.13> (36.13) āṣāḍhyāḥ pavitraḥ saṃsthityai || <7.1.14> (36.14) athāśvamedhaḥ || <7.1.15> (36.15) phālgunyā brahmaudanam udgātṛcaturthebhyo dadāti || <7.1.16> (36.16) hutāyāṃ prātarāhutau brahmaṇe varam || <7.1.17> (36.17) āgneyīṣṭiḥ | pauṣṇī ca || <7.1.18> (36.18) ity aśvaṃ niyujyamānam anumantrayate || <7.1.19> (36.19) ity unmucyāmānam || <7.1.20> (36.20) āśāpālīyenotsṛṣṭam || <7.1.21> (36.21) saṃvatsaraṃ sāvitryas tisra iṣṭayaḥ || <7.1.22> (36.22) pāriplavākhyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti || <7.1.23> (36.23) kaśipūpabarhaṇaṃ brahmaṇaḥ | kūrco yajamānasya || <7.1.24> (36.24) ākhyāneṣu yathāvedaṃ vyāhṛtīr vācayati || <7.1.25> (36.25) saṃvatsarānte dīkṣaṇam | ekaviṃśatir dīkṣāḥ || <7.1.26> (36.26) abhiplavaprathamavat prathamam ahaḥ | pṛṣṭhyacaturthavad dvitīyam || <7.1.27> (36.27) bahiṣpavamānād aśvaṃ niyujyamānam anumantrayate iti || <7.1.28> (36.28) ity etayā kauśikaḥ <7.1.29> (36.29) saṃjñaptaṃ mahiṣīm upaveśyādhīvāsasā saṃprorṇuvanti || <7.1.30> (36.30) tau yajamāno 'bhimethati iti || <7.1.31> (36.31) hotrabhimethanād evaṃ vāvātāṃ brahmā <ūrdhvām enām ucchrayatād girau bhāraṃ harann iva | athāsyai madhyam edhatu śīte vāte punann iva [VSM 23.26-27]> iti || <7.1.32> (36.32) <ūrdhvam enam> ity anucaryo brahmāṇam || <7.1.33> (36.33) sadasi hotradhvaryvor brahmodyād brahmodgātāraṃ pṛcchati || <7.2.1> (37.1) iti || <7.2.2> (37.2) tasya pratipraśnād āha || iti || <7.2.3> (37.3) niṣkramya sarve yajamānaṃ iti | iti yajamānaḥ || <7.2.4> (37.4) tṛtīye caturviṃśavad dve savane || <7.2.5> (37.5) prākṛtāv ājyastotriyānurūpau || <7.2.6> (37.6) tṛtīyasavanādy atirātravat || <7.2.7> (37.7) saṃsthite pañcapaśur viśākhayūpaḥ || <7.2.8> (37.8) pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti || <7.2.9> (37.9) viśākhayūpartupaśavo dviguṇāḥ puruṣamedhe | caturguṇāḥ sarvamedhe || <7.2.10> (37.10) puruṣamedho 'śvamedhavat || <7.2.11-12> (37.11-12) caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte || <7.2.13> (37.13) iti janapadam uccaiḥ śrāvayati || <7.2.14> (37.14) iti yajamānaḥ || <7.2.15> (37.15) yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate || <7.2.16> (37.16) na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta || <7.2.17> (37.17) tasmai jñātibhyas tad dadyāt || <7.2.18> (37.18) yasya strī saṃbhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet || <7.2.19> (37.19) taṃ ha snātam alaṃkṛtam utsṛjyamānam ity anumantrayate || <7.2.20> (37.20) saṃvatsaram iṣṭayaḥ pathyāyai svastaye adityā anumataye || <7.2.21> (37.21) saṃvatsarānta