(Part I) padyāvalī viracitā rasikair mukunda- sambandha-bandhura-padā pramodormi-sindhuḥ | ramyā samasta-tamasāṃ damanī krameṇa saṃgṛhyate kṛti-kadambaka-kautukāya ||1|| granthaprārambhe maṅgalācaraṇam | namo nalina-netrāya veṇu-vādya-vinodine | rādhādhara-sudhāpāna- śāline vana-māline || 2 || kasyacit || bhakti-prahva-vilokana-praṇayinī nīlotpala-spardhinī dhyānālambanatāṃ samadhi-niratair nīte hita-prāptaye | lāvaṇyaika-mahā-nidhau rasikatāṃ rādhā-dṛśos tanvatī yuṣmākaṃ kurutāṃ bhavārti-śamanaṃ netre tanur vā hareḥ ||3|| śrī-sāraṅgasya || ye govardhana-mūla-kardama-rasa-vyādaṣṭa-barha-cchadā ye vṛndāvana-kukṣiṣu vraja-vadhū-līlopadhānāni ca | ye cābhyaṅga-sugandhayaḥ kuvalayāpīḍasya dānāmbhasā te vo maṅgalam ādiśantu satataṃ kaṃsa-dviṣo bāhavaḥ ||4|| śubhāṅkasya || (SKM 1.59.3) sāyaṃ vyāvartamānakhila-surabhi-kulāhvāna-saṃketa-nāmāny abhīrī-vṛnda-ceto haṭha-haraṇa-kalā-siddha-mantrākṣarāṇi | saubhāgyaṃ vaḥ samantād dadhatu madhu-bhidaḥ keli-gopāla-mūrteḥ sānandakṛṣṭa-vṛndāvana-rasika-mṛga-śreṇayo veṇu-nādāḥ ||5|| umāpatidharasya || (SKM 1.57.3) atha śrī-kṛṣṇasya mahimā | ambhobhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīlavaḥ śailatāṃ śailī mṛt-kaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇa-kṣīṇatām | vahniḥ śītalatāṃ himaṃ vahanatām āyāti yasyecchayā līlā-durlalitādbhuta-vyasaninaṃ kṛṣṇāya tasmai namaḥ ||6|| kasyacit || vātsalyād abhaya-pradāna-samayād ārtārti-nirvāpaṇād audāryād agha-śoṣaṇād agaṇita-śreyaḥ-pada-prāpaṇāt | sevyaḥ śrī-patir eva sarva-jagatām ete yataḥ sākṣiṇaḥ prahlādaś ca vibhīṣaṇaś ca karirāṭ pāñcalya-halyā dhruvaḥ ||7|| kasyacit || atha bhajana-māhātmyam | vyādhasyācaraṇaṃ dhruvasya ca vayo vidyā gajendrasya kā kubjāyāḥ kim u nāma rūpam adhikaṃ kiṃ tat sudāmno dhanam | vaṃśaḥ ko vidurasya yādavapater ugrasya kiṃ pauruṣaṃ bhaktyā tuṣyati kevalaṃ na ca guṇair bhakti-priyo mādhavaḥ || 8 || śrī-dākṣiṇātyasya || anucitam ucitaṃ vā karma ko'yaṃ vibhāgo bhagavati param āstāṃ bhakti-yogo draḍhīyān | kirati viṣa-mahīndraḥ sāndra-pīyūṣam indur dvayam api sa maheśo nirviśeṣaṃ bibharti ||9|| śrī-viṣṇupurīpādānām || yadi madhu-mathana tvad-aṅghri-sevāṃ hṛdi vidadhāti jahāti vā vivekī | tad-akhilam api duṣkṛtaṃ triloke kṛtam akṛtaṃ na kṛtaṃ kṛtaṃ ca sarvam ||10|| teṣam eva || kāṣāyān na ca bhojanādi-niyamān no vā vane vāsato vyākhyānād atha vā muni-vrata-bharāc cittodbhavaḥ kṣīyate | kintu sphīta-kalinda-śaila-tanayā-tīreṣu vikīḍato govindasya padāravinda-bhajanārambhasya leśād api ||11|| kasyacit || alam alam iyam eva prāṇināṃ pātakānāṃ nirasana-viṣaye yā kṛṣṇa kṛṣṇeti vāṇī | yadi bhavati mukunde bhaktir ānanda-sāndrā viluṭhati caraṇābje mokṣa-sāmrājya-lakṣmīḥ || 12 || śrī-sarvajñasya || nānopacāra-kṛta-pūjanam ārta-bandhoḥ premṇaiva bhakta-hṛdayaṃ sukha-vidrutaṃ syāt | yāvat kṣud asti jaṭhare jaraṭhā pipāsā tāvat sukhāya bhavato nanu bhakṣya-peye ||13|| śrī-rāmānandarāyasya | (CCMK 13.42; CC 2.8.69) kṛṣṇa-bhakti-rasa-bhāvita-matiḥ kriyatāṃ yadi kuto'pi labhyate tatra laulyam api mūlyam ekalaṃ janma-koṭi-sukṛtair na labhyate ||14|| tasyaiva | (CC 2.8.70) jñānam asti tulitaṃ ca tulāyāṃ prema naiva tulitaṃ tu tulāyām | siddhir eva tulitātra tulāyāṃ kṛṣṇa-nāma tulitaṃ na tulāyām ||15|| śrī-śrī-dharasvāmipādānām || atha nāmamāhātmyam | aṃhaḥ saṃharad akhilaṃ sakṛd udayād eva sakala-lokasya | taraṇir iva timira-jaladhiṃ jayati jagan-maṅgalaṃ harer nāma ||16|| śrī-lakṣmīdharāṇām || (Nāmakaumudī 1.2; CC 3.3.180) caturṇāṃ vedānāṃ hṛdayam idam ākṛṣya hariṇā caturbhir yad varṇaiḥ sphuṭam aghaṭi nārāyaṇa-padam | tad etad gāyanto vayam aniśam ātmānam adhunā punīmo jānīmo na hari-paritoṣāya kim api ||17|| kasyacit || yoga-śruty-upapatti-nirjana-vana-dhyānādhva-sambhāvita- svārājyaṃ pratipadya nirbhayam amī muktā bhavantu dvijāḥ | asmākaṃ tu kadamba-kuñja-kuhara-pronmīlad-indīvara- śreṇī-śyāmala-dhāma-nāma juṣatāṃ janmāstu lakṣāvadhi ||18|| śrī- īśvara-purī-pādānām || kalyāṇānāṃ nidhānaṃ kali-mala-mathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye procyamānam | viśrāma-sthānam ekaṃ kavi-vara-vacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharma-drumasya prabhavatu bhavatāṃ bhūtaye kṛṣṇa-nāma ||19|| kasyacit || vepante duritāni moha-mahimā sammoham ālambate sātaṅkaṃ nakha-rajanīṃ kalayati śrī-citraguptaḥ kṛtī | sānandaṃ madhuparka-sambhṛti-vidhau vedhāḥ karoty udyamaṃ vaktuṃ nāmni taveśvarābhilaṣite brūmaḥ kim anyat param ||20|| kasyacit || kaḥ pareta-nagarī-purandaraḥ ko bhaved atha tadīya-kiṅkaraḥ | kṛṣṇa-nāma jagad-eka-maṅgalaṃ kaṇṭha-pīṭham urarīkaroti cet ||21|| śrī- ānandācāryasya | ceto-darpaṇa-mārjanaṃ bhava-mahā-dāvāgni-nirvāpaṇaṃ śreyaḥ-kairava-candrikā-vitaraṇaṃ vidyā-vadhū-jīvanam | ānandāmbudhi-vardhanaṃ prati-padaṃ pūrṇāmṛtāsvādanaṃ sarvātma-snapanaṃ paraṃ vijayate śrī-kṛṣṇa-saṅkīrtanam ||22|| śrī-śrī-bhagavataḥ || (CC 3.20.12) brahmāṇḍānāṃ koṭi-saṅkhyādhikānām aiśvaryaṃ yac cetanā vā yad aṃśaḥ | āvirbhūtaṃ tan-mahaḥ kṛṣṇa-nāma tan me sādhyaṃ sādhanaṃ jīvanaṃ ca ||23|| keṣāṃcit || viṣṇor nāmaiva puṃsāḥ śamalam apaharat puṇyam utpādayac ca brahmādi-sthāna-bhogād viratim atha guroḥ śrī-pada-dvandva-bhaktim | Tattva-jñānaṃ ca viṣṇor iha mṛti-janana-bhrānti-bījaṃ ca dagdhvā saṃpūrṇānanda-bodhe mahati ca puruṣaṃ sthāpayitvā nivṛttam ||24|| śrī-bhagavad-vyāsa-pādānām || nāma cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ | pūrṇaḥ śuddho nitya-mukto 'bhinnatvān nāma-nāminoḥ || 25 || teṣām eva || (Padmapurāṇa, CC 2.17.133, HBV 11.503) madhura-madhuram etan maṅgalaṃ maṅgalānāṃ sakala-nigama-vallī-sat-phalaṃ cit-svarūpam | sakṛdapi parigītaṃ śraddhayā helayā vā bhṛgu-vara nara-mātraṃ tārayet kṛṣṇa-nāma ||26 || teṣām eva || (HBV 11.451; Skāndapurāṇa, Prabhāsa-khaṇḍe) svargārthīyā vyavasitir asau dīnayaty eva lokān mokṣāpekṣā janayati janaṃ kevalaṃ kleśabhājam | yogābhyāsaḥ parama-virasas tādṛśaiḥ kiṃ prayāsaiḥ sarvaṃ tyaktvā mama tu rasanā kṛṣṇa kṛṣṇeti rautu ||27|| kasyacit || sadā sarvatrāste nanu vimalam ādyaṃ tava padaṃ tathāpy ekaṃ stokaṃ na hi bhava-taroḥ patram abhinat | kṣaṇaṃ jihvāgra-sthaṃ tava tu bhagavan-nāma nikhilaṃ sa-mūlaṃ sambhāraṃ kaṣati katarat sevyam anayoḥ ||28|| śrī-śrī-dharasvāmipādānām || ākṛṣṭiḥ kṛta-cetasāṃ sumanasām uccāṃanaṃ cāṃhasām ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ | no dīkṣāṃ na ca sat-kriyāṃ na ca puraścaryāṃ manāg īkṣate mantro 'yaṃ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||29|| śrī-lakṣmīdharāṇām || (Bhagavan-nāma-kaumudī 133; CC Madhya 15.110) viceyāni vicāryāṇi vicintyāni punaḥ punaḥ | kṛpaṇasya dhanānīva tvan-nāmāni bhavantu naḥ ||30|| śrī-bhavānandasya || nāmnām akāri bahudhā nija-sarva-śaktis tatrārpitā niyamitaḥ smaraṇe na kālaḥ | etādṛśī tava kṛpā bhagavan mamāpi durdaivam īdṛśam ihājani nānurāgaḥ ||31|| śrī-bhagavataḥ | (CC 3.20.16) atha nāmakīrtanam | tṛṇād api sunīcena taror iva sahiṣṇunā | amāninā mānadena kīrtanīyaḥ sadā hariḥ ||32|| tasyaiva || (CC 3.20.21) śrī-rāmeti janārdaneti jagatāṃ nātheti nārāyaṇe- tyānandeti dayāpareti kamalākānteti kṛṣṇeti ca | śrī-man-nāma-mahāmṛtābdhi-laharī-kallolamagnaṃ muhu- rmuhyantaṃ galad-aśru-netramavaśaṃ māṃ nātha nityaṃ kuru ||33|| śrī-lakṣmīdharāṇām || (DCP 2) śrī-kānta kṛṣṇa karuṇāmaya kañjanābha kaivalyavallabha mukunda murāntaketi | nāmāvalīṃ vimalamauktikahāralakṣmī- lāvaṇya-vañcanakarīṃ karavāṇi kaṇṭhe ||34|| teṣāmeva || (DCP 3) kṛṣṇa rāma mukunda vāmana vāsudeva jagadguro matsya kacchapa nārasiṃha varāha rāghava pāhi mām | devadānavanāradādimunīndravandya dayānidhe devakīsuta dehi me tava pādabhaktimacañcalām ||35|| kasyacit || (DCP 4) he gopālaka he kṛpā-jala-nidhe he sindhu-kanyā-pate he kaṃsāntaka he gajendra-karuṇā-pārīṇa he mādhava | he rāmānuja he jagat-traya-guro he puṇḍarīkākṣa māṃ he gopījana-nātha pālaya paraṃ jānāmi na tvāṃ vinā ||36|| śrī-vaiṣṇavasya || (KK 2.108, DCP 5) śrī-nārāyaṇa puṇḍarīka-nayana śrī-rāma sītā-pate govindācyuta nanda-nandana mukundānanda dāmodara | viṣṇo rāghava vāsudeva nṛ-hare devendra-cūḍāmaṇe saṃsārārṇava-karṇa-dhāraka hare śrī-kṛṣṇa tubhyaṃ namaḥ ||37|| tasyaiva || bhāṇḍīreśa śikhaṇḍa-maṇḍana vara śrī-khaṇḍa-liptāṅga he vṛndārarṇya-purandara sphurad-amandendīvara-śyāmala | kālindī-priya nanda-nandana parānandāravindekṣaṇa śrī-govinda mukunda sundara-tano māṃ dīnam ānandaya ||38|| śrī-gopāla-bhaṭṭānām || śrī-kṛṣṇakathāmāhātmyam | śrutam apy aupaniṣadaṃ dūre hari-kathāmṛtāt | yan na santi dravac-citta- kampāśru-pulakādayaḥ ||39|| śrī-bhagavadvyāsapādānām || [Bhakti-sandarbha 69] naiva divya-sukha-bhogam arthaye nāpavargam api nātha kāmaye | yāntu karṇa-vivara dine dine kṛṣṇa-keli-caritāmṛtāni me ||40|| śrī-kaviratnasya || aho ahobhir na kaler vidūyate sudhā-sudhārām adhuraṃ pade pade | dine dine candana-candra-śītalaṃ yaśo yaśodā-tanayasya gīyate ||41|| tasyaiva || nanda-nandana-kaiśora- līlāmṛta-mahāmbudhau | nimagnānāṃ kim asmākaṃ nirvāṇa-lavaṇāmbhasā ||42|| śrī-yādavendrapurīpādānām || tvat-kathāmṛta-pāthodhau viharanto mahā-mudaḥ | kurvanti kṛtinaḥ kecic catur-vargaṃ tṛṇopamam ||43|| śrī-śrī-dharasvāmipādānām || tatraiva gaṅgā yamunā ca tatra tatra godāvarī tatra sarasvatī ca | sarvāṇi tīrthāni vasanti tatra yatrācyutodāra-kathā-prasaṅgaḥ ||44|| kasyacit || yā bhukti-lakṣmīr bhuvi kāmukānāṃ yā mukti-lakṣmīr hṛdi yogabhājām | yānanda-lakṣmī rasikendra-mauleḥ sā kāpi līlāvatu mādhavasya ||45|| śrī-śaṅkarasya || atha śrī-kṛṣṇadhyānam | phullendīvara-kāntim indu-vadanaṃ barhāvataṃsa-priyaṃ śrī-vatsāṅkam udāra-kaustubha-dharaṃ pītāmbaraṃ sundaram | gopīnāṃ nayanotpalārcita-tanuṃ go-gopa-saṅghāvṛtaṃ govindaṃ kala-veṇu-vādana-paraṃ divyāṅga-bhūṣaṃ bhaje ||46 || śrī-śāradākārasya || [KK 3.82; KṛṣṇaS 106 (p49fn) attributed to Mṛtyu-sañjaya-tantra; ibid. HBV 3.114 (sāradā-tilake ca). In RKAD to Svāyambhuvāgama.] aṃsālambita-vāma-kuṇḍala-dharaṃ mandonnata-bhrū-lataṃ kiñcit-kuñcita-komalādhara-puṭaṃ sāci-prasārekṣaṇam | ālolāṅguli-pallavair muralikām āpūrayantaṃ mudā mule kalpa-taros tribhaṅga-lalitaṃ dhyāyej jagan-mohanam ||47|| kasyacit || (KK 2.102) adhare vinihita-vaṃśaṃ campaka-kusumena kalpitottaṃsam | vinataṃ dadhānam aṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam ||48|| śrī-puruṣottama-devasya | vyatyasta-pāda-kamalaṃ lalita-tribhaṅgī- saubhāgyam aṃsa-viralīkṛta-keśa-pāśam | piñchāvataṃsam urarīkṛta-vaṃśa-nālam avyāja-mohanam upaimi kṛpā-viśeṣam ||49|| śrī-nāradasya | atha bhakta-vātsalyam | atandrita-camū-pati-prahita-hastam asvīkṛta- praṇīta-maṇi-pādukaṃ kim iti vismṛtāntaḥ puram | avāhana-pariṣkriyaṃ pataga-rājam ārohataḥ kari-pravara-bṛṃhite bhagavatas tvarāyai namaḥ ||50|| śrī-dākṣiṇātyasya | śrī-draupadī-trāṇe tad-vākyam | tamasi ravir ivodyan-majjatām aplavānāṃ plava iva tṛṣitānāṃ svādu-vaṛsīva meghaḥ | nidhir iva nidhanānāṃ tīvra-duḥkhāmayānāṃ bhiṣag iva kuśalaṃ no dātum āyāti śauriḥ ||51|| śrī-vyāsa-pādānām | atha tad-bhaktānāṃ māhātmyam | prahlāda-nārada-parāśara-puṇḍarīka- vyāsāmbarīṣa-śuka-śaunaka-bhīṣma-dālbhyān | rukmāṅgadoddhava-vibhīṣaṇa-phālgunādīn puṇyānimān paramabhāgavatān namāmi ||52|| śrī-dākṣiṇātyasya || śrī-viṣṇoḥ śravaṇe parīkṣid abhavad vaiyāsakiḥ kīrtane prahlādaḥ smaraṇe tad-aṅghri-bhajane lakṣmīḥ pṛthuḥ pūjane | akrūras tv abhivandane kapi-patir dāsye 'tha sakhye 'rjunaḥ sarvasvātma-nivedane balir abhūt kṛṣṇāptir eṣāṃ parā ||53|| kasyacit || (CC 2.22.136; BRS 1.2.365) tebhyo namo'stu bhava-vāridhi-jīrṇa-paṅka- saṃlagna-mokṣaṇa-vicakṣaṇa-pādukebhyaḥ | kṛṣṇeti varṇa-yugala-śravaṇena yeṣām ānandathur bhavati nartita-roma-vṛndaḥ ||54|| autkalasya || hari-smṛtyāhlāda-stimita-manaso yasya kṛtinaḥ sa-romāñcaḥ kāyo nayanam api sānanda-salilam | tam evācandrārkaṃ vaha puruṣa-dhaureyam avane kim anyais tair bhārair yama-sadana-gatyāgati-paraiḥ ||55|| śrī-sarvānandasya | tvad-bhaktaḥ saritāṃ patiṃ culukavat khadyotavad bhāskaraṃ meruṃ paśyati loṣṭravat kim aparaṃ bhūmeḥ patiṃ bhṛtyavat | cintāratna-cayaṃ śilā-śakalavat kalpa-drumaṃ kāṣṭhavat saṃsāraṃ tṛṇa-rāśivat kim aparaṃ dehaṃ nijaṃ bhāravat ||56|| śrī-sarvajñasya | mīmāṃsā-rajasā malīmasa-dṛśāṃ tāvan na dhīr īśvare garvodarka-kutarka-karkaśa-dhiyāṃ dūre'pi vārtā hareḥ | jānanto'pi na jānate śruti-sukhaṃ śrī-raṅgi-saṅgād ṛte susvāduṃ pariveṣayanty api rasaṃ gurvī na darvī spṛśet ||57|| śrī-mādhava-sarasvatī-pādānām | jñānāvalambakāḥ kecit kecit karmāvalambakāḥ | vayaṃ tu hari-dāsānāṃ pāda-trāṇāvalambakāḥ ||58|| kasyacit | atha bhaktānāṃ dainyoktiḥ nāmāni praṇayena te sukṛtināṃ tanvanti tuṇḍotsavaṃ dhāmāni prathayanti hanta jaladaśyāmāni netrāñjanam | sāmāni śrutiśuṣkalīṃ muralikājātānyalaṃkurvate kāmānirvṛtacetasām api vibho nāśāpi naḥ śobhate ||59|| samāhartuḥ || saṃsārāmbhasi sambhṛta-bhrama-bhare gambhīra-tāpa-traya- grāheṇābhigṛhītam ugragatinā krośantam antar-bhayāt | dīpreṇādya sudarśanena vibudha-klānti-cchidākāriṇā cintā-santati-ruddham uddhara hare mac-citta-dantīśvaram ||60|| samāhartuḥ || vivṛta-vividha-bādhe bhrānti-vegād agādhe balavati bhava-pūre majjato me vidūre | aśaraṇa-gaṇa-bandho hā kṛpā-kaumudīndo sakṛd akṛta-vilambaṃ dehi hastāvalambam ||61|| samāhartuḥ | nṛtyan vāyu-vighūrṇitaiḥ sva-viṭapair gāyann alīnāṃ rutair muñcann aśru maranda-bindubhir alaṃ romāñcavān aṅkuraiḥ | mākando'pi mukunda mūrcchati tava smṛtyā tu vṛndāvane brūhi prāṇasamāna cetasi kathaṃ nāmāpi nāyāti te ||62|| śrī- īśvarapurīpādānām | yā draupadī-paritrāṇe yā gajendrasya mokṣaṇe | mayy ārte karuṇāmūrte sā tvarā kva gatā hare ||63|| śrī- autkalasya dīna-bandhur iti nāma te smaran yādavendra patito'ham utsahe | bhakta-vatsalatayā tvayi śrute māmakaṃ hṛdayam āśu kampate ||64|| śrī-jagannāthasenasya | stāvakās tava caturmukhādayo bhāvakās tu bhagavan bhavādayaḥ | sevakāḥ śatamukhādayaḥ surā vāsudeva yadi ke tadā vayam ||65|| śrī-dhanañjayasya | parama-kāruṇiko na bhavat-paraḥ parama-śocyatamo na ca mat-paraḥ | iti vicintya hareḥ mayi pāmare yad ucitaṃ yadunātha tad ācara ||66|| kasyacit | bhavodbhava-kleśa-kaśā-śatāhataḥ paribhramann indriya-kāpathāntare | niyamyatāṃ mādhava me mano-hayas tvad-aṅghri-śaṅkau dṛḍha-bhakti-bandhane ||67|| kasyacit | na dhyāto'si na kīrtito'si na manāg ārādhito'si prabho no janmāntara-gocare tava padāmbhoje ca bhaktiḥ kṛtā | tenāhaṃ bahu-duḥkha-bhājanatayā prāpto daśām īdṛśīṃ tvaṃ kāruṇya-nidhe vidhehi karuṇāṃ śrī-kṛṣṇa dīne mayi ||68|| śrī-śaṅkarasya | śaraṇam asi hare prabho murāre jaya madhusūdana vāsudeva viṣṇo niravadhi-kaluṣaugha-kāriṇaṃ māṃ gati-rahitaṃ jagadīśa rakṣa rakṣa ||69|| kasyacit || dinādau murāre niśādau murāre dinārdhe murāre niśārdhe murāre | dinānte murāre niśānte murāre tvam eko gatir nas tvam eko gatir naḥ ||70|| śrī-dākṣiṇātyasya || ayi nanda-tanuja kiṅkaraṃ patitaṃ māṃ viṣame bhavāmbudhau kṛpayā tava pāda-paṅkaja- sthita-dhūlī-sadṛśaṃ vicintaya ||71|| śrī-bhagavataḥ | (CC 3.20.32) atha bhaktānāṃ niṣṭhā na vayaṃ kavayo na tārkikā na ca vedāntanitāntapāragāḥ | na ca vādinivārakāḥ paraṃ kapaṭābhīrakiśorakiṅkarāḥ ||72|| śrī-sārvabhauma-bhaṭṭācāryāṇām || parivadatu jano yathā tathā vā nanu mukharo na vayaṃ vicārayāmaḥ hari-rasa-madirā madātimattā bhuvi viluṭhāma naṭāma nirviśāma ||73|| teṣām eva || (BRS 2.2.15) nāhaṃ vipro na ca narapatir nāpi vaiśyo na śūdro nāhaṃ varṇī na ca gṛhapatir no vanastho yatir vā | kintu prodyan-nikhila-paramānanda-pūrṇāmṛtābdher gopī-bhartuḥ pada-kamalayor dāsa-dāsānudāsaḥ ||74|| śrī-bhagavataḥ | (CC 2.13.80) dhanyānāṃ hṛdi bhāsatāṃ giri-vara-pratyagra-kuñjaukasāṃ satyānanda-rasaṃ vikāra-vibhava-vyāvṛttam antar-mahaḥ | asmākaṃ kila vallavī-rati-raso vṛndāṭavī-lālaso gopaḥ ko'pi mahendra-nīla-ruciraś citte muhuḥ krīḍatu ||75|| śrī- īśvara-purīpādānām | rasaṃ praśaṃsantu kavitā-niṣṭhā brahmāmṛtaṃ veda-śiro-niviṣṭhāḥ | vayaṃ tu guñjākalitāvataṃsaṃ gṛhīta-vaṃśaṃ kam api śrayāmaḥ ||76|| śrī-yādavendra-purīpādānām || dhyānātītaṃ kim api paramaṃ ye tu jānanti tattvaṃ teṣām āstāṃ hṛdaya-kuhare śuddha-cinmātra ātmā | asmākaṃ tu prakṛti-madhuraḥ smera-vaktrāravindo megha-śyāmaḥ kanaka-paridhiḥ paṅkajākṣo'yam ātmā ||77|| śrī-kavi-ratnasya || (BRS 3.2.28) jātu prārthayate na pārthiva-padaṃ nendre pade modate sandhatte na ca yoga-siddhiṣu dhiyaṃ mokṣaṃ ca nākāṅkṣati | kālindī-vana-sīmani sthira-taḍin-megha-dūtau kevalaṃ śuddhe brahmaṇi vallavī-bhuja-latā-baddhe mano dhāvati ||78|| tasyaiva || sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṃ namo bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṃ kṣamaḥ kṣamyatām | yatra kvāpi niṣadya yādava-kulottamasya kaṃsa-dviṣaḥ smāraṃ smāram aghaṃ harāmi tad alaṃ manye kim anyena me ||79|| śrī-mādhavendra-purī-pādānām || devakī-tanaya-sevakībhavan yo bhavāni sa bhavāni kiṃ tataḥ | utpathe kvacana satpathe'pi vā mānasaṃ vrajatu daiva-deśitaṃ ||80|| kasyacit || mugdhaṃ māṃ nigadantu nīti-nipuṇā bhrāntaṃ muhur vaidikāḥ mandaṃ bāndhava-sañcayā jaḍa-dhiyaṃ muktādarāḥ sodarāḥ | unmattaṃ dhanino viveka-caturāḥ kāmaṃ mahā-dāmbhikaṃ moktuṃ na kṣamate manāg api mano govinda-pāda-spṛhām ||81|| śrī-mādhavasya || śyāmam eva paraṃ rūpaṃ purī madhu-purī varā | vayaḥ kaiśorakaṃ dhyeyam ādya eva paro rasaḥ ||82|| raghupatyupādhyāyasya | (CC 2.19.106) purataḥ sphuratu vimuktiś ciram iha rājyaṃ karotu vairājyam | paśupāla-bālaka-pateḥ sevām evābhivāñchāmi ||83|| śrī-surottamācāryasya || kṣauṇī-patitvam athavaikam akiñcanatvaṃ nityaṃ dadāsi bahu-mānam athāpamānam | vaikuṇṭha-vāsam athavā narake nivāsaṃ hā vāsudeva mama nāsti gatis tvad-anyā ||84|| śrī-garbhakavīndrasya || diśatu svārājyaṃ vā vitaratu tāpa-trayaṃ vāpi | sukhitaṃ duḥkhitam api māṃ na vimuñcatu keśavaḥ || 85 || śrī-kavirājamiśrasya || atha bhaktānāṃ sotkaṇṭhāprārthanā | nandanandana-padāravindayoḥ syandamāna-makaranda-bindavaḥ | sindhavaḥ parama-saukhya-sampadāṃ nandayantu hṛdayaṃ mamāniśam ||86|| śrī-karācāryāṇām | iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm | iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt ||87|| śrī-raghupatyupādhyāyasya | anuśīlana-kuñja-vāṭikāyāṃ jaghanālambita-pīta-śāṭikāyām | muralī-kala-kūjite ratāyāṃ mama ceto'stu kadamba-devatāyām ||88|| śrī-govindasya | ārakta-dīrgha-nayano nayanābhirāmaḥ kandarpa-koṭi-lalitaṃ vapur ādadhānaḥ | bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavī-nagara-nāgara-cakravartī ||89|| śrī-bhavānandasya | lāvaṇyāmṛta-vanyā madhurima-laharī-parīpākaḥ | kāruṇyānāṃ hṛdayaṃ kapaṭa-kiśoraḥ parisphuratu ||90|| śrī-sārvabhauma-bhaṭṭācāryāṇām | bhavantu tatra janmāni yatra te muralīkalaḥ | karṇapeyastvam āyāti kiṃ me nirvāṇavārtayā ||91|| teṣam eva | āsvādyaṃ pramadārada-cchadam iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyam uttama-vadhū-lāvaṇya-lakṣmīr iva | prodghoṣyaṃ cira-viprayukta-vanitā-sandeśa-vāṇīva me naivedyaṃ caritaṃ ca rūpam aniśaṃ śrī-kṛṣṇa nāmāstu me ||92|| keṣāṃcit | nayanaṃ galad-aśru-dhārayā vadanaṃ gadgada-ruddhayā girā | pulakair nicitaṃ vapuḥ kadā tava nāma-grahaṇe bhaviṣyati ||93|| śrī-bhagavataḥ | (CC 3.20.36) na dhanaṃ na janaṃ na sundarīṃ kavitāṃ vā jagad-īśa kāmaye mama janmani janmanīśvare bhavatād bhaktir ahaitukī tvayi ||94|| tasyaiva | (CC 3.20.29) govardhana-prastha-navāmbuvāhaḥ kalinda-kanyā-nava-nīla-padmam | vṛndāvanodāra-tamāla-śākhī tāpa-trayasyābhinavaṃ karotu ||95|| śrī-gauḍīyasya | anaṅga-rasa-cāturī-capala-cāru-netrāñcalaś calan-makara-kuṇḍala-sphurita-kānti-gaṇḍa-sthalaḥ | vrajollasita-nāgarī-nikara-rāsa-lāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ ||96|| śrī-mādhavendra-purīpādānām | atha bhaktānām utkaṇṭhā | śrutayaḥ palālakalpāḥ kim iha vayaṃ sāmprataṃ cinumaḥ | āhriyata puraiva nayanair ābhīrībhiḥ paraṃ brahma ||97|| śrī-raghupatyupādhyayasya || kaṃ prati kathayitum īśe samprati ko vā pratītim āyātu go-pati-tanayā-kuñje gopa-vadhṚṃī-viṃaṃ brahma ||98|| tasyaiva ||(CC 2.19.98) jñātaṃ kāṇa-bhujaṃ mataṃ paricitaivānvīkṣikī śikṣitā mīmāṃsā viditaiva sāṅkhya-saraṇir yoge vitīrṇā matiḥ | vedāntāṃ pariśīlitāḥ sarabhasaṃ kiṃ tu sphuran-mādhurī- dhārā kācana nandasūnu-muralī mac-cittam ākarṣati ||99|| śrī-sārvabhauma-bhaṭṭācāryāṇām | amarī-mukha-sīdhu-mādhurīṇāṃ laharī kācana cāturī kalānām | taralīkurute mano madīyaṃ muralī-nāda-paramparā murāreḥ ||100|| teṣām eva | apaharati mano me ko'py ayaṃ kṛṣṇa-cauraḥ praṇata-durita-coraḥ pūtanā-prāṇa-cauraḥ | valaya-vasana-cauro bāla-gopī-janānāṃ nayana-hṛdaya-cauraḥ paśyatām sajjanānām ||101|| kasyacit | alaṃ tri-diva-vārtayā kim iti sārvabhauma-śriyā vidūratara-vartinī bhavatu mokṣa-lakṣmīr api | kalinda-giri-nandinī-taṭa-nikuñja-puñjodare mano harati kevalaṃ nava-tamāla-nīlaṃ mahaḥ ||102|| śrī-hari-dāsasya | avalokitamanumoditam āliṅgitam aṅganābhir anurāgaiḥ | adhivṛndāvana-kuñjaṃ marakata-puñjaṃ namasyāmaḥ ||103|| śrī-sarva-vidyā-vinodānām | kadā drakṣyāmi nandasya bālakaṃ nīpa-mālakam | pālakaṃ sarva-sattvānāṃ lasat-tilaka-bhālakam ||104|| śrī-mādhavendra-purī-pādānām | kadā vṛndāraṇye mihira-duhituḥ saṅga-māhite muhur bhrāmaṃ bhrāmaṃ carita-laharīṃ gokula-pateḥ | lapann uccair uccair nayana-payasāṃ veṇibhir ahaṃ kariṣye sotkaṇṭhaṃ niviḍam upasekaṃ viṭapinām ||105|| samāhartuḥ | durārohe lakṣmīvati bhagavatīnām api padaṃ dadhānā dhammille naṭati kaṭhine yopaniṣadām | rutir vaṃśī-janmā dhṛta-madhurimā sā madhuripor akasmād asmākaṃ śruti-śikharam ārokṣyati ||106|| samāhartuḥ | atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ bandha-cchedakaro'pi dāmabhir abhūd baddho'tra dāmodaraḥ | itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban ānandāśrudharaḥ kadā madhupurīṃ dhanyaś cariṣyāmy aham || (Quoted in BRS 1.3.40 - yathā padyāvalyām, but not found in this edition) utphullatā-piñcha-manorama-śrī-r mātuḥ stana-nyasta-mukhāravindaḥ | sañcālayan pāda-saroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛk-pathaṃ me ||107|| kasyacit | atha mokṣānādaraḥ | bhaktiḥ sevā bhagavato muktis tat-pada-laṅghanam | ko mūḍho dāsatāṃ prāpya prābhavaṃ padamicchati ||110|| śrī-śiva-mauninām | bhava-bandha-cchide tasyai spṛhayāmi na muktaye | bhavān prabhur ahaṃ dāsa iti yatra vilupyate ||111|| śrī-hanumataḥ | hanta citrīyate mitra smṛtvā tān mama mānasam | vivekitno'pi ye kuryus tṛṣṇām ātyantike laye ||112|| keṣāṃcit | kā tvaṃ muktir upāgatāsmi bhavatī kasmād akasmād iha śrī-kṛṣṇa-smaraṇena deva bhavatī dāsī-padaṃ prāpitā | dūre tiṣṭha manāg anāgasi katha kuryād anāryaṃ mayi tvad-gandhān nija-nāma-candana-rasālepasya lopo bhavet ||113|| kasyacit | atha śrī-bhagavaddharmatattvam | arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir viṣṇor vā vaiṣṇavānāṃ kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ | śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ ||114|| śrī-dākṣiṇātyasya || hatyāṃ hanti yad-aṅghri-saṅga-tulasī steyaṃ ca toyaṃ pador naivedyaṃ bahu-madya-pāna-duritaṃ gurv-aṅganā-saṅgajam | śrī-śādhina-matiḥ sthitir hari-janais tat-saṅgajaṃ kilbiṣaṃ śālāgrāma-śilā-nṛsiṃha-mahimā ko'py eṣa lokottaraḥ ||115|| śrī-āgamasya | (HBV 5.446) atha naivedyārpaṇe vijñaptiḥ | dvija-strīṇāṃ bhakte mṛduni vidurānne vraja-gavāṃ dadhikṣere sakhyuḥ sphuṭa-cipiṭa-mṛṣṭau muraripo | yaśodāyāḥ stanye vraja-yuvati-datte madhuni te yathāsīd āmodas tam imam upahāre'pi kurutām ||116|| śrī-rāmānujasya | yā prītir vidurārpite muraripo kunty-arpite yādṛśī yā govardhana-mūrdhni yā ca pṛthuke stane yaśodārpite | bhāradvāja-samarpite śabarikā-datte'dhare yoṣitāṃ yā vā te muni-bhāminī-vinihite'nne'trāpi tām arpaye ||117|| kasyacit | kṣīre śyāmalayārpite kamalayā viśrāṇite phāṇite datte laḍḍūni bhadrayā madhurase sobhābhayā lambhite | tuṣṭiryā bhavatas tataḥ śataguṇāṃ rādhā-nideśān mayā naste'smin puratas tvam arpaya hare ramyopahāre ratim ||118|| samāhartuḥ || atha śrī-mathurāmahimā | he mātur mathure tvam eva niyataṃ dhanyāsi bhūmī-tale nirvyājaṃ natayaḥ śataṃ savidhayas tubhyaṃ sadā santu naḥ | hitvā hanta nitāntam adbhuta-guṇaṃ vaikuṇṭham utkaṇṭhayā tvayy ambhoja-vilocanaḥ sa bhagavān yenāvatīrṇo hariḥ ||119|| kasyacit | atrāsīt kila nanda-sadma śakaṭasyātrābhavad bhañjanaṃ bandha-ccheda-karo'pi dāmabhir abhūd baddho'tra dāmodaraḥ | itthaṃ mathurā-vṛddha-vaktra-vigalat-pīyūṣa-dhārāṃ piban nāndāśru-dharaḥ kadā madhu-purīṃ dhanyaś cariṣyāmy aham ||120|| śrī-kavi-śekharasya | (BRS 1.3.40) yatrākhilādi-gurur ambuja-sambhavo'pi stambātmanā janur anuspṛhayāmbabhūva | cakradhvajāṅkuśa-lasat-pada-rāji-ramyā sā rājate'dya mathurā hari-rāja-dhānī ||121|| kasyacit || bījaṃ mukti-taror anartha-paṭalī-nistārakaṃ tārakaṃ dhāma prema-rasasya vāñchita-dhurā-sampārakaṃ pārakam | etad yatra nivāsinām udayate cic-chakti-vṛtti-dvayaṃ mathnātu vyasanāni māthura-purī sā vaḥ śriyaṃ ca kriyāt ||122|| samāhartuḥ || vitarati mura-mardanaḥ prabhuste na hi bhajamāna-janāya yaṃ kadāpi | vitarasi bata bhakti-yogam etaṃ tava mathure mahimā girām abhūmiḥ ||123|| tasyaiva || śravaṇe mathurā nayane mathurā vadane mathurā hṛdaye mathurā | purato mathurā parato mathurā madhurā madhurā mathurā mathurā ||124|| śrī-govinda-miśrāṇām | atha śrī-vṛndāṭavī-vandanam | tvaṃ bhaja hiraṇyagarbhaṃ tvam api haraṃ tvaṃ ca tat-paraṃ brahma | vinihita-kṛṣṇānandām ahaṃ tu vṛndāṭavīṃ vande ||125|| kasyacit | atha śrī-nandapraṇāmaḥ | śrutim apare smṛtim itare bhāratam anye bhajantu bhava-bhītāḥ aham iha nandaṃ vande yasyālinde paraṃ brahma ||126|| raghupatyupādhyāyasya | (CC 2.19.96) bandhūkāruṇa-vasanaṃ sundara-kūrcaṃ mukunda-hṛta-nayanam | nandaṃ tundila-vapuṣaṃ candana-gaura-tviṣaṃ vande ||127|| samāhartuḥ | atha śrī-yaśodāvandanam | aṅkaga-paṅkaja-nābhāṃ nava-ghanābhāṃ vicitra-ruci-sicayām | viracita-jagat-pramodāṃ muhur yaśodāṃ namasyāmi ||128|| samāhartuḥ | atha śrī-kṛṣṇaśaiśavam | atilohita-kara-caraṇaṃ mañjula-gorocanā-tilakam | haṭha-parivartita-śakaṭaṃ muraripum uttāna-śāyinaṃ vande ||129|| kasyacit | ardhonmīlita-locanasya pibataḥ paryāptam ekaṃ stanaṃ sadyaḥ prastuta-dugdha-digdham aparaṃ hastena sammārjataḥ | mātrā cāṅguli-lāsitasya vadane smerāyamāne muhur viṣṇoḥ kṣīra-kaṇoru-dhāma-dhavalā danta-dyutiḥ pātu vaḥ ||130|| śrī-maṅgalasya | (BRK 5.1736) gopeśvarī-vadana-phūt-kṛti-lola-netraṃ jānu-dvayena dharaṇīm anu sañcarantam | kañcin nava-smita-sudhā-madhurādharābhaṃ bālaṃ tamāla-dala-nīlam ahaṃ bhajāmi ||131|| śrī-raghunātha-dāsasya | (BRK 5.1738) kvānanaṃ kva nayanaṃ kva nāsikā kva śrutiḥ kva śikheti deśitaḥ | tatra tatra nihitāṅgulī-dalo vallavī-kulam anandayat prabhuḥ ||132|| kavi-sārvabhaumasya || (BRK 5.1740) idānīm aṅgam akṣāli racitaṃ cānulepanam | idānīm eva te kṛṣṇa dhūli-dhūsaritaṃ vapuḥ ||133|| sārvabhauma-bhaṭṭācāryāṇām | (BRK 5.1742) pañca-varṣam atilolam aṅgane dhāvamānam alakākulekṣaṇam | kiñkiṇī-valaya-hāra-nūpuraṃ rañjitaṃ namata nanda-nandanam ||134|| āgamasya | (BRK 5.1749) atha śaiśave tāruṇyam adhara-madhure kaṇṭhaṃ kaṇṭhe sacāṭu dṛśau dṛśor alikam alike kṛtvā gopījanena sa-sambhramam | śiśur iti rudan kṛṣṇo vakṣaḥ-sthale nihitaś cirān nibhṛta-pulakaḥ smeraḥ pāyāt smarālasa-vigrahaḥ ||135|| divākarasya | (SKM 1.51.4; BRK 5.1751) brūmas tvac-caritaṃ tavādhijanani cchadmātibālyākṛte tvaṃ yādṛg giri-kandareṣu nayanānandaḥ kuraṅgī-dṛśām | ity uktaḥ parilehana-cchalatayā nyastāṅguliḥ svānane gopībhiḥ purataḥ punātu jagatīm uttāna-supto hariḥ ||136|| vanamālinaḥ || (SKM 1.51.5) vanamālini pitur aṅke racayati bālyocitaṃ caritam | navanava-gopa-vadhūṭī- smita-paripāṭī parisphurati ||137|| śrī-mukunda-bhaṭṭācāryasya | (BRK 5.1752) nītaṃ navanavanītaṃ kiyad iti kṛṣṇao yaśodayā pṛṣṭaḥ | iyad iti guru-jana-savidhe vidhṛta-dhaniṣṭhā-payodharaḥ ||138|| kasyacit || (rāṅgasya) (BRK 5.1753) kva yāsi nanu caurike pramuṣitaṃ sphuṭaṃ dṛśyate dvitīyam iha māmakaṃ vahasi kañcuke kandukam | tyajeti nava-gopikā-kuca-yugaṃ nimathnan balāl lasat-pulaka-maṇḍalo jayati gokule keśavaḥ ||139|| dīpakasya || (Spd 74, Smv; BRK 5.1754) atha gavya-haraṇam dūra-dṛṣṭa-nava-nīta-bhājanaṃ jānu-caṅkramaṇa-jāta-sambhramam | mātṛ-bhīti-parivartitānanaṃ keśavaṃ kim api śaiśavaṃ bhaje ||140|| kasyacit || (BRK 5.1756) sammuṣṇan navanītam antika-maṇi-stambhe sva-bimbodgamaṃ dṛṣṭvā mugdhatayā kumāram aparaṃ sañcintayan śaṅkayā | man-mitraṃ hi bhavān mayātra bhavato bhāgaḥ samaḥ kalpito mā māṃ sūcaya sūcayety anunayan bālo hariḥ pātu vaḥ ||141|| keṣāṃcit || dadhimathananinādaistyaktanidraḥ prabhāte nibhṛtapadamagāraṃ vallavīnāṃ praviṣṭaḥ | mukhakamalasamīrairāśu nirvāpya dīpān kavalitanavanītaḥ pātu māṃ bālakṛṣṇaḥ || 142 || kasyacit || savye pāṇau niyamita-ravaṃ kiñkiṇī-dāma dhṛtvā kubjībhūya prapada-gatibhir manda-mandaṃ vihasya | akṣṇor bhaṅgyā vihasita-mukhīr vārayan sammukhīnā mātuḥ paścād aharata harir jātu haiyaṅgavīnam || 143 || śrī-śrīmataḥ || pada-nyāsān dvārāñcala-bhuvi vidhāya tri-caturān samantād ālolaṃ nayana-yugalaṃ dikṣu vikiran | smitaṃ bibhrad vyaktaṃ dadhi-haraṇa-līlā-caṭula-dhīḥ saśaṅkaṃ gopīnāṃ madhuripur agāraṃ praviśati || 144 || samāhartuḥ || mṛdnan kṣīrādi-cauryān masṛṇa-surabhiṇī sṛkvaṇī pāṇi-dharṣair āghrāyāghrāya hastaṃ sapadi paruṣayan kiṅkiṇī-mekhalāyām | vāraṃ vāraṃ viśāle diśi diśi vikiran locane lolatāre mandaṃ mandaṃ jananyāḥ parisaram ayate kūṭa-gopāla-bālaḥ || 145 || kasyacit || atha hareḥ svapnāyitam śambho svāgatam āsyatām ita ito vāmena padmodbhava krauñcāre kuśalaṃ sukhaṃ surapate vitteśa no dṛśyate | itthaṃ svapna-gatasya kaiṭabha-ripoḥ śrutvā jananyā giraḥ kiṃ kiṃ bālaka jalpasīty anucitaṃ thūthūt-kṛtaṃ pātu vaḥ ||146|| mayūrasya || (SKM 1.53.1; BRK 5.1758) dhīrā dharitri bhāva bhāram avehi śāntaṃ nanv eṣa kaṃsa-hatakaṃ vinipātayāmi | ity adbhuta-stimita-gopa-vadhū-śrutāni svapnāyitāni vasudeva-śiśor jayanti ||147|| sudevasya || (SKM 1.53.2) atha pitror vismāpana-śikṣaṇādi kālindī-puline mayā na na mayā śīlopaśalye na na nyagrodhasya tale mayā na na mayā rādhā-pituḥ prāṅgane | dṛṣṭaḥ kṛṣṇa itīrite saniyamaṃ gopair yaśodā-pater vismerasya puro hasan nija-gṛhān niryan hariḥ pātu vaḥ ||148|| umāpatidharasya || (SKM 1.52.4) vatsa sthavara-kandareṣu vicaran dūra-pracāre gavāṃ hiṃsrān vīkṣya puraḥ purāṇa-puruṣaṃ nārāyaṇaṃ dhyāsyasi | ity uktasya yaśodayā murāripor avyāj jaganti sphurad- bimboṣṭha-dvaya-gāḍha-pīḍana-vaśād avyakta-bhāvaṃ smitam ||149|| abhinandasya || (SKM 1.52.1) rāmo nāma babhūva huṃ tad abalā sīteti huṃ tāṃ pitur vācā pañcavaṭī-vane nivasatas tasyāharad rāvaṇaḥ | kṛṣṇasyeti purātanīṃ nija-kathām ākarṇya mātreritāṃ saumitre kva dhanur dhanur dhanur iti vyagrā giraḥ pāntu vaḥ ||150|| kasyacit | (RSAK; KK 2.72; BRK 5.1760) śyāmoccandrā svapiti na śiśo naiti mām amba nidrā nidrāhetoḥ śṛṇu kathāṃ kām apūrvāṃ kuruṣva | vyaktaḥ stambhān naraharir abhūd dānavaṃ dārayiṣyann ity uktasya smitam udayate devakī-nandanasya ||151|| sarvānandasya | (SRK 123; SKM 1.52.2; śatānandasya; BRK 5.1761) atha gorakṣādilīlā devas tvām eka-jaṅghāvalayita-guḍī-mūrdhni vinyasta-bāhu- rgāyan goyuddhagītir uparacita-śiraḥśekharaḥ pragraheṇa | darpa-sphūrjan mahokṣa-dvaya-samara-kalā-baddha-dīrghānubandhaḥ krīḍā-gopāla-mūrtir muraripur avatād ātta-gorakṣa-līlaḥ ||152|| yogeśvarasya | (SKM 1.58.3) yāvad gopā madhura-muralī-nāda-mattā mukundaṃ manda-spandair ahaha sakalair locanair āpibanti | gāvas tāvan masṛṇa-yavasa-grāsa-lubdhā vidūraṃ yātā govardhana-giri-darī-droṇikābhyantareṣu ||153|| śrī-keśava-cchatriṇaḥ | atha gopīnāṃ premotkarṣaḥ | dhairyaṃ nāma-parigrahe'pi jaghane yady aṃśukālambanaṃ gopīnāṃ ca vivecanaṃ nidhuvanārambhe raho-mārgaṇam | sādhvī-sac-caritaṃ vilāsa-viratau patyur gṛhānveṣaṇaṃ tat tad raurava-rakṣaṇaṃ muraripor vaṃśī-ravāpekṣaṇam ||154|| sarva-vidyāvinodānām | vilokya kṛṣṇaṃ vraja-vāma-netrāḥ sarvendriyāṇāṃ nayanatvam eva | ākarṇya tad-veṇu-nināda-bhaṅgīm aicchan punas tāḥ śravaṇatvam eva ||155|| kasyacit | atha gopībhiḥ saha līlā kālindī-jala-keli-lola-taruṇīr āvīta-cīnāṃśukā nirgatyāṅga-jalāni sāritavatīr ālokya sarvā diśaḥ | tīropānta-milan-nikuñja-bhavane gūḍhaṃ cirāt paśyataḥ śaureḥ sambhramayann imā vijayate sākūta-veṇur dhvaniḥ ||156|| puruṣottamadevasya | tāsu kṛṣṇasya bhāvaḥ | svedāplāvita-pāṇi-padma-mukula-prakrānta-kampodayād visrastām avijānato muralikāṃ pādāravindopari | līlā-vellita-vallavī-kavalita-svāntasya vṛndāvane jīyāt kaṃsaripos tribhaṅga-vapuṣaḥ śūnyodayaḥ phūtkṛtiḥ ||157|| cirañjīvasya | śrī-kṛṣṇasya prathama-darśane rādhā-praśnaḥ bhrūvalli-tāṇḍava-kalā-madhurānana-śrī-ḥ kaṅkelli-koraka-karambita-karṇa-pūraḥ | ko'yaṃ navīna-nikaṣopala-tulya-veṣo vaṃśīraveṇa sakhi mām avaśīkaroti ||158|| kasyacit | (BRS 3.5.20) indīvarodara-sahodara-medura-śrī-r vāso dravat-kanaka-vṛnda-nibhaṃ dadhānaḥ | āmukta-mauktika-manohara-hāra-vakṣāḥ ko'yaṃ yuvā jagad-anaṅga-mayaṃ karoti ||159|| sarva-vidyā-vinodānām || (UN 15.7) sakhyā uttaram asti ko'pi timira-stanandhayaḥ kiñcid añcita-padaṃ sa gāyati | yan manāg api niśamya kā vadhūr nāvadhūta-hṛdayopajāyate || 160 || kasyacit | śrī-rādhāyāḥ pūrva-rāgaḥ manogatāṃ manmatha-bāṇa-bādhām āvedayantīva tanor vikāraiḥ | dīnānanā vācam uvāca rādhā tadā tadālī-jana-sammukhe sā ||161|| śrī-puruṣottama-devasya | yadavadhi yāmuna-kuñje ghana-rucir avalokitaḥ ko'pi | nalinī-dala iva salilaṃ tadavadhi taralāyate ||162|| kavicandrasya || akasmād ekasmin pathi sakhi mayā yāmuna-taṭaṃ vrajantyā dṛṣṭo yo nava-jaladhara-śyāmala-tanuḥ | sa dṛg-bhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtyo na lagate ||163|| jayantasya | (Bhakti-rasāyana; BRS 3.5.27) puro nīla-jyotsnā tad anu mṛganābhī-parimalas tato līlā-veṇu-kvaṇitam anu kāṇcī-kala-ravaḥ | tato vidyud-vallī-valayita-camatkāra-laharī- taraṅgāl lāvaṇyaṃ tad anu sahajānanda udagāt ||164|| kasyacit | adya sundari kalinda-nandinī- tīra-kuñja-bhuvi keli-lampaṭaḥ | vādayan muralikāṃ muhur muhur mādhavo harati māmakaṃ manaḥ ||165|| kasyacit | (similar Premāmṛta 4.13) yadavadhi yamunāyās tīra-vānīra-kuñje muraripu-pada-līlā locanābhyām aloki | tadavadhi mama cittaṃ kutracit kārya-mātre na hi lagati muhūrtaṃ kiṃ vidheyaṃ na jāne ||166|| kavicandrasya | yadavadhi yadunandanānanenduḥ sahacari locana-gocarībabhūva | tadavadhi malayānile'nale vā sahaja-vicāra-parāṅmukhaṃ mano me ||167|| sañjaya-kaviśekharasya | asamañjasam asamañjasam asamañjasam etad āpatitam | vallava-kumāra-buddhyā hari hari harir īkṣitaḥ kutukāt ||168|| śaraṇasya || śuṣyati mukham ūru-yugaṃ puṣyati jaḍatāṃ pravepate hṛdayam | svidyati kapolapālī sakhi vanamālī kim āloki ||169|| mukunda-bhaṭṭācāryasya | upari tamāla-taroḥ sakhi pariṇata-śarad-indu-maṇḍalaḥ ko'pi | tatra ca muralī-khuralī kula-maryādām adho nayati ||170|| sañjaya-kaviśekharasya | hanta kāntam api taṃ didṛkṣate mānasaṃ mama na sādhu yat-kṛte | indur indumukhi manda-mārutaś candanaṃ ca vitanoti vedanāṃ ||171|| kasyacit | guru-jana-gañjanam ayaśo gṛhapaticaritaṃ ca dāruṇaṃ kim api | vismārayati samastaṃ śiva śiva muralī murārāteḥ || 172 || sarva-vidyā-vinodānām | (BRS 3.5.12) draviṇaṃ bhavanam apatyaṃ tāvan mitraṃ tathābhijātyaṃ ca | upayamunaṃ vanamālī yāvan netre na nartayati ||173|| teṣām eva tṛpyantu me chidram avāpya śatravaḥ karotu me śāsti-bharaṃ gṛheśvaraḥ | maṇis tu vakṣoruha-madhya-bhūṣaṇaṃ mamāstu vṛndāvana-kṛṣṇa-candramā || 174 || kasyacit | svāmī nihantu vihasantu puraḥ sapatnyo bhartur bhajantu guravaḥ pitaraś ca lajjām | etāvatā yadi kalaṅki kulaṃ tathāstu rāmānuje mama tanotu mano'nurāgam ||175|| kasyacit | svāmī kupyati kupyatāṃ parijanā nindanti nindantu mām, anyat kiṃ prathatām ayaṃ ca jagati prauḍho mamopadravaḥ | āśāsyaṃ punar etad eva yad idaṃ cakṣuś ciraṃ vardhatāṃ yenedaṃ paripīyate muraripoḥ saundarya-sāraṃ vapuḥ ||176 || puṣkarākṣasya | kiṃ durmilena mama dūti manorathena tāvanti hanta sukṛtāni kayā kṛtāni | etāvad eva mama janma-phalaṃ murārir yan netrayoḥ pathi bibharti gatāgatāni ||177|| kasyacit || sakhi mama niyati-hatāyās tad-darśana-bhāgyam astu vā mā vā | punar api sa veṇu-nādo yadi karṇapathe patet tad evālam ||178|| kasyacit | tārābhisāraka caturtha-niśā-śaśāṅka kāmāmbu-rāśi-parivardhana deva tubhyam | argho namo bhavatu me saha tena yūnā mithyāpavāda-vacasāpy abhimāna-siddhiḥ ||179|| kasyacit | (UN 14.128) athānya-catura-sakhī-vitarkaḥ siddhāntayati na kiñcid bhramayati dṛśām eva kevalaṃ rādhā | tad avagataṃ sakhi lagnaṃ kadamba-taru-devatāmarutā ||180|| rāṅgasya | atha rādhāṃ prati praśnaḥ | kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ | jñātaṃ Mukunda-muralī-rava-mādhurī te cetaḥ sudhāṃśu-vadane taralīkaroti ||181|| tasyaiva | (BRS 3.5.15) gataṃ kula-vadhū-vrataṃ viditam eva tat-tad-vacas tathāpi taralāśaye na vimatāsi ko durgrahaḥ | karomi sakhi kiṃ śrute danuja-vairi-vaṃśī-rave manāg api mano na me sumukhi dhairyam ālambate ||182|| kasyacit | āstāṃ tāvad akīrtir me tvayā tathyaṃ tu kathyatām | cittaṃ katham ivāsīt te harir vaṃśī-rava-śrutau ||183|| kasyacit | satyaṃ jalpasi duḥsahāḥ khala-giraḥ satyaṃ kulaṃ nirmalaṃ satyaṃ niṣkaruṇo'py ayaṃ sahacaraḥ satyaṃ sudūre sarit | tat sarvaṃ sakhi vismarāmi jhaṭiti śrotrātithir jāyate ced unmāda-mukunda-mañju-muralī-nisvāna-rāgodgatiḥ || 184 || govinda-bhaṭṭasya | atha rādhāṃ prati sakhī-narmāśvāsaḥ | niśā jalada-saṅkulā timira-garbha-līnaṃ jagad- dvayas tava navaṃ navaṃ vapur apūrva-līlāmayam | alaṃ sumukhi nidrayā vraja gṛhe'pi naktaṃ carī kadamba-vana-devatā nava-tamāla-nīla-dyutiḥ ||185|| sarvavidyāvinodānām | kṛṣṇaṃ prati rādhānurāga-kathanam | tvām añjanīyati phalāsu vilokayantī tvāṃ śṛṇvatī kuvalayīyati karṇapūram | tvāṃ pūrṇimā-vidhu-mukhī hṛdi bhāvayantī vakṣonilīna-nava-nīlamaṇiṃ karoti ||186|| kasyacit | (MSN 5.12) gṛhītaṃ tāmbūlaṃ parijana-vacobhir na sumukhī smaraty antaḥśūnyā murahara gatāyām api niśi | tatevāste hastaḥ kalita-phaṇi-vallī-kisalayas tathavāsyaṃ tasyāḥ kramuka-phala-phālī-paricitam ||187|| hariharasya | (UN 13.59) prema-pāvaka-līḍhāṅgī rādhā tava jagat-pate | śayyāyāḥ skhalitā bhūmau punas tāṃ gantum akṣamā ||188|| murahara sāhasa-garimā katham iva vācyaḥ kuraṅga-śāvākṣyāḥ | khedārṇava-patitāpi prema-madhurāṃ te na sā tyajati ||189|| kavicandrasyemau | (UN 8.100) gāyati gīte śaṃsati vaṃśe vādayati sā vipañcīṣu pāṭhayati pañjara-śukaṃ tava sandeśākṣaraṃ rādhā ||190|| govardhanācāryasya | (Ārya-śataka 211/265) rādhāṃ prati kṛṣṇānurāga-kathanam kelikalāsu kuśalā nagare murārer ābhīra-nīraja-dṛśaḥ kati vā na santi | rādhe tvayā mahad akāri tapo yad eṣa dāmodaras tvayi paraṃ paramānurāgaḥ ||191|| kasyacit || (UN 8.101) vatsān na cārayati vādayate na veṇum āmodate na yamunā-vana-mārutena | kuñje nilīya śithilaṃ valitottamāṅgam antas tvayā śvasiti sundari nanda-sūnuḥ ||192|| daityāri-paṇḍitasya || sarvādhikaḥ sakala-keli-kalā-vidagdhaḥ snigdhaḥ sa eṣa mura-śatrur anargha-rūpaḥ | tvāṃ yācate yadi bhaja vraja-nāgari tvaṃ sādhyaṃ kim anyad adhikaṃ bhuvane bhavatyāḥ ||193|| rāṅgasya || atha rādhābhisāraḥ | mandaṃ nidhehi caraṇau paridhehi nīlaṃ vāsaḥ pidhehi valayāvalim añcalena | mā jalpa sāhasini śārada-candra-kānti- dantāṃśavas tava tamāṃsi samāpayanti || 194 || ṣāṇmāsikasya || (SKM 2.61.2 nālasya, Spd 3620, Smv 71.8 hariharasya) kim uttīrṇaḥ panthāḥ kupita-bhujagī-bhoga-viṣamo viṣoḍhā bhūyasyaḥ kim iti kulapālī-kaṭu-giraḥ | iti smāraṃ smāraṃ daradalita-śīta-dyuti-rucau sarojākṣī śoṇaṃ diśi nayana-koṇaṃ vikirati ||195|| sarvavidyāvinodānām || citrotkīrṇād api viṣadharād bhītibhājo rajanyāṃ kiṃ vā brūmas tvad-abhisaraṇe sāhasaṃ mādhavāsyāḥ | dhvānte yāntyā yad atinibhṛtaṃ rādhayātma-prakāśa- trāsāt pāṇiḥ pathi phaṇi-phaṇāratna-rodhī vyadhāyī ||196|| kasyacit || (Spd 3494 hariharasya) rādhāṃ prati sakhī-vākyam manmathonmathitam acyutaṃ prati brūhi kiñcana samullasat-smitam | kiṃ ca siñca mṛga-śāva-locane locaneṅgita-sudhaugha-nirjharaiḥ ||197|| kasyacit || govinde svayam akaroḥ sarojanetre premāndhā varavapur arpaṇaṃ sakhi | kārpaṇyaṃ na kuru darāvaloka-dāne vikrīte kariṇi kim añkuśe vivādaḥ ||198|| kasyacit | (BRS 2.4.114, Bhaktirasāyana; DKK; MSN 5.15) atha krīḍā | paramānurāga-parayātha rādhayā parirambha-kauśala-vikāśi-bhāvayā | sa tayā saha smara-sabhājanotsavaṃ niravāhayac chikhi-śikhaṇḍa-śekharaḥ ||199|| kavirāja-miśrasya | (BRS 3.5.35) asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvety anusarati gaṇe bhīta-bhīte'rbhakāṇām | tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāri-pravala-ghuraghurārāva-raudroccanādān || 200 || kasyacit || (Spd 116) atha krīḍānantaraṃ tatra jānatīnāṃ sakhīnāṃ narmoktiḥ iha nicula-nikuñje madhya-madhyāsya rantur vijanam ajani śayyā kasya bāla-pravālaiḥ | iti nigadati vṛnde yoṣitāṃ pāntu yuṣmān smita-śavalita-rādhā-mādhavālokitāni || 201 || rūpa-devasya || (SKM 1.55.1) atha mugdha-bāla-vākyam kṛṣṇa tvad-vanamālayā saha kṛtaṃ kenāpi kuñjāntare gopī-kuntala-barha-dāma tad idaṃ prāptaṃ mayā gṛhyatām | itthaṃ dugdha-mukhena gopa-śiśunākhyāne trapānamrayo rādhā-mādhavayor jayanti balita-smerālasā dṛṣṭayaḥ ||202|| lakṣmaṇa-sena-devasya || (SKM 1.55.2) atha rādhayā saha dināntare keliḥ tatra sakhī-vākyam adhunā dadhi-manthanānubandhaṃ kuruṣe kiṃ guru-vibhramālasāṅgi | kalasa-stani lālasīti kuñje muralī-komala-kākalī murāreḥ ||203|| samāhartuḥ || atha tasyāḥ sākūta-vākyam | śvaśrūr iṅgita-daivataṃ nayanayor īhāliho yātaraḥ svāmī niḥśvasite'py asūyati manojighraḥ sapatnī-janaḥ | tad-dūrād ayam añjaliḥ kim adhunā dṛgbhaṅgi-bhāvena te vaidagdhī-vividha-prabandha-rasika vyartho'yam atra śramaḥ ||204|| kasyacit || saṅketīkṛta-kokilādi-ninadaṃ kaṃsa-dviṣaḥ kurvato dvāronmocana-lola-śaṅkha-valaya-kvāṇaṃ muhuḥ śṛṇvataḥ | keyaṃ keyam iti pragalbha-jaratī-vākyena dūnātmano rādhā-prāṅgaṇa-koṇa-koli-viṭapi-kroḍe gatā śarvarī ||205|| harasya | (SKM 1.55.5 ācārya gopīkasya; BRK 5.1159) āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣīvaḥ preṣyajanaḥ kathaṃ kulavadhūr ekākinī yāsyati | vatsa tvaṃ tad imāṃ nayālayam iti śrutvā yaśodā-giro rādhā-mādhavayor jayanti madhura-smerālasā dṛṣṭayaḥ ||206|| śrī-mat-keśava-sena-devasya || (SKM 1.54.5) gacchāmy acyuta darśanena bhavataḥ kiṃ tṛptir utpadyate kiṃ tv evaṃ vijana-sthayor hata-janaḥ sambhāvayaty anyathā | ity āmantraṇa-bhaṅgi-sūcita-vṛthāvasthāna-khedāsalām āśliṣyan pulakotkarāñcita-tanur gopīṃ hariḥ pātu vaḥ ||207|| kasyacit dākṣiṇātyasya | (Nāṭaka-candrikā 624 (260); RASK) atha sakhī-narma | sakhi pulakinī sakampā bahiḥ-sthalītas tvam ālayaṃ prāptā | vikṣobhitāsi nūnaṃ kṛṣṇa-bhujaṅgena kalyāṇi ||208|| samāhartuḥ || atha punar anyedyur abhisārikā tatra sakhī-vākyam | aklānta-dyutibhir vasanta-kusumair uttaṃsayan kuntalā- nantaḥ khelati khañjarīṭa-nayane kuñjeṣu kuñjekṣaṇaḥ | asmān mandira-karmatas tava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasaikāgraṇīr asi ghaṭī neyaṃ vilamba-kṣamā ||209 || tasyaiva | (MSN 5.16) parīkṣaṇa-kāriṇīṃ sakhīṃ prati rādhā-vākyam | lajjaivodghaṭitā kim atra kulśodbaddhā kapāṭa-sthitir maryādaiva vilaṅghitā pathi punaḥ keyaṃ kalindātmajā | ākṣiptā khala-dṛṣṭir eva sahasā vyālāvalī kīdṛśī prāṇā eva samarpitāḥ sakhi ciraṃ tasmai kim eṣā tanuḥ ||210|| kasyacit | dvitraiḥ keli-saroruhaṃ tri-caturair dhammilla-mallī-srajaṃ kaṇṭhān mauktika-mālikāṃ tad anu ca tyaktvā padaiḥ pañcamaiḥ | kṛṣṇa-prema-vighūrṇitāntaratayā dūrābhisārāturā tanvaṅgī nirupāyam adhvani paraṃ śreṇībharaṃ nindati || 211 || kasyacit | (UN 13.19) atha vāsaka-sajjā | talpaṃ kalpaya dūti pallava-kuler antarlatā-maṇḍape nirbandhaṃ mama puṣpa-maṇḍana-vidhau nādyāpi kiṃ muñcati | paśya krīḍad-amandam andha-tamasaṃ vṛndāṭavīṃ tastare tad gopendra-kumāram atra milita-prāyaṃ manaḥ śaṅkate ||212|| śrī-raghunāthasya || athotkaṇṭhitā | sakhi sa vijito vīṇā-vādyaiḥ kayāpy apara-striyā paṇitam abhavat tābhyāṃ tava kṣapā-lalitaṃ dhruvam | katham itarathā śephālīṣu skhalat-kusumāsv api prasarati nabho-madhye'pīndau priyeṇa vilambyae ||213|| kasyacit | (SKM 2.39.3 rudraṭasya; Daśarūpaka 2.23; ST 1.78ad) aratir iyam upaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān | viramati rajanī na saṅgam āśā vrajati tanus tanutāṃ na cānurāgaḥ ||214|| kaṅkasya || (SKM 2.37.5 pravarasenasya, Spd 3427 bilhaṇasya, Srk 723) atha vipralabdhā | uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ | yā'taḥ param api jīvej jīvitanātho bhavet tasyāḥ ||215 || tasyaiva | (SD 3.83, Daś 2.26f) atha khaṇḍitā | lākṣā-lakṣma-lalāṭa-paṭṭam abhitaḥ keyūra-mudrā gale vaktre kajjala-kālimā nayanayors tāmbūla-rāgo ghanaḥ | dṛṣṭā kopa-vidhāyi maṇḍanam idaṃ prātaś ciraṃ preyaso līlā-tāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ ||216|| autkalasya || (Amaru 71/60; SKM 2.24.4; Spd 3740, Sbhv 2215; Smv 82.17; Daśarūpaka 2.6) tasyā vākyam kṛtaṃ mithyā-jalpair virama viditaṃ kāmuka cirāt priyāṃ tām evoccair abhisara yadīyair nakha-padaiḥ | vilāsaiś ca prāptaṃ tava hṛdi padaṃ raga-bahulair mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāra-parayā ||217|| rudraṭasya || (ST 1.80; Smv 58.8) sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā | asmākam asti na hi kaścid ihāvakāśas tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ ||218|| tasyaiva || (ST 1.41d; SKM 2.23.2; Spd 3563; Smv 57.16) analaṅkṛto'pi mādhava harasi mano me sadā prasabham | kiṃ nālaṅkṛtas tvaṃ samprati nakha-kṣatais tasyāḥ ||219|| viśvanāthasya | (SD 3.63) khaṇḍanāpta-nirvedāyās tasyā vākyam | vaytītāḥ prārambhāḥ praṇaya-bahumāno vigalito durāśā yātā me pariṇatir iyaṃ prāṇitum api | yatheṣṭhaṃ ceṣṭantāṃ virahi-vadha-vihyāta-yaśaso vibhāvā mayy ete pika-madhu-sudhāṃśu-prabhṛtayaḥ ||220|| puruṣottamadevasya || mā muñca pañcaśara pañcaśarīṃ śarīre mā siñca sāndra-makaranda-rasena vāyo | aṅgāni tat-praṇaya-bhaṅga-vigarhitāni nālambituṃ katham api kṣamate'dya jīvaḥ ||221 || tasyaiva | (BRS 3.5.17) punaḥ sāyam āyāti mādhave kañcana vañcana-cature prapañcaya tvaṃ murāntake mānam | bahu-vallabhe hi puruṣe dākṣiṇyaṃ duḥkham udvahati ||222|| samāhartuḥ || (UN 8.33) atha māninī bhavatu viditaṃ chadmālāpair alaṃ priya gamyatāṃ tanur api na te doṣo'smākaṃ vidhis tu parāṅmukhaḥ | tava yathā tathābhūtaṃ prema prapannam imāṃ daśāṃ prakṛti-capale kā naḥ pīḍā gate hata-jīvite || 223 || amaroḥ || (Amaru 28/30; SKM 2.47.3) kas tvaṃ tāsu yadṛcchayā kitava yās tiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās tava hare kiṃ tāsu te kaitavam | eṣā hanta hatāśayā yad abhavaṃ tvayy ekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati || 224 || puruṣottamadevasya | niṣkrāmati kṛṣṇe sakhī-vākyam sāci-kandharam amuṃ kim īkṣase yātu yātu sakhi pūtanārdanaḥ | vāmarīticaturāṃ hi pāmrīṃ sevatāṃ parama-devatām iva || 225 || samāhartuḥ | kṛṣṇa-dūtī-vākyam premāvagāhana-kṛte mānaṃ mā kuru cirāya karabhoru | nākarṇi kiṃ nu mugdhe jātaṃ pīyūṣa-manthane garalam ||226|| vidhumukhi vimukhībhāvaṃ bhāvini mad-bhāṣaṇe mā gāḥ | mūḍhe nigama-nigūḍhaḥ katipaya-kalyāṇato milati ||227|| rāṅgasyaitau || dūtīṃ prati rādhā-vākyam alam alam aghṛṇasya tasya nāmnā punar api saiva katha gataḥ sa kālaḥ | kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam ||228|| aṅgadasya || (Sbhv 1418; Spd 3513; Smv 47.3) atha kalahāntaritā | tāṃ prati dakṣiṇa-sakhī-vākyam anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kim iti sarale preyasi kṛtaḥ | samākṛṣṭā hy ete viraha-dahanodbhāsura-śikhāḥ sva-hastenāñgārās tad alam adhunāraṇya-ruditaiḥ ||229|| amaroḥ || (Amaru 112/80; Sbhv 1170; SKM 2.42.1, Smv 56.9, Srk 659 Vikaṭanitambā) atha karkaśa-sakhī-vākyam māna-bandham abhitaḥ ślathayantī gauravaṃ na khalu hāraya gauri | ārjavaṃ na bhajate danujārir vañcake saralatā na hi sādhvī || 230 || samāhartuḥ || tāṃ prati rādhā-vākyam bhrū-bhaṅgo guṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ roddhuṃ śikṣitam ādareṇa hasitaṃ maune'bhiyogaḥ kṛtaḥ | dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathañcin mayā baddho māna-parigrahe parikaraḥ siddhis tu daive sthitā || 231 || amaroḥ ||(Amaru 118/97) jānāmi maunam alasāñgi vaco-vibhaṅgīr bhañgī-śataṃ nayanayor api cāturīṃ ca | ābhīra-nandana-mukhāmbuja-saṅga-śaṃsī vaṃśīravo yadi na mām avaśīkaroti ||232|| kasyacit || satyaṃ śṛṇomi sakhi nitya-nava-priyo'sau gopas tathāpi hṛdayaṃ madano dunoti | yuktyā kathañcana samaṃ gamite'pi tasmin māṃ tasya kāla-muralī kavalīkaroti ||233|| śrī-mat-prabhūnām | na jāne sammukhāyāte priyāṇi vadati priye | prayānti mama gātrāṇi śrotratāṃ kim u netratām ||234|| kasyacit || (Amaru 63/64) murāriṃ paśyantyāḥ sakhi sakalam aṅgaṃ na nayanaṃ kṛtaṃ yac chṛṇvantyāḥ hari-guṇa-gaṇaṃ śrotra-nicitam | samaṃ tenālāpaṃ sapadi racayantyā mukham ayaṃ vidhātur naivāyaṃ ghaṭan-paripāṭī-madhurimā ||235|| śaraṇasya | atha sakhyāḥ sābhyusūyā-vākyam | tvam asi viśuddhā sarale muralī-vaktras tridhā vakraḥ | bhaṅgurayā khalu sulabhaa tad uraḥ sakhi vejayanty eva || 236 || samāhartuḥ | atha kṣubhita-rādhikoktiḥ | niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlam unmathyate nidrā neti na dṛśyate priyamukhaṃ rātrindivaṃ rudyate | aṅgaṃ śoṣam upaiti pāda-patitaḥ preyāṃs tathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ ||237|| amaroḥ | (Amaru 98/92; SKM 2.41.2) mānaja-viraheṇa dhyāyantīṃ tāṃ prati kasyāścid vākyam | āhāre viratiḥ samasta-viṣaya-grāme nivṛttiḥ parā nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ | maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ viyoginy api ||238|| (SKM 2.25.2, Srk 703 Rajasekhara, UN 13.75) taṃ prati rādhā-vākyam | saṅgama-viraha-vikalpe varam iha viraho na tu saṅgamas tasya | ekaḥ sa eva saṅge tribhuvanam api tanmayaṃ virahe ||239|| kasyacit | (SKM 2.99.4) atha kṛṣṇa-virahaḥ | sañjāte virahe kayāpi hṛdaye sandānite cintayā kālindī-taṭa-vetasī-vana-ghana-cchāyā-niṣaṇṇātmanaḥ | pāyāsuḥ kalakaṇṭha-kūjita-kalā gopasya kaṃsa-dviṣo jihvā-varjita-tālu-mūrcchita-marud-visphāritā gītayaḥ ||240|| kasyacit || (SKM 1.58.1) atha rādhā-prasādanam | śiraś chāyāṃ kṛṣṇaḥ svayam akṛta rādhā-caraṇayor bhujāvallī-cchāyām iyam api tadīya-pratikṛtau | iti krīḍā-kope nibhṛtam ubhayor apy anunaya- prasādau jīyās tām api guru-samakṣaṃ sthitavatoḥ ||241|| harasya | kṛṣṇaṃ prati rādhā-sakhī-vākyam | sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati | vacana-paṭos tava rāgaḥ kevalam āsye śukasyeva ||242|| govardhanācāryasya | (Aryas 649/703) subhaga bhavatā hṛdye tasyā jvalat-smara-pāvake'py abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam | tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye mama sahacarī sā niḥsnehā manāg api na sthitā ||243|| rudrasya | (Śṛṅgāra-tilaka 2.108) atha dināntara-vārtā | āgatya praṇipāta-sāntvita-sakhī-dattāntaraṃ sāgasi svairaṃ kurvati talpa-pārśva-nibhṛte dhūrte'ṅga-saṃvāhanam | jñātvā sparśa-vaśāt tayā kila sakhī-bhrānty eva vakṣaḥ śanaiḥ khinnāsīty abhidhāya mīlita-dṛśā sānandam āropitaḥ ||244|| kasyacit | (Spd 3576; Sbhv 2083; Smv 58.5) vastutas tu guru-bhītayā tayā vyañjite kapaṭamāna-kuṭmale | peśala-priya-sakhī-dṛśā harir bodhitas taṭa-latā-gṛhaṃ yayau ||245|| mādhavo madhura-mādhavī-latā- maṇḍape paṭu-raṭan-madhuvrate | saṃjagau śravaṇa-cāru gopikā- māna-mīna-vaḍiśena veṇunā ||246|| kayościd imau | (UN 10.64, RSAK 1.100f) puṣpa-cchalena kṛṣṇam anveṣayantīṃ rādhāṃ prati kasyāścid uktiḥ | panthāḥ kṣemamayo'stu te parihara pratyūha-sambhāvanām etan-mātram adhāri sundari mayā netra-praṇālī-pathe | nīre nīla-sarojam ujjvala-guṇaṃ tīre tamālālaṅkāraḥ kuñje ko'pi kalinda-śaila-duhituḥ puṃskokilaḥ khelati ||247|| sarva-vidyāvinodānām | tatra yamunā-tīre gatayā rādhayā saha saṃkathā | kā tvaṃ mādhava-dūtikā vadasi kiṃ mānaṃ jahīti priye dhūrtaḥ so'nyamanā manāg api sakhi tvayy ādaraṃ nojjhati | ity anyonya-kathā-rasaiḥ pramuditāṃ rādhāṃ sakhī-veśavān nītvā kuñja-gṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ ||248|| vāsavasya || vasantaḥ sannaddho vipinam ajanaṃ tvaṃ ca taruṇī sphurat-kāmāveśe vayasi vayam apy āhita-padāḥ | vraja tvaṃ vā rādhe kṣaṇam atha vilambasva yadi vā sphuṭaṃ jātas tāvac catura-vacanānām avasaraḥ ||249|| kasyacit || tatra rādhā-vākyam svāmī mugdhataro vanaṃ ghanam idaṃ bālāham ekākinī kṣauṇīm āvṛṇute tamāla-malina-cchāyā-tamaḥ-santatiḥ | tan me sundara kṛṣṇa muñca sahasā vartmeti rādhā-giraḥ śrutvā tāṃ parirabhya manmatha-kalāsakto hariḥ pātu vaḥ || 250 || kasyacit || atha svādhīna-bhartṛkā | makarī-viracana-bhaṅgyā rādhā-kuca-kalasa-mardana-vyasanī | ṛjum api rekhāṃ lumpan vallava-veśo harir jayati ||251| kasyacit || (Spd 77 hariharasya) krīḍānantaraṃ kṛṣṇasya svapnāyitam | ete lakṣmaṇa jānakī-virahiṇaṃ māṃ khedayanty ambudā marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ | itthaṃ vyāhṛta-pūrva-janma-viraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ ||252|| śubhāṅkasya | (KK 2.69(70); Srk 131) atha vaṃśī-cauryam | nīcair nyāsād atha caraṇayor nūpura mūkayantī dhṛtvā dhṛtvā kataka-valayāny utkṣipantī bhujānte | mudrām akṣṇoś cakitaṃ śaśvad ālokayantī smitvā smitvā harati muralīm aṅkato mādhavasya ||253|| daityāri-paṇḍitasya | (UN 15.238) tāṃ prati rādhā-vākyam | acchidram astu hṛdayaṃ paripūrṇam astu maukharyam astamitam astu gurutvam astu | kṛṣṇa-priye sakhi diśāmi sadāśiṣas te yad vāsare murali me karuṇāṃ karoṣi ||254|| śrī-govinda-miśrāṇām || śūnyatvaṃ hṛdaye salāghavam idaṃ śuṣkatvam aṅgeṣu me maukharyaṃ vraja-nātha-nāma-kathane dattaṃ bhavatyā nijam | tat kiṃ no murali prayaccasi pnar govinda-vaktrāsavaṃ yaṃ pītvā bhuvanaṃ vaśe vidadhatī nirlajjam