Samantabhadra: Āptamīmāṃsā devāgamanabhoyānacāmarādivibhūtayaḥ / māyāviṣvapi dṛśyante nātastvamasi no mahān // SAm_1 // adhyātmaṃ bahirapyeṣa vigrahādimahodayaḥ / divyaḥ satyo divaukassvapyasti rāgādimatsu saḥ // SAm_2 // tīrthakṛtsamayānāṃ ca parasparavirodhataḥ / sarveṣāmāptatā nāsti kaścideva bhavedguruḥ // SAm_3 // doṣāvaraṇayorhānirniḥśeṣāstyatiśāyanāt / kvacidyathā svahetubhyo bahirantarmalakṣayaḥ // SAm_4 // sūkṣmāntaritadūrārthāḥ pratyakṣāḥ kasyacidyathā / anumeyatvato 'gnyādiriti sarvajñasaṃsthitiḥ // SAm_5 // sa tvamevāsi nirdoṣo yuktiśāstrāvirodhavāk / avirodho yadiṣṭaṃ te prasiddhena na bādhyate // SAm_6 // tvanmatāmṛtabāhyānāṃ sarvathaikāntavādinām / āptābhimānadagdhānāṃ sveṣṭaṃ dṛṣṭena bādhyate // SAm_7 // kuśalākuśalaṃ karma paralokaśca na kvacit / ekāntagraharakteṣu nātha svaparavairiṣu // SAm_8 // bhāvaikānte padārthānāmabhāvānāmapahnavāt / sarvātmakamanādyantamasvarūpamatāvakam // SAm_9 // kāryadravyamanādi syātprāgabhāvasya nihnave / pradhvaṃsasya ca dharmasya pracyave 'nantatāṃ vrajet // SAm_10 // sarvātmakaṃ tadekaṃ syādanyāpohavyatikrame / anyatra samavāyena vyapadiśyeta sarvathā // SAm_11 // abhāvaikāntapakṣe 'pi bhāvāpahnavavādinām / bodhavākyaṃ pramāṇaṃ na kena sādhanadūṣaṇam // SAm_12 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_13 // kathaṃcitte sadeveṣṭaṃ kathañcidasadeva tat / tathobhayamavācyaṃ ca nayayogānna sarvathā // SAm_14 // sadeva sarvaṃ ko necchetsvarūpādicatuṣṭayāt / asadeva viparyāsānna cenna vyavatiṣṭhate // SAm_15 // kramārpitadvayād dvaitaṃ sahāvācyamaśaktitaḥ / avaktavyottarāḥ śeṣāstrayo bhaṅgāḥ svahetutaḥ // SAm_16 // astitvaṃ pratiṣedhyenāvinābhāvyekadharmiṇi / viśeṣaṇatvātsādharmyaṃ yathā bhedavivakṣayā // SAm_17 // nāstitvaṃ pratiṣedhyenāvinābhāvyekadharmiṇi / viśeṣaṇatvādvaidharmyaṃ yathā 'bhedavivakṣayā // SAm_18 // vidheyapratiṣedhyātmā viśeṣyaḥ śabdagocaraḥ / sādhyadharmo yathā heturahetuścāpyapekṣayā // SAm_19 // śeṣabhaṅgāśca netavyā yathoktanayayogataḥ / na ca kaścidvirodho 'sti munīndra tava śāsane // SAm_20 // evaṃ vidhiniṣedhābhyāmanavasthitamarthakṛt / neti cenna yathākāryaṃ bahirantarupādhibhiḥ // SAm_21 // dharme dharme 'nya evārtho dharmiṇo 'nantadharmaṇaḥ / aṅgitve 'nyatamāntasya śeṣāntānāṃ tadaṅgatā // SAm_22 // ekānekavikalpādāvuttaratrāpi yojayet / prakriyāṃ bhaṅginīmenāṃ nayairnayaviśāradaḥ // SAm_23 // advaitākāntapakṣe 'pi dṛṣṭo