sugirā cittahāriṇyā paśyantyā dṛśyamānayā jayaty ullāsitānanda mahimā parameśvaraḥ // yaḥ sphītaḥ śrīdayābodha paramānandasampadā vidyoddyotitamāhātmyaḥ sa jayaty aparājitaḥ // prasaradbindunādāya śuddhāmṛtamayātmane namo 'nantaprakāśāya śaṃkarakṣīrasindhave // dviṣmas tvāṃ tvāṃ stumas tubhyaṃ mantrayāmo 'mbikāpate ativāllabhyataḥ sādhu viśvaṅ no dhṛtavān asi // saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye viyanmāyāsvarūpāya vibhave śambhave namaḥ // bhinneṣv api na bhinnaṃ yac chinneṣv achinnam eva ca namāmaḥ sarvasāmānyaṃ rūpaṃ tat pārameśvaram // praṇavordhvārdhamātrāto 'py aṇave mahate punaḥ brahmāṇḍād api nairguṇya guṇāya sthāṇave namaḥ // brahmāṇḍagarbhiṇīṃ vyoma vyāpinaḥ sarvatogateḥ parameśvarahaṃsasya śaktiṃ haṃsīm iva stumaḥ // nirupādānasambhāram abhittāv eva tanvate jagaccitraṃ namas tasmai kalāślāghyāya śūline // māyājalodarāt samyag uddhṛtya vimalīkṛtam śivajñānaṃ svato dugdhaṃ dehy ehi harahaṃsa naḥ // ṣaṭpramāṇīpariccheda bhedayoge 'py abhedine paramārthaikabhāvāya baliṃ yāmo bhavāya te // api paśyema gambhīrāṃ pareṇa jyotiṣābhitaḥ unmṛṣṭatamasaṃ ramyām antarbhava bhavadguhām // namas tebhyo 'pi ye soma kalākalitaśekharam nāthaṃ svapne 'pi paśyanti paramānandadāyinam // bhagavan bhava bhāvatkaṃ bhāvaṃ bhāvayituṃ ruciḥ punarbhavabhayoccheda dakṣā kasmai na rocate // yāvajjīvaṃ jagannātha kartavyam idam astu naḥ tvatprasādāt tvadekāgra manaskatvena yā sthitiḥ // śākhāsahasravistīrṇa vedāgamamayātmane namo 'nantaphalotpāda kalpavṛkṣāya śambhave // vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho tvanmayībhūya nirdvandvāḥ kaccit syāmāpi karhicit // jagatāṃ sargasaṃhāra tattaddhitaniyuktiṣu ananyāpekṣasāmarthya śālini śūline namaḥ // vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ nāmāpi dhyāyatāṃ dhyānaiḥ kim anyālambanaiḥ phalam // namo namaḥ śivāyeti mantrasāmarthyam āśritāḥ ślāghyās te śāmbhavīṃ bhūtim upabhoktuṃ ya udyatāḥ // kaḥ panthā yena na prāpyaḥ kā ca vāṅ nocyase yayā kiṃ dhyānaṃ yena na dhyeyaḥ kiṃ vā kiṃ nāsi yat prabho // arcito 'yam ayaṃ dhyāta eṣa toṣita ity ayam rasaḥ srotaḥsahasreṇa tvayi me bhava vardhatām // namo niḥśeṣadhīpatri mālālayamayātmane nāthāya sthāṇave tubhyaṃ nāgayajñopavītine // ajñānatimirasyaikam auṣadhaṃ saṃsmṛtis tava bhava tattatpradānena prasādaḥ kriyatāṃ mayi // nama īśāya niḥśeṣa puruṣārthaprasādhakaḥ praṇantavyaḥ praṇāmo 'pi yadīya iha dhīmatām // magnair bhīme bhavāmbhodhau nilaye duḥkhayādasām bhakticintāmaṇiṃ śārvaṃ tataḥ prāpya na kiṃ jitam // nirāvaraṇanirdvandva niścalajñānasampadām jñeyo 'si kila ke 'py ete ye tvāṃ jānanti dhūrjaṭe // nirguṇo 'pi guṇajñānāṃ jñeya eko jayaty ajaḥ niṣkāmo 'pi prakṛtyā yaḥ kāmanānāṃ paraṃ phalam // śrīratnāmṛtalābhāya kliṣṭaṃ yatra na kaiḥ suraiḥ tat kṣīrodadam aiśvaryaṃ tavaiva sahajaṃ vibho // namo bhaktyā nṛṇāṃ muktyai bhavate bhava te 'vate smṛtyā nutyā ca dadate śambhave śaṃ bhave 'bhave // sarvajñaḥ sarvakṛt sarvam asīti jñānaśālinām vedyaṃ kiṃ karma vā nātha nānantyāya tvayārpyate // icchāyā eva yasyeyat phalaṃ lokatrayātmakam tasya te nātha kāryāṇāṃ ko vetti kiyatī gatiḥ // brahmādayo 'pi tad yasya karmasopānamālayā upary upari dhāvanti labdhuṃ dhāma namāmi tam // ayaṃ brahmā mahendro 'yaṃ sūryācandramasāv imau iti śaktilatā yasya puṣpitā pātv asau bhavaḥ // bhramo na labhyate yasya bhrāntāntaḥkaraṇair api dūragair api yasyānto durgam astaṃ stumo mṛḍam // namaḥ stutau smṛtau dhyāne darśane sparśane tathā prāptau cānandavṛndāya dayitāya kapardine // kiṃ smayeneti matvāpi manasā parameśvara smayena tvanmayo 'smīti māmi nātmani kiṃ mudā // cintayitvāpi kartavya koṭīś cittasya cāpalāt viśrāmyan bhava bhāvatka cittānande rame bhṛśam // sūkṣmo 'pi cet trilokīyaṃ kalāmātraṃ kathaṃ tava sthūlo 'tha kiṃ sudarśo na brahmādibhir api prabho // vācya eṣāṃ tvam eveti nābhaviṣyad idaṃ yadi kaḥ kleśaṃ deva vāgjāleṣv akariṣyat sudhīs tadā // krameṇa karmaṇā kena kayā vā prajñayā prabho dṛśyo 'sīty upadeśena prasādaḥ kriyatāṃ mama // namo nirupakāryāya trailokyaikopakāriṇe sarvasya spṛhaṇīyāya niḥspṛhāya kapardine // aho kṣetrajñatā seyaṃ kāryāya mahate satām yayānantaphalāṃ bhaktiṃ vapanti tvayy amī prabho // mahatīyam aho māyā tava māyin yayāvṛtaḥ tvaddhyānanidhilābhe 'pi mugdho lokaḥ ślathāyate // ārambhe bhava sarvatra karma vā karaṇādi vā viśvam astu svatantras tu kartā tatraikako bhavān // triguṇatriparispanda dvandvagrastaṃ jagattrayam uddhartuṃ bhavato 'nyasya kasya śaktiḥ kṛpāthavā // doṣo 'pideva ko doṣas tvām āptuṃ yaḥ samāsthitaḥ guṇo 'pi ca guṇaḥ ko nu tvāṃ nāptuṃ yaḥ samāsthitaḥ // rāgo 'py astu jagannātha mama tvayy eva yaḥ sthitaḥ lobhāyāpi namas tasmai tvallābhālambanāya me // aho mahad idaṃ karma deva tvadbhāvanātmakam ābrahmakrimi yasmin no muktaye 'dhikriyeta kaḥ // ārambhaḥ sarvakāryāṇāṃ paryantaḥ sarvakarmaṇām tadantarvṛttayaś citrās tavaiveśo dhiyaḥ pathi // yāvad uttaram āsvāda sahasraguṇavistaraḥ tvadbhaktirasapīyūṣān nātha nānyatra dṛśyate // upasaṃhṛtakāmāya kāmāyatim atanvate avataṃsitasomāya somāya svāmine namaḥ // kim aśaktaḥ karomīti sarvatrānadhyavasyataḥ sarvānugrāhikā śaktiḥ śāṃkarī śaraṇaṃ mama // guṇātītasya nirdiṣṭa niḥśeṣātiśayātmanaḥ labhyate bhava kutrāṃśe paraḥ pratinidhis tava // nirdvandve nirupādhau ca tvayy ātmani sati prabho vayaṃ vañcyāmahe 'dyāpi māyayāmeyayā tava // aṇimādiguṇāvāptiḥ sadaiśvaryaṃ bhavakṣayaḥ amī bhava bhavadbhakti kalpapādapapallavāḥ // yā yā dik tatra na kvāsi sarvaḥ kālo bhavanmayaḥ iti labdho 'pi karhi tvaṃ lapsyase nātha kathyatām // namaḥ prasannasadvṛtta mānasaikanivāsine bhūribhūtisitāṅgāya mahāhaṃsāya śambhave // hṛtoddhatatamastāntiḥ pluṣṭāśeṣabhavendhanā tvadbodhadīpikā me 'stu nātha tvadbhaktidīpikā // visṛṣṭānekasadbīja garbhaṃ trailokyanāṭakam prastāvya hara saṃhartuṃ tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ // namaḥ sadasatāṃ kartum asattvaṃ sattvam eva vā svatantrāyāsvatantrāya vyayaiśvaryaikaśāline // trailokye 'py atra yo yāvān ānandaḥ kaścid īkṣyate sa bindur yasya taṃ vande devam ānandasāgaram // aho brahmādayo dhanyā ye