Bhavasaṅkrāntisūtram namassarvabuddhabodhisattvebhyaḥ / 1. evaṃ mayā śrutam / ekasmin samaye bhagavān rājagṛhe viharati sma kalantakanivāse veṇuvane mahatā bhikṣusaṅaghena sārdhaṃ dviśatapacāśadbhiḥ bhikṣubhiḥ saṃbahulaiśca bodhisattvamahāsattvaiḥ / atha bhagavānanekaśatasahasraparivāraparivṛtaḥ purato 'valokya dharmaṃ deśayati sma / ādau kalyāṇaṃ madhye kalyāṇamavasāne kalyāṇaṃ svarthaṃ suvyajanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati sma // 2. tadā magadharājaḥ śreṇyo vimvisāraḥ mahātā rājavibhavena mahatā ca rājabalena rājagṛhānmahānagarānniṣkramya yena veṇuvanaṃ yena ca bhagavān tenopasaṅakramīt / upasaṅakramya bhagavataḥ pādau śirasā abhivandya triḥ pradakṣiṇīkṛtya ekānte atiṣṭhat / ekānte sthitvā magadharājaḥ śreṇyo bimbisāraḥ bhagavantametadavocat / kathaṃ bhagavan kṛtaṃ karma saṃcayaṃ pratirudhya ciraniruddhaṃ maraṇakāla upasthitaṃ manaso 'bhimukhībhavati / sūnyeṣu sarvasaṃskāreṣu kathaṃ karmaṇāmavipraṇāśo 'sti // 3. evamukte bhagavān magadharājaṃ śreṇyaṃ bimbisārametadavocat / tadyathā mahārāja puruṣaḥ suptaḥ svapne janapadakalyāṇyā striyā sārdhaṃ paricaret / sa śayitavibuddhaḥ janapadakalyāṇīṃ tāṃ striyamanusmaret / tatkiṃ manyase mahārāja svapne sā janapadakalyāṇī strī // 4. āha! nohīdaṃ bhagavan // 5. bhagavānāha!tat kiṃ manyase mahārāja api nu sa puruṣaḥ kiṃ paṇḍitajātīyo bhavet / yaḥ svapne janapadakalyāṇīṃ striyamabhiniviśet // 6. āha! nohīdaṃ bhagavan! tatkasya hetoḥ / atyantatayā tu bhagavan svapne janapadakalyāṇī strī na saṃvidyate / nopalabhyate / kutaḥ punaranayāsārdhaṃ paricaraṇā / evaṃ vighātasya klamathasya bhāgī syāt // 7. bhagavānāha!evameva mahārāja balo 'śrutavān pṛthagjanaścakṣuṣā rūpāṇi ddaṣṭvā saumanasyasthānīyāni rūpāṇyabhiniviśet / abhiniviṣṭa anurajyate / anuraktaḥ saṃrajyate / saṃrakto rāgajaṃ dveṣajaṃ mohajaṃ karma kāyavāṅmanobhirabhisaṃskaroti / tacca karma abhisaṃskṛtaṃ nirudhyate / niruddhaṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati / na dakṣiṇām / na paścimām / nottarām / nordhvam / nādhaḥ / na vidiśaṃ niśritya tiṣṭhati / tat karma kadācinmaraṇa kālasamaya upasthite tatsabhāgasya karmaṇaḥ kṣayāt caramavijñāne niruddhe manaso 'bhimukhībhavati / tadyathāpi nāma suptaśayitavibuddhasya janapadakalyāṇi strī / evam hi mahārāja caramavijñānaṃ nirudhyate / aupapattyaṃśikaṃ prathamavijñānaṃ utpadyate / yadi vā deve / yadi vā mānuṣe / yadi vāsure / yadi vā narakeṣu / yadi vā tiryagyoniṣu / yadi vā preteṣu / tasya ca mahārāja prathamavijñānasya samanantaraniraddhasya tatsabhāgā cittasaṃtatiḥ pravartate / yatra vipākasya pratisaṃvedanā prajñāyate / tatra mahārāja na kaściddharmaḥ asmāt lokātparalokaṃ saṅkrāmati / cyutyupapattī ca prajñāyete / tatra mahārāja yaścaramavijñānasya nirodhaḥ / sā cyutiriti saṃjñā / yaḥ prathamavijñānasya prādurbhāvaḥ / sopapattiriti / caramavijñānaṃ mahārāja nirodhe 'pi na svacidgacchati / aupapattyaṃśikaṃ prathamavijñānamutpāde 'pi na kutaścidāgacchati / tat kasya hetoḥ / svabhāvarahitatvāt / tatra mahārāja caramavijñānaṃ caramavijñānena śūnyam / cyutiścayutyā śūnyā / karma karmaṇā śūnyam / prathamavijñānaṃ prathamavijñānena śūnyam / upapattirupapattyā śūnyā / karmaṇāmavipraṇāśaścaprajñāyate / prathamavijñānasya mahārāja aupapattyaṃśikasya samanantaraniruddhasya nirantarā cittasantatiḥ pravartate / yatra vipākasya pratisaṃvedanī prajñāyate / evaṃ bhagavānāha / sugata evamuktvā anyadevamavocat śāstā // 8. sarvametannāmamātraṃ saṃjñāmātre pratiṣṭhitam / abhidhānātpṛthakbhūtamabhidheyaṃ na vidyate // 9. yena yena hi nāmnā vai yo yo dharmo 'bhilapyate / nāsau saṃvidyate tatra dharmāṇāṃ sā hi dharmatā // 10. nāmnā hi nāmatā śūnyā nāmnā nāma na vidyate / anāmakāḥ sarvadharmā nāmna tu paridīpitāḥ // 11. ime dharmā asantaśca kalpanāyāḥ samuddhitāḥ / sāpyatra kalpanā śūnyā yayā śūnyā vikalpitāḥ // 12. cakṣūrūpaṃ paśyatīti samyagdraṣṭrā yaducyate / mithyāśraddhastha lokasya tatsatyaṃ saṃvṛtīritam // 13. sāmagrayā darśanaṃ yatra prakāśayati nāyakaḥ / prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān // 14. na cakṣūḥ prekṣate rūpaṃ mano dharmānna vetti ca / etattu paramaṃ satyaṃ yatra loko na gāhate // 15. evamavocadbhagavān / magadhadeśarājaḥ śreṇyaḥ bimbisāraḥ te bodhisattvāste ca bhikṣavaḥ sadevamānuṣāsuragandharvaśca loko muditvā bhagavato bhāṣitamabhyanandan // āryabhavasaṅkrāntirnāma mahāyānasūtraṃ saṃpūrṇam /