Maṇḍanamiśra: Vibhramaviveka ātmakhyātir asatkhyātir akhyātiḥ khyātir anyathā parīkṣakāṇāṃ vibhrāntau vivādāt sā vivicyate // asac cakasti na vyoma kusuma? na ............. arthaḥ prakāśate 'to dhīs tadākāreti kecana // asaṃbhavi ca yāvac ca tāvat saṃparihīyatām saṃvedyākārasaṃtyāgo na bhrāntitve 'vakalpate // ekadeśāpabādhena kalpamāne ca bādhake na sarvabādhanaṃ yuktam iti nyāyavidaḥ sthitāḥ // anyo bahir bhāsamāno nāntar arhati dhāraṇam asattaiva varaṃ tasya bhrāntitvānuguṇā hi sā // nāntarvartitayā bhrāntir asattvena tu seṣyate akalpayitvāntas tasmād asattāṃ khalv acīkḷpat // nāntarvartibahirbhāso bhrāntitvānupapattitaḥ asattvenaiva tatkḷptau na pramāṇavatī hi sā // yathāvabhāsamānasya kalpyāsattā niyogataḥ antarbhāve 'pi ca bahir bhāve bhrāntir na yujyate // akhyāter aviśeṣeṇa syāt suṣupte 'pi vibhramaḥ akhyātiḥ khalu tatrāpi na cākhyātir viśiṣyate // upālambhasya na padam asato 'tra prakāśanam ata eva yato bhrāntiḥ samyakkhyātau tathā bhavet // yujyate nānyathākhyātir niradhiṣṭhānavibhrame svapne hi niradhiṣṭhāno vibhramo vītasaṃśayaḥ // tatrāpy avartamānaṃ ced gṛhyate vartamānavat avartamānasyāsattā khapuṣpān na viśiṣyate // atyantānanubhūtānāṃ parasparaparāṇudām dṛṣṭeś cāvartamānasya na khyānaṃ vartamānavat // khapuṣpatulye kā khyātir nīrūpeṇaiva bhāsanāt tad api vyavahārāṅgaṃ rūpavattvena bhāsanāt // kalpanāyām api tv evaṃ nāsatkhyātivivarjanam prakārāntarasaṃsargo nanv asann eva bhāsate // tasmād asata evedaṃ rūpavattvena bhāsanam avaśyakalpanīyatvāt kalpanāyāś ca lāghavāt // prāktattvajñānasaṃskāras tatprabodhas sakāranaḥ smarāmīti pramoṣas sa hetur indriyayoginaḥ // bhrāntau sahākṣair manaso duṣṭatāntarvivartitā kāmaprakarṣamaraṇa mūrcchāśokāmayādiṣu // ucchedakeṣu bahulaṃ saṃskārasyānuvartanam parapakṣeṣu kalpyāni bhūyiṣṭhānīti dṛśyate // sarvasaṃskāravicchedi maraṇāntarite 'smṛteḥ janmāntarānubhūtaṃ ca na smaryata iti sthitam // ........ ........ / prāk[ ....... ........ ] // mandasaṃskārasahakṛd ucchede tena vā vinā doṣaiḥ kṣataṃ manaḥ kāryi praṇidhānādivarjitam // doṣair avikṛtaṃ svasthaṃ praṇidhānādisaṃskṛtam na kāryavaj jāgarāyām aho nayavidāṃ paraḥ // doṣakṣatiḥ kāryaśakti hānirūpā ca vidyate atirekaś ca kāryasyety aho nyāyavivekitā // adhyārope bhaved gauṇī vāhīke gomatir yathā na saṃvidānuguṇyaṃ syān na vivekamatir yadi // akhyātir api saṃvittiṃ naivānveti yato matiḥ sāmānādhikaraṇyena rūpyam etad iti sthitā // tasmād vibhrama evāyam iti yukto viniścayaḥ na saṃvidanusāreṇa nimittaṃ tasya yujyate // ato 'nirvacanīyatvaṃ varaṃ brahmavido viduḥ avidyāyā avidyātvam anyathā parihīyate // sattve na mithyā śūnyatve durnirūpaṃ prakāśanam sadasatbhyām anirvācyāṃ tām avidyāṃ pracakṣate // vastuno 'nveṣaṇā tasyāṃ bāhyābhyantaravartinaḥ na yujyate yatra tatra vedyavastuni tatkṣateḥ // nāmarūpaprapañco 'yam avidyaiva ca varṇyate anyasya tv anyathā khyātau na prapañcavyapahnavaḥ // akhyātau śūnyam eva syāt prapañcaḥ kiṃnibandhanaḥ aprapañcaḥ saprapañca rūpo bhātīti yujyate // asphuṭāgrahaṇe kāmam mā bhasi sphuṭam ātmanā avidyamāne tv adhyasye vaiśvarūpyaṃ vṛthākṛtam // citau vicitrākārāyāṃ prapañcātmatayaiva hi anirmokṣas tathā ca syād athavānityatāpatet // anekākāravibhrāntau gandharvanagarādiṣu ākārā vyaktam ekasyā dhiyo 'satyāś cakāsati // na bhūtaṃ cetaso rūpaṃ nādhyāropāsphuṭagrahau vibhrameṣu vivartatvam ato brahmavidāṃ matam // asato bhāsanāyogād virodhāt saṃvido 'paraḥ avocan nipuṇaṃmanyo vibhramaṃ samyagagraham // na kiñcid bhāsate ceti viruddham iva dṛśyate bhāsane rūpavattvena nāsat saṃvidvirodhataḥ // anyasyāpy anyathā khyātir ata eva na yujyate anyat prakāśate cānyad grāhyam ity atidurghaṭam // ālambanaṃ na hetutva mātrād akṣe 'pi tad yataḥ ālambanaṃ na hetutva mātreṇa vyavatiṣṭhate // yady ālambanarūpāc ca dhīr anyad avabhāsate tato 'nālambanaiva syāt tasya tallakṣaṇacyuteḥ // tathā ca tatsvabhāvāyā nārthatattvaviniścayaḥ sāpekṣāyā api grāhya hīnā sā ced avedikā // ........ ........ // smṛtitvāśaṅkayā nātra vartamāne na niścayaḥ vivekāgrahaṇaṃ yasmād dhetubhāve na yujyate // hetūpaghāte khalu tat tadabhāve sphuṭagrahaḥ yatnenānupalabdheś ca tadabhāve ca niścayaḥ // sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ smarāmīti ca pramoṣāt prāyeṇādhyakṣavibhramaḥ // iti pūrvaḥ pakṣaḥ // ekāntasattve kā bhrāntir asattve kiṃ prakāśatām dvayānuguṇyād vṛddhānāṃ saṃmatā khyātir anyathā // yatra na prathate kiñcit tatra tāvan na vibhramaḥ suṣuptāv iva bhūcchāyā tamo bhāvo yathekṣyate // dvayor ekasya vā khyātir asamyag vibhramo mataḥ tatra keyam asamyaktā vijñānastham apāṭavam // atha sarvaprakārāṇām agrahaḥ kasyacid grahaḥ vastuno 'tatprakārasya tathā khyātis tu neṣyate // tatra dūrasthite sūkṣme bhavaty apaṭudarśanam sāmānyamātrakhyātir vā na bhramaś ca pratīyate // na ca sarvātmanārthasya jñānaṃ kiñcana bodhakaṃ sarvavijñānamithyātvam āpannaṃ punar anyathā // ato nāvartamānatvā jñānāt svapnamatir mṛṣā vartamānatvabodhāt tu tathaikatvādhiropaṇāt // mithyā rajatadhīr nātra vivekānavadhāraṇāt pratyabhijñānavibhrāntau na smṛtitvaṃ na gamyate // ekasya ca viviktatvād itarasya viviktatā pratyakṣād avivekāc ca yuktaḥ pratyakṣavibhramaḥ // syāt smṛtād avivekāc ca smṛtigocaravibhramaḥ ........ ........ // ........ ........ niyatā na pravṛttiḥ syān neṣṭā cet khyātir anyathā // na dṛśyādṛśyayor bhedaḥ khyātiś cen nepsitātmanaḥ nanu no viparītārthā dhīḥ pratītivirodhataḥ // anāśvāsāc ca rajata pratyayo rajate smṛtiḥ naitan na hi pravarteta śuktikāśakale tadā // rajate sā pravṛttiś cen na tasyāsaṃnidhānataḥ asaṃnidhānābodhāc cet pravṛttiniyamaḥ kutaḥ // pravartate yat tatraiva tat tatsaṃnidhikāritam anyatra bhedagrahaṇād vivekāgrahaṇāt tathā // pravṛttibhedaḥ sādṛśyād vivekāgrahaṇaṃ yadi adṛṣṭeṣu pravarteta loṣṭādiṣv avivekataḥ // na tatra yadi tadbuddhiḥ śuktikāśakale 'pi na athāsti viparītārthā khyātir nihnūyate katham // adṛṣṭatvād apravṛttiḥ śuktikāśakale samā dṛṣṭaṃ tad yena rūpeṇa tat pravṛtter akāraṇam // dṛṣṭasmṛtāvivekāc ced idam atra parīkṣyatām tattvabodhād apātatva bodhād rajatavedanāt // dṛṣṭe pravṛttiḥ pūrvasmin viparītārthatā mateḥ na dṛṣṭādṛṣṭayor bhedaḥ parasmin nopayoginī // khayogadarśane te hi samāropopayoginī nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syād viparyayaḥ // smṛtipramāṇaphalayor nānātvaṃ yadi ceṣyate vivecitas tayos svārtho 'vivekaḥ kiṃnibandhanaḥ // anyasmāt sā svaviṣayaṃ vivinakti smṛtir na cet sāmānyadṛṣṭau cānyasya smṛtau syād vā sadā bhramaḥ // smarāmīti vivekān na yadi naitat prakalpate phalābhede phalonneya jñānabhedamatiḥ kutaḥ // smarāmīti ca vijñānaṃ smṛter anyad udāhṛtam na ca mānaphalād bhinnā tat siddhyati phalād ṛte // manodoṣād yadi svārtho na smṛtyā pravivicyate timirādau kathaṃ svasthe svānte keśādivibhramaḥ // na tatrāpi mano duṣṭam arthāntaravivecanāt jñānād eva hi dṛṣṭatva kalpanāyāś ca gauravāt // budhyamāno vivekaṃ ca paśyāmīndriyadoṣataḥ citrādirūpān dīpādīn iti lokaḥ prabhāṣate // indriyāṇāṃ doṣabhedān niyatabhrāntidarśanam na syād yasyāgrahe doṣa vyāpāra iti niścayaḥ // na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ // avyāpṛtau ca tatprāpter nātaḥpittapravedanam atyāsannasya saṃvittir durlabhā cāñjanādivat // na cākṣavṛttitajjanma jñānabhedāvivekajāḥ dvicandrādibhramās te hi na pratyakṣe na ca smṛte // anyathālambanatve ca na nirālambanā matiḥ anyenāpi hi rūpeṇa cakṣur nālambate 'kṣadhīḥ // ālambanārthas tadyukta vyavahārasya yogyatā anyasyāpi hi naivānyas sa ity eva hi darśitam // pravṛttiś śuktiśakale tathā ca rajatārthinaḥ ābhāsate kathañcic ca tan nātyantaṃ na bhāsate // tena nāveādikā yat tu