vṛddhir ād-aic || PS_1,1.1 || adeṅ guṇaḥ || PS_1,1.2 || iko guṇa-vṛddhī || PS_1,1.3 || na dhātu-lopa ārdhadhātuke || PS_1,1.4 || kṅiti ca || PS_1,1.5 || dīdhī-vevī-iṭām || PS_1,1.6 || halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 || mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 || tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 || na aj-jhalau || PS_1,1.10 || īd-ūd-ed-dvivacanaṃ pragṛhyam || PS_1,1.11 || adaso māt || PS_1,1.12 || śe || PS_1,1.13 || nipāta eka-aj-an-āṅ || PS_1,1.14 || ot || PS_1,1.15 || sambuddhau śākalyasya-itāv anārṣe || PS_1,1.16 || uñaḥ || PS_1,1.17 || ūṃ || PS_1,1.18 || īd-ūtau ca saptamy-arthe || PS_1,1.19 || dā-dhā ghv-adāp || PS_1,1.20 || ādyantavad ekasmin || PS_1,1.21 || tarap-tamapau ghaḥ || PS_1,1.22 || bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 || ṣṇa-antā ṣaṭ || PS_1,1.24 || ḍati ca || PS_1,1.25 || kta-ktavatū niṣṭhā || PS_1,1.26 || sarva-ādīni sarvanāmāni || PS_1,1.27 || vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 || na bahuvrīhau || PS_1,1.29 || tṛtīyā-samāse || PS_1,1.30 || dvandve ca || PS_1,1.31 || vibhāṣā jasi || PS_1,1.32 || prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 || pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 || svam ajñāti-dhana-ākhyāyām || PS_1,1.35 || antaraṃ bahiryoga-upasaṃvyānayoḥ || PS_1,1.36 || svarādi-nipātam avyayam || PS_1,1.37 || taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 || kṛn-m-ej-antaḥ || PS_1,1.39 || ktvā-tosun-kasunaḥ || PS_1,1.40 || avyayī-bhāvaś ca || PS_1,1.41 || śi sarvanāma-sthānam || PS_1,1.42 || suḍ anapuṃsakasya || PS_1,1.43 || na vā-iti vibhāṣā || PS_1,1.44 || ig-yaṇaḥ samprasāraṇam || PS_1,1.45 || gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 || vija iṭ || PS_1,2.2 || vibhāṣā-ūrṇoḥ || PS_1,2.3 || sārvadhātukam apit || PS_1,2.4 || asaṃyogāl liṭ kit || PS_1,2.5 || indhi-bhavatibhyāṃ ca || PS_1,2.6 || mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 || ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1,2.8 || iko jhal || PS_1,2.9 || halantāc ca || PS_1,2.10 || liṅ-sicau ātmanepadeṣu || PS_1,2.11 || uś ca || PS_1,2.12 || vā gamaḥ || PS_1,2.13 || hanaḥ sic || PS_1,2.14 || yamo gandhane || PS_1,2.15 || vibhāṣā-upayamane || PS_1,2.16 || sthāghvor icca || PS_1,2.17 || na ktvā sa-iṭ || PS_1,2.18 || niṣṭhā śīṅ-svidi-midi-kṣvidi-dhṛṣaḥ || PS_1,2.19 || mṛṣas titikṣāyām || PS_1,2.20 || udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 || pūṅaḥ ktvā ca || PS_1,2.22 || na-upadhāt tha-pha-antād vā || PS_1,2.23 || vañci-luñcy-ṛtaś ca || PS_1,2.24 || tṛṣi-mṛṣi-kṛśeḥ kāśyapasya || PS_1,2.25 || ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 || ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 || acaś ca || PS_1,2.28 || uccair udāttaḥ || PS_1,2.29 || nīcair anudāttaḥ || PS_1,2.30 || samāhāraḥ svaritaḥ || PS_1,2.31 || tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 || eka-śruti dūrāt sambuddhau || PS_1,2.33 || yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || PS_1,2.34 || uccaistarāṃ vā vaṣaṭkāraḥ || PS_1,2.35 || vibhāṣā chandasi || PS_1,2.36 || na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 || deva-brahmaṇor anudāttaḥ || PS_1,2.38 || svaritāt saṃhitāyām anudāttānām || PS_1,2.39 || udātta-svarita-parasya sannataraḥ || PS_1,2.40 || apṛkta eka-al pratyayaḥ || PS_1,2.41 || tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || PS_1,2.42 || prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 || eka-vibhākti ca apūrva-nipāte || PS_1,2.44 || arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 || kṛt-taddhita-samāsāś ca || PS_1,2.46 || hrasvo napuṃsake prātipadikasya || PS_1,2.47 || gostriyor upasarjanasya || PS_1,2.48 || luk taddhita-luki || PS_1,2.49 || id-goṇyāḥ || PS_1,2.50 || lupi yuktavad-vyaktivacane || PS_1,2.51 || viśeṣaṇānāṃ ca ajāteḥ || PS_1,2.52 || tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 || lub yoga-aprakhyānāt || PS_1,2.54 || yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 || pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 || kāla-upasarjane ca tulyam || PS_1,2.57 || jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 || asmado dvayoś ca || PS_1,2.59 || phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 || chandasi punarvasvorekavacanam || PS_1,2.61 || viśākhayoś ca || PS_1,2.62 || tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 || sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 || vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 || strī puṃvac-ca || PS_1,2.66 || pumān striyā || PS_1,2.67 || bhrātṛ-putrau svasṛ-duhitṛbhyām || PS_1,2.68 || napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 || pitā mātrā || PS_1,2.70 || śvaśuraḥ śvasravā || PS_1,2.71 || tyad-ādīni sarvair nityam || PS_1,2.72 || grāmya-paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 || bhūvādayo dhātavaḥ || PS_1,3.1 || upadeśe 'j-anunāsika it || PS_1,3.2 || hal-antyam || PS_1,3.3 || na vibhaktau tusmāḥ || PS_1,3.4 || ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 || ṣaḥ pratyayasaya || PS_1,3.6 || duṭū || PS_1,3.7 || la-śa-kv ataddhite || PS_1,3.8 || tasya lopaḥ || PS_1,3.9 || yathā-saṅkhyam anudeśaḥ samānām || PS_1,3.10 || svaritena adhikāraḥ || PS_1,3.11 || anudāttaṅita ātmanepadam || PS_1,3.12 || bhāva-karmaṇoḥ || PS_1,3.13 || kartari karma-vyatihāre || PS_1,3.14 || na gati-hiṃsā-arthebhyaḥ || PS_1,3.15 || itaretara-anyonya-upapadāc ca || PS_1,3.16 || ner viśaḥ || PS_1,3.17 || parivy-avebhyaḥ kriyaḥ || PS_1,3.18 || viparābhyāṃ jeḥ || PS_1,3.19 || aṅo do 'nāsya-viharaṇe || PS_1,3.20 || krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 || samavapravibhyaḥ sthaḥ || PS_1,3.22 || prakāśana-stheya-ākhyahoś ca || PS_1,3.23 || udo 'nūrdhva-karmaṇi || PS_1,3.24 || upān mantra-karaṇe || PS_1,3.25 || akarmakāc ca || PS_1,3.26 || ud-vibhyāṃ tapaḥ || PS_1,3.27 || āṅo yama-hanaḥ || PS_1,3.28 || samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 || ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 || spardhāyām āṅaḥ || PS_1,3.31 || gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu kṛñaḥ || PS_1,3.32 || adheḥ prasahane || PS_1,3.33 || veḥ śabda-karmaṇaḥ || PS_1,3.34 || akarmakāc ca || PS_1,3.35 || sammānana-utsañjana-ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ || PS_1,3.36 || kartṛsthe ca śarīre karmaṇi || PS_1,3.37 || vṛtti-sarga-tāyaneṣu kramaḥ || PS_1,3.38 || upa-parābhyām || PS_1,3.39 || āṅa udgamane || PS_1,3.40 || veḥ pāda-viharaṇe || PS_1,3.41 || pra-upābhyāṃ samarthābhyām || PS_1,3.42 || anupasargād vā || PS_1,3.43 || apahnave jñaḥ || PS_1,3.44 || akarmakāc ca || PS_1,3.45 || saṃ-pratibhyām anādhyāne || PS_1,3.46 || bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 || vyaktavācāṃ samuccāraṇe || PS_1,3.48 || anor akarmakāt || PS_1,3.49 || vibhāṣā vipralāpe || PS_1,3.50 || avād graḥ || PS_1,3.51 || samaḥ pratijñāne || PS_1,3.52 || udaś caraḥ sakarmakāt || PS_1,3.53 || saṃs tṛtīyā-yuktāt || PS_1,3.54 || dāṇaś ca sā cec caturthy-arthe || PS_1,3.55 || upād yamaḥ svakarane || PS_1,3.56 || jñā-śru-smṛ-dṛśāṃ sanaḥ || PS_1,3.57 || na anor jñaḥ || PS_1,3.58 || praty-āṅbhyāṃ śruvaḥ || PS_1,3.59 || śadeḥ śitaḥ || PS_1,3.60 || mriyater luṅ-liṅoś ca || PS_1,3.61 || pūrvavat sanaḥ || PS_1,3.62 || ām-pratyayavat kṛño 'nuprayogasya || PS_1,3.63 || pra-upābhyāṃ yujer ayajña-pātreṣu || PS_1,3.64 || samaḥ kṣṇuvaḥ || PS_1,3.65 || bhujo 'navane || PS_1,3.66 || ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 || bhī-smyor hetubhaye || PS_1,3.68 || gṛdhi-vañcyoḥ pralambhane || PS_1,3.69 || liyaḥ saṃmānana-śālīnīkaraṇayoś ca || PS_1,3.70 || mithyopapadāt kṛño 'bhyāse || PS_1,3.71 || svarita-ñitaḥ kartr-abhiprāye kriyāphale || PS_1,3.72 || apād vadaḥ || PS_1,3.73 || ṇicaś ca || PS_1,3.74 || sam-ud-āṅbhyo yamo 'granthe || PS_1,3.75 || anupasargāj jñaḥ || PS_1,3.76 || vibhāṣā-upapadena pratīyamāne || PS_1,3.77 || śeṣāt kartari parasmaipadam || PS_1,3.78 || anu-parābhyāṃ kṛñaḥ || PS_1,3.79 || abhi-praty-atibhyaḥ kṣipaḥ || PS_1,3.80 || prādvahaḥ || PS_1,3.81 || parer mṛṣaḥ || PS_1,3.82 || vy-āṅ-paribhyo ramaḥ || PS_1,3.83 || upāc ca || PS_1,3.84 || vibhāśā 'karmakāt || PS_1,3.85 || budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 || nigaraṇa-calana-arthebhyaś ca || PS_1,3.87 || aṇāv akarmakāc cittavat-kartṛkāt || PS_1,3.88 || na pādamy-āṅyama-āṅyasa-parimuha-ruci-nṛti-vada-vasaḥ || PS_1,3.89 || vā kyaṣaḥ || PS_1,3.90 || dhydbhyo luṅi || PS_1,3.91 || vṛdbhyaḥ syasanoḥ || PS_1,3.92 || luṭi ca klupaḥ || PS_1,3.93 || ā kaḍārādekā sañjñā || PS_1,4.1 || vipratiṣedhe paraṃ kāryam || PS_1,4.2 || yū stry-ākhyau nadī || PS_1,4.3 || na-iyaṅ-uvaṅ-sthānāv astrī || PS_1,4.4 || va+āmi || PS_1,4.5 || ṅiti hrasvaś ca || PS_1,4.6 || śeṣo ghyasakhi || PS_1,4.7 || patiḥ samāsa eva || PS_1,4.8 || ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 || hrasvaṃ laghu || PS_1,4.10 || saṃyoge guru || PS_1,4.11 || dīrghaṃ ca || PS_1,4.12 || yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 || sup-tiṅ-antaṃ padam || PS_1,4.14 || naḥ kye || PS_1,4.15 || siti ca || PS_1,4.16 || svādiṣv a-sarvanamasthāne || PS_1,4.17 || yaci bham || PS_1,4.18 || tasau matv-arthe || PS_1,4.19 || ayasmaya-ādīni chandasi || PS_1,4.20 || bahuṣu bahuvacanam || PS_1,4.21 || dvy-ekayor dvibacanaa-ekavacane || PS_1,4.22 || kārake || PS_1,4.23 || dhruvamapāye 'pādānam || PS_1,4.24 || bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 || parā-jer asoḍhaḥ || PS_1,4.26 || vāraṇa-arthānām īpsitaḥ || PS_1,4.27 || antardhau yena adarśanam icchati || PS_1,4.28 || ākhyātā-upayoge || PS_1,4.29 || jani-kartuḥ prakṛtiḥ || PS_1,4.30 || bhuvaḥ prabhavaḥ || PS_1,4.31 || karmaṇā yam abhipraiti sa sampradānam || PS_1,4.32 || rucy-arthānām prīyamāṇaḥ || PS_1,4.33 || ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 || dhārer uttamarṇaḥ || PS_1,4.35 || spṛher īpsitaḥ || PS_1,4.36 || krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 || krudha-druhor upasṛṣṭhayoḥ karma || PS_1,4.38 || rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 || praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 || anu-prati-gṛṇaś ca || PS_1,4.41 || sādhakatamaṃ karaṇam || PS_1,4.42 || divaḥ karma ca || PS_1,4.43 || parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 || ādhāro 'dhikaraṇam || PS_1,4.45 || adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 || abhiniviśaś ca || PS_1,4.47 || upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 || kartrur īpsitatamaṃ karma || PS_1,4.49 || tathā-yuktaṃ ca anīpsitam || PS_1,4.50 || akathitaṃ ca || PS_1,4.51 || guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 || hṛ-kror anyatarasyām || PS_1,4.53 || svatantraḥ kartā || PS_1,4.54 || tat-prayojako hetuś ca || PS_1,4.55 || prāg-rīśvarān nipātāḥ || PS_1,4.56 || ca-ādayo 'sattve || PS_1,4.57 || pra-ādayaḥ || PS_1,4.58 || upasargāḥ kriyā-yoge || PS_1,4.59 || gatiś ca || PS_1,4.60 || ūry-ādi-cvi-ḍācaś ca || PS_1,4.61 || anukaraṇaṃ ca aniti-param || PS_1,4.62 || ādara-anādarayoḥ sad-asatī || PS_1,4.63 || bhūṣane 'lam || PS_1,4.64 || antar aparigrahe || PS_1,4.65 || kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 || puro 'vyayam || PS_1,4.67 || astaṃ ca || PS_1,4.68 || accha gaty-artha-vadeṣu || PS_1,4.69 || ado 'nupadeśe || PS_1,4.70 || taro 'ntardhau || PS_1,4.71 || vibhāṣā kṛñi || PS_1,4.72 || upāje 'nvāje || PS_1,4.73 || sākṣāt-prabhṛtīni ca || PS_1,4.74 || anatyādhāna urasi-manasī || PS_1,4.75 || madhye pade nivacane ca || PS_1,4.76 || nityaṃ haste pānāv-upayamane || PS_1,4.77 || prādhvaṃ vandhane || PS_1,4.78 || jīviā-upaniṣadāv aupamye || PS_1,4.79 || te prāg dhātoḥ || PS_1,4.80 || chandasi pare 'pi || PS_1,4.81 || vyavahitāś ca || PS_1,4.82 || karmapravacanīyāḥ || PS_1,4.83 || anur lakṣaṇe || PS_1,4.84 || tṛtīyā-arthe || PS_1,4.85 || hīne || PS_1,4.86 || upo 'dhike ca || PS_1,4.87 || apa-parī varjane || PS_1,4.88 || āṅ maryādā-vacane || PS_1,4.89 || lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 || abhir abhāge || PS_1,4.91 || pratiḥ pratinidhi-pratidānayoḥ || PS_1,4.92 || adhiparī anarthakau || PS_1,4.93 || suḥ pūjāyām || PS_1,4.94 || atir atikramaṇe ca || PS_1,4.95 || apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_1,4.96 || adhir īśvare || PS_1,4.97 || vibhāṣā kṛñi || PS_1,4.98 || laḥ parasmaipadam || PS_1,4.99 || taṅ-ānāv ātmanepadam || PS_1,4.100 || tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 || tāny ekavacanād vivacanabahuvacanāny ekaśaḥ || PS_1,4.102 || supaḥ || PS_1,4.103 || vibhaktiś ca || PS_1,4.104 || yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 || prahāse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 || asmady uttamaḥ || PS_1,4.107 || śeṣe prathamaḥ || PS_1,4.108 || paraḥ saṃnikarṣaḥ saṃhitā || PS_1,4.109 || virāmo 'vasānam || PS_1,4.110 || samarthaḥ padavidhiḥ || PS_2,1.1 || sub āmantrite para-aṅgavat svare || PS_2,1.2 || prāk kaḍārāt samāsaḥ || PS_2,1.3 || saha supā || PS_2,1.4 || avyayībhavaḥ || PS_2,1.5 || avyayaṃ vibhakti-samīpa-samṛddhi-vyṛddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-ānupūrvya-yaugapadya-sādṛśya-sampatti-sākalya-antavcaneṣu || PS_2,1.6 || yathā 'sādṛśye || PS_2,1.7 || yāvad avadhāraṇe || PS_2,1.8 || sup praitnā mātrā-arthe || PS_2,1.9 || akṣa-śalākā-saṅkhyāḥ pariṇā || PS_2,1.10 || vibhāṣā || PS_2,1.11 || apa-pari-bahir añcavaḥ pañcamyā || PS_2,1.12 || āṅ maryādā-abhividhyoḥ || PS_2,1.13 || lakṣaṇena abhipratī ābhimukhye || PS_2,1.14 || anur yat-samayā || PS_2,1.15 || yasya ca āyāmaḥ || PS_2,1.16 || tiṣṭhadgu-prabhṛtīni ca || PS_2,1.17 || pāre madhye ṣaṣṭhyā vā || PS_2,1.18 || saṅkhyā vaṃśyena || PS_2,1.19 || nadībhiś ca || PS_2,1.20 || anyapadarthe ca sañjñāyām || PS_2,1.21 || tatpuruṣaḥ || PS_2,1.22 || dviguś ca || PS_2,1.23 || dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 || svayaṃ ktena || PS_2,1.25 || khaṭvā kṣepe || PS_2,1.26 || sāmi || PS_2,1.27 || kālāḥ || PS_2,1.28 || atyantasaṃyoge ca || PS_2,1.29 || tṛtīyā tatkṛta-arthena guṇavacanena || PS_2,1.30 || pūrva-sadṛśa-sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 || kartṛkarṇe dṛtā bahulam || PS_2,1.32 || kṛtyair adhika-ārtha-vacane || PS_2,1.33 || annena vyañjanam || PS_2,1.34 || bhakṣyeṇa miśrīkaranam || PS_2,1.35 || caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2,1.36 || pañcamī bhayena || PS_2,1.37 || apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_2,1.38 || stoka-antika-dūra-artha-kṛcchrāṇi ktena || PS_2,1.39 || saptamī śauṇḍaiḥ || PS_2,1.40 || siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 || dhvāṅkṣena kṣepe || PS_2,1.42 || krtyair ṛṇe || PS_2,1.43 || sañjñāyām || PS_2,1.44 || ktena aho-rātra-avayavāḥ || PS_2,1.45 || tatra || PS_2,1.46 || kṣepe || PS_2,1.47 || pātresamita-ādayaś ca || PS_2,1.48 || pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 || dik-saṅkhye sañjñāyām || PS_2,1.50 || taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 || saṅkhyā-pūrvo dviguḥ || PS_2,1.52 || kutsitāni kutsanaiḥ || PS_2,1.53 || pāpāṇake kutsitaiḥ || PS_2,1.54 || upamānāni sāmānya-vacanaiḥ || PS_2,1.55 || upamitaṃ vyāghra-ādibhiḥ sāmānya-aprayoge || PS_2,1.56 || viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 || pūrva-apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 || śreṇy-ādayaḥ kṛta-ādibhiḥ || PS_2,1.59 || ktena nañ-viśiṣṭena anañ || PS_2,1.60 || san-mahat-parama-uttama-utkṛṣṭāḥ pūjyamānaiḥ || PS_2,1.61 || vṛndaraka-nāga-kuñjaraiḥ pūjyamānam || PS_2,1.62 || katara-katamau jātiparipraśne || PS_2,1.63 || kiṃ kṣepe || PS_2,1.64 || poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktṛ-śrotriya-adhyāpaka-dhūrtair jātiḥ || PS_2,1.65 || praśaṃsā-vacanaiś ca || PS_2,1.66 || yuvā khalati-pālita-valina-jaratībhiḥ || PS_2,1.67 || kṛtya-tulya-ākhyā ajātyā || PS_2,1.68 || varṇo varṇena || PS_2,1.69 || kumāraḥ śramaṇā-ādibhiḥ || PS_2,1.70 || catuṣpādo garbhiṇyā || PS_2,1.71 || mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 || pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || PS_2,2.1 || ardhaṃ napuṃsakam || PS_2,2.2 || dvitiya-tṛtīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 || prāptāpanne ca dvitīyayā || PS_2,2.4 || kālāḥ parimāṇinā || PS_2,2.5 || nañ || PS_2,2.6 || īṣadakṛtā || PS_2,2.7 || ṣaṣṭhī || PS_2,2.8 || yājaka-ādibhiś ca || PS_2,2.9 || na nirdhāraṇe || PS_2,2.10 || pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 || kten a ca pūjāyām || PS_2,2.12 || adhikaraṇa-vācinā ca || PS_2,2.13 || karmaṇi ca || PS_2,2.14 || tṛj-akābhyāṃ kartari || PS_2,2.15 || kartari ca || PS_2,2.16 || nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 || ku-gati-pra-ādayaḥ || PS_2,2.18 || upapadam atiṅ || PS_2,2.19 || amā-eva avyayena || PS_2,2.20 || tṛtīyā-prabhṛtīnyatarasyam || PS_2,2.21 || ktvā ca || PS_2,2.22 || śeṣo bahuvrīhiḥ || PS_2,2.23 || anekam anyapadārthe || PS_2,2.24 || saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_2,2.25 || diṅnāmāny antarāle || PS_2,2.26 || tatra tena+idam iti sarūpe || PS_2,2.27 || tena saha+iti tulyayoge || PS_2,2.28 || ca-arthe dvandvaḥ || PS_2,2.29 || upasarjanaṃ pūrvam || PS_2,2.30 || rājadanta-ādiṣu param || PS_2,2.31 || dvandve ghi || PS_2,2.32 || aj-ādy-ad-antam || PS_2,2.33 || alpa-ac-taram || PS_2,2.34 || saptamī-viśeṣane bahuvrīhau || PS_2,2.35 || niṣṭhā || PS_2,2.36 || vā+āhita-agny-ādiṣu || PS_2,2.37 || kaḍārāḥ karmadhāraye || PS_2,2.38 || anabhihite || PS_2,3.1 || karmaṇi dvitīyā || PS_2,3.2 || tṛtīyā ca hoś chandasi || PS_2,3.3 || antarā 'ntareṇa yukte || PS_2,3.4 || kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 || apavarge tṛtīyā || PS_2,3.6 || saptamī-pañcamyau kāraka-madhye || PS_2,3.7 || karmapravacanīya-yukte dvitīyā || PS_2,3.8 || yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 || pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 || pratinidhi-pratidāne ca yasmāt || PS_2,3.11 || gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 || caturthī sampradāne || PS_2,3.13 || kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 || tumarthāc ca bhāva-vacanāt || PS_2,3.15 || namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 || manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 || kartṛ-karaṇayos tṛtīyā || PS_2,3.18 || sahayukte 'pradhāne || PS_2,3.19 || yena aṅga-vikāraḥ || PS_2,3.20 || ittham-bhūta-lakṣaṇe || PS_2,3.21 || sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 || hetau || PS_2,3.23 || akartary-ṛṇe pañcamī || PS_2,3.24 || vibhāṣā guṇe 'strīyām || PS_2,3.25 || ṣaṣṭhī hetu-prayoge || PS_2,3.26 || sarvanāmnas tṛtīyā ca || PS_2,3.27 || apādāne pañcamī || PS_2,3.28 || anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 || ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 || enapā dvitīyā || PS_2,3.31 || pṛthag-vinā-nānābhis tṛtīyā 'nyatarasyām || PS_2,3.32 || kareṇa ca stoka-alpa-kṛcchra-katipayasya asattva-vacanasya || PS_2,3.33 || dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 || dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 || saptamy-adhikarane ca || PS_2,3.36 || yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 || ṣaṣṭhī ca anādare || PS_2,3.38 || svāmi-īśvar-ādhipati-dāyāda-sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 || āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 || yataś ca nirdhāranam || PS_2,3.41 || pañcamī vibhakte || PS_2,3.42 || sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || PS_2,3.43 || prasita-utsukābhyāṃ tṛtīyā ca || PS_2,3.44 || nakṣatre ca lupi || PS_2,3.45 || prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 || sambodhane ca || PS_2,3.47 || sā+āmantritam || PS_2,3.48 || ekavacanaṃ sambuddhiḥ || PS_2,3.49 || ṣaṣṭhī śeṣe || PS_2,3.50 || jño 'vid-arthasya karaṇe || PS_2,3.51 || adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 || kṛñaḥ pratiyatne || PS_2,3.53 || rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_2,3.54 || āśiṣi nāthaḥ || PS_2,3.55 || jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 || vyavahṛ-paṇoḥ samarthayoḥ || PS_2,3.57 || divas tad-arthasya || PS_2,3.58 || vibhāṣa-upasarge || PS_2,3.59 || dvitīyā brāhmaṇe || PS_2,3.60 || preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 || caturthy-arthe bahulaṃ chandasi || PS_2,3.62 || yajeś ca karaṇe || PS_2,3.63 || kṛtvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 || kartṛ-karmaṇoḥ kṛti || PS_2,3.65 || ubhaya-prāptau karmaṇi || PS_2,3.66 || ktasya ca vartamāne || PS_2,3.67 || adhikaraṇa-vācinaś ca || PS_2,3.68 || na la-u-uka-avyaya-niṣṭhā-khalartha-tṛnām || PS_2,3.69 || aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3.70 || kṛtyānāṃ kartari vā || PS_2,3.71 || tulya-arthair atulā-upamābhyāṃ tṛtīyā 'nyatarasyām || PS_2,3.72 || caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 || dvigur ekavacanam || PS_2,4.1 || dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 || anuvāde caraṇānām || PS_2,4.3 || adhvaryu-kratur anapuṃsakam || PS_2,4.4 || adhyayanato 'viprakṛṣṭa-ākhyānām || PS_2,4.5 || jātir aprāṇinām || PS_2,4.6 || viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 || kṣudra-jantavaḥ || PS_2,4.8 || yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_2,4.9 || śūdrāṇām aniravasitānām || PS_2,4.10 || gavāśva-prabhṛtīni ca || PS_2,4.11 || vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpara-adharottarāṇām || PS_2,4.12 || vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 || na dadhipaya-ādīni || PS_2,4.14 || adhikarana-etāvattve ca || PS_2,4.15 || vibhāṣā samīpe || PS_2,4.16 || sa napuṃsakam || PS_2,4.17 || avyayībhāvaś ca || PS_2,4.18 || tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4.19 || sañjñāyāṃ kantā-uśīnareṣu || PS_2,4.20 || upajñā-upakramam tad-ādy-ācikhyāsāyām || PS_2,4.21 || chāyā bāhulye || PS_2,4.22 || sabhā rājā 'manusya-pūrvā || PS_2,4.23 || aśālā ca || PS_2,4.24 || vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 || paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 || pūrvavad-aśvava-ḍavau || PS_2,4.27 || hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 || rātra-ahna-ahāḥ puṃsi || PS_2,4.29 || apathaṃ napuṃsakam || PS_2,4.30 || ardharcāḥ puṃsi ca || PS_2,4.31 || idamo 'nvādeśe 'ś anudāttas tṛtīyā-ādau || PS_2,4.32 || etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 || dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 || ārdhadhātuke || PS_2,4.35 || ado jagdhir lyap ti kiti || PS_2,4.36 || luṅ-sanor ghasl̥ || PS_2,4.37 || ghañ-apoś ca || PS_2,4.38 || bahulaṃ chandasi || PS_2,4.39 || liṭy antarasyām || PS_2,4.40 || veño vayiḥ || PS_2,4.41 || hano vadha liṅi || PS_2,4.42 || luṅi ca || PS_2,4.43 || ātmanepadeṣv anyatarasyām || PS_2,4.44 || iṇo gā luṅi || PS_2,4.45 || ṇau gamir abodhane || PS_2,4.46 || sani ca || PS_2,4.47 || iṅaś ca || PS_2,4.48 || gāṅ liṭi || PS_2,4.49 || vibhāṣā luṅl̥ṅoḥ || PS_2,4.50 || ṇau ca saṃś-caṅoḥ || PS_2,4.51 || aster bhūḥ || PS_2,4.52 || bruvo baciḥ || PS_2,4.53 || cakṣiṅaḥ khyāñ || PS_2,4.54 || vā liṭi || PS_2,4.55 || ajer vy aghañ-apoḥ || PS_2,4.56 || vā yau || PS_2,4.57 || ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 || paila-ādibyaś ca || PS_2,4.59 || iñaḥ prācām || PS_2,4.60 || na taulvalibhyaḥ || PS_2,4.61 || tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 || yaska-ādibhyo gotre || PS_2,4.63 || yañ-añoś ca || PS_2,4.64 || atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 || bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 || na gopavana-ādibhyaḥ || PS_2,4.67 || tika-kitava-ādibhyo dvandve || PS_2,4.68 || upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 || āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 || supo dhātu-prātipadikayoḥ || PS_2,4.71 || adiprabhṛtibhyaḥ śapaḥ || PS_2,4.72 || bahulaṃ chandasi || PS_2,4.73 || yaṅo 'ci ca || PS_2,4.74 || juhoty-ādibhyaḥ śluḥ || PS_2,4.75 || bahulaṃ chandasi || PS_2,4.76 || gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 || vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 || tan-ādibhyas ta-thāsoḥ || PS_2,4.79 || mantre ghasa-hvara-naśa-vṛ-daha-ād-vṛc-kṛ-gami-janibhyo leḥ || PS_2,4.80 || āmaḥ || PS_2,4.81 || avyayād āp-supaḥ || PS_2,4.82 || na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 || tṛtīyā-saptamyor bahulam || PS_2,4.84 || luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 || pratyayaḥ || PS_3,1.1 || paraś ca || PS_3,1.2 || ādy-udāttaś ca || PS_3,1.3 || anudāttau sup-pitau || PS_3,1.4 || gup-tij-kidbhyaḥ san || PS_3,1.5 || mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 || dhātoḥ karmaṇaḥ samāna-kartṛkād icchāyāṃ vā || PS_3,1.7 || supa ātmanaḥ kyac || PS_3,1.8 || kāmyac ca || PS_3,1.9 || upamānād ācāre || PS_3,1.10 || kartuḥ kyaṅ salopaś ca || PS_3,1.11 || bhṛśādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 || lohitādi-ḍājbhyaḥ kyaṣ || PS_3,1.13 || kaṣṭāya kramaṇe || PS_3,1.14 || karmaṇo romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 || bāṣpa-ūṣmabhyām udvamane || PS_3,1.16 || śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 || sukhādibhyaḥ kartṛ-vedanāyām || PS_3,1.18 || namo-varivaś-citraṅaḥ kyac || PS_3,1.19 || puccha-bhānḍa-cīvarāṇ ṇiṅ || PS_3,1.20 || muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyo ṇic || PS_3,1.21 || dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 || nityaṃ kauṭilye gatau || PS_3,1.23 || lupa-sada-cara-japa-jabha-daha-daśa-gṝbhyo bhāva-garhāyām || PS_3,1.24 || satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic || PS_3,1.25 || hetumati ca || PS_3,1.26 || kaṇḍv-ādibhyo yak || PS_3,1.27 || gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_3,1.28 || ṛter īyaṅ || PS_3,1.29 || kamer ṇiṅ || PS_3,1.30 || āyādaya ārdhadhātuke vā || PS_3,1.31 || san-ādyantā dhātavaḥ || PS_3,1.32 || syatāsī l̥luṭoḥ || PS_3,1.33 || sib-bahulaṃ leti || PS_3,1.34 || kās-pratyayād ām amantre liṭi || PS_3,1.35 || ij-ādeś ca gurumato 'nṛcchaḥ || PS_3,1.36 || daya-aya-āsaś ca || PS_3,1.37 || uṣa-vida-jāgṛbhyo 'nyatarasyām || PS_3,1.38 || bhī-hrī-bhṛ-huvāṃ śluvac ca || PS_3,1.39 || kṛñ ca anuprayujyate liṭi || PS_3,1.40 || vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 || abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann iti cchandasi || PS_3,1.42 || cli luḍi || PS_3,1.43 || cleḥ sic || PS_3,1.44 || śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 || śliṣa āliṅgane || PS_3,1.46 || na dṛśaḥ || PS_3,1.47 || ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 || vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 || gupeś chandasi || PS_3,1.50 || na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1.51 || asyati-vakti-khyātibhyo 'ṅ || PS_3,1.52 || lipi-sici-hvaś ca || PS_3,1.53 || ātmanepadeṣv anyatarasyām || PS_3,1.54 || puṣādi-dyutādy-l̥ditaḥ prasmaipadeṣu || PS_3,1.55 || sarti-śāsty-artibhyaś ca || PS_3,1.56 || irito vā || PS_3,1.57 || jṝ-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 || kṛ-mṛ-dṛ-ruhibhyaś chandasi || PS_3,1.59 || ciṇ te padaḥ || PS_3,1.60 || dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 || acaḥ karmakartari || PS_3,1.62 || duhaś ca || PS_3,1.63 || na rudhaḥ || PS_3,1.64 || tapo 'nutāpe ca || PS_3,1.65 || ciṇ bhāvakarmaṇoḥ || PS_3,1.66 || sārvadhātuke yak || PS_3,1.67 || kartari śap || PS_3,1.68 || div-ādibhyaḥ śyan || PS_3,1.69 || vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ || PS_3,1.70 || yaso 'nupasargāt || PS_3,1.71 || saṃyasaś ca || PS_3,1.72 || sv-ādibhyaḥ śnuḥ || PS_3,1.73 || śruvaḥ śṛ ca || PS_3,1.74 || akṣo 'nyatarasyām || PS_3,1.75 || tanū-karaṇe takṣaḥ || PS_3,1.76 || tud-ādibhyaḥ śaḥ || PS_3,1.77 || rudḥ-ādibhyaḥ śnam || PS_3,1.78 || tan-ādi-kṛñbhyaḥ uḥ || PS_3,1.79 || dhinvi-kṛṇvyor a ca || PS_3,1.80 || kry-ādibhyaḥ śnā || PS_3,1.81 || stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 || halaḥ śnaḥ śānajjñau || PS_3,1.83 || chandasi śāyaj api || PS_3,1.84 || vyatyayo bahulam || PS_3,1.85 || liṅy āśiṣy aṅ || PS_3,1.86 || karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 || tapas tapaḥ-karmakasya+eva || PS_3,1.88 || na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 || kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 || dhātoḥ || PS_3,1.91 || tatra+upapadaṃ saptamīstham || PS_3,1.92 || kṛd atiṅ || PS_3,1.93 || vā 'sarūpo 'striyām || PS_3,1.94 || kṛtyāḥ pragṇ vulaḥ || PS_3,1.95 || tavyat-tavya-anīyaraḥ || PS_3,1.96 || aco yat || PS_3,1.97 || por ad-upadhāt || PS_3,1.98 || śaki-sahoś ca || PS_3,1.99 || gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 || avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu || PS_3,1.101 || vahyaṃ karaṇam || PS_3,1.102 || aryaḥ svami-vaiśyayoḥ || PS_3,1.103 || upasaryā kālyā prajane || PS_3,1.104 || ajaryaṃ saṅgatam || PS_3,1.105 || vadaḥ supi kyap ca || PS_3,1.106 || bhuvo bhāve || PS_3,1.107 || hanas ta ca || PS_3,1.108 || eti-stu-śās-vṛ-dṛ-juṣaḥ kyap || PS_3,1.109 || ṛd upadhāc ca akl̥pi-cṛteḥ || PS_3,1.110 || ī ca khanaḥ || PS_3,1.111 || bhṛño 'sañjñāyām || PS_3,1.112 || mṛjer vibhāṣā || PS_3,1.113 || rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya-avyathyāḥ || PS_3,1.114 || bhidya-uddhyau nade || PS_3,1.115 || puṣya-siddhyau nakṣatre || PS_3,1.116 || vipūya-vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 || praty-apibhyāṃ graheś chandasi || PS_3,1.118 || pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 || vibhāṣā kṛ-vṛṣoḥ || PS_3,1.120 || yugyaṃ ca patre || PS_3,1.121 || amāvasyad-anyatarasyām || PS_3,1.122 || chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapṛḍāni || PS_3,1.123 || ṛ-halor ṇyat || PS_3,1.124 || or āvaśyake || PS_3,1.125 || āsu-yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 || ānāyyo 'nitye || PS_3,1.127 || praṇāyyo 'sammatau || PS_3,1.128 || pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_3,1.129 || kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 || agnau paricāyya-upacāyya-samūhyāḥ || PS_3,1.131 || citya-agnicitye ca || PS_3,1.132 || ṇvul-tṛcau || PS_3,1.133 || nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 || igupadha-jñā-prī-kiraḥ kaḥ || PS_3,1.135 || ātaś ca+upasarge || PS_3,1.136 || pā-ghrā-dhmā-dheṭ-dṛśaḥ śaḥ || PS_3,1.137 || anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 || dadāti-dadhātyor vibhāṣā || PS_3,1.139 || jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 || śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahṛ-liha-śliṣa-śvasaś ca || PS_3,1.141 || du-nyor anupasarge || PS_3,1.142 || vibhāśā grahaḥ || PS_3,1.143 || gehe kaḥ || PS_3,1.144 || śilpini ṣvun || PS_3,1.145 || gasthakan || PS_3,1.146 || ṇyuṭ ca || PS_3,1.147 || haś ca vrīhi-kālayoḥ || PS_3,1.148 || pru-sṛ-lvaḥ samabhihāre vun || PS_3,1.149 || āśiṣi ca || PS_3,1.150 || karmaṇy aṇ || PS_3,2.1 || hvā-vā-amaś ca || PS_3,2.2 || āto 'nupasarge kaḥ || PS_3,2.3 || supi sthaḥ || PS_3,2.4 || tunda-śokayoḥ parimṛja-apanudoḥ || PS_3,2.5 || pre dā-jñaḥ || PS_3,2.6 || sami khyaḥ || PS_3,2.7 || gā-poṣ ṭak || PS_3,2.8 || harater anudyamane 'c || PS_3,2.9 || vayasi ca || PS_3,2.10 || āṅi tācchīlye || PS_3,2.11 || arhaḥ || PS_3,2.12 || stamba-karṇayo rami-japoḥ || PS_3,2.13 || śami dhātoḥ sañjñāyām || PS_3,2.14 || adhikaraṇe śeteḥ || PS_3,2.15 || careṣ ṭaḥ || PS_3,2.16 || bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 || puro 'grato 'greṣu sarteḥ || PS_3,2.18 || pūrve kartari || PS_3,2.19 || kṛño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 || divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 || karmaṇi bhṛtau || PS_3,2.22 || na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 || stamba-śakṛtor in || PS_3,2.24 || harater dṛti-nāthayoḥ paśau || PS_3,2.25 || phalegrahir-ātmambhariś ca || PS_3,2.26 || chandasi vana-sana-rakṣi-mathām || PS_3,2.27 || ejeḥ khaś || PS_3,2.28 || nāsikā-stanayor dhmā-dheṭoḥ || PS_3,2.29 || nāḍī-muṣṭyoś ca || PS_3,2.30 || udi kūle ruji-vahoḥ || PS_3,2.31 || vaha-abhre lihaḥ || PS_3,2.32 || parimāṇe pacaḥ || PS_3,2.33 || mita-nakhe ca || PS_3,2.34 || vidhv-aruṣos tudaḥ || PS_3,2.35 || asūrya-lalāṭayor dṛśi-tapoḥ || PS_3,2.36 || ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 || priyavaśe vadaḥ khac || PS_3,2.38 || dviṣat-parayos tāpeḥ || PS_3,2.39 || vāci yamo vrate || PS_3,2.40 || pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 || sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2.42 || megha-rti-bhayeṣu kṛñaḥ || PS_3,2.43 || kṣema-priya-madre 'ṇ ca || PS_3,2.44 || āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 || sañjñāyāṃ bhṛ-tṝ-vṛ-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 || gamaś ca || PS_3,2.47 || anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 || āśiṣi hanaḥ || PS_3,2.49 || ape kleśa-tamasoḥ || PS_3,2.50 || kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 || lakṣaṇe jāyā-patyoṣ ṭak || PS_3,2.52 || amanuṣyakartṛke ca || PS_3,2.53 || śaktau hasti kapāṭayoḥ || PS_3,2.54 || pāṇigha-tāḍaghau śilpini || PS_3,2.55 || āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kṛñaḥ karaṇe khyun || PS_3,2.56 || kartari bhuvaḥ khiṣṇuc-khukañau || PS_3,2.57 || spṛśo 'nudake kvin || PS_3,2.58 || ṛtvig-dadhṛk-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 || tyadādiṣu dṛśo 'nālocane kañ ca || PS_3,2.60 || sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 || bhajo ṇviḥ || PS_3,2.62 || chandasi sahaḥ || PS_3,2.63 || vahaś ca || PS_3,2.64 || kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 || havye 'nantaḥpādām || PS_3,2.66 || jana-sana-khana-krama-gamo viṭ || PS_3,2.67 || ado 'nanne || PS_3,2.68 || kravye ca || PS_3,2.69 || duhaḥ kab ghaś ca || PS_3,2.70 || mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 || ave yajaḥ || PS_3,2.72 || vij upe chandasi || PS_3,2.73 || āto manin-kvanib-vanipaś ca || PS_3,2.74 || anyebhyo 'pi dṛśyante || PS_3,2.75 || kvip ca || PS_3,2.76 || sthaḥ ka ca || PS_3,2.77 || supy ajātau ṇinis tācchīlye || PS_3,2.78 || kartary upamāme || PS_3,2.79 || vrate || PS_3,2.80 || bahulam ābhīkṣṇye || PS_3,2.81 || manaḥ || PS_3,2.82 || ātmamāne khaś ca || PS_3,2.83 || bhūte || PS_3,2.84 || karaṇe yajaḥ || PS_3,2.85 || karamaṇi hanaḥ || PS_3,2.86 || brahma-bhrūṇa-vṛtreṣu kvip || PS_3,2.87 || bahulaṃ chandasi || PS_3,2.88 || su-karma-pāpa-mantra-puṇyeṣu kṛñaḥ || PS_3,2.89 || some suñaḥ || PS_3,2.90 || agnau ceḥ || PS_3,2.91 || karmaṇy-agny-ākhyāyām || PS_3,2.92 || karmaṇi inir vikriyaḥ || PS_3,2.93 || dṛśeḥ kvanip || PS_3,2.94 || rājani yudhikṛñaḥ || PS_3,2.95 || sahe ca || PS_3,2.96 || saptamyāṃ janer ḍaḥ || PS_3,2.97 || pañcamyām ajātau || PS_3,2.98 || upasarge ca sañjñāyām || PS_3,2.99 || anau karmaṇi || PS_3,2.100 || anyeṣv api dṛśyate || PS_3,2.101 || niṣṭhā || PS_3,2.102 || su-yajor ṅvanip || PS_3,2.103 || jīryater atṛn || PS_3,2.104 || chandasi liṭ || PS_3,2.105 || liṭaḥ kānaj vā || PS_3,2.106 || kvasuś ca || PS_3,2.107 || bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 || upeyivān anāśvān anūcānaś ca || PS_3,2.109 || luṅ || PS_3,2.110 || anadyatane laṅ || PS_3,2.111 || abhijñā-vacane lṛṭ || PS_3,2.112 || na yadi || PS_3,2.113 || vibhāṣā sākāṅkṣe || PS_3,2.114 || parokṣe liṭ || PS_3,2.115 || ha-śaśvator laṅ ca || PS_3,2.116 || praśne ca āsanna-kale || PS_3,2.117 || laṭ sme || PS_3,2.118 || aparokṣe ca || PS_3,2.119 || nanau pṛṣṭa-prati-vacane || PS_3,2.120 || na-nvor vibhāṣā || PS_3,2.121 || puri luṅ ca asme || PS_3,2.122 || vartamāne laṭ || PS_3,2.123 || laṭaḥ śatṛ-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 || sambodhane ca || PS_3,2.125 || lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3,2.126 || tau sat || PS_3,2.127 || pūṅ yajoḥ śānan || PS_3,2.128 || tācchīya-vayovacana-śaktiṣu cānaś || PS_3,2.129 || iṅ-dhāryoḥ śatra-kṛcchriṇi || PS_3,2.130 || dviṣo 'mitre || PS_3,2.131 || suño yajñasaṃyoge || PS_3,2.132 || arhaḥ praśaṃsāyām || PS_3,2.133 || ā kveḥ tacchīla-taddharma-tatsādhukāriṣu || PS_3,2.134 || tṛn || PS_3,2.135 || alaṅ-kṛñ-nirākṛñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vṛtu-vṛdhu-saha-cara iṣṇuc || PS_3,2.136 || ṇeś chandasi || PS_3,2.137 || bhuvaś ca || PS_3,2.138 || glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 || trasi-gṛdhi-dhṛṣi-kṣipeḥ knuḥ || PS_3,2.140 || śam-ity aṣṭābhyo ghinuṇ || PS_3,2.141 || saṃpṛca-anurudha-āṅyama-āṅyasa-parisṛ-saṃsṛja-paridevi-saṃjvara-parikṣipa-pariraṭa-parivada-paridaha-parimuha-duṣa-dviṣa-druha-duha-yuja-ākrīḍa-vivica-tyaja-raja-bhaja-aticara-apacara-āmuṣa-abhyāhanaś ca || PS_3,2.142 || vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 || ape ca laṣaḥ || PS_3,2.144 || pre lapa-sṛ-dru-matha-vada-vasaḥ || PS_3,2.145 || ninda-hiṃsa-kliśa-khāda-vināśa-parikṣipa-pariraṭa-parivādi-vyābhāṣa-asūyo vuñ || PS_3,2.146 || devi-kraśoś ca+upasarge || PS_3,2.147 || calana-śabdārthād akarmakād yuc || PS_3,2.148 || anudātta-itaś ca halādeḥ || PS_3,2.149 || ju-caṅkramya-dandramya-sṛ-gṛdhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 || krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 || na yaḥ || PS_3,2.152 || sūda-dīpa-dīkṣaś ca || PS_3,2.153 || laṣa-pata-pada-sthā-bhū-vṛṣa-hana-kama-gama-śṝbhya ukañ || PS_3,2.154 || jalpa-bhikṣa-kuṭṭa-luṇṭa-vṛṅaḥ ṣākan || PS_3,2.155 || prajor iniḥ || PS_3,2.156 || ji-dṛ-kṣi-viśri-iṇ-vama-avyatha-abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 || spṛhi-gṛhi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 || dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 || sṛ-ghasy-adaḥ kmarac || PS_3,2.160 || bhañja-bhāsa-mido ghurac || PS_3,2.161 || vidi-bhidi-cchideḥ kurac || PS_3,2.162 || iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 || gatvaraś ca || PS_3,2.164 || jāgur ūkaḥ || PS_3,2.165 || yaja-japa-daśāṃ yaṅaḥ || PS_3,2.166 || nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 || san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 || vindur icchuḥ || PS_3,2.169 || kyāc chandasi || PS_3,2.170 || ād-ṛ-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 || svapitṛṣornajiṅ || PS_3,2.172 || śṝ-vandyor āruḥ || PS_3,2.173 || bhiyaḥ kru-klukanau || PS_3,2.174 || sthā-īśa-bhāsa-pisa-kaso varac || PS_3,2.175 || yaś ca yaṅaḥ || PS_3,2.176 || bhrāja-bhāsa-dhurvi-dyuta-urji-pṝ-jugrāvastuvaḥ kvip || PS_3,2.177 || anyebhyo 'pi dṛśyate || PS_3,2.178 || bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 || vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 || dhaḥ karamṇi ṣṭran || PS_3,2.181 || dām-nī-śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 || hala-sūkarayoḥ puvaḥ || PS_3,2.183 || arti-lū-dhū-sū-khana-saha-cara itraḥ || PS_3,2.184 || puvaḥ sañjñāyām || PS_3,2.185 || kartari carṣidevatayoḥ || PS_3,2.186 || ñītaḥ ktaḥ || PS_3,2.187 || mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 || uṇādayo bahulam || PS_3,3.1 || bhūte 'pi dṛśyante || PS_3,3.2 || bhaviṣyati gamyādayaḥ || PS_3,3.3 || yāvat-purā-nipātayor laṭ || PS_3,3.4 || vibhāṣā kadā-karhyoḥ || PS_3,3.5 || kiṃvṛtte lipsāyām || PS_3,3.6 || lipsyamāna-siddhau ca || PS_3,3.7 || loḍ-arthalakṣane ca || PS_3,3.8 || liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 || tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 || bhāva-vacanāś ca || PS_3,3.11 || aṇ karmaṇi ca || PS_3,3.12 || lṛṭ śeṣe ca || PS_3,3.13 || lṛṭaḥ sadvā || PS_3,3.14 || anadyatane luṭ || PS_3,3.15 || pada-ruja-viśa-spṛśo ghañ || PS_3,3.16 || sṛ sthire || PS_3,3.17 || bhāve || PS_3,3.18 || akartari ca kārake sañjñāyām || PS_3,3.19 || parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 || iṅaś ca || PS_3,3.21 || upasarge ruvaḥ || PS_3,3.22 || sami yu-dru-duvaḥ || PS_3,3.23 || śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 || vau kṣu-śruvaḥ || PS_3,3.25 || ava-udor niyaḥ || PS_3,3.26 || pre dru-stu-sruvaḥ || PS_3,3.27 || nir-abhyoḥ pū-lvoḥ || PS_3,3.28 || un-nyor graḥ || PS_3,3.29 || kṝ dhānye || PS_3,3.30 || yajñe sami stuvaḥ || PS_3,3.31 || pre stro 'yajñe || PS_3,3.32 || prathane vāv aśabde || PS_3,3.33 || chandonāmni ca || PS_3,3.34 || udi grahaḥ || PS_3,3.35 || sami muṣṭau || PS_3,3.36 || pari-nyor nī-ṇor dyūta-abhreṣayoḥ || PS_3,3.37 || parāv anupātyaya iṇaḥ || PS_3,3.38 || vy-upayoḥ śeteḥ paryāye || PS_3,3.39 || hasta-adāne cer asteye || PS_3,3.40 || nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 || saṅghe ca anauttarādharye || PS_3,3.42 || karma-vyatihāre ṇac striyām || PS_3,3.43 || abhividhau bhāve inuṇ || PS_3,3.44 || ākrośe 'vanyor grahaḥ || PS_3,3.45 || pre lipsāyām || PS_3,3.46 || parau yajñe || PS_3,3.47 || nau vṛ dhānye || PS_3,3.48 || udi śrayati-yauti-pū-druvaḥ || PS_3,3.49 || vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 || ave graho varṣa-pratibandhe || PS_3,3.51 || pre vaṇijām || PS_3,3.52 || raśmau ca || PS_3,3.53 || vṛṇoter ācchādane || PS_3,3.54 || prau bhuvo 'vajñāne || PS_3,3.55 || er ac || PS_3,3.56 || ṝdor ap || PS_3,3.57 || graha-vṛ-dṛ-niścigamaś ca || PS_3,3.58 || upasarge 'daḥ || PS_3,3.59 || nau ṇa ca || PS_3,3.60 || vyadha-japor anupasarge || PS_3,3.61 || svana-hasor vā || PS_3,3.62 || yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 || nau gada-nada-paṭha-svanaḥ || PS_3,3.64 || kvaṇo vīṇāyāṃ ca || PS_3,3.65 || nityaṃ paṇaḥ parimāṇe || PS_3,3.66 || mado 'nupasarge || PS_3,3.67 || pramada-sammadau harṣe || PS_3,3.68 || sam-udor ajaḥ paśuṣu || PS_3,3.69 || akṣeṣu glahaḥ || PS_3,3.70 || prajane sarteḥ || PS_3,3.71 || hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 || āṅi yuddhe || PS_3,3.73 || nipānam āhāvaḥ || PS_3,3.74 || bhāve 'nupasargasya || PS_3,3.75 || hanaś ca vadhaḥ || PS_3,3.76 || mūrtau ghanaḥ || PS_3,3.77 || antarghano deśe || PS_3,3.78 || agāra-ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 || udghano 'tyādhānam || PS_3,3.80 || apaghano 'ṅgam || PS_3,3.81 || karaṇe 'yo-vidruṣu || PS_3,3.82 || stambe ka ca || PS_3,3.83 || parau ghaḥ || PS_3,3.84 || upaghna āśraye || PS_3,3.85 || saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 || nigho nimitam || PS_3,3.87 || ḍvitaḥ ktriḥ || PS_3,3.88 || ṭvito 'thuc || PS_3,3.89 || yaja-yāca-yata-viccha-praccha-rakṣo naṅ || PS_3,3.90 || svapo nan || PS_3,3.91 || upasarge ghoḥ kiḥ || PS_3,3.92 || karmaṇy adhikaraṇe ca || PS_3,3.93 || striyāṃ ktin || PS_3,3.94 || sthā-gā-pāpaco bhāve || PS_3,3.95 || mantre vṛṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 || ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 || vraja-yajor bhāve kyap || PS_3,3.98 || sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhṛñ-iṇaḥ || PS_3,3.99 || kṛñaḥ śa ca || PS_3,3.100 || iccyā || PS_3,3.101 || a pratyayāt || PS_3,3.102 || guroś ca halaḥ || PS_3,3.103 || ṣid-bhidādibhyo 'ṅ || PS_3,3.104 || cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 || ātaś ca+upasarge || PS_3,3.106 || ṇy-āsa-śrantho yuc || PS_3,3.107 || roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 || sañjñāyām || PS_3,3.109 || vibhā-āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 || paryāya-arha-rṇa-utpattiṣu ṇvuc || PS_3,3.111 || ākrośe nañy atiḥ || PS_3,3.112 || kṛtya-lyuṭo bahulam || PS_3,3.113 || napuṃsake bhāve ktaḥ || PS_3,3.114 || lyuṭ ca || PS_3,3.115 || karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 || karaṇa-adhikaraṇayoś ca || PS_3,3.117 || puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 || gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 || ave tṝ-stror ghañ || PS_3,3.120 || halaś ca || PS_3,3.121 || adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 || udaṅko 'nudake || PS_3,3.123 || jālam ānāyaḥ || PS_3,3.124 || khano gha ca || PS_3,3.125 || īṣad-duḥ-suṣu kṛcchra-akṛccra-artheṣu khal || PS_3,3.126 || kartṛ-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 || āto yuc || PS_3,3.128 || chandasi gaty-arthebhyaḥ || PS_3,3.129 || anyebhyo 'pi dṛśyate || PS_3,3.130 || vartamāna-sāmīpye vartamānavad vā || PS_3,3.131 || āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 || kṣipra-vacane lṛṭ || PS_3,3.133 || āśaṃsā-vacane liṅ || PS_3,3.134 || na anadyatanavat kriyāprabandha-sāmīpyayoḥ || PS_3,3.135 || bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 || kāla-vihbhāge ca anahorātrāṇām || PS_3,3.137 || parasmin vibhāṣā || PS_3,3.138 || liṅ-nimitte lṛṅ kriyā-atipattau || PS_3,3.139 || bhūte ca || PS_3,3.140 || vā-ū-uta-apyoḥ || PS_3,3.141 || garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 || vibhāṣa kathami liṅ ca || PS_3,3.143 || kiṃvṛtte liṅ-lṛṭau || PS_3,3.144 || anavaklṛpty-amarṣayor akiṃvṛtte 'pi || PS_3,3.145 || kiṃkila-asty-artheṣu lṛṭ || PS_3,3.146 || jātu-yador liṅ || PS_3,3.147 || yaccayatrayoḥ || PS_3,3.148 || garhāyāṃ ca || PS_3,3.149 || citrīkaraṇe ca || PS_3,3.150 || śeṣe lṛḍ-ayadau || PS_3,3.151 || uta-apyoḥ samarthayor liṅ || PS_3,3.152 || kāma-pravedane 'kacciti || PS_3,3.153 || sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 || vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 || hetu-hetumator liṅ || PS_3,3.156 || icchā-artheṣu liṅ-loṭau || PS_3,3.157 || samāna-kartṛkeṣu tumun || PS_3,3.158 || liṅ ca || PS_3,3.159 || icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 || vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 || loṭ ca || PS_3,3.162 || praiṣa-atisarga-prāptakāleṣu kaṛtyāś ca || PS_3,3.163 || liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 || sme loṭ || PS_3,3.165 || adhīṣṭe ca || PS_3,3.166 || kāla-samaya-velāsu tumun || PS_3,3.167 || liṅ yadi || PS_3,3.168 || arhe kṛtya-tṛcaś ca || PS_3,3.169 || āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 || kṛtyāś ca || PS_3,3.171 || śaki liṅ ca || PS_3,3.172 || āśiṣi liṅ loṭau || PS_3,3.173 || ktic-ktau ca sañjñāyām || PS_3,3.174 || māṅi luṅ || PS_3,3.175 || sma-uttare laṅ ca || PS_3,3.176 || dhātu-sambandhe pratyayāḥ || PS_3,4.1 || kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || PS_3,4.2 || sayuccaye 'nyatarasyām || PS_3,4.3 || yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 || samuccaye sāmānya-vacanasya || PS_3,4.5 || chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 || liṅ-arthe leṭ || PS_3,4.7 || upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 || tumarthe se-sen-ase-asen-kṣe-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-taveṅ-tavenaḥ || PS_3,4.9 || prayai rohiṣyai avyathiṣyai || PS_3,4.10 || dṛśe vikhye ca || PS_3,4.11 || śaki ṇamulkamulau || PS_3,4.12 || īśvare tosun-kasunau || PS_3,4.13 || kṛtya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 || avacakṣe ca || PS_3,4.15 || bhāval-akṣane sthā-iṇ-kṛñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 || sṛpi-tṛdoḥ kasun || PS_3,4.17 || alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 || udīcāṃ māṅo vyatīhāre || PS_3,4.19 || para-avara-yoge ca || PS_3,4.20 || samāna-kartuṛkayoḥ pūrvakāle || PS_3,4.21 || ābhīkṣṇye ṇamul ca || PS_3,4.22 || na yady anākāṅkṣe || PS_3,4.23 || vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 || karmaṇy ākrośe kṛñaḥ khamuñ || PS_3,4.25 || svādumi ṇamul || PS_3,4.26 || anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4.27 || yathā-tathayor asūyā-prativacane || PS_3,4.28 || karmaṇi dṛśi-vidoḥ sākalye || PS_3,4.29 || yāvati vinda-jīvoḥ || PS_3,4.30 || carma-udarayoḥ pūreḥ || PS_3,4.31 || varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 || cele knopeḥ || PS_3,4.33 || nimūla-samūlayoḥ kaṣaḥ || PS_3,4.34 || śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_3,4.35 || samūla-akṛta-jīveṣu han-kṛñ-grahaḥ || PS_3,4.36 || karaṇe hanaḥ || PS_3,4.37 || snehane piṣaḥ || PS_3,4.38 || haste varti-grahoḥ || PS_3,4.39 || sve puṣaḥ || PS_3,4.40 || adhikaraṇe vandhaḥ || PS_3,4.41 || sañjñāyām || PS_3,4.42 || kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 || ūrdhve śuṣi-pūroḥ || PS_3,4.44 || upamāne karmaṇi ca || PS_3,4.45 || kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 || upadaṃśas tṛtīyāyām || PS_3,4.47 || hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3,4.48 || saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 || samāsattau || PS_3,4.50 || pramāṇe ca || PS_3,4.51 || apādāne parīpsāyām || PS_3,4.52 || dvitiyāyāṃ ca || PS_3,4.53 || svāṅge 'dhruve || PS_3,4.54 || pariklaśyamāne ca || PS_3,4.55 || viśi-pati-padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 || asyati-tṛṣoḥ kriyāntare kāleṣu || PS_3,4.57 || nāmny-ādiśi-grahoḥ || PS_3,4.58 || avyaye 'yathābhipreta-ākhyāne kṛñaḥ ktvā-ṇamulau || PS_3,4.59 || tiryacy apavarge || PS_3,4.60 || svāṅge tas-pratyaye kṛbhvoḥ || PS_3,4.61 || nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 || tūṣṇīmi bhuvaḥ || PS_3,4.63 || anvacy ānulomye || PS_3,4.64 || śaka-dhṛṣa-jñā-glā-ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4.65 || paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 || kartari kṛt || PS_3,4.67 || bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā || PS_3,4.68 || laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4.69 || tayor eva kṛtya-kta-khal-arthāḥ || PS_3,4.70 || ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 || gaty-artha-akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 || dāśa-goghnau sampradāne || PS_3,4.73 || bhīma-ādayo 'pādāne || PS_3,4.74 || tābhyām anyatra-uṇādayaḥ || PS_3,4.75 || kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ || PS_3,4.76 || lasya || PS_3,4.77 || tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās-āthām-dhvam-iḍ-vahi-mahiṅ || PS_3,4.78 || ṭita ātmanepadānāṃ ṭere || PS_3,4.79 || thāsaḥ se || PS_3,4.80 || liṭas ta-jhayor eś-irec || PS_3,4.81 || prasmaipadānāṃ ṇal-atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 || vido laṭo vā || PS_3,4.83 || bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 || loṭo laṅvat || PS_3,4.85 || er uḥ || PS_3,4.86 || ser hy apic ca || PS_3,4.87 || vā chandasi || PS_3,4.88 || mer niḥ || PS_3,4.89 || ām etaḥ || PS_3,4.90 || sa-vābhyām vāmau || PS_3,4.91 || āḍ uttamasya pic ca || PS_3,4.92 || eta ai || PS_3,4.93 || leṭo 'ḍ-āṭau || PS_3,4.94 || āta ai || PS_3,4.95 || vā-eto 'nyatra || PS_3,4.96 || itaś ca lopaḥ parasmaipadesu || PS_3,4.97 || sa uttamasya || PS_3,4.98 || nityaṃ ḍitaḥ || PS_3,4.99 || itaś ca || PS_3,4.100 || tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 || liṅaḥ sīyuṭ || PS_3,4.102 || yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 || kid āśisi || PS_3,4.104 || jhasya ran || PS_3,4.105 || iṭo 't || PS_3,4.106 || suṭ tithoḥ || PS_3,4.107 || jher jusū || PS_3,4.108 || sij-abhyasta-vidibhyaś ca || PS_3,4.109 || ātaḥ || PS_3,4.110 || laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 || dviṣaś ca || PS_3,4.112 || tiṅ-śit-sārvadhātukam || PS_3,4.113 || ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 || liṭ ca || PS_3,4.115 || liṅ āśiṣi || PS_3,4.116 || chandasy ubhayathā || PS_3,4.117 || ṅy-āp-prātipadikāt || PS_4,1.1 || sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os-sup || PS_4,1.2 || striyām || PS_4,1.3 || ajādy-ataṣ ṭāp || PS_4,1.4 || ṛn-nebhyo ṅīp || PS_4,1.5 || ugitaś ca || PS_4,1.6 || vano ra ca || PS_4,1.7 || pādo 'nyatarasyām || PS_4,1.8 || ṭāb ṛci || PS_4,1.9 || na ṣaṭsvasrādibhyaḥ || PS_4,1.10 || manaḥ || PS_4,1.11 || ano bahuvrīheḥ || PS_4,1.12 || ḍāb ubhābhyām anyatarasyām || PS_4,1.13 || anupasarjanāt || PS_4,1.14 || ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || PS_4,1.15 || yañaś ca || PS_4,1.16 || prācāṃ ṣpha taddhitaḥ || PS_4,1.17 || sarvatra lohitādi-katantebhyaḥ || PS_4,1.18 || kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 || vayasi prathame || PS_4,1.20 || dvigoḥ || PS_4,1.21 || aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 || kāṇḍa-antāt kṣetre || PS_4,1.23 || puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 || bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 || saṅkhyāvyayāderṅīp || PS_4,1.26 || dāma-hāyana-anāc ca || PS_4,1.27 || ana upadhālopino 'nyatarasyām || PS_4,1.28 || nityaṃ sañjñā-chandasoḥ || PS_4,1.29 || kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakṛta-sumaṅgala-bheṣajāc ca || PS_4,1.30 || rātreś ca ajasau || PS_4,1.31 || antarvat-pativator nuk || PS_4,1.32 || patyur no yajñasaṃyoge || PS_4,1.33 || vibhāṣā sapūrvasya || PS_4,1.34 || nityaṃ sapatnyādiṣu || PS_4,1.35 || pūtakrator ai ca || PS_4,1.36 || vṛṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 || manor au vā || PS_4,1.38 || varṇād anudāttāt topadhātto naḥ || PS_4,1.39 || anyato ṅīṣ || PS_4,1.40 || ṣid-gaurādibhyaś ca || PS_4,1.41 || jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vṛtty-amatra-āvapana-akṛtrimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā-keśaveśeṣu || PS_4,1.42 || śoṇāt prācām || PS_4,1.43 || vā+uto guṇavacanāt || PS_4,1.44 || bahva-ādibhyaś ca || PS_4,1.45 || nityaṃ chandasi || PS_4,1.46 || bhuvaś ca || PS_4,1.47 || puṃyogād ākhyāyām || PS_4,1.48 || indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk || PS_4,1.49 || krītāt karaṇa-pūrvāt || PS_4,1.50 || ktād alpāakhyāyām || PS_4,1.51 || bahuvrīheś ca antodattāt || PS_4,1.52 || asvāṅga-pūrvapadād vā || PS_4,1.53 || svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 || nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca || PS_4,1.55 || na kroḍādi-bahvacaḥ || PS_4,1.56 || saha-nañ-vidyamāna-pūrvāc ca || PS_4,1.57 || nakha-mukhāt sañjñāyām || PS_4,1.58 || dīrghajihvī ca cchandasi || PS_4,1.59 || dik-pūrvapadān ṅīp || PS_4,1.60 || vāhaḥ || PS_4,1.61 || sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 || jāter astrīviṣayād aya-upadhāt || PS_4,1.63 || pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_4,1.64 || ito manusya-jāteḥ || PS_4,1.65 || ūṅ utaḥ || PS_4,1.66 || bāhvantāt sañjñāyām || PS_4,1.67 || paṅgoś ca || PS_4,1.68 || ūru-uttarapadād aupamye || PS_4,1.69 || saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 || kadru-kamaṇḍalvoś chandasi || PS_4,1.71 || sañjñāyām || PS_4,1.72 || śārṅgarava-ādy-año ṅīn || PS_4,1.73 || yaṅaś cāp || PS_4,1.74 || āvaṅyāc ca || PS_4,1.75 || taddhitāḥ || PS_4,1.76 || yūnas tiḥ || PS_4,1.77 || aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 || gora-avayavāt || PS_4,1.79 || krauḍy-ādibhyaś ca || PS_4,1.80 || daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām || PS_4,1.81 || samarthānāṃ prathamād vā || PS_4,1.82 || prāg dīvyato 'ṇ || PS_4,1.83 || aśvapatyādibhyaś ca || PS_4,1.84 || dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ || PS_4,1.85 || utsa-ādibhyo 'ñ || PS_4,1.86 || strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 || dvigor lug-anapatye || PS_4,1.88 || gotre 'lug-aci || PS_4,1.89 || yūni luk || PS_4,1.90 || phak-phiñor anyatarasyām || PS_4,1.91 || tasya apatyam || PS_4,1.92 || eko gotre || PS_4,1.93 || gotrād yūny astriyāṃ || PS_4,1.94 || ata iñ || PS_4,1.95 || bāhv-ādibhyaś ca || PS_4,1.96 || sudhātur akaṅ ca || PS_4,1.97 || gotre kuñja-ādibhyaś cphañ || PS_4,1.98 || naḍādibhyaḥ phak || PS_4,1.99 || harita-ādibhyo 'ñaḥ || PS_4,1.100 || yañ-iñoś ca || PS_4,1.101 || śaradvac-chunaka-darbhād bhṛgu-vatsa-āgrāyaṇeṣu || PS_4,1.102 || droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 || anṛṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 || garga-ādibhyo yañ || PS_4,1.105 || madhu-babhvror brāhmaṇa-kauśikayoḥ || PS_4,1.106 || kapi-bodhād āṅgirase || PS_4,1.107 || vataṇḍāc ca || PS_4,1.108 || luk striyām || PS_4,1.109 || aśvādibhyaḥ phañ || PS_4,1.110 || bhargāt traigarte || PS_4,1.111 || śiva-ādibhyo 'ṇ || PS_4,1.112 || avṛddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1.113 || ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca || PS_4,1.114 || mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 || kanyāyāḥ kanīna ca || PS_4,1.116 || vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 || pīlāyā vā || PS_4,1.118 || ṭhak ca maṇḍūkāt || PS_4,1.119 || strībhyo ḍhak || PS_4,1.120 || dvyacaḥ || PS_4,1.121 || itaś-ca-aniñaḥ || PS_4,1.122 || śubhra-ādibhyaś ca || PS_4,1.123 || vikarṇa-kuṣītakāt kāṣyape || PS_4,1.124 || bhravo vuk ca || PS_4,1.125 || kalyāṇyādīnām inaṅ || PS_4,1.126 || kulaṭāyā || PS_4,1.127 || caṭakāyā airak || PS_4,1.128 || godhāyā ḍhrak || PS_4,1.129 || ārag udīcām || PS_4,1.130 || kṣudrābhyo vā || PS_4,1.131 || pitṛṣvasuś chaṇ || PS_4,1.132 || ṭhaki lopaḥ || PS_4,1.133 || mātṛ-ṣvasuś ca || PS_4,1.134 || catuṣpādbhyo ḍhañ || PS_4,1.135 || gṛṣṭy-ādibhyaś ca || PS_4,1.136 || rāja-śvaśurād yat || PS_4,1.137 || kṣatrād ghaḥ || PS_4,1.138 || kulāt khaḥ || PS_4,1.139 || apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 || mahākulād añ-khañau || PS_4,1.141 || duṣkulāḍ ḍhak || PS_4,1.142 || svasuś chaḥ || PS_4,1.143 || bhrātur vyac ca || PS_4,1.144 || vyan sapatne || PS_4,1.145 || revaty-ādibhyaṣ ṭhak || PS_4,1.146 || gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 || vṛddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 || pheś cha ca || PS_4,1.149 || phāṇḍāhṛti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 || kurvādibhyo ṇyaḥ || PS_4,1.151 || senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 || udīcām iñ || PS_4,1.153 || tikādibhyaḥ phiñ || PS_4,1.154 || kauśalya-kārmāryābhyāṃ ca || PS_4,1.155 || aṇo dvyacaḥ || PS_4,1.156 || udīcāṃ vṛddhād agotrāt || PS_4,1.157 || vākina-adīnāṃ kuk ca || PS_4,1.158 || putrāntād anyatarasyām || PS_4,1.159 || prācām avṛddhāt phin bahulam || PS_4,1.160 || manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 || apatyeaṃ pautraprabhṛti gotram || PS_4,1.162 || jīvati tu vaṃśye yuvā || PS_4,1.163 || bhrātari ca jyāyasi || PS_4,1.164 || vā anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 || vṛddhasya ca pūjāyām || PS_4,1.166 || yūnaś ca kutsāyām || PS_4,1.167 || janapada-śabdāt kṣatriyād añ || PS_4,1.168 || sālveya-gāndhāribhyāṃ ca || PS_4,1.169 || dvy-añ-magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 || vṛddha-it-kosala-ajādāñ ñyaṅ || PS_4,1.171 || kuru-nādibhyo ṇyaḥ || PS_4,1.172 || sālvāvayava-pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 || te tadrājāḥ || PS_4,1.174 || kambojāl luk || PS_4,1.175 || striyām avanti-kunti-kurubhyaś ca || PS_4,1.176 || ataś ca || PS_4,1.177 || na prācya-bharga-ādi-yaudheya-ādibhyaḥ || PS_4,1.178 || tena raktaṃ rāgāt || PS_4,2.1 || lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 || nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 || lub aviśeṣe || PS_4,2.4 || sañjñāyāṃ śravaṇa-aśvatthābhyām || PS_4,2.5 || dvanvāc chaḥ || PS_4,2.6 || dṛṣṭaṃ sāma || PS_4,2.7 || kaler ḍhak || PS_4,2.8 || vāmadevāḍ ḍyaḍ-ḍyau || PS_4,2.9 || parivṛto rathaḥ || PS_4,2.10 || pāṇḍukambalād iniḥ || PS_4,2.11 || dvaipa-vaiyāghrād añ || PS_4,2.12 || kaumāra-apūrvavacane || PS_4,2.13 || tatra+uddhṛtam amatrebhyaḥ || PS_4,2.14 || sthaṇḍilāc chayitari vrate || PS_4,2.15 || saṃskṛtaṃ bhakṣāḥ || PS_4,2.16 || śūla-ukhād yat || PS_4,2.17 || dadhnaṣ ṭhak || PS_4,2.18 || udaśvito 'nyatarasyām || PS_4,2.19 || kṣīrāḍ ḍhañ || PS_4,2.20 || sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 || āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 || vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ || PS_4,2.23 || sā 'sya devatā || PS_4,2.24 || kasya+it || PS_4,2.25 || śukrād ghan || PS_4,2.26 || aponaptr-apāṃnaptṛbhyāṃ ghaḥ || PS_4,2.27 || cha ca || PS_4,2.28 || mahendrād ghāṇau ca || PS_4,2.29 || somāṭ ṭyaṇ || PS_4,2.30 || vāyv-ṛtu-pitr-uṣaso yat || PS_4,2.31 || dyāvāpṛthivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gṛhamedhāc cha ca || PS_4,2.32 || agner ḍhak || PS_4,2.33 || kālebhyo bhavavat || PS_4,2.34 || mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 || pitṛvya-mātula-mātāmaha-pitāmahāḥ || PS_4,2.36 || tasya samūhaḥ || PS_4,2.37 || bhikṣā-ādibhyo 'ṇ || PS_4,2.38 || gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 || kedārād yañ ca || PS_4,2.40 || ṭhañ kavacinaś ca || PS_4,2.41 || brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 || grāma-jana-bandhu-sahāyebhyas tal || PS_4,2.43 || anudāttāder añ || PS_4,2.44 || khaṇḍika-ādibhyaś ca || PS_4,2.45 || caraṇebhyo dharmavat || PS_4,2.46 || acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 || keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 || pāśādibhyo yaḥ || PS_4,2.49 || khala-go-rathāt || PS_4,2.50 || ini-tra-kaṭyacaś ca || PS_4,2.51 || viṣayo deśe || PS_4,2.52 || rājanyādibhyo vuñ || PS_4,2.53 || bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 || so 'sya-ādir iti cchandasaḥ pragātheṣu || PS_4,2.55 || saṅgrāme prayojana-yoddhṛbhyaḥ || PS_4,2.56 || tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 || ghañaḥ sāsyāṃ kriyeti ñaḥ || PS_4,2.58 || tad adhīte tad veda || PS_4,2.59 || kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 || kramādibhyo vun || PS_4,2.61 || anubrāhmaṇād iniḥ || PS_4,2.62 || vasantādibhyaṣ ṭhak || PS_4,2.63 || proktāl luk || PS_4,2.64 || sūtrāc ca ka+upadhāt || PS_4,2.65 || chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 || tad asminn asti iti deśe tannāmni || PS_4,2.67 || tena nirvṛttam || PS_4,2.68 || tasya nivāsaḥ || PS_4,2.69 || adūrabhavaś ca || PS_4,2.70 || or añ || PS_4,2.71 || matoś ca bahv-aj-aṅgāt || PS_4,2.72 || bahv-acaḥ kūpeṣu || PS_4,2.73 || udak ca vipāśaḥ || PS_4,2.74 || saṅkalādibhyaś ca || PS_4,2.75 || strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 || suvāstv-ādibhyo 'ṇ || PS_4,2.77 || roṇī || PS_4,2.78 || ka-upadhāc ca || PS_4,2.79 || vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa-kṛśāśva-rśya-kumuda-kāśa-tṛṇa-prekṣā-aśma-sakhi-saṅkāśa-bala-pakṣa-karṇa-sutaṅgama-pragadin-varāha-kumuda-ādibhyaḥ || PS_4,2.80 || janapade lup || PS_4,2.81 || varaṇa-ādibhyaś ca || PS_4,2.82 || śarkarāyā vā || PS_4,2.83 || ṭhak-chau ca || PS_4,2.84 || nadyāṃ matup || PS_4,2.85 || madhvādibhyaś ca || PS_4,2.86 || kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 || naḍa-śādāḍ ḍvalac || PS_4,2.88 || śikhāyā valac || PS_4,2.89 || utkarādibhyaś chaḥ || PS_4,2.90 || naḍādīnāṃ kuk ca || PS_4,2.91 || śeṣe || PS_4,2.92 || rāṣṭra-avārapārād gha-khau || PS_4,2.93 || rāṣṭra-avārapārād gha-khau || PS_4,2.94 || katry-ādibhyo ḍhakañ || PS_4,2.95 || kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2.96 || nady-ādibhyo ḍhak || PS_4,2.97 || dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 || kāpiśyāḥ ṣphak || PS_4,2.99 || raṅkor amanuṣye 'ṇ ca || PS_4,2.100 || dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 || kanthāyāṣṭhak || PS_4,2.102 || varṇau vuk || PS_4,2.103 || avyayāt tyap || PS_4,2.104 || aiṣameo-hyaḥ-śvaso 'nyatarasyām || PS_4,2.105 || tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 || dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 || madrebhyo 'ñ || PS_4,2.108 || udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 || prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 || kaṇva-ādibhyo gotre || PS_4,2.111 || iñaś ca || PS_4,2.112 || na dvy-acaḥ prācya-bharatesu || PS_4,2.113 || vṛddhāc chaḥ || PS_4,2.114 || bhavataṣ ṭhak-chasau || PS_4,2.115 || kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 || vāhīkagrāmebhyaś ca || PS_4,2.117 || vibhāṣā+uśīnareṣu || PS_4,2.118 || or deśe ṭhañ || PS_4,2.119 || vṛddhat prācām || PS_4,2.120 || dhanva-ya-upadhād vuñ || PS_4,2.121 || prastha-pura-vahāntāc ca || PS_4,2.122 || ra-upadha-itoḥ prācām || PS_4,2.123 || janapada-tadavadhyoś ca || PS_4,2.124 || avṛddhād api bahuvacana-viṣayāt || PS_4,2.125 || kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 || dhūmādibhyaś ca || PS_4,2.127 || nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 || araṇyān manusye || PS_4,2.129 || vibhāṣā kuru-yugandharābhyām || PS_4,2.130 || madra-vṛjyoḥ kan || PS_4,2.131 || kopadhād aṇ || PS_4,2.132 || kaccha-ādibhyaś ca || PS_4,2.133 || manusya-tatsthayor vuñ || PS_4,2.134 || apadātau sālvāt || PS_4,2.135 || go-yavagvoś ca || PS_4,2.136 || garta-uttarapadāc chaḥ || PS_4,2.137 || gaha-ādibhyaś ca || PS_4,2.138 || prācāṃ kaṭādeḥ || PS_4,2.139 || rājñaḥ ka ca || PS_4,2.140 || vṛddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 || kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 || parvatāc ca || PS_4,2.143 || vibhāṣā 'manuṣye || PS_4,2.144 || kṛkaṇa-parṇād bharadvāje || PS_4,2.145 || yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 || tasminn aṇi ca yuṣmāka-asmākau || PS_4,3.2 || tavaka-mamakāv ekavacane || PS_4,3.3 || ardhād yat || PS_4,3.4 || para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 || dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 || grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 || madhyānamaḥ || PS_4,3.8 || a sāmpratike || PS_4,3.9 || dvīpād anusamudraṃ yañ || PS_4,3.10 || kālāṭ ṭhañ || PS_4,3.11 || śrāddhe śaradaḥ || PS_4,3.12 || vibhāṣā roga-ātapayoḥ || PS_4,3.13 || niśā-pradoṣābhyāṃ ca || PS_4,3.14 || śvasas tuṭ ca || PS_4,3.15 || sandhivela-ādy-ṛtu-nakṣatrebhyo 'ṇ || PS_4,3.16 || prāvṛṣa eṇyaḥ || PS_4,3.17 || varṣābhyaṣṭhak || PS_4,3.18 || chandasi ṭhañ || PS_4,3.19 || vasantāc ca || PS_4,3.20 || hemantāc ca || PS_4,3.21 || sarvatra aṇ ca talopaś ca || PS_4,3.22 || sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca || PS_4,3.23 || vibhāṣā pūrvāhṇa-aparāhṇābhyām || PS_4,3.24 || tatra jātaḥ || PS_4,3.25 || prāvṛṣaṣṭhap || PS_4,3.26 || sañjñāyāṃ śarado vuñ || PS_4,3.27 || pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 || pathaḥ pantha ca || PS_4,3.29 || amāvāsyāyā vā || PS_4,3.30 || a ca || PS_4,3.31 || sindhv-apakarābhyāṃ kan || PS_4,3.32 || aṇañau ca || PS_4,3.33 || śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā-bahulāl luk || PS_4,3.34 || sthānānata-gośāla-kharaśālāc ca || PS_4,3.35 || vatsaśālā-abhijid-aśvayuk-chatabhiṣajo vā || PS_4,3.36 || nakṣatrebhyo bahulam || PS_4,3.37 || kṛta-labdha-krīta-kuśalāḥ || PS_4,3.38 || prāyabhavaḥ || PS_4,3.39 || upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 || sambhūte || PS_4,3.41 || kośāḍ ḍhañ || PS_4,3.42 || kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 || upte ca || PS_4,3.44 || āśvayujyā vuñ || PS_4,3.45 || grīṣma-vasantād anyatrasyām || PS_4,3.46 || deyam ṛṇe || PS_4,3.47 || kalāpy-aśvattha-yavabusād vun || PS_4,3.48 || grīṣma-avarasamād vuñ || PS_4,3.49 || saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 || vyāharati mṛgaḥ || PS_4,3.51 || tad asya soḍham || PS_4,3.52 || tatra bhavaḥ || PS_4,3.53 || dig-ādibhyo yat || PS_4,3.54 || śarīra-avayavāc ca || PS_4,3.55 || dṛti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 || grīvābhyo 'ṇ ca || PS_4,3.57 || gambhīrāñ ñyaḥ || PS_4,3.58 || avyayībhāvāc ca || PS_4,3.59 || antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 || grāmāt pary-anu-pūrvāt || PS_4,3.61 || jihvāmūla-aṅguleś chaḥ || PS_4,3.62 || vargāntāc ca || PS_4,3.63 || aśabde yat-khāv anyatarasyām || PS_4,3.64 || karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 || tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ || PS_4,3.66 || bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 || kratu-yajñebhyaś ca || PS_4,3.68 || adhyāyeṣv eva rṣeḥ || PS_4,3.69 || paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 || chandaso yadaṇau || PS_4,3.71 || dvyaj-ṛd-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 || aṇ ṛgayana-ādibhyaḥ || PS_4,3.73 || tata āgataḥ || PS_4,3.74 || ṭhag āyasthānebhyaḥ || PS_4,3.75 || śuṇḍikādibhyo 'ṇ || PS_4,3.76 || vidyā-yoni-sambandhebhyo vuñ || PS_4,3.77 || ṛtaṣ-ṭhañ || PS_4,3.78 || pitur yac ca || PS_4,3.79 || gotrād aṅkavat || PS_4,3.80 || hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_4,3.81 || mayaṭ ca || PS_4,3.82 || prabhavati || PS_4,3.83 || vidūrāñ ñyaḥ || PS_4,3.84 || tad gacchati pathi-dūtayoḥ || PS_4,3.85 || abhiniṣkrāmati dvāram || PS_4,3.86 || adhikṛtya kṛte granthe || PS_4,3.87 || śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 || so 'sya nivāsaḥ || PS_4,3.89 || abhijanaś ca || PS_4,3.90 || āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 || śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 || sindhu-takṣaśilā-ādibhyo 'ṇ-añau || PS_4,3.93 || tūdī-śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 || bhaktiḥ || PS_4,3.95 || acittād adeśa-kālāṭ ṭhak || PS_4,3.96 || mahārājāṭ ṭhañ || PS_4,3.97 || vāsudeva-arjunābhyāṃ vun || PS_4,3.98 || gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 || janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 || tena proktam || PS_4,3.101 || tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 || kāśyapa-kauśikābhyām ṛṣibhyāṃ ṇiniḥ || PS_4,3.103 || kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 || purāṇa-prokteṣu brāhmaṇa-kalpeṣu || PS_4,3.105 || śaunaka-ādibhyaś chandasi || PS_4,3.106 || kaṭha-carakāl luk || PS_4,3.107 || kalāpino 'ṇ || PS_4,3.108 || chagalino ḍhinuk || PS_4,3.109 || pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 || karmanda-kṛśāśvād iniḥ || PS_4,3.111 || tena+ekadik || PS_4,3.112 || tasiś ca || PS_4,3.113 || uraso yac ca || PS_4,3.114 || upajñāte || PS_4,3.115 || kṛte granthe || PS_4,3.116 || sañjñāyām || PS_4,3.117 || kulāla-ādibhyo vuñ || PS_4,3.118 || kṣudrā-bhramara-vaṭara-pādapād añ || PS_4,3.119 || tasya+idam || PS_4,3.120 || rathādyat || PS_4,3.121 || patrapūrvā dañ || PS_4,3.122 || patra-adhvaryu-pariṣadaś ca || PS_4,3.123 || hala-sīrāṭ ṭhak || PS_4,3.124 || dvandvād vun vaira-maithunikayoḥ || PS_4,3.125 || gotra-caraṇād vuñ || PS_4,3.126 || saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 || śākalād vā || PS_4,3.128 || chandoga-aukthika-yājñika-bahvṛca-naṭāj ñyaḥ || PS_4,3.129 || na daṇḍamāṇava-antevāsiṣu || PS_4,3.130 || raivatika-ādibhyaś chaḥ || PS_4,3.131 || kaupiñjala-hāsitapadādaṇ || PS_4,3.132 || ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 || tasya vikāraḥ || PS_4,3.134 || avayave ca prāṇy-oṣadhi-vṛkṣebhyaḥ || PS_4,3.135 || bilva-ādibhyo 'ṇ || PS_4,3.136 || ka-upādhāc ca || PS_4,3.137 || trapu-jatunoḥ ṣuk || PS_4,3.138 || orañ || PS_4,3.139 || anudātta-ādeś ca || PS_4,3.140 || palāśa-ādibhyo vā || PS_4,3.141 || śamyāṣ ṭlañ || PS_4,3.142 || mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || PS_4,3.143 || nityaṃ vṛddha-śara-ādibhyaḥ || PS_4,3.144 || goś ca purīṣe || PS_4,3.145 || piṣṭāc ca || PS_4,3.146 || sañjñāyāṃ kan || PS_4,3.147 || vrīheḥ puroḍāśe || PS_4,3.148 || asañjñāyāṃ tila-yavābhyām || PS_4,3.149 || dvyacaś chandasi || PS_4,3.150 || na+uttvad-vardhra-bilvāt || PS_4,3.151 || tāla-ādibhyo 'ṇ || PS_4,3.152 || jātarūpebhyaḥ parimāṇe || PS_4,3.153 || prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 || ñitaś ca tatpratyayāt || PS_4,3.155 || krītavat praimāṇāt || PS_4,3.156 || uṣṭrād vuñ || PS_4,3.157 || umā-ūrṇayor vā || PS_4,3.158 || eṇyā ḍhañ || PS_4,3.159 || gopayasor yat || PS_4,3.160 || droś ca || PS_4,3.161 || māne vayaḥ || PS_4,3.162 || phale luk || PS_4,3.163 || plakṣa-ādi-bhyo 'ṇ || PS_4,3.164 || jambvā vā || PS_4,3.165 || lup ca || PS_4,3.166 || harītaky-ādibhya śca || PS_4,3.167 || kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 || prāg vahateṣ ṭhak || PS_4,4.1 || tena dīvyati khanati jayati jitam || PS_4,4.2 || saṃskṛtam || PS_4,4.3 || kulattha-ka-upadhād aṇ || PS_4,4.4 || tarati || PS_4,4.5 || gopucchāṭ ṭhañ || PS_4,4.6 || nau-dvyacaṣ ṭhan || PS_4,4.7 || parati || PS_4,4.8 || ākarṣāt ṣṭhal || PS_4,4.9 || parpa-ādibhyaḥ ṣṭhan || PS_4,4.10 || śvagaṇāṭ ṭhañca || PS_4,4.11 || vetana-ādibhyo jīvati || PS_4,4.12 || vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 || āyudhac cha ca || PS_4,4.14 || haraty utsaṅga-ādibhyaḥ || PS_4,4.15 || bhastrādibhyaḥ ṣṭhan || PS_4,4.16 || vibhāṣā vivadha-vīvadhāt || PS_4,4.17 || aṇ kuṭilikāyāḥ || PS_4,4.18 || nirvṛtte 'kṣadyūta-ādibhyaḥ || PS_4,4.19 || trermam nityam || PS_4,4.20 || apamitya-yācitābhyāṃ kak kanau || PS_4,4.21 || saṃsṛṣṭe || PS_4,4.22 || cūrṇādiniḥ || PS_4,4.23 || lavaṇāl luk || PS_4,4.24 || mudgād aṇ || PS_4,4.25 || vyañjanair upasikte || PS_4,4.26 || ojaḥsaho 'mbhasā vartate || PS_4,4.27 || tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 || parimukhaṃ ca || PS_4,4.29 || prayacchati garhyam || PS_4,4.30 || kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || PS_4,4.31 || ucchati || PS_4,4.32 || rakṣati || PS_4,4.33 || śabda-darduraṃ karoti || PS_4,4.34 || pakṣi-matsya-mṛgān hanti || PS_4,4.35 || paripanthaṃ ca tiṣṭhati || PS_4,4.36 || mātha-uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 || ākrandāṭ ṭhañ ca || PS_4,4.38 || pada-uttarapadaṃ gṛhṇāti || PS_4,4.39 || pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 || dharmaṃ carati || PS_4,4.41 || pratipatham eti ṭhaṃś ca || PS_4,4.42 || samavāyān samavaiti || PS_4,4.43 || pariṣado ṇyaḥ || PS_4,4.44 || senāyā vā || PS_4,4.45 || sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 || tasya dharmyam || PS_4,4.47 || aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 || ṛto 'ñ || PS_4,4.49 || avakrayaḥ || PS_4,4.50 || tad asya paṇyam || PS_4,4.51 || lavaṇāṭ ṭhañ || PS_4,4.52 || kiśarādibhyaḥ ṣṭhan || PS_4,4.53 || śalāluno 'nyatarasyām || PS_4,4.54 || śilpam || PS_4,4.55 || maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 || praharaṇam || PS_4,4.57 || paraśvadhāṭ ṭhañ ca || PS_4,4.58 || śakti-yaṣṭyor īkak || PS_4,4.59 || asti-nāsti-diṣṭaṃ matiḥ || PS_4,4.60 || śīlaṃ || PS_4,4.61 || chatrādibhyo ṇaḥ || PS_4,4.62 || karmādhyayane vṛttam || PS_4,4.63 || bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 || hitaṃ bhakṣāḥ || PS_4,4.65 || ta dasmai dīyate niyuktam || PS_4,4.66 || śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 || bhakṭād aṇ ānyatarasyām || PS_4,4.68 || tatra niyuktaḥ || PS_4,4.69 || agāra-antāṭ ṭhan || PS_4,4.70 || adhyāyiny adeśa-kālāt || PS_4,4.71 || kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati || PS_4,4.72 || nikaṭe vasati || PS_4,4.73 || āvasathāt ṣṭhal || PS_4,4.74 || prāg ghitād yat || PS_4,4.75 || tadvahati rathayugaprāsaṅgam || PS_4,4.76 || dhuro yaḍ-ḍhakau || PS_4,4.77 || khaḥ sarvadhurāt || PS_4,4.78 || ekadhurāl luk ca || PS_4,4.79 || śakaṭād aṇ || PS_4,4.80 || halasīrāṭ ṭhak || PS_4,4.81 || sañjñāyāṃ janyāḥ || PS_4,4.82 || vidhyatyadhanuṣā || PS_4,4.83 || dhana-gaṇaṃ labdhā || PS_4,4.84 || annāṇ ṇaḥ || PS_4,4.85 || vaśaṃ gataḥ || PS_4,4.86 || padam asmin dṛśyam || PS_4,4.87 || mūlam asya āvarhi || PS_4,4.88 || sañjñāyāṃ dhenuṣyā || PS_4,4.89 || gṛhapatinā saṃyukte ñyaḥ || PS_4,4.90 || nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama-samita-saṃmiteṣu || PS_4,4.91 || dharma-pathy-artha-nyāyād anapete || PS_4,4.92 || chandaso nirmite || PS_4,4.93 || uraso 'ṇ ca || PS_4,4.94 || hṛdayasya priyaḥ || PS_4,4.95 || bandhane carṣau || PS_4,4.96 || matajanahalāt karaṇajalpakarṣeṣu || PS_4,4.97 || tatra sādhuḥ || PS_4,4.98 || pratijana-ādibhyaḥ khañ || PS_4,4.99 || bhaktāṇ ṇaḥ || PS_4,4.100 || pariṣado ṇyaḥ || PS_4,4.101 || kathādibhyaṣ ṭhak || PS_4,4.102 || guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 || pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 || sabhāyāḥ yaḥ || PS_4,4.105 || ḍhaś chandasi || PS_4,4.106 || samānātīrthe vāsī || PS_4,4.107 || samāna-udare śayita o codāttaḥ || PS_4,4.108 || sodarād yaḥ || PS_4,4.109 || bhave chandasi || PS_4,4.110 || pātho-nadībhyāṃ ḍyaṇ || PS_4,4.111 || veśanta-himavadbhyām aṇ || PS_4,4.112 || srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 || sagarbha-sayūtha-sanutād yan || PS_4,4.114 || tugrād ghan || PS_4,4.115 || agrād yat || PS_4,4.116 || gha-cchau ca || PS_4,4.117 || samudra-abhrād ghaḥ || PS_4,4.118 || barhiṣi dattam || PS_4,4.119 || dutasya bhāga-karmaṇī || PS_4,4.120 || rakṣo-yātūnāṃ hananī || PS_4,4.121 || revatī-jagatī-haviṣyābhyaḥ praśasye || PS_4,4.122 || asurasya svam || PS_4,4.123 || māyāyām aṇ || PS_4,4.124 || tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 || aśvimānaṇ || PS_4,4.126 || vayasyāsu mūrdhno matup || PS_4,4.127 || matv-arhe māsa-tanvoḥ || PS_4,4.128 || madhor ña ca || PS_4,4.129 || ojaso 'hani yatkhau || PS_4,4.130 || veśo-yaśa-āder bhagād yal || PS_4,4.131 || kha ca || PS_4,4.132 || pūrvaiḥ kṛtam ina-yau ca || PS_4,4.133 || adbhiḥ saṃskṛtam || PS_4,4.134 || sahasreṇa saṃmitau ghaḥ || PS_4,4.135 || matau ca || PS_4,4.136 || somam arhati yaḥ || PS_4,4.137 || maye ca || PS_4,4.138 || madhoḥ || PS_4,4.139 || vasoḥ samūhe ca || PS_4,4.140 || nakṣatrād ghaḥ || PS_4,4.141 || sarvadevāt tātil || PS_4,4.142 || śiva-śam-ariṣṭasya kare || PS_4,4.143 || bhāve ca || PS_4,4.144 || prāk-krītāc chaḥ || PS_5,1.1 || u-gavādibhyo yat || PS_5,1.2 || kaṃvalāc ca sañjñāyām || PS_5,1.3 || vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1.4 || tasmai hitam || PS_5,1.5 || śarīra-avayavād yat || PS_5,1.6 || khala-yava-māṣa-tila-vṛṣa-brahmaṇaś ca || PS_5,1.7 || ajāvibhyāṃ thyan || PS_5,1.8 || ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 || sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 || māṇava-carakābhyāṃ khañ || PS_5,1.11 || tad-arthaṃ vikṛteḥ prakṛtau || PS_5,1.12 || chadir-upadhi-baler ḍhañ || PS_5,1.13 || ṛṣabha-upānahor ñyaḥ || PS_5,1.14 || carmaṇo 'ñ || PS_5,1.15 || tad asya tad asmin syād iti || PS_5,1.16 || parikhāyā ṭhañ || PS_5,1.17 || prāg-vateṣ ṭhañ || PS_5,1.18 || ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 || asamāse niṣka-ādibhyaḥ || PS_5,1.20 || śatāc ca ṭhanyatāv aśate || PS_5,1.21 || saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 || vator iḍ vā || PS_5,1.23 || viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 || kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 || śūrpād añ anyatarasyām || PS_5,1.26 || śatamāna-viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 || adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 || vibhāṣā kārṣāpaṇa-sahasrābhyām || PS_5,1.29 || dvi-tri-pūrvān niṣkāt || PS_5,1.30 || bistāc ca || PS_5,1.31 || viṃśatikāt khaḥ || PS_5,1.32 || khāryā īkan || PS_5,1.33 || paṇa-pāda-māṣa-śatād yat || PS_5,1.34 || śāṇād vā || PS_5,1.35 || dvi-tri-pūrvād aṇ ca || PS_5,1.36 || tena krītam || PS_5,1.37 || tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 || godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 || putrāc cha ca || PS_5,1.40 || sarvabhūmi-pṛthivībhyām aṇañau || PS_5,1.41 || tasya+īśvaraḥ || PS_5,1.42 || tatra vidita iti ca || PS_5,1.43 || loka-sarvalokāṭ ṭhañ || PS_5,1.44 || tasya vāpaḥ || PS_5,1.45 || pātrāt ṣṭhan || PS_5,1.46 || tad asmin vṛddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 || pūraṇa-ardhāṭ ṭhan || PS_5,1.48 || bhāgād yac ca || PS_5,1.49 || tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ || PS_5,1.50 || vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 || sambhavaty avaharati pacati || PS_5,1.52 || āḍhaka-ācita-pātrāt kho 'nyatarasyām || PS_5,1.53 || dvigoḥ ṣṭhaṃś ca || PS_5,1.54 || kulijāl lukkhau ca || PS_5,1.55 || so 'sya aṃśa-vasna-bhṛtayaḥ || PS_5,1.56 || tad asya parimāṇam || PS_5,1.57 || saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 || paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 || pañcad-daśatau varge vā || PS_5,1.60 || saptano 'ñ chandasi || PS_5,1.61 || triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 || tad arhati || PS_5,1.63 || cheda-ādibhyo nityam || PS_5,1.64 || śīrṣacchedād yac ca || PS_5,1.65 || daṇdādibhyaḥ || PS_5,1.66 || chandasi ca || PS_5,1.67 || pātrād ghaṃś ca || PS_5,1.68 || kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 || sthālībilāt || PS_5,1.70 || yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 || pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 || saṃśayamāpannaḥ || PS_5,1.73 || yojanaṃ gacchati || PS_5,1.74 || pathaḥ ṣkan || PS_5,1.75 || pantho ṇa nityam || PS_5,1.76 || uttarapathen āhṛtaṃ ca || PS_5,1.77 || kālāt || PS_5,1.78 || tena virvṛttam || PS_5,1.79 || tam adhīṣṭo bhṛto bhūto bhāvī || PS_5,1.80 || māsād vayasi yatkhañau || PS_5,1.81 || dvigor yap || PS_5,1.82 || ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 || avayasi ṭhaṃś ca || PS_5,1.84 || samāyāḥ khaḥ || PS_5,1.85 || dvigor vā || PS_5,1.86 || rātry-ahaḥ-saṃvatsarāc ca || PS_5,1.87 || varṣāl luk ca || PS_5,1.88 || cittavati nityam || PS_5,1.89 || ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante || PS_5,1.90 || vatsarāntāc chaś chandasi || PS_5,1.91 || saṃparipūrvāt kha ca || PS_5,1.92 || tena parijayya-labhya-kārya-sukaram || PS_5,1.93 || tad asya brahmacaryam || PS_5,1.94 || tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 || tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 || vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 || tena yathākathāca-hastābhyāṃ ṇa-yatau || PS_5,1.98 || sampādini || PS_5,1.99 || karma-veṣād yat || PS_5,1.100 || tasmai prathavati santāpa-ādibhyāḥ || PS_5,1.101 || yogād yac ca || PS_5,1.102 || karmaṇa ukañ || PS_5,1.103 || samayas tad asya prāptam || PS_5,1.104 || ṛtoraṇ || PS_5,1.105 || chandasi ghas || PS_5,1.106 || kālād yat || PS_5,1.107 || prakṛṣṭe ṭhañ || PS_5,1.108 || prayojanam || PS_5,1.109 || viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5,1.110 || anupravacana-ādibhyaś chaḥ || PS_5,1.111 || samāpanāt sapūrvapadāt || PS_5,1.112 || aikāgārikaṭ caure || PS_5,1.113 || ākālikaḍ-ādyantavacane || PS_5,1.114 || tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 || tatra tasya+iva || PS_5,1.116 || tad arham || PS_5,1.117 || upasargāc chandasi dhātv-arthe || PS_5,1.118 || tasya bhāvas tva-talau || PS_5,1.119 || ā ca tvāt || PS_5,1.120 || na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-lasebhyaḥ || PS_5,1.121 || pṛthv-ādibhya imanij vā || PS_5,1.122 || varṇa-dṛḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 || guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 || stonād yan nalopaś ca || PS_5,1.125 || sakhyur yaḥ || PS_5,1.126 || kapi-jñātyor ḍhak || PS_5,1.127 || patyantapurohitādibhyo yak || PS_5,1.128 || prāṇabhṛjjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 || hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 || ig-antāś ca laghu-pūrvāt || PS_5,1.131 || ya-upadhād guru-upottamād vuñ || PS_5,1.132 || dvandva-manojña-ādibhyaś ca || PS_5,1.133 || gotracaraṇāc chlāghā-atyākāra-tadaveteṣu || PS_5,1.134 || hotrābhyaś chaḥ || PS_5,1.135 || brahmaṇas tvaḥ || PS_5,1.136 || dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 || vrīhi-śālyor ḍhak || PS_5,2.2 || yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 || vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 || sarvacarmaṇaḥ kṛtaḥ kha-khañau || PS_5,2.5 || yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 || tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 || āprapadaṃ prāpnoti || PS_5,2.8 || anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 || parovara-parampara-putrapautram anubhavati || PS_5,2.10 || avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 || samāṃsamāṃ vijāyate || PS_5,2.12 || adyaśvīnā avaṣṭabdhe || PS_5,2.13 || āgavīnaḥ || PS_5,2.14 || anugv-alaṅgāmī || PS_5,2.15 || adhvano yat-khau || PS_5,2.16 || abhyamitrāc cha ca || PS_5,2.17 || goṣṭhāt khañ bhūtapūrve || PS_5,2.18 || aśvasyaikāhagamaḥ || PS_5,2.19 || śālīna-kaupīne adhṛṣṭa-akāryayoḥ || PS_5,2.20 || vrātena jīvati || PS_5,2.21 || sāptapadīnaṃ sakhyam || PS_5,2.22 || haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 || tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 || pakṣāt tiḥ || PS_5,2.25 || tena vittaś cuñcup-caṇapau || PS_5,2.26 || vi-nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 || veḥ śālac-chaṅkaṭacau || PS_5,2.28 || saṃ-pra-udaś ca kaṭac || PS_5,2.29 || avāt kuṭārac ca || PS_5,2.30 || nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 || nerbiḍajbirīsacau || PS_5,2.32 || inac piṭac cika ci ca || PS_5,2.33 || upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 || karmaṇi ghaṭo 'ṭhac || PS_5,2.35 || tad asya sañjātaṃ tārakā-ādibhya itac || PS_5,2.36 || pramāṇe dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 || puruṣa-hastibhyām aṇ ca || PS_5,2.38 || yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2.39 || kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 || kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 || saṅkhyāyā avayave tayap || PS_5,2.42 || dvi-tribhyāṃ tayasya ayaj vā || PS_5,2.43 || ubhād udātto nityam || PS_5,2.44 || tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 || śadanta-viṃśateś ca || PS_5,2.46 || saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 || tasya pūraṇe ḍaṭ || PS_5,2.48 || na antād asaṅkhyā-āder maṭ || PS_5,2.49 || thaṭ ca chandasi || PS_5,2.50 || ṣaṭ-kati-katipaya-caturāṃ thuk || PS_5,2.51 || bahu-pūga-gaṇa-saṅghasya tithuk || PS_5,2.52 || vator ithuk || PS_5,2.53 || dves tīyaḥ || PS_5,2.54 || treḥ samprasāraṇaṃ ca || PS_5,2.55 || viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 || nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || PS_5,2.57 || ṣaṣṭyādeś ca asaṅkhyādeḥ || PS_5,2.58 || matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 || adhyāya-anuvākayor luk || PS_5,2.60 || vimukta-ādibhyo 'ṇ || PS_5,2.61 || goṣadādibhyo vun || PS_5,2.62 || tatra kuśalaḥ pathaḥ || PS_5,2.63 || ākarśādibhyaḥ kan || PS_5,2.64 || dhana-hiraṇyāt kāme || PS_5,2.65 || svāṅgebhyaḥ prasite || PS_5,2.66 || udarāṭ ṭhagādyūne || PS_5,2.67 || sasyena parijātaḥ || PS_5,2.68 || aṃśaṃ hāri || PS_5,2.69 || tantrād-acira-apahṛte || PS_5,2.70 || brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 || śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 || adhikam || PS_5,2.73 || anuka-abhika-abhīkaḥ kamitā || PS_5,2.74 || pārśvena anvicchati || PS_5,2.75 || ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 || tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 || sa eṣāṃ grāmaṇīḥ || PS_5,2.78 || śṛṅkhalam asya bandhanaṃ karabhe || PS_5,2.79 || utka unamanāḥ || PS_5,2.80 || kāla-prayojanād roge || PS_5,2.81 || tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 || kulmāṣād añ || PS_5,2.83 || śrotriyaṃ śchando 'dhīte || PS_5,2.84 || śrāddham anenan bhuktam ini-ṭhanau || PS_5,2.85 || pūrvādiniḥ || PS_5,2.86 || sapūrvāc ca || PS_5,2.87 || iṣṭa-ādibhyaś ca || PS_5,2.88 || chandasi paripanthi-paripariṇau paryavasthātari || PS_5,2.89 || anupady-anveṣṭā || PS_5,2.90 || sākṣād draṣṭari sañjñāyām || PS_5,2.91 || kṣetriyac parakṣetre cikitsyaḥ || PS_5,2.92 || indriyam-indraliṅgam-indradṛṣṭam-indrasṛṣṭam-indrajuṣṭam-indradattam iti vā || PS_5,2.93 || tad asya asty asminn iti matup || PS_5,2.94 || rasādibhyaś ca || PS_5,2.95 || prāṇisthād āto laj anyatarasyām || PS_5,2.96 || sidhma-ādibhyaś ca || PS_5,2.97 || vatsāṃsābhyāṃ kāmabale || PS_5,2.98 || phenād ilac ca || PS_5,2.99 || lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 || prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ || PS_5,2.101 || tapaḥ-sahasrābhyāṃ vini-inī || PS_5,2.102 || aṇ ca || PS_5,2.103 || sikatā-śarkarābhyāṃ ca || PS_5,2.104 || deśe lub-ilacau ca || PS_5,2.105 || danta unnata urac || PS_5,2.106 || ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 || dyu-drubhyāṃ maḥ || PS_5,2.108 || keśād vo 'nyatarasyām || PS_5,2.109 || gāṇḍyajagāt sañjñāyām || PS_5,2.110 || kāṇḍa-āṇḍād īrann-īracau || PS_5,2.111 || rajaḥ-kṛṣy-āsuti-pariṣado valac || PS_5,2.112 || danta-śikhāt sañjñāyām || PS_5,2.113 || jyotsnā-tamisrā-śṛṅgiṇa-ūrjasvinn-ūrjasvala-gomin-malina-malīmasāḥ || PS_5,2.114 || ata iniṭhanau || PS_5,2.115 || vrīhyādibhyaś ca || PS_5,2.116 || tundādibhya ilac ca || PS_5,2.117 || eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 || śata-sahasra-antāc ca niṣkāt || PS_5,2.119 || rūpād āhata-praśaṃsayor yap || PS_5,2.120 || as-māyā-medhā-srajo viniḥ || PS_5,2.121 || bahulaṃ chandasi || PS_5,2.122 || ūrṇāyā yus || PS_5,2.123 || vāco gminiḥ || PS_5,2.124 || ālajāṭacau bahubhāṣiṇi || PS_5,2.125 || svāminn-aiśvarye || PS_5,2.126 || arśa-ādibhyo 'c || PS_5,2.127 || dvandva-upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 || vāta-atisārābhyāṃ kuk ca || PS_5,2.129 || vayasi pūraṇāt || PS_5,2.130 || sukha-ādibhyaś ca || PS_5,2.131 || dharma-śīla-varṇāntāc ca || PS_5,2.132 || hastāj jātau || PS_5,2.133 || varṇād brāhmacāriṇi || PS_5,2.134 || puṣkara-ādibhyo deśe || PS_5,2.135 || balādibhyo matub anyatarasyām || PS_5,2.136 || sañjñāyāṃ man-mābhyām || PS_5,2.137 || kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ || PS_5,2.138 || tundi-bali-vaṭer bhaḥ || PS_5,2.139 || ahaṃ-śubhamor yus || PS_5,2.140 || prāg-diśo vibhaktiḥ || PS_5,3.1 || kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || PS_5,3.2 || idam iś || PS_5,3.3 || eta-itau ra-thoḥ || PS_5,3.4 || etado 'ś || PS_5,3.5 || sarvasya so 'nyatarasyāṃ di || PS_5,3.6 || pañcamyās tasil || PS_5,3.7 || taseś ca || PS_5,3.8 || pary-abhibhyāṃ ca || PS_5,3.9 || saptamyās tral || PS_5,3.10 || idamo haḥ || PS_5,3.11 || kimo 't || PS_5,3.12 || vā ha ca cchandasi || PS_5,3.13 || itarābhhyo 'pi dṛśyante || PS_5,3.14 || sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3.15 || idamo rhil || PS_5,3.16 || adhunā || PS_5,3.17 || dānīṃ ca || PS_5,3.18 || tado dā ca || PS_5,3.19 || tayor dā-rhilau ca chandasi || PS_5,3.20 || anadyatane rhil anyatarasyām || PS_5,3.21 || sadyaḥ parut parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyuḥ || PS_5,3.22 || prakāravacane thāl || PS_5,3.23 || idamas thamuḥ || PS_5,3.24 || kimaś ca || PS_5,3.25 || thā hetau ca cchandasi || PS_5,3.26 || dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3.27 || dikṣiṇa-uttarābhyām atasuc || PS_5,3.28 || vibhāṣā para-avarābhyām || PS_5,3.29 || añcer luk || PS_5,3.30 || upary-upariṣṭāt || PS_5,3.31 || paścāt || PS_5,3.32 || paśca paścā ca chandasi || PS_5,3.33 || uttara-adhara-dakṣiṇād ātiḥ || PS_5,3.34 || enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 || dakṣiṇād āc || PS_5,3.36 || āhi ca dūre || PS_5,3.37 || uttarāc ca || PS_5,3.38 || pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 || astāti ca || PS_5,3.40 || vibhāṣā 'varasya || PS_5,3.41 || saṅkhyāyā vidhārthe dhā || PS_5,3.42 || adhikaraṇavicāle ca || PS_5,3.43 || ekād dho dyamuñ anyatarasyām || PS_5,3.44 || dvi-tryoś ca dhamuñ || PS_5,3.45 || edhāc ca || PS_5,3.46 || yāpye pāśap || PS_5,3.47 || pūraṇād bhāge tīyād an || PS_5,3.48 || prāg ekādaśabhyo 'cchandasi || PS_5,3.49 || ṣaṣṭha-aṣṭamābhyāṃ ña ca || PS_5,3.50 || māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 || ekād ākinic ca asahāye || PS_5,3.52 || bhūtapūrve caraṭ || PS_5,3.53 || ṣaṣṭhyā rūpya ca || PS_5,3.54 || atiśāyane tamabiṣṭhanau || PS_5,3.55 || tiṅaś ca || PS_5,3.56 || dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 || ajādi guṇavacanād eva || PS_5,3.58 || tuś chandasi || PS_5,3.59 || praśasyasya śraḥ || PS_5,3.60 || jya ca || PS_5,3.61 || vṛddhasya ca || PS_5,3.62 || antika-bāḍhayor neda-sādhau || PS_5,3.63 || yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 || vin-mator luk || PS_5,3.65 || praśaṃsāyāṃ rūpap || PS_5,3.66 || īṣadasamāptau kalpab-deśya-deśīyaraḥ || PS_5,3.67 || vibhāṣā supo bahuc parastāt tu || PS_5,3.68 || prakāravacane jātīyar || PS_5,3.69 || prāg-ivāt kaḥ || PS_5,3.70 || avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 || kasya ca daḥ || PS_5,3.72 || ajñāte || PS_5,3.73 || kutsite || PS_5,3.74 || sañjñāyāṃ kan || PS_5,3.75 || anuampāyām || PS_5,3.76 || nītau ca tadyuktāt || PS_5,3.77 || bahvaco manusyanāmnaṣ ṭhaj vā || PS_5,3.78 || ghan-ilacau ca || PS_5,3.79 || prācām upāder aḍaj-vucau ca || PS_5,3.80 || jātināmnaḥ kan || PS_5,3.81 || ajināntasya+uttarapadalopaś ca || PS_5,3.82 || ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 || śevala-supari-viśālā-varuṇa-aryama-ādināṃ tṛtīyāt || PS_5,3.84 || alpe || PS_5,3.85 || hrasve || PS_5,3.86 || sañjñāyāṃ kan || PS_5,3.87 || kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 || kutvā ḍupac || PS_5,3.89 || kāsū-goṇībhyāṃ ṣṭarac || PS_5,3.90 || vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 || kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 || vā bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 || ekāc ca prācām || PS_5,3.94 || avakṣepaṇe kan || PS_5,3.95 || ive pratikṛtau || PS_5,3.96 || sañjñāyāṃ ca || PS_5,3.97 || lum-manusye || PS_5,3.98 || jīvikārthe cāpaṇye || PS_5,3.99 || devapathādibhyaś ca || PS_5,3.100 || vaster dhañ || PS_5,3.101 || śilāyā ḍhaḥ || PS_5,3.102 || śākhādibhyo yat || PS_5,3.103 || dravyaṃ ca bhavye || PS_5,3.104 || kuśāgrāc chaḥ || PS_5,3.105 || samāsāc ca tadviṣayāt || PS_5,3.106 || śarkarā-ādibhyo 'ṇ || PS_5,3.107 || aṅgulyādibhyaṣ ṭhak || PS_5,3.108 || ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 || karka-lohitād īkak || PS_5,3.110 || pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 || pūgāñ ñyo 'grāmaṇīpūrvāt || PS_5,3.112 || vrāta-cphañor astriyām || PS_5,3.113 || āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 || vṛkāṭ ṭeṇyaṇ || PS_5,3.115 || dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 || parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 || abhijid-vidabhṛc-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 || ñyādayas tadrājāḥ || PS_5,3.119 || pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 || daṇḍa-vyavasargayoś ca || PS_5,4.2 || sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 || anatyantagatau ktāt || PS_5,4.4 || na sāmivacane || PS_5,4.5 || bṛhatyā ācchādane || PS_5,4.6 || aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 || vibhāṣā-añcer adikṣtriyām || PS_5,4.8 || jātyantāc cha bandhuni || PS_5,4.9 || sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 || kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || PS_5,4.11 || amu ca cchandasi || PS_5,4.12 || anugādinaṣ ṭhak || PS_5,4.13 || ṇacaḥ striyām añ || PS_5,4.14 || aṇ inuṇaḥ || PS_5,4.15 || visāriṇo matsye || PS_5,4.16 || saṅkyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc || PS_5,4.17 || dvi-tri-caturbhyaḥ suc || PS_5,4.18 || ekasya sakṛc ca || PS_5,4.19 || vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 || tat prakṛtavacane mayaṭ || PS_5,4.21 || samūhavac ca bahuṣu || PS_5,4.22 || ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 || devatāntāt tādarthye yat || PS_5,4.24 || pāda-arghābhyāṃ ca || PS_5,4.25 || atither ñyaḥ || PS_5,4.26 || devāt tal || PS_5,4.27 || aveḥ kaḥ || PS_5,4.28 || yāvādibhyaḥ kan || PS_5,4.29 || lohitān maṇau || PS_5,4.30 || varṇe ca anitye || PS_5,4.31 || rakte || PS_5,4.32 || kālāc ca || PS_5,4.33 || vinayādibhyaṣ ṭhak || PS_5,4.34 || vāco vyāhṛta-arthāyām || PS_5,4.35 || tadyuktāt karmaṇo 'ṇ || PS_5,4.36 || oṣadher ajātau || PS_5,4.37 || prajñādibhyaś ca || PS_5,4.38 || mṛdas tikan || PS_5,4.39 || sasnau praśaṃsāyāṃ || PS_5,4.40 || vṛka-jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 || bahv-alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 || saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 || pratiyoge pañcamyās tasiḥ || PS_5,4.44 || apādāne ca ahīya-ruhoḥ || PS_5,4.45 || atigraha-avyathana-kṣepeṣv akartari tṛtīyāyāḥ || PS_5,4.46 || hīyamāna-pāpayogāc ca || PS_5,4.47 || ṣaṣṭhyā vyāśraye || PS_5,4.48 || rogāc ca apanayane || PS_5,4.49 || abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ || PS_5,4.50 || arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 || vibhāṣā sāti kārtsnye || PS_5,4.52 || abhividhau sampadā ca || PS_5,4.53 || tadadhīnavacane || PS_5,4.54 || deye trā ca || PS_5,4.55 || deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 || avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 || kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau || PS_5,4.58 || saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 || samayāc ca yāpanāyām || PS_5,4.60 || sapatra-niṣpatrād ativyathane || PS_5,4.61 || niṣkulān niṣkoṣaṇe || PS_5,4.62 || sukha-priyād ānulomye || PS_5,4.63 || duḥkhāt prātilomye || PS_5,4.64 || śūlāt pāke || PS_5,4.65 || satyād aśapathe || PS_5,4.66 || madrāt parivāpaṇe || PS_5,4.67 || samāsāntāḥ || PS_5,4.68 || na pūjanāt || PS_5,4.69 || kimaḥ kṣepe || PS_5,4.70 || nañas tatpuruṣāt || PS_5,4.71 || patho vibhāṣā || PS_5,4.72 || bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 || ṛk-pūr-ab-dhūḥ-pathām ānakṣe || PS_5,4.74 || ac praty-anv-avapūrvāt sāma-lomnaḥ || PS_5,4.75 || akṣṇo 'darśanāt || PS_5,4.76 || acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha-rkṣāma-vāṅmanasa-akṣibhruva-dāragava-ūrvaṣṭhīva-padaṣṭhīva-naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa-tryāyuṣa-rgyajuṣa-jātokṣa-mahokṣa-vṛddhokṣa-upaśuna-goṣṭhaśvāḥ || PS_5,4.77 || brahmahastibhyāṃ varcasaḥ || PS_5,4.78 || ava-sam-andhebhyas tamasaḥ || PS_5,4.79 || śvaso vasīyaḥ-śreyasaḥ || PS_5,4.80 || anv-ava-taptād rahasaḥ || PS_5,4.81 || prater urasaḥ saptamīsthāt || PS_5,4.82 || anugavam āyāme || PS_5,4.83 || dvistāvā tirstāvā vediḥ || PS_5,4.84 || upasargād adhvanaḥ || PS_5,4.85 || tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 || ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 || ahno 'hna etebhyaḥ || PS_5,4.88 || na saṅkhyādeḥ samāhāre || PS_5,4.89 || uttama-ekābhyāṃ ca || PS_5,4.90 || rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 || gor ataddhita-luki || PS_5,4.92 || agra-ākhyāyām urasaḥ || PS_5,4.93 || ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 || grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 || ateḥ śunaḥ || PS_5,4.96 || uapmānād aprāṇiṣu || PS_5,4.97 || uttaramṛgapūrvāc ca sakthnaḥ || PS_5,4.98 || nāvo dvigoḥ || PS_5,4.99 || ardhāc ca || PS_5,4.100 || khāryāḥ prācām || PS_5,4.101 || dvi-tribhyām añjaleḥ || PS_5,4.102 || an-as-antān napuṃsakāc chandasi || PS_5,4.103 || brahmaṇo jānapadākhyāyām || PS_5,4.104 || ku-mahadbhyām anyatarasyām || PS_5,4.105 || dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 || avyayībhāve śarat-prabhṛtibhyaḥ || PS_5,4.107 || anaś ca || PS_5,4.108 || napuṃsakād anyatarasyām || PS_5,4.109 || nadī paurṇamāsy-āgrahāyaṇībhyaḥ || PS_5,4.110 || jñayaḥ || PS_5,4.111 || gireś ca || PS_5,4.112 || bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 || aṅguler dāruṇi || PS_5,4.114 || dvi-tribhyāṃ ṣa mūrdhnaḥ || PS_5,4.115 || ap pūraṇī-pramāṇyoḥ || PS_5,4.116 || antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 || añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 || upasargāc ca || PS_5,4.119 || suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 || nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 || nityam asic prajā-medhayoḥ || PS_5,4.122 || bahuprajāśc chandasi || PS_5,4.123 || dharmād anic kevalāt || PS_5,4.124 || jambhā suharitatṛṇasomebhyaḥ || PS_5,4.125 || dakṣiṇer mā lubdhayoge || PS_5,4.126 || ic karmavyatihāre || PS_5,4.127 || dvidaṇḍyādibhyaś ca || PS_5,4.128 || pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 || ūrdhvād vibhāṣā || PS_5,4.130 || ūdhaso 'naṅ || PS_5,4.131 || dhanuṣaś ca || PS_5,4.132 || vā sañjñāyām || PS_5,4.133 || jāyāyā niṅ || PS_5,4.134 || gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 || alpa-ākhyāyām || PS_5,4.136 || upamānāc ca || PS_5,4.137 || pādasya lopo 'hastyādibhyaḥ || PS_5,4.138 || kumbhapadīṣu ca || PS_5,4.139 || saṅkhyā-supūrvasya || PS_5,4.140 || vayasi dantasya datṛ || PS_5,4.141 || chandasi ca || PS_5,4.142 || striyāṃ sañjñāyām || PS_5,4.143 || vibhāṣā śyāva-arokābhyām || PS_5,4.144 || agrānta-śuddha-śubhra-vṛṣa-varāhebhyaś ca || PS_5,4.145 || kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 || trikakut parvate || PS_5,4.147 || ud-vibhyāṃ kākudasya || PS_5,4.148 || pūrṇād vibhāṣā || PS_5,4.149 || suhṛd-durhṛdau mitra-amitrayoḥ || PS_5,4.150 || uraḥprabhṛtibhyaḥ kap || PS_5,4.151 || inaḥ striyām || PS_5,4.152 || nady-ṛtaś ca || PS_5,4.153 || śeṣād vibhāṣā || PS_5,4.154 || na sañjñāyām || PS_5,4.155 || īyasaś ca || PS_5,4.156 || vandite bhrātuḥ || PS_5,4.157 || ṛtaś chandasi || PS_5,4.158 || nāḍī-tantryoḥ svāṅge || PS_5,4.159 || niṣpravāṇiś ca || PS_5,4.160 || eka-aco dve prathamasya || PS_6,1.1 || ajāder dvitīyasya || PS_6,1.2 || na ndrāḥ saṃyogādayaḥ || PS_6,1.3 || pūrvo 'bhyāsaḥ || PS_6,1.4 || ubhe abhyastam || PS_6,1.5 || jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 || tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 || liṭi dhātor anabhyāsasya || PS_6,1.8 || san-yaṅoḥ || PS_6,1.9 || ślau || PS_6,1.10 || caṅi || PS_6,1.11 || dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 || ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 || bandhuni bahuvrīhau || PS_6,1.14 || vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 || grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vṛścati-pṛcchati-bhṛjjatīnāṃ ṅiti ca || PS_6,1.16 || liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 || svāpeś caṅi || PS_6,1.18 || svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 || na vaśaḥ || PS_6,1.20 || cāyaḥ kī || PS_6,1.21 || sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 || styaḥ prapūrvasya || PS_6,1.23 || dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 || prateś ca || PS_6,1.25 || vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 || śṛtaṃ pāke || PS_6,1.27 || pyāyaḥ pī || PS_6,1.28 || liḍ-yaṅoś ca || PS_6,1.29 || vibhāṣā śveḥ || PS_6,1.30 || ṇau ca saṃś-caṅoḥ || PS_6,1.31 || hvaḥ saṃprasāraṇam || PS_6,1.32 || abhyastasya ca || PS_6,1.33 || bahulaṃ chandasi || PS_6,1.34 || cāyaḥ kī || PS_6,1.35 || apaspṛdhethām-ānṛcur-ānṛhuś-cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 || na samprasāraṇe samprasāraṇam || PS_6,1.37 || liṭi vyo yaḥ || PS_6,1.38 || vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 || veñaḥ || PS_6,1.40 || lyapi ca || PS_6,1.41 || jyaś ca || PS_6,1.42 || vyaś ca || PS_6,1.43 || vibhāṣā pareḥ || PS_6,1.44 || ād eca upadeśe 'śiti || PS_6,1.45 || na vyo liṭi || PS_6,1.46 || sphurati-sphulatyor ghañi || PS_6,1.47 || krī-iṅ-jīnāṃ ṇau || PS_6,1.48 || sidhyater apāralaukike || PS_6,1.49 || mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 || vibhāṣā līyateḥ || PS_6,1.51 || khideś chandasi || PS_6,1.52 || apaguro ṇamuli || PS_6,1.53 || ci-sphuror ṇau || PS_6,1.54 || prajane vīyateḥ || PS_6,1.55 || bibheter hetubhaye || PS_6,1.56 || nityaṃ smayateḥ || PS_6,1.57 || sṛji-dṛśor jñaly am akiti || PS_6,1.58 || anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 || śīrṣaṃś chandasi || PS_6,1.60 || ye ca taddhite || PS_6,1.61 || aci śīrṣaḥ || PS_6,1.62 || pad-dan-no-mās-hṛn-niś-asan-yūṣan-doṣan-yakañ-chakann-udann-āsañ chasprabhṛtiṣu || PS_6,1.63 || dhātvādeḥ ṣaḥ saḥ || PS_6,1.64 || ṇo naḥ || PS_6,1.65 || lopo vyor vali || PS_6,1.66 || ver apṛktasya || PS_6,1.67 || hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal || PS_6,1.68 || eṅ hrasvāt sambuddheḥ || PS_6,1.69 || śeḥ chandasi bahulam || PS_6,1.70 || hrasvasya piti kṛti tuk || PS_6,1.71 || saṃhitāyām || PS_6,1.72 || che ca || PS_6,1.73 || āṅ-māṅoś ca || PS_6,1.74 || dīrghāt || PS_6,1.75 || padāntād vā || PS_6,1.76 || iko yaṇaci || PS_6,1.77 || eco 'y-av-āy-āvaḥ || PS_6,1.78 || vānto yi pratyaye || PS_6,1.79 || dhātos tannimittasya+eva || PS_6,1.80 || kṣayya-jayyau śakyārthe || PS_6,1.81 || krayyas tadarthe || PS_6,1.82 || bhyyapravayye ca cchandasi || PS_6,1.83 || ekaḥ pūrvaparayoḥ || PS_6,1.84 || antādivac ca || PS_6,1.85 || ṣatva-tukor asiddhaḥ || PS_6,1.86 || ādguṇaḥ || PS_6,1.87 || vṛddhir eci || PS_6,1.88 || ety-edhaty-ūṭhsu || PS_6,1.89 || āṭaś ca || PS_6,1.90 || upasargād ṛti dhātau || PS_6,1.91 || vā supyāpiśaleḥ || PS_6,1.92 || ā-oto 'm-śasoḥ || PS_6,1.93 || eṅi pararūpam || PS_6,1.94 || om-āṅoś ca || PS_6,1.95 || usy apadāntāt || PS_6,1.96 || ato guṇe || PS_6,1.97 || avyakta-anukaraṇasya ata itau || PS_6,1.98 || na āmreḍitasya anatyasya tu vā || PS_6,1.99 || nityam āmreḍite ḍāci || PS_6,1.100 || akaḥ savarṇe dīrghaḥ || PS_6,1.101 || prathamayoḥ pūrvasavarṇaḥ || PS_6,1.102 || tasmāc chaso naḥ puṃsi || PS_6,1.103 || nād ici || PS_6,1.104 || dīrghāj jasi ca || PS_6,1.105 || vā chandasi || PS_6,1.106 || ami pūrvaḥ || PS_6,1.107 || samprasāraṇāc ca || PS_6,1.108 || eṅaḥ padāntād ati || PS_6,1.109 || ṅasiṅasoś ca || PS_6,1.110 || ṛta ut || PS_6,1.111 || khyatyāt parasya || PS_6,1.112 || ato ror aplutād aplute || PS_6,1.113 || haśi ca || PS_6,1.114 || prakṛtyā 'ntaḥpādam avyapare || PS_6,1.115 || avyād-avadyād-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 || yajuṣy uraḥ || PS_6,1.117 || āpo-juṣaṇo-vṛṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 || aṅga ity ādau ca || PS_6,1.119 || anudātte ca kudhapare || PS_6,1.120 || avapathāsi ca || PS_6,1.121 || sarvatra vibhāṣā goḥ || PS_6,1.122 || avaṅ sphoṭāyanasya || PS_6,1.123 || indre ca nityam || PS_6,1.124 || pluta-pragṛhyā aci || PS_6,1.125 || āṅo 'nunāsikaś chandasi || PS_6,1.126 || iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 || ṛty akaḥ || PS_6,1.128 || aplutavad-upasthite || PS_6,1.129 || ī3 cākravarmaṇasya || PS_6,1.130 || diva ut || PS_6,1.131 || etat-tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 || syaś chandasi bahulam || PS_6,1.133 || so 'ci lope cet pādapūraṇam || PS_6,1.134 || suṭ kāt pūrvaḥ || PS_6,1.135 || aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 || samparyupebhyaḥ karotau bhūṣaṇe || PS_6,1.137 || samavāye ca || PS_6,1.138 || upāt pratiyatna-vaikṛta-vākya-adhyāhāresu || PS_6,1.139 || kiratau lavane || PS_6,1.140 || hiṃsāyāṃ prateś ca || PS_6,1.141 || apāc catuṣpāc-chakuniṣv ālekhane || PS_6,1.142 || kustumburūṇi jātiḥ || PS_6,1.143 || aparasparāḥ kriyāsātatye || PS_6,1.144 || goṣpadaṃ sevita-asevita-pramāṇesu || PS_6,1.145 || āspadaṃ pratiṣṭhāyām || PS_6,1.146 || āścaryam anitye || PS_6,1.147 || varcaske 'vaskaraḥ || PS_6,1.148 || apaskaro rathāṅgam || PS_6,1.149 || viṣkiraḥ śukumnirvikiro vā || PS_6,1.150 || hvasvāc candra-uttarapade mantre || PS_6,1.151 || pratiṣkaśaś ca kaśeḥ || PS_6,1.152 || praskaṇva-hariścandrāv ṛṣī || PS_6,1.153 || maskaramaskariṇau veṇuparivrājakayoḥ || PS_6,1.154 || kāstīrājastunde nagare || PS_6,1.155 || kāraskaro vṛkṣaḥ || PS_6,1.156 || pāraskaraprabhṛtīni ca sañjñāyām || PS_6,1.157 || anudāttaṃ padam ekavarjam || PS_6,1.158 || karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 || ucchādīnāṃ ca || PS_6,1.160 || anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 || dhātoḥ || PS_6,1.162 || citaḥ || PS_6,1.163 || taddhitasya || PS_6,1.164 || kitaḥ || PS_6,1.165 || tisṛbhyo jasaḥ || PS_6,1.166 || caturaḥ śasi || PS_6,1.167 || sāv eka-acas tṛtīyā-ādir vibhaktiḥ || PS_6,1.168 || anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 || añceś chandasy asarvanāmasthānam || PS_6,1.170 || ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6,1.171 || aṣṭano dīrghāt || PS_6,1.172 || śatur anumo nady-aj-ādī || PS_6,1.173 || udāttayaṇo halpūrvāt || PS_6,1.174 || na+uṅ-dhātvoḥ || PS_6,1.175 || hrasva-nuḍbhyāṃ matup || PS_6,1.176 || nām anyatarasyām || PS_6,1.177 || ṅyāś chandasi bahulam || PS_6,1.178 || ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 || jñaly upottamam || PS_6,1.180 || vibhāṣā bhāṣāyām || PS_6,1.181 || na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kṛdbhyaḥ || PS_6,1.182 || divo jhal || PS_6,1.183 || nṛ ca anyatarasyām || PS_6,1.184 || tit svaritam || PS_6,1.185 || tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 || ādiḥ sico 'nyatarasyām || PS_6,1.187 || svapādi-hiṃsām acy aniṭi || PS_6,1.188 || abhyastānām ādiḥ || PS_6,1.189 || anudāte ca || PS_6,1.190 || sarvasya supi || PS_6,1.191 || bhī-hrī-bhṛ-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 || liti || PS_6,1.193 || ādir ṇamuly anyatarasyām || PS_6,1.194 || acaḥ kartṛyaki || PS_6,1.195 || thali ca seṭīḍanto vā || PS_6,1.196 || ñnityādir nityam || PS_6,1.197 || āmantritasya ca || PS_6,1.198 || pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 || antaś ca tavai yugapat || PS_6,1.200 || kṣayo nivāse || PS_6,1.201 || jayaḥ karaṇam || PS_6,1.202 || vṛṣa-ādīnāṃ ca || PS_6,1.203 || sañjñāyām upamānam || PS_6,1.204 || niṣṭhā ca dvyaj anāt || PS_6,1.205 || śuṣka-dhṛṣtau || PS_6,1.206 || āśitaḥ kartā || PS_6,1.207 || rikte vibhāṣā || PS_6,1.208 || juṣṭa-arpite ca cchandasi || PS_6,1.209 || nityaṃ mantre || PS_6,1.210 || yuṣmad-asmador ṅasi || PS_6,1.211 || ṅayi ca || PS_6,1.212 || yato 'nāvaḥ || PS_6,1.213 || īḍa-vanda-vṛ-śaṃsa-duhāṃ ṇyataḥ || PS_6,1.214 || vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 || tyāga-rāga-hāsa-kuha-śvaṭha-krathānām || PS_6,1.216 || upottamaṃ riti || PS_6,1.217 || caṅy anyatarasyām || PS_6,1.218 || matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 || anto 'vatyāḥ || PS_6,1.220 || īvatyāḥ || PS_6,1.221 || cau || PS_6,1.222 || samāsasya || PS_6,1.223 || bahuvrīhau prakṛtyā pūrvapadam || PS_6,2.1 || tatpuruṣe tulyārtha-tṛtīyā-saptamy-upamāna-avyaya-dvitīyā-kṛtyāḥ || PS_6,2.2 || varṇo varneṣv anete || PS_6,2.3 || gādha-lavanayoḥ pramāṇe || PS_6,2.4 || dāyādyaṃ dāyāde || PS_6,2.5 || pratibandhi cira-kṛcchrayoḥ || PS_6,2.6 || pade 'padeśe || PS_6,2.7 || nivāte vātatrāṇe || PS_6,2.8 || śārade 'nārtave || PS_6,2.9 || adhvaryu-kaṣāyayor jātau || PS_6,2.10 || sa-dṛśa-pratirūpayoḥ sādṛśye || PS_6,2.11 || dvigau pramāṇe || PS_6,2.12 || gantavya-paṇya vāṇije || PS_6,2.13 || mātropajñopakramacchāye napuṃsake || PS_6,2.14 || sukha-priyayor hite || PS_6,2.15 || prītau ca || PS_6,2.16 || svaṃ svāmini || PS_6,2.17 || patyāv aiśvarye || PS_6,2.18 || na bhū-vāk-cid-didhiṣu || PS_6,2.19 || vā bhūvanam || PS_6,2.20 || āśaṅka-ābādha-nedīyassu sambhāvane || PS_6,2.21 || pūrve bhūtapūrve || PS_6,2.22 || savidha-sanīḍa-samaryāda-saveśa-sadeśeṣu sāmīpye || PS_6,2.23 || vispaṣṭa-ādīni guṇavacaneṣu || PS_6,2.24 || śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 || kumāraś ca || PS_6,2.26 || ādiḥ pratyenasi || PS_6,2.27 || pūgeṣv anyatarasyām || PS_6,2.28 || iganta-kāla-kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 || bahv-anyatarasyām || PS_6,2.30 || diṣṭi-vitastyoś ca || PS_6,2.31 || saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6,2.32 || pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || PS_6,2.33 || rājanya-bahuvacana-dvandve 'ndhaka-vṛṣṇiṣu || PS_6,2.34 || saṅkhyā || PS_6,2.35 || ācārya-upasarjanaś ca antevāsī || PS_6,2.36 || kārta-kaujapa-ādayaś ca || PS_6,2.37 || mahān vrīhy-aparāhṇa-gṛṣṭi-iṣvāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravṛddheṣu || PS_6,2.38 || kṣullakaś ca vaiśvadeve || PS_6,2.39 || uṣṭraḥ sādi-vāmyoḥ || PS_6,2.40 || gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 || kurugārhapata-riktagurv-asūtajaraty-aślīladṛḍharūpā-pārevaḍavā-taitilakadrū-paṇyakambalo dāsībhārāṇāṃ ca || PS_6,2.42 || caturthī tadarthe || PS_6,2.43 || arthe || PS_6,2.44 || kte ca || PS_6,2.45 || karmadhāraye 'niṣṭhā || PS_6,2.46 || ahīne dvitīyā || PS_6,2.47 || tṛtīyā karmaṇi || PS_6,2.48 || gatiranantaraḥ || PS_6,2.49 || ta-ādau ca niti kṛty-atau || PS_6,2.50 || tavai ca antaś ca yugapat || PS_6,2.51 || aniganto 'ñcatau vapratyaye || PS_6,2.52 || ny-adhī ca || PS_6,2.53 || īṣad anyatarasyām || PS_6,2.54 || hiraṇyaparimāṇaṃ dhane || PS_6,2.55 || prathamo 'cira-upasampattau || PS_6,2.56 || katara-katamau karmadhāraye || PS_6,2.57 || āryo brāhmaṇa-kumārayoḥ || PS_6,2.58 || rājā ca || PS_6,2.59 || ṣaṣṭhī pratyenasi || PS_6,2.60 || kte nitya-arthe || PS_6,2.61 || grāmaḥ śilpini || PS_6,2.62 || rājā ca praśaṃsāyām || PS_6,2.63 || ādir udāttaḥ || PS_6,2.64 || saptamīhāriṇau dharmye 'haraṇe || PS_6,2.65 || yukte ca || PS_6,2.66 || vibhāṣā adhyakṣe || PS_6,2.67 || pāpaṃ ca śilpini || PS_6,2.68 || gotra-antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 || aṅgāni maireye || PS_6,2.70 || bhakta-ākhyās tadartheṣu || PS_6,2.71 || go-biḍāla-siṃha-saindhaveṣu upamāne || PS_6,2.72 || ake jīvikā-arthe || PS_6,2.73 || prācāṃ krīḍāyāṃ || PS_6,2.74 || aṇi niyukte || PS_6,2.75 || śilpini ca akṛñaḥ || PS_6,2.76 || sañjñāyāṃ ca || PS_6,2.77 || gotantiyavaṃ pāle || PS_6,2.78 || ṇini || PS_6,2.79 || upamanaṃ śabda-artha-prakṛtāv eva || PS_6,2.80 || yuktārohy-ādayaś ca || PS_6,2.81 || dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || PS_6,2.82 || antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 || grāme 'nivasantaḥ || PS_6,2.84 || ghoṣa-ādiṣu ca || PS_6,2.85 || chātry-ādayaḥ śālāyām || PS_6,2.86 || prasthe 'vṛddham akarky-ādīnām || PS_6,2.87 || mālādīnāṃ ca || PS_6,2.88 || amahan-navaṃ nagare 'nudīcām || PS_6,2.89 || arme ca avarṇam dvyac tryac || PS_6,2.90 || na bhūta-adhika-sañjīva-madra-aśma-kajjalam || PS_6,2.91 || antaḥ || PS_6,2.92 || vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 || sañjñāyāṃ girinikāyayoḥ || PS_6,2.94 || kumāryām vayasi || PS_6,2.95 || udake 'kevale || PS_6,2.96 || dvigau kratau || PS_6,2.97 || sabhāyāṃ napuṃsake || PS_6,2.98 || pure prācām || PS_6,2.99 || ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 || na hāstina-phalaka-mārdeyāḥ || PS_6,2.101 || kusūla-kūpa-kumbha-śālaṃ bile || PS_6,2.102 || dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 || ācārya-upasarjanaś ca antevāsini || PS_6,2.104 || uttarapadavṛddhau sarvaṃ ca || PS_6,2.105 || bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 || udara-aśva-iṣuṣu || PS_6,2.107 || kṣepe || PS_6,2.108 || nadī bandhuni || PS_6,2.109 || niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 || uttarapada-ādiḥ || PS_6,2.111 || karṇo varṇalakṣaṇāt || PS_6,2.112 || sañjñā-aupamyayoś ca || PS_6,2.113 || kaṇṭha-pṛṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 || śṛṅgam avasthāyāṃ ca || PS_6,2.115 || naño jara-mara-mitra-mṛtāḥ || PS_6,2.116 || sor man-asī aloma-uṣasī || PS_6,2.117 || kratv-ādayaś ca || PS_6,2.118 || ādy-udāttaṃ dvyac chandasi || PS_6,2.119 || vīra-vīryau ca || PS_6,2.120 || kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 || kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 || tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 || kanthā ca || PS_6,2.124 || ādiścihaṇādīnāṃ || PS_6,2.125 || cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 || cīram upamānam || PS_6,2.127 || palala-sūpa-śākaṃ miśre || PS_6,2.128 || kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 || akamadhāraye rājyam || PS_6,2.130 || vargya-ādayaś ca || PS_6,2.131 || putraḥ pumbhyaḥ || PS_6,2.132 || na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || PS_6,2.133 || cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ || PS_6,2.134 || ṣaṭ ca kāṇḍādīni || PS_6,2.135 || kuṇḍaṃ vanam || PS_6,2.136 || prakṛtyā bhagālam || PS_6,2.137 || śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 || gati-kāraka-upapadāt kṛt || PS_6,2.139 || ubhe vanaspatyādiṣu yugapat || PS_6,2.140 || devatādvandve ca || PS_6,2.141 || na+uttarapade 'nudāttādāv apṛthivī-rudra-pūṣa-manthiṣu || PS_6,2.142 || antaḥ || PS_6,2.143 || tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2.144 || su-upamānāt ktaḥ || PS_6,2.145 || sañjñāyām anācitādīnām || PS_6,2.146 || pravṛddhādīnāṃ ca || PS_6,2.147 || kārakād datta-śrutayor eva āśiṣi || PS_6,2.148 || itthaṃbhūtena kṛtam iti ca || PS_6,2.149 || ano bhāva-karma-vacanaḥ || PS_6,2.150 || man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 || saptamyāḥ puṇyam || PS_6,2.152 || ūnārtha-kalahaṃ tṛtīāyāḥ || PS_6,2.153 || miśraṃ ca anupasargam asandhau || PS_6,2.154 || naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 || ya-yatoś ca atadarthe || PS_6,2.156 || ac-kāv aśaktau || PS_6,2.157 || ākrośe ca || PS_6,2.158 || sañjñāyām || PS_6,2.159 || kṛtya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 || vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 || bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || PS_6,2.162 || saṅkhyāyāḥ stanaḥ || PS_6,2.163 || vibhāṣā || PS_6,2.164 || sañjñāyāṃ mitra-ajinayoḥ || PS_6,2.165 || vyavāyino 'ntaram || PS_6,2.166 || mukhaṃ svāṅgaṃ || PS_6,2.167 || na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pṛthu-vatsebhyaḥ || PS_6,2.168 || niṣṭhā-upamānād anyatarasyām || PS_6,2.169 || jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita-pratipannāḥ || PS_6,2.170 || vā jāte || PS_6,2.171 || nañ-subhyām || PS_6,2.172 || kapi pūrvam || PS_6,2.173 || hrasvānte 'ntyāt pūrvam || PS_6,2.174 || bahor nañvad uttarapadabhūmni || PS_6,2.175 || na guṇādayo 'vayavāḥ || PS_6,2.176 || upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2.177 || vanaṃ samāse || PS_6,2.178 || antaḥ || PS_6,2.179 || antaś ca || PS_6,2.180 || na ni-vi-bhyām || PS_6,2.181 || parer abhitobhāvi maṇḍalam || PS_6,2.182 || prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 || nirudakādīni ca || PS_6,2.184 || abher mukham || PS_6,2.185 || apāc ca || PS_6,2.186 || sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 || adher uparistham || PS_6,2.188 || anor apradhānakanīyasī || PS_6,2.189 || puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 || ater akṛt-pade || PS_6,2.191 || ner anidhāne || PS_6,2.192 || prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 || upād dvyaj-ajinam agaurādayaḥ || PS_6,2.194 || sor avakṣepaṇe || PS_6,2.195 || vibhāṣā+utpucche || PS_6,2.196 || dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 || sakthaṃ ca akrāntāt || PS_6,2.198 || parādiś chandasi bahulam || PS_6,2.199 || alug uttarapade || PS_6,3.1 || pañcamyāḥ stokādibhyaḥ || PS_6,3.2 || ojaḥ-saho 'mbhas-tamasas tṛtīyayāḥ || PS_6,3.3 || manasaḥ sañjñāyām || PS_6,3.4 || ājñāyini ca || PS_6,3.5 || ātmanaś ca pūraṇe || PS_6,3.6 || vaiyākaraṇākhyāyāṃ caturthyāḥ || PS_6,3.7 || parasya ca || PS_6,3.8 || hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 || kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 || madhyād gurau || PS_6,3.11 || amūrdha-mastakāt svāṅgād akāme || PS_6,3.12 || bhandhe ca vibhāṣā || PS_6,3.13 || tatpuruṣe kṛti bahulam || PS_6,3.14 || prāvṛṭ-śarat-kāla-divāṃ je || PS_6,3.15 || vibhāṣā || PS_6,3.16 || gha-kāla-tanesu kālanāmnaḥ || PS_6,3.17 || śaya-vāsa-vāsiṣv akalāt || PS_6,3.18 || na-in-siddha-badhnātiṣu ca || PS_6,3.19 || sthe ca bhāṣāyām || PS_6,3.20 || ṣaṣṭhyā ākrośe || PS_6,3.21 || putre 'nyatarasyām || PS_6,3.22 || ṛto vidyāyonisambandhebhyaḥ || PS_6,3.23 || vibhāṣā svasṛ-patyoḥ || PS_6,3.24 || anaṅ ṛto dvandve || PS_6,3.25 || devatādvandve ca || PS_6,3.26 || īdagneḥ somavaruṇayoḥ || PS_6,3.27 || id vṛddhau || PS_6,3.28 || devo dyāvā || PS_6,3.29 || divasaś ca pṛthivyām || PS_6,3.30 || uṣāsā-uṣasaḥ || PS_6,3.31 || mātara-pitarāv udīcam || PS_6,3.32 || pitarā-mātarā ca cchandasi || PS_6,3.33 || striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_6,3.34 || tasil-ādiṣv ā kṛtvasucaḥ || PS_6,3.35 || kyaṅ-māninoś ca || PS_6,3.36 || na kopadhāyāḥ || PS_6,3.37 || sañjñā-pūraṇyoś ca || PS_6,3.38 || vṛddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 || svāṅgāc ca+ito 'mānini || PS_6,3.40 || jāteś ca || PS_6,3.41 || puṃvat karmadhāraya-jātīya-deśīyeṣu || PS_6,3.42 || gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 || nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 || ug-itaś ca || PS_6,3.45 || ānmahataḥ samānādhikaranajātīyayoḥ || PS_6,3.46 || dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 || tres trayaḥ || PS_6,3.48 || vibhāṣā catvāriṃśatprabhṛtau sarveṣām || PS_6,3.49 || hṛdayasya hṛl lekha-yad-aṇ-lāseṣu || PS_6,3.50 || vā śoka-ṣyañ-rogeṣu || PS_6,3.51 || pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 || pad yaty atadarthe || PS_6,3.53 || hima-kāṣi-hatisu ca || PS_6,3.54 || ṛcaḥ śe || PS_6,3.55 || vā ghoṣamiśraśabdeṣu || PS_6,3.56 || udakasya+udaḥ sañjñāyām || PS_6,3.57 || peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 || ekahal-ādau pūrayitavye 'nyatarasyām || PS_6,3.59 || mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 || iko hrasvo 'ṅyo gālavasya || PS_6,3.61 || eka taddhite ca || PS_6,3.62 || ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 || tve ca || PS_6,3.64 || iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu || PS_6,3.65 || khity anavyayasya || PS_6,3.66 || arur-dviṣad-ajantasya mum || PS_6,3.67 || ica ekāco 'mpratyayavac ca || PS_6,3.68 || vācaṃyama-purandarau ca || PS_6,3.69 || kāre satya-agadasya || PS_6,3.70 || śyena-tilasya pāte ñe || PS_6,3.71 || rātreḥ kṛti vibhāṣā || PS_6,3.72 || nalopo nañaḥ || PS_6,3.73 || tasmān nuḍ aci || PS_6,3.74 || nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu prakṛtyā || PS_6,3.75 || ekādiś ca+ekasya ca āduk || PS_6,3.76 || nago 'prāṇiṣv anyatarasyām || PS_6,3.77 || sahasya saḥ sañjñāyām || PS_6,3.78 || granthānta-adhike ca || PS_6,3.79 || dvitīye ca anupākhye || PS_6,3.80 || avyayībhāve cākāle || PS_6,3.81 || vā+upasarjanasya || PS_6,3.82 || prakṛtyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 || samānasya chandasy apūrdha-prabhṛty-udarkeṣu || PS_6,3.84 || jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || PS_6,3.85 || caraṇe brahmacāriṇi || PS_6,3.86 || tīrthe ye || PS_6,3.87 || vibhāṣā+udare || PS_6,3.88 || dṛg-dṛśa-vatuṣu || PS_6,3.89 || idaṃ kimor īśkī || PS_6,3.90 || ā sarvanāmnaḥ || PS_6,3.91 || viṣvag-devayoś ca ṭer adry añcatau vapratyaye || PS_6,3.92 || samaḥ sami || PS_6,3.93 || tirasas tiry alope || PS_6,3.94 || sahasya sadhriḥ || PS_6,3.95 || sadha māda-sthayoś chandasi || PS_6,3.96 || dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 || ūd anor deśe || PS_6,3.98 || aṣaṣthy-atṛtīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheṣu || PS_6,3.99 || arthe vibhāṣā || PS_6,3.100 || koḥ kat tatpuruṣe 'ci || PS_6,3.101 || ratha-vadayoś ca || PS_6,3.102 || dṛṇe ca jātau || PS_6,3.103 || kā pathy-akṣayoḥ || PS_6,3.104 || īṣadarthe ca || PS_6,3.105 || vibhāṣā puruṣe || PS_6,3.106 || kavañcoṣṇe || PS_6,3.107 || pathi ca cchandasi || PS_6,3.108 || pṛṣodara-ādīni yathopadiṣṭam || PS_6,3.109 || saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 || ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 || sahi-vahor od avarṇasya || PS_6,3.112 || sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 || saṃhitāyām || PS_6,3.114 || karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 || nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 || vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām || PS_6,3.117 || vale || PS_6,3.118 || matau bahvaco 'najirādīnām || PS_6,3.119 || śarādīnām ca || PS_6,3.120 || iko vahe 'pīloḥ || PS_6,3.121 || upasargasya ghañyamanuṣye bahulam || PS_6,3.122 || ikaḥ kāśe || PS_6,3.123 || das ti || PS_6,3.124 || aṣṭanaḥ sañjñāyām || PS_6,3.125 || chandasi ca || PS_6,3.126 || citeḥ kapi || PS_6,3.127 || viśvasya vasu-rāṭoḥ || PS_6,3.128 || nare sañjñāyām || PS_6,3.129 || mitre carṣau || PS_6,3.130 || mantre soma-aśva-indriya-viśvadevyasya matau || PS_6,3.131 || oṣadheś ca vibhaktāv aprathamāyām || PS_6,3.132 || ṛci tunughamakṣutaṅkutroruṣyāṇām || PS_6,3.133 || ikaḥ suñi || PS_6,3.134 || dvyaco 'tastiṅaḥ || PS_6,3.135 || nipātasya ca || PS_6,3.136 || anyeṣām api dṛśyate || PS_6,3.137 || cau || PS_6,3.138 || samprasāraṇasya || PS_6,3.139 || aṅgasya || PS_6,4.1 || halaḥ || PS_6,4.2 || nāmi || PS_6,4.3 || na tisṛ-catasṛ || PS_6,4.4 || chandasy ubhayathā || PS_6,4.5 || nṛ ca || PS_6,4.6 || na-upadhāyāḥ || PS_6,4.7 || sarvanāmasthāne ca asambuddhau || PS_6,4.8 || vā ṣapūrvasya nigame || PS_6,4.9 || sāntamahataḥ saṃyogasya || PS_6,4.10 || ap-tṛn-tṛc-svasṛ-naptṛ-neṣṭṛ-tvaṣṭṛ-kṣattṛ-hotṛ-potṛ-praśāstṝṇām || PS_6,4.11 || in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 || sau ca || PS_6,4.13 || atv-asantasya ca adhātoḥ || PS_6,4.14 || anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 || aj-jhana-gamāṃ sani || PS_6,4.16 || tanoter vibhāṣā || PS_6,4.17 || kramaś ca ktvi || PS_6,4.18 || ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 || jvara-tvara-srivy-avi-mavām upadhāyāś ca || PS_6,4.20 || rāl lopaḥ || PS_6,4.21 || asiddhavatra-ā bhāt || PS_6,4.22 || śnān nalopaḥ || PS_6,4.23 || aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 || daṃśa-sañja-svañjām śapi || PS_6,4.25 || rañjeś ca || PS_6,4.26 || ghañi ca bhāvakaranayoḥ || PS_6,4.27 || syado jave || PS_6,4.28 || avoda-edḥ-odma-praśratha-himaśrathāḥ || PS_6,4.29 || na añceḥ pūjāyām || PS_6,4.30 || ktvi skandi-syandoḥ || PS_6,4.31 || jānta-naśāṃ vibhāṣā || PS_6,4.32 || bhañjeś ca ciṇi || PS_6,4.33 || śāsa idaṅhaloḥ || PS_6,4.34 || śā hau || PS_6,4.35 || hanterjaḥ || PS_6,4.36 || anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 || vā lyapi || PS_6,4.38 || na ktici dīrghaś ca || PS_6,4.39 || gamaḥ kvau || PS_6,4.40 || viḍ-vanor anunāsikasya āt || PS_6,4.41 || jana-sana-khanāṃ sañ-jhaloḥ || PS_6,4.42 || ye vibhāṣā || PS_6,4.43 || tanoteryaki || PS_6,4.44 || sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 || ārdhadhātuke || PS_6,4.46 || bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 || ato lopaḥ || PS_6,4.48 || yasya halaḥ || PS_6,4.49 || kyasya vibhāṣā || PS_6,4.50 || ṇer aniṭi || PS_6,4.51 || niṣṭhāyāṃ seṭi || PS_6,4.52 || janitā mantre || PS_6,4.53 || śamitā yajñe || PS_6,4.54 || ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || PS_6,4.55 || lyapi laghupūrvāt || PS_6,4.56 || vibhāṣā+āpaḥ || PS_6,4.57 || yu-pluvor dīrghaś chandasi || PS_6,4.58 || kṣiyaḥ || PS_6,4.59 || naṣṭhāyām aṇyadarthe || PS_6,4.60 || vā+ākrośa-dainyayoḥ || PS_6,4.61 || sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dṛśāṃ vā ciṇvad-iṭ ca || PS_6,4.62 || dīṅo yuḍaci kṅiti || PS_6,4.63 || āto lopa iṭi ca || PS_6,4.64 || īdyati || PS_6,4.65 || ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 || er liṅi || PS_6,4.67 || vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 || na lyapi || PS_6,4.69 || mayater id-anyatarasyām || PS_6,4.70 || luṅ-laṅ-lṛṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 || āḍ aj-ādīnām || PS_6,4.72 || chandasy api dṛśyate || PS_6,4.73 || na māṅyoge || PS_6,4.74 || bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 || irayo re || PS_6,4.76 || aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 || abhyāsasya asavarṇe || PS_6,4.78 || striyāḥ || PS_6,4.79 || vā 'ṃśasoḥ || PS_6,4.80 || iṇo yaṇ || PS_6,4.81 || er anekāco 'samyogapūrvasya || PS_6,4.82 || oḥ supi || PS_6,4.83 || varṣābhvaś ca || PS_6,4.84 || na bhūsudhiyoḥ || PS_6,4.85 || chandasy ubhayathā || PS_6,4.86 || huśnuvoḥ sārvadhātuke || PS_6,4.87 || bhuvo vug luṅliṭoḥ || PS_6,4.88 || ūd upadhāyā gohaḥ || PS_6,4.89 || doṣo ṇau || PS_6,4.90 || vā cittavirāge || PS_6,4.91 || mitāṃ hrasvaḥ || PS_6,4.92 || ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 || khaci hrasvaḥ || PS_6,4.94 || hlādo niṣṭhāyām || PS_6,4.95 || chāder ghe 'dvy-upasargasya || PS_6,4.96 || is-man-tran-kviṣu ca || PS_6,4.97 || gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 || tani-patyoś chandasi || PS_6,4.99 || ghasi-bhasor hali ca || PS_6,4.100 || hu-jhalbhyo her dhiḥ || PS_6,4.101 || śru-śṛṇu-pṝ-kṛ-vṛbhyaś chandasi || PS_6,4.102 || aṅitaś ca || PS_6,4.103 || ciṇo luk || PS_6,4.104 || ato heḥ || PS_6,4.105 || utaś ca pratyayād asaṃyogapūrvāt || PS_6,4.106 || lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 || nityaṃ karoteḥ || PS_6,4.108 || ye ca || PS_6,4.109 || ata ut sārvadhātuke || PS_6,4.110 || śnasorallopaḥ || PS_6,4.111 || śnā-abhyas tayor ātaḥ || PS_6,4.112 || ī halyadhoḥ || PS_6,4.113 || id daridrasya || PS_6,4.114 || bhiyo 'nyatarasyam || PS_6,4.115 || jahāteś ca || PS_6,4.116 || ā ca hau || PS_6,4.117 || lopo yi || PS_6,4.118 || ghv-asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 || ata ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 || thali ca seti || PS_6,4.121 || tṝ-phala-bhaja-trapaś ca || PS_6,4.122 || radho hiṃsāyām || PS_6,4.123 || vā jṝ-bhramu-trasām || PS_6,4.124 || phaṇāṃ ca saptānām || PS_6,4.125 || na śasa-dada-v-ādi-guṇānām || PS_6,4.126 || arvaṇas tr-asāv-anañaḥ || PS_6,4.127 || maghavā bahulam || PS_6,4.128 || bhasya || PS_6,4.129 || vakṣyati - pādaḥ pat || PS_6,4.130 || vasoḥ samprasāraṇaṃ || PS_6,4.131 || vāha ūṭḥ || PS_6,4.132 || śva-yuva-maghonām ataddhite || PS_6,4.133 || al-lopo 'naḥ || PS_6,4.134 || ṣapūrva-han-dhṛtarājñām aṇi || PS_6,4.135 || vibhāṣā ṅiśyoḥ || PS_6,4.136 || na saṃyogād va-m-antāt || PS_6,4.137 || acaḥ || PS_6,4.138 || uda īt || PS_6,4.139 || āto dhātoḥ || PS_6,4.140 || mantreṣvāṅyāderātmanaḥ || PS_6,4.141 || ti viṃśater ḍiti || PS_6,4.142 || ṭeḥ || PS_6,4.143 || nas taddhite || PS_6,4.144 || ahnaṣ ṭa-kher eva || PS_6,4.145 || orguṇaḥ || PS_6,4.146 || ḍhe lopo 'kadrvāḥ || PS_6,4.147 || yasya+iti ca || PS_6,4.148 || sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 || halas taddhitasya || PS_6,4.150 || āpatyasya ca taddhite 'nāti || PS_6,4.151 || kyacvyoś ca || PS_6,4.152 || bilvaka-ādibhyaś chasya luk || PS_6,4.153 || tur iṣṭha-ima-īyassu || PS_6,4.154 || ṭeḥ || PS_6,4.155 || sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 || priya-sthira-sphira-uru-bahula-guru-vṛddha-tṛpra-dīrgha-vṛndārakāṇāṃ pra-stha-spha-var-baṃhi-gar-varṣi-trab-drāghi-vṛndāḥ || PS_6,4.157 || bahor lopo bhū ca bahoḥ || PS_6,4.158 || iṣṭhasya yiṭ ca || PS_6,4.159 || jyād ād īyasaḥ || PS_6,4.160 || ra ṛto halāder laghoḥ || PS_6,4.161 || vibhāṣā rjoś chandasi || PS_6,4.162 || prakṛtyā+eka-ac || PS_6,4.163 || in aṇy-anapatye || PS_6,4.164 || gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 || saṃyoga-ādiś ca || PS_6,4.166 || an || PS_6,4.167 || ye ca abhāva-karmaṇoḥ || PS_6,4.168 || ātma-adhvānau khe || PS_6,4.169 || na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 || brāhmo 'jātau || PS_6,4.171 || kārmas tācchīlye || PS_6,4.172 || aukṣam anapatye || PS_6,4.173 || dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahatya-dhaivatya-sārava-aikṣvāka-maitreya-hiraṇmayāni || PS_6,4.174 || ṛtvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi || PS_6,4.175 || yu-vor ana-akau || PS_7,1.1 || āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 || jho 'ntaḥ || PS_7,1.3 || ad abhyastāt || PS_7,1.4 || ātmanepadeṣv anataḥ || PS_7,1.5 || śīṅo ruṭ || PS_7,1.6 || vetter vibhāṣā || PS_7,1.7 || bahulaṃ chandasi || PS_7,1.8 || ato bhisa ais || PS_7,1.9 || bahulaṃ chandasi || PS_7,1.10 || na+idam-adasor akoḥ || PS_7,1.11 || ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 || ṅer yaḥ || PS_7,1.13 || sarvanāmnaḥ smai || PS_7,1.14 || ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 || pūrva-ādibhyo navabhyo vā || PS_7,1.16 || jasaḥ śī || PS_7,1.17 || auṅa āpaḥ || PS_7,1.18 || napuṃsakāc ca || PS_7,1.19 || jaś-śasoḥ śiḥ || PS_7,1.20 || aṣṭābhya auś || PS_7,1.21 || ṣaḍbhyo luk || PS_7,1.22 || sv-amor napuṃsakāt || PS_7,1.23 || ato 'm || PS_7,1.24 || adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 || na+itarāc chandasi || PS_7,1.26 || yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 || ṅe prathamayor am || PS_7,1.28 || śaso na || PS_7,1.29 || bhyaso bhyam || PS_7,1.30 || pañcamyā at || PS_7,1.31 || ekavacanasya ca || PS_7,1.32 || sāma ākam || PS_7,1.33 || āta au ṇalaḥ || PS_7,1.34 || tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 || videḥ śatur vasuḥ || PS_7,1.36 || samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 || ktvā api chandasi || PS_7,1.38 || supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7,1.39 || amo maś || PS_7,1.40 || lopas ta ātmanepadeṣu || PS_7,1.41 || dhvamo dhvāt || PS_7,1.42 || yajadhvainam iti ca || PS_7,1.43 || tasya tāt || PS_7,1.44 || taptanaptanathanāś ca || PS_7,1.45 || id-anto masi || PS_7,1.46 || ktvo yak || PS_7,1.47 || iṣṭvīnam iti ca || PS_7,1.48 || snātvyādayaś ca || PS_7,1.49 || āj jaser asuk || PS_7,1.50 || aśva-kṣīra-vṛṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 || āmi sarvanāmnaḥ suṭ || PS_7,1.52 || tres trayaḥ || PS_7,1.53 || hrasvanadyāpo nuṭ || PS_7,1.54 || ṣaṭ-caturbhyaś ca || PS_7,1.55 || śrī-grāmaṇyoś chandasi || PS_7,1.56 || goḥ pādānte || PS_7,1.57 || idato num dhātoḥ || PS_7,1.58 || śe mucādīnām || PS_7,1.59 || masji-naśor jhali || PS_7,1.60 || radhi-jabhor aci || PS_7,1.61 || neṭyaliṭi radheḥ || PS_7,1.62 || rabher aśab-liṭoḥ || PS_7,1.63 || labheś ca || PS_7,1.64 || āṅo yi || PS_7,1.65 || upāt praśaṃsāyām || PS_7,1.66 || upasargāt khal-ghañoḥ || PS_7,1.67 || na su-durbhyāṃ kevalābhyām || PS_7,1.68 || vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 || ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 || yujer asamāse || PS_7,1.71 || napuṃsakasya jhal-acaḥ || PS_7,1.72 || iko 'ci vibhaktau || PS_7,1.73 || tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya || PS_7,1.74 || asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 || chandasy api dṛśyate || PS_7,1.76 || ī ca dvivacane || PS_7,1.77 || na abhyastāc chatuḥ || PS_7,1.78 || vā napuṃsakasya || PS_7,1.79 || āc chī-nadyor num || PS_7,1.80 || śap-śyanor nityam || PS_7,1.81 || sāv anaḍuha || PS_7,1.82 || dṛk-svavas-svatavasāṃ chandasi || PS_7,1.83 || diva aut || PS_7,1.84 || pathi-mathy-ṛbhukṣām āt || PS_7,1.85 || ito 't sarvanāmasthāne || PS_7,1.86 || tho nthaḥ || PS_7,1.87 || bhasya ṭer lopaḥ || PS_7,1.88 || puṃso 'suṅ || PS_7,1.89 || goto ṇit || PS_7,1.90 || ṇal uttamo vā || PS_7,1.91 || sakhyur asambuddhau || PS_7,1.92 || anaṅ sau || PS_7,1.93 || ṛd-uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 || tṛj-vat kroṣṭuḥ || PS_7,1.95 || striyāṃ ca || PS_7,1.96 || vibhāṣā tṛtīyādiṣv aci || PS_7,1.97 || catur-anaḍuhor āmudāttaḥ || PS_7,1.98 || am sambuddhau || PS_7,1.99 || ṝta id-dhatoḥ || PS_7,1.100 || upadhāyāś ca || PS_7,1.101 || ud oṣṭhyapūrvasya || PS_7,1.102 || bahulaṃ chandasi || PS_7,1.103 || sici vṛddhiḥ parasmaipadeṣu || PS_7,2.1 || ato lrāntasya || PS_7,2.2 || vada-vraja-halantasya acaḥ || PS_7,2.3 || neṭi || PS_7,2.4 || ḥ-m-yanta-kṣaṇa-śvasa-jāgṛ-ṇi-śvy-ed-itām || PS_7,2.5 || ūrṇoter vibhāṣā || PS_7,2.6 || ato halāder laghoḥ || PS_7,2.7 || na-iḍ vaśi kṛti || PS_7,2.8 || ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 || ekāca upadeśe 'nudāttāt || PS_7,2.10 || śry-ukaḥ kiti || PS_7,2.11 || sani graha-guhoś ca || PS_7,2.12 || kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruvo liṭi || PS_7,2.13 || śvi-idito niṣthāyām || PS_7,2.14 || yasya vibhāṣā || PS_7,2.15 || āditaś ca || PS_7,2.16 || vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 || kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-manas-tamaḥ-sakta-avispaṣṭa-svara-anāyāsa-bhṛśeṣu || PS_7,2.18 || dhṛṣī śasī vaiyātye || PS_7,2.19 || dṛḍhaḥ sthūlabalayoḥ || PS_7,2.20 || prabhau parivṛḍhaḥ || PS_7,2.21 || kṛcchra-gahanayoḥ kaṣaḥ || PS_7,2.22 || ghuṣir aviśabdane || PS_7,2.23 || ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 || abheś ca āvidūrye || PS_7,2.25 || ṇer adhyayane vṛttam || PS_7,2.26 || vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7,2.27 || ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7,2.28 || hṛṣer lomasu || PS_7,2.29 || apacitaś ca || PS_7,2.30 || hru hvareś chandasi || PS_7,2.31 || aparihvṛtāś ca || PS_7,2.32 || some hvaritaḥ || PS_7,2.33 || grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastṛ-śaṃstṛ-śāstṛ-tarutṛ-tarūtṛ-varutṛ-varūtṛ-varūtrīr-ujjvaliti-kṣariti-kṣamiti-vamity-amiti iti ca || PS_7,2.34 || ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 || snu-kramor anātmanepadanimitte || PS_7,2.36 || graho 'liṭi dīrghaḥ || PS_7,2.37 || vṝto vā || PS_7,2.38 || na liṅi || PS_7,2.39 || sici ca parasmaipadeṣu || PS_7,2.40 || iṭ sani vā || PS_7,2.41 || liṅsicor ātmanepadeṣu || PS_7,2.42 || ṛtaś ca saṃyogādeḥ || PS_7,2.43 || svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 || radhādibhyaś ca || PS_7,2.45 || niraḥ kuṣaḥ || PS_7,2.46 || iṇ niṣṭhāyām || PS_7,2.47 || ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7,2.48 || sani ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 || kliśaḥ ktvāniṣṭhayoḥ || PS_7,2.50 || pūṅaś ca || PS_7,2.51 || vasati-kṣudhor iṭ || PS_7,2.52 || añceḥ pūjāyām || PS_7,2.53 || lubho vimohane || PS_7,2.54 || jṝ-vraścyoḥ ktvi || PS_7,2.55 || udito vā || PS_7,2.56 || se 'sici kṛta-cṛta-cchṛda-tṛda-nṛtaḥ || PS_7,2.57 || gamer iṭ parasmaipadeṣu || PS_7,2.58 || na vṛdbhyaś caturbhyaḥ || PS_7,2.59 || tāsi ca kl̥paḥ || PS_7,2.60 || acas tāsvat thaly aniṭo nityam || PS_7,2.61 || upadeśe 'tvataḥ || PS_7,2.62 || ṛto bhāradvājasya || PS_7,2.63 || vabhūtha-ātatantha-jagṛbhma-vavartha+iti nigame || PS_7,2.64 || vibhāṣā sṛjidṛśoḥ || PS_7,2.65 || iḍ atty-arti-vyayatīnām || PS_7,2.66 || vasv ekāj-ād-ghasām || PS_7,2.67 || vibhāṣā gama-hana-vida-viśām || PS_7,2.68 || saniṃsasanivāṃsam || PS_7,2.69 || ṛddhanoḥ sye || PS_7,2.70 || ajñeḥ sici || PS_7,2.71 || stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 || yama-rama-nama-ātāṃ sak ca || PS_7,2.73 || smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 || kiraś ca pañcabhyaḥ || PS_7,2.75 || rudādibhyaḥ sārvadhātuke || PS_7,2.76 || īśaḥ se || PS_7,2.77 || īḍa-janor dhve ca || PS_7,2.78 || liṅaḥ salopo 'nantyasya || PS_7,2.79 || ato yeyaḥ || PS_7,2.80 || āto ṅitaḥ || PS_7,2.81 || āne muk || PS_7,2.82 || īdāsaḥ || PS_7,2.83 || aṣṭana ā vibhaktau || PS_7,2.84 || rāyo hali || PS_7,2.85 || yuṣmad-asmador anādeśe || PS_7,2.86 || dvitīyāyāṃ ca || PS_7,2.87 || prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 || yo 'ci || PS_7,2.89 || śeṣe lopaḥ || PS_7,2.90 || maparyantasya || PS_7,2.91 || vakṣyati - yuvāvau dvivacane || PS_7,2.92 || yūyavayau jasi || PS_7,2.93 || tvāhau sau || PS_7,2.94 || tubhya-mahyau ṅayi || PS_7,2.95 || tava-mamau ṅasi || PS_7,2.96 || tva-māv ekavacane || PS_7,2.97 || pratyaya-uttarapadayoś ca || PS_7,2.98 || tri-caturoḥ striyāṃ tisṛ-catasṛ || PS_7,2.99 || aci ra ṛtaḥ || PS_7,2.100 || jarāyā jaras anyatarasyām || PS_7,2.101 || tyadādīnām aḥ || PS_7,2.102 || kimaḥ kaḥ || PS_7,2.103 || ku ti-hoḥ || PS_7,2.104 || kva ati || PS_7,2.105 || tadoḥ saḥ sāvanantyayoḥ || PS_7,2.106 || adasa au sulopaś ca || PS_7,2.107 || idamo maḥ || PS_7,2.108 || daś ca || PS_7,2.109 || yaḥ sau || PS_7,2.110 || ido 'y puṃsi || PS_7,2.111 || ana-āpy akaḥ || PS_7,2.112 || hali lopaḥ || PS_7,2.113 || mṛjer vṛddhiḥ || PS_7,2.114 || aco ñṇiti || PS_7,2.115 || ata upadhāyāḥ || PS_7,2.116 || taddhiteṣv acām ādeḥ || PS_7,2.117 || kiti ca || PS_7,2.118 || devikā-śiṃśapā-dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 || kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 || na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 || dvārādīnāṃ ca || PS_7,3.4 || nyagrodhasya ca kevalasya || PS_7,3.5 || na karmavyatihāre || PS_7,3.6 || sv-āgata-ādīnāṃ ca || PS_7,3.7 || śva-āder iñi || PS_7,3.8 || padāntasya anyatarasyām || PS_7,3.9 || uttarapadasya || PS_7,3.10 || vakṣyati - avayavādṛtoḥ || PS_7,3.11 || su-sarva-ardhāj janapadasya || PS_7,3.12 || diśo 'madrāṇām || PS_7,3.13 || prācāṃ grāma-nagarāṇām || PS_7,3.14 || saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 || varṣasya abhaviṣyati || PS_7,3.16 || parimāṇāntasya asañjñā-śāṇayoḥ || PS_7,3.17 || je proṣṭhapadānām || PS_7,3.18 || hṛd-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 || anuśatika-ādīnām ca || PS_7,3.20 || devatādvandve ca || PS_7,3.21 || na+indrasya parasya || PS_7,3.22 || dirghāc ca varuṇasya || PS_7,3.23 || prācāṃ nagarānte || PS_7,3.24 || jaṅgala-dhenu-valajāntasya vibhāṣitam uttaram || PS_7,3.25 || ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 || nātaḥ parasya || PS_7,3.27 || pravāhaṇasya ḍhe || PS_7,3.28 || tatpratyayasya ca || PS_7,3.29 || nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 || yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 || hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 || āto yuk ciṇ-kṛtoḥ || PS_7,3.33 || na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 || jani-vadhyoś ca || PS_7,3.35 || arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 || śā-cchā-sā-hvā-vyā-ve-pāṃ yuk || PS_7,3.37 || vo vidhūnane juk || PS_7,3.38 || lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3.39 || bhiyo hetubhaye ṣuk || PS_7,3.40 || sphāyo vaḥ || PS_7,3.41 || śader agatau taḥ || PS_7,3.42 || ruhaḥ po 'nyatarasyām || PS_7,3.43 || pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 || na yā-sayoḥ || PS_7,3.45 || udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 || bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 || abhāṣitapuṃskāc ca || PS_7,3.48 || ād-ācāryāṇām || PS_7,3.49 || ṭhasya+ikaḥ || PS_7,3.50 || is-us-uk-tāntāt kaḥ || PS_7,3.51 || ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 || nyaṅkv-ādīnāṃ ca || PS_7,3.53 || ho hanter ñ-ṇin-neṣu || PS_7,3.54 || abhyāsāc ca || PS_7,3.55 || her acaṅi || PS_7,3.56 || san-liṭor jeḥ || PS_7,3.57 || vibhāṣā ceḥ || PS_7,3.58 || na kv-ādeḥ || PS_7,3.59 || aji-vrajyoś ca || PS_7,3.60 || bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7,3.61 || prayāja-anuyājau yajñāṅge || PS_7,3.62 || vañcer gatau || PS_7,3.63 || oka ucaḥ ke || PS_7,3.64 || ṇya āvaśyake || PS_7,3.65 || yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 || vaco 'śabdasañjñāyāṃ || PS_7,3.67 || prayojya-niyojyau śakyārthe || PS_7,3.68 || bhojyaṃ bhakṣye || PS_7,3.69 || ghor lopo leṭi vā || PS_7,3.70 || otaḥ śyani || PS_7,3.71 || kṣasya aci || PS_7,3.72 || lug vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 || śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 || ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 || kramaḥ parasmaipadeṣu || PS_7,3.76 || iṣu-gami-yamāṃ chaḥ || PS_7,3.77 || pā-ghrā-dhmā-shā-mnā-dāṇ-dṛśy-arti-sarti-śada-sadāṃ piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-rccha-dhau-śīya-sīdāḥ || PS_7,3.78 || jñā-janor jā || PS_7,3.79 || pv-ādīnāṃ hrasvaḥ || PS_7,3.80 || mīnāter nigame || PS_7,3.81 || mider guṇaḥ || PS_7,3.82 || jusi ca || PS_7,3.83 || sārvadhātuka-ārdhadhātukayoḥ || PS_7,3.84 || jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 || puganta-laghūpadhasya ca || PS_7,3.86 || na abhyastasya aci piti sārvadhātuke || PS_7,3.87 || bhū-suvos tiṅi || PS_7,3.88 || uto vṛddhir luki hali || PS_7,3.89 || ūrṇoter vibhāṣā || PS_7,3.90 || guṇo 'pṛkto || PS_7,3.91 || tṛṇaha im || PS_7,3.92 || bruva īṭ || PS_7,3.93 || yaṅo vā || PS_7,3.94 || tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 || asti-sico 'pṛkte || PS_7,3.96 || bahulaṃ chandasi || PS_7,3.97 || rudaś ca pañcabhyaḥ || PS_7,3.98 || aḍ gārgyagālavayoḥ || PS_7,3.99 || adaḥ sarveṣām || PS_7,3.100 || ato dīrgho yañi || PS_7,3.101 || supi ca || PS_7,3.102 || bahuvacane jhalyet || PS_7,3.103 || osi ca || PS_7,3.104 || āṅi cāpaḥ || PS_7,3.105 || sambuddhau ca || PS_7,3.106 || ambārthanadyor hrasvaḥ || PS_7,3.107 || hrasvasya guṇaḥ || PS_7,3.108 || jasi ca || PS_7,3.109 || ṛto ṅi-sarvanāmasthānayoḥ || PS_7,3.110 || gher ṅiti || PS_7,3.111 || āṇ nadyāḥ || PS_7,3.112 || yāḍ āpaḥ || PS_7,3.113 || sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 || vibhāṣā dvitīyā-tṛtīyābhyām || PS_7,3.115 || ṅerām nady-ām-nībhyaḥ || PS_7,3.116 || id-udbhyām || PS_7,3.117 || aut || PS_7,3.118 || ac ca gheḥ || PS_7,3.119 || āṅo nā 'striyām || PS_7,3.120 || ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 || na aglopi-śāsv-ṛditām || PS_7,4.2 || bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 || lopaḥ pibater īcca abhyāsasya || PS_7,4.4 || tiṣṭhater it || PS_7,4.5 || jighrater vā || PS_7,4.6 || ur ṛt || PS_7,4.7 || nityaṃ chandasi || PS_7,4.8 || dayater digi liṭi || PS_7,4.9 || ṛtaś ca saṃyogāder guṇaḥ || PS_7,4.10 || ṛcchaty-ṛ-ṛtām || PS_7,4.11 || śṝ-dṝ-prāṃ hrasvo vā || PS_7,4.12 || ke 'ṇaḥ || PS_7,4.13 || na kapi || PS_7,4.14 || apo 'nyatarasyām || PS_7,4.15 || ṛ-dṛśo 'ṅi guṇaḥ || PS_7,4.16 || asyates thuk || PS_7,4.17 || śvayater aḥ || PS_7,4.18 || pataḥ pum || PS_7,4.19 || vaca um || PS_7,4.20 || śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 || ayaṅ yi kṅiti || PS_7,4.22 || upasargād dhrasva ūhateḥ || PS_7,4.23 || eter ligi || PS_7,4.24 || akṛt-sārvadhātukayor dīrghaḥ || PS_7,4.25 || cvau ca || PS_7,4.26 || rīṅ ṛtaḥ || PS_7,4.27 || riṅ śayagliṅkṣu || PS_7,4.28 || guṇo 'rti-saṃyogād yoḥ || PS_7,4.29 || yaṅi ca || PS_7,4.30 || ī ghrā-dhmoḥ || PS_7,4.31 || asya cvau || PS_7,4.32 || kyaci ca || PS_7,4.33 || aśanāya-udanya-dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 || na cchandasy aputrasya || PS_7,4.35 || durasyur-draviṇasyur-vṛṣaṇyati riṣaṇyati || PS_7,4.36 || aśva-aghasya āt || PS_7,4.37 || deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 || kavy-adhavara-pṛtanasya-rci lopaḥ || PS_7,4.39 || dyati-syati-mā-sthām it ti kiti || PS_7,4.40 || śā-chor anyatarasyām || PS_7,4.41 || dadhāter hiḥ || PS_7,4.42 || jahāteś ca ktvi || PS_7,4.43 || vibhāṣā chandasi || PS_7,4.44 || sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 || do dad ghoḥ || PS_7,4.46 || aca upasargāt taḥ || PS_7,4.47 || apo bhi || PS_7,4.48 || saḥ sy ārdhadhātuke || PS_7,4.49 || tās-astyor lopaḥ || PS_7,4.50 || ri ca || PS_7,4.51 || ha eti || PS_7,4.52 || yi-ivarnayor dīdhī-vevyoḥ || PS_7,4.53 || sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 || āp-jñapy-ṛdhām īt || PS_7,4.55 || dambha ic-ca || PS_7,4.56 || muco 'karmakasya guṇo vā || PS_7,4.57 || atra lopo 'bhyāsasya || PS_7,4.58 || hrasvaḥ || PS_7,4.59 || halādiḥ śeṣaḥ || PS_7,4.60 || śarpūrvāḥ khayaḥ || PS_7,4.61 || ku-hoś cuḥ || PS_7,4.62 || na kavater yaṅi || PS_7,4.63 || kṛṣeśchandasi || PS_7,4.64 || dādharti-dardharti-dardharṣi-bobhūtu-tetikte 'larṣy-āpanīphaṇat-saṃsaniṣyadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrataḥ-sarīsṛpataṃ-varīvṛjan-marmṛjya-āganīganti iti ca || PS_7,4.65 || urat || PS_7,4.66 || dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 || vyatho liṭi || PS_7,4.68 || dīrgha iṇaḥ kiti || PS_7,4.69 || ata ādeḥ || PS_7,4.70 || tasmān nuḍ dvihalaḥ || PS_7,4.71 || aśnoteś ca || PS_7,4.72 || bhavater aḥ || PS_7,4.73 || sasūveti nigame || PS_7,4.74 || ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 || bhṛñāmit || PS_7,4.76 || arti-pipartyoś ca || PS_7,4.77 || bahulaṃ chandasi || PS_7,4.78 || sanyataḥ || PS_7,4.79 || oḥ pu-yaṇ-jy-apare || PS_7,4.80 || stravati-śṛṇoti-dravati-pravati-plavati-cyavatīnāṃ vā || PS_7,4.81 || guṇo yaṅ-lukoḥ || PS_7,4.82 || dīrgho 'kitaḥ || PS_7,4.83 || nīg vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 || nug ato 'nunāsikāntasya || PS_7,4.85 || japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 || cara-phaloś ca || PS_7,4.87 || ut parasya ataḥ || PS_7,4.88 || ti ca || PS_7,4.89 || rīgṛdupadhasya ca || PS_7,4.90 || rug-rikau ca luki || PS_7,4.91 || ṛtaś ca || PS_7,4.92 || sanval laghuni caṅpare 'nag lope || PS_7,4.93 || dīrgho laghoḥ || PS_7,4.94 || at smṛ-dṝ-tvara-pratha-mrada-stṝ-spaśām || PS_7,4.95 || vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 || ī ca gaṇaḥ || PS_7,4.97 || sarvasya dve || PS_8,1.1 || tasya param āmreḍitam || PS_8,1.2 || anudāttaṃ ca || PS_8,1.3 || nitya-vīpsayoḥ || PS_8,1.4 || parer varjane || PS_8,1.5 || pra-sam-upa-udaḥ pādapūraṇe || PS_8,1.6 || uparyadhyadhasaḥ sāmīpye || PS_8,1.7 || vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu || PS_8,1.8 || ekaṃ bahuvrīhivat || PS_8,1.9 || ābādhe ca || PS_8,1.10 || karmadhārayavad uttareṣu || PS_8,1.11 || prakāre guṇavacanasya || PS_8,1.12 || akṛcchre priya-sukhayor anyatarasyām || PS_8,1.13 || yathāsve yathāyatham || PS_8,1.14 || dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa-yajñapātraprayoga-abhivyaktiṣu || PS_8,1.15 || padasya || PS_8,1.16 || padāt || PS_8,1.17 || anudāttaṃ sarvam apādādau || PS_8,1.18 || āmantritasya ca || PS_8,1.19 || yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau || PS_8,1.20 || bahuvacanasya vas-nasau || PS_8,1.21 || temayāv ekavacanasya || PS_8,1.22 || tvāmau dvitīyāyāḥ || PS_8,1.23 || na ca-vā-ha-aha-evayukte || PS_8,1.24 || paśyārthaiś ca anālocane || PS_8,1.25 || sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 || tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ || PS_8,1.27 || tiṅṅ atiṅaḥ || PS_8,1.28 || na luṭ || PS_8,1.29 || nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_8,1.30 || naha pratyārambhe || PS_8,1.31 || satyaṃ praśne || PS_8,1.32 || aṅgāprātilomye || PS_8,1.33 || hi ca || PS_8,1.34 || chandasy anekam api sākāṅkṣam || PS_8,1.35 || yāvad-yathābhyām || PS_8,1.36 || pūjāyāṃ na anantaram || PS_8,1.37 || upasargavyapetaṃ ca || PS_8,1.38 || tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 || aho ca || PS_8,1.40 || śeṣe vibhāṣā || PS_8,1.41 || purā ca parīpsāyām || PS_8,1.42 || nanv ity anujñā-eṣaṇāyām || PS_8,1.43 || kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1.44 || lope vibhāṣā || PS_8,1.45 || ehi manye prahāse lṛṭ || PS_8,1.46 || jātvapūrvam || PS_8,1.47 || kiṃvṛttaṃ ca ciduttaram || PS_8,1.48 || āho utāho ca anantaram || PS_8,1.49 || śeṣe vibhāṣā || PS_8,1.50 || gatyartha-loṭā lṛṇ na cet kārakaṃ sarvānyat || PS_8,1.51 || loṭ ca || PS_8,1.52 || vibhāṣitaṃ sopasargam anuttamam || PS_8,1.53 || hanta ca || PS_8,1.54 || āma ekāntaram āmantritam anantike || PS_8,1.55 || yad-dhi-tuparaṃ chandasi || PS_8,1.56 || cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_8,1.57 || cādiṣu ca || PS_8,1.58 || ca-vā-yoge prathamā || PS_8,1.59 || heti kṣiyāyām || PS_8,1.60 || aha+iti viniyoge ca || PS_8,1.61 || ca-aha-lopa eva+ity avadhāraṇam || PS_8,1.62 || cadilope vibhāṣā || PS_8,1.63 || vai-vāva+iti ca cchandasi || PS_8,1.64 || ekānyābhyāṃ samarthābhyām || PS_8,1.65 || yadvṛttān nityam || PS_8,1.66 || pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1.67 || sagatir api tiṅ || PS_8,1.68 || kutsane ca supy agotrādau || PS_8,1.69 || gatir gatau || PS_8,1.70 || tiṅi ca+udāttavati || PS_8,1.71 || āmantritaṃ pūrvam avidyamānavat || PS_8,1.72 || na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1.73 || vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 || pūrvatra asiddham || PS_8,2.1 || nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kṛti || PS_8,2.2 || na mu ne || PS_8,2.3 || udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 || ekādeśa udātena+udāttaḥ || PS_8,2.5 || svarito vā 'nudātte padādau || PS_8,2.6 || nalopaḥ prātipadikāntasya || PS_8,2.7 || na ṅi-sambuddhyoḥ || PS_8,2.8 || m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 || jhayaḥ || PS_8,2.10 || sañjñāyām || PS_8,2.11 || āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī || PS_8,2.12 || udanvan udadhau ca || PS_8,2.13 || rājanvān saurājye || PS_8,2.14 || chandasi iraḥ || PS_8,2.15 || ano nuṭ || PS_8,2.16 || nād ghasya || PS_8,2.17 || kṛpo ro laḥ || PS_8,2.18 || upasargaya ayatau || PS_8,2.19 || gro yaṅi || PS_8,2.20 || aci vibhāṣā || PS_8,2.21 || pareś ca gha-aṅkayoḥ || PS_8,2.22 || saṃyogāntasya lopaḥ || PS_8,2.23 || rāt sasya || PS_8,2.24 || dhi ca || PS_8,2.25 || jhalo jhali || PS_8,2.26 || hrasvād aṅgāt || PS_8,2.27 || iṭa īṭi || PS_8,2.28 || s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 || coḥ kuḥ || PS_8,2.30 || ho ḍhaḥ || PS_8,2.31 || dāder dhātor ghaḥ || PS_8,2.32 || vā druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 || naho dhaḥ || PS_8,2.34 || āhasthaḥ || PS_8,2.35 || vraśca-bhrasja-sṛja-mṛja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 || ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ || PS_8,2.37 || dadhas ta-thoś ca || PS_8,2.38 || jhalāṃ jaśo 'nte || PS_8,2.39 || jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 || ṣa-ḍhoḥ kaḥ si || PS_8,2.41 || ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 || saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 || lvādibhyaḥ || PS_8,2.44 || oditaś ca || PS_8,2.45 || kṣiyo dīrghāt || PS_8,2.46 || śyo 'sparśe || PS_8,2.47 || añco 'napādāne || PS_8,2.48 || divo 'vijigīṣāyām || PS_8,2.49 || nirvāṇo 'vāte || PS_8,2.50 || śuṣaḥ kaḥ || PS_8,2.51 || paco vaḥ || PS_8,2.52 || kṣāyo maḥ || PS_8,2.53 || prastyo 'nyatarasyām || PS_8,2.54 || anupasargāt phulla-kṣība-kṛśa-ullāghāḥ || PS_8,2.55 || nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || PS_8,2.56 || na dhyā-khyā-pṝ-mūrcchi-madām || PS_8,2.57 || vitto bhoga-pratyayayoḥ || PS_8,2.58 || bhittaṃ śakalam || PS_8,2.59 || ṛṇam ādhamarṇye || PS_8,2.60 || nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 || kvinpratyayasya kuḥ || PS_8,2.62 || naśer vā || PS_8,2.63 || mo no dhātoḥ || PS_8,2.64 || m-voś ca || PS_8,2.65 || sa-sajuṣo ruḥ || PS_8,2.66 || avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 || ahan || PS_8,2.68 || ro 'supi || PS_8,2.69 || amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 || bhuvaś ca mahāvyāhṛteḥ || PS_8,2.71 || vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 || tipy anasteḥ || PS_8,2.73 || sipi dhāto rurvā || PS_8,2.74 || daś ca || PS_8,2.75 || r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 || hali ca || PS_8,2.77 || upadhāyāṃ ca || PS_8,2.78 || na bha-kur-churām || PS_8,2.79 || adaso 'ser dād u do maḥ || PS_8,2.80 || eta īd bahuvacane || PS_8,2.81 || vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 || vakṣyati - pratyabhivāde 'śūdre || PS_8,2.83 || dūrād dhūte ca || PS_8,2.84 || hai-heprayoge hai-hayoḥ || PS_8,2.85 || guror anṛto 'nantyasya apy ekaikasya prācām || PS_8,2.86 || om abhyādāne || PS_8,2.87 || ye yajñakarmaṇi || PS_8,2.88 || praṇavaṣ ṭeḥ || PS_8,2.89 || yājyāntaḥ || PS_8,2.90 || brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 || agnīt-preṣaṇe parasya ca || PS_8,2.92 || vibhāṣā pṛṣṭaprativacane heḥ || PS_8,2.93 || nigṛhya-anuyoge ca || PS_8,2.94 || āmreḍitaṃ bhartsane || PS_8,2.95 || aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 || vicāryamāṇānām || PS_8,2.97 || pūrvaṃ tu bhāṣāyām || PS_8,2.98 || pratiśravaṇe ca || PS_8,2.99 || anudāttaṃ praśnānta-abhipūjitayoḥ || PS_8,2.100 || cid iti ca+upamārthe prayujyamāne || PS_8,2.101 || uparisvid āsīd iti ca || PS_8,2.102 || svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu || PS_8,2.103 || kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 || anantyasya api praśnākhyānayoḥ || PS_8,2.105 || plutāv aica idutau || PS_8,2.106 || eco 'pragṛhyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 || tayor y-v-āv aci saṃhitāyām || PS_8,2.108 || matu-vaso ru sambuddhau chandasi || PS_8,3.1 || atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 || ato 'ṭi nityam || PS_8,3.3 || anunāsikāt paro 'nusvāraḥ || PS_8,3.4 || vakṣyati - samaḥ suti || PS_8,3.5 || pumaḥ khayyampare || PS_8,3.6 || naśchavyapraśān || PS_8,3.7 || ubhayatha rkṣu || PS_8,3.8 || dīrghād aṭi samānapāde || PS_8,3.9 || nṝn pe || PS_8,3.10 || svatavān pāyau || PS_8,3.11 || kān āmreḍite || PS_8,3.12 || ḍho ḍhe lopaḥ || PS_8,3.13 || ro ri || PS_8,3.14 || khar-avasānayor visarjanīyaḥ || PS_8,3.15 || roḥ supi || PS_8,3.16 || bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 || v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 || lopaḥ śākalyasya || PS_8,3.19 || oto gargyasya || PS_8,3.20 || uñi ca pade || PS_8,3.21 || hali sarveṣāṃ || PS_8,3.22 || mo 'nusvāraḥ || PS_8,3.23 || naś ca apadāntasya jhali || PS_8,3.24 || mo rāji samaḥ kvau || PS_8,3.25 || he mapare vā || PS_8,3.26 || napare naḥ || PS_8,3.27 || ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 || ḍaḥ si ḍhuṭ || PS_8,3.29 || naś ca || PS_8,3.30 || śi tuk || PS_8,3.31 || ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 || maya uño vo vā || PS_8,3.33 || visarjanīyasya saḥ || PS_8,3.34 || śarpare visarjanīyaḥ || PS_8,3.35 || vā śari || PS_8,3.36 || kupvoḥ ẖkaḫpau ca (READ: [jihvāmūlīya-]ka-[upadhmānīya-]pau) || PS_8,3.37 || so 'padādau || PS_8,3.38 || iṇaḥ ṣaḥ || PS_8,3.39 || namas-purasor gatyoḥ || PS_8,3.40 || id-ud-upadhasya ca apratyayasya || PS_8,3.41 || tiraso 'nyatarasyām || PS_8,3.42 || dvis-triś-catur iti kṛtvo 'rthe || PS_8,3.43 || is-usoḥ sāmarthye || PS_8,3.44 || nityaṃ samāse 'nuttarapadasthasya || PS_8,3.45 || ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_8,3.46 || adhaḥ-śirasī pade || PS_8,3.47 || kaskādiṣu ca || PS_8,3.48 || chandasi vā 'pra-āmreḍitayoḥ || PS_8,3.49 || kaḥkaratkaratikṛdhikṛteṣvanaditeḥ || PS_8,3.50 || pañcamyāḥ parāvadhyarthe || PS_8,3.51 || pātau ca bahulam || PS_8,3.52 || ṣaṣṭhyāḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 || iḍāyā vā || PS_8,3.54 || apadāntasya mūrdhanyaḥ || PS_8,3.55 || saheḥ sāḍaḥ saḥ || PS_8,3.56 || iṇ-koḥ || PS_8,3.57 || nam-visarjanīya-śarvyavāye 'pi || PS_8,3.58 || ādeśapratyayayoḥ || PS_8,3.59 || śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 || stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 || saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 || prāk sitād aḍ vyavāye 'pi || PS_8,3.63 || svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 || upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3.65 || sadir aprateḥ || PS_8,3.66 || stanbheḥ || PS_8,3.67 || avāc ca ālaṃvana-āvidūryayoḥ || PS_8,3.68 || veś ca svano bhojane || PS_8,3.69 || parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 || sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 || anu-vi-pary-abhi-nibhyaḥ syandater aprāṇiṣu || PS_8,3.72 || veḥ skander aniṣṭhāyām || PS_8,3.73 || pareś ca || PS_8,3.74 || pariskandaḥ prācyabharateṣu || PS_8,3.75 || sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 || veḥ skabhnāter nityam || PS_8,3.77 || iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8,3.78 || vibhāṣā+iṭaḥ || PS_8,3.79 || samāse 'ṅguleḥ saṅgaḥ || PS_8,3.80 || bhīroḥ sthānam || PS_8,3.81 || agneḥ stut-stoma-somāḥ || PS_8,3.82 || jyotir-āyuṣaḥ stomaḥ || PS_8,3.83 || mātṛ-pitṛbhyāṃ svasā || PS_8,3.84 || mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 || abhinisaḥ stanaḥ śabdasañjñāyām || PS_8,3.86 || upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 || su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 || ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 || sūtraṃ pratiṣṇātam || PS_8,3.90 || kapiṣṭhalo gotre || PS_8,3.91 || praṣṭho 'gragāmini || PS_8,3.92 || vṛkṣa-āsanayor viṣṭaraḥ || PS_8,3.93 || chandonāmni ca || PS_8,3.94 || gavi-yudhibhyāṃ sthiraḥ || PS_8,3.95 || vi-ku-śami-paribhyaḥ sthalam || PS_8,3.96 || amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-parame-barhir-divy-agnibhyaḥ sthaḥ || PS_8,3.97 || suṣāmādiṣu ca || PS_8,3.98 || hrasvāt tādau taddhite || PS_8,3.99 || nisas tapatāv anasevane || PS_8,3.100 || yuṣmat-tat-tatakṣuḥṣv antaḥpādam || PS_8,3.101 || yujuṣy ekeṣām || PS_8,3.102 || stuta-stomayoś chandasi || PS_8,3.103 || pūrvapadāt || PS_8,3.104 || suñaḥ || PS_8,3.105 || sanoter anaḥ || PS_8,3.106 || saheḥ pṛtana-rtābhyāṃ ca || PS_8,3.107 || na rapara-sṛpi-sṛji-spṛśi-spṛhi-savana-ādīnām || PS_8,3.108 || sāt padādyoḥ || PS_8,3.109 || sico yaṅi || PS_8,3.110 || sedhater gatau || PS_8,3.111 || pratistabdha-nistabdhau ca || PS_8,3.112 || soḍhaḥ || PS_8,3.113 || stambhusivusahāṃ caṅi || PS_8,3.114 || sanoteḥ sya-sanoḥ || PS_8,3.115 || sadiṣvañjoḥ parasya liṭi || PS_8,3.116 || nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 || ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 || aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 || pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 || vanaṃ puragā-miśrakā-sidhrakā-śārikā-koṭara-agrebhyaḥ || PS_8,4.4 || pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 || vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 || ahno 'dantāt || PS_8,4.7 || vāhanam āhitāt || PS_8,4.8 || pānaṃ deśe || PS_8,4.9 || vā bhāva-karaṇayoḥ || PS_8,4.10 || prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 || ekājuttarapade ṇaḥ || PS_8,4.12 || kumati ca || PS_8,4.13 || upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4.14 || hinu-mīnā || PS_8,4.15 || āni loṭ || PS_8,4.16 || ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapati-vahati-śāmyati-cinoti-degdhiṣu ca || PS_8,4.17 || śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 || aniteḥ || PS_8,4.19 || antaḥ || PS_8,4.20 || ubhau sābhyāsasya || PS_8,4.21 || hanter atpūrvasya || PS_8,4.22 || va-mor vā || PS_8,4.23 || antar adeśe || PS_8,4.24 || ayanaṃ ca || PS_8,4.25 || chandasy ṛdavagrahāt || PS_8,4.26 || naś ca dhātustha-uru-ṣubhyaḥ || PS_8,4.27 || upasargād bahulam || PS_8,4.28 || kṛty acaḥ || PS_8,4.29 || ṇer vibhāṣā || PS_8,4.30 || halaścejupadhāt || PS_8,4.31 || ijādeḥ sanumaḥ || PS_8,4.32 || vā niṃsa-nikṣa-nindām || PS_8,4.33 || na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 || ṣāt padāntāt || PS_8,4.35 || naśeḥ ṣāntasya || PS_8,4.36 || padāntasya || PS_8,4.37 || padavyavāye 'pi || PS_8,4.38 || kṣubhnādiṣu ca || PS_8,4.39 || s-toḥ ś-cunā ś-cuḥ || PS_8,4.40 || ṣṭunā ṣuḥ || PS_8,4.41 || na padāntāṭ ṭor anām || PS_8,4.42 || toḥ ṣi || PS_8,4.43 || śāt || PS_8,4.44 || yaro 'nunāsike 'nunāsiko vā || PS_8,4.45 || aco ra-hābhyāṃ dve || PS_8,4.46 || anaci ca || PS_8,4.47 || na ādiny-ākrośe putrasya || PS_8,4.48 || śaro 'ci || PS_8,4.49 || triprabhṛtiṣu śākaṭāyanasya || PS_8,4.50 || sarvatra śākalyasya || PS_8,4.51 || dīrghād ācāryāṇām || PS_8,4.52 || jhalaṃ jaś jhaśi || PS_8,4.53 || abhyāse carca || PS_8,4.54 || khari ca || PS_8,4.55 || vā+avasāne || PS_8,4.56 || aṇo 'pragṛhyasya anunāsikaḥ || PS_8,4.57 || anusvārasya yayi parasavarṇaḥ || PS_8,4.58 || vā padāntasya || PS_8,4.59 || tor li || PS_8,4.60 || udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 || jhayo ho 'nyatarasyām || PS_8,4.62 || śaścho 'ṭi || PS_8,4.63 || halo yamāṃ yami lopaḥ || PS_8,4.64 || jharo jhari savarṇe || PS_8,4.65 || udattād anudāttasya svaritaḥ || PS_8,4.66 || na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 || a a iti || PS_8,4.68 ||