Mṛtyuvañcanopadeśatārāsādhana utthāya pūrvasaṃdhyāyāṃ bhūpradeśe manohare / mṛdvāsanopaviṣṭaḥ san svahṛdi candramaṇḍale // Mvupts_1 // pañcamasya prathamaṃ tu dvitīyasvarayojitam / ardhendubindusaṃyuktaṃ sitaraśmivibhūṣitam // Mvupts_2 // tasya śuklamayūkhais tu tārām ākṛṣya vyomani / dvibhujāṃ sitadehāṃ tu varadotpaladhāriṇīm // Mvupts_3 // pañcopacārapūjābhiḥ pūjayitvā tu bhaktitaḥ / pāpānāṃ deśanāṃ paścāt tataḥ puṇyānumodanam // Mvupts_4 // tatpariṇāmanāṃ caiva triśaraṇagamanaṃ tathā / oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti paṭhet // Mvupts_5 // iti svaparaśūnyaṃ vai dhyātvā yogī vidhānavit / sitāravindamadhyasthacandrabimbāsanopari // Mvupts_6 // pūrvoktabījaniṣpannāṃ tārādevīṃ manoramām / ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // Mvupts_7 // śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām / sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm // Mvupts_8 // sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām / dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // Mvupts_9 // aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam / oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // Mvupts_10 // dhyāyād ekāgracittaḥ san ṣaṇ māsān dṛḍhaniścayaḥ / japed akhinnacittaḥ san mantram enaṃ daśākṣaram // Mvupts_11 // oṅkāram ādito dattvā paścāt tāre prayojayet / tuttāre syāt ture paścāt svāhāntaṃ sārvakarmikaḥ // Mvupts_12 // brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ / apy akhaṇḍitaromāgro mṛtyuṃ jayati muktavat // Mvupts_13 // valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ / siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // Mvupts_14 // ayācitānnapānādiharmyavastrādisaṃgamaḥ / khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // Mvupts_15 // kavitā vaktṛtā medhā prajñā caikāntanirmalā / anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // Mvupts_16 // // mṛtyuvañcanopadeśatārāsādhanaṃ samāptam //