bhedo virudhyate / kārakāṇāṃ kriyāyāśca naikaṃ svasmātprajāyate // SAm_24 // karmadvaitaṃ phaladvaitaṃ lokadvaitaṃ ca no bhavet / vidyāvidyādvayaṃ na syādbandhamokṣadvayaṃ tathā // SAm_25 // hetoradvaitasiddhiśced dvaitaṃ syāddhetusādhyayoḥ / hetunā cedvinā siddhirdvaitaṃ vāṅmātrato na kim // SAm_26 // advaitaṃ na vinā dvaitādaheturiva hetunā / saṃjñinaḥ pratiṣedho na pratiṣedhyādṛte kvacit // SAm_27 // pṛthaktvaikāntapakṣe 'pi pṛthaktvādapṛthakkṛtau / pṛthaktve na pṛthaktvaṃ syādanekastho hyasau guṇaḥ // SAm_28 // santānaḥ samudāyaśca sādharmyaṃ ca niraṅkuśaḥ / pretyabhāvaśca tatsarvaṃ na syādekatvanihnave // SAm_29 // sadātmanā ca bhinnaṃ cejjñānaṃ jñeyād dvidhā 'pyasat / jñānābhāve kathaṃ jñeyaṃ bahirantaśca te dviṣām // SAm_30 // sāmānyārthā giro 'nyeṣāṃ viśeṣo nābhilapyate / sāmānyābhāvatasteṣāṃ mṛṣaiva sakalā giraḥ // SAm_31 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_32 // anapekṣe pṛthaktvaikyaṃ hyavastu dvayahetutaḥ / tadevaikyaṃ pṛthaktvaṃ ca svabhedaiḥ sādhanaṃ yathā // SAm_33 // satsāmānyāttu sarvaikyaṃ pṛthagdravyādibhedataḥ / bhedābhedavivakṣāyāmasādhāraṇahetuvat // SAm_34 // vivakṣā cāvivakṣā ca viśeṣye 'nantadharmiṇi / sato viśeṣaṇasyātra nāsatastaistadarthibhiḥ // SAm_35 // pramāṇagocarau santau bhedābhedau na saṃvṛtī / tāvekatrāviruddhau te guṇamukhyavivakṣayā // SAm_36 // nityatvaikāntapakṣe 'pi vikriyā nopapadyate / prāgeva kārakābhāvaḥ kva pramāṇaṃ kva tatphalam // SAm_37 // pramāṇakārakairvyaktaṃ vyaktaṃ cedindriyārthavat / te ca nityaṃ vikāryaṃ kiṃ sādhoste śāsanādbahiḥ // SAm_38 // yadi satsarvathā kāryaṃ puṃvannotpattumarhati / pariṇāmaprakḷptiśca nityatvaikāntabādhinī // SAm_39 // puṇyapāpakriyā na syātpretyabhāvaḥ phalaṃ kutaḥ / bandhamokṣau ca teṣāṃ na yeṣāṃ tvaṃ nāsi nāyakaḥ // SAm_40 // kṣaṇikaikāntapakṣe 'pi pretyabhāvādyasambhavaḥ / pratyabhijñādyabhāvānna kāryārambhaḥ kutaḥ phalam // SAm_41 // yadyasatsarvathā kāryaṃ tanmā jani khapuṣpavat / mopādānaniyāmo bhūnmāśvāsaḥ kāryajanmani // SAm_42 // na hetuphalabhāvādiranyabhāvādananvayāt / santānāntaravannaikaḥ santānastadvataḥ pṛthak // SAm_43 // anyeṣvananyaśabdo 'yaṃ saṃvṛtirna mṛṣā katham / mukhyārthaḥ saṃvṛtirnāsti vinā mukhyānna saṃvṛtiḥ // SAm_44 // catuṣkoṭervikalpasya sarvānteṣūktyayogataḥ / tattvānyatvamavācyaṃ ca tayoḥ santānatadvatoḥ // SAm_45 // avaktavyacatuṣkoṭivikalpo 'pi na kathyatām / asarvāntamavastu syādaviśeṣyaviśeṣaṇam // SAm_46 // dravyādyantarabhāvena niṣedhaḥ saṃjñinaḥ sataḥ / asadbhedo na bhāvastu sthānaṃ vidhiniṣedhayoḥ // SAm_47 // avastvanabhilāpyaṃ syātsarvāntaiḥ parivarjitam / vastvevāvastutāṃ yāti prakriyāyā viparyayāt // SAm_48 // sarvāntāścedavaktavyāsteṣāṃ kiṃ vacanaṃ punaḥ / saṃvṛttiścenmṛṣaivaiṣā paramārthaviparyayāt // SAm_49 // aśakyatvādavācyaṃ kimabhāvātkimabodhataḥ / ādyatoktidvayaṃ na syātkiṃ vyājenocyatāṃ sphuṭam // SAm_50 // hinastyanabhisaṃdhātṛ na hinastyabhisandhimat / badhyate taddvayāpetaṃ cittaṃ baddhaṃ na mucyate // SAm_51 // ahetukatvānāśasya hiṃsāheturna hiṃsakaḥ / cittasantatināśaśca mokṣo nāṣṭāṅgahetukaḥ // SAm_52 // virūpakāryārambhāya yadi hetusamāgamaḥ / āśrayibhyāmananyo 'sāvaviśeṣādayuktavat // SAm_53 // skandhāḥ santatayaścaiva saṃvṛtitvādasaṃskṛtāḥ / sthityutpattivyayāsteṣāṃ na syuḥ kharaviṣāṇavat // SAm_54 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_55 // nityaṃ tatpratyabhijñānānnākasmāttadavicchidā / kṣaṇikaṃ kālabhedātte buddhyasañcaradoṣataḥ // SAm_56 // na sāmānyātmanodeti na vyeti vyaktamanvayāt / vyetyudeti viśeṣātte sahaikatrodayādi sat // SAm_57 // kāryotpādaḥ kṣayo heturniyamāllakṣaṇātpṛthak / na tau jātyādyavasthānādanapekṣāḥ khapuṣpavat // SAm_58 // ghaṭamaulisuvarṇārthī nāśotpādasthitiṣvayam / śokapramohamādhyasthyaṃ jano yāti sahetukam // SAm_59 // payovrato na dadhyatti na payo 'tti dadhivrataḥ / agorasavrato nobhe tasmāttattvaṃ trayātmakam // SAm_60 // kāryakāraṇanānātvaṃ guṇaguṇyanyatāpi ca / sāmānyatadvadanyatvaṃ caikāntena yadīṣyate // SAm_61 // ekasyānekavṛttirna bhāgābhāvādbahūni vā / bhāgitvādvāsya naikatvaṃ doṣo vṛtteranārhate // SAm_62 // deśakālaviśeṣe 'pi syādvṛttiryutasiddhivat / samānadeśatā na syānmūrtakāraṇakāryayoḥ // SAm_63 // āśrayāśrayibhāvānna svātantryaṃ samavāyinām / ityayuktaḥ sa sambandho na yuktaḥ samavāyibhiḥ // SAm_64 // sāmānyaṃ samavāyaścāpyekaikatra samāptitaḥ / antareṇāśrayaṃ na syānnāśotpādiṣu ko vidhiḥ // SAm_65 // sarvathānabhisambandhaḥ sāmānyasamavāyayoḥ / tābhyāmartho na sambaddhastāni trīṇi khapuṣpavat // SAm_66 // ananyataikānte 'ṇūnāṃ saṃghāte 'pi vibhāgavat / asaṃhatatvaṃ syādbhūtacatuṣkaṃ bhrāntireva sā // SAm_67 // kāryabhrānteraṇubhrāntiḥ kāryaliṅgaṃ hi kāraṇam / ubhayābhāvatastatsthaṃ guṇajātītaracca na // SAm_68 // ekatve 'nyatarābhāvaḥ śeṣābhāvo 'vinābhuvaḥ / dvitvasaṅkhyāvirodhaśca