vimuktānyasaṃkatham namo namaḥ śivāyeti japanty āhlādavihvalāḥ // niṣkāmāyāpi kāmānām anantānāṃ vidhāyine anāditve 'pi viśvasya bhoktre bhava namo 'stu te // stumas tribhuvanārambha mūlaprakṛtim īśvaram lipseran nopakāraṃ ke yataḥ sampūrṇadharmaṇaḥ // mahatsv apy arthakṛcchreṣu mohaughamalinīkṛtāḥ smṛte yasmin prasīdanti matayas taṃ śivaṃ stumaḥ // prabho bhavata eveha prabhuśaktir abhaṅgurā yadicchayā pratāyete trailokyasya layodayau // kukarmāpi yam uddiśya devaṃ syāt sukṛtaṃ param sukṛtasyāpi saukṛtyaṃ yato 'nyatra na so 'si bhoḥ // eṣa muṣṭyā gṛhīto 'si dṛṣṭa eṣa kva yāsi naḥ iti bhaktirasādhmātā dhanyā dhāvanti dhūrjaṭim // stumas tvām ṛgyajuḥsāmnāṃ śukrataḥ parataḥ param yasya vedātmikājñeyam aho gambhīrasundarī // vidhir ādis tathānto 'si viśvasya parameśvara dharmagrāmaḥ pravṛtto yas tvatto na sa kuto bhavet // namas te bhavasambhrānta bhrāntim udbhāvya bhindate jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate // yasyāḥ prāpyeta paryanta viśeṣaḥ kair manorathaiḥ māyām ekanimeṣeṇa muṣṇaṃs tāṃ pātu naḥ śivaḥ // vairāgyasya gatiṃ gurvīṃ jñānasya paramāṃ śriyam naiḥspṛhyasya parāṃ koṭiṃ bibhratāṃ tvaṃ prabho prabhuḥ // brahmaṇo 'pi bhavān brahma kasya neśas tvam īśituḥ jagatkalyāṇakalyāṇaṃ kiyat tvam iti vetti kaḥ // kim anyair bandhubhiḥ kiṃ ca suhṛdbhiḥ svāmibhis tathā sarvasthāne mameśa tvaṃ ya uddhartā bhavārṇavāt // jayanti mohamāyādi malasaṃkṣālanakṣamāḥ śaivayogabalākṛṣṭā divyapīyūṣavipruṣaḥ // gāyatryā gīyate yasya dhiyāṃ tejaḥ pracodakam codayed api kaccin naḥ sa dhiyaḥ satpathe prabhuḥ // aṣṭamūrte kim ekasyām api mūrtau na naḥ sthitim śāśvatīṃ kuruṣe yad vā tuṣṭaḥ sarvaṃ kariṣyasi // vastutattvaṃ padārthānāṃ prāyeṇārthakriyākaram bhavatas tv īśa nāmāpi mokṣaparyantasiddhidam // muhur muhur jagaccitrasy -ānyānyāṃ sthitim ūhitum śaktir yā te tayā nātha ko manasvī na vismitaḥ // duṣkaraṃ sukarīkartuṃ duḥkhaṃ sukhayituṃ tathā ekavīrā smṛtir yasya taṃ smarāmaḥ smaradviṣam // jayanti gītayo yāsāṃ sa geyaḥ parameśvaraḥ yannāmnāpi mahātmānaḥ kīryante pulakāṅkuraiḥ // bhavān iva bhavān eva bhaved yadi paraṃ bhava svaśaktivyūhasaṃvyūḍha trailokyārambhasaṃhṛtiḥ // mantro 'si mantraṇīyo 'si mantrī tvattaḥ kuto 'paraḥ sa mahyaṃ dehi taṃ mantraṃ tvanmantraḥ syāṃ yathā prabho // bhārūpaḥ satyasaṃkalpas tvam ātmā yasya so 'py aham saṃsārīti kim īśaiṣa svapnaḥ so 'pi kutas tvayi // tad abhaṅgi tad agrāmyaṃ tad ekam upapattimat tvayi karmaphalanyāsa kṛtām aiśvaryam īśa yat // kṣamaḥ kāṃ nāpadaṃ hantuṃ kāṃ dātuṃ sampadaṃ na vā yo 'sau sa dayito 'smākaṃ devadevo vṛṣadhvajaḥ // māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ nirmalīkaraṇe nātha tvadbhaktiḥ paramāñjanam // nirbhayaṃ yad yad ānanda mayam ekaṃ yad avyayam padaṃ dehy ehi me deva tūrṇaṃ tat kiṃ pratīkṣase // aho nisargagambhīro ghoraḥ saṃsārasāgaraḥ aho tattaraṇopāyaḥ paraḥ ko 'pi maheśvaraḥ // namaḥ kṛtakṛtāntānta tubhyaṃ madanamardine mastakanyastagaṅgāya yathāyuktārthakāriṇe // aiśvaryajñānavairāgya dharmebhyo 'py upari sthitim nātha prārthayamānānāṃ tvad ṛte kā parā gatiḥ // tvayy anicchati kaḥ śambho śaktaḥ kubjayituṃ tṛṇam tvadicchānugṛhītas tu vahed brāhmīṃ dhuraṃ na kaḥ // harapraṇatimāṇikya mukuṭotkaṭamastakāḥ nameyuḥ kaṃ paraṃ kaṃ vā namayeyur na dhīdhanāḥ // sarvavibhramanirmoka niṣkampam amṛtahradam bhavajjñānāmbudher madhyam adhyāsīyāpi dhūrjaṭe // citraṃ yac citradṛṣṭo 'pi manorathagato 'pi vā paramārthaphalaṃ nātha paripūrṇaṃ prayacchasi // ko guṇair adhikas tvattas tvattaḥ ko nirguṇo 'dhikaḥ iti nātha numaḥ kiṃ tvāṃ kiṃ nindāmo na manmahe // kīrtane 'py amṛtaughasya yatprasatteḥ phalaṃ tava tat pātum api ko 'nyo 'laṃ kim u dātuṃ jagatpate // niḥśeṣaprārthanīyārtha sārthasiddhinidhānataḥ tvattas tvadbhaktim evāptuṃ prārthaye nātha sarvathā // namas trailokyanāthāya tubhyaṃ bhava bhavajjuṣām trilokīnāthatādāna nirvināyakaśaktaye // niḥśeṣakleśahānasya hetuḥ ka iti saṃśaye svāmin so 'sīti niścitya kas tvāṃ na śaraṇaṃ gataḥ // bhuktvā bhogān bhavabhrāntiṃ hitvā lapsye paraṃ padam ity āśaṃseha śobheta śambhau bhaktimataḥ param // nātha svapne 'pi yat kuryāṃ brūyāṃ vā sādhv asādhu vā tvadadhīnatvadarpeṇa sarvatrātrāsmi nirvṛtaḥ // jyotiṣām api yaj jyotis tatra tvaddhāmni dhāvataḥ cittasyeśa tamaḥsparśo manye vandhyātmajānujaḥ // manye nyastapadaḥ so 'pi kṣemye mokṣasya vartmani manorathaḥ sthito yasya seviṣye śivam ity ayam // sthityutpattilayair loka trayasyopakriyāsv iha ekaiveśa bhavacchaktiḥ svatantraṃ tantram īkṣase // trilokyām iha kas trātas tritāpyā nopatāpitaḥ tasmai namo 'stu te yas tvaṃ tannirvāṇāmṛtahradaḥ // kṛtrimāpi bhavadbhaktir akṛtrimaphalodayā niśchadmā ced bhaved eṣā kiṃphaleti tvayocyatām // tac cakṣur īkṣyase yena sā gatir gamyase yayā phalaṃ tad aja jātaṃ yat tvatkathākalpapādapāt // śreyasā śreya evaitad upari tvayi yā sthitiḥ tadantarāyahṛtaye tvam īśa śaraṇaṃ mama // aho svādutamaḥ śarva sevāśaṃsāsudhārasaḥ kutra kālakalāmātre na yo navanavāyate // muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ kalpayann api ko 'py eko nirvikalpo jayaty ajaḥ // malatailāktasaṃsāra vāsanāvartidāhinā jñānadīpena deva tvāṃ kadā nu syām upasthitaḥ // nimeṣam api yady ekaṃ kṣīṇadoṣe kariṣyasi padaṃ citte tadā śambho kiṃ na sampādayiṣyasi // dhanyo 'smi kṛtakṛtyo 'smi mahān asmīti bhāvanā bhavet sālambanā tasya yas tvadālambanaḥ prabho // śubhāśubhasya sarvasya svayaṃ kartā bhavān api bhavadbhaktis tu jananī śubhasyaiveśa kevalam // prasanne manasi svāmin kiṃ tvaṃ niviśase kim u tvatpraveśāt prasīdet tad iti dolāyate janaḥ // niścayaḥ punar eṣo 'tra tvadadhiṣṭhānam eva hi prasādo manasaḥ svāmin sā siddhis tat paraṃ padam // vacaś cetaś ca kāryaṃ ca śarīraṃ mama yat prabho tvatprasādena tad bhūyād bhavadbhāvaikabhūṣaṇam // stavacintāmaṇiṃ bhūri manorathaphalapradam bhaktilakṣmyālayaṃ śambho bhaṭṭanārāyaṇo vyadhāt // sugirā cittahāriṇyā paśyantyā dṛśyamānayā | jayati+ullāsitānandamahimā parameśvaraḥ || yas+sphītas+śrīdayābodhaparamānandasampadā | vidyoddyotitamāhātmyas+sa jayati+aparājitaḥ || prasaradbindunādāya śuddhāmṛtamayātmane | namas+anantaprakāśāya