aindrāpauṣṇaḥ paśuḥ || <7.2.22> (37.22) mahāvrataṃ tṛtīyam || <7.2.23> (37.23) iti tisṛbhir yūpe badhyamānam anumantrayate | utthāpanībhiś ca vimucyamānam || <7.2.24> (37.24) hariṇībhiḥ śāmitraṃ hriyamāṇam || <7.2.25> (37.25) iti dvābhyāṃ nipātyamānam || <7.2.26> (37.26) yāmasārasvataiḥ saṃjñaptam || <7.3.1> (38.1) atha bhaiṣajyāya yajamānam iti | methane brahmā iti || <7.3.2> (38.2) pūrveṇānucaryaḥ || <7.3.3> (38.3) ity uktam || <7.3.4> (38.4) iti sarve || <7.3.5> (38.5) brahmodyāt ity udgātāram || <7.3.6> (38.6) pratipraśne iti || <7.3.7> (38.7) pṛṣṭhyacaturthaṃ caturtham | atirātraḥ pañcamam || <7.3.8> (38.8) madhyamaṃ ced ukthyāgniṣṭomā uttame || <7.3.9> (38.9) sāśvamedha ṛtvikpatnīpraiṣakṛto dvayāḥ || <7.3.10> (38.10) dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya | sarvamedhaḥ puruṣamedhavat || <7.3.11> (38.11) ahāny agniṣṭud indrastut sūryastud vaiśvadevastut pauruṣamedhikaṃ tṛtīyaṃ pañcamaṃ vājapeyo 'ptoryāmā || <7.3.12> (38.12) etasmin sarvān medhān ālabhante || <7.3.13> (38.13) pṛṣṭhyottame viśvajid atirātro daśamam || <7.3.14> (38.14) saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet || <7.3.15> (38.15) iti medhāḥ kṣatriyasya kṣatriyasya || <8.1.1> (39.1) atha stotriyavikārāḥ || <8.1.2> (39.2) ekāheṣu iti || <8.1.3> (39.3) bṛhaspatisave iti | savanayor ukthamukhīyatṛcaparyāsau | mādhyandine paryāsādyatṛcavarjam || <8.1.4> (39.4) gosavābhiṣecanīyayoḥ iti || <8.1.5> (39.5) śyenasaṃdaṃśājiravajreṣu iti || <8.1.6> (39.6) apūrve iti || <8.1.7> (39.7) vrātyastomeṣu <ā tvetā ni ṣīdata []> iti || <8.1.8> (39.8) agniṣṭutsu <īlenyo namasyaḥ [20.102]> iti || <8.1.9> (39.9) tīvrasudupaśadopahavyeṣu iti | vyuṣṭidvyahe ca || <8.1.10> (39.10) gosavavivadhavaiśyastomeṣu <ā no viśvāsu havya indraḥ [20.104.3-4]> iti || <8.1.11> (39.11) pratīcīnastome iti || <8.1.12> (39.12) rāji iti || <8.1.13> (39.13) udbhidbalabhidoḥ iti || <8.1.14> (39.14) indrastome iti || <8.1.15> (39.15) vighane iti || <8.1.16> (39.16) sūryastuti iti || <8.1.17> (39.17) vajre punaḥstome iti || <8.1.18> (39.18) sarvajity ṛṣabhe marutstome sāhasrāntye iti || <8.1.19> (39.19) sāhasrādyayoḥ iti || <8.2.1> (40.1) virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya iti || <8.2.2> (40.2) virāje 'gneḥ stome 'gneḥ kulāye iti || <8.2.3> (40.3) vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājoḥ iti || <8.2.4> (40.4) rājasūyeṣu iti ca | caturahapañcāhāhīnadaśāhacchandomadaśāheṣu ca || <8.2.5> (40.5) tīvrasuccatuḥparyāyayoḥ sāhasrāntyayor daśapeye vibhraṃśayajñe <śrāyanta iva sūryam [20.58.1-3]> iti || <8.2.6> (40.6) sādyaḥkreṣu śyenavarjam iti ca || <8.2.7> (40.7) atirātrāṇāṃ sarvastomayor iti || <8.2.8> (40.8) trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśanavasaptadaśeṣu iti || <8.2.9> (40.9) abhijiti iti ca || <8.2.10> (40.10) anatirātre iti || <8.2.11> (40.11) caturviṃśe iti || <8.2.12> (40.12) viśvajiti iti || <8.2.13> (40.13) viṣuvati iti || <8.2.14> (40.14) svarasāmābhiplavagavāyuṣi śeṣeṣu | pṛṣṭhasyaikaviṃśe iti || <8.3.1> (41.1) vyuṣṭyāṅgirasakāpivanacaitrarathadvyahānām iti | dvitīyeṣu iti || <8.3.2> (41.2) cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ <śagdhy ū ṣu śacīpate [20.118.1-2]> iti || <8.3.3> (41.3) sākamedhasya iti || <8.3.4> (41.4) baidasvarasāmnoḥ iti || <8.3.5> (41.5) dvitīyeṣu iti || <8.3.6> (41.6) aśvamedhasya iti || <8.3.7> (41.7) pṛṣṭhyatryahasya ity ukthe || <8.3.8> (41.8) tṛtīyeṣu iti || <8.3.9> (41.9) sākamedhasya <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.10> (41.10) caturahāṇāṃ <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.11> (41.11) caturtheṣu iti || <8.3.12> (41.12) sarveṣu iti || <8.3.13> (41.13) saṃsarpacaturvīrayoḥ iti || <8.3.14> (41.14) pañcāheṣu trivṛdādivat || <8.3.15> (41.15) abhyāsaṅgyapañcaśāradīyayor dvitīye iti || <8.3.16> (41.16) pṛṣṭhyapañcāhasya iti || <8.3.17> (41.17) pañcame iti || <8.3.18> (41.18) abhiplavapañcāhasya iti || <8.3.19> (41.19) abhyāsaṅgyapañcaśāradīyayoḥ <śrāyanta iva sūryam [20.58.1-2]> iti || <8.3.20> (41.20) ṣaḍahasya gavi iti | āyuṣi iti || <8.3.21> (41.21) pañcame iti || <8.3.22> (41.22) ṣaṣṭham ukthyaṃ cet iti || <8.4.1> (42.1) pṛṣṭhasya dvitīye iti || <8.4.2> (42.2) tṛtīye iti || <8.4.3> (42.3) daśāhasyāṣṭame iti || <8.4.4> (42.4) navame iti || <8.4.5> (42.5) trikakuddaśāhasya navasu <śagdhy ū ṣu śacīpate [20.118.1-2]> <śrāyanta iva sūryam [20.58]> iti || <8.4.6> (42.6) aṣṭame iti || <8.4.7> (42.7) dvādaśāhasya chandomaprathamāntyayoḥ iti || <8.4.8> (42.8) svarasāmasu iti paryāyeṇa | abhiplave ca || <8.4.9> (42.9) tanūpṛṣṭhe iti || <8.4.10> (42.10) eteṣām anantaro 'nurūpaḥ saṃbhave | stotriyaniyamaś chandasā || <8.4.11> (42.11) gavāmayanena sāṃvatsarikāṇi vyākhyātāni || <8.4.12> (42.12) etasmād evāhīnā rātrisattrāṇi | ekāhā api kecit || <8.4.13> (42.13) sarvatra kāmakḷptī sāmavedāt || <8.4.14> (42.14) dvyahaprabhṛtayo 'hīnā ā dvādaśāhāt | anyatarato 'tirātrāt || <8.4.15> (42.15) dvādaśāhaprabhṛtīni rātrisattrāṇy arvāñci saṃvatsarāt || <8.4.16> (42.16) daśarātra ubhayatotirātraḥ || <8.4.17> (42.17) dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ || <8.4.18> (42.18) sahasrasaṃvatsaraparyantāny ayanāni | viśvajitā sahasrasaṃvatsarapratimena yajeta || <8.5.1> (43.1) agnyādheyaṃ vasante brāhmaṇasya brahmavarcasakāmasya | grīṣme rājanyasya tejaskāmasya | varṣāsu vaiśyasya puṣṭikāmasya | śaradi sarveṣāṃ gadāpanuttaye || <8.5.2> (43.2) pūrṇāhutyantam ity eke || <8.5.3> (43.3) agnihotrāyaṇinām iti yuvā kauśikaḥ || <8.5.4> (43.4) teṣām āgrayaṇe navasya || <8.5.5> (43.5) sthālīpākenāgnihotraṃ yavāgvā vā || <8.5.6> (43.6) abhāve gavīḍāṃ navaghāsam āśayitvā tasyāḥ payasā || <8.5.7> (43.7) śrīkāmasya nityam agnīnāṃ jāgaraṇam || <8.5.8> (43.8) agnihotraṃ svargakāmasya || <8.5.9> (43.9) payasā sarvakāmasya || <8.5.10> (43.10) dadhnendriyakāmasya || <8.5.11> (43.11) ājyena tejaskāmasya || <8.5.12> (43.12) tailena śrīkāmasya || <8.5.13> (43.13) odanena prajākāmasya || <8.5.14> (43.14) yavāgvā grāmakāmasya || <8.5.15> (43.15) taṇḍulair balakāmasya || <8.5.16> (43.16) somena brahmavarcasakāmasya || <8.5.17> (43.17) māṃsena puṣṭikāmasya || <8.5.18> (43.18) udakenāyuṣkāmasya || <8.5.19> (43.19) darśapūrṇamāsau sarvakāmasya || <8.5.20> (43.20) dākṣāyaṇayajñaḥ prajākāmasya || <8.5.21> (43.21) sākaṃprasthāyyayajñaḥ paśukāmasya || <8.5.22> (43.22) saṃkramayajñaḥ sarvakāmasya || <8.5.23> (43.23) iḍādadhaḥ paśukāmasya || <8.5.24> (43.24) sārvasenayajñaḥ prajākāmasya || <8.5.25> (43.25) śaunakayajño 'bhicārakāmasya || <8.5.26> (43.26) vasiṣṭhayajñaḥ prajākāmasya || <8.5.27> (43.27) dyāvāpṛthivyor ayanaṃ pratiṣṭhākāmasya || <8.5.28> (43.28) etāni darśapūrṇamāsāyanāni || <8.5.29> (43.29) āgrayaṇam annakāmasya || <8.5.30> (43.30) cāturmāsyāni sarvakāmasya || <8.5.31> (43.31) aindrāgnaḥ paśur āyuṣprajāpaśukāmasya || <8.5.32> (43.32) yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca || <8.5.33> (43.33) tvāṣṭro vaḍavaḥ prajākāmasya || <8.5.34> (43.34) kāmyāv etau || <8.5.35> (43.35) sutyāḥ sarvakāmasya || <8.5.36> (43.36) ukthyaḥ paśukāmasya || <8.5.37> (43.37) vājapeyaḥ svārājayakāmasya || <8.5.38> (43.38) atirātra ṛddhikāmasya || <8.5.39> (43.39) gavāmayanaṃ dvādaśāhaś ca || <8.5.40> (43.40) rājasūyaḥ svārājyakāmasya || <8.5.41> (43.41) aśvamedhapuruṣamedhau sarvakāmasya || <8.5.42> (43.42) sarvamedhaḥ śraiṣṭhyakāmasya || <8.5.43> (43.43) kāmānantyād aparimitā yajñāḥ || <8.5.44> (43.44) te prakṛtibhir vyākhyātāḥ || <8.5.45> (43.45) yajñakramo brāhmaṇāt | viriṣṭasaṃdhānaṃ ca || <8.5.46> (43.46) ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti || <8.5.47> (43.47) athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti ||