CANTO I oṃ namo buddhāya // CANTO I gautamaḥ kapilo nāma muni dharmabhṛtāṃ varaḥ / babhūva tapasi śrāntaḥ kākṣīvān iva gautamaḥ // Saund_1.1 // aśiśriyad yaḥ satataṃ dīptaṃ kāśyapavat tapaḥ / āśiśrāya ca tadvṛddhau siddhim kāśyapavat parām // Saund_1.2 // haviḥṣu yaś ca svātmārthaṃ gām adhukṣad vasiṣṭhavat / tapaḥśiṣṭeṣu ca śiṣyeṣu gām adhukṣad vasiṣṭhavat / māhātmyād dīrghatapaso yo dvitīya ivābhavat // Saund_1.3 // tṛtīya iva yaś cābhūt kāyāṅgirasayor dhiyā // Saund_1.4 // tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe / kṣetraṃ cāyatanaṃ caiva tapasām āśramo 'bhavat // Saund_1.5 // cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ / havirdhūmavitānena yaḥ sadābhra ivābabhau // Saund_1.6 // mṛdubhiḥ saikataiḥ snigdhaiḥ kesarātarapāṇḍubhiḥ / bhūmibhāgair asaṃkīrṇaiḥ sāṅgarāga ivābhavat // Saund_1.7 // śucibhis tīrthasaṃkhyātaiḥ pāvanair bhāvanair api / bandhumān iva yas tasthau sarobhiḥ sasaraoruhaiḥ // Saund_1.8 // paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ / śuśubhe vavṛdhe caiva naraḥ sādhanavān iva // Saund_1.9 // nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntair anutsukaiḥ / akīrṇo 'pi tapobhṛdhibhiḥ śūnyaśūnya ivābhavat // Saund_1.10 // agnīnāṃ hūyamānānāṃ śikhinā kūjatām api / tīrthānāṃ cābhiṣekeṣu śuśruve yatra nisvanaḥ // Saund_1.11 // virejur hariṇā yatra suptā medhyāsu vediṣu / salājair mādhavīpuṣpair upahārāḥ kṛtā iva // Saund_1.12 // api kṣudramṛgā yatra sāntāś ceruḥ samaṃ mṛgaiḥ / śarañyebhyas tapasvibhyo vinayaṅ śikṣitā iva // Saund_1.13 // saṃdigdhe 'py apunarbhāve vidudhheṣv āgameṣv api / pratyakṣiṇa ivākurvaṃs tapo yatra tapodhanāḥ // Saund_1.14 // yatra sma mīyate brahma kaiś cit kaiś cin na mīyate / kāle nimīyate somo na cākāle pramīyate // Saund_1.15 // nirapekṣāḥ śarireṣu dharme yatra svabhuddhayaḥ / saṃhṛṣṭā iva yatnena tāpasās te pire tapaḥ // Saund_1.16 śrāmyanto munayo yatra svargāyodyuktacetasaḥ / taporāgeṇa dharmasya vilopam iva cakrire // Saund_1.17 // atha tejavisadanaṃ tapaḥkṣetraṃ tam āśramam / kecid ikṣvākavo jagmū rājaputrā vivatsavaḥ // Saund_1.18 // suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ / pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca // Saund_1.19 // arharūpā hy anarhasya mahātmānaś calātmanaḥ / prājñāḥ prajñāvimuktasya bhrātṛyasya yavīyasaḥ // Saund_1.20 // mātṛśulkād upagatāṃ te śriyaṃ na viṣehire / rarakṣuś ca pituḥ kautsās te bhavanti sma gautamāḥ // Saund_1.22 // ekapitror yathā bhrātroḥ pṛthagguruparigrahāt / rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ // Saund_1.23 // śākravṛkṣapraticchannaṃ vāsaṃ yasmāc ca cakrire / tasmād ikṣvākuvaṃśyās te bhuvi śākya iti smṛtāḥ // Saund_1.24 // sa teṣāṃ gautamaś cakre svavaṃśasadṛśīḥ kriyāḥ / munir ūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ // Saund_1.25 // kaṇvaḥ śākuntalasyeva bharatasya tarasviaḥ / vālmīkir iva dhīmāṃś ca dhīmator maithileyayoḥ // Saund_1.26 // tadvanaṃ muninā tena taiś ca kṣatriyapuṅgavaiḥ / śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe // Saund_1.27 // athodakalaśaṃ gṛhya teṣā vṛddhicikīrṣayā / muniḥ sa viyad utpatya tān uvāca nṛpātmajān // Saund_1.28 // yā patet kalaśād asmād akṣayyasalilān mahīm / dhārā tām anatikramya mām anveta yathākramam // Saund_1.29 // tataḥ paramam ity uktvā śirobhiḥ praṇipatya ca / rathān āruruhuḥ sarve śīghravāhān alaṅkrṛtān // Saund_1.30 // tataḥ sa tair anugataḥ syandanasthair nabhogataḥ / tadāśramamahīprāntaṃ paricikṣepa vāriṇā // Saund_1.31 // aṣṭāpadam ivālikhya nimittaiḥ surbhīkṛtam / tān uvāca muniḥ sthitvā bhūmipālasutān idam // Saund_1.32 // asmin dhārāparikṣipte nemicihnitalakṣaṇe / nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam // Saund_1.33 // tataḥ kadācit te vīrās tasmin pratigate munau / babhramur yauvanoddāmā gajā iva niraṅkuśāḥ // Saund_1.34 // baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ / śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ // Saund_1.35 // jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca / anucakrur vanasthasya dauṣmanter devakramaṇaḥ // Saund_1.36 // tān dṛṣṭvā prakṛtiṃ yātān vṛddhān vyāghraśiśūn iva / tāpasās tadvanarh hitvā himavantarh siṣevire // Saund_1.37 // tatas tadāśramasthānaṃ śūnyarh taiḥ śūnyacetasaḥ / paśyanto tadāśramasthānarṃ śūnyaṃ taiḥ niśaśvasuḥ // Saund_1.38 // atha te puṇyakarmāṇaḥ pratyupasthiravṛddhayaḥ / tatra tajjñair upākhyātān avāpur mahato nidhīn // Saund_1.39 // alaṃ dharmārthakāmānāṃ nikhilānām svāptaye / nidhayo naikavidhayo bhūrayas te gatārayaḥ // Saund_1.40 // tatas tatpratilambhāc ca pariṇāmāc ca karmaṇaḥ / tasmin vāstuni vāstujñāḥ puraṃ śrīman nyaveśayan // Saund_1.41 // saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham / śailakalpamahāvapraṃ givirajam ivāparam // Saund_1.42 // pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam / harmyamālāparikṣiptaṃ kukṣiṃ himagirer iva // Saund_1.43 // vedavedāṅgaviduṣas tasthuṣaḥ ṣaṭsu karmasu / śāntaye vṛddhaye caiva yatra viprān ajītjapan // Saund_1.44 // tadbhūmer abhiyoktṝṇāṃ prayuktān vinivṛttaye / yatra svena prabhāvena bhṛtyadaṇḍān ajītjapan // Saund_1.45 // cāritradhansaṃpannān salajjān dīrghadarśinaḥ / arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ // Saund_1.46 // vyastais tais tair guñair yuktān mativāgvikramādibhiḥ / karmasu patirūpeṣu saicāṃs tān nyayūyujan // Saund_1.47 // vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ / yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarair iva // Saund_1.48 // yatra te hṛṣṭamanasaḥ pauraprītickīrṣayā / śrīmanty udyānasaṃjñāni yaśodhāmāny acīkaran // Saund_1.49 // śvāḥ puṣkariṇīś caiva paramāgryaguṇāmbhasaḥ / nājñāyā cetanotkarṣād dikṣu sarvāsv acīkhanan // Saund_1.50 // manojñāḥ śrīmatiḥ praśṭhīḥ pathiṣūpavaneṣu ca / sabhāḥ kūpavatīś caiva samantāt pratyatiṣṭhipan // Saund_1.51 // hastyaśvarathasakīrṇam asaṃkīrṇam anākulam / anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam // Saund_1.52 // saṃnidhānam ivārthānām ādhānam iva tejasām / niketam iva vidyānāṃ saṃketam iva saṃpadām // Saund_1.53 // vāsavṛkṣaṃ guṇavatām āśrayaṃ śaraṇaiṣiām / ānartaṃ kṛtaśāstrāṇām ālānaṃ bābhuśālinām // Saund_1.54 // samājair utsavair dāyaiḥ kriyāvidhibhir eva ca / alañcakrur alaṃvīryās te jagaddhāma tatpuram // Saund_1.55 // yasmād anyāyatas te ca kaṃ cin nācīkaran karam / tasmād alpena kālena tat tadāpūpuran puram // Saund_1.56 // kapilasya ca tasyarṣes tasminn āśramavāstuni / yasmāt te tatpuraṃ cakrus tasmāt kapilavāstu tat // Saund_1.57 // kakandasya makandasya kuśāmbasyeva cāśrame / puryo yathā hi śrūyante tathaiva kapilasya tat // Saund_1.58 // āpuḥ puraṃ tatpuruhūtakalpās te tejasāryeṇa na vismayena / āpur yaśogandham ataś ca śaśvat sutā yayāter iva kīrtimantaḥ // Saund_1.59 // tannāthavṛttair api rājaputrair arājakaṃ naiva rarāja rāṣṭram / tārāsahasrair api dīpyamānair anutthite candra ivāntarīkṣam // Saund_1.60 // yo jyāyān atha vayasā guṇaiś ca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām / te tatra priyaguruvas tam abhyaṣiñcann ādityā daśaśatalocanaṃ divīva // Saund_1.61 // ācāravān vinayavān nayavān kriyāvān dharmāya nendriyadukhāya dhṛtātparaḥ / tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭraṃ saṃkrandano divam ivānuṣrto marudbhiḥ // Saund_1.62 // Saundaranada mahākāvye kapilavāstuvarṇano nāma prathamaḥ sargaḥ / CANTO II tataḥ kadā cit kālena tad avāpa kulakramāt / rāja śuddhodhano nāma śuddhakarmā jitendriyaḥ // Saund_2.1 // yaḥ sasañje na kāmeṣu śrīpāptau na visismiye / nāvamene parānṛddhyā parebhyo nāpi vivyathe // Saund_2.2 // balīyān sattvasaṃpannaḥ śrutavān buddhimān api / vikrānto nayvāṃś caiva dhīraḥ sumukha eva ca // Saund_2.3 // vapuṣmāṃś ca na ca stabdho dakṣiṇo na ca nārajavaḥ / tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ // Saund_2.4 // ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiś ca vyapāśritaḥ / abhavad yo na vimukhas tejasā ditsayaiva ca // Saund_2.5 // yaḥ pūrvai rājabhir yātāṃ yiyāsur dharmapaddhatim / rājyaṃ dīkṣām iva vahan vṛttetānvagamat pitṝn // Saund_2.6 // yasya suvyahārāc ca rakṣanāc ca sukhaṃ prajāḥ / śiśyire vigatodvegāḥ pitur aṅkagatā iva // Saund_2.7 // kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule / akṛtārtho na dadṛśe yasya darśanameyivān // Saund_2.8 // hitaṃ vipriyam apy ukto yaḥ śuśrāva na cukṣubhe / duṣkṛtaṃ bahv api tyaktvā sasmāra kṛtam aṇv api // Saund_2.9 // praṇatān anujagrāha vijagrāha kuladviṣaḥ / āpannān parijagrāha nijagrāhāsthitān pathi // Saund_2.10 // prāyeṇa viṣaye yasya tacchīlam anuvartinaḥ / arjayanto dadṛśire dhanānīva guṇān api // Saund_2.11 // adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ / dānān yadita pātrebhyaḥ pāpaṃ nākṛta kiṃ cana // Saund_2.12 // dhṛtyāvākṣīt pratijñāṃ sa sadvājivodyatāṃ dhuram / na hy avānchīc eyutaḥ satyān muhūrtam api jīvitam // Saund_2.13 // viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā / vyarociṣta ca śiṣṭebhyo māsīṣe candramā iva // Saund_2.14 // avedīd buddhiśāstrābhyām iha cāmutra ca kṣamam / arakṣīd dhairyavīryābhyām indriyāṇy api ca prajāḥ // Saund_2.15 // ahārṣīd duḥkham ārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ / acaiṣte ca nayair bhūmiṃ bhūyasā yaśasaiva ca // Saund_2.16 // apy āsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ / nāhauṣte ca yaśo lobhād anyāyādhigatair dhanaiḥ // Saund_2.17 // sauhārdaṛḍhabhaktitvān maitreṣu viguṇeṣv api / nādidāsīdaditsīt tu saumukhvāt svaṃ svam arthavat // Saund_2.18 // anivedyāgram arhadbhyo nālikṣat hiṃ cid aplutaḥ / gām adharmeṇa nādhukṣat kṣīratarṣeṇa gām iva // Saund_2.19 // nāsṛkṣad balim aprāptaṃ nārukṣan mānam aiśvaram / āgamair buddhim āhikṣad dharmāya na tu kīrtaye // Saund_2.20 // kleśārhān api kāṃś ci tu nākliṣṭa kliṣṭakarmaṇaḥ / āryabhāvāc ca nāghukṣad dviṣato 'pi sato guṇān // Saund_2.21 // ākṛṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva / parasvaṃ bhuvi nāmṛkṣan mahāviṣam ivoragam // Saund_2.22 // nākrukṣad viṣaye tasya kaś cit kaiś cit kva cit kṣataḥ / adikṣat tasya hastastham ārtebhyo hy abhayaṃ dhanuḥ // Saund_2.23 // kṛtāgaso 'pi praṇatān prāg eva priyakāriṇaḥ / adarśat snighayā dṛṣṭyā ślakṣṇena vacasāsicat // Saund_2.24 // bahvīr adhyagamad vidyā viṣayeṣv akutūhalaḥ / adarśat kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat // Saund_2.25 // avardhiṣṭa guñaiḥ śaśvad avṛdhan mitrasaṃpadā / avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi // Saund_2.26 // śarair aśīśam acchatrūn guṇair bandhūn arīramat / randhrair nācūcudad bhṛtyān karair nāpīpiḍat prajāḥ // Saund_2.27 // rakṣaṇāc caiva śauryāc ca nikhilāṃ gām avīvapat / spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat // Saund_2.28 // kulaṃ rājarṣivṛttena yaśogandham avīvapat / dīptyā tama ivādityas tejasārīn avīvapat // Saund_2.29 // apaprathat pitṝṃś caiva satputradaṛśair guṇaiḥ / salileneva cāmbhodo vṛttenājihṇadat prajāḥ // Saund_2.30 // dānair ajasravipulaiḥ somaṃ viprān asūṣavat / rājadharmasthiatvāc ca kāle sasyam asūṣavat // Saund_2.31 // adharmiṣṭhām acakathan na kathām akathaṅkataḥ / cakravartīva ca parān dharmāyābhyudasīṣahat // Saund_2.32 // rāṣṭram anyatra ca baler na sa kiṅ cid dadīdapat / bhṛtyair eva ca sodyogaṃ dviṣaddarpam adīdapat // Saund_2.33 / svair evādīdapac cāpi bhūyo bhūyo guṇaiḥ kulam / prajā nādīdapac caiva sarvadharmavyavasthayā // Saund_2.34 // aśrāntaḥ samaye yajvā vajñabhūmim amīmapat / pālanāc ca cvijān brahma nirduvignān amīmapat // Saund_2.35 // gurubhir vidhivatkāle saumyaḥ somam amīmapat / tapasā tejasā caiva dviṣatsainyam amīmapat // Saund_2.36 // prajāḥ paramadharmjñaḥ sūkṣmaṃ dharmam avīvasat / darśanāc caiva dharmasya kāle svargam avīvasat // Saund_2.37 // vyaktam apy arthakṛcchreṣu nādharmiṣṭham atiṣṭhipat / priya ity eva cāśaktaṃ na saṃrāgād avīvṛdhat // Saund_2.38 // tejasā ca tviṣā caiva ripūn dṛptān abhībhasat / yaśodīpena dīptena pṛthivīṃ ca vyabhībhasat // Saund_2.39 // ānṛśaṃsyān na yaśase tenādāyi sadārthine / dravyaṃ mahad api tyaktvā na caivākīrti kiṃ cana // Saund_2.40 // tenārir āpi duḥkhārto nātyāji śaraṇāgataḥ / jitvā dṛptān api ripūn na tenākāri vismayaḥ // Saund_2.41 // na tenābhedi māryādā kāmād dveṣād bhayād api / tena satsv api bhogeṣu nāsevīndriyavṛttitā // Saund_2.42 // na tenārdarśi viṣamaṃ kāryaṅ kva cana kiṃ cana / vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ // Saund_2.43 // tenāpāyi yathākalpaṃ somaś ca yaśa eva ca / vedaś cāmnāyi satataṃ vedokto dharma eva ca // Saund_2.44 // evamādibhir atyakto babhūvāsulabhair guṇaiḥ / aśakyaśakyasāmantaḥ śākyarājaḥ sa śakravat // Saund_2.45 // atha tasmin tathā kāle dharmakāmā divaukasaḥ / vicerur diśi lokasya dharmacaryā didṛkṣavaḥ // Saund_2.46 // dharmātmānaś carantas te dharmajijñāsayā jagat / dadṛśus taṃ viśeṣeṇa dharmātmānaṃ narādhipam // Saund_2.47 // devebhyas tuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan / upapattiṃ praṇidadhe kule tasya mahīpateḥ // Saund_2.48 // tasya devī nṛdevasya māyā nāma tadābhavat / vītakrodhatamomāyā māyeva divi devatā // Saund_2.49 // svapne 'tha samaye garbham āviśantaṃ dadarśa sā / ṣaḍdantaṃ vāraṇaṃ śvetam airāvatam ivaujasā // Saund_2.50 // taṃ vinirdidiṣuḥ śrutvā svapnaṃ svapnavido dvijāḥ / tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ // Saund_2.51 // tasya sattvaviśeṣasya jātau jātikṣayaiṣinaḥ / sācalā pracacālorvī taraṅgābhihateva nauḥ // Saund_2.52 // sūryaraśmibhir akliṣṭaṃ puṣpavarṣaṃ papāta khāt / digvāraṇakarādhūtād vanāc caitrarathād iva // Saund_2.53 // divi dundubhayo nedur dīvyatāṃ marutām iva / didīpe 'bhyadhiaṃ sūryaḥ śivaś ca pavano vavau // Saund_2.54 // tutuṣus tuṣitāś caiva śuddhāvāsāś ca devatāḥ / saddharmabahumānena sattvānāṃ cānukampayā // Saund_2.55 // samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ / babhrāje śāntayā lakṣmyā dharmo vigrahavān iva // Saund_2.56 // devyām api yavīyasyām araṇyām iva pāvakaḥ / nando nāma suto jajñe nityānandakaraḥ kule // Saund_2.57 // dīrghabāhur mahāvakṣāḥ siṃhāṃso vṛsabhekṣanaḥ / vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe // Saund_2.58 // madhumāsa iva prāptaś candro naa ivoditaḥ / aṅgavān iva cānaṅgaḥ sa babhau kāntayā śriyā // Saund_2.59 // sa tau saṃvardhayāmāsa narendraḥ parayā mudā / arthaḥ sajjanahastastho dharmakāmau mahān iva // Saund_2.60 // tasya kālena satputrau vavṛdhāte bhavāya tau / āryasyārambhamahato darmārthāv iva bhūtaye // Saund_2.61 // tayoḥ satputrayor madhye śākyarājo rarāja saḥ / madhyadeśa iva vyakto himavatpāripātrayoḥ // Saund_2.62 // tatas tayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayoś ca / kāmeṣv ajasraṅ pramamāda nandaḥ sarvārthasiddhas tu na saṃrarañja // Saund_2.63 // sa prekśyaiva hi jīrṇam āturaṅ ca mṛtaṅ ca vimṛśan jagadanbhijñam ārtacittaḥ / hṛdayagataparaghṛṇo na viṣayaratim agamaj jananamaraṇabhayam abhito vijighāṃsuḥ // Saund_2.64 // udvegād apunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ / niśi nṛpatinilayanād vanagamankṛtmanāḥ sarasa iva mathitanalināt kalahaṃsaḥ // Saund_2.65 // Saundaranande mahākāvye rājavarṇano nāma dvitīyaḥ sargaḥ / CANTO III tapase tataḥ kapilavāstu hayagarathaughasaṃkulam / śrīmad abhayam anuraktajanaṃ sa vihāya viścitamanā vanaṃ yayau // Saund_3.1 // vividhāgmāṃs tapasi tāṃś ca vividhaniyamāśrayān munīn / prekṣya sa viṣayatṛākṛpaṇān anavasthitaṃ tapa iti nyavartata // Saund_3.2 // atha mokṣavādinam arāḍam upaśamamatiṃ tathoḍrakam / tattvakṛtamatir upāsya jahāvayam apy amārga iti māgakovidaḥ // Saund_3.3 // sa vicārayan jagati kiṃ nu paramam iti taṃ tam āgamam / niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram // Saund_3.4 // atha naiṣa mārga iti vikṣya tad api vipulaṃ jahau tapaḥ / dhyānaviṣayam avagamya paraṃ bubhuje varānnam amṛtatvabuddhaye // Saund_3.5 // sa suvarṇapīnayugabāhur ṛṣabhagatir āyatekṣaṇaḥ / plakṣam avaniruham abhyagamat paramasya niścayavidher bubhutsayā // Saund_3.6 // upaviśya tatra kṛtabuddhir acaldhṛtir adrirājavat / mārabalam ajayad ugram atho bubudhe padaṃ śivam ahāryam avyayam // Saund_3.7 // avagamya taṃ ca kṛtakāryam amṛtamanaso divaukasaḥ / harṣam atulam agaman muditā vimukhī tu mārapariṣat pracukṣubhe // Saund_3.8 // sanagā ca bhūḥ pravicāla hutavahasakaḥ śivo vavau / nedur api ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ // Saund_3.9 // avabudhya caiva paramārtham ajaram anukampayā vibhuḥ / nityam amṛtam upadarśyituṃ sa varāñasīparikarām ayāt purīm // Saund_3.10 // atha dharmacakram ṛtanābhi dhṛtimatisamādhinemimat / tatra vinayanimāram ṛṣir jagato hitāya pariṣady avartayat // Saund_3.11 // iti duḥkham etad iyam asya samudayalatā pravartikā / śāntir iyam ayam upāya iti pravibhāgaśaḥ param idaṃ catuṣṭayam // Saund_3.12 // abhidhāya ca triparivartam atulam anivartyam uttamam / dvādaśaniyatavikalpam ṛṣir vinināya kauṇḍinasagotram āditaḥ // Saund_3.13 // sa hi doṣasāgaram agādham upadhijalam ādhijanutkam / krodhamadabhayatarṅgacalaṃ pratatāra lokam api vyatārayat // Saund_3.14 // sa vinīya kāśiṣu gayeṣu bahujanam atho girivraje / pitryam api paramakāruṇiko nagaraṃ yayāv anujighṛkṣayā tadā // Saund_3.15 // viṣayātmakasya hi ianasya bahuvividhamārgasevinaḥ / sūryasadṛśavapur abhyudito vijahāra sūrya iva gautamas tamaḥ // Saund_3.16 // abhitas tataḥ kapilavāstu paramaśubhavāstusaṃstutam / vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam // Saund_3.17 // aparigrahaḥ sa hi babhūva niyatamatir ātmanīśvaraḥ / naikavidhabhayakareṣu kim-u svajanasvadeśajanamitravastuṣu // Saund_3.18 // pratipūjayā na sa jaharṣa na ca śucam avajñayāgamat / niścitamatir asicandanayor na jagāma duḥkhasukhayoś ca vikriyām // Saund_3.19 // atha pārthivaḥ samupalabhya sutam upagataṃ tathāgatam / tūrṇam ababhuturagānugataḥ sutadarśanotsukatayābhiniryayau // Saund_3.20 // sugatas tathāgatam avekṣya narapatim adhīram āśayā / śeṣam api ca janam aśrumukhaṃ vinīṣaya gaganam utpapāta ha // Saund_3.21 // sa vicakrame divi bhuvīva punar upaviveśa tasthivān / niścalamatir aśayiṣṭa punar bahudhābhavat punar abhūt tathaikadhā // Saund_3.22 // salile kṣitāv iva cacāra jalam iva viveṣa medinīm / megha iva divi vavarṣa punaḥ punar ajvalan nava ivodito raviḥ // Saund_3.23 // yugapaj jvalan jvalanavac ca jalam avasṛhaṃś ca meghavat / taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ // Saund_3.24 // tam udīkṣya hemamaṇijālavalayinam ivotthitaṃ dhvajam / prītim agamad atulāṃ nṛpatir janatā natāś ca bahumānam abhyayuḥ // Saund_3.25 // atha bhājanīkṛtam avekṣya manujapatim ṛddhisaṃpadā / paurajanam api ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ // Saund_3.26 // nṛpatis tataḥ prathamam āpa phalam amṛtadharmasiddhayoḥ / dharmam atulam adhigamya muner munaye nanāma sa yato gurāv iva // Saund_3.27 // bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ / śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā invānalabhayāt pravavrajuḥ // Saund_3.28 // vijahus tu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā / te 'pi niyamavidhimāmaraṇāj jagṛhuś ca yuktamanasaś ca daghrire // Saund_3.29 // na jihiṃsa sūkṣmam api jantum api paravadhopajīvanaḥ / kiṃ bata vipulaguñaḥ kulajaḥ sadayaḥ sadā kimu muner upāsayā // Saund_3.30 // akṛśodhyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san / nānyadhanam apajahāra tathā bhujagād ivānyavibhavād dhi vivyathe // Saund_3.31 // vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san / naiva ca parayuvatīr agamat paramaṃ hi tā dhanato 'py amanyata // Saund_3.32 // anṛtaṃ jagāda na ca kaś cid ṛtam api jajalpa nāpriyam / ślakṣṇam api ca na jagāv ahitaṃ hitam apy uvāca na ca paiśunāya yat // Saund_3.33 // manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ / kāmasukham asukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ // Saund_3.34 // na parasya kaś cid apaghātam api ca sgṛṇo vyacintayat / mātṛpiṛsutasuhṛsadṛśaṃ sa dadarśa tatra hi paras paraṃ janaḥ // Saund_3.35 // niyataṃ bhaviṣyati paratra bhavad api ca bhūtam apy atho / karmaphalam api ca lokagatir niyateti darśanam avāpa sādhu ca // Saund_3.36 // iti karmañā daśavidhena paramakuśalena bhūriṇā / bhraṃśini śitahilaguṇo 'pi yuge vijahāra tatra munsaṃśrayaj janaḥ // Saund_3.37 // na ca tatra kaś cid upapattisukham abhilalāṣa tair guṇaiḥ / sarvam aśivam avagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane // Saund_3.38 // akathaṅkathā gṛhiṇa eva paramapariśuddhadṛṣtayaḥ / srotasi hi vavṛtire bahavo rajasas tanutvam api cakrire pare // Saund_3.39 // vavṛte 'tra yo 'pi viṣameṣu vibhavadṛśeṣu kaś cana / tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt // Saund_3.40 // api ca svato 'pi parato 'pi na bhayam abhavan na daivataḥ / tatra ca susukhasubhikṣaguṇair jahṛṣuḥ prajāḥ kṛtayuge manor iva // Saund_3.41 // iti muditam anāmayaṃ nirāpat kururaghupurupuropamaṃ puraṃ tat / abhavad abhayadaiśike maharṣau viharati tatra śivāya vītarāge // Saund_3.42 // CANTO IV munau bruvāñe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu / prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ // Saund_4.1 // sa cakravākyeva hi cakravākas tayā sametaḥ priyayā priyārhaḥ / nācintayad vaiśrmaṇaṃ na śakraṃ tasthānahetoḥ kuta eva dharmam // Saund_4.2 // lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti / dīptyā ca mānena ca bhāminīti yato babhāṣe trividhena nāmnā // Saund_4.3 // sā hāsahaṃsā nayandvirephā pīnastanātyunnatapadmakośā / bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa // Saund_4.4 // rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena / manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ // Saund_4.5 // sā devatā nandanacāriṇīva kulasya nandījananaś ca nandaḥ / atītya martyān anupetya devān sṛṣṭāv abhūtām iva bhūtadhātrā // Saund_4.6 // tāṃ sundarīṃ cen na labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ / dvandaṃ dhruvaṃ tad vikalaṃ na śobhetānyonyahīnāv iva rātricandrau // Saund_4.7 // kandarparatyor iva lakṣyabhūtaṃ pramodanāndyor iva nīḍabhūtam / praharṣatuṣṭyor iva pātrabhūtaṃ dvandaṃ sahāraṃsta madāndhabhūtam // Saund_4.8 // parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam / parasparāśleṣahṛtāṇgarāgaṃ parasparaṃ tan mithunaṃ jahāra // Saund_4.9 // bhāvānuraktau girinirjharasthau tau kiṃnarīkiṃpuruṣāv ivobhau / cikrīḍatuś cābhivirejatuś ca rūpaśriyānyonyam ivākṣipantau // Saund_4.10 // anyonyasaṃrāgavivardhanena tad dvandvam anyonyam arīramac ca / klamāntare 'nyonyavinodanena salīlam anyonyam amīmadac ca // Saund_4.11 // vibhūṣayām āsa tataḥ priyāṃ sa siṣeviṣus tāṃ na mṛjāvahārtham / svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānām api bhuṣaṇaṃ sā // Saund_4.12 // dattvātha sā darpaṇam asya haste mamāgrato dhāraya tāvad enam / viśeṣakaṃ yāvad ahaṃ karomīty uvāca kāntaṃ sa ca taṃ babhāra // Saund_4.13 // bhartus tataḥ śmaśru nirīkṣamāṇā viśeṣakaṅ sāpi cakāra tādṛk / niśvāsavātena ca darpañasya cikitsayitvā nijaghāna nandaḥ // Saund_4.14 // sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa / bhavec ca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra // Saund_4.15 // cikṣepa karṇotpalam asya cāṃse kareña savyena madālasena / pattrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tām eva vinirdudhāva // Saund_4.16 // tataś calannūpurayoktritābhyāṃ nakhaprabhodhāsitarāṅgulibhyām / padhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayān nāma nanāma nadaḥ // Saund_4.17 // sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse / suvarṇavedyām anilāvabhagnaḥ puṣpātibhārād iva nāgavṛkṣaḥ // Saund_4.18 // sā taṃ stanodvartitahāraṣṭir utthāpayām āsa nipīḍya dorbhyām / kathaṃ kṛto 'sīti jahāsa coccair mukhena sācīkṛtakuṇḍalena // Saund_4.19 // patyus tato darpaṇasaktapāṇer muhurmuhur vaktram avekṣamāṇā / tamālapattrārdratale kapole samāpayāmāsa viśeṣakaṃ tat // Saund_4.20 // tasyā mukhaṅ tat satamālapattraṅ tāmrādharauṣṭhaṃ cikurāyatākṣam / raktādhikāgraṃ patitadvirephaṅ saśaivalaṅ padmam ivābabhāse // Saund_4.21 // nandas tato darpaṇam ādareṇa bibhrat tadāmaṇḍanasākṣibhūtam / viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa // Saund_4.22 // tat kuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭam ivāravindam / nandaḥ priyāyā mukham īkṣamāṇo bhūyaḥ priyānandakaro babhūva // Saund_4.23 // vimānakalpe sa vimānagarbhe tatas tathā caiva nandana nandaḥ / tathāgataś cāgatabhaikṣakālo bhaikṣāya tasya praviveṣa veśma // Saund_4.24 // avāṅmukho niṣpraṇayaś ca tasthau bhrātu gṛhe 'nyasya gṛhe yathaiva / tasmād atho preṣyajanapramādād bhikṣām alabdhaiva punar jagāma // Saund_4.25 // kā cit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kā cid avāsayac ca / ayojayat snānavidhiṃ tathānyā jagranthur anyāḥ surabhīḥ srajaś ca // Saund_4.26 // tasmin gṛhe bhartur ataś carantyaḥ krīḍānurūpaṃ lalitaṃ niyogam / kāś cin na buddhaṃ dadṛśur yuvatyo buddhasya vaiṣā niyataṅ manīṣā // Saund_4.27 // kā cit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ / viniṣpatantaṃ sugataṃ dadarśa payodagarbhād iva dīptam arkam // Saund_4.28 // sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataś ca / nandasya tasthau purato vivakṣus tadājñayā ceti tadācacakṣe // Saund_4.29 // anugrahāyāsya janasya śaṅke gurur gṛhaṃ no bhagavān praviṣṭaḥ / bhikṣām alabdhvā giram āsanaṃ vā sūnyād araṇyād iva yāti bhūyaḥ // Saund_4.30 // śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥprayāṇam / cacāla citrābharaṇāmbarasrak kalpadrumo dhūta ivānilena // Saund_4.31 // kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce / kartuṃ gamiṣyāmi gurau praṇāmaṃ mām abhyanujñātum ihārhasīti // Saund_4.32 // sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva / dadarśa cāśuplutalolanetrā dīrghaṃ ca niśvasya vaco 'bhyuvāca // Saund_4.33 // nāhaṃ yiyāsor gurudarśanārtham arhāmi kartuṃ tava dharmapīḍām / gacchāryaputraihi ca śīghram eva viśeṣako yāvad ayaṅ na śuṣkaḥ // Saund_4.34 // saced bhaves tvaṃ khalu dīrghasūtro daṇdaṃ mahāntaṃ tvayi pātayeyam / muhurmuhus tvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam // Saund_4.35 // athāpy anāśyānaviśeṣakāyāṃ mayy eṣyasi tvaṃ tvaritaṃ tatas tvām / nipīḍayiṣyāmi bhujadvayena nirbhūṣañenārdravilepanena // Saund_4.36 // ity evam uktaś ca nipīḍitaś ca tayāsavarṇasvanayā jagāda / evaṃ kariṣyāmi vimuñca caṇḍi yāvad gurur dūragato na me saḥ // Saund_4.37 // tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena / vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapur babhāra // Saund_4.38 // sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī / sthitoccakarṇā vyapaviddhaśaṣpā bhrāntasṃ mṛgaṃ bhrāntaṃ mṛgaṅ bhrāntaṃ mukhī mṛgīva // Saund_4.39 // didṛkṣayākṣiptamanā munes tu nandaḥ prayāṇaṃ prati tatvare ca / vivṛttadṛṣṭiś ca śanair yayau tāṃ karīva paśyan sa laḍatkareñum // Saund_4.40 // chātodariṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīm ivādreḥ / kākṣeṇa paśyan na tatarpa nandaḥ pibann ivaikena jalaṃ kareṇa // Saund_4.41// taṅ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punar ācakarṣa / sa 'niścayān nāpi yayau na tasthau turaṃs taraṅgeṣv iva rājahaṃsaḥ // Saund_4.42 // adarśanaṃ tūpagataś ca tasyā harmyāt tataś cāvatatāra tūrṇam / śrutvā tato nūpuranisvanaṃ sa punar lalambe hṛdaye gṛhītaḥ // Saund_4.43 // sa kāmarāgeña nigṛhyamāṇo dharmānurāgeña ca kṛṣyamāṇaḥ / jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ // Saund_4.44 // tataḥ kramair dīrghatamaiḥ pracakrame kataṃ nu yāto na gurur bhaved iti / svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyām ārdraviśeṣakām iti // Saund_4.45 // atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathāgatābhimānam / daśabalam abhito vilambamānaṃ dhvajam anuyāna ivaindram arcyamānam // Saund_4.46 // Saundaranande mahākāvye bhāryāyācitako nāma caturthaḥ sargaḥ / CANTO V athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhi gṛhītaveṣāḥ / mahāpaṇebhyo vyavahāriṇaś ca mahāmunau bhaktivaśāt praṇemuḥ // Saund_5.1 // ke cit praṇamyānuyayur mhūrtaṅ ke cit praṇamyārthavaśena jagmuḥ / ke cit svakeṣv āvastheṣu tastuḥ kṛtvāñjalīn vikṣaṇatatparākṣāḥ // Saund_5.2 // buddhas tatas tatra narendramārga sroto mahadbhaktimato janasya / jagāma duūkhena vigāhamāno jalāgame srota ivāpagāyāḥ // Saund_5.3 // atho mahadbhiḥ pathi saṃpatadbhiḥ saṃpūjyamānāya tathāgatāya / kartuṃ prañāmaṃ na śaśāka nandas tenābhireme tu guror mahimnā // Saund_5.4 // svaṃ cāvasaṅgaṃ pathi nirmumukṣur bhaktiṃ janasyānyamateś ca rakṣan / nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede // Saund_5.5 // tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgam abhipratasthe / gatvāgrataś cāgryatamāya tasmai nāndīvimuktāya nanāma nadnaḥ // Saund_5.6 // śanair vrjann eva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ / adhonibaddhāñjalir ūrdhvanetraḥ sagadgadaṃ vākyam idaṃ babhāṣe // Saund_5.7 // prāsādasaṃstho bhavantam antaḥpraviṣṭam aśrauṣam anugrahāya / atas tvarāvān aham abhyupeto gṛhasya kakṣyāmahato 'bhasūyan // Saund_5.8 // tat sādhu sādhupriya matpriyārthaṃ tatrāstu bikṣūttama bhaikṣakālsaḥ / asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ // Saund_5.9 // ity evam uktaḥ praṇatena tena snehābhimānonmukhalocanena / tādṛṅnimittaṃ sugataś cakāra nāhārakṛtyaṃ sa yathā viveda // Saund_5.10 // tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra / anugrahārthaṃ sugatas tu tasmai pātraṃ dadau puṣkarapattranetraḥ // Saund_5.11 // tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram / jagrāha cāpagrahaṇakṣaṃābhyāṃ padmopamābhyāṃ prayataḥ karābhyām // Saund_5.12 // parāṅmukhas tv anyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham / hastasthapātro 'pi gṛha yiyāsuḥ sasāra mārgān munim īkṣamāṇaḥ // Saund_5.13 // bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsur eva / vimohayām āsa munis tatas taṃ rathyāmukhasyāvaraṇena tasya // Saund_5.14 // nirmokṣabījaṃ hi dadarśa tasya jñanaṃ mṛdu kleśarajaś ca tīvram / kleśānukūlaṃ viṣayātmakaṅ ca nandaṃ yatas taṃ munir ācakarṣa // Saund_5.15 // saṃkleśapakṣo dvividhaś ca dṛṣṭas tathā dvikalpo vyavadānapakṣaḥ / ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya // Saund_5.16 // ayatnato hetubalādhikas tu nirmucyate ghaṭṭitamātra eva / yatnena tu pratyayaneyabuddhir vimokṣam āpnoti parāśrayeṇa // Saund_5.17 // nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatām avāpa / yasmād imaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munir ujjihīrṣam // Saund_5.18 // nandas tu duḥkhena viceṣṭamānaḥ śanair agatyā gurum anvagacchat / bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayann ādraviśeṣakaṃ tat // Saund_5.19 // tato munis taṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram / nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram // Saund_5.20 // dīnaṃ mahākāruṇikas tatas taṃ dṛṣṭvā muhūrtaṃ karuṇāyamānaḥ / kareṇa cakdrāṅkatalena mūrdhni pasparśa caivedam uvāca cainam // Saund_5.21 // yāvan na hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim / sarvāsv avasthāsv iha vartamānaḥ sarvābhisāreṇa nihanti mṛtyuḥ // Saund_5.22 // sādhāraṇāt svapnanibhādasārāl lolaṃ manaḥ kāmasukhān niyaccha / havyair ivāgneḥ pavaneritasya lokasya kāmair na hi tṛptir asti // Saund_5.23 // śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasas tṛptir rasebhyaḥ / pradhānamadhyātmasukhaṃ sukhebhyo vidyāratir duḥkhatatmā ratibhyaḥ // Saund_5.24 // hitasya vaktā pravaraḥ suṛdbhyo dharmāya khedo guṇavān śramebhyaḥ / jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kim indriyāṇām upagamya dāsyam // Saund_5.25 // tan niścitaṃ bhīklamaśugviyuktaṃ pareṣv anāyattam ahāryam anyaiḥ / nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārtham anartham ūḍhvā // Saund_5.26 // jarāsamā nāsty amṛjā prajānāṃ vyādheḥ samo nāsti jagaty anarthaḥ / mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyām etat trayaṃ khalv avaśena sevyam // Saund_5.27 // snehena kaś cin na samo 'sti pāśaḥ sroto na tṛṇāsamam asti hāri / rāgāgninā nāsti samas tathāgnis tac cet trayaṃ nāsti sukhaṃ ca te 'sti // Saund_5.28 // avaśyabhāvi priyaviprayogas tasmāc ca śoko niyataṃ viṣevyaḥ / śokena conmādam upeyivāṃso rājarṣayo 'nye 'py avaśā viceluḥ // Saund_5.29 // prajñāmayaṃ varma badhāna tasmān no kṣāntinighnasya hi śokabāṇāḥ / mahac ca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnim ivātmatejaḥ // Saund_5.30 // yathauṣadhair hastagataiḥ savidyo na daśyate kaś cana pannagena / tathānapekṣo jitalokamoho na daśyate śokabhujaṅgamena // Saund_5.31 // āsthāya yogaṃ parigamya tattvaṃ na trāsam āgacchati mṛtyukāle / ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ // Saund_5.32 // ity evam uktaḥ sa tathāgatena sarveṣu bhūteṣv anukampakena / dhṛṣṭaṃ girāntarhṛdayena sīdaṃs tatheti nandaḥ sugataṃ babhāṣe // Saund_5.33 // atha pramādāc ca tam ujjihīrṣan matvāgamasyaiva ca pātrabhūtam / pravrājayānanda śamāya nandam ity abravīn maitramanā maharṣiḥ // Saund_5.34 // nandaṃ tato 'ntarmanasā rudantam ehīti vaidehamunir jagāda / śanais tatas taṃ samupetya nando na pravrajiṣyāmy aham ity uvāca // Saund_5.35 // śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa / saṃśrutya tasmād api tasya bhāvaṃ mahāmunir nandam uvāca bhūyaḥ // Saund_5.36 // mayy agraje pravrajite 'jitātman bhrātṣṛv anupravrajiteṣu cāsmān / jñātīṃś tasmād api tasya bhāvaṃ mahāmunir nandam uvāca bhūyaḥ // Saund_5.37 // rājarṣayas te viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ / niṣṭhīvya kāmān upaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ // Saund_5.38 // bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma / naivāsti moktuṃ maitrālayaṃ te deśaṃ mumūrṣor iva sopasargam // Saund_5.39 // saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā / āropyamāṇasya tam eva mārgaṃ bhraṣṭasya sārthād iva sārthikasya // Saund_5.40 // yaḥ sarvato veśmani dahyamāne śayita mohān na tato vyapeyāt / kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ // Saund_5.41 // prañīyamānaś ca yathā vadhāya matto hasec ca pralapec ca vadhyaḥ / mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ // Saund_5.42 // yadā narendrāś ca kuṭumbinaś ca vihāya badhūṃś ca parigrahāṃś ca / yayuś ca yāsyanti ca yānti caiva priyeṣv anityeṣv kuto 'nurodhaḥ // Saund_5.43 // kiṃ cin na paśyāmi ratasya yatra tad anyabhāvena bhaven na duḥkham / tasmāt kva cin na kṣamate prasktir yadi kṣamas tadvigamān na śokaḥ // Saund_5.44 // tat saumya lolaṃ parigamya lokaṃ māyopamaṃ citram ivendrajālam / priyābhidhāntaṃ tayja mohajālaṃ chettuṃ matis te yadi duḥkhajālam // Saund_5.45 // varaṃ hitodarkam aniṣṭam annaṃ na svādu yat syād ahitānubaddham / yasmād ahaṃ tvā viniyojayāmi śive śucau vartmani vipriye 'pi // Saund_5.46 // bālasya dhārtrī vinigṛhya loṣṭaṃ yathoddharaty āsyapuṭapraviṣṭam / tathojjihīrṣuḥ khalu rāgaśalyaṃ tat tvām avocaṃ paruṣaṃ hitāya // Saund_5.47 // aniṣṭam apy auṣadham āturāya dadāti vaidyaś ca yathā nigṛhya / tadvan mayoktaṃ pratikūlam etat tubhyaṃ hitodarkam anugrahāya // Saund_5.48 // tad yāvad eva kṣañasaṃnipāto na mṛtyur āgacchati yāvad eva / yāvad vayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvad eva // Saund_5.49 // ity evam uktaḥ sa vināyakena hitaiṣinā kāruṇikena nandaḥ / kartāsmi sarvaṃ bhagavan vacas te tathā yathājñāpaysīty uvāca // Saund_5.50 // ādāya vaidehamunis tatas taṃ nināya saṃśliṣya viceṣṭamānam / vyayojayac cāsrupariplutākṣaṃ keśaśriyaṃ chattranibhasya mūrdhnaḥ // Saund_5.51 // atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu / vakrāgranālaṃ nalinaṃ taḍāge varṣodakalinnam ivābabhāse // Saund_5.52 // nandas tatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhita iva dvipendraḥ / pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātpena pariṣikta ivābabhāse // Saund_5.53 // Saundaranande mahākāvye nandapravrājano nāma pañcamaḥ sargaḥ / CANTO VI tato hṛte bhartari gauraveṇa prītau hṛtāyām aratau kṛtāyām / tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse // Saund_6.1 // sā bhartur abhyāgamanapratīkṣā gavākṣam ākramya payodharābhyām / dvāronmukhī calayoktrakā lalambe mukhena tiryaṅnatakuṇḍalena // Saund_6.2 // vilambhaārā calayoktrakā sā tasmād vimānād vinatā cakāśe / tapaḥksayād apsarasāṃ vareva cyutaṃ vimānāt priyam īkṣamāṇā // Saund_6.3 // sā khedasaṃsvinnalalāṭakena niśvāsanīṣpītaviśeṣakeṇa / cintācalākṣeṇa mukhena tasthau bartāram anyatra viśaṅkamānā // Saund_6.4 // tataś cirasthānaparśrameña sthitaiva paryaṅkatale papāta / tiryak ca śiśye pravikīrṇahārā sapādukaikārthavilambapādā // Saund_6.5 // athātra kā cit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā / prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī // Saund_6.6 // tasyāś ca sopānatalapraṇādaṃ śrutaiva tūrṇaṃ punar utpapāta / prītyā prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā // Saund_6.7 // sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena / sopānakukṣiṅ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī // Saund_6.8 // tām aṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede / vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ // Saund_6.9 // sā duḥkhitā bhartur adarśanena kāmena kopena ca dahyamānā / kṛtvā kare vaktram upopaviṣṭā cintānadīṃ śokajalāṃ tatāra // Saund_6.10 // tasyā mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṅ pallavarāgatāmre / chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmam ivopariṣṭāt // Saund_6.11 // sā strīsvabhāvena vicintya tat tad dṛṣṭānurāge 'bhimukhe 'pi patyau / dharmāśrite tattvam avindamānā saṃkalpya tat tad vilalāpa tat tat // Saund_6.12 // eṣyāmy anāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām / kasmān nu hetor dayitapratijñaḥ so 'dya priya me vitathapratijñaḥ // Saund_6.13 // āryasya sādhoḥ karuṇātmakasya mannityabhīror atidakṣiṇasya / kuto vikāro 'yam abhūtapūrvaḥ svenāparāgeṇa mamāpacārāt // Saund_6.14 // ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam / tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt // Saund_6.15 // rūpeṇa bhāvena ca madviśiṣtā priyeṇa dṛṣṭā niyataṃ tato 'nyā / tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ mām agamad vihāya // Saund_6.16 // bhaktiṃ sa buddhaṃ prati yām avocat tasya prayātuṃ mayi sopadeśaḥ / munau prasādo yadi tasya hi syān mṛtyor ivogrād anṛtād bibhīyāt // Saund_6.17 // lekārtham ādarśanam anyacitto vibhūṣayantya mama dhārayitvā / bibharti so 'nyasya janasya taṅ cen namo 'stu tasmai calasauhṛdāya // Saund_6.18 // necchanti yāḥ śokam avāptum evaṃ śraddhātum arhanti na tā narāṇām / kva cānuvṛttir mayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena // Saund_6.19 // ity evamādi priyaviprakutā priye 'nyad āśaṅkya ca sā jagāda / saṃbhrāntam āruhya ca tad vimānaṃ tāṃ strī sabāṣpā giram ity uvāca // Saund_6.20 // yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgvyābhijanānvito 'pi / yas tvāṃ priyo nābhyacarat kadā cit tam anyathā yāsyatikātarāsi // Saund_6.21 // mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam / na sa tvad anyāṃ pramadām avaiti svacakravākyā iva cakravākaḥ // Saund_6.22 // sa tu tvadarthaṃ gṛhavāsam īpsan jijīviṣus tvatparitoṣahetoḥ / bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ // Saund_6.23 // śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta / pragṛhya bāhū virurāva coccair hṛdīva digdhābhihatā kareṇuḥ // Saund_6.24 // sā rdoanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ / papāta śīrṇākulahārayaṣṭiḥ phalātibhārād iva cūtayaṣṭiḥ // Saund_6.25 // sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī / padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasrag ivātapena // Saund_6.26 // saṃcintya saṃcintya guṇāṃś ca bhartur dīrghaṃ niśaśavāsa tatāma caiva / vibhūṣaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva // Saund_6.27 // na bhuṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni / nirbhuṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva // Saund_6.28 // dhṛtaḥ priyeṇāyam abhūn mameti rukmatsaruṃ darpaṇam āliliṅge / yatnāc ca vinyastatamālapattrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau // Saund_6.29 // sā cakravākvīka bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā / vispardhamāneva vimānasaṃstahiḥ pārāvataiḥ kūjanalokaṇṭhaiḥ // Saund_6.30 // vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi / rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā // Saund_6.31 // saṃdṛṣya bhartuś ca vibhūṣañāni vāsāṃsi vīṇāprabhṛtiṃś ca līlāḥ / tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda // Saund_6.32 // sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva / śokāgnināntardhṛdi dahyamānā vibhrāntacitteva tadā babhūva // Saund_6.33 // ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau / cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram // Saund_6.34 // tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ / antargṛhād āruruhur vimānaṃ trāsena kiṃnarya ivādripṛṣṭham // Saund_6.35 // bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ / sthānānurūpeṇa yathābhimānaṃ nililyire tām anu dahyamānāḥ // Saund_6.36 // tābhir vṛtā harmyatale 'ṅganābhiś cintātanuḥ sā sutanur babhāse / śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradbhramadhye // Saund_6.37 // yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca / sā pṛṣṭhatas tāṃ tu samāliliṅge pramṛhya cāśrūṇi vacāṃsy uvāca // Saund_6.38 // rājarṣivadhvās tava nānurūpo dharmāśrite bhartari jātu śokaḥ / ikṣvākuvaṃśe hy abhikāṅkṣitāni dāyādyabhūtāni tapovanāni // Saund_6.39 // prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyas te / tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāsritānām // Saund_6.40 // yady anyayā rūpaguṇādhikatvād bhartā hṛtas te kuru bāṣpamokṣam / manasvinī rūpavatī guṇādhyā hṛdi kṣate kātra hi nāśru muñcet // Saund_6.41 // athāpi kiṃ cid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ / ato viśiṣṭaṃ na hi duḥkham asti kulodgatāyāḥ patidevatāyāḥ // Saund_6.42 // atha tv idānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasnāny adṛṣtvā / vītaspṛho dharmam anuprapannaḥ kiṃ viklave rodiṣi harṣakāle // Saund_6.43 // ity evam uktāpi bahuprakāraṃ snehāt tayā naiva dhṛtiṃ cakāra / athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayād uvāca // Saund_6.44 // bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghram eva / tvayā vinā sthāsyati tatra nāsau sattvāṣrayaś cetanayeva hīnaḥ // Saund_6.45 // aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ / āpatsu kṛcchrāsv api cāgatāsu tvāṃ paśyatas tasya bhaven na duḥkham // Saund_6.46 // tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ / yas tasya bhāvas tvayi yaś ca rāgo na raṃsyate tvadvirahāt sa dharme // Saund_6.47 // syād atra nāsau kulasattvagoyāt kāṣāyam ādāya vihāsyatīti / anātmanādāya gṛhonmukhasya punar vimoktuṃ ka ivāsti doṣaḥ // Saund_6.48 // ity yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā / dramiḍam abhimukhī pureva rambhā kṣitim agamat parivāritāpsarobhiḥ // Saund_6.49 // Saundaranande mahākāvye bhāryāvilāpo nāma ṣaṣṭaḥ sargah // CANTO VII liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhran na tu cetasā tat / bhāryāgatair eva manovitakair jehrīyamāṇo na nananda nandaḥ // Saund_7.1 // sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ / yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma // Saund_7.2 // sthitaḥ sa dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣatpadāyām / bhṛśaṃ jajṛmbhe yugadīrghabāhur dhyātvā priyāṃ cāpam ivācakarṣa // Saund_7.3 // sa pitakṣodam iva pratīcchan cūtadrumbheyas tanupuṣpavarṣam / dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ // Saund_7.4 // śokasya hartā śaraṇāgatānāṃ śokasya kartā pratigarvitānām / aśokam ālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca // Saund_7.5 // priyāṃ priyāyāḥ pratanuṃ priyaṇguṃ niśāmya bhītām iva niṣpatantim / sasmāra tām aśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām // Saund_7.6 // puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām / saṃkalpayām āsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālam apāsritāyāḥ // Saund_7.7 // latāṃ praphullām atimuktakasya cūtasya pārśve parirabhya jātām / niśāmya cintām agamat tadaivaṃ śliṣṭābhavan mām api sundarīti // Saund_7.8 // puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgair iva hemagarbhaiḥ / kāntāravṛkṣā iva duḥkhitasya na cakṣur ācikṣipur asya tatra // Saund_7.9 // gandhaṃ vasanto 'pi ca gandhaparṇā gandharvaveṣyā iva gandhapūrṇāḥ / tasyānyacittasya śugātmakasya ghrāṇaṃ na jahrur hṛdayaṃ pratepuḥ // Saund_7.10 // saṃraktakaṇṭhaiś ca vinīlakaṇṭhais tuṣṭaiḥ prahṛṣṭair api cānyapuṣṭaiḥ / lelihyamānaiś ca madhu dvirepaiḥ svanadvanaṃ tasya mano nunoda // Saund_7.11 // sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena / kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tat tat // Saund_7.12 // adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca / tyaktvā priyām aśrumukhīṃ tapo ye ceruś cariṣyanti caranti caiva // Saund_7.13 // tāvad dṛḍhaṃ bandhanam asti loke na dāravaṃ tāntavam āyasaṃ vā / yāvad dṛḍhaṃ bandhanam etad eva mukhaṃ calśkṣaṃ lalitaṃ ca vākyam // Saund_7.14 // chittvā ca bhittvā ca hi yānti tāni svapauruṣāc caiva suhṛdbalāc ca / jñānāc ca raukṣyāc ca vinā vimoktuṃ na śakyate snehamayas tu pāśaḥ // Saund_7.15 // jñānaṃ na me tac ca śamāya yat syān na cāsti raukṣyaṃ karuṇātmako 'smi / kāmātmakaś cāsmi guruś ca buddhaḥ sthito 'ntare cakragater ivāsmi // Saund_7.16 // ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvirguruṇānuśiṣṭaḥ / sarvāsv avasthāsu labhe na śāntiṃ priyāviyogād iva cakravākaḥ // Saund_7.17 // adyāpi tan me hṛdi vartate ca yad darpaṇe vyākulite mayā sā / kṛtānṛtakrodhakam abravīn māṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī // Saund_7.18 // yathaiṣy anāśyānaviśeṣakāyāṃ mayīti yan mām avadac ca sāśru / pāriplavākṣeṇa mukhena bālā tan me vaco 'dyāpi mano ruṇaddhi // Saund_7.19 // baddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣur eṣaḥ / saktaḥ kva cin nāham ivaiṣa nūnaṃ śāntas tathā tṛpta ivopaviṣṭaḥ // Saund_7.20 // puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ / śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ // Saund_7.21 // asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya / śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya // Saund_7.22 // nirīkṣamāṇāya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam / kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte // Saund_7.23 // bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ / jahruḥ striyo devanṛparṣisaṃghān kasmād dhi nāsmadvidham āṣipeyuḥ // Saund_7.24 // kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavān ahalyām / sattvena sargeña ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham // Saund_7.25 // sūryaḥ saraṇyūṃ prati jātarāgas tatprītaye taṣṭa iti śrutaṃ naḥ / yām aśvabhūto 'śvavadhuṃ sametya yato 'śvinau tau janayāṃ babhūva // Saund_7.26 // strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoś calitātmadhṛtyoḥ / bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caled ihānyaḥ // Saund_7.27 // bheje śvapākīṃ munir akṣamālāṃ kāmād vaiṣṭhaś ca sa sadvariṣṭaḥ / yasyāṃ vivasvān iva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ // Saund_7.28 // parāśaḥ śāpaśaras taharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim / suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā // Saund_7.29 // dvaipāyano dharmaparāyañaś ca reme samaṃ kāśiṣu veśyavadhva / yayā hato 'bhūc calanūpureña pādena vidyullatayeva meghaḥ // Saund_7.30 // tathāñgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve / sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā // Saund_7.31 // tathā nṛparṣer dilipasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ / srucaṃ gṛhītvā sravad ātmatejaś cikṣepa vahnāv asito yato 'bhūt // Saund_7.32 // tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunām agacchat / dhīmattaraṃ yatra rahītaraṃ sa sāraṅgajuṣṭaṃ janayāṃ babhūva // Saund_7.33 // niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ / cacāla dhairyān munir ṛṣyaṣṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ // Saund_7.34 // brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣv anāsthaḥ / sa gādhijaś cāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda // Saund_7.35 // tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati stuḥilaśirā mumūrcha / yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ // Saund_7.36 // pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām / saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa // Saund_7.37 // naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnur vibhudhaprabhāvaḥ / tathorvaśīm apsarasaṃ vicintya rājarṣir unmādam agacchad aiḍaḥ // Saund_7.38 // rakto girer mūrdhani menakāyāṃ kāmātmakatvāc ca sa tāljaṅghaḥ / pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne // Saund_7.39 // nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṅgājale 'naṅgaparītacetāḥ / jahnuś ca gaṅgāṃ nṛpatir bhujābhyāṃ rurodha maināka ivācalendraḥ // Saund_7.40 // nṛpaś ca gaṅgāvirahāj jughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ / kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanur asvatantraḥ // Saund_7.41 // hṛtāṃ ca saunandakinānuśocan prāptām invorvīṃ striyam urvaśīṃ tām / sadvṛttavarmā kila somavarmā babhrāma cittodhavabhinnavarmā // Saund_7.42 // bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ / balena senāka iti prakāśaḥ senāpatir deva ivāttasenaḥ // Saund_7.43 // svargaṃ gate bhartari śantanau ca kālīṃ jihirṣan janamejayaḥ saḥ / avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmhatham utsasarje // Saund_7.44 // śaptaś ca pāṇḍur madanena nūnaṃ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ / jagāma mādrīṃ na maharṣiśāpād asevyasevī vimamarśa mṛtyum // Saund_7.45 // evaṃvidhā devanṛparṣisaṅghaḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ / dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham // Saund_7.46 // yāsyāmi tasmād gṛham eva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam / na hy anyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāc cyutasya // Saund_7.47 // pāṇau kapālam avadhāya vidhāya mauṇḍyaṃ māna nidhāya vikṛtaṃ paridhāya vāsaḥ / yasyoyoddhavo na dhṛtir asti na śānti asti citrapradīpa iva so 'sti ca nāsti caiva // Saund_7.48 // yo niḥsṛtaś ca na ca niḥsṛtakāmarāgaḥ kāṣāyam udvahati yo na ca niṣkasāyaḥ / pātraṃ bibharti ca guṇair na ca pātrabhūto kiṅgaṃ vahann api sa naiva gṛhī na bhikṣuḥ // Saund_7.49 // na nyāyyam anvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktum iti yo 'pi hi me vicāraḥ / so 'pi praṇaśyati vicintya nṛpapravīrāṃs tān ye tapovanaṃ apāsya gṛhāṇy atīyuḥ // Saund_7.50 // śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndhva eva sa ca sāṃkṛtir antidevaḥ / cīrāṇy apāsya dadhire punar aṃśukāni chittvā jaṭāṣ ca kuṭilā mukuṭāni babhruḥ // Saund_7.51 // tasmād bhikṣārthaṃ mama gurur ito yāvad eva prayātas tyaktvā kāṣāyaṃ gṛham aham itas tāvad eva prayāsye / pūjyaṃ liṅgaṃ hi skalitamanaso bibhrataḥ kliṣṭabuddher nāmutrārthaḥ syād upahatamater nāpy ayaṃ jīvalokaḥ // Saund_7.52 // Saundarananda mahākāvye nandivlāpo nāma saptamaḥ sargaḥ / CANTO VIII atha nandam adhīralocanaṃ gṛhayānotsukam utsukotuskam / abhigamya śivena cakṣuṣā śramaṇaḥ kaś cid uvāca maitrayā // Saund_8.1 // kim idaṃ mukham aśrudurinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ / dhṛtim ehi niyaccha vikriyāṃ na hi bāṣpaś ca śamaś ca śobhate // Saund_8.2 // dvividhā samudeti vedanā niyataṃ cetasi deha eva ca / śrutavidhyupacārakovidā dvividhā eva tayoś cikitsakāḥ // Saund_8.3 // tad iyaṃ yadi kāyikī rujā bhiṣaje tūrṇam anūnam ucyatām / viniguhya hi rogam āturo nacirāt tīvram anartham ṛcchati // Saund_8.4 // atha duḥkham idaṃ manomayaṃ vada vakṣyāmi yad atra bheṣajam / manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ // Saund_8.5 // nikhilena ca satyam ucyatāṃ yadi vācyaṃ mayi saumya manyaste / gatayo vividhā hi cetasāṃ bahuguhyāni madākulāni ca // Saund_8.6 // iti tena sa coditas tadā vyavasāyaṃ pravivakṣur ātmanaḥ / avalambya kare kareṇa taṃ pravivakṣur ātmanaḥ // Saund_8.7 // atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ / mṛdubhir mṛdumāruteritair upagūdhāv iva bālapallavaiḥ // Saund_8.8 // sa jagāda tataś cikīṣitam ghananiśvāsagṛhītam antarā / śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam // Saund_8.9 // sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ / adhṛtau yad iyaṃ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ // Saund_8.10 // ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi / na hi bhāvam imaṃ calātmane kathayeyaṃ bruvate 'py asādhave // Saund_8.11 // tad idaṃ śṛṇu me samāsato na rame dharavidhāv ṛte priyām / girisānuṣu kāminīm ṛte kṛtaretā iva kiṃnaraś caran // Saund_8.12 // vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛham eva yena me / na hi śarma labhe tayā vinā nṛpatir hīna ivottamaśriyā // Saund_8.13 // atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ / śramaṇaḥ sa śiraḥ prakampayan nijagādātmagataṃ śanair idam // Saund_8.14 // kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ / pravivikṣati vāgurāṃ mṛgaś capalo gītaraveṇa vañcitaḥ // Saund_8.15 // vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ / vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayam eva pañjaram // Saund_8.16 // kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamān nadītalāt / jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatī titīrṣati // Saund_8.17 // śaraṇe sabhujaṅgame svapan pratibuddhena pareña bodhitaḥ / taruṇaḥ khalu jātavibhramaḥ svayam ugraṃ bhujagaṃ jighṛkṣati // Saund_8.18 // mahatā khalu jātavedasā jvalitād utpatito vanadrumāt / punar icchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ // Saund_8.19 // avaśaḥ khalu kāmamūrchayā priyayā śyenabhayād vinākṛtaḥ / na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ // Saund_8.20 // akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ / aśanaṃ khalu vāntam ātmanā kṛpañaḥ śvā punar attum icchati // Saund_8.21 // iti manmathaśokakarṣitaṃ tam anudhyāya muhur nirīkṣya ca / śramaṇaḥ sa hitābhikāṅkṣayā guṇavadvākyam uvāca vipriyam // Saund_8.22 // avicārayataḥ śubhāśubhaṃ viṣayeṣv eva niviṣṭacetasaḥ / upapannam alabdhacakusuṣo na ratiḥ śreyasi ced bhavet tava // Saund_8.23 // śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame / aviṣaktamateś calātmano na hi dharme 'bhiratir vidhīyate // Saund_8.24 // viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śucer amāninaḥ / śamakarmasu yuktacetasaḥ kṛtabuddher na ratir na vidyate // Saund_8.25 // ramate tṛṣito dhanaśriyā ramate kāmasukhen bāliśaḥ / ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā // Saund_8.26 // api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ / sadṛśī na gṛhāya cetanā praṇatir vāyuvaśād girer iva // Saund_8.27 // spṛhyet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām / upaśāntipathe śive sthitaḥ spṛhayed doṣavate gṛhāya saḥ // Saund_8.28 // vyasanābhihato yathā viśet parmuktaḥ punar eva bandhanam / samupetya vanaṃ tathā punar gṛhasaṃjñaṃ mṛgayeta bandhanam // Saund_8.29 // puruṣaś ca vihāya yaḥ kaliṃ punar icchet kalim eva sevitum / sa vihāya bhajeta bāliṣaḥ kalibhūtām ajitendriyaḥ priyām // Saund_8.30 // saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ / vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ // Saund_8.31 // pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ / iti doṣabhayāvahāś ca tāḥ katham arhanti niṣevanaṃ nu tāḥ // Saund_8.32 // svajanaḥ svajanena bhidyate suhṛdaś cāpi suhṛjjanena yat / paradoṣavikṣaṇāḥ śaṭhās tadanāryāḥ pracaranti yoṣitaḥ // Saund_8.33 // kulajāḥ kṛpaṇībhavanti yad yad ayuktaṃ pracaranti sāhasam / praviśanti ca yac camūmukhaṃ rabhasās tatra nimittam aṅganāḥ // Saund_8.34 // vacanena haranati valgunā niśitena praharanti cetasā / madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam // Saund_8.35 // pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate / kupito bhujago 'pi gṛhyate pradānāṃ tu mano na gṛhyate // Saund_8.36 // na vapur vimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam / praharanty aviśeṣataḥ striyaḥ sarito grāhakulākulā iva // Saund_8.37 // na vaco madhuraṃ na lālanaṃ smarati strī na ca suahṛdaṃ kva cit / kalitā vanitaiva cañcalā tad ihāriṣv iva nāvalambyate // Saund_8.38 // adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam / praṇateṣu bhavanti garvitāḥ pramadās tṛptatarāś ca māniṣu // Saund_8.39 // guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat / dhanavatsu caranti tṛṣṇayā dhanahīneṣu caranty avajñayā // Saund_8.40 // viṣayād viṣayāntaraṃ gatā pracaraty eva yathā hṛtāpi gauḥ / anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā // Saund_8.41 // praviśanty api hi striyaś citām anubhadhnanty api muktajīvtāḥ / api bibhrati naiva yantraṇā na tu bhāvena vahanti sāhṛdam // Saund_8.42 // ramayanti patīn kathaṃ cana pramadā yāḥ patidevatāḥ kva cit / calacittatayā sahasraśo ramayante hṛdayaṃ svan eva tāḥ // Saund_8.43 // śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī / mṛgarājam atho bṛhadrathā pramadānām agatir na vidyate // Saund_8.44 // kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ / munir ugratapāś ca gautamaḥ samavāpur vanitoddhataṃ rajaḥ // Saund_8.45 // akṛtajñam anāryam asthiraṃ vanitānām ida īdṛśaṃ manaḥ / katham arhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu // Saund_8.46 // atha sūkṣmamati dvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi / kimu kāyam asadgṛhaṃ sravad vaintānām aśuciṃ na paśyasi // Saund_8.47 // anulepanam añjanaṃ srajo maṇimuktātapanīyam aṃśukam / yad ahany ahani pradhāvanair vasanaiś cābharaṇaiś ca saṃskṛtam / aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi // Saund_8.48 // atha vā samavaiṣi tattanūm aśubhāṃ tvaṃ na tu saṃvid asti te / surabhiṃ vidadhāsi hi kriyām aśuces tatprabhavasya śāntaye // Saund_8.49 // malapañkadharā digambarā prakṛtisthair nakhadantaromabhiḥ / yadi sādhu kim atra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci // Saund_8.50 // malapaṅkadharā digambarā prakṛtisthair nakhadantaromabhiḥ / yadi sā tava sundarī bhaven niyataṃ te 'dya na sundarī bhavet // Saund_8.51 // sravatīm aśuciṃ spṛśec ca kaḥ saghuṇo jarjarabhāṇḍavat striyam / yadi kevalayā tvacāvṛtā na bhaven makṣikapattramātrayā // Saund_8.52 // tvacaveṣṭhitam astipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām / madanena ca kṛṣyase balād aghṛṇaḥ kāyaṃ samvaiṣi yoṣitām // Saund_8.53 // śubhatām aśubheṣu kalpayan nakhadantatvacakeśaromasu / avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām // Saund_8.54 // tad avetya manaḥśarīrayor vanitā doṣavatīr viśeṣataḥ / capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām // Saund_8.55 // śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam / upagamya yathā tathā punar na hi behttuṃ niyamaṃ tvam arhasi // Saund_8.56 // abhijanamahato manasvinaḥ priyayaśaso bahumānam icchataḥ / nidhanam api varaṃ sthirātmanaś cyutavinayasya na caiva jīvitam // Saund_8.57 // baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavaty apasṛtaḥ samarād rathasthaḥ / bhaikṣākam abhyupagataḥ parigṛhya liṅgaṃ nindyas tathā bhavati kāmarhṛtendriyāśvaḥ // Saund_8.58 // hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuś calacitramauliḥ / vairūpyam abhyupagataḥ paraiṇḍabhojī hāsyas tathā gṛhasukhābhimukhaḥ satṛṣṇaḥ // Saund_8.59 // yathā svannaṃ bhuktvā paramaśyanīye 'pi śayito varāho nirmuktaḥ punar aśuci dhāvet paricitam / tathā śreyaḥ śṛṇvan praśamasukham āsvādya guṇavad vanaṃ śāntaṃ hitvā gṛham abhilaṣet kāmatṛṣitaḥ // Saund_8.60 // yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ / yathā hanti vyāghraḥ śiśur api gṛhīto gṛhagataḥ tathā strīsaṃsargo bhuvidham anarthāya bhavati // Saund_8.61 // tad vijñāya manaḥśarīraniyatān nāriṣu doṣān imān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca / dṛṣṭvā durbalam āmapatrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagan nirmokṣāya kuruṣva buddhim atulām utkaṇṭhituṃ nārhasi // Saund_8.62 // Sundaranande mahākāvye strīvighāto nāmāṣṭamaḥ sargaḥ / CANTO IX athaivam ukto 'pi sa tena bhiṣuṇā jagāma naivopaśamaṃ priyāṃ prati / tathā hi tām eva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ // Saund_9.1 // yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhnāti mumūrṣur āturaḥ / tathaiva matto balarūpayauvanair hitaṃ na jagrādha sa tasya tadvacaḥ // Saund_9.2 // na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtāmanaḥ / narasya pāpmā hi tadā nivartate yadā bhavaty antagataṃ tamas tanu // Saund_9.3 // tatas tathākṣiptam avekṣya taṃ tadā balena rūpeṇa ca yauvanena ca / gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śantaye // Saund_9.4 // balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi / ahaṃ iv idaṃ te trayam avyavastitaṃ yathāvabuddho na tathāvabudhyase // Saund_9.5 // idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavac calācalam / na vetsi dehaṃ jalaphenadurbalaṃ balasthatām ātmani yena manyase // Saund_9.6 // yadānnapānāsanayānakarmaṇām asevanād apy atisevanād api / śarīram āsannavipatti dṛśyate bale 'bhimānas tava kena hetunā // Saund_9.7 // himātapavyādhijarākṣudādibhir yadāpy anarthair upamīyate jagat / jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase // Saund_9.8 // tvagasthimāṃsakṣatajātmakaṃ yada śarīram āhāravaśena tiṣṭhati / ajasram ārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase // Saund_9.9 // yathā ghaṭaṃ mṛnmayam āmam āśrito naras titīrṣet kṣubhitaṃ mahārṇavam / samucchrayaṃ tadvad asāram udvahan balaṃ vyavasyed viṣayārtham udyataḥ // Saund_9.10 // śariram āmād api mṛnmayam āmam āśrito naras titīrṣet kṣubhitaṃ mahārṇavam / citraṃ hi tiṣṭhed vidhivaddhṛto ghaṭād idaṃ nu niḥsāratmaṃ mataṃ mama // Saund_9.11 // yadāmbubhūvāyvanalāś ca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ / bhavanty anarthāya śarīram āśritāḥ kathaṃ balaṃ rogavidho vyavasyasi // Saund_9.12 // prāyanti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyās tu bhavanti dhātavaḥ / kva cic ca kiṃ cic ca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ // Saund_9.13 // idaṃ hi śayyāsanapānabhojanair guṇaiḥ śariraṃ ciram apy avekṣitam / na marṣayaty ekam api vytikramaṃ yato mahāśiviṣavat prakupyati // Saund_9.14 // yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati / kṣudhānivto 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca // Saund_9.15 // tad evam ajñāya śarīram āturaṃ balānvito 'smīti na mantum arhasi / asāram asvantam aniścitaṃ jagaj jagaty anitye balam avyavasthitam // Saund_9.16 // kva kārtavīryasya balābhimāninaḥ shasrabāhor balam arjunasya tat / cakarta bāhūn yudhi yasya bhārgavo mahānti śṛṅgāṇy aśanir girer iva // Saund_9.17 // kva tadbalaṃ kaṃsavikarṣiṇo hares turaṅgarājasya puṭāvabhedinaḥ / yam ekabāṇena nijaghinvān jarāḥ kramāgatā rūpam ivottamaṃ jarā // Saund_9.18 // diteḥ sutasyāmararoṣakāriṇaś camūrucer vā namuceḥ kva tadbalam / yam āhave kruddham ivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ // Saund_9.19 // balaṃ kurūṇāṃ kva ca tat tadābhavad yudhi jvalitvā tarasaujasā ca ye / samitsammidhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ // Saund_9.20 // ato viditvā balvīryamānināṃ balānvitānām avamarditaṃ balam / jagaj jarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātum arhasi // Saund_9.21 // balaṃ mahad vā yadi vā na manyase kuruṣva yuddhaṃ saha tāvad indriyaiḥ / jayaś ca te 'trāsti mahac ca te balaṃ parājayaś ced vitathaṃ ca te balam // Saund_9.22 // tathā matā vīratarā manīṣiṇo jayanti lohāni ṣaśindriyāṇi ye // Saund_9.23 // ahaṃ vapuṣmān iti yac ca manyase vicakṣaṇaṃ naitad idaṃ ca gṛhyatām / kva tad vapuḥ sā ca vapuṣmatī tanur gadasya sāmyasya ca sāraṇasya ca // Saund_9.24 // yathā mayūraś calacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ / śarīrasaṃskāraguṇād ṛte tathā bibharṣi rūpaṃ yadi rūpavān asi // Saund_9.25 // yadi pratīpaṃ vṛṇuyān na vāsasā na śaucakāle yadi saṃspṛśed apaḥ / mṛjāviśeṣaṃ yadi nādadīta vā vapur vapuṣman vada kīdṛśaṃ bhavet // Saund_9.26 // navaṃ vayaś cātmagataṃ niśāmya yad gṛhonmukhaṃ te viṣayāptaye manaḥ / niyaccha tac chailanadīrayopamaṃ drutaṃ hi gacchaty anvirati yauvanam // Saund_9.27 // ṛtur vyatītaḥ parivartate punaḥ kṣayaṅ prayātaḥ punar eti candramāḥ / gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // Saund_9.28 // vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham / yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi // Saund_9.29 // niṣevya pānaṃ madanīyam uttamaṃ niśāvivāseṣu cirād vimādyati / naras tu matto balarūpayauvanair na kaś cid aprāpya jarāṃ vimādyati // Saund_9.30 // yathekṣur atyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate / tathā jarāyantraniīḍitā tanur nipītasārā maraṇāya tiṣṭhati // Saund_9.31 // yathā hi nṛbhyāṃ karapattram īritaṃ samucchritaṃ dāru bhinatty anekadhā / tathocchritāṃ pātayati prajām imām aharniśābhyām upasaṃhitā jarā // Saund_9.32 // smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṃ grahaḥ / śramasya yonir balvīryayor vadho jarāsamo nāsti śarīriṇāṃ ripuḥ // Saund_9.33 // idaṃ viditvā nidhanasya daiśikaṃ jarābhidahānaṃ jagato mahadbhayam / ahaṃ vapuṣmān balavān yuveti vā na mānam āroḍhum anāryam arhasi // Saund_9.34 // ahaṃ mamety eva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ / tam utsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hy ahaṃ ceti mameti cārchati // Saund_9.35 // yadā śarīre na vaśo 'sti kasya cin nirasyamāne vividhair upaplavaiḥ / kathaṃ kṣamaṃ vettum ahaṃ mameti vā śarīrasaṃjñaṃ gṛham āpadām idam // Saund_9.36 // sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale / sa duṣṭadhātāv aśucau calācale rameta kāye viparītdarśanaḥ // Saund_9.37 // yathā prarohanti tṛṇāny ayatnataḥ kṣitau prayatnāt tu bhavnti śālayaḥ / tathaiva duḥkhāni tṛñāny ayatnataḥ kṣitau pryatnāt tu bhavanti vā na vā // Saund_9.39 // śarīram ārtaṃ parikarṣataś calaṃ na cāsti kiṃ cit paramārthataḥ sukham / sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyasvasyati // Saund_9.40 // yathānapekṣyāgryam apīsitaṃ sukhaṃ prabādhate duḥkham upetam aṇv api / tathānapekṣyātmani duḥkham āgataṃ na vidyate kiṃ cana kasya cit sukham // Saund_9.41 // śarīram īdṛgbhahuduḥkham adhruvaṃ phalānurodhāh atha nāvagacchasi / dravat phalebhyo dhṛtiraśmibhir mano nigṛhyatāṃ gaur iva śasyalālasā // Saund_9.42 // na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasor iva / yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate // Saund_9.43 // yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanān naiva śamaṃ nigacchati / tathendriyārtheṣv ajitendriyaś caran na kāmabhogair upaśāntim ṛcchati // Saund_9.44 // yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogān na bhajeta tatkṣamam / tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā // Saund_9.45 // anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā / anarthamūlā viṣayāś ca kevalā nanu praheyā viṣamā yathārayaḥ // Saund_9.46 // ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratām / paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasya cic chivāḥ // Saund_9.47 // yathopayuktaṃ rasavarṇagandhavad vadhāya kiṃpākaphalaṃ na puṣṭaye / niṣevyamāṇā viṣayāś calātmano bhavanty anarthāya tathā na bhūtaye // Saund_9.48 // tat etad ājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam / juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayam udgiran giram // Saund_9.49 // iti hitam api bahv apīdam uktaḥ śrutamahatā śramaṇena tena nandaḥ / na dhṛtim upayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ // Saund_9.50 // nandasya bhāvam avagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme / sattvāśayānuśayabhāvaparkṣakāya buddhāya tattvadiuṣe kathayāṃ cakāra // Saund_9.51 // Saundaranande mahākāvye madāpavādo nāma navamaḥ sargaḥ / CANTO X śrutvā tataḥ sadvratam utsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum / nandaṃ nirānandam apetadhairyam abhyujjihīrṣur munir ājuhāva // Saund_10.1 // taṃ prāptam aprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ / sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya // Saund_10.2 // nandaṃ viditvā sugatas tatas taṃ bhāryābhidhāne tamasi bhramantam / pāṇau gṛhītvā viyad utpapāta maṇiṃ jale sādhur ivojjihīrṣuḥ // Saund_10.3 // kāṣāyavastrau kanakāvadātau virejatus tau nabhasi prasanne / anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāv iva cakravākau // Saund_10.4 // tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam / ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantam āśu // Saund_10.5 // tasmin girau cārañasiddhajuṣṭe śive havir dhūmakṛttottarīye / āgamya pārasya nirāśrayasya tau tasthatur dvīpa ivāmbarasya // Saund_10.6 // śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ / darīś ca kuñjāṃś ca vanaukasaś ca vibhūṣaṇaṃ rakṣaṇam eva cādreḥ // Saund_10.7 // bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ / bhuje balasyāyatapīnabāhor vaiḍūryakeyūra ivābabhāse // Saund_10.8 // manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ / saṃtaptacāmīkarabhaktcitraṃ rūpyāṅgadaṃ śīrṇam ivāmbikasya // Saund_10.9 // vyāghraḥ klavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasvyaḥ / babhau gireḥ prasravaṇaṃ pipāsur ditsan pitṛbhyo 'mbha ivāvatirṇaḥ // Saund_10.10 // calatkadambe himvannitambe tarau pralambe camaro lalambe / chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītim ivāryavṛttaḥ // Saund_10.11 // suvarṇagaurāś ca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ / sārdūlapātapratimā guhābhayo niśeptur udgāra ivācalasya // Saund_10.12 // darīcarīṇām atisundariṇāṃ manoharaśroṇikucodharīṇām / vṛdndāni rejur diśi kiṃnarīṇāṃ puṣpotkacānām iva vallarīṇām // Saund_10.13 // nagān nagasyopari devadārūn āyāsayantaḥ kapayo viceruḥ / tebhyaḥ phalaṃ nāpurato 'pajagmur moghaprasādebhya iveśvarebhyaḥ // Saund_10.14 // tasmāt tu yūthād apasāryamāṇāṃ niṣpīditālaktakaraktavaktrām / śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munir nandam idaṃ babhāṣe // Saund_10.15 // kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataś cārutarā matā te / eṣā mṛgī viakavipanndṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ // Saund_10.16 // ity evam uktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃ cid idaṃ jagāda / kva cottamastrī bhagavan badhūs te mṛgi nagakleśkarī kva caiṣā // Saund_10.17 // tato munis tasya niśamya vākyaṃ hetvantaraṃ kiṃ cid avekṣamāṇaḥ / ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ // Saund_10.18 // ṛtāv rtāv ākṛtim eka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ / citrāṃ samastām api ke cid anye ṣaṇṇām ṛtūnāṃ śriyam udvahanti // Saund_10.19 // puṣyanti ke cit surabhīr udārā mālāḥ srajaś ca grathitā vicitrāḥ / karṇānukūlān avataṃsakāṃṣ ca pratyarthibhūtān iva kuṇḍalānām // Saund_10.20 // raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣā / praphullanīlotpalarohiṇo 'nye sonmīlitākṣā iva bhānti vṛkṣā // Saund_10.21 // nānāvirāgāṇy atha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni / atāntavāny ekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣā // Saund_10.22 / hārān maṇīn uttamakuṇḍalāni keyūravaryāṇy atha nūpurāṇi / evaṃvidhāny ābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣaḥ // Saund_10.23 // vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi / sparśakṣamāṇy uttamagandhavanti rohanti niṣkampatalā nalinyaḥ // Saund_10.24 // yatrāyatāṃś caiva tatāṃś ca tāṃs tān vādyasya hetūn suṣirān ghanāṃś ca / phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām // Saund_10.25 // mandāravṛkṣāṃś ca kuśeśayāṃś ca puṣpānatān kokanadāṃś ca vṛkṣān / ākramya māhātmyaguṇair virājan rājāyate yatra sa pārijātaḥ // Saund_10.26 // kṛṣṭe tapaḥṣīlahalair akhinnais tripiṣṭapakṣetratale prasūtāḥ / evaṃvidhā yatra saānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ // Saund_10.27 // manaḥśilābhair vadanair vihaṅgā yatrākṣibhiḥ spāṭikasaṃnibhaiś ca / śāvaiś ca pakṣair abhilohitāntair māñjiṣṭhakair ardhasitaiś ca pādaiḥ // Saund_10.28 // citraiḥ suvarṇacchadanais tathānye vaiḍuryavarṇābhir nayanaiḥ prasannaiḥ / vihaṅgamā śiñjirikābhidhānā rutair manaḥśrotaharair bhramanti // Saund_10.29 // raktābhir agreṣu ca vallarībhir madhyeṣu cāmīkarapiñjarābhiḥ / vaiḍūryavarṇābhir upāntamadhyeṣv alaṅkṛtā yatra khagāś caranti // Saund_10.30 // rociṣṇavo nāma patratriṇo 'nye dīptāgnivarṇā jvalitair ivāsyaiḥ / bhramanti dṛṣṭīr vapuṣākṣipantaḥ svanaiḥ śubhair apsaraso harantaḥ // Saund_10.31 // yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ / svaiḥ karmabhir hīnaviśiṣṭtamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante // Saund_10.32 // pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānāṃ / manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyāḥ // Saund_10.33 // nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam / nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam // Saund_10.34 // aindraṃ vanaṃ tac ca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ / harṣānvitāś cāpsarasaḥ parīyuḥ sagarvam anyonyam avekṣamāṇāḥ // Saund_10.35 // sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ / divyāś ca nirdoṣaparigrahāś ca tapaḥphalasyāśrayaṇaṃ surāṇām // Saund_10.36 // tāsāṃ jagur dhīram udāttam anyāḥ padmāni kāś cil lalitaṃ labhañjuḥ / anyonyaharṣān nanṛtus tathānyāś cirāṅgahārāḥ stanabhinnabhārāḥ // Saund_10.37 // kāsāṃ cid āsāṃ vadanāni rejur vanāntarebhyaś calakuṇḍalāni / vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni // Saund_10.38 // tāḥ niḥsṛtāḥ prekṣya vanāntarebhyas taḍitpatākā iva toyadebhyaḥ / nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva // Saund_10.39 // vapuś ca divyaṃ lalitāś ca ceṣṭās tataḥ sa tāsāṃ manasā jahāra / kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣād iva jātarāgaḥ // Saund_10.40 // sa jātatarṣo 'psarasaḥ pipāsus tatprāptaye 'dhiṣṭhitaviklavārtaḥ / lolendriyāśvena manorathena jehriyamāṇo na dhṛtiṃ cakāra // Saund_10.41 // yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti / malakṣayārthaṃ na malodbhavārtaṃ rajas tathāsmai munir ācakarṣa // Saund_10.42 // doṣāṃś ca kāyād bhiṣaguj jihīrṣur bhūyo yathā kleśayituṃ yateta / rāgaṃ tathā tasya munir jighāṃsur bhūyastaraṃ rāgam upānināya // Saund_10.43 // dīpaprabhāṃ hanti yathāndhakāre sahasraraśmer uditasya dīptiḥ / manuṣyaloke dyutim aṅganānām antardadhāty apsarasāṃ tathā śrīḥ // Saund_10.44 // mahac ca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdam alpam / gurvī rujā hanti rujāṃ ca mṛdviṃ sarvo mahān hetur aṇor vadhāya // Saund_10.45 // muneḥ prabhāvāc ca śaśāka nandas taddarśanaṃ soḍhum asahyam anyaiḥ / avitarāgasya hi durbalasya mano dahed apsarasāṃ vapuḥṣrīḥ // Saund_10.46 // matvā tato nandam udīrṇarāgaṃ bhāryānurodhād apavṛttarāgam / rāgeṇa rāgaṃ pratihantukāmo munir virāgo giram ity uvāca // Saund_10.47 // etāḥ strīyaḥ paśya divaukasas tvaṃ nirīkṣya ca brūhi yathārthattvam / etāḥ kathaṃ rūpaguṇair matās te sa vā jano yatra gataṃ manas te // Saund_10.48 // athāpsaraḥs eva niviṣṭadṛṣtī rāgāgnināntarhṛdaye pradīptaḥ / sagadgagadaṃ kāmaviṣaktacetāḥ kṛtāñjalir vākyam uvāca nandaḥ // Saund_10.49 // haryaṅganāsau muṣitaikadṛṣṭir yadantare syāt tava nātha vadhvāḥ / tadantare 'sau kṛpaṇā vadhūs te vauṣmatīr apsarasaḥ pratītya // Saund_10.50 // āsthā yathā pūrvam abhūn na kā cid anyāsu me striṣu niśāmya bhāryām / tasyāṃ tataḥ samprati kā cid āsthā na me niśāmyaiva hi rūpam āsām // Saund_10.51 // yathā pratapto mṛdunātapena dahyeta kaś cin mahatānalena / rāgeṇa pūrvaṃ mṛdunābhitapto rāgāninānena tathābhidahye // Saund_10.52 // vāgvāriṇā māṃ pariṣiñca tasmād yāvan na dahye sa ivāhjaśatruḥ / rārāgnir adyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgram ivotthito 'gniḥ // Saund_10.53 // prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyam asti me / asūn vimokṣyāmi vimuktamānasa prayccha vā vāgamṛtaṃ mumūrṣave // Saund_10.54 // anarthabhogena vighātaydṛṣtinā pramādadaṃśṭreṇa tamoviṣāgninā / ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsya tasmād agadaṃ mahābhiṣak // Saund_10.55 // anena daṣṭo madanāhinā hi nā na kaś cid ātmany anavasthitaḥ sthitaḥ / mumoha vodhyor hy acalātmano mano babhūva dhīmāṃś ca sa śantanus tanuḥ // Saund_10.56 // sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam / yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tan me kuru śaṃsataḥ sataḥ // Saund_10.57 // tato jighāṃsur hṛdi tasya tattamas tamonudo naktam ivotthitaṃ tamaḥ / maharṣicandro jagatas tamonudas tamaḥprahīṇo nijagāda gautamaḥ // Saund_10.58 // dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvac chrutacetasī śṛṇu / imā yadi prārthayase tvam aṅganā vidhatsva śulkārtham ihottamaṃ tapaḥ // Saund_10.59 // imā hi śakyā na balān na sevayā na saṃpradānena na rūptavattayā / imā hriyante khalu dharmacaryayā sacet praharṣaś cara dharmam ādṛtaḥ // Saund_10.60 // ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇy ajarāś ca yoṣitaḥ / idaṃ phalaṃ svasya śubhasya karmaṇo na dattam anyena na cāpy ahetutaḥ // Saund_10.61 // kṣitau manuṣyo dhanurādhibhiḥ śramaiḥ striyaḥ kadā cid dhi labheta vā na vā / asaṃśayaṃ yat tv iha dharmacaryayā bhaveyur etā divi puṇakarmaṇaḥ // Saund_10.62 // tad apramatto niyame samudyato ramasva yady apsaraso 'bhilipsase / ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvam ābhir niyataṃ sameṣyasi // Saund_10.63 // ataḥparaṃ paramam iti vyavasthitaḥ parāṃ dhṛtim paramamunau cakāra saḥ / tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punar agaman mahītalam // Saund_10.64 // Saundaranande mahākāvye svarganidarśano nāma daśamaḥ sargaḥ / CANTO XI tatas tā yoṣito dṛṣṭvā nando nandanacāriṇīḥ / babandha niyamastambhe durdamaṃ capalaṃ manaḥ // Saund_11.1 // so 'niśṭaniaiṣkramyaraso mlānatāmarasopamaḥ / cacāra viraso dharmaṃ niveśyāpsaraso hṛdi // Saund_11.2 // tathā lolendriyo bhūtvā dayitendriyagocaraḥ / indriyārthavaśād eva babhūva niyatendriyaḥ // Saund_11.3 // kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ / paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ // Saund_11.4 // saṃvṛtena ca śāntena tīvreṇa madanena ca / jalāgner iva saṃsargāc chaśāma ca śuśoṣa ca // Saund_11.5 // svabhāvadarśanīyo 'pi vairūpyam agamat param / cintayāpsarasāṃ caiva niyamenāyatena ca // Saund_11.6 // prastaveṣv api bhāryāyāṃ priyabhāryas tathāpi saḥ / vītarāga ivottasthau na jaharṣa na cukṣubhe // Saund_11.7 // taṃ vyavasthitam ājñāya bhāryārāgāt parāṅmukham / abhigamyābhravīn nandam ānandaḥ praṇayād idam // Saund_11.8 // aho sadṛśam ārabdhaṃ śrutasyābhijanasya ca / nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ // Saund_11.9 // abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ / yad iyaṃ saṃvid utpannā neyam alpena hetunā // Saund_11.10 // vyādhir alpena yatnena mṛduḥ pratinivāryate / prabalaḥ prabalair eva yatnair naśyatti vā na vā // Saund_11.11 // durharo mānaso vyādhir balavāṃś ca tavābhavat / vinivṛtto yadi sa te sarvathā dhṛtimānasi // Saund_11.12 // duṣkaraṃ sādhv anāryeṇa māninā caiva mārdavam / atisargaś ca lubdhena bramacaryaṃ ca rāgiṇā // Saund_11.13 // ekas tu mama saṃdehas tavāsyāṃ niyame dhṛtau / atrānunayam icchāmi vaktavyaṃ yadi manase // Saund_11.14 // ārjavābhihitaṃ vākyaṃ na ca gantavyam anyathā / rūkṣam apy āśaye śuddhe rūkṣato naiti sajjanaḥ // Saund_11.15 // spriyaṃ hi hitaṃ snigdham asnigdham ahitaṃ priyaṃ / durlabhaṃ tu priyahitaṃ svādu pathyam ivauṣadham // Saund_11.16 // viśvāsaś cārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ / marṣaṇaṃ praṇayaś caiva mitravṛttir iyaṃ satām // Saund_11.17 // tad idaṃ tvā vivakṣāmi praṇayān na jīghāṃsayā / tvacchreyo hi vivakṣā me yato nārhāmy upekṣitum // Saund_11.18 // apsarobhṛtako dharmaṃ carasīty abhidīyase / kim idaṃ bhūtam āhosvit prarihāso 'yam īdṛśaḥ // Saund_11.19 // yadi tāvad idaṃ satyaṃ vakṣyāmy atra yudaṣadham / auddhatyam atha vaktṝmā, abhidāsyāmi tattvataḥ // Saund_11.20 // ślakṣṇapūrvam atho tena hṛdi so 'bhihatas tadā / dhyātvā dīrghaṃ niśaśvāsa kiṃ cic cāvāñmukho 'bhavat // Saund_11.21 // tatas tasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam / babhāṣe vākyam ānando madhurodarkam apriyam // Saund_11.22 // ākāreṇāvagacchāmi tava dharmaprayojanam / yaj jñātvā tvayi jātaṃ me hāsyaṃ kāuṇyam eva ca // Saund_11.23 // yathāsanārthaṃ skandhena kaś cid gurvīṃ śilāṃ vahet / tadvat tvam api kāmārthaṃ niyamaṃ voḍhum udyataḥ // Saund_11.24 // titāḍayiṣayāsṛpto yathā meṣo 'pasarpati / tadvad abrahmacaryāya brahmacaryam idaṃ tava // Saund_11.25 // cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā / dharmacaryā tava tathā paṇyabhūtā na śāntaye // Saund_11.26 // yathā phalaviśeṣārthaṃ bījaṃ vapati kārṣakaḥ / tadvad viṣayakārpaṇyād viṣayāṃs tyaktavān asi // Saund_11.27 // ākāṅkṣec ca yathā rogaṃ pratīkārasukhepsayā / duḥkham anvicchati bhavāṃs tathā viṣayatṛśṇayā // Saund_11.28 // yathā paśyati madhv eva na prapātam avekṣate / paśyasy apsarasas tadvad bhraṃśam ante na paśyasi // Saund_11.29 // hṛdi kāmāgninā dīpte kāyena vahato vratam / kim idaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ // Saund_11.30 // saṃsāre vartamānena yadā cāpsarasas tvayā / prāptās tyaktāś ca śataśas tābhyaḥ kim iti te spṛhā // Saund_11.31 // tṛptir nāstīndhanair agner nāmbhasā lavaṇāmbhasaḥ / nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye // Saund_11.32 // atṛptau ca kutaḥ śāntir aśāntau ca kutaḥ sukham / asukhe ca kutaḥ pṛtir aprītau ca kuto ratiḥ // Saund_11.33 // riraṃsā yadi te tasmād adhyātme dhīyatāṃ manaḥ / praśānta cānavadyā ca nāsty adhyātmasamā ratiḥ // Saund_11.34 // na tatra kāryaṃ tūryais te na strībhir na vibhūṣanaiḥ / ekas tvaṃ yatratrasthas tayā ratyābhiraṃsyase // Saund_11.35 // mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati / taṃ tarṣaṃ chindhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca // Saund_11.36 // saṃpattau vā vipattau vā divā vā naktam eva vā / kāmeṣu hi saṭṛṣñasya na śāntir upadadyate // Saund_11.37 // kāmānāṃ prārthanā duḥkhā prāptau tṛptir na vidyate / viyogān niyataḥ śoko viyogaś ca dhruvo divi // Saund_11.38 // kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham / nṛlokaṃ punar evaiti pravāsāt svagṛhaṃ yathā // Saund_11.39 // yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃ cin na vidyate / triyakṣu pitṛloke vā narake vopapadyate // Saund_11.40 // tasya bhuktavataḥ svarge viṣayān uttamān api / bhraṣṭasyārtasya duḥkhena kim āsvādaḥ karoti saḥ // Saund_11.41 // śyenāya prāṇivātsalyāt svamāṃsāny api dattavān / śibhiḥ svargāt paribhraṣṭas tādṛk kṛtvāpi duṣkaram // Saund_11.42 // śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ / sadevataṃ gate kāle māndhātādhaḥ punar yayau // Saund_11.43 // rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi / prāptaḥ kila bjuaṅgatvaṃ nādyāpi parimucyate // Saund_11.44 // tathaivelivilo rāja rājavṛttena saṃskṛtaḥ / svargaṃ gatvā punar bhraṣṭaḥ kūrmībhūtaḥ kilārṇave // Saund_11.45 // bhūrdiyumno yayātiś ca te cānye ca nṛparṣabhāḥ / karmabhir dyām abhikrīya tatkṣayāt punar atyajan // Saund_11.46 // asurāḥ pūrvadvās tu surair apahṛtaśriyaḥ / śriyaṃ samanuśocantaḥ pātālaṃ śarañaṃ yayuḥ // Saund_11.47 // kiṃ ca rājarṣibhis tāvad asurair vā surādibhiḥ / mahendrāḥ śataśaḥ petur māhātmyam api na sthiram // Saund_11.48 // saṃsadaṃ śobhayitvaindrīm upendraś ca trivikramaḥ / kṣīṇakarmā papātovriṃ madhyād apsarasāṃ rasan // Saund_11.49 // hā caitraratha hā vāpi hā mandākini hā priye / ity ārtā vilapanto 'pi gāṃ patanti divaukasaḥ // Saund_11.50 // tīvraṃ hy uptadyate duḥkham iha tāvan mumūrṣatām / kiṃ punaḥ patatāṃ svargād evānte sukhasevinām // Saund_11.51 // rajo gṛhṇanti vāsāṃsi mlāyanti paramāḥ srajaḥ / gātrebhyo jāyate svedo ratir bhavati nāsane // Saund_11.52 // etāny ādau nimittāni cyutau svargād divaukasām / aniṣṭāniva martyānām ariṣṭāni mumūrṣatām // Saund_11.53 // sukham utpadyate yac ca divi kāmān upāśnatām / yac ca duḥkhaṃ nipatatāṃ duḥkham eva viṣiṣyate // Saund_11.54 // tasmād asvantam atrāṇam aviśvāsyam atarpakam / vijñāya kṣayiṇaṃ svargam apavarge matiṃ kuru // Saund_11.55 // aśarīraṃ bhavāgraṃ hi gatvāpi munir udrakaḥ / karmaṇo 'nte cyutas tasmāt tiryagyoniṃ prapatsyate // Saund_11.56 // maitrayā sptavārṣikyā brahmalokam ito gataḥ / sunetraḥ punar āvṛtto garbhavāsam upeyivān // Saund_11.57 // yada caiśvcaryavanto 'pi kṣayiñaḥ svargavāsinaḥ / ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ // Saund_11.58 // sūtreṇa baddho hi yathā vihaṅgo vyāvartate dūragato 'pi bhūyaḥ / ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punar eti lokaḥ // Saund_11.59 // kṛtvā kālavilakṣañaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhāny atītya samayaṃ bhūyo viśed bandhanam / tadvad dyāṃ pratibhūvad ātmaniyamair dhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣv ākṛṣyate gāṃ punaḥ // Saund_11.60 // antarjālagatāḥ pramattamanaso minās taḍāge yathā jānantī vyasanaṃ na rodhajanitaṃ svasthāś caranty ambhasi / antarlokagatāḥ kṛtārthamatayas tadvad divi dhyāyino manyante śivam acyutaṃ dhruvam iti svaṃ sthānam āvartakam // Saund_11.61 // tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagad idaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca / yat trāṇaṃ nirbhayaṃ yac chivam amarajaraṃ niḥṣokam amṛtaṃ taddhetor brahmacaryaṃ cara jahihi calaṃ svargaṃ prati rucim // Saund_11.62 // Saundaranande mahākāvye svargāpavādo nāmaikadaśaḥ sargaḥ / CANTO XII apsarobhṛtako dharmaṃ carasīty atha coditaḥ / ānandena tadā nandaḥ paraṃ vrīḍam upāgamat // Saund_12.1 // tasya vriḍena mahatā pramodo hṛdi nābhavat / aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ // Saund_12.2 // kāmarāgapradhāno 'pi parihāsasamo 'pi san / paripākagate hetau na sa tan mamṛṣe vacaḥ // Saund_12.3 // aparīkṣabkabhāvāc ca pūrvaṃ matvā divaṃ dhruvam / tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegam eyivān // Saund_12.4 // tasya svargān nivavṛte saṃkalpāśvo manorathaḥ / mahāratha ivonmārgād apramattasya sāratheḥ // Saund_12.5 // svargatarṣān nivṛttaś ca sadyaḥ svastha ivābhavat / mṛṣṭād apathyād virato jijīvṣur ivāturaḥ // Saund_12.6 // visasmāra priyāṃ bhāryāṃ aspsarodarśanād yathā / tathānityatayodvignas tatyājāpsaraso 'pi saḥ // Saund_12.7 // mahatām api bhūtānām āvṛtti iti cintayan / saṃvegāc ca sarāgo 'pi vītarāga ivābhavat // Saund_12.8 // babhūva sa hi saṃvegaḥ śreyasas tasya vṛddhaye / dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ // Saund_12.9 // na tu kāmānmanas tasya kena cij jagṛhe dhṛtiḥ / triṣu kāleṣu sarveṣu nipāto 'stir iva smṛtaḥ // Saund_12.10 // khelagāmī mahābāhur gajendra iva nirmadaḥ / so 'bhyagacchad guruṃ kale vivakṣur bhāvam ātmanaḥ // Saund_12.11 // praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ / kṛtvānjalim uvācedaṃ hriyā kiṃ cid avāñmukhaḥ // Saund_12.12 // apsaraḥprāptaye yan me bhagavan pratibhūr asi / nāpsarobhir mamārtho 'sti pratibhūtvaṃ tyajāmy aham // Saund_12.13 // śrutvā hy āvartakaṃ svargaṃ saṃsārasya ca citratām / na martyeṣu na deveṣu pravṛttir mama rocate // Saund_12.14 // yadi prāpya divaṃ yatnān niyamena damena ca / avitṛptāḥ patanaty ante svargāya tyāgine namaḥ // Saund_12.15 // ataś ca nikhilaṃ lokaṃ vidibā sacarācaram / sarvaduḥkhakṣayakare tvaddharme parame rame // Saund_12.16 // tasmād vyāsamāsābhyāṃ tan me vyākhyātum arhasi / yac chrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam // Saund_12.17 // tatas tasyāśayaṃ jñātvā vipakṣāṇindriyāṇi ca / śreyaś caivāmukhībhūtaṃ nijagāda tathāgataḥ // Saund_12.18 // aho pratyavamarśo 'yaṃ śreyasas te purojavaḥ / araṇyāṃ mathyamānāyām agner dhūma ivotthitaḥ // Saund_12.19 // ciram unmārgavihṛto lolair indiyavājibhiḥ / avatirṇo 'si panthānaṃ diṣṭyā dṛśtyāvimūḍhayā // Saund_12.20 // adya te saphalaṃ janma lābho 'dya sumahāṃs tava / yasya kāmarasjñasya naiṣkramyāyotsukaṃ manaḥ // Saund_12.21 // loke 'sminn ālayārāme nivṛttau durlabhā ratiḥ / vyathante hy apunarbhāvāt prapātād iva bāliśāḥ // Saund_12.22 // duḥkhaṃ na syāt sukhaṃ me syād iti prayatate janaḥ / atyantaduḥkhoparamaṃ sukhaṃ tac ca na budhyate // Saund_12.23 // airbhūteṣv anityeṣu satataṃ duḥkhahetuśu / kāmādiṣu jagat saktaṃ na vetti sukham avyayam // Saund_12.24 // sarvaduḥkhāpahaṃ tat tu hastatham amṛtaṃ tava / viṣaṃ pītvā yad agadaṃ samaye pātum icchasi // Saund_12.25 // anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam / rāgāgnis tādṛṣo yasya dharmonmukha parāṇmukhaḥ // Saund_12.26 // rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ / sadoṣam salilaṃ dṛṣṭvā pathineva pipāsunā // Saund_12.27 // īdṛśī nāma buddhis te niruddhā rajasābhavat / rajasā caṇḍavātena vivasvata iva prabhā // Saund_12.28 // sā jighāṃsus tamo hārdaṃ yā saṃprati vijṛmbhate / tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā // Saund_12.29 // yuktarūpam idaṃ caiva śuddhasattvasya cetasaḥ / yat te syān naiṣṭhike sūkṣme śreyasi śraqddadhānatā // Saund_12.30 // dharmacchandam imaṃ tasmād vivardhayitum arhasi / sarvadharmā hi dharmajña niyamācx chandahetavaḥ // Saund_12.31 // satyāṃ gamanabuddhau hi gamanāya pravartate / śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ // Saund_12.32 // antarbhūmigataṃ hy ambhaḥ śraddadhāti naro yadā / arthitve sati yatnena tadā khanati gām imām // Saund_12.33 // nārthi yady agninā vā syāc chraddadhyāt taṃ na vāraṇau / mathnīyān nāraṇiṃ kaś cit tadbhāve sati mathyate // Saund_12.34 // sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau / arthī sasyena vā na syād bhījāni na vaped bhuvi // Saund_12.35 // ataś ca hasta ity uktā mayā śraddhā viśeṣataḥ / yasmād gṛhnāti saddharmaṃ dāyaṃ hasta ivākṣataḥ // Saund_12.36 // prādhānyād indriyam iti shtiratvād balam ity ataḥ / guṇadāridryaśamanād dhanam ity abhivarṇitā // Saund_12.37 // rakṣaṇārthena dharmasya tatheṣīkety udāhṛtā / loke 'smin durlabhatvāc ca ratnam ity abhihāṣitā // Saund_12.38 // punaś ca bījam ity uktā nimittaṃ śreyasotpadā / pāvanārthena pāpasya nadīty abhihitā punaḥ // Saund_12.39 // yasmād dharmasya cottpattau śraddhā kāraṇam uttamam / mayoktā kāryatas tasmāt tatra tatra tathā tathā // Saund_12.40 // śraddhāñkuram imaṃ tasmāt saṃvardhayitum arhasi / tad vṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ // Saund_12.41 // vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ / tasya pāriplavā śraddhā na hi kṛtāya vartate // Saund_12.42 // yāvat tattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvac chraddhā na bhavati balasthā sthirā vā / dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaś cāśrayās ca // Saund_12.43 // Saundaranande mahākāvye paryavamarśo nāma dvādaśaḥ sargaḥ / CANTO XIII atha saṃrādhito nandaḥ śraddhāṃ prati maharṣinā / parikṣikto 'mṛteneva yuyuje parayā mudā // Saund_13.1 // kṛtārtham iva taṃ mene saṃbuddhaḥ śraddhayā tayā / mene prāptam iva śreyaḥ sa ca buddhena saṃskṛtaḥ // Saund_13.2 // ślakṣṇena vacasā kāṃś cit kāṃś cit paruṣayā girā / kāṃś cid ābhyām upāyābhyāṃ sa vininye vināyakaḥ // Saund_13.3 // pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci / sthitaṃ pāṃsuṣv api yathā pāṃsudoṣair na lipyate // Saund_13.4 // padmaparṇaṃ yathā caiva jale jātaṃ jale sthitham / upariṣṭād adhastād vā na jalendopalipyate // Saund_13.5 // tadval loke munir jāto lokasyānugrahaṃ caran / kṛtitvān nirmalatvāc ca lokadharmair na liyate // Saund_13.6 // śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānam eva ca / mantukāle cikitsārthaṃ cakre nātmānuvṛttaye // Saund_13.7 // ataś ca saṃdadhe dāyaṃ mahākaruṇayā tayā / mocayeyaṃ kathaṃ duḥkhāt sattvānīty anukampakaḥ // Saund_13.8 // atha saṃharṣaṇān nadaṃ viditvā bhājanīkṛtam / abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam // Saund_13.9 // ataḥ prabhṛti bhūyas tvaṃ śraddhendriyapuraḥsaraḥ / amṛtasyāptaye saumya vṛttaṃ rakṣitum arhasi // Saund_13.10 // prayogaḥ kāyavacasoḥ śuddho bhavati te yathā / uttāno nivṛto gupto 'navacchidras tathā kuru // Saund_13.11 // uttāno bhāvakarañād vivṛtaś cāpy agūhanāt / gupto rakṣaṇatātparyād acchidraś cānavadyataḥ // Saund_13.12 // śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi / ājīvasamudācāraṃ śaucāt saṃskartum arhasi // Saund_13.13 // doṣānāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt / tyāgāc ca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām // Saund_13.14 // prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt / bhaiṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt // Saund_13.15 // partiuṣṭaḥ śucir mañjuś caukṣayā jīvasaṃpadā / kuryā duḥkhapratīkāraṃ yāvad eva vimuktaye // Saund_13.16 // karmaño hi yathādṛṣtāt kāyavākprabhavād api / ājīvaḥ pṛthag evokto duḥṣodhatvād ayaṃ mayā // Saund_13.17 // gṛhasthena hi duḥśobdhā dṛṣṭir vividhadṛṣṭinā / ājīvo bhikṣuṇā caiva pareṣṭāyattavṛttinā // Saund_13.18 // etāvac chīlam ity uktam ācāaro 'yaṃ samāsataḥ / asya nāśena naiva syāt pravrajyā na gṛhasthatā // Saund_13.19 // tasmāc cāritrasaṃpanno brahmacaryam idaṃ cara / aṇumātreṣv avadyeṣu bhayadarśi dṛḍhavrataḥ // Saund_13.20 // śīlam āsthāya vartante sarvā hi śreyasi kriyāḥ / sthānādyāniva kāryāṇi pratiṣṭhāya vasundharām // Saund_13.21 // mokṣasyopaniṣat saumya vairāgyam iti gṛhyatām / vairāgasyāpi saṃvedaḥ saṃvido jñānardarśanam // Saund_13.22 // jñānasyopaniṣac caiva samādhir upadhāryatām / samādher apy upaniṣat sukhaṃ śarīramānasam // Saund_13.23 // paśrabdhiḥ kāyamanasaḥ sukhasyopaniṣatparā / praśabdher apy upaniṣat prāmodyaṃ paramaṃ mamatam // Saund_13.24 // tathaḥ prīter upaniṣat prāmodyaṃ paramaṃ matam / prāmodyasyāpy ahṛllekhaḥ kukṛteṣv akṛteṣu vā // Saund_13.25 // ahṛllekhasya manasaḥ śīlaṃ tūpaniṣac chuci / ataḥ śīlaṃ nayaty agryam iti śīlaṃ viśodhaya // Saund_13.26 // śīlanāc chīlam ity uktaṃ śīlanaṃ sevanād api / sevanaṃ tannideśāc ca nideśaś ca tadāśrayāt // Saund_13.27 // śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ / mitraṃ bandhuś ca rakṣā ca dhanaṃ ca balam eva ca // Saund_13.28 // yataḥ śīlam ataḥ saumya śīlaṃ saṃskartum arhasi / etat sthānam athānye ca mokṣārambheṣu yogināṃ // Saund_13.29 // tataḥ smṛtim adhiṣṭhāya capalāni svabhāvataḥ / indriyāṇīndriyārthebhyo nivārayitum arhasi // Saund_13.30 // bhetavyaṃ na tathā śatror nāgner nāher na cāśaneḥ / indriyebhyo yathā svebhyas tair ajasraṃ hi hanyate // Saund_13.31 // dviṣabdhiḥ śatrubhiḥ kaś cit kadā cit pīḍyate na vā / indriyair bādhyate sarvaḥ sarvatra ca sadaiva ca // Saund_13.32 // na ca prayāti narakaṃ śatruprabhṛthibhir hataḥ / kṛṣyate tatra nighnas tu capalair indriyair hataḥ // Saund_13.33 // hanyamānasya tair duḥkhaṃ hārdaṃ bhavati vā na vā / indriyair bādhyamānasya hārdaṃ śārīram eva ca // Saund_13.34 // saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ / cintāpuṅkhā raiphalā viṣayākāśagocarāḥ // Saund_13.35 // manuṣyahariṇān ghnanti kāmavyādheritā hṛdi / vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ // Saund_13.36 // niyamājirasaṃsthena dhairyakārmukadhāriṇā / nipatanto nivāryās te mahatā smṛtivarmaṇā // Saund_13.37 // indriyāṇām upaśamād arīṇāṃ nigrahād iva / sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ // Saund_13.38 // teṣāṃ hi satataṃ loke viṣayāṇ abhikāṅkṣatām / saṃvin naivāsti kārpaṇyāc chunām āśāvatām iva // Saund_13.39 // viṣayair indriyagrāmo na tṛptim adhigacchati / ajasraṃ pūryamāṇo 'pi samudraḥ salilair iva // Saund_13.40 // avaśyaṃ gocare sve sve vartitavyam ihendriyaiḥ / nimittaṃ tatra na grāhyam anuvyañjanam eva ca // Saund_13.41 // ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ / strī veti puruṣo veti na kalpayitum arhasi // Saund_13.42 // sacet strīpuruṣagrāhaḥ kva cid vidyeta kās cana / śubhataḥ keśadantādīn nānuprasthātum arhasi // Saund_13.43 // nāpaneyaṃ bhūtato bhūtaṃ śaśvad indiyagocare / draṣṭavyaṃ bhūtato bhūtaṃ yādṛṣaṃ ca yathā ca yat // Saund_13.44 // evaṃ te paśyatas tattvaṃ śaśvad indriyagocare / bhaviṣyati padasthānaṃ nābhiyādaurmanasyayoḥ // Saund_13.45 // abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat / arir mitramukheneva priyavākkaluṣāśayaḥ // Saund_13.46 // daurmanasyābhidhānas tu pratigho viṣayāśritaḥ / mohād yenānuvṛttena paratreha ca hanyate // Saund_13.47 // anurodhavirodhābhyāṃ śitoṣṇābhyām ivārditaḥ / śarma nāpnoti na śreyaś calendricam ato jagat // Saund_13.48 // nendriyaṃ viṣaye tāvat pravṛttam api sajjate / yāvan na manasas tatra parikalpaḥ pravartate // Saund_13.49 // indhane sati vāyau ca yathā jvalati pāvakaḥ / viṣayāt parikalpāc ca kleśāgnir jāyate tathā // Saund_13.50 // abhūtaparikalpena viṣayasya hi badhyate / tam eva viṣayaṃ paśyan bhūtataḥ parimucyate // Saund_13.51 // dṛṣṭvaikaṃ rūpam anyo hi rajyate 'nyaḥ praduṣyati / kaś cid bhavati madhyasthas tatraivānyo ghṛṇāyate // Saund_13.52 // ato na viṣayo hetur bandhāya na vimuktaye / parikalpaviṣeṣeṇa saṃgo bhavati vā na vā // Saund_13.53 // kāryaḥ paramayatnena tasmād indiyasaṃvaraḥ / indriyāṇi hy aguptāni duḥkhāya ca bhavāya ca // Saund_13.54 // kāmabhogabhogavadbhir āmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajivaiḥ / indriyoragair manobilaśayaiḥ spṛhāviṣaiḥ śamāgadā ṛte na daṣṭam asti yac cikitset // Saund_13.55 // tasmād eṣām akuṣalakarāṇām arīṇāṃ cakṣurghrāṇaśravañarasanasparśanānām / sarvāvasthaṃ bhava viniyamād apramatto māsminn arthe kṣaṇam api kṛthāsa tvaṃ pramādaṃ // Saund_13.56 // Saundaranande mahākāvye śīlendriyajayo nāma trayodaśaḥ sargaḥ / CANTO XIV atha smṛtikavāṭena pidhāyendriyasaṃvaram / bhojane bhava mātrājño dhyānāyānāmayāya ca // Saund_14.1 // prāṇāpānau nigṛhṇāti glāninidre prayacchati / kṛto hy atyartham āhāro vihanti ca parākramam // Saund_14.2 // yathā cātyartham āhāraḥ kṛto 'narthāya kalpate / upayuktas tathātyalpo na sāmarthyāya kalpate // Saund_14.3 // ācayaṃ dyutim utsāhaṃ prayogaṃ balam eva ca / bhojanaṃ kṛtam atyalpaṃ śarīrasyāpakarṣati // Saund_14.4 // yathā bhāreṇa namate laghunonnamate tulā / samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ // Saund_14.5 // tasmād abhyavahartavyaṃ svaśaktim anupaśyatā / nātimātraṃ na cātyalpaṃ meyaṃ mānavaśād api // Saund_14.6 // atyākrānto hi kāyāgnir guruṇānnena śāmyati / avacchan na ivālpo 'gniḥ sahasā mahatendhasā // Saund_14.7 // atyantam api saṃhāro nāhārasya praśasyate / anāhāro hi nirvāti nirindhana ivānalaḥ // Saund_14.8 // yasmān nāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ / tasmād duṣyati nāhāro vikalpo 'tra tu vāryate // Saund_14.9 // na hy evakviṣaye 'nyatra sajyante prāṇinas tathā / avijñāte yathāhāre boddhavyaṃ tatra kāraṇam // Saund_14.10 // cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī / kṣudvighātārtham āhāras tadvat sevyo mumukṣunā // Saund_14.11 // bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā / bhojanaṃ prāṇayātrārthaṃ tadvad vidvān niṣevate // Saund_14.12 // samatikramaṇārthaṃ ca kāntārasya yathādhvagau / putramāṃsāni khādetāṃ dampatī bhṛṣaduḥkhitau // Saund_14.13 // evam abhyavahartavyaṃ bhojanaṃ pratisaṃkhyayā / na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye // Saund_14.14 // dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhiyate / upastambhaḥ pipatiṣor durbalasyeva veśmanaḥ // Saund_14.15 // plavaṃ yatnād yathā kaś cid badhnīyād dhārayed api / na tatsnehena yāvat tu mahaughasyottīrṣayā // Saund_14.16 // tathopakaraṇaiḥ kāyaṃ dhārayanti parikṣakāḥ / na tatsnehena yāvat tu duḥkhaughasya titīrṣayā // Saund_14.17 // śocatā pīḍyamānena dīyate śatrave yathā / na bhaktyā nāpi tarṣena kevalaṃ prāṇaguptaye // Saund_14.18 // yogācāras tathāhāraṃ śarirāya payacchati / kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye // Saund_14.19 // manodhāraṇayā caiva pariṇāmyātmavān ahaḥ / vidhūya nidrāṃ yogena niśām apy atināmayeḥ // Saund_14.20 // hṛrdi yatsaṃjñinaś caiva nidrā prādurbhavet tava / guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ // Saund_14.21 // dhātur ārambhadhṛtyoś ca sthāmavikramayor api / nityaṃ manasi kāryas te bādhyamānena nidrayā // Saund_14.22 // āmnātavyāś ca viśadaṃ te dharmā ye pariśrutāḥ / parebhyaś copadeṣṭavyāḥ saṃcintyāḥ svayam eva ca // Saund_14.23 // prakledyamadbhir vadanṃ vilokyāḥ sarvato diśaḥ / cāryā dṛṣṭiś ca tārāsu jijāgariṣuṇā sadā // Saund_14.24 // antargatair acapalair vaśasthāyibhir indriyaiḥ / avikṣiptena manasā caṅkramyavāsva vā niśi // Saund_14.25 // bhaye prītau ca śoke ca nidrayā nābhibhūyate / tasmān nidrābhiyogeṣu sevitavyam idaṃ trayam // Saund_14.26 // bhayam āgamanān mṛtyoḥ prītiṃ dharmaparigrahāt / janmaduḥkhād aparyantāc chokam āgantum arhasi // Saund_14.27 // evamādi kramaḥ saumya kāryo jāgaraṇaṃ prati / vandhyaṃ hi śayanād āyuḥ kaḥ prājñaḥ kartum arhati // Saund_14.28 // doṣavyālān atikramya vyālān gṛhagatān iva / kṣamaṃ prājñasya na svaptuṃ nistīrṣor mahadbhayam // Saund_14.29 // pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ / kaḥ śayīta nirudvegaḥ pradīpta iva veśmani // Saund_14.30 // tasmāt tama iti jñātvā nidrāṃ nāveṣṭum arhasi / apraśānteṣu doṣeṣu saśastreṣv iva śatgruṣu // Saund_14.31 // pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu / sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā // Saund_14.32 // dakṣiṇena tu pārśvena sthitayālokasaṃjñayā / prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ // Saund_14.33 // yāme tṛtīye cotthāya carann āsīna eva vā / bhūyo yogaṃ mahaḥśuddhau kurvīthā niyatendriyaḥ // Saund_14.34 // athāsanagatasthānaprekṣitavyāhṛtādiṣu / saṃprajānan kriyāḥ sarvāḥ smṛtim ādhātum arhasi // Saund_14.35 // dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ / dharṣayanti na taṃ doṣāḥ puraṃ guptam ivārayaḥ // Saund_14.36 // na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ / cittaṃ sarvāsv avasthāsu bālaṃ dhātrīva rakṣati // Saund_14.37 // śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā / raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā // Saund_14.38 // anāthaṃ tan mano jñeyaṃ yat smṛtir nābhirakṣati / nirṇetā dṛṣṭirahito viṣameṣu carann iva // Saund_14.39 // anartheṣu prasaktāś ca svārthebhyaś ca parāṅmukhāḥ / yad bhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam // Saund_14.40 // svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ / vikīrṇā iva gā gopaḥ smṛtis tān anugacchati // Saund_14.41 // pranaṣṭam amṛtaṃ tasya yasya kviprasṛtā smṛtiḥ / hastastham amṛtaṃ tasya yasya kāyagatā smṛtiḥ // Saund_14.42 // āryo nyāyaḥ kutas tasya smṛtir yasya na vidyate / yasyāryo nāsti ca nyāyaḥ pranaṣṭas tasya satpathaḥ // Saund_14.43 // pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam / pranaṣṭam amṛtaṅ yasya sa duḥkhān na vimucyate // Saund_14.44 // tasmāc caran caro 'smīti sthito 'smiti ca dhiṣṭhitaḥ / evamādiṣu kāleṣu smṛtim ādhātum arhasi // Saund_14.45 // yagānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva / kāyasya kṛtvā hi vivekam ādau sukho 'dhigantuṃ manaso vivekaḥ // Saund_14.46 // alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam / sa kṣaṇyate hy apartilabdhamārgaś carann ivoryāṃ bahukaṇṭakāyām // Saund_14.47 // adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre / cittaṃ niṣeddhuṃ na sukhena śkyaṃ kṛśṭādako gaur iva sasyamadhyāt // Saund_14.48 // anīryamāṇas tu yathānilena praśāntim āgacchati citrabhānuḥ / alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntim upaiti cetaḥ // Saund_14.49 // kva cid bhuktvā yat tad vasanam api yat tat parihito vasann ātmārāmaḥ kva cana vijane yo 'bhiramate / kṛtārthaḥ saj ñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakam iva // Saund_14.50 // yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvando viharati kṛtī śāntahṛdayaḥ / tataḥ pītvā prajñārasam amṛtavat tṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat // Saund_14.51 // vasañ śuṇyāgāre yadi satatam eko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhir iva / carann ātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyād api sukham // Saund_14.52 // Saundaranande mahākāvya ādiprasthāno nāma caturdaśaḥ sargaḥ / CANTO XV yatra tatra vivikte tu baddhvā paryaṅkam uttamam / ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ // Saund_15.1 // nāsāgre vā lalāṭe vā bhruvor antara eva vā / kurvīthāś capalaṃ cittam ālambanaparāyaṇam // Saund_15.2 // sacet kāmavitarkas tvāṃ dharṣayen mānaso jvaraḥ / kṣeptavyo nādhivāsyaḥ sa vastre reṇur ivāgataḥ // Saund_15.3 // yady api pratisaṃkhyānāt kāmān utsṛṣṭavān asi / tamāṃsīva prakāśena pratipakṣeṇa tāñ jahi // Saund_15.4 // tiṣṭhaty anuśayas teṣāṃ channo 'gnir iva bhasmanā / sa te bhāvanayā saumya praśāmyo 'gnir ivāmbunā // Saund_15.5 // te hi tasmāt pravartante bhūyo bījād ivāṅkurāḥ / tasya nāśena te na syur bījanāśād ivāṅkurāḥ // Saund_15.6 // arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām / tasmāt tān mūlataś chindhi mitrasaṃjñān arīn iva // Saund_15.7 // anityā moṣadharmāṇo riktā vyasanahetavaḥ / bahusādhāraṇāḥ kāmā barhyā hy āśiviṣā iva // Saund_15.8 // ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye / bhraṣṭāḥ śokāya mahate prāptāś ca na vitṛptaye // Saund_15.9 // tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām / kāmebhyaś ca sukhotpattiṃ yaḥ paśyati sa naśyati // Saund_15.10 // calān apariniṣpannān asārān anavasthitān / parikalpasukhān kāmān na tān smartum ihārhasi // Saund_15.11 // vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ / prasādyaṃ tad vipakṣena maṇinevākulaṃ jalam // Saund_15.12 // pratipakṣas tayor jñeyo maitrī kāruṇyam eva ca / virodho hi tayor nityaṃ prakāśatamasor iva // Saund_15.13 // nivṛttaṃ yasya duḥśīlyaṃ vyāpādaś ca pravartate / hanti pāṃsubhir ātmānāṃ sa snāta iva vāraṇaḥ // Saund_15.14 // duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ / āryaḥ ko duḥkham aparaṃ saghṛṇo dhātum arhati // Saund_15.15 // duṣṭena ceha manasā bādhyate vā paro na vā / sadyas tu dahyate tāvat svaṃ mano duṣṭacetasaḥ // Saund_15.16 // tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyam eva ca / na vyāpādaṃ vihiṃsāṃ vā vikalpayitum arhasi // Saund_15.17 // yad yad eva prasaktaṃ hi vitarkayati mānavaḥ / abhyāsāt tena tenāsya natir bhavati cetasaḥ // Saund_15.18 // tasmād askuśalaṃ tyaktvā kuśalaṃ dhyātum arhasi / yat te syād iha cārthāya paramārthasya cāptaye // Saund_15.19 // saṃvardhante hy akuśalā vitarkāḥ saṃbhṛtā hṛrdi / anarthajanakās tulyam ātmanaś ca parasya ca // Saund_15.20 // śreyaso vighnakaraṇād bhavanty ātmavipattaye / pātrībhāvopaghātāt tu parabhaktivipattaye // Saund_15.21 // manaḥkarmasv avikṣepam api cābhyastum arhasi / na tv evākuśalaṃ saumya vitarkayitum arhasi // Saund_15.22 // yā trikāmopabhogāya cintā manasi vartate / na ca taṃ guṇam āpnoti bandhanāya ca kalpate // Saund_15.23 // sattvānām upaghātāya parikleṣāya cātmanaḥ / mohaṃ vrajati kāluṣyaṃ narakāya ca vartate // Saund_15.24 // tadvitarkair akuśalair nātmānaṃ hantum arhasi / suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khanann iva // Saund_15.25 // anabhijño yathā jātaṃ dahed aguru kāṣṭhavat / anyāyena manuṣyatvam upahanyād idaṃ tathā // Saund_15.26 // tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpāc ca saṃharet / tyaktvā naiḥśreyasaṃ dharmaṃ cintayed aśubhaṃ tathā // Saund_15.27 // himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham / manuṣyataṃ tathā prāpya pāpaṃ seveta no śubham // Saund_15.28 // tad buddhvā pratikaṣeṇa vitarkaṃ kṣeptum arhasi / sūkṣmeṇa parikīlena kilaṃ dārvantarād iva // Saund_15.29 // vṛdhhyavṛddhyor atha bhavec cintā jñātijanaṃ prati / svabhāvo jīvalokasya parīkṣyas tannivṛttaye // Saund_15.30 // saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā / ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ // Saund_15.31 // atīte 'dhvani saṃvṛttaḥ svajano hi janas tava / aprāpte cādhvani janaḥ svajanas te bhaviṣyti // Saund_15.32 // vihagānā yathā sāyaṃ tatra tatra samāgamaḥ / jātau jātau tathā śleṣo janasya svajanasya ca // Saund_15.33 // pariśrayaṃ abhuvidhaṃ saṃśrayanti yathādhvagāḥ / prātiyānti punas tyaktvā tadvaj jñātisamāgamaḥ // Saund_15.34 // loke prakṛtibhinne 'smin na kaś cit kasya cit priyaḥ / kāryakārañasaṃbaddhaṃ bālukāmuṣṭivaj jagat // Saund_15.35 // bibharti hi sutaṃ mātā dharayiṣyati mām iti / mātaraṃ bhajate putṛo garbheṇādhatta mām iti // Saund_15.36 // anukūlaṃ pravartante jñātiṣu jñātayo yadā / tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt // Saund_15.37 // ahito dṛṣyate jñātir ajñātir hitaḥ / snehaṃ kāryāntarāl lokaś chinatti ca karoti ca // Saund_15.38 // svayam eva yathālikya rajyec citrakaraḥ striyam / tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ // Saund_15.39 // yo 'bhavad bāndhavajanaḥ paraloke priyas tava / sa te kam arthaṃ kurute tvaṃ vā tasmai karoṣi kam // Saund_15.40 // tasmāj jñātvitarkeṇa mano nāveṣṭum arhasi / vyavasthā nāsti saṃsāre svajanasya janasya ca // Saund_15.41 // asau kṣemo janapadaḥ subhikṣo 'sāv asau śivaḥ / ity evam atha jāyeta vitarkas tava kaś cana // Saund_15.42 // praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃ cana / viditvā sarvam ādīptaṃ tais tair doṣāgnibhir jagat // Saund_15.43 // ṛtucakranivartāc ca kṣutpipāsāklamād api / sarvatra niyataṃ duḥkhaṃ na kva cid vidyate śivam // Saund_15.44 // kva cic chitaṃ kva cid dharmaḥ kva cid rogo bhayaṃ kva cit / bādhate 'bhyadhikaṃ loke tasmād aśaraṇaṃ jagat // Saund_15.45 // jarā vyādhiś ca mṛtyuś ca lokasyāsya mahadbhayam / nāsti deśaḥ sa yatrāsya tadbhayaṃ nopapadyate // Saund_15.46 // yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati / nāsti kā cid gatir loke gato yatra na bādhayte // Saund_15.47 // ramaṇīyo 'pi deśaḥ san dubhikṣaḥ kṣema eva ca / kudeśa iti vijñeyo yatra kleśair vidhayate // Saund_15.48 // lokasyābhyāhatsyāsya duḥkhaiḥ śarīramānasaiḥ / kṣemaḥ kaś cin na deśo 'sti svastho yatra gato bhavet // Saund_15.49 // duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā / chandarāgam ataḥ saumya likacitreṣu mā kṛthāḥ // Saund_15.50 // yadā tasmān nivṛttas te chandarāgo bhaviṣyati / jīvalokaṃ tadā sarvam ādīptam iva maṃsyase // Saund_15.51 // athas kaś cid vitarkas te bhaved amaraṇāśrayaḥ / yatnena sa vihantavyo vyādhir ātmagato yathā // Saund_15.52 // muhūrtam api viśrambhaḥ kāryo na khalu jīvite / nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ // Saund_15.53 // balastho 'haṃ yuvā veti na te bhavitum arhati / mṛtyuḥ sarvāsv avasthāsu hanti nāvekṣate vayaḥ // Saund_15.54 // kṣetrabhūtam anarthānāṃ śarīraṃ parikarṣataḥ / svāsthyāśā jivitāśa vā na dṛṣṭārthasya jāyate // Saund_15.55 // nivṛtaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan / parasparaviruddhānām ahinām iva bhājanam // Saund_15.56 // praśvasity ayam anvakṣa yad ucchvasiti mānavaḥ / avagaccha tad āścaryam aviśvāsyaṃ hi jīvitam // Saund_15.57 // idam āścaryam aparaṃ yat suptaḥ pratibudhyate / svapity utthāya vā bhūyo bahvamitrā hi dehinaḥ // Saund_15.58 // garbhāt prabhṛti yo lokaṃ jighāṃsur anugacchati / kas tasmin viśvasen mṛtyāv udyatāsāv arāv iva // Saund_15.59 // prasūtaḥ puruṣo loke śrutavān balavān api / na jayaty antakaṃ kaś cin nājayan nāpi jeṣyati // Saund_15.60 // sāmnā dānena bhedena daṇḍena niyamena vā / prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate // Saund_15.61 // tasmān nāyuṣi viśvāsaṃ cañcale kartum arhasi / nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate // Saund_15.62 // niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam / kasyāmaravitarko hi syād anunmattacetasaḥ // Saund_15.63 // tasmād eṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ / ānāpānasmṛtiṃ saumya viṣayīkartum arhasi // Saund_15.64 // ity anena prayogeṇa kāle sevitum arhasi / pratipakṣān vitarkāṇāṃ gadānām agadān iva // Saund_15.65 // suvarṇahetor api pāṃsudhāvako vihāya pāṃsūn bṛhato yathāditaḥ / jahāti sūkṣmān api tadviśuddhaye viśodhya hemāvayavān niyacchati // Saund_15.66 // vimokṣahetor api yuktamānaso vihāya doṣā bṛhatas tathāditaḥ / jahāti sūkṣmān api tadviśuddhaye viśodhya dharmāvayān niyacchati // Saund_15.67 // kraeṇādbhiḥ śuddhaṃ kanakam iha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛṣam āvartayati ca / tathā yogācāro nipuñam iha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca // Saund_15.68 // yathā ca svacchandād upanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuṃvidham alaṅkāravidhiṣu / manaḥśuddho bhikṣur vaśagatam abhijñāsv api tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca // Saund_15.69 // Saundaranande mahākāvye vitarkaprahāṇo nāma pañcadaśaḥ sargaḥ / CANTO XVI evaṃ manodhāraṇayā krameṇa vyapohya kiṃ cit samupohya kiṃ cit / dhyānāni catvāry adhigamya yogī prāpnoty abhijñā niyamena pañca // Saund_16.1 // ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaś caritāvabodham / atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca // Saund_16.2 // ataḥparaṃ tattvaparīkṣaṇena mano dadhāty āsravasaṃkṣayāya / tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padāny avaiti // Saund_16.3 // bādhātmakaṃ duḥkham idaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam / duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ // Saund_16.4 // ity āryasaryāny avabudhya buddhyā catvāri samyak pratividhya caiva / sarvāsravān bhāvanayābhibhūya na jāyate śāntim avāpya bhūyaḥ // Saund_16.5 // abodhato hy aprativedhataś ca tattvātmakasyāsya catuṣṭayasya / bhāvad bhavaṃ yāti na śāntim eti saṃsāradolām adhiruhya lokaḥ // Saund_16.6 // tasmāj jarāder vyasanasya mūlaṃ samāsato duḥkham avaihi janma / sarvauṣadhīnām iva bhūr bhavāya sarvāpadāṃ kṣetram idaṃ hi janma // Saund_16.7 // yaj janma rūpasya hi sendriyasya duḥkhasya tan naikavidhasya janma / yaḥ saṃbhavaś cāsya samucchrayasya mṛtyoṣ ca rogasya ca saṃbhavaḥ saḥ // Saund_16.8 // sad vāpy asad vā viṣamiṣram annaṃ yathā vināśāya na dhāraṇāya / loke tathā tiryag uparyadho vā duḥkhāya sarvaṃ na sukḥāya janma // Saund_16.9 // jarādayo naikavidhā parajānāṃ satyāṃ pravṛttau prabhavanty anarthāḥ / pravātsu ghoeṣv api māruteṣu na hy aprasūtās taravaś calanti // Saund_16.10 // ākāsayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ / āpo yathāntarvasudhāśayāś ca duḥkhaṃ tathā cittaśarīrayoni // Saund_16.11 // apāṃ dravatvaṃ kaṭhinatvam urvyā vāyoś calatvaṃ dhruvam auṣṇyam agneḥ / yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaś ca // Saund_16.12 // kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva / rupāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham // Saund_16.13 // pratyakṣam ālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītam apīti viddhi / yathā ca tad duḥkham idaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatam apy avehi // Saund_16.14 // bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ / pratyakṣataś ca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva // Saund_16.15 // tan nāmarūpasya guṇānurūpaṃ yatraiva nirvṛtti udāravṛtta / tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyaty abhavad bhaved vā // Saund_16.16 // pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam / naiveṣvaro na prakṛtir na kālo nāpi svabhāvo na vidhir yadṛcchā // Saund_16.17 // jñātavyam etena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ / yasmān mriyante sarajastamaskā na jāyate vītarajastmaskaḥ // Saund_16.18 // icchāviṣeśe sati tatra tatra yānāsanāder bhavati prayogaḥ / yasmād atas tarṣavaśat tathaiva janma prajānām iti veditavyam // Saund_16.19 // sattvāny abhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇy atīva / abhyāsayogād upapāditāni tair eva doṣair iti tāni viddhi // Saund_16.20 // krodhapraharṣādibhir āśrayāṇām utpadyate ceha yathā viśeṣaḥ / tathaiva janmasv api naikarūpo nirvartate kleśakṛto viśeṣaḥ // Saund_16.21 // doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ / mohādhike mohabalādhikaś ca tadalpadoṣe ca tadalpadoṣaḥ // Saund_16.22 // phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījam avaity atītam / avetya bījaprakṛtiṃ ca sākṣād anāgataṃ tatphalam abhyupaiti // Saund_16.23 // doṣakṣayo jātiṣu yāsu yasya vairāgyatas tāsu na jāyate saḥ / doṣāśayas tiṣṭhati yasya yatra tasyopapattir vivaśasya tatra // Saund_16.24 // taj janmano naikavidhasya saumya tṛṣṇādayo hetava ity avetya / tāṃś chindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayād dhi // Saund_16.25 // duḥkhakṣayo hetuparikṣayāc ca śāntanaṃ śivaṃ sākṣikuruṣva dharmam / tṛṣṇāvirāgaṃ layanaṃ nirdohaṃ sanātanaṃ trāṇam ahāryam āryam // Saund_16.26 // yasmin na jātir na jarā na mṛtyur na vyādhayo nāpriyasaṃprayogaḥ / necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikam acyutaṃ tat // Saund_16.27 // dīpo yathā nirvṛtim abhyupeto naivāvaniṃ gacchati nānatarikṣam / diśaṃ na kāṃ cid vidiṣaṃ na kāṃ cit snehakṣayāt kevalam eti śāntim // Saund_16.28 // evaṃ kṛtī nirvṛtim abhyupeto naivāvaniṃ gacchati nāntarikṣam / diśaṃ na kāṃ cid vidiśaṃ na kāṃ cit kleśakṣayāt kevalam eti sāntim // Saund_16.29 // asyābhyupāyo 'dhingamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ / sa bhāvanīyo vidhivad budhena śīle śucau tripamukhe sthitena // Saund_16.30 // vākkarma samyak sahakāyakarma yathāvad ājīvanayaś ca śuddhaḥ / idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya // Saund_16.31 // satyeṣu duḥkhādiṣu dṛṣṭir āryā samyagvitarkaś ca parākramaś ca / idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya // Saund_16.32 // nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyag atho samādhiḥ / idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya // Saund_16.33 // kleśāṅkurān na pratanoti śīlaṃ bījāṅkurān kāla ivāvṛttaḥ / śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti // Saund_16.34 // kleśāṃs tu viṣkambhayate samādhir vegān ivādrir mahaot nadīnām / sthite samādhau hi na dharṣayanti doṣā bhujaṅgā iva mantrabaddhāḥ // Saund_16.35 // prajñā tv aśeṣeṇa nihanti doṣāṃs tīradrumān prāvṛṣi nimnageva / dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ // Saund_16.36 // triskandham etaṃ pravigāhya mārgaṃ praspaṣṭam aṣṭāṅgam ahāryam āryam / duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat // Saund_16.37 // asyopacāre dhṛtir ārjavaṃ ca hrīr apramādaḥ praviviktatā ca / alpecchatā tuṣṭir asaṃgatā ca lokapravṛttāv aratiḥ kṣamā ca // Saund_16.38 // yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirdodham / āryeṇa mārgeṇa sa sāntim eti kalyāṇamitraiḥ saha vartamānaḥ // Saund_16.39 // yo vyādhito vyādhim avaiti samyag vyādher nidānaṃ ca tadauṣadhaṃ ca / ārogyam āpnoti hi so 'cireṇa mitrair abhijñair upacaryamāṇaḥ // Saund_16.40 // tad vyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣv api vyādhinidānasaṃjñām / ārogyasaṃjñāṃ ca nirdohasatye bhaiṣajyasaṃjñām api mārgasatye // Saund_16.41 // tasmāt pravṛttiṃ parigaccha duḥkhaṃ pravartakān apy avagaccha doṣān / nivṛttim āgaccha ca tannirodhaṃ nivartakaṃ cāpy avagaccha mārgam // Saund_16.42 // śirasy atho vāsasi saṃpradīpte satyāvabodhāya matir vicāryā / dagdhaṃ jagat satyanayaṃ hy adṛṣṭvā pradahyate saṃprati dhakṣyate ca // Saund_16.43 // yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanam asya samyak / samyak ca nirvedam upaiti paśyān nandīkṣayāc ca kṣayam eti rāgaḥ // Saund_16.44 // tayoś ca nandīrajasoḥ kṣayeṇa samyag vimuktaṃ pravadāmi cetaḥ / samyag vimuktir manasaś ca tābhyāṃ na cāsya bhūyaḥ karaṇīyam asti // Saund_16.45 // yathāsvabhāvena hi nāmarūpaṃ tad dhetum evāstagamaṃ ca tasya / vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayam āsravāṇām // Saund_16.46 // tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasv āsravasaṃkṣayāya / duḥkhān anityāṃś ca nirātmakāṃś ca dhātūn viśeṣeṇa parīkṣamāṇāḥ // Saund_16.47 // dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena / avaiti yo nānyam avaiti tebhyaḥ so 'tyantikaṃ mokṣam avaiti tebhyaḥ // Saund_16.48 // kleśaprahāṇāya ca niścitena kālo 'bhyupāyaś ca parīkṣitavyaḥ / yogo 'py akāle hy anupāyataś ca bhavaty anarthāya na tadguṇāya // Saund_16.49 // ajātavatsāṃ yadi gāṃ duhīta naivāptuyāt kṣīram akāladohī / kāle 'pi vā syān na payo labheta mohena śṛṅgād yadi gāṃ duhīta // Saund_16.50 // ārdrāc ca kāṣṭhā jvalanābhikāmo naiva prayatnād api vahnim ṛcchet / kāṣṭhāc ca śuṣkād api pātganena naivāgnim āpnoty anupāapūrvam // Saund_16.51 // tad deśakālau vidhivat parīkṣya yogasya mātrām api cābhyupāyam / balābale cātmani saṃpradhārya kāryāḥ prayatno na tu tadviruddhaḥ // Saund_16.52 // pragrāhakaṃ yat tu nimittam uktam uddanyamāne hṛdi tan na sevyam / evaṃ hi cittaṃ praśamaṃ na yāti [na vahri] nā vahnir iveryamāṇaḥ // Saund_16.53 // śamāya yat syān niyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ / evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnir ivodakena // Saund_16.54 // śamāvahaṃ yan niyataṃ nimittaṃ sevyaṃ na tac cetasi līyamāne / evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnir ivālpasāraḥ // Saund_16.55 // pragrāhakaṃ yan niyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ / kriyāsamarthaṃ hi manas tathā syān mandāyamāno 'gnir ivendhanena // Saund_16.56 // aupekṣikaṃ nāpi nimittam iṣṭaṃ layaṃ gate cetasi soddhave vā / evaṃ hi tīvraṃ janayed anartham upekṣito vyādhir ivāturasya // Saund_16.57 // yat syād upekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ / evaṃ hi kṛtyāya bhavet prayogo ratho vidheyāśva iva prayātaḥ // Saund_16.58 // rāgoddhavyākulite 'pi citte maitropasaṃhāravidhir na kāryaḥ / rāgātmako muhyati maitrayā hi senhaṃ kaphakṣobha ivopayujya // Saund_16.59 // rāgoddhate cetasi dhairyam etya niṣevitavyaṃ tv aśubhaṃ nimittam / rāgātmako hy evam upaiti śarma kaphātmako rūkṣam ivopayujya // Saund_16.60 // vyāpādadoṣeṇa manasy udīrṇe na sevitavyaṃ tv aśubhaṃ nimittam / dveṣātmakasya hy aśubhā vadhāya pittātmanas śīta ivopacāraḥ // Saund_16.61 // vyāpādadoṣakṣubhite tu citte sevyā avapakṣopanayena maitrī / dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacarāḥ // Saund_16.62 // mohānubaddhe manasaḥ pracāre maitrāśubhā caiva bhavaty ayogaḥ / tābhyāṃ hi saṃmoham upaiti bhūyo vāyvātmako rūkṣam ivopanīya // Saund_16.63 // mohātmaikāyāṃ mansaḥ pravṛttau sevyas tv idaṃ pratyayatāvihāraḥ / mūḍhe manasy eṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ // Saund_16.64 // ulkāmukhastaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle / kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca // Saund_16.65 // dahet suvarṇaṃ hi dhamann akāle jale kṣipan saṃśamayed akāle / na cāpi samyak paripākam enaṃ nayed akāle samupekṣamāṇaḥ // Saund_16.66 // saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya / samyaṅnimittaṃ manasā tv avekṣyaṃ nāśo hi yatno 'py anupāyapūrvaḥ // Saund_16.67 // ity evam anyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe / bhūyaś ca tat tac caritaṃ viditvā vitarkahānāya vidhīn uvāca // Saund_16.68 // yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ / śamāya tasyaiva vidhatte vyadhatta doṣeṣu tathairva buddhaḥ // Saund_16.69 // ekena kalpena sacen na hanyāt svabhyastabhāvād aśubhān vitarkān / tato dvitīyaṃ kramam ārabheta na tv eva heyo guṇavān prayogaḥ // Saund_16.70 // anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva / samyakprayogasya ca duṣkaratvāc chettuṃ na śakyāḥ sahasā hi doṣāḥ // Saund_16.71 // añvyā yathāṇyā vipulāṇir anyā nirvāhyate tadviduṣā nareṇa / tadvad tad evākuśalaṃ nimittaṃ kṣipen nimittāntarasevanena // Saund_16.72 // tathāpy athādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ / heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena // Saund_16.73 // yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣur necchati bhoktum annam / tathaiva doṣāvaham ity avetya jahāti vidvān aśubhaṃ nimittam // Saund_16.74 // na doṣataḥ paśyati yo hi doṣaṃ kas taṃ tato vārayituṃ samarthaḥ / guṇaṃ guṇe paśyati yaś ca yantra sa vāryamāṇo 'pi tataḥ prayāti // Saund_16.75 // vyapatrapante hi kulaprasūtā mahaḥpracārair aśubhaiḥ pravṛttaiḥ / kaṇṭhe manasvīva yuvā vapuṣmān acākṣuṣair aprayatair viṣaktaiḥ // Saund_16.76 // nirdhūyamānās tv atha leśato 'pi tiṣṭheyur evākuśalā vitarkāḥ / kāryāntarair adhyayanakriyād yaiḥ sevyo vidhir vismaraṇāya teṣām // Saund_16.77 // svaptavyam apy eva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ / na tv eva saṃcintyam asannimittaṃ yatrāvasaktasya bhaved anarthaḥ // Saund_16.78 // yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātum icchet / prājñas tathā saṃharati prayogaṃ samaṃ śubhasyāpy aśubhasya doṣaiḥ // Saund_16.79 // evaṃprakārair api yady upāyair nivāryamāṇā na parāñmukhāḥ syuḥ / tato yathāsthūlanibarhaṇena suvarṇadoṣā iva te praheyāḥ // Saund_16.80 // drutaprayāṇaprabhṛtīṃś ca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ / yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣv api varitavyam // Saund_16.81 // te ced alabdhapratipakṣabhāvā naivopaāmyeyur asadvitarkāḥ / muhūrtam apy aprativadhyamānā gṛhe bhujaṅgā iva nādhivāsyāḥ // Saund_16.82 // dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagram utpīḍya ca jihvayāpi / cittena cittaṃ prarigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ // Saund_16.83 // kim atra citram yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet / ākṣipyamāṇo hṛdi tannimittair na kṣobhyate yaḥ sa kṛtī sa dhīraḥ // Saund_16.84 // tad āryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam / yātrāgataḥ śatruvinigrahārthaṃ rājevy lakṣmīm ajitāṃ jigīṣan // Saund_16.85 // etāny araṇyāny abhitaḥ śivāni yogānukūlāny ajaneritāni / kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam // Saund_16.86 // kauṇḍinyananadakṛmilāniruddhās tipyopasenau vimalo 'tha rādhaḥ / bāṣpottarau dhautakimoharājau kātyāyanadravyapinindavatsāḥ // Saund_16.87 // bhaddālibhadrāyaṇasarpadāsasubhūtigodattsujātavatsāḥ / saṃgrāmajidbhadrajidaśvajic ca śroṇaś ca śoṇaś ca sa koṭikarṇaḥ // Saund_16.88 // kṣemājito nandakanandamātā vupālivāgīśayaśāoyaśodāḥ / mahāhvayo valkalirāṣṭrapālau sudarśaanasvāgatameghikāś ca // Saund_16.89 // sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ / pūrṇaś ca pūrṇaś ca sa pūrṇakaś ca śonāparāntaś ca sa pūrṇa eva // Saund_16.90 // śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ / saśaivalau revatakauṣṭhilau ca maudgalyagotraś ca gavāṃ patiś ca // Saund_16.91 // yaṃ vikramaṃ yogavidhāv akurvaṃs tam eva śīghraṃ vidhivat kuruṣva / tataḥ padaṃ prāpsyasi tair avāptaṃ sukhāvṛtais tvaṃ nivataṃ niyataṃ yaśaś ca // Saund_16.92 // dravyaṃ yathā syāt kaṭukaṃ rasena tac copayuktaṃ madhuraṃ vipāke / tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ // Saund_16.93 // vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryād ṛte kā cana nāsti siddhiḥ / udeti vīryād iha sarvasaṃpan nirvīryatā cet sakalaś ca pāpmā // Saund_16.94 // alabdhasyālābho niyatam upalabdhasya vigamas tathaivātmāvajñā kṛpañam adhikebhyaḥ paribhavaḥ / tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaś ca bhavati // Saund_16.95 // nayaṃ śrutvā śakto yad ayam abhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yad upari nivāsaṃ na labhate / gṛhaṃ tyaktvā muktau yad ayam upaśāntiṃ na labhate nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ // Saund_16.96 // anikṣiptotsāho yadi khanati gāṃ vāri labhate prasaktaṃ vyāmathnan jvalanam araṇibhyāṃ janayati / prayuktā yoge tu dhruvam upalabhante śramaphalaṃ drutaṃ nityaṃ yānto girim api hi bhindanti saritaḥ // Saund_16.97 // kṛṣṭvā gāṃ paripālya ca śramaśatair aśnoti sasyaśāriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati / śatrūṇām avadhūya vīryam iṣubhir bhuṅkte narendraśriyaṃ tad vīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvardddhayaḥ // Saund_16.98 // Saundarananade mahākāvya āryasatyavyākhyāno nāma ṣoḍaśaḥ sargaḥ / CANTO XVII athaivam ādesitatattvamārgo nandas tadā prāptavimokṣamārgaḥ / sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma // Saund_17.1 // tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa sāntaṃ taruṣaṇḍavantam / niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā // Saund_17.2 // sa pādayos tatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle / mokṣāya baddhvā vyavasāyakaṣāṃ paryaṅkam aṅkāvahitam babandha // Saund_17.3 // ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāve smṛtiṃ cābhimukhīṃ vidhāya / sarvendriyāṇy ātmani saṃnidhāya sa tatra yogaṃ pryataḥ prapede // Saund_17.4 // tataḥ sa tattvaṃ nikhilaṃ cikīṣur mokṣānukūlāṃś ca vidhīṃś cikīrṣan / jñānena lokyena śamena caiva cacāra cetaḥparikarmabhūmau // Saund_17.5 // saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim / praśāntacetā niyamasthacetāḥ svasthas tato 'bhūd viṣayeṣv anāsthaḥ // Saund_17.6 // ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvād atha kāmasaṃjñā / paryākulaṃ tasya manaś cakāra prāvṛṭsu vidyuj alam āgateva // Saund_17.7 // sa paryavasthānam avetya sadyaś cikṣepa tāṃ dharmavighātgakartrīm / priyām api krodhapāritacetā nārīm ivodvṛttaguṇāṃ manasvī // Saund_17.8 // ārabdhavīryasya manaḥśamāya bhūyas tu tasyākuśalo vitarkaḥ / vyādhipraṇāśāya niviṣṭabuddher upadravo ghora ivājagāma // Saund_17.9 // sa tadvighātāya nimittam anyad yogānukūlaṃ kuśalaṃ prapede / ārtāyanaṃ skṣīṇabalo balsthaṃ nirasyamāno balināriṇeva // Saund_17.10 // puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vighṛhya / rājā yathāpnoti hi gām apūrvāṃ nītir mukukṣor api saiva yoge // Saund_17.11 // vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jṇānavidhiś ca daṇḍaḥ / guṇāś ca mitrāṇy arayaś ca doṣā bhūmir vimuktir yatate yadartham // Saund_17.12 // sa duḥkhajālān mahato mukukṣur vimokṣamārgādhigame vivikṣuḥ / panthānam āryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃ cid upāttacakṣuḥ // Saund_17.13 // yaḥ syān niketas tamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ / yasmāt tu mokṣāya sa pātrabhūtas tasmān manaḥ svātmani saṃjahāra // Saund_17.14 // saṃbhārataḥ pratyayataḥ svabhāvād āsvādato doṣaviśeṣataś ca / athātmavān niḥsaraṇātmataś ca dharmeṣu cakre vidhivat parīkṣām // Saund_17.15 // sa rūpiṇaṃ kṛtsnam arūpiṇaṃ ca sāraṃ didṛkṣur vicikāya kāyam / athāśuciṃ duḥkham anityam asvaṃ nirātmakaṃ caiva cikāya kāyam // Saund_17.16 // anityatas tatra hi śūnyataś ca nirātmato duḥkhata eva cāpi / mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃ cakāra // Saund_17.17 // yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavaty avaśyam / sahekutaṃ ca kṣayihetumac ca tasmād anityaṃ jagad ity avindat // Saund_17.18 // yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ / duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkham iti vyapaśyat // Saund_17.19 // yataś ca saṃskarāgataṃ viviktaṃ na kārakaḥ kaś cana vedako vā / sāmagryathaḥ saṃbhavati pravṛttiḥ śūnyaṃ tato lokam imaṃ dadarśa // Saund_17.20 // yasmān nirīhaṃ jagad asvatantraṃ naiśvaryam ekaḥ kurute kriyāsu / tat tat pratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam // Saund_17.21 // tataḥ sa vātaṃ vyajanād ivoṣṇe kāṣṭhāśritaṃ nirmathanād ivāgnim / antaḥkṣitisthaṃ khananād ivāmbho lokattaraṃ vartima durāpam āpa // Saund_17.22 // sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ / kleśāribhiś cittaraṇājirasthaiḥ sārdhaṃ yuyustsur vijayāya tasthau // Saund_17.23 // tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ / mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacumūṃ jagāhe // Saund_17.24 // sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena / duḥkhasya hetūṃś caturaś caturbhiḥ svaiḥ svaiḥ pracārāyatanair dadāra // Saund_17.25 // āryair balaiḥ pañcabhir eva pañca cetaḥkhilāny apratimair babhañja / mithyāñganāgāṃś ca tathāṅganāgair vinirdudhāvāṣṭabhir eva so 'ṣṭau // Saund_17.26 // athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣv akathaṃ kathaḥ san / viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmim āpa // Saund_17.27 // sa darśanād āryacatuṣṭayasya kleśaikadeśasya ca viprayogāt / pratyātmikāc cāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva // Saund_17.28 // dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣv asaṃmūḍhatayā caturṣu / śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva // Saund_17.29 // kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtam avekṣamāṇaḥ / jñānāśrayāṃ prītim upājagāma bhūyaḥ prasādaṃ ca gurāv iyāya // Saund_17.30 // yo hi pravṛttiṃ niyatām avaiti naivānyahetor iha nāpy ahetoḥ / pratītya tat tat samavaiti tat tat sa naiṣṭhikaṃ paśyati yaś ca dharmam / tasyopadeṣṭāram athāryavaryaṃ sa prekṣate buddham avāptacakṣuṅ // Saund_17.32 // yathopadeśena śivena mukto rogād arogo bhiṣajaṃ kṛtajñaḥ / anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ // Saund_17.33 // āryeṇa mārgeṇa tathaiva muktas tathāgataṃ tattvavid āryatattvaḥ / anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ // Saund_17.34 // sa nāśakair dṛṣṭigatair vimuktaḥ paryantam ālokya punarbhavasya / bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyor na tatrāsa na durgatibhyaḥ // Saund_17.35 // tvaksnāyumedorduhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam / tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇv api nopalebhe // Saund_17.36 // sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra / kṛtvā mahoraskatanus tanū tau prāpa dvitīyaṃ phalam āryadharme // Saund_17.37 // sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇam alpaśeṣam / kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ // Saund_17.38 // dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādam antaḥprasavaṃ sapatnam / maitrīpṛṣatkair dhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtair jaghāna // Saund_17.39 // mūlāny atha trīṇy āsudhasya vīras tribhir vimokṣāyatanaiś cakarta / camūmukhasthān dhṛtakārmukāṃs trīn arīn ivāris tribhir āyasāgraiḥ // Saund_17.40 // sa kāmadhātoḥ samtikramāya pārṣṇigrahāṃs tān abhibhūya śatrūn / yogād anāgāmiphalaṃ prapadya dvārīva nirvāñapurasya tasthau // Saund_17.41 // kāmair vikitaṃ malinaiś ca dharmair vitarkavac cāpi vicāravac ca / vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede // Saund_17.42 // kāmāgnidhāhena sa vipramukto hlādaṃ paraṃ dhyānasukhād avāpa / sukhaṃ vigāhyāpsv iva gharmakhinnaḥ prāpyeva cārthaṃ cipulaṃ daridraḥ // Saund_17.43 // tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān / buddhvā manaḥkṣobhakarān aśāntāṃs tadviprayogāya matiṃ cakāra // Saund_17.44 // kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ / ekāgrabhūtasya tahtormibhūtāś cittāmbhasaḥ kṣobhakarā vitarkāḥ // Saund_17.45 // khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ / adhyātmam aikāgryam upāgatasya bhavanti bādhāya tathā vitarkāḥ // Saund_17.46 // athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvān manasaḥ prasannam / samādhijaṃ prītsukhaṃ dvitīyaṃ dhyānaṃ tad ādhyātmaśivaṃ sa dadhyau // Saund_17.47 // tad dhyānam āgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām / prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣv abhavat tathaiva // Saund_17.48 // prītiḥ parā vastuni yatra yasya viparyayāt tasya hi tara duḥkham / prītāv ataḥ prekṣya sa tatra doṣān prītikṣaye yogam upāruroha // Saund_17.49 // prītedr virāgāt sukham āryajuṣṭaṃ kāyena vindann atha saṃprajānan / upekṣakaḥ sa smṛtimān vyahārṣīd dhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ // Saund_17.50 // yasmāt paraṃ tatra sukhaṃ sukhebhyas tataḥ paraṃ nāsti sukhapravṛttiḥ / tasmād babhāṣe śubhakṛtsnabhūmiṃ parāparajñaḥ parameti maitryā // Saund_17.51 // dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva / ābhogato 'pīñjayati sma tasya cittaṃ pravṛttaṃ sukham ity ajasram // Saund_17.52 // yatreñjitaṃ spanditam asti tatra yatrāsti ca spanditam asti duḥkham / yasmād atas tat sukham iñjakatvāt praśāntikāmā yatayas tyajanti // Saund_17.53 // atha prahāṇāt sukhaduḥkhayoś ca manovikārasya ca pūrvam eva / dadhyāv upekṣāmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham // Saund_17.54 // yasmāt tu tasmin na sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tad arthacāri / tasmād upekṣāsmṛtipāriśuddhir nirucyate dhyānavidhau caturthe // Saund_17.55 // dhyānaṃ sa niśritya tataś caturtham arhattvalābhāya matiṃ cakāra / saṃdhāya maitraṃ balavantam āryaṃ rājeva deśān ajitān jigīṣuḥ // Saund_17.56 // ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena / ūrdhvaṅgamāny uttamabandhanāni saṃyojanāny uttamabandhanāni // Saund_17.57 // bodhyaṅganāgair api saptabhiḥ sa saptaiva cittānuśayān mamarda / dvīpān ivopasthitavipraṇāśān kālo grahaiḥ saptabhir eva sapta // Saund_17.58 // agnidrumājyāmbuṣu yā hi vṛttiḥ kavandhavāvyagnidivākarāṇām / doṣeṣu tāṃ vṛttim iyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ // Saund_17.59 // iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam / dvigrāham aṣṭāṅgavatā plavena duḥkhārṇavaṃ custaram uttatāra // Saund_17.60 // arhattvam āsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ / vibhīr viṣug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse // Saund_17.61 // bhrātuś ca śāstuś ca tayānuśiṣṭyā nandas tataḥ svena ca vikrameṇa / praśāntacetāḥ paripūrṇakāryo vāṇīm imām ātmagatāṃ jagāda // Saund_17.62 // namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇatmakena / bahūni duḥkhāny apavartitāni sukhāni bhūyāṃsy upasaṃhṛtāni // Saund_17.63 // ahaṃ hy anāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ / nivartitas tadvacanāṅkuṣena darpānvito nāga ivāṅkuśena // Saund_17.64 // tasyājñayā kāruṇikasya śāstur hṛdistham utpāṭya hi rāgaśalyam / adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya // Saund_17.65 // nirvāpya kāmāgnim ahaṃ hi dīptaṃ dhṛtyambunā pāvakam ambuneva / hlādaṃ paraṃ sāṃpratam āgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ // Saund_17.66 // na me priyaṃ kiṃ cana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ / tayor abhāvāt sukhito 'smi sadyo himātapābhyām iva vipramuktaḥ // Saund_17.67 // mahābhayāt kṣemam ivopalabhya mahāvarodhād iva vipramokṣam / mahārṇavāt pāram ivāplavaḥ san bhīmāndhakārād iva ca prakāśam // Saund_17.68 // rogād ivārogyam asahyarūpād ṛṇād ivānṛṇyam anantasaṃkhyāt / dviṣatsakāśad iva cāpayānaṃ durchikṣayogāc ca yathā subhikṣam // Saund_17.69 // tadvat parāṃ śāntim upāgato 'haṃ yasyānubhāvena vināyakasya / karomi bḥūyaḥ punar uktam asmai namo namo 'rhāya tathāgatāya // Saund_17.70 // yenāhaṃ girim upanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena / kāmātmā tridivacarībhir aṅganābhir niṣkṛṣṭo yuvatimaye kalau nimagnaḥ // Saund_17.71 // tasmāc ca vyasanaparād anarthapaṅkād utkṛṣya kramaśithilaḥ karīva paṅkāt / śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ // Saund_17.72 // taṃ vande param anukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñam āśayajñam / saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punar api cāsmi saṃnatas tam // Saund_17.73 // mahākāvye Saundaranande 'mṛtādhigamo nāma saptadaśaḥ sargaḥ / CANTO XVIII atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ / jitvā ca rājanya ivārsainyaṃ nandaḥ kṛtārtho gurum abhyagacchat // Saund_18.1 // draṣṭuṃ sukhaṃ jñānasamāptikāle gurur hi śiṣyasya guroś ca śiṣyaḥ / pariśramas te saphalo mayīti yato didṛkṣāsya munau babhūva // Saund_18.2 // yato hi yenādhigato viśeṣas tasyottamāṅge 'rhati kartumiḍyām / āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ // Saund_18.3 // yasyārthakāmaprabhavā hi bhaktis tato 'sya sā tiṣṭhati rūḍhamūlā / dharmānvayo yasya tu bhaktirāgas tasya prasādo hṛdayāvagāḍhaḥ // Saund_18.4 // kāṣāyavāsāḥ kanakāvadātas tataḥ sa mūrdhnā gurave praṇeme / vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīr iva karṇikāraḥ // Saund_18.5 // athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva / saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāṃ babhūva // Saund_18.6 // yā dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ mām atudat sutīkṣṇaḥ / tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ // Saund_18.7 // kathaṅkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me / tvacchāsanāt satpatham āgato 'smi sudeśikasyeva pathi pranaṣṭaḥ // Saund_18.8 // yat pītam āsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt / tan me hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena // Saund_18.9 // kṣayaṃ gataṃ janma nirastajanman saddharmacaryām uṣito 'smi samyak / kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā // Saund_18.10 // maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām / tavāsmi gāṃ sādhu nipīya tṛptas tṛṣeva gām uttamavatsavarṇaḥ // Saund_18.11 // yat paśyataś cādhigamo mamāyaṃ tan me samāsena mune nibodha / sarvajña kāmaṃ viditam tavaitat svaṃ tūpacarāṃ pravivakṣur asmi // Saund_18.12 // anye 'pi santo vimumukṣavo hi śrutva vimokṣāya nayaṃ parasya / muktasya rogād iva rogavantas tenaiva mārgeṇa sukhaṃ ghaṭānte // Saund_18.13 // urvyādikān janmani vedmi dhātūn nātmānam urvyādiṣu teṣu kiṃ cit / yasmād atas teṣu na me 'sti saktir bahiś ca kāyena samā matir me // Saund_18.14 // skandhāṃś ca rūpaprabhṛtīn daśārdhān paśyāmi yasmāc capalān asārān / anātmakāṃś caiva vadhātmakāṃś ca tasmād vimukto 'smy aśivebhya ebhyaḥ // Saund_18.15 // yasmāc ca paśyāmy udayaṃ vyayaṃ ca sarvāsv avasthāsv aham indriyāṇām / tasmād anityeṣu nirātmakeṣu duḥkheṣu me teṣv api nāsti saṃgaḥ // Saund_18.16 // yataś ca lokaṃ samjanmaniṣṭhaṃ paśyāmi niḥsāram asac ca sarvam / ato dhiyā me manasā vibaddham asmīti me neñjitam asti yena // Saund_18.17 // caturvidhe naikavidhaprasaṃge yato 'ham āhāravaidhāv asaktaḥ / amūrchitaś cāgrathitaś ca tatra tribhyo vimukto 'smi tato bhavebhyaḥ // Saund_18.18 // aniśritaś cāpratibaddhacitto dṛṣṭaśutādau vyavahāradharme / yasmāt samātmānugataś ca tatra tasmād visaṃyogagato 'smi muktaḥ // Saund_18.19 // ity evam uktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ / praverito lohitacandanākto haimo mahāstambha ivābhāse // Saund_18.20 // tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya / dharmānvayaṃ cānugataṃ prasādaṃ meghasvaras taṃ munir ābabhāṣe // Saund_18.21 // uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayor me patito 'si mūrdhnā / abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattir eva // Saund_18.22 // adyāsi supravrajito jitātmann aiśvaryam apy ātmani yena labdham / jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tv ajitendriyasya // Saund_18.23 // adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yat te / ataḥ punaś cāprayatām asaumyāṃ yat saumya no vekṣyasi garbhaśayyām // Saund_18.24 // adyārthavat te śrutavac chrutaṃ tac chrutānurūpaṃ pratipadya dharmam / kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ // Saund_18.25 // aho dhṛtis te 'viṣayātmakasya yat tvaṃ matiṃ mokṣavidhāv akārṣīḥ / yāsyāmi niṣṭhām iti bāliśo hi janmakṣayāt trāsam ihābhyupaiti // Saund_18.26 // diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ / udeti duḥkhena gato hy adhastāt kūrmo yugacchidra ivārñavasthaḥ // Saund_18.27 // nirjitya māraṃ yudhi durnivāram adyāsi loke raṇaśīrṣūraḥ / śūro 'py āsūraḥ sa hi veditavyo doṣair amitrair iva hanyate yaḥ // Saund_18.28 // nirvāpya rāgāgnim udīrṇam adyāsi loke raṇaśīrṣaśūraḥ / duḥkhaṃ hi śete śayane 'py udāre kleśāgninā cetasi dhayamānaḥ // Saund_18.29 // abhyucchrito dravyamadena pūrvam adyāsi tṛṣnoparamāt samṛddhaḥ / yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ // Saund_18.30 // adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodhano me nṛpatiḥ piteti / bhraṣṭasya dharmāt pitṛbhir nipātād aślāghaniyo hi kulāpadeśaḥ // Saund_18.31 // diṣṭyāsi śāntiṃ paramām upeto nistīrṇakāntāra ivāptasāraḥ / sarvo hi saṃsāragato bhayārto yathaiva kāntāragatas tathaiva // Saund_18.32 // āraṇyakaṃ kbhaikṣacaraṃ vinītaṃ dkraṣyāmi nandaṃ nibhṛtaṃ kadeti / āsīt purastāt tvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ // Saund_18.33 // bhavaty arūpo 'pi hi darśanīyaḥ svalaṅkṛtaḥ śreṣṭhatamair guṇaiḥ svaiḥ / doṣaiḥ parīto malinīkarais tu sudarśanīyo 'pi virūpa eva // Saund_18.34 // adya prakṛṣtā tava buddhimattā kṛtsnaṃ yayā te kṛtam ātmakāryam / śrutonnatasyāpi hi nāsti buddhir notpadyate śreyasi yasya buddhiḥ // Saund_18.35 // unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ / prajñāmayaṃ yasya hi nāsti cakṣuś cakṣur na tasyāsti sacakṣuṣo 'pi // Saund_18.36 // duḥkhapratīkāranimittam ārtaḥ kṛṣyādibhiḥ khedam upaiti lokaḥ / ajasram āgacchati tac ca bhūyo jñānena yasyādya kṛtas tvayāntaḥ // Saund_18.37 // duḥkhaṃ na me syāt sukham eva me syād iti pravṛttaḥ stataṃ hi lokaḥ / na vetti tac caiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yatāvat // Saund_18.38 // ity evamādi sthirabuddhicittas tathāgatenābhihito hitāya / staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalir vākyam uvāca nandaḥ // Saund_18.39 // aho viśeṣeṇa viṣeṣadarśiṃs tvayānukampā mayi darṣiteyam / yat kāmapaṇke bhagavan nimagnas trāto 'smi saṃsārabhayād akāmaḥ // Saund_18.40 // bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tataiva mātrā / hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ // Saund_18.41 // śāntasya tuṣṭasya sukho viveko vijñātattvasya parīkṣakasya / prahīṇamānasya ca nirmadasya sukhaṃ virāgatvam asaktabuddheḥ // Saund_18.42 // ato hi tattvaṃ parigamya samyañ nirdhūya doṣān adhigamya śāntim / svaṃ nāśrayaṃ saṃprati cintayāmi na taṃ janaṃ nāpsaraso na devān // Saund_18.43 // idaṃ hi bhuktvā suci śāmikaṃ sukhaṃ na me manaḥ kāṃṣati kāmjaṃ sukham / mahārham apy annam adaivāhṛtaṃ divaukaso bhuktavataḥ sudhām iva // Saund_18.44 // aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham / sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārtham ṛcchati // Saund_18.45 // yathā hi ratnākaram etya durmatir vihāya ratnāny asato maṇin haret / apāsya saṃbodhisukhaṃ tahottamaṃ śramaṃ vrajet kāmasukhopaabdhaye // Saund_18.46 // aho hi satteṣv atimaitracetasas tathāgatasyānujighṛkṣutā parā / apāsya yad dhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase // Saund_18.47 // mayā na śakyaṃ pratikartum adya kiṃ gurau hitaiṣiṇy anukampake tvayi / samuddhṛto yena bhavārṇavād ahaṃ mahārṇavāc cūrṇitanaur ivormibhiḥ // Saund_18.48 // tato munis tasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ / idaṃ babhāṣe vadatām anuttamo yad arhati śrīghana eva bhāṣitum // Saund_18.49 // idaṃ kṛtārthaḥ paramārthavit kṛtī tvam eva dhīmann abhidhātum arhasi / atītya kāntāram avāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik // Saund_18.50 // avaiti buddhaṃ naradamyasārthiṃ kṛtī yathārhann upśāntamānasaḥ / na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimān api // Saund_18.51 // rajastamobhyāṃ parimuktacetasas tavaiva ceyaṃ sadṛsī kṛtajñatā / rajaḥprakarṣeṇa jagaty avasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ // Saund_18.52 // ato 'sti bhūyas tvayi me vivakṣitaṃ nato hi bhaktaś ca niyogam arhasi // Saund_18.53 // avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃ cit karaṇīyam aṇv api / ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parān api // Saund_18.54 // ihārtham evārabhate naro 'dhamo vimadhyamas tūbhayalaukikīṃ kriyām / kriyām amutraiva phalāya madhyamo viśiṣṭadharmā punar apravṛttaye // Saund_18.55 // ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmam avāpya naiṣṭhikam / acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'py upadeṣṭum icchati // Saund_18.56 // vihāya tasmād iha kāryam ātmanaḥ kuru sthirātman parakāryam apy atho / bhramatsu sattveṣu tamovṛtātmasu śrutapradīpo niśi dhāryatām ayam // Saund_18.57 // bravītu tāvat puri vismito janas tvayi sthite kurvati dharmadeśanāḥ / aho batāścaryam idaṃ vimuktaye karoti rāgī yad ayam kathām iti // Saund_18.58 // dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayair manorathaiḥ / vadhūr gṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ // Saund_18.59 // tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā / manasi śamadamātmaike vivikte matir iva kāmasukhaiḥ parīkṣakasya // Saund_18.60 // ity arhataḥ paramakāruṇikasya śāstur mūrdhnā vacaś ca caraṇau ca samaṃ gṛhītvā / svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvān muneḥ pratiyayau vimadaḥ karīva // Saund_18.61 // bhikṣarthaṃ samaye viveśa sa puraṃ dṛṣṭīr janasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo niḥspṛhaḥ / nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavan nātmānam utkarṣayan // Saund_18.62 // ity eṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārtham anyamanasāṃ kāvyopacārāt kṛtā / yan mokṣāt kṛtam anyad atra hi mayā tat kāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syād iti // Saund_18.63 // prāyeṇālokya lokaṃ viṣayaratiparaṃ mo kṣāt pratihataṃ kāvyavājena tattvaṃ kathitam iha mayā mokṣaḥ param iti / tad buddhvā śāmikaṃ yat tad avahitam ito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaram iti // Saund_18.64 // Saundaranande mahākāvya ājñāvyākaraṇo nāmāṣṭādaśaḥ sargaḥ / āryasuvarṇākṣīputrasya sāketakasya bhikṣor ācāryabhadantāśvaghoṣasya mahākaver mahāvādinaḥ kṛtir iyam //