śaṃkarakṣīrasindhave || dviṣmas+tvām+tvām+stumas+tubhyam+mantrayāmas+ambikāpate | ativāllabhyatas+sādhu viśvak+no dhṛtavān+asi || saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye | viyanmāyāsvarūpāya vibhave śambhave namaḥ || bhinneṣu+api na bhinnam+yat+chinneṣu+achinnam+eva ca | namāmas+sarvasāmānyam+rūpam+tat+pārameśvaram || praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ | brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ || brahmāṇḍagarbhiṇīm+vyomavyāpinas+sarvatogateḥ | parameśvarahaṃsasya śaktim+haṃsīm+iva stumaḥ || nirupādānasambhāram+abhittau+eva tanvate | jagaccitram+namas+tasmai kalāślāghyāya śūline || māyājalodarāt+samyak+uddhṛtya vimalīkṛtam | śivajñānam+svatas+dugdham+dehi+ehi harahaṃsa naḥ || ṣaṭpramāṇīparicchedabhedayoge+api+abhedine | paramārthaikabhāvāya balim+yāmas+bhavāya te || api paśyema gambhīrām+pareṇa jyotiṣā+abhitaḥ | unmṛṣṭatamasam+ramyām+antarbhava bhavadguhām || namas+tebhyas+api ye somakalākalitaśekharam | nātham+svapne+api paśyanti paramānandadāyinam || bhagavan+bhava bhāvatkam+bhāvam+bhāvayitum+ruciḥ | punarbhavabhayocchedadakṣā kasmai na rocate || yāvajjīvam+jagannātha kartavyam+idam+astu naḥ | tvatprasādāt+tvadekāgramanaskatvena yā sthitiḥ || śākhāsahasravistīrṇavedāgamamayātmane | namas+anantaphalotpādakalpavṛkṣāya śambhave || vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho | tvanmayībhūya nirdvandvās+kaccit+syāma+api karhicit || jagatām+sargasaṃhāratattaddhitaniyuktiṣu | ananyāpekṣasāmarthyaśālini śūline namaḥ || vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ | nāma+api dhyāyatām+dhyānais+kim+anyālambanais+phalam || namas+namas+śivāya+iti mantrasāmarthyam+āśritāḥ | ślāghyās+te śāmbhavīm+bhūtim+upabhoktum+ye+udyatāḥ || kas+panthās+yena na prāpyas+kā ca vāk+na+ucyase yayā | kim+dhyānam+yena na dhyeyas+kim+vā kim+na+asi yat+prabho || arcitas+ayam+ayam+dhyātas+eṣa toṣitas+iti+ayam | rasas+srotaḥsahasreṇa tvayi me bhava vardhatām || namas+niḥśeṣadhīpatrimālālayamayātmane | nāthāya sthāṇave tubhyam+nāgayajñopavītine || ajñānatimirasya+ekam+auṣadham+saṃsmṛtis+tava | bhava tattatpradānena prasādas+kriyatām+mayi || namas+īśāya niḥśeṣapuruṣārthaprasādhakaḥ | praṇantavyas+praṇāmas+api yadīyas+iha dhīmatām || magnais+bhīme bhavāmbhodhau nilaye duḥkhayādasām | bhakticintāmaṇim+śārvam+tatas+prāpya na kim+jitam || nirāvaraṇanirdvandvaniścalajñānasampadām | jñeyas+asi kila ke+api+ete ye tvām+jānanti dhūrjaṭe || nirguṇas+api guṇajñānām+jñeyas+ekas+jayati+ajaḥ | niṣkāmas+api prakṛtyā yas+kāmanānām+param+phalam || śrīratnāmṛtalābhāya kliṣṭam+yatra na kais+suraiḥ | tat+kṣīrodadam+aiśvaryam+tava+eva sahajam+vibho || namas+bhaktyā nṛṇām+muktyai bhavate bhava te+avate | smṛtyā nutyā ca dadate śambhave śam+bhave+abhave || sarvajñas+sarvakṛt+sarvam+asi+iti jñānaśālinām | vedyam+kim+karma vā nātha na+ānantyāya tvayā+arpyate || icchāyās+eva yasya+iyat+phalam+lokatrayātmakam | tasya te nātha kāryāṇām+kas+vetti kiyatī gatiḥ || brahmādayas+api tat+yasya karmasopānamālayā | upari+upari dhāvanti labdhum+dhāma namāmi tam || ayam+brahmā mahendras+ayam+sūryācandramasau+imau | iti śaktilatā yasya puṣpitā pātu+asau bhavaḥ || bhramas+na labhyate yasya bhrāntāntaḥkaraṇais+api | dūragais+api yasya+antas+durgam+astam+stumas+mṛḍam || namas+stutau smṛtau dhyāne darśane sparśane tathā | prāptau ca+ānandavṛndāya dayitāya kapardine || kim+smayena+iti matvā+api manasā parameśvara | smayena tvanmayas+asmi+iti māmi na+ātmani kim+mudā || cintayitvā+api kartavyakoṭīs+cittasya cāpalāt | viśrāmyan+bhava bhāvatkacittānande rame bhṛśam || sūkṣmas+api cet+trilokī+iyam+kalāmātram+katham+tava | sthūlas+atha kim+sudarśas+na brahmādibhis+api prabho || vācyas+eṣām+tvam+eva+iti na+abhaviṣyat+idam+yadi | kas+kleśam+deva vāgjāleṣu+akariṣyat+sudhīs+tadā || krameṇa karmaṇā kena kayā vā prajñayā prabho | dṛśyas+asi+iti+upadeśena prasādas+kriyatām+mama || namas+nirupakāryāya trailokyaikopakāriṇe | sarvasya spṛhaṇīyāya niḥspṛhāya kapardine || aho kṣetrajñatā sā+iyam+kāryāya mahate satām | yayā+anantaphalām+bhaktim+vapanti tvayi+amī prabho || mahatī+iyam+aho māyā tava māyin+yayā+āvṛtaḥ | tvaddhyānanidhilābhe+api mugdhas+lokas+ślathāyate || ārambhe bhava sarvatra karma vā karaṇādi vā | viśvam+astu svatantras+tu kartā tatra+ekakas+bhavān || triguṇatriparispandadvandvagrastam+jagattrayam | uddhartum+bhavatas+anyasya kasya śaktis+kṛpā+athavā || doṣas+apideva kas+doṣas+tvām+āptum+yas+samāsthitaḥ | guṇas+api ca guṇas+kas+nu tvām+na+āptum+yas+samāsthitaḥ || rāgas+api+astu jagannātha mama tvayi+eva yas+sthitaḥ | lobhāya+api namas+tasmai tvallābhālambanāya me || aho mahat+idam+karma deva tvadbhāvanātmakam | ābrahmakrimi yasmin+no muktaye+adhikriyeta kaḥ || ārambhas+sarvakāryāṇām+paryantas+sarvakarmaṇām | tadantarvṛttayas+citrās+tava+eva+īśas+dhiyas+pathi || yāvat+uttaram+āsvādasahasraguṇavistaraḥ | tvadbhaktirasapīyūṣāt+nātha na+anyatra dṛśyate || upasaṃhṛtakāmāya kāmāyatim+atanvate | avataṃsitasomāya somāya svāmine namaḥ || kim+aśaktas+karomi+iti sarvatra+anadhyavasyataḥ | sarvānugrāhikā śaktis+śāṃkarī śaraṇam+mama || guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ | labhyate bhava kutra+aṃśe paras+pratinidhis+tava || nirdvandve nirupādhau ca tvayi+ātmani sati prabho | vayam+vañcyāmahe+adya+api māyayā+ameyayā tava || aṇimādiguṇāvāptis+sadā+aiśvaryam+bhavakṣayaḥ | amī bhava bhavadbhaktikalpapādapapallavāḥ || yā yā dik+tatra na kva+asi sarvas+kālas+bhavanmayaḥ | iti labdhas+api karhi tvam+lapsyase nātha kathyatām || namas+prasannasadvṛttamānasaikanivāsine | bhūribhūtisitāṅgāya mahāhaṃsāya śambhave || hṛtoddhatatamastāntis+pluṣṭāśeṣabhavendhanā | tvadbodhadīpikā me+astu nātha tvadbhaktidīpikā || visṛṣṭānekasadbījagarbham+trailokyanāṭakam | prastāvya hara saṃhartum+tvattas+kas+anyas+kavis+kṣamaḥ || namas+sadasatām+kartum+asattvam+sattvam+eva vā | svatantrāya+asvatantrāya vyayaiśvaryaikaśāline || trailokye+api+atra yas+yāvān+ānandas+kaścit+īkṣyate | sa bindus+yasya tam+vande devam+ānandasāgaram || aho brahmādayas+dhanyās+ye