udgāyasi ||255|| teṣām eva || atha sāyaṃ harer vrajāgamanam | mandra-kvāṇita-veṇur ahni śithile vyāvartayan gokulaṃ barhāpīḍakam uttamāṅga-racitaṃ godhūli-dhumraṃ dadhat | mlāyantyā vana-mālayā parigataḥ śrānto'pi ramyākṛtir gopa-strī-nayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ ||256|| kasyacit || (Kvs 22, SKM 1.57.4, Srk 110) tatra kasyāścid uktiḥ | dṛṣṭyā keśava gopa-rāga-hatayā kiñcin na dṛṣṭaṃ mayā tenādya skhalitāsmi nātha patitāṃ kiṃ nāma nālambase | ekas tvaṃ viṣameṣu khinna-manasāṃ sarvābalānāṃ gatir gopyaivaṃ gaditaḥ saleśam avatād goṣṭhe harir vaś ciram || 257 || kasyacit || (Dhvan, Vakro, SD 4.14; Smv 2.93; different kinds of vyaṅgya) nābhi-deśa-viniveśita-veṇur dhenu-puccha-nihitaika-karābjaḥ | anya-pāṇi-parimaṇḍita-daṇḍaḥ puṇḍarīka-nayano vrajam āpa ||258|| kasyacit || tatraiva rādhāyāḥ saubhāgyam | bhrūvallī-calanaiḥ kayāpi nayanonmeṣaiḥ kayāpi smita- jyotsnāvicchuritaiḥ kayāpi nibhṛtaṃ sambhāvitasyādhvani | garvād bheda-kṛtāvahela-vinaya-śrī-bhāji rādhānane sātaṅkānunayaṃ jayanti patitāḥ kaṃsadviṣaḥ dṛṣṭayaḥ ||259|| umāpatidharasya || (SKM 1.55.3, RKAD 129) tiryak-kandharam aṃsadeśa-milita-śrotrāvataṃsaṃ sphurad- barhottambhita-keśa-pāśam anṛju-bhrū-vallarī-vibhramam | guñjad-veṇu-niveśitādhara-puṭaṃ sākūta-rādhānana- nyastāmīlita-dṛṣṭi gopa-vapuṣo viṣṇor mukhaṃ pātu vaḥ ||260|| lakṣmaṇa-sena-devasya || (SKM 1.55.2) aṃsāsakta-kapola-vaṃśa-vadana-vyāsakta-bimbādhara- dvandvodīrita-manda-manda-pavana-prārabdha-mugdha-dhvaniḥ | īṣad-vakrima-lola-hāra-nikaraḥ pratyekarokānana- nyañcac-cañcad-udañcad-aṅguli-cayas tvāṃ pātu rādhā-dhavaḥ ||261|| nāthokasya || (SKM 1.57.5 keśara-kīlīya-nāthokasya) aṅguṣṭhāgrima-yantritāṅgulir asau pādārtha-nīruddha-bhūr ārdrīkṛtya payodharāñcalam alaṃ sadyaḥ payo-bindubhiḥ | nyag-jānu-dvaya-madhya-yantrita-gahṭī-vaktrāntarāla-skhalad- dhārādhvāna-manoharaṃ sakhi payo gāṃ dogdhi dāmodaraḥ || 262 || śaraṇasya || (SKM 5.1.1; Srk 1157, Upādhyāya Dāmarasya; UN 10.50) śāṭhān yasyāḥ kāñcī-maṇi-raṇitam ākarṇya sahasā yad āśliṣyann eva praśithila-bhuja-granthir abhavaḥ | tad etat kvācakṣe ghṛtamadhumaya tvad-bahu-vaco- viṣeṇāghūrṇantī kim api na sakhī me gaṇayati ||263|| kasyacit || (Amaru 73/109, SD 3.37) śaṭha-nāyaka atha govardhanoddharaṇam | satrāsarti yaśodayā priya-guṇa-prītekṣaṇaṃ rādhayā lagnair vallava-sūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ | bhītānandita-vismitena viṣamaṃ nandena cālokitaḥ pāyād vaḥ kara-padma-susthita-mahā-śailaḥ salīlo hariḥ ||264|| sohnokasya | (SKM 1.60.1 sollokasya; Srk 140 sonnokasya) ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇam āssva sāmpratam amī sarve vayaṃ dadhmahe | ity ullāsita-doṣṇi gopa-nivahe kiñcid bhujākuñcana- nyañcac-chaila-bharārdite viruvati smero hariḥ pātu vaḥ ||265|| śaraṇasya || (SM 1.60.2) khinno'si muñca śailaṃ bibhṛmo vayam iti vadatsu śithila-bhujaḥ | bhara-bhugna-vitata- bāhuṣu gopeṣu hasan harir jayati || 266 || subandhoḥ || (Vāsavadatta, 2; Spd 78; Smv 1.41 hariharasya) dūraṃ dṛṣṭi-pathāt tirobhava harer govardhanaṃ vibhratas tvayy āsakta-dṛśaḥ kṛśodari kara-srasto'sya mā bhūd ayam | gopīnām iti jalpitaṃ kalayato rādhā-nirodhāśrayaṃ śvāsāḥ śaila-bhara-śrama-bhrama-karāḥ kaṃsa-dviṣaḥ pāntu vaḥ || 267 || śubhāṅkasya | (SKM 1.60.4) atha nau-krīḍā | kuru pāraṃ yamunāyā muhur iti gopībhir utkarāhūtaḥ | tari-taṭa-kapaṭa-śayālur dviguṇālasyo harir jayati ||268|| sañjaya-kaviśekharasya | (BRK 5.1706) uttiṣṭhārāt tarau me taruṇi mama taroḥ śaktir ārohaṇe kā sākṣād ākhyāmi mugdhe taraṇim iha raver ākhyayā kā ratir me | vārteyaṃ nau-prasaṅge katham api bhavitā nāvayoḥ saṅgamārthā vārtāpīti smitāsyaṃ jita-girim ajitaṃ rādhayārādhayāmi ||269|| (UN 11.86) muktā taraṅga-nivahena pataṅga-putrī navyā ca naur iti vacas tava tathyam eva | śaṅkā-nidānam idam eva mamātimātraṃ tvaṃ cañcalo yad iha mādhava nāviko'si ||270|| samāhartur imau | (UN 15.236) jīrṇā tariḥ sarid atīva-gabhīra-nīrā bālā vayaṃ sakalam ittham anartha-hetuḥ | nistāra-bījam idam eva kṛśodarāṇāṃ yan mādhava tvam asi samprati karṇadhāraḥ ||271|| jagadānanada-rāyasya | (BRK 5.1709) ambhasi taraṇi-sutāyāḥ stambhita-taraṇiḥ sa devakī-sutaḥ | ātara-virahita-gopyāḥ kātara-mukham īkṣate smeraḥ || 272 || sūryadāsasya | vācā tavaiva yadunandana gavya-bhāro hāro'pi vāriṇi mayā sahasā vikīrṇaḥ | dūrīkṛtaṃ ca kucayor anayor dukūlaṃ kūlaṃ kalinda-duhitur na tathāpy adūram ||273|| kasyacit | (Premāmṛta 3.18; BRK 5.1710) payaḥ-pūraiḥ pūrṇā sapadi gataghūrṇā ca pavanair gabhīre kālindī-payasi tarir eṣā praviśati | aho me durdaivaṃ parama-kutukākrānta-hṛdayo harir vāraṃ vāraṃ tad api karatāliṃ racayati ||274|| manoharasya | (Premāmṛta 3.19; BRK 5.1711) pānīya-secana-vidhau mama naiva pāṇī viśrāmyatas tad api te parihāsa-vāṇī | jīvāmi cet punar ahaṃ na tadā kadāpi kṛṣṇa tvadīya-taraṇau caraṇau dadāmi ||275|| tasyaiva | (Premāmṛta 3.12; BRK 5.1712) idam uddiśya vayasyāḥ sva-samīhita-daivataṃ namata | yamunaiva jānu-dadhnī bhavatu na vā nāviko'stv aparaḥ ||276|| mukunda-bhaṭṭācāryasya | tarir uttaralā sarid gabhīrā taralo nanda-sutaś ca karṇa-dhāraḥ | abalāham upaiti bhānur astaṃ sakhi dūre nagarīha kiṃ karomi ||277|| kascyacit || nāpekṣate stuti-kathāṃ na śṛṇoti kākuṃ śaśvat kṛtaṃ na manute praṇipāta-jātam | hā kiṃ vidheyam adhunā sakhi nanda-sūnur madhye-taraṅgiṇi tariṃ taralo dhunoti ||278|| tasyaiva | Extra verse found in only one edition. ātara-lāghava-hetor murahara tariṃ tavāvalambe | apaṇaṃ paṇam iha kuruṣe nāvika-puruṣe na viśvāsaḥ || kasyacit | eṣottuṅga-taraṅga-laṅghita-taṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarir ambubhir na hi hareḥ śaṅkā kalaṅkād api | kāṭhiṇyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭam ātarīkuru giri-droṇī-vinodotsavam ||279|| kākuṃ karoṣi gṛha-koṇa-karīṣa-puñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi | kutrādya jīrṇa-taraṇi-bhramaṇātibhīta- gopāṅganā-gaṇa-viḍambana-cāturī ||280|| trayaḥ samāhartuḥ | (UN 5.49) atha rādhayā saha harer vākovākyam | aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇī-dharaḥ kiṃ dvijihvaḥ phaṇīndraḥ | nāhaṃ ghorāhi-mardī kim asi khaga-patir no hariḥ kiṃ kapīśo rādhā-vāṇībhir itthaṃ prahasita-vadanaḥ pātu vaś cakra-pāṇiḥ ||281|| kasyacit || (Sbhv 130; KK 3.105; Srk 7.19) kas tvaṃ bho niśi keśavaḥ śirasijai :y kiṃ nāma garvāyase bhadre śaurir ahaṃ guṇaiḥ pitṛ-gataiḥ putrasya kiṃ syād iha | cakrī candramukhi prayacchasi na me kuṇḍīṃ ghaṭīṃ dohanīm itthaṃ gopa-vadhū-jitottaratayā hrīṇo hariḥ pātu vaḥ ||282|| cakrapāṇeḥ || (SKM 1.56.3) vāsaḥ samprati keśava kva bhavato mugdhekṣaṇe nanv idaṃ vāsaṃ brūhi śaṭha prakāma-subhage tvad-gātra-saṃsargataḥ | yāminyām uṣitaḥ kva dhūrta vitanur muṣṇāti kiṃ yāminī śaurir gopavadhūṃ chalaiḥ parihasann evaṃvidhaiḥ pātu vaḥ ||283|| kasyacit || (SKM 1.56.4; BRS 2.1.83) rādhe tvaṃ kupitā tvam eva kupitā ruṣṭāsi bhūmer yato mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño'paraḥ | devi tvaṃ parihāsa-keli-kalahe'nantā tvam evety asau smero vallava-sundarīm avanamac chauriḥ śriyaḥ vaḥ kriyāt ||284|| hariharasya || (SKM 1.56.1 vākpateḥ; Srk 108) atha rāsaḥ | vṛndāraṇye pramada-sadane mallikā-puṣpa-mode śrī-śubhrāṃśoḥ kiraṇa-rucire kokilādyair manojñe | rātrau citre paśupa-vanitā-citta-dehāpahārī kaṃsārāter madhura-muralī-vādya-rājo rarāja ||285|| kasyacit | adharāmṛta-mādhurī-dhurīṇo hari-līlā-muralī-nināda eṣaḥ | pratatāna manaḥpramodam uccair hariṇīnāṃ hariṇī-dṛśāṃ munīnām ||286|| śrī-mādhavendrapurīpādānām | līlā-mukharita-muralī- kṛta-gopa-bhāvinī-nivahaḥ | tad-adhara-madhuni satṛṣṇaḥ kṛṣṇaḥ pāyād apāyato bhavataḥ || 287|| mādhava-cakravartinaḥ || kāraya nāmba vilambaṃ muñca karaṃ me hariṃ yāmi | na sahe sthātuṃ yad asau garjati muralī pragalbha-dūtīva ||288|| samāhartuḥ || cūḍā-cumbita-cāru-candra-kacayaṃ cāmīkarābhāmbaraṃ karṇottaṃsita-karṇikāra-kusumaṃ kandarpa-kallolitam | vaṃśī-vādana-vāvadūka-vadanaṃ vakrī-bhavad-vīkṣaṇaṃ bhāgyaṃ bhaṅgura-madhyamāḥ pariṇataṃ kuñjāntaraṃ bjejire || 289 || jīva-dāsa-vāhinī-pateḥ | śrī-kṛṣṇa-vākyam | duṣṭaḥ ko'pi karoti vaḥ paribhavaṃ śaṅke muhur gokule dhāvantyaḥ skhalad-ambaraṃ niśi vane yūyaṃ yad-abhyāgatāḥ | āḥ kā bhītir amanda-dānava-vadhū-sindūra-mudrāhare dordaṇḍe mama bhāti dīvyata pati-kroḍe kuraṅgī-dṛśaḥ ||290|| dhūtottāpe vahati gahane dharma-pūre vrajāntaḥ kā vas tṛṣṇā valati hṛdaye durmadeyaṃ satīnām | sīmantinyaḥ spṛhayata gṛhān mā viruddhaṃ kurudhvaṃ nāyaṃ dṛṣṭau mama vighaṭate hanta puṇyasya panthāḥ || 291 || atha vrajadevīnām uttaram | kathaṃ vīthīm asmān upadiśasi dharma-praṇayinīṃ prasīda svāṃ śiṣyām atikhilamukhīṃ śādhi muralīm | harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ ||292 || trayaḥ samāhartuḥ || gopījanāliṅgita-madhya-bhāgaṃ veṇuṃ dhamantaṃ bhṛśa-lola-netram | kalevare prasphuṭa-roma-vṛndaṃ namāmi kṛṣṇaṃ jagad-eka-kandam ||293|| śrī-puruṣottamadevasya || kālindyāḥ pulineṣu keli-kupitām utsṛjya rāse rasaṃ gacchantīm anugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām | tat-pāda-pratimāniveśita-padasyodbhūtaromodgater akṣuṇṇo'nunayaḥ prasanna-dayitā-dṛṣṭasya puṣṇātu vaḥ || 294 || bhaṭṭa-nārāyaṇasya || (Veṇisaṃhāra 1.2) kṛṣṇāntardhāne tāsāṃ praśnaḥ | tulasi vilasasi tvaṃ malli jātāsi phullā sthala-kamalini bhṛṅge saṅgatāṅgī vibhāsi | kathayata bata sakhyaḥ kṣipram asmāsu kasmin vasati kapaṭa-kandaḥ kandare nanda-sūnuḥ ||295|| samāhartuḥ | (UN 10.94) dṛṣṭaḥ kvāpi sa mādhavo vraja-vadhūm ādāya kāñcid gataḥ sarvā eva hi vañcitāḥ sakhi vayaṃ so'nveṣaṇīyo yadi | dve dve gacchatam ity udīrya sahasā rādhāṃ gṛhītvā kare gopī-veśa-dharo nikuñja-kuharaṃ prāpto hariḥ pātu vaḥ ||296|| kasyacit || (Sbhv 100) rādhā-sakhī-vākyam | adoṣād doṣād vā tyajati vipine tāṃ yadi bhavān abhadraṃ bhadraṃ vā tribhuvana-pate tvāṃ vadatu kaḥ | idaṃ tu krūraṃ me smarati hṛdayaṃ yat kila tayā tvad-arthaṃ kāntāre kula-tilaka nātmāpi gaṇitaḥ ||297|| rāmacandradāsasya | (UN 8.40) lakṣmīṃ madhya-gatena rāsa-valaye vistārayann ātmanā kastūrī-surabhir vilāsa-muralī-vinyasta-vaktrendunā | krīḍā-tāṇḍava-maṇḍalena parito dṛṣṭena tuṣyad dṛśā tvāṃ hallīśaka-śaṅku-saṅkula-padā pāyād vihārī hariḥ ||298|| kasyacit | tatra khecarāṇām uktiḥ | mukta-munīnāṃ mṛgyaṃ kim api phalaṃ devakī phalati | tat pālayati yaśodā nikāmam upabhuñjate gopyaḥ ||299|| dākṣiṇātyasya || taptaṃ tapobhir anyaiḥ phalitaṃ tad gopa-bālānām | āsāṃ yat kuca-kumbhe nīla-nicolayati brahma ||300|| śrī-raghupatyupādhyāyasya || atha jala-krīḍā | jala-keli-tarala-karatala- mukta-punaḥ-pihita-rādhikā-vadanaḥ | jagad avatu koka-yūnor vighaṭana-saṅghaṭana-kautukī kṛṣṇaḥ ||301|| kasyacit | (UN 15.235) rādhāsakhīṃ prati candrāvalī-sakhyāḥ sāsūya-vākyam mā garvam udvaha kapola-tale cakāsti kṛṣṇa-svahasta-likhitā nava-mañjarīti | anyāpi kiṃ na sakhi bhājanam īdṛśīnāṃ vairī na ced bhavati vepathur antarāyaḥ ||302|| dāmodarasya | (Amaru 55; SKM 2.140.5 keśaṭasya; Smv 86.14; SD 3.105 mada; Daśa 2.22, etc.; BRS 2.4.165) rādhā-sakhyāḥ sākūta-vākyam | yadavadhi gokulam abhitaḥ samajani kusumācitāsana-śreṇī | pītāṃśuka-priyeyaṃ tadavadhi candrāvalī jātā ||303|| govardhanācāryasya | (Aryas 436/531) candrāvalīṃ prati sakhī-vākyam saujanyena vaśīkṛtā vayam atas tvāṃ kiñcid ācakṣmahe kālindīṃ yadi yāsi sundari punar mā gāḥ kadambāṭvaīm | kaścit tatra nitānta-nirmala-tamaḥ-stomo'sti yasmin manāg lagne locanasīmni notpaladṛśaḥ paśyantī patyur gṛham ||304|| govinda-bhaṭṭasya || śyāmo'yaṃ divasaḥ payoda-paṭalaiḥ sāyaṃ tathāpy utsukā puṣpārthaṃ sakhi yāsi yāmuna-taṭaṃ yāhi vyathā kā mama | kintv ekaṃ khara-kaṇṭaka-kakṣatam urasy ālokya sadyo'nyathā śaṅkāṃ yat kuṭilaḥ kariṣyati jano jātāsmi tenākulā || 305 || karṇapūrasya || gantavyā te manasi yamunā vartate cet tadānīṃ kuñjaṃ mā gāḥ sahaja-sarale vāñjulaṃ mad-vacobhiḥ | gacches tatrāpy ahaha yadi vā mā murārer udāre kutrāpy ekā rahasi muralī-nādam ākarṇayethāḥ ||306|| tairabhukta-kaveḥ | tarale na kuru vilambaṃ kumbhaṃ saṃsmṛtya mandiraṃ yāhi | yāvan na mohana-mantraṃ śaṃsati kaṃsadviṣo vaṃśī ||307|| samāhartuḥ || pṛṣṭhena nīpam avalambya kalindajāyāḥ kūle vilāsa-muralīṃ kvaṇayan mukundaḥ | prāk pūraṇāt kalasam ambhasi lolayantyā vaktraṃ vivartayati gopakulāṅganāyāḥ ||308|| kasyacit || sakhyo yayr gṛham ahaṃ kalasīṃ vahantī pūrṇām atīva-mahatīm anulambitāsmi | ekākinīṃ spṛśasi māṃ yadi nandasūno mokṣyāmi jīvanam idaṃ sahasā puras te ||309|| samāhartuḥ || tāṃ prati kasyāścid uktiḥ | valgantyā vana-mālayā tava hṛtaṃ vakṣojayoś candanaṃ gaṇḍasthā makarīghaṭā ca makarāndolena vidhvaṃsitā | klāntā svaira-taraṅga-kelibhir iyaṃ tanvī ca dhūrte tanuḥ satyaṃ jalpasi bhānujām abhi rase magnādya harṣād abhūḥ ||310|| samāhartuḥ || tad-bhartāraṃ prati sakhī-vākhyam | subhaga mama priya-sakhyāḥ kim iva saśaṅkaṃ muhur vilokayasi | yāmuna-pavana-vikīrṇa- priya-karajaḥ-piñjaraṃ pṛṣṭham ||311|| samāhartuḥ || candrāvalīṃ prati tasyā vākyam kātyāyanī-kusuma-kāmanayā kim arthaṃ kāntāra-kukṣi-kuharaṃ kutukād gatāsi | paśya stana-stavakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyasi jāta-kopaḥ ||312|| samāhartur ime | (UN 3.38) atha nitya-līlā vṛndāvane mukundasya nitya-līlā virājate | spaṣṭam eṣā rahasyatvāj jānadbhir api nocyate || tābhir nitya-vihāram eva tanute vṛndāvane mādhavo goṣṭhāmbhojamukhībhir itya bhi manāk proce priyāyai haraḥ | līlāratna-rahasyatā vrajapater bhūyasy aho paśya yat tattvajño'pi purāntare ca gamanaṃ vyācaṣṭa vaiyāsakiḥ || tathā hi pādme pārvatyai vyājahāra haro rahaḥ | gogopagopikāsaṅge yatra krīḍati kaṃsahā || atha bhāvini harer mathurā-prasthāne rādhā-sakhī-vākyam adyaiva yat pratipad-udgata-candra-lekhā- sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ | kṛṣṇe gate kusuma-sāyaka tat prabhāte bāṇāvaliṃ kathaya kutra vimokṣyasi tvam ||313|| rudrasya || (ST 2.87) prasthānaṃ valayaiḥ kṛtaṃ priyasakhair ajasraṃ gataṃ dhṛtyā na kṣaṇam āsitaṃ vyavasitaṃ cittena gantuṃ puraḥ | gantuṃ niścita-cetasi priyatame sarve samaṃ prasthitā gantavye sati jīvita-priya-suhṛt-sārthaḥ kim u tyajyate || 314 || amaroḥ | (Amaru 31/36; Sbhv 1151; Spd 3424; SKM 2.54.1; Smv 37.19) harer mathurā-praveśe chāyāpi locana-pathaṃ na jagāma yasyāḥ seyaṃ vadhūr nagara-madhyam alaṅkaroti | kiṃ cāpakalayya mathurā-nagare mukundam andho'pi bandhukaradattakaraḥ prayāti ||315|| vāṇīvilāsasya | tatra pura-strī-vākyam | asram ajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane | draṣṭavyaṃ paridṛṣṭaṃ tat kaiśoraṃ vraja-strībhiḥ ||316|| tairabhuktasya || sāndrānandam anantam avyayam ajaṃ yad yogino'pi kṣaṇaṃ sākṣāt kartum upāsate pratidinaṃ dhyānaikatānāḥ param | dhanyās tā vrajavāsināṃ yuvatayas tad brahma yāḥ kautukād āliṅganti samālapanti śatadhākarṣanti cumbanti ca ||317|| vāhinīpateḥ || (SD 6.314a) Extra verse : ānanda-kandam akhila-śruti-sāram ekam adhyātma-dīpam atidustaram añjanābham | ākṛṣya sāndra-kucayoḥ parirabhya kāmaṃ samprāpya gopavanitā bata puṇya-puñjāḥ || priyasakhi na jagāma vāmaśīlaḥ sphuṭam amunā nāgareṇa nandasūnuḥ | adalita-nalinī-dalaiva vāpī yad ahata-pallava eva kānanāntaḥ ||318|| kumārasya || yāsyāmīti samudyatasya vacanaṃ visrabdham ākarṇitaṃ gacchan dūram apekṣito muhur asau vyāvṛtya paśyann api | tac chūnye punar āgatāsmi bhavane prāṇās ta eva sthitāḥ sakhyaḥ paśyata jīvita-praṇayinī dambhād ahaṃ rodimi ||319|| rudraṭasya | gato yāmo gatau yāmau gatā yāmā gataṃ dinam | hā hanta kiṃ kariṣyāmi na paśyāmi harer mukham ||320|| śaṅkarasya || yamunā-puline samutkṣipan naṭaveśaḥ kusumasya kandukam | na punaḥ sakhi lokayiṣyate kapaṭābhīra-kiśora-candramāḥ ||321 || ṣaṣṭhī-dāsasya || yāḥ paśyanti priyaṃ svapne dhanyāstāḥ sakhi yoṣitaḥ asmākaṃ tu gate kṛṣṇe gatā nidrāpi vairiṇī ||322|| dhanyasya | (UN 15.169) so'yaṃ vasanta-samayo vipinaṃ tad etat so'yaṃ nikuñja-viṭapī nikhilaṃ tadāste hā hanta kiṃ tu nava-nīrada-komalāṅgo naloki puṣpa-dhanuṣaḥ prathamāvatāraḥ ||323|| sañjaya-kaviśekharasya || yugāyitaṃ nimeṣeṇa cakṣuṣā prāvṛṣāyitam | śūnyāyitaṃ jagat sarvaṃ govinda-viraheṇa me ||324|| śrī-bhagavataḥ || (Śikṣāṣṭaka, 7) dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate vahati vikalaḥ kāyo mūrcchāṃ na muñcati cetanām | jvalayati tanūm antardāhaḥ karoti na bhasmasāt praharati vidhir marmacchedī na kṛntati jīvitam ||325|| (Mālatīmādhava 9.11, Uttararāmacarita 3.31, Brk; Smv 43.39) bhramaya jaladān ambhogarbhān pramodaya cātakān kalaya śikhinaḥ kekotkaṇṭhān kaṭhoraya ketakān | virahiṇi jane mūrcchāṃ labdhvā vinodayati vyathā- makaruṇa punaḥ saṃjñā-vyādhiṃ vidhāya kim īhase || 326 || etau bhavabhūteḥ | (Mālatīmādhava 9.42, Spd 3453; Smv 43.34) dṛṣṭaṃ ketaka-dhūli-dhūsaram idaṃ vyoma kramād vīkṣitāḥ kaccāntāś ca śilīndhra-kandala-bhṛtaḥ soḍhāḥ kadambānilāḥ | sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān ||327|| rudrasya || (SKM 2.55.3, ST 2.60a) seyaṃ nadī kumuda-badnhukarās ta eva tad yāmunaṃ taṭam idaṃ vipinaṃ tad etat | te mallikā-surabhayo marutas tvam eva hā prāṇa-vallabha sudurlabhatāṃ gato'si ||328|| haribhaṭṭasya || yadunātha bhavantam āgataṃ kathayiṣyanti kadā madālayaḥ | yugapat paritaḥ pradhāvitaḥ vikasadbhir vadanendu-maṇḍalaiḥ ||329 || tairabhuktakaveḥ || ayi dīnadayārdra nātha he, mathurānātha kadāvalokyase | hṛdayaṃ tvad-aloka-kātaraṃ dayita bhrāmyati kiṃ karomy aham ||330|| śrī-mādhavendra-purī-pādānām | (CC 2.4.197, 3.8.32) prathayati na tathā mamārtim uccaiḥ sahacari vallava-candra-viprayogaḥ | kaṭubhir asura-maṇḍalaiḥ parīte danujapater nagare yathāsya vāsaḥ ||331|| śrī-raghunātha-dāsasya | (BRS 2.4.52) cūtāṅkure sphurati hanta nave nave'smin jīvo'pi yāsyatitarāṃ tarala-svabhāvaḥ | kiṃ tv ekam eva mama duḥkham abhūd analpaṃ prāṇeśvareṇa sahito yad ayaṃ na yātaḥ ||332||| rāṅgasya | āśaika-tantum avalambya vilamamānā rakṣāmi jīvam avadhir niyato yadi syāt | no ced vidhiḥ sakala-loka-hitaikakārī yat kāla-kūṭam asṛjat tad idaṃ kim artham ||333|| hareḥ | prasara śiśirāmodaṃ kaundaṃ samīra samīraya prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa | avadhi-divasaḥ pūrṇaḥ sakhyo vimuñcata tat-kathāṃ hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati ||334 || rudrasya || (SKM 2.55.5; ST 2.58e, Smv 40.18) nāyāti ced yadupatiḥ sakhi naitu kāmaṃ prāṇās tadīya-virahād yadi yānti yāntu | ekaḥ paraṃ hṛdi mahān mama vajra-pāto bhūyo yad induvadanaṃ na vilokitaṃ tat || 335 || hari-bhaṭṭasya || pañcatvaṃ tanur etu bhūta-nivahāu svāṃśe viśantu sphuṭaṃ dhātāraṃ praṇipatya hanta śirasā tatrāpi yāce varam | tad-vāpīṣu payas tadīya-mukure jyotis tadīyāṅgana- vyomni vyoma tadīya-vartmani dharā tat-tāla-vṛnte'nilaḥ || 336 || ṣaṇmāsikasya | (Spd 3428; Smv 43.32; Sbhv 1355; UN 14.189) āśliṣya vā pāda-ratāṃ pinaṣṭu mām adarśanān marma-hatāṃ karotu vā | yathā tathā vā vidadhātu lampaṭo mat-prāṇa-nāthas tu sa eva nāparaḥ ||337|| śrī-bhagavataḥ || (CC 3.20.47, UN 13.79) mathurāyāṃ yaśodā-smṛtyā kṛṣṇa-vākyam | tāmbūlaṃ sva-mukhārdhaṃ carvitam itaḥ ko me mukhe nikṣiped unmārga-prasṛtaṃ ca cāṭu-vacanaiḥ ko māṃ vaśe sthāpayet | ehy ehīti vidūra-sārita-bhujaḥ svāṅke nidyāyādhunā keli-srasta-śikhaṇḍakaṃ mama punar vyādhūya badhnātu kaḥ ||338|| tairabhuktasya || atha śrī-rādhā-smṛtyā harer vākyam | yadi nibhṛtam araṇyaṃ prāntaraṃ vāpy apānthaṃ katham api cirakālaṃ puṇyapākena lapsye | avirala-galad-asrair ghaghara-dhvāna-miśraiḥ śaśimukhi tava śokaiḥ plāvayiṣye jaganti ||339|| tairabhuktakaveḥ || uddhavaṃ prati harer vākyam | viṣayeṣu tāvad abalās tāsv api gopyaḥ svabhāva-mṛdu-vācaḥ | madhye tāsām api sā tasyām api sācivīkṣitaṃ kim api || 340 || kasyacit || uddhavena rādhāyāṃ hareḥ sandeśaḥ | āvirbhāva-dine na yena gaṇito hetus tanīyān api kṣīyetāpi na cāparādha-vidhinā natyā nayo vardhate | pīyūṣa-prativedinas trijagatī-duḥkha-druhaṃ sāmprataṃ premṇas tasya guroḥ kathaṃ nu karavai vāṅ-niṣṭhatā-lāghavam ||341|| keṣāṃcit || āstāṃ tāvad vacana-racanā-bhājanatvaṃ vidūre dūre cāstāṃ tava tanu-parīrambha-sambhāvanāpi | bhūyo bhūyaḥ praṇatibhir idaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajana-gaṇane kvāpi rekhā mamāpi ||342|| keśava-bhaṭṭācāryāṇām || vṛndāvanaṃ gacchata uddhavasya vākyam | iyaṃ sā kālindī kuvalaya-dala-snigdha-madhurā madāndha-vyākūja-tarala-jala-raṅku-praṇayinī | purā yasyās tīre sarabhasa-satṛṣṇaṃ murabhido gatāḥ prāyo gopī-nidhuvana-vinodena divasāḥ ||343 || daśarathasya | (SKM 5.11.4 śaraṇasya) pureyaṃ kāllindī vraja-jana-vadhūnāṃ stana-taṭī- tanūrāgair bhinnā cabala-salilābhūd anudinam | aho tāsāṃ nityaṃ rudita-galitaiḥ kajjala-jalair idānīṃ yāte'smin dviguṇa-mallinābhūn muraripau || 344 || sarvānandasya || idaṃ tat kālindī-pulinam iha kaṃsāsurabhido yaśaḥ śṛṇvad vaktra-skhalita-kavalaṃ gokulam abhūt | bhramad-veṇu-kvāṇa-śravaṇa-masṛṇottāra-madhura- svarābhir gopībhir diśi diśi samudghūrṇam aniśam ||345 || moṭakasya || (SKM 5.11.5 keśaṭasya) tābhyo namo vallava-vallabhābhyo yāsāṃ guṇais tair abhicintyamānaiḥ | vakṣaḥsthale niḥśvasitaiḥ kaduṣṇair lakṣmīpater mlāyati vaijayantī || 346 || kasyacit || vrajadevīkulaṃ praty uddhava-vākyam | viyoginīnām api paddhatiṃ vo na yogino gantum api kṣamante | yad dhyeyarūpasya parasya puṃso yūyaṃ gatā dhyeya-padaṃ durāpam ||347|| kasyacit || uddhave dṛṣṭe sakhīṃ prati rādhā-vākyam | kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvaīti tvayā | sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiñcana ||348|| rāmacandra-dāsasya || śrī-rādhāṃ prati uddhava-vākyam | malinaṃ nayanāñjanāmbubhir mukhacandraṃ karabhoru mā kuru | karuṇāvaruṇālayo haris tvayi bhūyaḥ karuṇāṃ vidhāsyati ||349|| ṣaṣṭhī-dāsasya || (UN 12.30) uddhavaṃ prati rādhā-sakhī-vākyam | hastodare vinihitaikakapolapāler aśrāntalocanajalasnapitānanāyāḥ | prasthānamaṅgaladināvadhi mādhavasya nidrālavo'pi kuta eva saroruhākṣyāḥ ||350|| hariharasya || (BRS 3.5.32) rādhā-sakhyā eva kṛṣṇe sandeśaḥ | niścandanāni vaṇijām api mandirāṇi niṣpallavāni ca digantara-kānanāni | niṣpaṅkajāny api sarit-sarasīkulāni jātāni tad-viraha-vedanayā na śāntam ||351 || tasyaiva || prāṇas tvaṃ jagatāṃ harer api purā saṅketa-veṇu-svanān ādāya vraja-subhruvām iha bhavān mārgopadeśe guru | haṃho mathurā-niṣkuṭānila sakhe sampraty api śrī-pater aṅga-sparśa-pavitra-śītila-tanus trātā tvam eko'si naḥ ||352|| rāmacandra-dāsasya || rādhāsakhyā eva kṛṣṇe sandeśaḥ | tvad-deśāgata-mārutena mṛdunā sañjāta-romāñcayā tvad-rūpāṅkita-cāru-citra-phalake santarpayantyā dṛśam | tvan-nāmāmṛta-sikta-karṇa-puṭayā tvan-mārga-vātāyane tanvyā pañcama-gīta-garbhita-girā rātrindivaṃ sthīyate ||353|| trivikramasya || (Nalacampū 6.23; Smv 44.5) aṅge'naṅga-jvara-huta-vahaś cakṣuṣi dhyāna-mudrā kaṇḍhe jīvaḥ karakiśalaye dīrgha-śāyī kapolaḥ | aṃse veṇī kuca-parisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitam iti na ca tvāṃ vinā kvāpi cetaḥ ||354|| kṣemendrasya || (Spd 3474; Smv 44.6; Kavikaṇṭhābharaṇa 3.2) dṛṣṭe candramasi pralupta-tamasi vyomāṅgana-stheyasi sphūrjan-nirmala-tejasi tvayi gate dūraṃ nija-preyasi | śvāsaḥ kairava-korakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati ||355|| bhīmabhaṭṭasya || (Spd 3480, Smv 44.10; SKM 2.36.1 first two lines somewhat different) asyās tāpam ahaṃ mukunda kathayāmy eṇīdṛśas te kathaṃ padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ satāpe hṛdi | ādau śuṣyati saṅkucaty anu tataś cūrṇatvam āpadyate paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaḥ śikhī ||356|| śāntikarasya | (Smv 44.25; SKM 2.31.1; Srk 553 kasyacit; utpalarāja) uddhūyeta tanū-lateti nalinī-patreṇa no bījyate sphoṭaḥ syād iti nāṅgakaṃ malayaja-kṣodāmbhasā sicyate | syād asyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat katha kṛśatanor adhiḥ samādhīyatām || 358 || ānandasya || nivasasi yadi tava hṛdaye sā rādhā vajra-ghaṭite'smin tat khalu kuśalaṃ tasyāḥ smara-viśikhais tāḍyam ānayoḥ ||359 || kasyacit || (Smv 44.11) unmīlanti nakhair lunīhi vahati kṣaumāñcalenāvṛṇu krīḍā-kānanam āviśanti valaya-kvāṇaiḥ samutrāsaya | itthaṃ pallava-dakṣiṇānila-kuhū-kaṇṭhīṣu sāṅketika- vyāhārāḥ subhaga tvadīya-virahe rādhā-sakhīnāṃ mithaḥ ||360|| śambhoḥ || (SKM 2.30.4 amaroḥ; Spd 3489 satkavicandrasya; Smv 44.13; SD 10.79) galaty ekā mūrcchā bhavati punar anyā yad anayoḥ kim apy āsīn madhyaṃ subhaga nikhilāyām api niśi | likhantyās tatrāsyāḥ kusuma-śara-lekhaṃ tava kṛte samāptiṃ svastīti prathama-pada-bhāgo'pi na gataḥ || 361 || śacīpateḥ || (Spd 3477; Smv 44.20) citrāya tvayi cintite tanubhuvā cakre tatajyaṃ dhanur- vartiṃ dhartum upāgate'ṅguli-yuge bāṇo guṇe yojitaḥ | prārabdhe tava citra-karmaṇi dhanur muktāstra-bhinnā bhṛśaṃ bhittiṃ drag avalambya keśava ciraṃ sā tatra citrāyate ||362|| bāṇasya || (Smv 44.21 siṃhalapateḥ) tvām antaḥsthirabhāvanā-pariṇataṃ matvā puro'vasthitaṃ yāvad dorvalayaṃ karoti rabhasād agre samāliṅgitum | tāvat taṃ nijam eva deham acirād aliṅgya romāñcitāṃ dṛṣṭvā vṛṣṭijalacchalena ruditaṃ manye payodair api ||363|| kasyacit || (Smv 44.22) acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ tāpaḥ sakhīṣv āhito dainyaṃ nyastam aśeṣataḥ parijane cintā gurubhyo'rpitā | adya śvaḥ kila nirvṛtiṃ vrajati sā śvāsaiḥ paraiḥ khidyate visrabdho bhava viprayoga-janitaṃ duḥkhaṃ vibhaktaṃ tayā ||364|| (Amaru 78/110; Sbhv 1407; Smv 44.20; Spd 3486; SKM 2.32.2; Daśa 4.27) athāsyā eva spraṇayerṣyaṃ jalpitam | mukha-mādhurya-samṛddhyā parahṛdayasya grahītari prasabham | kṛṣṇātmani para-puruṣe sauhṛdakāmasya kā śarīrāśā ||365|| jagannātha-senasya | atha vrajadevīnāṃ sotprāsaḥ sandeśaḥ | vācā tṛtīya-jana-saṅkaṭa-duḥsthayā kiṃ kiṃ vā nimeṣa-virasena vilokitena | he nātha nanda-suta gokula-sundarīṇām antaścarī sahacarī tvayi bhaktir eva || 366 || kasyacit | atha yathārtha-sandeśaḥ | muralī-kala-nikvaṇair yā guru-lajjā-bharam apy ajīgaṇat | virahe tava gopikāḥ kathaṃ samayaṃ tā gamayantu mādhava || 367 || ṣaṣṭhīdāsasya || mathurā-pathika murārer upageyaṃ dvāri vallavī-vacanam | punar api yamunā-salile kāliya-garalānalo jvalati || 368 || vīrasarasvatyāḥ || (SKM 1.62,5; UN 10.98) atha dvāravatīsthasya harer virahaḥ | kalindīm anukūla-komala-rayām indīvara-śyāmalāḥ śailopāntabhuvaḥ kadamba-kusumair āmodinaḥ kandarāt | rādhāṃ ca prathamābhisāra-madhurāṃ jātānutāāḥ smarann astu dvāravatī-patis tribhuvanāmodāya dāmodaraḥ ||369 || śaraṇasya || (SKM 1.61.2) kāmaṃ kāmayate na keli-nalinīṃ nāmodate kaumudī- nisyandair na samīhate mṛga-dṛśām ālāpa-līlām api | sīdann eṣa niśāsu niḥsaha-tanur bhogābhilāṣālasair aṅgais tāmyati cetasi vrajavadhūm ādhāya mugdho hariḥ || 370 || tasyaiva || (SKM 1.61.3) ratna-cchāyā-cchurita-jaladhau mandire dvārakāyā rukmiṇyāpi prabala-pulakodbhedam āliṅgitasya | viśvaṃ pāyān masṛṇa-yamunā-tīra-vānīra-kuñje rādhā-kelī-parimala-bhara-dhyāna-mūrcchā murāreḥ ||371|| umāpatidharasya || (SKM 1.61.1; UN 14.184; Jīva and VCT to BRS 2.4.178) nirmagnena mayāmbhasi praṇayataḥ pālī samāliṅgitā kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi | ity utsavapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇo rukmiṇyā śithilīkṛtaḥ sakapataṃ kaṇṭha-grahaḥ pātu vaḥ ||372|| umāpatidharasya || (SKM 1.53.5,kasyacit) SKM version: nirmagnena mayāmbhasi smara-bhayād ālī samāliṅgitā kenālīkam idaṃ tavādya kathitaṃ rādhe mudhā tāmyasi | itthaṃ svapna-paramparāsu śayane śrutvā giraṃ śārṅgiṇaḥ savyājaṃ śithilīkṛtaḥ kamalayā kaṇṭha-grahaḥ pātu vaḥ || kasyacit || atha vṛndāvanādhīśvarī-viraha-gītam | yāte dvāravatī-puraṃ muraripau tad-vastra-saṃvyānayā kālindī-taṭa-kuñja-vañjula-latām ālāmbya sotkaṇṭhayā | udgītaṃ guru-bāṣpa-gadgada-galat-tārasvaraṃ rādhayā yenāntarjalacāribhir jalacarair apy utkam utkūjitam ||373|| aparājitasya || (SKM 1.58.4 kasyacit; Dhv, Vak 2.59; etc.; UN 14.188) atha vrajadevīnāṃ sandeśaḥ | pāntha dvāravatīṃ prayāsi yadi he tad devakīnandano vaktavyaḥ smara-mohamantra-vivaśo gopyo'pi nāmojjhitāḥ | etāḥ keli-kadamba-dhūli-paṭalair āloka-śūnyā diśaḥ kālindī-taṭa-bhūmayo bhavato nāyānti cittāspadam ||374|| govardhanācāryasya || (SKM 1.62.2; Śṛṅgāra-prakāśa, check Srk) te govardhana-kandarāḥ sa yamunā-kacchaḥ sa ceṣṭāraso bhāṇḍīraḥ sa vamaspatiḥ sahacarās te tac ca goṣṭhāṅganam | kiṃ dvāravatī-bhujaṅga hṛdayaṃ nāyāti doṣair apīty avyād vo hṛdi duḥsahaṃ vraja-vadhū-sandeśa-śalyaṃ hareḥ ||375 || nīlasya || (SKM 1.62.1) kālindyāḥ pulinaṃ pradoṣa-maruto ramyāḥ śaśaṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ | sandiṣṭaṃ vraja-yoṣitām iti hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsāḥ prasṛtā jayanti ramaṇī-saubhāgya-garva-cchidaḥ ||376|| pañcatantra-kṛtaḥ || (SKM 1.62.4, UN 15.164) mudāmānaṃ prati śrī-dvārakeśvara-vacanam mā gā ity apamaṅgalaṃ vraja sakhe snehena śūnyaṃ vacaḥ tiṣṭheti prabhutā yathābhilapitaṃ kurv ity udāsīnatā | brūmo hanta mudāma mitra vacanaṃ naivopacārād idaṃ smartavyā vayam ādareṇa bhavatā yāvad bhavad-darśanam ||377|| hareḥ || sva-gṛhādikaṃ dṛṣṭvā tasya vacanam | tad-gehaṃ nata-bhitti mandiram idaṃ labdhāvakāśaṃ divaḥ sā dhenur jaratī caranti kariṇām etā ghanābhā ghaṭāḥ | sa kṣudro muṣala-dhvaniḥ kalam idaṃ saṅgītakaṃ yoṣitāṃ citraṃ hanta kathaṃ dvijo'yam iyatīṃ bhūmiṃ samāropitaḥ ||378|| kasyacit || atha kurukṣetre śrī-vṛndāvanādhīśvara-ceṣṭitam yenaiva sūcita-navābhyudaya-prasaṅgā mīnāhati-sphurita-tāmarasopamena | anyan nimīlya nayanaṃ muditaiva rādhā vāmena tena nayanena dadarśa kṛṣṇam || 379 || harasya || (Smv 54.8 utprekṣāvallabhasya) ānandodgata-bāṣpa-pūra-pihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sīdata eva kampa-vidhurau śaktau na kaṇṭha-grahe | vāṇī sambhram-gadgadākṣara-padā saṃkṣobha-lolaṃ manaḥ satyaṃ vallabha-saṅgamo'pi sucirāj jāto viyogāyate ||380|| śubhrasya || (SKM 2.132.1 kasyacit; Sbhv 2065 śrī-ḍāmarasya; Smv 54.10 kasyāpi) atha rahasy anunayantaṃ kṛṣṇaṃ prati | kiṃ pādānte luṭhasi vimanāḥ svāmino hi svatantrāḥ kañcit kālaṃ kvacid abhiratas tatra kas te'parādhaḥ | āgaskāriṇy aham iha yayā jīvitaṃ tad-viyoge bhartṛ-prāṇāḥ striya iti nanu tvaṃ mamaivānuneyaḥ ||381|| kasyacit || (SKM 2.47.1 bhāvadevyāḥ; Srk 643 vākkūṭasya; Smv 57.14) yaḥ kaumāra-haraḥ sa eva hi varas tā eva caitra-kṣapās te conmīlita-mālatī-surabhayaḥ prauéhāḥ kadambānilāḥ sā caivāsmi tathāpi tatra surata-vyāpāra-līlā-vidhau revā-rodhasi vetasī-taru-tale cetaḥ samutkaṇṃhate ||382|| kasyacit (SKM 2.12.3; Spd 3768; Smv 87.9; SD 1.2, CC 2.1.58, 2.13.121, 3.1.78.) priyaḥ so'yaṃ kṛṣṇaḥ sahacari kurukṣetra-militas tathāhaṃ sā rādhā tad idam ubhayoḥ saṅgama-sukham | tathāpy antaḥ-khelan-madhura-muralī-pañcama-juṣe mano me kālindī-pulina-vipināya spṛhayati ||383|| samāhartuḥ || (Caitanya-caritāmṛta, 2.1.76) samāptau maṅgalācaraṇam | mugdhe muñca viṣādam atra balabhit kampo gurus tyajyatāṃ sad-bhāvaṃ bhaja puṇḍarīka-nayane mānyān imān mānaya | lakṣmīṃ śikṣayataḥ svayaṃvara-vidhau dhanvantarer vākchalād ity anya-pratiṣedham ātmani vidhiṃ śṛṇvan hariḥ pātu vaḥ ||384|| kasyacit || (Sbhv 84 dākṣiṇātyasya kasyāpi, SKM 1.67.5 puṇḍarīkasya) yaduvaṃśāvataṃsāya vṛndāvana-vihāriṇe | saṃsāra-sāgarottāra- tāraye haraye namaḥ || 385 || avilamba-sarasvatyāḥ || bhrāmyad-bhāsvara-mandarādri-śikhara-vyāghaṭṭanād visphurat keyūrāḥ puruhūta-kuñjara-kara-prāg-bhāra-saṃvardhinaḥ | daityendra-pramadā-kapola-vilasat-patrāṅkura-cchedino dor-daṇḍāḥ kalil-kāla-kalmaṣa-muṣaḥ kaṃsa-dviṣo pātu vaḥ ||386|| yogeśvarasya|| (SKM 1.59.1 kasyacit) jayadeva-bilvamaṅgala-mukhaiḥ kṛtā ye'tra santi sandarbhāḥ | teṣāṃ padyāni vinā samāhṛtānītarāṇy atra ||387|| lasad-ujjvala-rasastamanā gokula-kula-pālikālinī-valitaḥ | yad abhīpsitam abhidadyāt taruṇa-tamāla-kalpa-pādapaḥ ko'pi ||388|| iti śrī-mad-rūpa-gosvāmi-samāhṛtā padyāvalī samāptā | Extra verses: kṛtaṃ na sukṛtaṃ mayā kṛtam aho mahā-duṣkṛtaṃ kṛtānta-nagare gatir bhavatu me tatra kīdṛśī | na bho na dinabhoga-dig-bhramaṇam asmāt paraṃ punas tathā kuru yathā taṭe tava ghaṭeta vāso mama || rādhādhara-sudhādhāra- dharāyādya-rasa-śriye gopāla-pura-rājñāya namaḥ pītāmbarāya te ||