Samyaksambuddhabhāṣitaṃ pratimālakṣaṇam namo buddhāya / p. 126 evaṃ mayā śrutamekasmin samaye buddho bhagavān jetavane viharati sma / tuṣitavarabhavanāt māturdharmadeśanāgamanakālasamaye śāriputro bhagavantametadavocat / bhagavan bhagavatā gate parinirvṛte vā śrāddhaiḥ kulaputraiḥkuladuhitṛbhiśca kathaṃ pratipattavyam / bhagavānāha - śāriputra! mayi gate parinirvṛte vā nyagrodhaparimaṇḍalaṃ kāyaṃ kartavyam / yāvatkāyaṃ tāvadvyāmaṃ yāvadvyāmaṃ tāvatkāyaṃ pūjāsatkārārthaṃ pratimā kartavyā / sarvāṅgopāṅgāvayavasthaulyalāvaṇyalālityasalīlatvaṃ chatrākāraṃ śiraḥskandhāṃ(dhasu)saṃsthitoṣṇīṣatvādisusaṃsthānāt / tatrāyāmavistāroccheda(tsedha)sandhibandhanirgamaiḥ pramāṇaṃ bodhisattvānāṃ sugatānāñca pravakṣyāmi tacchṛṇu / tatra tāvat pramāṇaṃ bodhisattvānāṃ svenāṅgulīpramāṇenaśataṃ viṃśatyuttaram, buddhānāṃ pañcaviṃśatyuttaram / caturaṅgulamuṣṇīṣaṃ keśasthānaṃ tathaiva ca / sārddhatrayodasī(śī) mātrā mukhabhāgañca tattrayam // 1 // lalāṭaṃ nāsikāñcādhaścibukāntaṃ tṛtīyakam / caturaṅgulaṃ lalāṭaṃ ca tulyaṃ nāsikayā bhavet // 2 // sādhikaṃ cibukāntaṃ tu cibukaṃ dvayaṅgulaṃ bhavet / āyāmaṃ nirgamāccaiva caturaṅgulamiṣyate // 3 // caturaṅgulau kapolau tu karṇamūlādviniḥśri(sṛ)tau / hanuḥ syāttryaṅgulocchedo(tsedho)vistāre dvayaṅgulaśca saḥ // 4 // sā 'dhikaḥ paripūrṇṇaḥ syānmahāsiṃhahanuryathā / adharo dvayaṅgulāyāmo nirgamoccheda(tsedha)mātrikaḥ // 5 // p. 127 madhye syācchobhanā rekhā sṛkkaṇī mātṛke smṛtau / caturaṅgulamāyāmaṃ vaktraṃ kuryādvicakṣaṇaḥ // 6 // yathopapannasthānāścatvāriṃśaddaśanāḥ smṛtāḥ / uttaroṣṭho 'ṅgulārddhaḥ syāttathaiboccheda(tsedha)nirgamaḥ // 7 // tribhāgāṅgulikā kāryā godhistasyaiva ca sthitā / nāsā dvayaṅgulavistārā sārddhamaṅgulamunnatā // 8 // arddhāṅgule same vṛtte nāsāyāḥ śrotasī smṛtau(te) / nāsāvaṃśaḥ samo madhye vistāreṇārddhamātrikaḥ // 9 // netrāntaro 'ṅgule jñeyo netre ca caturaṅgule / vistārāddvayaṅgulau madhye tayostārā tribhāgikī // 10 // dṛṣṭiḥ syātpañcabhāgena dvayaṅgulaṃ tryaṅgulaṃ tayoḥ / aṅgulasya caturthāṃśo visṛ(stṛ)to 'kṣiḥ samudgakaḥ // 11 // padmapatrākṛtiḥ kāryo netrakośo 'ṅgulitrayam / karavīrasamaṃ sūtraṃ netrayoḥ nāsikāpuṭe // 12 // tārā same ca cibuke sṛkkaṇī pariyojayet / antarastu bhruvaḥ kāryaṃ vistṛtaṃ sārddhamaṅgulam // 13 // madhye corṇātra vijñeyā śubhā pūrṇendusannibhā / nāsikāvatsa(vaṃśa)sūtrorṇā tathā mūrdhva(rdha)jasaṃsthitam // 14 // śiromaṇīḥ sa vijñeyaḥ suprabho vimalastathā / caturaṅgulamucchedāllalāṭopari mastakam // 15 // p. 128 chatrākāraṃ śubhannīlaṃ dakṣiṇāvarttastūrdhvajam / bhrurekhā syāccaturmātrā karṇāgraṃ cāpi tatsamam // 16 // niḥsṛtau dvayaṅgulau karṇau tayoḥ patrārddhamātrikaḥ / ucchedo(tsedho)mātriko jñeyaḥ śliṣṭaśrotrārddhamātrikāḥ // 17 // aṅgulasya caturthāṃsaḥ(śaḥ) karṇāvarttastu vistaraiḥ / sārddhamātre 'ṅgule dve syāt karṇastvantarabhāgataḥ // 18 // pārśvau syātāṃ yathāśobhaṃ keśāścāpi tathaiva ca / arddhapañcamamātrañca karṇapatramapāṅgataḥ // 19 // karṇātkarṇāntavijñeyo mastako 'ṣṭādaśāṅgulaḥ / caturdaśāṅgulaṃ pṛṣṭhaṃ tayorantaramiṣyate // 20 // catvāriṃśanmātrañca śiraḥ syātpariṇāhataḥ / grīvocchedā(tsedhā)ccaturmātrā vistārādaṣṭamātṛkā // 21 // pariṇāhācca kartavyā caturviśatimātṛkā / grīvāntānyaṅgulānyaṣṭau skandhāṃso(śo) dvādaśāṅgulaḥ // 22 // vināntarāṃśo vṛttaśca skandhaḥ syāllakṣaṇānvitaḥ / catvāriṃśatamātrāṇi bāhau cāyāmamiṣyate // 23 // bāhurviśatimātrastu prabāhuḥ ṣoḍaśastathā / dvādaśāṅgulahastāgraṃ maṇibandhātprakīrtitaḥ // 24 // kukuṇīmaṇibandhābhyāmaṅgulañcāṅgulaṃ smṛtam / bāhau madhyaparikṣepa iṣṭo viṃśatimātṛkaḥ // 25 // prabāhuḥ ṣoḍaśaḥśca syāddviṣaṭko maṇibandhane / āyāmaṃ saptakaṃ pāṇau talavistārapañcakam // 26 // p. 129 śaṅkhañcakraṃ tale nyastaṃ padma cākuliśāṅkuśam / sarvalakṣaṇarūpiṇyo le(re)khāḥ kāryyāḥ pṛthagvidhāḥ // 27 // pañcāṅgulāyatā madhyā parvārddhonā pradeśinī / aṅgulārddhavihīnā tu kartavyā syādanāmikā // 28 // anāmikātaḥ parvonā kartavyā tu kanīyasī / triparvāṅgulayaḥ sarvāḥ parvārddhena nakhāḥśubhāḥ // 29 // maṇibandhopariṣṭāttu so 'ṅguṣṭhaścaturaṅgulaḥ / tāvāneva parikṣepaḥ parvārddhena nakhaśca saḥ // 30 // aṅguṣṭhāttu pradeśinyā antaraṃ tryaṅgulaṃ smṛtam / kanīyasī maṇibandhādbhavetpañcāṅgulāyataḥ // 31 // agrahastaparikṣepo vijñeyo dvādaśāṅgulaḥ / dairghyāttṛtīyabhāgaḥ syāt svāṅgulīnāṃ parigrahaḥ // 32 // grīvāhṛdayayormadhye sārddhadvādaśamātrikaḥ / hṛnnābhyośca catuścaiva stanayorapi cāntaram // 33 // stanayorupariṣṭācca kakṣe kārye ṣaḍaṅgule / tadūrdhvaṃ punarāskandhānnavamātrā prakīrtitā // 34 // uraso 'pi ca vistāraḥ pañcaviṃśatimātrikaḥ / pariṇāhāduraḥ kāryo vistārāttriguṇaṃ śubham // 35 // stananābhyantare(raṃ) caiva ṣoḍaśāṅgulamiṣyate / avedhaḥ sandhirandhrābhyāṃ nābhimaṇḍalamaṅgulam // 36 // nābhimadhyāt parikṣepaḥ ṣaṭcatvāriṃśadaṅgulaḥ / aṣṭādaśāṅgulaṃ caiva vistāreṇa kaṭirbhavet // 37 // p. 130 nābhimeḍhrontarañca syāt sārddhadvādaśamātrikaḥ / tadarddhena tu meḍhraḥ syādapānapariṇāhataḥ // 38 // pañcamātrāyatau lambau vṛṣaṇau caturaṅgulau / pañcamātrāṇi catvāri vistārāyāmatastayoḥ // 39 // ūrū samāhitau kāryau pañcaviṃśatimātrikau / suvistāraṃ tayormadhyaṃ māpayeddvādaśāṅgulam // 40 // pariṇāhe 'pi kartavyaṃ śubhaṃ ṣaṭtriṃśadaṅgulam / madhye................caturaṅgulaṃ tu jānutaḥ // 41 // sandhibandhaścaturmātrā tridvikaṃ jānugulphakam / guḍhagulphaṃ sirāsthitvaṃ sukumārau stayau(?) śubhau // 42 // ṛjuvṛttāyate jaṃghā(ghe) pañcaviṃśatimātrike / tayormadhye pariṇāha ekaviṃśatimātrikaḥ // 43 // caturdaśāṅgulā 'yatā gulphāntāścaturaṅgulam / gulpho dvādaśakāyāmaḥ pādaḥ pādārddhavistaraḥ // 44 // pārśvau dvayaṅgulavistārau pārṣṇī ca caturaṅgule / ṣaḍaṅgulaṃ tva(su)vistāraṃ triguṇaṃ pariṇāhataḥ // 45 // pañcāṅgulyo dviparvāṇi parvārddhena nakhāḥ smṛtāḥ / pañcāṅgulaṃ parikṣepādaṅguṣṭhastryaṅgulāyataḥ // 46 // aṅguṣṭhakasamā caiva āyāmena pradeśinī / ṣoḍaśāṣṭāṣṭabhāgena śeṣā hīnāḥ parasparam // 47 // aṅgulyo mātrikocchre(tse)dhādaṅguṣṭhaḥ sārddhamātrikaḥ / tatra tāmranakhāḥ sārddhāṃ aṅgulāḥ komalāyatāḥ // 48 // p. 131 kūrmapṛṣṭhasamau pūrṇau pādau bahiralaṃkṛtau / samaśliṣṭānatācchidrau supratiṣṭhataḥ(ṣṭhita) lakṣaṇaiḥ // 49 // tayostalaṃ sucakrādicitrākāraṃ tu kārayet / pādāvatra praśaṃsanti sarvajñā hatakilviṣāḥ // 50 // kukkuṭāṇḍaṃ tilākāraṃ caturasraṃ suvartulam / sarvasāmānyaliṅgānāṃ mukhametaccaturvidham // 51 // mahānarasurastrīṇāṃ kukkuṭāṇḍaṃ tilākṛtiḥ / lāvaṇyaṃ darśanīyaṃ tat kārayet mukhadvayam // 52 // pretabhūtapiśācānāṃ rakṣasāṃ vikṛtākṛtiḥ / maṇḍalaṃ caturasraṃ ca kārayettu mukhadvayam // 53 // samā dṛṣṭiḥ prasannā ca buddhānāmavalokane / nādho nordhvaṃ na dainyena saṃyuktaṃ sarvadarśinām // 54 // // iti samyaksambuddhabhāṣitaṃ pratimālakṣaṇaṃ samāptam //