vimuktānyasaṃkatham | namas+namas+śivāya+iti japanti+āhlādavihvalāḥ || niṣkāmāya+api kāmānām+anantānām+vidhāyine | anāditve+api viśvasya bhoktre bhava namas+astu te || stumas+tribhuvanārambhamūlaprakṛtim+īśvaram | lipseran+na+upakāram+ke yatas+sampūrṇadharmaṇaḥ || mahatsu+api+arthakṛcchreṣu mohaughamalinīkṛtāḥ | smṛte yasmin+prasīdanti matayas+tam+śivam+stumaḥ || prabho bhavatas+eva+iha prabhuśaktis+abhaṅgurā | yadicchayā pratāyete trailokyasya layodayau || kukarmā+api yam+uddiśya devam+syāt+sukṛtam+param | sukṛtasya+api saukṛtyam+yatas+anyatra na sas+asi bhoḥ || eṣa muṣṭyā gṛhītas+asi dṛṣṭas+eṣa kva yāsi naḥ | iti bhaktirasādhmātās+dhanyās+dhāvanti dhūrjaṭim || stumas+tvām+ṛgyajuḥsāmnām+śukratas+paratas+param | yasya vedātmikājñeyam+aho gambhīrasundarī || vidhis+ādis+tathā+antas+asi viśvasya parameśvara | dharmagrāmas+pravṛttas+yas+tvattas+na sa kutas+bhavet || namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate | jñānānandam+ca nirdvandvam+deva vṛtvā vivṛṇvate || yasyās+prāpyeta paryantaviśeṣas+kais+manorathaiḥ | māyām+ekanimeṣeṇa muṣṇan+tām+pātu nas+śivaḥ || vairāgyasya gatim+gurvīm+jñānasya paramām+śriyam | naiḥspṛhyasya parām+koṭim+bibhratām+tvam+prabho prabhuḥ || brahmaṇas+api bhavān+brahma kasya na+īśas+tvam+īśituḥ | jagatkalyāṇakalyāṇam+kiyat+tvam+iti vetti kaḥ || kim+anyais+bandhubhis+kim+ca suhṛdbhis+svāmibhis+tathā | sarvasthāne mama+īśa tvam+yas+uddhartā bhavārṇavāt || jayanti mohamāyādimalasaṃkṣālanakṣamāḥ | śaivayogabalākṛṣṭās+divyapīyūṣavipruṣaḥ || gāyatryā gīyate yasya dhiyām+tejas+pracodakam | codayet+api kaccit+nas+sa dhiyas+satpathe prabhuḥ || aṣṭamūrte kim+ekasyām+api mūrtau na nas+sthitim | śāśvatīm+kuruṣe yat+vā tuṣṭas+sarvam+kariṣyasi || vastutattvam+padārthānām+prāyeṇa+arthakriyākaram | bhavatas+tu+īśa nāma+api mokṣaparyantasiddhidam || muhus+muhus+jagaccitrasya+anyānyām+sthitim+ūhitum | śaktis+yā te tayā nātha kas+manasvī na vismitaḥ || duṣkaram+sukarīkartum+duḥkham+sukhayitum+tathā | ekavīrā smṛtis+yasya tam+smarāmas+smaradviṣam || jayanti gītayas+yāsām+sa geyas+parameśvaraḥ | yannāmnā+api mahātmānas+kīryante pulakāṅkuraiḥ || bhavān+iva bhavān+eva bhavet+yadi param+bhava | svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ || mantras+asi mantraṇīyas+asi mantrī tvattas+kutas+aparaḥ | sa mahyam+dehi tam+mantram+tvanmantras+syām+yathā prabho || bhārūpas+satyasaṃkalpas+tvam+ātmā yasya sas+api+aham | saṃsārī+iti kim+īśa+eṣa svapnas+sas+api kutas+tvayi || tat+abhaṅgi tat+agrāmyam+tat+ekam+upapattimat | tvayi karmaphalanyāsakṛtām+aiśvaryam+īśa yat || kṣamas+kām+na+āpadam+hantum+kām+dātum+sampadam+na vā | yas+asau sa dayitas+asmākam+devadevas+vṛṣadhvajaḥ || māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ | nirmalīkaraṇe nātha tvadbhaktis+paramāñjanam || nirbhayam+yat+yat+ānandamayam+ekam+yat+avyayam | padam+dehi+ehi me deva tūrṇam+tat+kim+pratīkṣase || aho nisargagambhīras+ghoras+saṃsārasāgaraḥ | aho tattaraṇopāyas+paras+kas+api maheśvaraḥ || namas+kṛtakṛtāntānta tubhyam+madanamardine | mastakanyastagaṅgāya yathāyuktārthakāriṇe || aiśvaryajñānavairāgyadharmebhyas+api+upari sthitim | nātha prārthayamānānām+tvat+ṛte kā parā gatiḥ || tvayi+anicchati kas+śambho śaktas+kubjayitum+tṛṇam | tvadicchānugṛhītas+tu vahet+brāhmīm+dhuram+na kaḥ || harapraṇatimāṇikyamukuṭotkaṭamastakāḥ | nameyus+kam+param+kam+vā namayeyus+na dhīdhanāḥ || sarvavibhramanirmokaniṣkampam+amṛtahradam | bhavajjñānāmbudhes+madhyam+adhyāsīya+api dhūrjaṭe || citram+yat+citradṛṣṭas+api manorathagatas+api vā | paramārthaphalam+nātha paripūrṇam+prayacchasi || kas+guṇais+adhikas+tvattas+tvattas+kas+nirguṇas+adhikaḥ | iti nātha numas+kim+tvām+kim+nindāmas+na manmahe || kīrtane+api+amṛtaughasya yatprasattes+phalam+tava | tat+pātum+api kas+anyas+alam+kim+u dātum+jagatpate || niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ | tvattas+tvadbhaktim+eva+āptum+prārthaye nātha sarvathā || namas+trailokyanāthāya tubhyam+bhava bhavajjuṣām | trilokīnāthatādānanirvināyakaśaktaye || niḥśeṣakleśahānasya hetus+kas+iti saṃśaye | svāmin+sas+asi+iti niścitya kas+tvām+na śaraṇam+gataḥ || bhuktvā bhogān+bhavabhrāntim+hitvā lapsye param+padam | iti+āśaṃsā+iha śobheta śambhau bhaktimatas+param || nātha svapne+api yat+kuryām+brūyām+vā sādhu+asādhu vā | tvadadhīnatvadarpeṇa sarvatra+atra+asmi nirvṛtaḥ || jyotiṣām+api yat+jyotis+tatra tvaddhāmni dhāvataḥ | cittasya+īśa tamaḥsparśas+manye vandhyātmajānujaḥ || manye nyastapadas+sas+api kṣemye mokṣasya vartmani | manorathas+sthitas+yasya seviṣye śivam+iti+ayam || sthityutpattilayais+lokatrayasya+upakriyāsu+iha | ekā+eva+īśa bhavacchaktis+svatantram+tantram+īkṣase || trilokyām+iha kas+trātas+tritāpyā na+upatāpitaḥ | tasmai namas+astu te yas+tvam+tannirvāṇāmṛtahradaḥ || kṛtrimā+api bhavadbhaktis+akṛtrimaphalodayā | niśchadmā cet+bhavet+eṣā kiṃphalā+iti tvayā+ucyatām || tat+cakṣus+īkṣyase yena sā gatis+gamyase yayā | phalam+tat+aja jātam+yat+tvatkathākalpapādapāt || śreyasā śreyas+eva+etat+upari tvayi yā sthitiḥ | tadantarāyahṛtaye tvam+īśa śaraṇam+mama || aho svādutamas+śarvasevāśaṃsāsudhārasaḥ | kutra kālakalāmātre na yas+navanavāyate || muhus+muhus+aviśrāntas+trailokyam+kalpanāśataiḥ | kalpayan+api kas+api+ekas+nirvikalpas+jayati+ajaḥ || malatailāktasaṃsāravāsanāvartidāhinā | jñānadīpena deva tvām+kadā nu syām+upasthitaḥ || nimeṣam+api yadi+ekam+kṣīṇadoṣe kariṣyasi | padam+citte tadā śambho kim+na sampādayiṣyasi || dhanyas+asmi kṛtakṛtyas+asmi mahān+asmi+iti bhāvanā | bhavet+sālambanā tasya yas+tvadālambanas+prabho || śubhāśubhasya sarvasya svayam+kartā bhavān+api | bhavadbhaktis+tu jananī śubhasya+eva+īśa kevalam || prasanne manasi svāmin+kim+tvam+niviśase kim+u | tvatpraveśāt+prasīdet+tat+iti dolāyate janaḥ || niścayas+punar+eṣas+atra tvadadhiṣṭhānam+eva hi | prasādas+manasas+svāmin+sā siddhis+tat+param+padam || vacas+cetas+ca kāryam+ca śarīram+mama yat+prabho | tvatprasādena tat+bhūyāt+bhavadbhāvaikabhūṣaṇam || stavacintāmaṇim+bhūrimanorathaphalapradam | bhaktilakṣmyālayam+śambhos+bhaṭṭanārāyaṇas+vyadhāt ||