tadrūpāvyabhicārataḥ prāmāṇyam ānapekṣyaṃ hi syād anyathā trapākaram // trapākaraṃ kathaṃ tan naḥ svataḥprāmāṇyavādinām apy anyo 'vyabhicāreṇa dhīprāmāṇyam upāgamat // bodhād eva pramāṇatvam iti mīmāṃsakasthitim vidann avyabhicāreṇa tāṃ vyudasyaty apaṇḍitaḥ // arthenāvyabhicāraś cen nābuddhena pramīyate jñānasyāvyabhicārāc ca tadbodha iti durghaṭam // upāsyo 'vyatirekaś ca tajjñānasya tathānyathā nāsiddhāvyatirekeṇa sa parāmṛśyate .......... // api cāvyatireko 'pi jñānarūpeṇa vedyate khyātau ca viparītāyāṃ tadvirodhaprasaṅgataḥ // tathā sati tad evāstu viṣayasyāvabodhakam artho nāvyatirekeṇa tatsāmarthyāptasaṃvidā // vyabhicārāpratītyā ced aprāmāṇyanirākṛtiḥ dūṣite vyabhicāreṇa na syāj jñāne pramāṇatā // naitad avyabhicāreṇa prāmāṇyaṃ yasya duṣyati vyabhicārād asau liṅgaṃ yathā nākṣaṃ tathāpi tat // saṃbandhajñānasāpekṣaṃ yad upaity upayogitām dūṣitaṃ vyabhicāreṇa tat syāt saṃśayakāraṇam // duṣyati vyabhicāreṇa bodhakaṃ sattayaiva na vijñānāc cārthasaṃvittis sattayaivendriyādivat // liṅgasyāvyabhicārād yat prāpyate rūpato 'sya tat siddhapratyayasāmarthya pūrvau neto nimittatām // prāmāṇye tadabhāve cā vyatirekaviparyayau tathā hy avyatireko 'pi bodhād evopavarṇitaḥ // vyatireko bādhabodhād iti tacchrutiyuktatā asiddhe jñānasāmarthye so 'siddho dūṣakaḥ katham // siddhe 'pi siddhasāmarthyam asāmarthyaṃ kathaṃ nayet nanu ca vyabhicāritve bādhakajñānasaṃmate // jñānarūpasya tenaiva vihanyeta pramāṇatā artho yathā jñānarūpāt tathaivety avasīyate // vyabhicāramater eva na tathaiveti gamyate tat satyaṃ bādhakajñānaṃ yatra tatra vihanyate // anyatra tu vighātaḥ syān na sākṣān nāpi cārthataḥ anumānaṃ bhavet tac ca tenāpahṛtagocaram // nodeti jāgrato buddhir iti bhāṣye nidarśitam vyabhicārajñānamātrāt prāmāṇyasya na naḥ kṣatiḥ // vyabhicāriṇi nāśvāsaḥ ........ ........ ........ // tridhāpi vyabhicāreṇa prāmāṇyaṃ nopahanyate uktaṃ nāvyatirekasya pramāṇatvanimittatā // yena syād dhetvabhāvena vyabhicāre viparyayaḥ dhūmādīnām api na tad varṇyate 'vyabhicārataḥ // bodhād eva tadutpattāv aṅgabhāvo 'sya sammataḥ tathā hy avyabhicārāṇāṃ kutaścana nimittataḥ // bodhasyānudaye kaścit prāmāṇyaṃ nānumanyate ekārthaniyataṃ bodhaṃ janayad vyabhicāry api // pramāṇam iṣyate cakṣur nīle bhāve site bhavat na cāpi vyabhicārasya sākṣāt prāmāṇyaghātitā // kvacid dṛṣṭā bhrāntibodhe bādhadhīr upaghātikā prameyatvordhvatādīnāṃ bodha evāvadhārakaḥ // nāstīti na pramāṇatvaṃ hetvabhāvāc ca nāsty asau tadbhāvāc ca pramāṇatvam akṣāṇāṃ vyabhicāriṇām // na cāvadhārite yukto dvaividhyāt saṃśayodbhavaḥ na niścite 'pi hi sthāṇāv ūrdhvatvena viśerate // ........ ........ na cāvadhāraṇād eva tattvato 'navadhāraṇam // evaṃ yatas tato naivaṃ bhaved atisubhāṣitam utpattyaiva ca vijñānaṃ tathātvasyāvadhārakam // na cet tathā nānyato 'pi tasya prāmāṇyasambhavaḥ pramāṇatvāpramāṇatve 'vyatirekaviparyayau // anaṅge iti moghaiva tayor atra vicāraṇā ato 'vadhāraṇābhāsa vyabhicārāt parīkṣaṇam // prastutya ..... ........ hetvabhāve phalābhāva niyamo syāt tato gate // abhāve hetudoṣāṇāṃ tathākhyātiviniścayaḥ hetau phalaṃ na niyataṃ pariṇāmādyapekṣiṇi // aduṣṭe 'pi tato hetau na sphuṭagrahaniścayaḥ pratyakṣo 'nubhavaḥ sādhyo na hetor vyabhicāriṇaḥ // viparyayaphalābhāvo hetvabhāvāt tu yujyate nirodhād yuktakāryasya viparītasya sādhanāt // doṣāṇāṃ nitarāṃ doṣa bhāvo 'bhivyaktim ṛcchati kāryātireko jaṭhare vahnau dṛṣṭaś ca bhasmake // kāmādyupaplute citte dṛṣṭitā smaraṇātmani sāmānādhikaraṇyenā mukhyarūpya pratītitaḥ // abhinnaikā ca sā saṃvit kaṃ pakṣam apabadhatām śūnyaṃ prakāśate ceti dvayaṃ vipratiṣedhavat // bhāsane rūpavattvena śūnyaivocyeta śūnyatā sarvarūpaviveko hi śūnyam ity abhibhāṣyate // parai rūpābhyupagame tatra śūnyaiva śūnyadhīḥ abhāvo bhāvarūpeṇa bhātīti yadi manyate // anyathā khyātir eveṣṭā śūnyaṃ tad api cen matam naitad vipratiṣidhyete śūnyatābhāvarūpate // ato 'taddeśakālatva mātraṃ tasyeha śūnyatā nanv asti yad yathā vastu tathā khyātau na vibhramaḥ // na yathāsti tathā khyātau śūnyakhyāter na mucyate kecid āhuḥ prakāribhyaḥ prakārā na cakāsati // viviktās te tathā bhānti te ca santa iti sthitiḥ anye tanmātraśūnyatvaṃ manvate nānyathā bhramaḥ // nānyathā dhīr vastuniṣṭhā vastvālambād vinā na sā svayaṃ tu vārttikakṛtā samādhir iha varṇitaḥ // bhāvāntaram abhāvo 'nyo na kaścid anirūpaṇāt satyaṃ yathāsti na tathā bhāsane vibhramo mataḥ // na yenāsti prakāreṇa na tu tucchaḥ pratīyate tathā katham abhāvyo 'sya sa hi bhāti tathā ca saḥ // bhāvāntaram abhāvo hi kayācit tu vyapekṣayā anyathākhyātipakṣe ca na prakārāntaraṃ na sat // anyasya ca na tasyeti khyātir yuktā mṛṣā ca sā prakārāntarasaṃsargo nanv asann eva bhāsate // saṃvedyaṃ nanyarupatvam anyasya .............. bhinnayor atra saṃsargo na kaścid avabhāsate // anyātmanāparakhyātiḥ sa cābhāve 'sya tan mṛṣā abhāvagrāhiṇī buddhir bhāvāntaram upāśritā // tadanyasmāt pṛthaktvena nirupākhyo na vidyate ato bhāvāntaraṃ muktvā tatrābhāvānirūpaṇāt // na buddhyā bhāvaśūnyatvaṃ mṛṣā ceti vipaścitaḥ na vai śaśaviṣāṇe 'pi khyātasya nirupākhyatā // śaśasaṃsargirūpaṃ hi viṣāṇaṃ tatra gamyate avastu tac ca no yena khuradharmiṇi vīkṣitam // asaṃsṛṣṭasya so 'bhāva iti khyātir mṛṣā ca sā aṅgulyagre hastiyūtham ity eṣā pratibhā tathā // svapne 'py avartamānasya grahaṇaṃ vartamānavat nāviśeṣaḥ khapuṣpāc ca svakāle tasya vastutā // tatkālam eva hi jñeyaṃ jñānam eva tu saṃprati vartamānatvam apy atra dṛṣṭam anyatra rūpyate // anyasyāpy anyathā dṛṣṭiḥ parasparavirodhinām atyantānanubhūtatvam asti tatkāritaṃ yataḥ // na jñeyaśūnyaṃ vijñānaṃ svātmahāniprasaṅgataḥ nirupākhyād ātmayogād asvātantryāc ca cetasaḥ // pramāṇavanty adṛṣṭāni kalpyante subahūny api saṃskāracchedahetūnāṃ tattvaṃ naikāntataḥ sthitam // janmāntarānubhūtaṃ ca na smaryata iti sthitam tatkarmaphalasaṃbandhaṃ pratīti pratijānate // tathā hy anādau saṃsāre karmabhedān smarann api anantakṛtakarmatvāt ko vidyāt kasya kiṃ phalam // svāntasyopaplavaḥ svapne smṛtibījasya bodhakaḥ tasya ca jagrato 'bhāvān nodeti svapnadarśanam // kāmādyupaplave 'py evaṃ kāryādhikyam udāhṛtam agrāhyam eva gṛhṇāti svayaṃ kalpayati hy ayam // doṣakṣatasya manasas tat kāryaṃ ................. tad adhyārope no gauṇī tathety adhyavasāyataḥ // khyāti sannihite 'śūnyaṃ sad bhāvāntaraghaṭṭitam prabhāsatām asattā tu no śūnyaṃ tad anātmakam // ........ ........ // evaṃ nirvacanīyā ca nāvidyā parihāsyate avidyātvaṃ yato 'nyasya sānyarūpaṃ prakāśayet // ........ ........ // ........ ........ // ........ ........ // bādhyajñānasya mithyātvaṃ nānyathā vyavatiṣṭhate tena yāvad bādhanīyaṃ tāvan mithyeti yujyate // bhrāntijñeye ca bāhyatvaṃ bādhakair na nirasyate na gamyate 'ntarvartitvaṃ nānirvācyatayā matiḥ // kiṃ tv ataddeśakālatvaṃ gamyate bāhyavastunaḥ tasmān na bāhyavastutvaṃ mṛṣā bodhān na bādhanāt // prasaktapratiṣedhātmā bādho 'khyātau na yujyate sādhayaty anyathā khyātiṃ bādha eva ca naḥ sphuṭam // prasañjikā hi nākhyātir asmatpakṣe tu yujyate na cāgrahaniṣedho 'yaṃ sarvajñānaprasaṅgataḥ // vivekadhīr niṣedho 'yaṃ na pratītyānugamyate na krame yaugapadye vā vivekamatir īdṛśī // avivekagrahe syāc cet satyaṃ na tu viviktayoḥ agrahe prāptyabhāvena prāpteḥ pūrvaṃ tu yujyate // ........ ........ dvayor abhāvāt svapne ca viveko gamyate kayoḥ // smṛtatvenāvivikte cet tathā bādhā vihanyate syāt sarvaivaṃvidhā bādhā paścāt dharmiṇi dharmadhīḥ // tad yuktaṃ bādhakajñānād vācoyuktir iyaṃ bhavet arthe 'nyathāpi saty eṣa dhiyākāraḥ pratīyate // ātmakhyātau sarvam evāntar āhuḥ śūnyakhyātau śūnyam eveti kecit akhyātau no tattvamithyāvibhāgas tasmād eṣāṃ vibhramāṇāṃ vivekaḥ //