saṃvṛtiścenmṛṣaiva sā // SAm_69 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_70 // dravyaparyāyayoraikyaṃ tayoravyatirekataḥ / pariṇāmaviśeṣācca śaktimacchaktibhāvataḥ // SAm_71 // saṃjñāsaṃkhyāviśeṣācca svalakṣaṇaviśeṣataḥ / prayojanādibhedācca tannānātvaṃ na sarvathā // SAm_72 // yadyāpekṣikasiddhiḥ syānna dvayaṃ vyavatiṣṭhate / anāpekṣikasiddhau ca na sāmānyaviśeṣatā // SAm_73 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_74 // dharmadharmyavinābhāvaḥ sidhyatyanyonyavīkṣayā / na svarūpaṃ svato hyetatkārakajñāpakāṅgavat // SAm_75 // siddhaṃ ceddhetutaḥ sarvaṃ na pratyakṣādito gatiḥ / siddhaṃ cedāgamātsarvaṃ viruddhārthamatānyapi // SAm_76 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_77 // vaktaryanāpte yaddhetoḥ sādhyaṃ taddhetusādhitam / āpte vaktari tadvākyātsādhyamāgamasādhitam // SAm_78 // antaraṅgārthataikānte buddhivākyaṃ mṛṣākhilam / pramāṇābhāsamevātastatpramāṇādṛte katham // SAm_79 // sādhyasādhanavijñapteryadi vijñaptimātratā / na sādhyaṃ na ca hetuśca pratijñāhetudoṣataḥ // SAm_80 // bahiraṅgārthataikānte pramāṇābhāsanihnavāt / sarveṣāṃ kāryasiddhiḥ syādviruddhārthābhidhāyinām // SAm_81 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_82 // bhāvaprameyāpekṣāyāṃ pramāṇābhāsanihnavaḥ / bahiḥprameyāpekṣāyāṃ pramāṇaṃ tannibhaṃ ca te // SAm_83 // jīvaśabdaḥ sabāhyārthaḥ saṃjñātvāddhetuśabdavat / māyādibhrāntisaṃjñāśca māyādyaiḥ svaiḥ pramoktivat // SAm_84 // buddhiśabdārthasaṃjñāstāstisro buddhyādivācikāḥ / tulyā buddhyādibodhāśca trayastatpratibimbikāḥ // SAm_85 // vaktṛśrotṛpramātṝṇāṃ vākyabodhapramāḥ pṛthak / bhrāntāveva pramābhrāntau bāhyārthau tādṛśetarau // SAm_86 // buddhiśabdapramāṇatvaṃ bāhyārthe sati nāsati / satyānṛtavyavasthaivaṃ yujyate 'rthāptyanāptiṣu // SAm_87 // daivādevārthasiddhiśceddaivaṃ pauruṣataḥ katham / daivataścedanirmokṣaḥ pauruṣaṃ niṣphalaṃ bhavet // SAm_88 // pauruṣādeva siddhiścetpauruṣaṃ daivataḥ katham / pauruṣāccedamoghaṃ syātsarvaprāṇiṣu pauruṣam // SAm_89 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_90 // abuddhipūrvāpekṣāyāmiṣṭāniṣṭaṃ svadaivataḥ / buddhipūrvavyapekṣāyāmiṣṭāniṣṭaṃ svapauruṣāt // SAm_91 // pāpaṃ dhruvaṃ pare duḥkhātpuṇyaṃ ca sukhato yadi / acetanākaṣāyau ca badhyeyātāṃ nimittataḥ // SAm_92 // puṇyaṃ dhruvaṃ svato duḥkhātpāpaṃ ca sukhato yadi / vītarāgo munirvidvāṃstābhyāṃ yuñjyānnimittataḥ // SAm_93 