śrīdevy uvāca | anuttaraṃ kathaṃ deva svataḥ kaulikasiddhidam | yena vijñātamātreṇa khecarīsamatāṃ vrajet || 1 || etad guhyaṃ mahāguhyaṃ kathayasva mama prabho | hṛdayasthā tu yā śaktiḥ kaulinī kulanāyikā || 2 || tām me kathaya deveśa yena tṛptiṃ vrajāmy aham | śrībhairava uvāca | śṛṇu devi mahābhage uttarasyāpy anuttaram || 3 || kathayāmi na saṃdehaḥ sadyaḥ kaulikasiddhidam | kauliko 'yaṃ vidhir devi mama hṛdvyomny avasthitaḥ || 4 || athādyās tithayaḥ sarve svarā bindvavasānakāḥ | tadantaḥ kālayogena somasūryau prakīrtitau || 5 || pṛthivyādīni tattvāni puruṣāntāni pañcasu | kramāt kādiṣu vargeṣu makārānteṣu suvrate || 6 || vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam | tadūrdhve śādivikhyātam purastād brahmapañcakam || 7 || amūlā tatkramā jñeyā kṣāntā sṛṣṭir udāhṛtā | sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini || 8 || iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā | caturdaśayutaṃ bhadre tithīśāntasamanvitam | tṛtīyam brahma suśroṇi hṛdayam bhairavātmanaḥ || 9 || etan nā yoginījāto nā rudro labhate sphuṭam | hṛdayaṃ devadevasya sadyo yogavimokṣadam || 10 || asyoccāre kṛte samyaṅ mantramudrāgaṇo mahān | sadyaḥ sanmukhatām eti svadehāveśalakṣaṇam || 11 || muhūrtaṃ smarate yas tu cumbake nābhimudritaḥ | sa badhnāti tadā dehaṃ mantramudrāgaṇaṃ naraḥ || 12 || atītānāgatānarthān pṛṣṭo 'sau kathayaty api | praharād yad abhipretaṃ devatārūpam uccaran || 13 || sakṣāt paśyaty asaṃdigdham ākṛṣṭaṃ rudrasaktibhiḥ | praharadvayamātreṇa vyomastho jāyate smaran || 14 || trayeṇa mātaraḥ sarvā yogesvaryo mahābalāḥ | vīrā vīresvarāḥ siddhā balavān śākinīgaṇaḥ || 15 || āgatya samayaṃ dattvā bhairaveṇa pracoditāḥ | yacchanti paramāṃ siddhiṃ phalaṃ yad vā samīhitam || 16 || anena siddhāḥ setsyanti sādhayanti ca mantriṇaḥ || 17 || yatkiṃcid bhairave tantre sarvam asmāt prasidhyati | mantravīryasamāveśaprabhāvān na niyantriṇā || 18 || adṛṣṭama.ṅdalo 'py evam yaḥ kaścid vetti tattvataḥ | sa siddhibhāg bhaven nityaṃ sa yogī sa ca dīkṣītaḥ || 19 || anena jñātamātreṇa jñāyate sarvaśaktibhiḥ | śākinīkulasāmānyo bhaved yogaṃ vināpi hi || 20 || avidhijño vidhānajño jāyate yajanaṃ prati | kālāgnim āditaḥ kṛtvā māyāntam brahmadehagam || 21 || śivo viśvadyanantāntaḥ paraṃ śaktitrayaṃ matam | tadantar varti yatkiṃcic chuddhamārge vyavasthitam || 22 || aṇur viśuddham acirād aisvaraṃ jñānam aśnute | taccodakaḥ śivo jñeyaḥ sarvajñaḥ parameśvaraḥ || 23 || sarvago nirmalaḥ svacchas tṛptaḥ svāyatanaḥ śuciḥ | yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ || 24 || tathā hṛdayabījasthaṃ jagad etac carācaram | evaṃ yo vetti tattvena tasya nirvāṇagāminī || 25 || dīkṣā bhavaty asaṃdigdhā tilājyāhutivarjitā | mūrdhni vaktre ca hṛdaye guhye murtau tathaiva ca || 26 || nyāsaṃ krtvā śikhāṃ baddhvā saptaviṃsatimantritām | ekaikena diśāṃ bandhaṃ daśānām api kārayet || 27 || tālatrayam purā dattvā saśabdaṃ vighnaśāntaye | śikhāsaṃkhyābhijaptena toyenābhyukṣayet tataḥ || 28 || puṣpādikaṃ kramāt sarvaṃ liṅgaṃ vā stha.ṅdilaṃ ca vā | caturdaśābhijaptena puṣpeṇāsanakalpanā || 29 || tatra sṛṣṭiṃ yajed vīraḥ punar evāsanaṃ tataḥ | sṛṣṭiṃ tu sampuṭīkṛtya paścād yajanam ārabhet || 30 || sarvatattvasusampūrṇām sarvāvayavaśobhitām | yajed devīṃ mahābhāgā saptaviṃśatimantritām || 31 || tataḥ sugandhipuṣpaiś ca yathāśaktyā samarcayet | pūjayet parayā bhaktyā svātmanaṃ ca nivedayet || 32 || evaṃ yajanam ākhyātam agnikārye 'py ayaṃ vidhiḥ | kṛtapūjāvidhiḥ samyak smaran bījam prasiddhyati || 33 || ādyantarahitam bījaṃ vikasat tithimadhyagam | hṛtpadmāntargataṃ dhyāyet somāṃśuṃ nityam abhyasyet || 34 || yān yān kāmayate kāmāṃs tān tāñ cchīghram avāpnuyāt | ajñaḥ pratyakṣatām eti sarvajñatvaṃ na saṃśayaḥ || 35 || evaṃ mantraphalāvaptir ity etad rudrayāmalam | etad abhyāsataḥ siddhiḥ sarvajñatvam avāpyate || 36 || Gandharva-nagaram / DSO Sanskrit Archive