[śrīḥ] [vṛttaratnākaraḥ] prathamo 'dhyāyaḥ sukhasantānasiddhyarthaṃ natvā brahmā 'cyutā 'rcitam / gaurīvināyakopetaṃ śaṅkaraṃ lokaśaṅkaram // KedV_1.1 // vedārthaśaivaśāstrajñaḥ pavyeko 'bhūd lokaśaṅkaram / tasya putro 'sti kedāraḥ śivapādārcane rataḥ // KedV_1.2 // tenedaṃ kriyate chando lakṣyalakṣaṇasaṃyutam / vṛttaratnākaraṃ nāma bālānāṃ sukhasiddhye // KedV_1.3 // piṅgalādibhrācāryairyaduktaṃ laukikaṃ dvidhā / mātrāvarṇavibhedena cchandastadiha kathyate // KedV_1.4 // ṣaḍadhyāyanibaddhasya cchandaso 'sya parisphuṭam / pramāṇamapi vijñeyaṃ ṣaḍtriṃśadadhikaṃ śatam // KedV_1.5 // myarastajabhnagairlāntairebhirdaśabhirakṣaraiḥ / samastaṃ vāṅmayaṃ vyāptaṃ trailokyamiva viṣṇunā // KedV_1.6 // sarvagurmo mukhāntarlau yarāvantagalau satau / gmadhyādyau jmau trilo no 'ṣṭau bhavantyatra gaṇāstrikāḥ // KedV_1.7 // jñeyāḥ sarvāntamadhyādiguravo 'tra catuṣkalāḥ / gaṇāścaturlaghūpetāḥ pañcāryādiṣu saṃsthitāḥ // KedV_1.8 // sānusvāro visargānto dīrgho yuktaparaśca yaḥ / vā pādānte tvasau gvakro jñeyo 'nyo mātriko lṛjuḥ // KedV_1.9 // pādādāviha varṇasya saṃyogaḥ kramasaṃjñakaḥ / puraḥsthitena tena syāllaghutā 'pi kvacid guroḥ // KedV_1.10 // taruṇaṃ sarṣapaśākaṃ navaudanaṃ picchilāni ca dadhīni / alpavyayena sundari (!) grāmyajano miṣṭamiśnāti // KedV_1.11 // abdhibhūtarasādīnāṃ jñeyāḥ saṃjñāstu lokataḥ / jñeyaḥ pādaścaturthāśo yatirvicchedasaṃjñitaḥ // KedV_1.12 // yuksamaṃ viṣamaṃ cālūksthānaṃ sadbhirnigadyate / samamardhasamaṃ vṛttaṃ viṣamaṃ ca tathāparam // KedV_1.13 // aṅghrayo yasya catvārastulyalakṣaṇalakṣitāḥ / tacchandaḥśāstratattvajñāḥ samaṃ vṛttaṃ pracakṣate // KedV_1.14 // prathamāṅghrisamo yasya tṛtīyaścaraṇo bhavet / dvitīyasturyavadvṛttaṃ tadardhasamamucyate // KedV_1.15 // yasya pādacatuṣke 'pi lakṣma bhinnaṃ parasparam / tadāhurviṣamaṃ vṛttaṃ chandaḥśāstraviśāradāḥ // KedV_1.16 // ārabhyaikākṣārātpādādekaikakṣaravaddhitaiḥ / pṛthakchando bhavetpādairyāvatṣaḍviṃśatiṃ gatam // KedV_1.17 // tadūrdhvaṃ caṇḍavṛṣṭyādidaṇḍakāḥ parikīrtitāḥ / śeṣaṃ gāthāstribhiḥ ṣaḍbhiścaraṇaiścopalakṣitāḥ // KedV_1.18 // uktā 'tyuktā tathā madhyā pratiṣṭhā 'nyā supūrvikā / gāyatryuṣṇiganuṣṭup ca bṛhatī paṅktireva ca // KedV_1.19 // triṣṭup ca jagatī caiva tathā 'tijagatī matā / śakvarī sā 'tipūrvā syādaṣṭyatyaṣṭī tataḥ smṛte // KedV_1.20 // dhṛtiścā 'tidhṛtiścaiva krṭiḥ prakṛtirākṛtiḥ / vikṛtiḥ saṅkṛtiścaiva tathā 'tikṛtirutkṛtiḥ // KedV_1.21 // ityuktāśchandasāṃ saṃjñāḥ kramato vacmi sāmpratam / lakṣaṇaṃ sarvavṛttānāṃ mātrāvṛttā 'nupūrvakam // KedV_1.22 // iti śrīkedārabhaṭṭaviracite vṛttaratnākare saṃjñābhidhāno nāma prathamo 'dhyāyaḥ / dvitīyo 'dhyāyaḥ [ āryā-prakaraṇam (1-7) ] lakṣmaitatsapta gaṇā gopetā bhavati neha viṣame jaḥ / ṣaṣṭho 'yaṃ nalaghū vā prathame 'rdhe niyatamāryāyāḥ // KedV_2.1 // ṣaṣthe dvitīyalātparake nle mukhalācca sayatipadaniyamaḥ / carame 'rdhe pañcake tasmādiha bhavati ṣaṣṭho laḥ // KedV_2.2 // triṣvaṅkeṣu pādo dalayorādyeṣu dṛśyate yasyāḥ / pathyeti nāma tasyāḥ prakīrtitaṃ nāgarājena // KedV_2.3 // saṃlaṅghya gaṇatrayamādimaṃ śakalayordvayorbhavati pādaḥ / [saṃ(anunāsika)-laṅghya] yasyāstāṃ piṅgalanāgo vipulāmiti samākhyāti // KedV_2.4 // ubhayārdhayorjakārau dvitīyaturyau gamadhyagau tasyāḥ / capaleti nāma tasyā prakīrtitaṃ nāgarājena // KedV_2.5 // ādyaṃ dalaṃ samastaṃ bhajeya lakṣma capalāgataṃ yasyāḥ / śeṣe pūrvajalakṣmā mukhacapalāsoditā muninā // KedV_2.6 // prākpratipāditamardhe prathame prathametare ca capalāyāḥ / lakṣmāśrayate soktā viśuddhadhībhirjaghanacapalā // KedV_2.7 // [ gīti-prakaraṇam (8-11) ] āryāorathamadaloktaṃ yadi kathamapi lakṣaṇaṃ bhavedubhayoḥ / dalayoḥ krṭayatiśobhāṃ tāṃ gītiṃ gītavānbhujaṅgeśaḥ // KedV_2.8 // āryādvitīyake 'rdhe yadgaditaṃ lakṣaṇaṃ tatsyāt / yadyubhayorapi dalayorupagītiṃ tā munirbrūte // KedV_2.9 // āryāśakaladvitayaṃ vyatyayaracitaṃ bhavedyasyāḥ / sodgītiḥ kila gaditā tadvadyatyaṃśabhedasaṃyuktā // KedV_2.10 // āryāpūrvārdhaṃ yadi guruṇaikenādhikena nidhane yuktam / itarattadvannikhilaṃ bhavati yadīyamarddhamuditāryāgītiḥ // KedV_2.11 // [ vaitālīya-prakaraṇam (12-20) ] ṣaḍviṣame 'ṣṭau same kalāstāśca same syurno nirantarāḥ / na samātra parāśritā kalā vaitālīye 'nte ralā guruḥ // KedV_2.12 // paryante ryau tathaiva śeṣamaupacchandasikaṃ sudhībhiruktam // KedV_2.13 // āpātalikā kathiteyaṃ bhādgurukāvatha pūrvavadanyat // KedV_2.14 // tṛtīyayugdakṣiṇāntikā samastapādeṣu dvitīyalaḥ // KedV_2.15 // udīcyavṛttirdvitīyalaḥ sakto 'greṇa bhavedayugmayoḥ // KedV_2.16 // pūrveṇa yuto 'tha pañcamaḥ prācyavṛttiruditeti yugmayoḥ // KedV_2.17 // yadā samāvojayugmakau pūrvayorbhavati tatpravṛttakam // KedV_2.18 // asya yugmaracitā 'parāntikā // KedV_2.19 // ayugbhavā cāruhāsinī // KedV_2.20 // [ vaktra-prakaraṇam (21-30) ] vaktraṃ nādyānnasau syātāmabdheryo 'nuṣṭubhi khyātam // KedV_2.21 // yujorjena saridbhartuḥ pathyāvaktraṃ prakīrtitam // KedV_2.22 // ojayorjena vāridhestadeva viparītādi // KedV_2.23 // capalāvaktramayujornakāraśvetpayorāśeḥ // KedV_2.24 // yasyā laḥ saptamo yugme sā yugmavipulā matā // KedV_2.25 // sautavasyā 'khileṣvapi // KedV_2.26 // bhenā 'bdhito bhādvipulā // KedV_2.27 // itthamanyā raścaturthāt // KedV_2.28 // no 'mbudheścennavipulā // KedV_2.29 // to 'bdhestatpūrvānyā bhavet // KedV_2.30 // [ mātrāsamaka-prakaraṇam (31-38) ] dviguṇitavasuladhuracaladhṛtiriti // KedV_2.31 // mātrāsamakaṃ navamo lgāntam // KedV_2.32 // jo nlāvathāmbudherviślokaḥ // KedV_2.33 // tadyugalādvānavāsikā syāt // KedV_2.34 // bāṇāṣṭanavasu yadi laścitā // KedV_2.35 // upacitrā navame parayukte // KedV_2.36 // yadatītakṛtavividhalakṣmayutairmātrāsamādipādaiḥ kalitam / aniyatavṛttaparimāṇayuktaṃ prathitaṃ jagatsu pādākulakam // KedV_2.37 // vṛttasya lā vinā varṇairgā varṇā gurubhistathā / guruvo lairdale nityaṃ pramāṇamiti niścitam // KedV_2.38 // śikhiguṇitadaśalaghuracitamapagatalaghuyugalamaparamidamakhilam / saguru śakalayugalakamapi suparighaṭitalalitapadavitati bhavati śikhā // KedV_2.39 // vinimayavinihitaśakalayugalakalitapadavitativiracitaguṇanicayā / śrutisukhakṛdiyamapi jagati ñi jaśira upagatavati sati bhavati khajā // KedV_2.40 // aṣṭāvardhe gā dvayabhyastā yasyāḥ sā 'naṅgakrīḍoktā / dalamaparamapi vasuguṇitasalilanidhilaghu kaviracitaṃ padavitati bhavati // KedV_2.41 // triguṇanavalaghuraṃvasitigururitidalayugakṛtatanuratirucirā // KedV_2.42 // iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ mātrāvṛttādhikāro nāma dvitīyo 'dhyāyaḥ // tṛtīyo 'dhyāyaḥ guḥ śtrīḥ // KedV_3.1 // gau strī // KedV_3.2 // mo nārī // KedV_3.3 // ro mṛgī // KedV_3.4 // mgau cetkanyā // KedV_3.5 // mgau giti paṅktiḥ // KedV_3.6 // tyau stastanumadhyā // KedV_3.7 // śaśivadanā nyau // KedV_3.8 // vidyullekhā mo maḥ // KedV_3.9 // tsā cedvasumatī // KedV_3.10 // msau gaḥ syānmadalekhāḥ // KedV_3.11 // bhau giti citrapadā gaḥ // KedV_3.12 // mo mo go go vidyunmālā // KedV_3.13 // māṇavakaṃ bhāttalagā // KedV_3.14 // mnau gau haṃsarutametat // KedV_3.15 // rjau samānikā galau ca // KedV_3.16 // pramāṇikā jarau lagau // KedV_3.17 // vitānamābhyāṃ yadanyat // KedV_3.18 // rāmnasāviha halamukhī // KedV_3.19 // bhujagaśiśubhṛtāṃ nau maḥ // KedV_3.20 // msā jgau śuddhavirāḍidaṃ matam // KedV_3.21 // mnau jgau ceti paṇavanāmakam // KedV_3.22 // rjau ragau mayūrasāriṇī syāt // KedV_3.23 // bhmau sagayuktau rukmavatīyam // KedV_3.24 // mattā jñeyā mabhasagayuktā // KedV_3.25 // narajagaurbhavenmanoramā // KedV_3.26 // tjau jo guruṇeyamupasthitā // KedV_3.27 // syādindravajrā yadi tau jagau gaḥ // KedV_3.28 // upendravajrā jatajāstato gau // KedV_3.29 // pādau yadīyāvupajātayastāḥ // KedV_3.30 // smaranti jātiṣvidameva nāma me // KedV_3.31 // najajalagairgaditā sumukhī // KedV_3.32 // dodhakavṛttamidaṃ bhabhabhādgau // KedV_3.33 // śālinyuktā mtau tagau go 'bdhilokaiḥ // KedV_3.34 // vātormīyaṃ kathitā mbhau tagau gaḥ // KedV_3.35 // vāṇarasaiḥ syādbhatanagagaiḥ śrīḥ // KedV_3.36 // mbhau nlau gaḥ syād bhramaravilasitam // KedV_3.37 // rānnarāviha rathoddhatā lagau // KedV_3.38 // svāgateti ranabhādguruyugmam // KedV_3.39 // nanaralagururacitā vṛntā // KedV_3.40 // nanaramagurubhiśca bhadrikā // KedV_3.41 // śyenikā rajau ralau gururpadā // KedV_3.42 // mauktikamālā yadi bhatanādgau // KedV_3.43 // upasthitamidaṃ jsau tādgakārau // KedV_3.44 // candravartma nigadanti ranabhasaiḥ // KedV_3.45 // jatau tu vaṃśasthamudīritaṃ jarau // KedV_3.46 // syādindravaṃśā tatajai rasaṃyutaiḥ // KedV_3.47 // iha toṭakamambudhisaiḥ prathitam // KedV_3.48 // drutavilambitamāha nabhau bharau // KedV_3.49 // minuśaraviratirnau myau puṭo 'yam // KedV_3.50 // pramuditavadanā bhavennau ca rau // KedV_3.51 // nayasahitau nyau kusumavacitrā // KedV_3.52 // rasairjasajasā jaloddhatagatiḥ // KedV_3.53 // caturjagaṇaṃ vada mauktikadāma // KedV_3.54 // bhujaṅgaprayātaṃ bhavedyaiścatubhiḥ // KedV_3.55 // raiścaturbhiryutā sragviṇī sammatā // KedV_3.56 // bhuvi bhavennabhajaraiḥ priyaṃvadā // KedV_3.57 // tyau tyau maṇimālā cchinnā guhavaktraiḥ // KedV_3.58 // dhīrairabhāṇi lalitā tabhaujarau // KedV_3.59 // pramitākṣarā sajasasairuditā // KedV_3.60 // nanabharasahitā mahitojjvalā // KedV_3.61 // pañcāśvaiśchinnā vaiśyadevī mamau yau // KedV_3.62 // abdhyaṣṭābhirjaladharamālā mbhau smau // KedV_3.63 // iha navamālikā najabhayaiḥ syāt // KedV_3.64 // svaraśaraviratirnanau rau prabhā // KedV_3.65 // bhavati najāvatha mālatī jarau // KedV_3.66 // jabhau jarau vadati pañcāmaram // KedV_3.67 // abhinavatāmarasaṃ najajādyaḥ // KedV_3.68 // turagarasayatirnau tatau gaḥ kṣamā // KedV_3.69 // mnau jrau gastridaśayatiḥ praharṣiṇīam // KedV_3.70 // caturgrahairatirucirā jabhasjagāḥ // KedV_3.71 // vedai randhrairmtau yasagā mattamayūram // KedV_3.72 // ( upasthitamidaṃ jsau tsau sagurukaṃ cet ) // KedV_3.73 // sajasā jagau bhavati mañjubhāṣiṇī // KedV_3.74 // nanatatagurubhiścandrikāśvartubhiḥ // KedV_3.75 // mtau nsau gāvakṣagrahaviratisambādhā // KedV_3.76 // nanarasalaghugaiḥ svarairaparājitā // KedV_3.77 // nanabhanalaghugaiḥ praharaṇakalitā // KedV_3.78 // uktā vasantatilakā tabhajā jagau gaḥ // KedV_3.79 // siṃhonnateyamuditā munikāśyapena // KedV_3.80 // uddharṣiṇīyamuditā munisaitavena // KedV_3.81 // induvadanā bhajasanaiḥ saguruyugmaiḥ // KedV_3.82 // dviḥsaptacchidalolā msau mbhau gau caraṇe cet // KedV_3.83 // dvihatahayalaghuratha giti śaśikalā // KedV_3.84 // sragiti bhavati rasanavakayatiriyam // KedV_3.85 // vasuhayayatiriha maṇiguṇanikaraḥ // KedV_3.86 // nanamayayayuteyaṃ mālinī bhogilokaiḥ // KedV_3.87 // bhavati najau bhajau rasahitau prabhadrakam // KedV_3.88 // sajanā nayau śaradaśayatiriyamelā // KedV_3.89 // mrau myau yāntau bhavetāṃ saptāṣṭabhiścandralekhā // KedV_3.90 // bhratrinagaiḥ svarātkhamṛṣabhagajavilasitam // KedV_3.91 // najabhajaraiḥ sadā bhavati vāṇinī gayuktaiḥ // KedV_3.92 // rasai rudraiśchinnā yamanasabhalā gaḥ śikhariṇī // KedV_3.93 // jasau jasayalā vasugrahayatiśca pṛthvī guruḥ // KedV_3.94 // diṅmuni vaṃśapatrapatitaṃ bharanabhanalagaiḥ // KedV_3.95 // rasayugahayairnsau mrau slau gau yadā hariṇī tadā // KedV_3.96 // mandākrāntā jaladhiṣaḍagairmbhaunatau tād guru cet // KedV_3.97 // hayadaśabhirnajau bhajajalā guru narkuṭakam // KedV_3.98 // muniguhakārṃavaiḥ kṛtayati vada kokilakam // KedV_3.99 // syād bhūtartvaśvaiḥ kusumitalatāvellitā mtau nayau yau // KedV_3.100 // sūryāśvairmasajastatāḥ saguravaḥ śārdūlavikrīḍitam // KedV_3.101 // jñeyā saptāśvaṣaḍbhrmarabhanayayutā bhlo gaḥ suvadanā // KedV_3.102 // trī rajau galau bhavedihedṛśena lakṣaṇena vṛttanāma // KedV_3.103 // mrabhnairyānāṃ trayeṇa trimuniyatiyutā sragdharā kīrtiteyam // KedV_3.104 // bhrau naranā ranāvatha gururdigarkaviramaṃ hi bhadrakamiti // KedV_3.105 // yadiha najau bhajau bhjabhalagāstadaśvalalitaṃ harārkayatimam // KedV_3.106 // matākrīḍā mau tnau nau nalgiti bhavati vasuśaradaśayatiyutā // KedV_3.107 // bhūtamuninairyatiriha bhatanāḥ sbhau bhanayāśca yadi bhavati tanvī // KedV_3.108 // krauñjapadā bhamau smau nananā ngāviṣaśaravasumuniviratiriha bhavet // KedV_3.109 // vasvīśāśvacchedopetaṃ mamatanayuganarasalagairbhujaṅgavijṛmbhitam // KedV_3.110 // mo nāḥ ṣaṭ sagagiti yadi navarasarasaśarayatiyutamapavāhākhyam // KedV_3.111 // yadi ha nayugalaṃ tataḥ saptarephā stadā caṇḍavṛṣṭiprapāto bhaveddaṇḍakaḥ // KedV_3.112 // praticaraṇavivṛddharephāḥ syurṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ // KedV_3.113 // pracitakasamabhidho dhīradhībhiḥ smṛtodaṇḍako nadvayāduttaraiḥ saptabhiryaiḥ // KedV_3.114 // iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ samavṛttādhyāyastṛtīyaḥ // caturtho 'dhyāyaḥ viṣame yadi sau salagā dale bhau yuji bhād gurukāvupacitram // KedV_4.1 // bhatrayamojagataṃ guruṇī cedyuji ca najau jyayutā drutamadhyā // KedV_4.2 // sayugātsagurū viṣame cedbhāviha vegavatī yuji bhādgau // KedV_4.3 // oje taparau jarau guruścenmasau jgaugbhadravirāṅ bhavedanoje // KedV_4.4 // asame sajo saguruyuktau ketumatī same bharanagādgaḥ // KedV_4.5 // ākhyānakīṃ tau jagurū ga oje jatāvanoje jagurū guruścet // KedV_4.6 // jatau jagau go viṣame same cettau jgau ga eṣā viparītapūrvā // KedV_4.7 // sayugātsalaghū viṣame gururyuji nabhau bharakau hariṇaplutā // KedV_4.8 // ayuji nanaralā guruḥ samenjamaparavaktramidaṃ tato jarau // KedV_4.9 // ayuji nayugarephato yakāro yuji ca najau jaragāśca puṣpitāgrā // KedV_4.10 // vadantyaparavaktrākhyaṃ vaitālīyaṃ vipaścitaḥ / puṣpatāgrābhidhaṃ kecidaupacchandasikaṃ tathā // KedV_4.11 // syāayugmake rajau rayau same cejjarau jarau gururyavātparā matīyam // KedV_4.12 // iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāmardhasamādhyāyaścaturthaḥ // pañcamo 'dhyāyaḥ [padacaturūrdhva-prakaraṇam (1-5)] mukhavādo 'ṣṭabhirvarṇaiḥ pare syurmakarālayaiḥ kramād vṛddhaiḥ // satataṃ yasya vicitraiḥ pādaiḥ sampannasaundaryaṃ taduditamamalamatibhiḥ padacaturūrdhvābhidhaṃ vṛttam // KedV_5.1 // prathamamuditavṛtte viracitaviṣamacaraṇabhāji // gurukayugalanidhana iha sahita āṅā laghuviratapadavitatiyatiriti bhavati pīḍaḥ // KedV_5.2 // prathamamitaracaraṇasamutthaṃ śrayati sa yadi lakṣma / itaraditaragatitamapi yadi ca turyaṃ caraṇayugalakamiti kalikā sā // KedV_5.3 // dviguruyutasamalacaraṇāntā mukhacaraṇagatamanubhavati ca tṛtīyaḥ / aparamiha lakṣma prakṛtamakhilamapi yadidamanubhavati lavalī sā // KedV_5.4 // prathamadhivasati yadi turyaṃ, caramacaraṇapadamavasitaguruyugmam / nikhilamaparamuparigatamiti lalitapadayuktā, tadidamamṛtadhārā // KedV_5.5 // [udgatā-prakaraṇam (6-8)] sajādime salaghukau ca nasajagurukairathodgatā / tryaṅghrigatabhanajalā gayutāḥ sajasā agau caraṇamekataḥ paṭhet // KedV_5.6 // caraṇatrayaṃ vrajati lakṣma yadi sakalamudgatāgatam / nā bhagau bhavati saurabhakaṃ caraṇe yadīha bhavatastṛtīyake // KedV_5.7 // nayugaṃ sakārayugalaṃ ca bhavati caraṇe tṛtīyake / taduditamurumatibhirlalitaṃ yadi śeṣamasya khalu pūrvatulyakam // KedV_5.8 // [upasthitapracupita-prakaraṇam (9-11)] msau jbhau gau prathamāṅghrirekataḥ pṛthaganyattritayaṃ sanajaragāstato nanau saḥ / trinaparikalitajayau pracupitamidamuditamupasthitapūrvam // KedV_5.9 // nau pāde 'tha tṛtīyake sanau nasayuktau prathamāṅghrikṛtayatistu vardhamānam / tritayamaparamapi pūrvasadṛśamiha bhavati pratatamatibhiriti gaditaṃ laghu vṛttam // KedV_5.10 // prathame ca viratirārṣabhaṃ bruvanti // tacchuddhavirāṭ puraḥ sthitaṃ tritayamaparamapi yadi pūrvasamaṃ syāt // KedV_5.11 // viṣamākṣarapādaṃ vā pādairasamaṃ daśadhrmavat / yacchando noktamatra gātheti tatsūribhiḥ proktam // KedV_5.12 // iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ pañcamo 'dhyāyaḥ // ṣaṣṭho 'dhyāyaḥ [prastāraḥ] prastāro naṣṭamuddiṣṭamekadvayādilagakriyā / saṅkhyānamadhvayogaśca ṣaḍete pratyayāḥ smṛtāḥ // KedV_6.1 // pāde sarvagurāvādyāllaghuṃ nyasya guroradhaḥ / yathopari tathā śeṣaṃ bhūyaḥ kuryādamuṃ vidhim // KedV_6.2 // ūne dadyād gurūneva yāvatsarvalaghurbhavet / prastāro 'yaṃ samākhyātaśchandovicitivedibhiḥ // KedV_6.3 // [naṣṭam] naṣṭasya yo bhavedaṅkastasyārdhe 'rdhe same ca laḥ // viṣame caikamādhāya syādardhe 'rdhe gurubhavet // KedV_6.4 // [uddiṣṭam] uddiṣṭaṃ dviguṇānādyāduparyaṅkānsamālikhet / laghusthā ye ca tatrāṅkāstaiḥ saikairmiśritairbhavet // KedV_6.5 // [ekadvayādilagakriyā] varṇānvṛttabhavānsaikānauttarādharyataḥ sthitān / ekādikramataścaitānuparyupari nikṣipet // KedV_6.6 // upāntyato nivarteta tyajannekaikamūrdhvataḥ / uparyādyād gurorekamekadvyādilagakriyā // KedV_6.7 // [saṅkhyānam] lagakriyāṅkasandohe bhavetsaṅkhyā vimiśrite / uddiṣṭāṅkasamāhāraḥ saikā vā janayedimām // KedV_6.8 // [adhvayogaḥ] saṅkhyaiva dviguṇaikonā sadbhiradhvā prakīrtitaḥ // vṛttasyāṅgulikā vyāptiradhaḥ kuryāttathāṅgulim // KedV_6.9 // vaṃśe 'bhūtkaśyapasya prakaṭaguṇagaṇaḥ śaivasiddhāntavettā vipraḥ pavyekanāmā vimalataramatirvedatattvārthabodhe / kedārastasya sūnuḥ śivacaraṇayugārādhanaikāgracittaśchandastenābhirāmaṃ vṛttaratnākarākhyam // KedV_6.10 // iti śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ prastārādhyāyaḥ ṣaṣṭhaḥ samāptaḥ //