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_94 // viśuddhisaṃkleśāṅgaṃ cetsvaparasthaṃ sukhāsukham / puṇyapāpāsravau yuktau na cedvyarthastavārhataḥ // SAm_95 // ajñānācceddhruvo bandho jñeyānantyānna kevalī / jñānastokādvimokṣaścedajñānād bahuto 'nyathā // SAm_96 // virodhānnobhayaikātmyaṃ syādvādanyāyavidviṣām / avācyataikānte 'pyuktirnāvācyamiti yujyate // SAm_97 // ajñānānmohato bandho nājñānādvītamohataḥ / jñānastokācca mokṣaḥ syādamohānmohito 'nyathā // SAm_98 // kāmādiprabhavaścitraḥ karmabandhānurūpataḥ / tacca karma svahetubhyo jīvāste śuddhyaśuddhitaḥ // SAm_99 // śuddhyaśuddhī punaḥ śaktī te pākyāpākyaśaktivat / sādyanādī tayorvyaktī svabhāvo 'tarkagocaraḥ // SAm_100 // tattvajñānaṃ pramāṇaṃ te yugapat sarvabhāsanam / kramabhāvi ca yajjñānaṃ syādvādanayasaṃskṛtam // SAm_101 // upekṣā phalamādyasya śeṣasyādānahānadhīḥ / pūrvaṃ vājñānanāśo vā sarvasyāsya svagocare // SAm_102 // vākyeṣvanekāntadyotī gamyaṃ prati viśeṣakaḥ / syānnipāto 'rthayogitvāttava kevalināmapi // SAm_103 // syādvādaḥ sarvathaikāntayogātkiṃvṛttacidvidhiḥ / saptabhaṅganayāpekṣo heyādeyaviśeṣakaḥ // SAm_104 // syādvādakevalajñāne sarvatattvaprakāśane / bhedaḥ sākṣādasākṣācca hyavastvanyatamaṃ bhavet // SAm_105 // sadharmaṇaiva sādhyasya sādharmyādavirodhataḥ / syādvādapravibhaktārthaviśeṣavyañjako nayaḥ // SAm_106 // nayopanayaikāntānāṃ trikālānāṃ samuccayaḥ / avibhrāḍ bhāvasambandho dravyamekamanekadhā // SAm_107 // mithyāsamūho mithyā cenna mithyaikāntatāsti naḥ / nirapekṣā nayā mithyā sāpekṣā vastu te 'rthakṛt // SAm_108 // niyamyate 'rtho vākyena vidhinā vāraṇena vā / tathānyathā ca so 'vaśyamaviśeṣyatvamanyathā // SAm_109 // tadatadvastu vāgeṣā tadevetyanuśāsati / na satyā syānmṛṣāvākyaiḥ kathaṃ tattvārthadeśanā // SAm_110 // vāksvabhāvo 'nyavāgarthapratiṣedhaniraṅkuśaḥ / āha ca svārthasāmānyaṃ tādṛgvācyaṃ khapuṣpavat // SAm_111 // sāmānyavāgviśeṣe cenna śabdārthā mṛṣā hi sā / abhipretaviśeṣāpteḥ syātkāraḥ satyalāñchanaḥ // SAm_112 // vidheyamīpsitārthāṅgaṃ pratiṣedhavirodhi yat / tathaivādeyaheyatvamiti syādvādasaṃsthitiḥ // SAm_113 // itīyamāptamimāṃsā vihitā hitamicchatā / samyaṅmithyopadeśārthaviśeṣapratipattaye // SAm_114 // jayati jagati kleśāveśaprapaṃcahimāṃśumān vihitaviṣamaikāntadhvāntapramāṇanayāṃśumān / yatipatirajo yasyādhṛṣṭānmatāmbunidherlavān svamatamatayastīrthyā nānā pare samupāsate // SAm_115 //