Mātṛkābhedatantra Mātṛkābhedatantra, prathamaḥ paṭalaḥ kailāsaśikhare ramye nānāratnopaśobhite / papraccha parayā bhaktyā bhairavaṃ parameśvaram // MBhT_1.1 śrīcaṇḍikovāca / tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ / kalikāle svarṇarūpyaṃ guptabhāvaṃ tathā maṇim // MBhT_1.2 kenopāyena deveśa svarṇarūpyādi labhyate / tad vadasva viśeṣeṇa yathā ratnādikaṃ bhavet // MBhT_1.3 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe // MBhT_1.4 śrīśaṅkara uvāca / śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet / mattejasā pāradena kiṃ ratnaṃ na hi labhyate // MBhT_1.5 tathā sāmudrakeṇaiva suśubhralavaṇena ca / sambalasya prakāraṃ hi śṛṇu devi prayatnataḥ // MBhT_1.6 cīnatantrānusāreṇa pūjayet siddhakālikām / athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām / kālītantroktavidhinā saptāhaṃ japapūjanam // MBhT_1.7 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam / evaṃ sarvatra jānīyāc caturguṇajapaḥ kalau // MBhT_1.8 ānīya bahuyatnena sambalaṃ toladvayam / vasur ādyaṃ śivaṃ cādyaṃ māyābinduvibhūṣitam / bījatrayaṃ cāṣṭaśataṃ prajapet sambalopari // MBhT_1.9 aśītitolakaṃ mānaṃ kṛṣṇadhenusamudbhavam / dugdham ānīya yatnena cāṣṭottaraśataṃ japet // MBhT_1.10 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet / uttāpaṃ janayed dhīmān mandamandena vahninā // MBhT_1.11 bindu vedāntaparyantam ardhaśoṣaṃ bhaved yadā / tadaivottolya tad dravyaṃ toyamadhye vinikṣipet // MBhT_1.12 tataḥ parīkṣā kartavyā pradadyāt pāvakopari / nirdhūmaṃ vāvake dravyaṃ dṛṣṭvā utthāpya yatnataḥ // MBhT_1.13 tatraiva prajapen mantraṃ sarvavandyanavātmakam / ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam // MBhT_1.14 sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet / yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ // MBhT_1.15 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet / satyaṃ satyaṃ hi girije raupyaṃ bhavati niścitam // MBhT_1.16 śrīcaṇḍikovāca / kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ / tatprakāraṃ mahādeva kṛpayā vada śaṅkara // MBhT_1.17 śrīśaṅkara uvāca / ṭaṅkanam ānayed dhīmān tolakaṃ tu catuṣṭayam / vahniyogena girije lājarūpaṃ cakāra ha // MBhT_1.18 āmrapuṣpaṃ tad dviguṇaṃ piṣṭvā milanam ācaret / tasyopari japen mantraṃ mahāmāyāṃ hi caṇḍike // MBhT_1.19 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi / tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje // MBhT_1.20 śrīcaṇḍikovāca / gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara / tat sarvaṃ śrotum icchāmi yadi sneho 'sti mā prati // MBhT_1.21 śrīśaṅkara uvāca / śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam / bindunādasamāyuktaṃ gandham ādāya saṃlikhet // MBhT_1.22 uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi / prajapet sādhakaśreṣṭho durgandhādivināśanam // MBhT_1.23 Mātṛkābhedatantra, dvitīyaḥ paṭalaḥ śrīdevy uvāca / vada īśāna sarvajña sarvatattvavidāṃ vara / yat tvayā kathitaṃ nātha mama saṅge vihārataḥ // MBhT_2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ / vardhamānaṃ sadā liṅgaṃ praveśo vā kathaṃ bhavet // MBhT_2.2 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt // MBhT_2.3 śrīśaṅkara uvāca / maṇipūraṃ mahāpadmaṃ suṣumṇāmadhyasaṃsthitam / tasya nālena deveśi nābhipadmaṃ manoharam // MBhT_2.4 vakratrayasamāyuktaṃ sadā śukravibhūṣitam / ūrdhvaṃ nālaṃ sahasrāre ataḥ śukravibhūṣitam // MBhT_2.5 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine // MBhT_2.6 madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam / āyonyagram adhonālaṃ sadānandamayi śive // MBhT_2.7 śṛṇu cārvaṅgi subhage tanmadhye liṅgatāḍanāt / yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye // MBhT_2.8 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ / bindusthānaṃ madhyadeśe sadā padmavirājitam // MBhT_2.9 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ / caturdvārasamāyuktaṃ suvarṇābhaṃ savṛttakam // MBhT_2.10 tatpatreṇa bhavet puṣpaṃ vṛntayuktaṃ tripattrakam / praphulle tu tripatrāre bāhye rudhiradarśanam // MBhT_2.11 etanmadhye maheśāni yadi syāl liṅgatāḍanam / padmamadhye gate śukre saṃtatis tena jāyate // MBhT_2.12 puruṣasya tu yac chukraṃ śakteraktādhiko bhavet / tadā kanyā bhaved devi viparītaḥ pumān bhavet // MBhT_2.13 ubhayos tulyaśukreṇa klībaṃ bhavati niścitam // MBhT_2.14 śṛṇu cārvaṅgi subhage puṣpamāhātmyam uttamam / madhye tacchukrasaṃyoge vardhate tad dine dine / evaṃ diṅmāsasamprāpte tatpuṣpaṃ vṛntasaṃyutam // MBhT_2.15 galite parameśāni vyakto bhavati saṃtatiḥ // MBhT_2.16 śrīdevy uvāca / kiṃcid rogādisambhūte kṛmikīṭādisambhave / tasmajjīvaṃ praṇaśyanti sā nārī jīvyate katham // MBhT_2.17 śrīśaṅkara uvāca / asya puṣpasya māhātmyaṃ kiṃ vaktuṃ śakyate mayā / bindusthānaṃ sahasraṃ tu puṣpamadhye priyaṃvade // MBhT_2.18 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet / evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi / vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate // MBhT_2.19 mayā sārdhaṃ maheśāni vihāraṃ kuru yatnataḥ / vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ // MBhT_2.20 apare parameśāni tava putraprasādataḥ / pṛthivyāṃ jāyate sṛṣṭir nirvighnena yathocitam // MBhT_2.21 etac chrutvā tato devi madanānalavihvalā / śivenāliṅgitā devī śivākāreṇa vai tadā // MBhT_2.22 Mātṛkābhedatantra, tṛtīyaḥ paṭalaḥ śrīdevy uvāca / sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam / bhogena mokṣam āpnoti kathaṃ vadasi yogabhṛt // MBhT_3.1 śrīśaṅkara uvāca / bhogena labhate yogaṃ bhogena kulasādhanam / bhogena siddhim āpnoti bhogena mokṣam āpnuyāt // MBhT_3.2 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā / bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade // MBhT_3.3 ādhāre tu yā śaktir bhujagākārarūpiṇī / ātmā parameśāni tanmadhye vartate sadā // MBhT_3.4 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ / saiva sākṣād guṇamayo nirguṇo jīva ucyate // MBhT_3.5 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ / guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī // MBhT_3.6 mūlādhārāc ca tāṃ devīm ājihvāntāṃ vibhāvayet / śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ // MBhT_3.7 mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe / anena manunā devi pratigrāsaṃ samāharet // MBhT_3.8 pratigrāse pareśāni evaṃ kuryād vicakṣaṇaḥ / tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari // MBhT_3.9 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ / mantrasiddhir bhavet tasya jñānasiddhir na cānyathā // MBhT_3.10 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ / yogasiddhir bhavet tasya cāṣṭasiddhir bhaviṣyati // MBhT_3.11 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam / bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ // MBhT_3.12 mantreṇa śodhitaṃ dravyaṃ bhakṣaṇād amṛtaṃ bhavet / yadaiva kālakūṭaṃ tu samudramathane priye // MBhT_3.13 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā // MBhT_3.14 sarpākārā kuṇḍalinī yā devī paramā kalā / bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam // MBhT_3.15 iti te kathitaṃ kānte bhojanasya vidhānakam / etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe // MBhT_3.16 śrīdevy uvāca / śṛṇu nātha parānanda parāparakulātmaka / vada me parameśāna homakuṇḍaṃ tu kīdṛśam // MBhT_3.17 śrīśiva uvāca / maṇipūrasya bāhye tu nābhipadmaṃ manoharam / aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham // MBhT_3.18 caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam / sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate // MBhT_3.19 vartulaṃ bāhujātasya vaiśyasya cārdhacandrakam // MBhT_3.20 trikoṇaṃ pādajātasya homakuṇḍaṃ sureśvari / evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam // MBhT_3.21 ūrdhvanālaṃ sahasrāre parāmṛtavibhūṣitam / madhyanālaṃ nābhipadme mūlādhāre ca sundari // MBhT_3.22 āliṅgāgram adhonālaṃ sadānandamayaṃ śive / homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam // MBhT_3.23 yena homaprasādena sākṣād brahmamayo bhavet / viprasya cāhutihomaṃ vijñātavyaṃ catuṣṭayam // MBhT_3.24 kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam / śūdrasyaikāhutir devi muktiś cāpi caturvidhā // MBhT_3.25 mahāmokṣaṃ brāhmaṇasya sāyujyaṃ kṣatriyasya ca / sārūpyaṃ corujātasya sālokyaṃ śūdrajātiṣu // MBhT_3.26 bāhyakuṇḍaṃ bāhyahome eva hi suravandite / jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ // MBhT_3.27 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ / jñānahome mokṣasiddhir labhate nātra saṃśayaḥ // MBhT_3.28 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam / na vaktavyaṃ paśor agre śapatho me tvayi priye // MBhT_3.29 śrīdevy uvāca / madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā / jātibhedaṃ na kathitam idānīṃ tat prakāśaya // MBhT_3.30 śrīśaṅkara uvāca / sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati / sautrāmaṇyāṃ kulācāre catvāro brāhmaṇādayaḥ // MBhT_3.31 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade / brāhmaṇaḥ parameśāni yadi pānādikaṃ caret // MBhT_3.32 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje // MBhT_3.33 toye toyaṃ yathā līnaṃ yathā tejasi tejasam / ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye // MBhT_3.34 tathaiva madyapānena brāhmaṇo brahmaṇi priye / līyate nātra saṃdehaḥ paramātmani śailaje // MBhT_3.35 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / sā nārī mānavī madyapāne devi na saṃśayaḥ // MBhT_3.36 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā / taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ // MBhT_3.37 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ / madyapānaṃ vinā devi tajjñānaṃ na hi labhyate / ata eva hi vipreṇa madyapānaṃ sadā caret // MBhT_3.38 vedamātājapenaiva brāhmaṇo na hi śailaje / brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate // MBhT_3.39 devānām amṛtaṃ brahma tad iyaṃ laukikī surā / suratvaṃ bhogamātreṇa surā tena prakīrtitā // MBhT_3.40 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādi mocanam / prakuryāt tu dvijenaiva tadā brahmamayī surā // MBhT_3.41 havir āropamātreṇa vahnir dīpto yathā bhavet / śāpamocanamātreṇa surā muktipradāyinī // MBhT_3.42 ata eva hi deveśi brāhmaṇaḥ pānam ācaret / sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ // MBhT_3.43 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ // MBhT_3.44 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe / prakāśāt kāyahāniḥ syān nindanīyo na cānyathā // MBhT_3.45 Mātṛkābhedatantra, caturthaḥ paṭalaḥ śrīcaṇḍikovāca / kāraṇena mahāmokṣaṃ nirmālyena śivasya ca / śrutaṃ vede purāṇe ca tava vaktre sureśvara // MBhT_4.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho / mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt // MBhT_4.2 kāraṇena vinā devi mokṣajñānādikaṃ na hi / mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ // MBhT_4.3 sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ / śilāyantre ca vṛndāyāṃ gaṅgāyāṃ surapūjite / naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet // MBhT_4.4 śrīcaṇḍikovāca / gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam / kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi // MBhT_4.5 gaṅgāsparśena deveśa kāṣṭhavan mālikā katham / vada me parameśāna iti me saṃśayo hṛdi // MBhT_4.6 śrīśaṃkara uvāca / kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu / tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ // MBhT_4.7 kāraṇe nivased devi mahākālī parā kalā / mahāvidyā vasen nityaṃ surāyāṃ parameśvari // MBhT_4.8 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī / mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā // MBhT_4.9 gaṅgāsparśanamātreṇa gaṅgāyāṃ līyate priye / kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā // MBhT_4.10 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye / tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ // MBhT_4.11 śilāyantre tulasyādau tathaiva parameśvari // MBhT_4.12 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ / aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ / maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim // MBhT_4.13 vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam / gaṇḍakī badarikā devi gaṅgāsāgarasaṃgamam // MBhT_4.14 yasya bhaktir mahāśaṅkhe tasya darśanamātrataḥ / tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ // MBhT_4.15 iti te kathitaṃ kānte sarvaṃ paramadurlabham / na vaktavyaṃ paśor agre prāṇānte parameśvari // MBhT_4.16 Mātṛkābhedatantra, pañcamaḥ paṭalaḥ śrīcaṇḍikovāca / pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara / tad ahaṃ śrotum icchāmi yadi te 'sti kṛpā mayi // MBhT_5.1 śrīśaṃkara uvāca / pārade bhasmanirmāṇe nānāvighnāni pārvati / ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ // MBhT_5.2 varayet karmakartāraṃ vakṣyamāṇavidhānataḥ / pūjayet ṣoḍaśaliṅgaṃ pārthivaṃ parvatātmaje // MBhT_5.3 ṣoḍaśenopacāreṇa toḍaloktavidhānataḥ / bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // MBhT_5.4 pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā / puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet // MBhT_5.5 caturaṅgulivistāraṃ raupyanirmāṇapīṭhakam / alaṃkāraṃ yathāyogyaṃ puruṣasya nivedayet // MBhT_5.6 alaktakayutaṃ vāpi dadyān malayajaṃ śive / ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ // MBhT_5.7 ghṛtayuktaṃ tathā dīpaṃ dadyāt kalyāṇahetave / naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam // MBhT_5.8 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet / dadyāt toyaṃ maheśāni vijayāsaṃyutaṃ priye // MBhT_5.9 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam / prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam // MBhT_5.10 athavā parameśāni dhanadāṃ dhanadāyinīm / pūjayed bahuyatnena ṣoḍaśenopacārataḥ // MBhT_5.11 dvādaśāhvaṃ yajed dhīmān diksahasraṃ tato japet / taddaśāṃśaṃ maheśāni homaṃ kuryād vicakṣaṇaḥ // MBhT_5.12 homakarmādyaśaktaś ced dviguṇaṃ japam ācaret / yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati // MBhT_5.13 pratyahaṃ parameśāni kubero dīyate vasu / bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive // MBhT_5.14 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ / tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā // MBhT_5.15 śrīcaṇḍikovāca / vidhānaṃ devadeveśa bhasmanirmāṇakarmaṇi / sakṛt kṛte yena rūpe bhasmasāj jāyate vibho // MBhT_5.16 śrīśaṃkara uvāca / ānīya pāradaṃ devi sthāpayet prastaropari / tasyopari japen mantraṃ sarvavandyanavātmakam // MBhT_5.17 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ / syayambhupuṣpasaṃyukte vastre cāruṇasaṃnibhe // MBhT_5.18 saṃsthāpya pāradaṃ devi mṛtpātrayugale śive / puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ // MBhT_5.19 muktidhārājalenaiva dhānyasya parameśvari / lepayed bahuyatnena raudre śuṣkaṃ ca kārayet // MBhT_5.20 punaś ca lepayed dhīmān tato vahnau vinikṣipet / aṣṭamīnavamīrātrau kṣipen naiva sureśvari // MBhT_5.21 athavā parameśāni mṛtpātre sthāpayed rasam / vallīrasena taddravyaṃ śodhayed bahuyatnataḥ // MBhT_5.22 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret / evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam // MBhT_5.23 dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet / kṛṣṇākhyatulasīyoge tathā ghṛtakumārikā // MBhT_5.24 evaṃ kṛte vahniyoge bhasmasāj jāyate kila / bhasmayoge bhavet svarṇaṃ dhanadāyāḥ prasādataḥ // MBhT_5.25 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret // MBhT_5.26 śrīcaṇḍikovāca / svayambhu kīdṛśaṃ nātha kuṇḍagolaṃ tu kīdṛśam / svapuṣpaṃ kīdṛśaṃ nātha vajrapuṣpaṃ tu kīdṛśam / sarvakālodbhavaṃ nātha kīdṛśaṃ vada śaṃkara // MBhT_5.27 śrīśaṃkara uvāca / vivāharahitā kanyā prathamaṃ puṣpasaṃyutā / tacchoṇitaṃ maheśāni svayambhu nātra saṃśayaḥ // MBhT_5.28 bhartari vidyamāne tu yā kanyā cānyajā śive / tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam // MBhT_5.29 mṛte bhartari deveśi yā kanyā anyajā śive / tadudbhavaṃ golapuṣpaṃ devavaśyakaraṃ param // MBhT_5.30 vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave / tacchoṇitaṃ maheśāni svapuṣpaṃ sarvamohanam // MBhT_5.31 vivāhitāyāḥ kanyāyāḥ puruṣasya ca tāḍanāt / yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam // MBhT_5.32 vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet / sarvakālodbhavaṃ puṣpaṃ kathitaṃ vīravandite // MBhT_5.33 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ / tata utthāya tad dravyaṃ svarṇapātre nidhāya ca // MBhT_5.34 prajapet parameśāni prāsādākhyaṃ mahāmanum / tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam // MBhT_5.35 etan mantraṃ maheśāni gajāntakasahasrakam / japitvā pūjayet paścāt pārthivaṃ śivaliṅgakam // MBhT_5.36 tataḥ parīkṣā kartavyā śṛṇu matprāṇavallabhe / śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam // MBhT_5.37 dravībhūte ca tāmre ca guñjāmānaṃ kṣiped yadi / tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam // MBhT_5.38 guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi / sarvarogaparityakto jāyate madanopamaḥ / mantrasiddhir bhavet tasya jāyate cirajīvitā // MBhT_5.39 pratyahaṃ parameśāni śatanārīṃ ramed yadi / vīryādirahitaṃ na syāt tejovṛddhikaraṃ param // MBhT_5.40 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet / tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ // MBhT_5.41 gānena tumburuḥ sākṣād dānena vāsavo yathā / maheśa iva yogīndro nirṛtir iva durdharaḥ // MBhT_5.42 mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ / mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ / bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ // MBhT_5.43 Mātṛkābhedatantra, ṣaṣṭaḥ paṭalaḥ śrīcaṇḍikovāca / vada īśāna sarvajña sarvatattvavidāṃ vara / mahāroge mahāduḥkhe mahādāridryasaṃkaṭe // MBhT_6.1 nānā vyādhigate vāpi nānāpīḍādisaṃkaṭe / rājyanāśe rājabhaye kārāgāragate punaḥ // MBhT_6.2 rāyadaṇḍe ca deveśa tathā ca grahapīḍite / kenopāyena deveśa mucyate vada śaṃkara // MBhT_6.3 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi / tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya // MBhT_6.4 yā cādyā paramā vidyā cāmuṇḍā kālikā parā / tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale // MBhT_6.5 śrīcaṇḍikovāca / rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara / puṇyakālaḥ kathaṃ deva tasya sparśe divākare // MBhT_6.6 niśākare tathā nātha iti me saṃśayo hṛdi / kathayasva parānanda paścād anyat prakāśaya // MBhT_6.7 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage grahaṇaṃ cottamottamam / grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam // MBhT_6.8 śakter lalāṭake netre vahnis tiṣṭhati sarvadā / vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ // MBhT_6.9 śambhunāthena deveśi ramaṇaṃ kriyate yadā / tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ // MBhT_6.10 vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā / dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā // MBhT_6.11 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari / śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari // MBhT_6.12 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā / śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari // MBhT_6.13 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye / ata eva maheśāni rāśyādīn na vicārayet // MBhT_6.14 tithinakṣatrayogena yad yogaṃ parameśvari / tadaiva parameśāni rāśyādigaṇanaṃ caret // MBhT_6.15 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat / māsapakṣatithīnāṃ ca noccāryaṃ parameśvari // MBhT_6.16 dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam / tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite // MBhT_6.17 tatra yad yat kṛtaṃ sarvam anantaphalam īritam / puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā // MBhT_6.18 etat suguptabhedaṃ hi tava snehāt prakāśitam / na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari // MBhT_6.19 etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ / pragoptavyaṃ prayatnena svayonir iva śailaje // MBhT_6.20 śrīcaṇḍikovāca / cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara / ārādhanaṃ kīdṛśaṃ vā tad vadasva dayānidhe // MBhT_6.21 śrīśaṃkara uvāca / śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam / yasya vijñānamātreṇa punarjanma na vidyate // MBhT_6.22 kālībījayugaṃ devi kūrcabījaṃ tataḥ param / tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam // MBhT_6.23 saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ / pūjānte prajapen mantraṃ trisahasraṃ varānane // MBhT_6.24 rātrau tu pañcatattvena pūjayet parameśvarīm / tathā rātrau japen mantraṃ kulaśaktisamanvitam // MBhT_6.25 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram / bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam // MBhT_6.26 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari / tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave // MBhT_6.27 alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet / naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam // MBhT_6.28 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram / pūjayet parayā bhaktyā balidānaṃ tataḥ param // MBhT_6.29 pratyahaṃ parameśāni cādyante vā baliṃ haret / sāṅge jāte maheśāni cāthavā balim āharet // MBhT_6.30 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ / dhanārthī dhanam āpnoti putrārthī putravān bhavet // MBhT_6.31 vivāde jayam āpnoti rājadvāre jayī bhavet / sarvatra vijayī bhūtvā devīputra iva kṣitau // MBhT_6.32 rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate / icchāsiddhir bhavet tasya sarvasiddhir na cānyathā // MBhT_6.33 kārāgāragate devi mucyate nātra saṃśayaḥ / prayogaṃ parameśāni sāraṃ paramadurlabham // MBhT_6.34 atisnehena deveśi tava sthāne prakāśitam / athavā parameśāni paṭhec caṇḍīṃ sanātanīm // MBhT_6.35 pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ / dhūpadīpena gandhena naivedyena sureśvari // MBhT_6.36 avaśyaṃ pañcatattvena pūjayec caṇḍikāṃ parām // MBhT_6.37 ādāv ṛṣyādisūktena cārghyānte parameśvari / pañcatattvaṃ samānīya śodhayec chāstravittamaḥ // MBhT_6.38 tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet / arghyodakena saṃprokṣya pūjayet pīṭhadevatām // MBhT_6.39 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param / prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā // MBhT_6.40 suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet / vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ // MBhT_6.41 namo 'ntena tu deveśi āsanaṃ ca samarcayet / gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret // MBhT_6.42 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam / ṣaḍaṅgena tu sampūjya parivārān prapūjayet // MBhT_6.43 śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet / indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ // MBhT_6.44 praṇavādinamo 'ntena pūjayet sādhakottamaḥ / punar devīṃ maheśāni pañcatattvena pūjayet // MBhT_6.45 prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām / aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam // MBhT_6.46 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet / tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari // MBhT_6.47 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret / tatas tu prapaṭhed dhīmān krameṇa pānam ācaret // MBhT_6.48 samāpte tu vilomena punar mantraṃ śataṃ japet / yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ // MBhT_6.49 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā / evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret // MBhT_6.50 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā / śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // MBhT_6.51 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā / sakṛt pāṭhena deveśi kiṃ punar brahma kevalam // MBhT_6.52 avaśyaṃ labhate śāntiṃ sarvatra parameśvari / yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā // MBhT_6.53 ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret / dvitīye pañcatattvena pūjayec caṇḍikāṃ priye // MBhT_6.54 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ / sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm // MBhT_6.55 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ // MBhT_6.56 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī / śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī // MBhT_6.57 dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite // MBhT_6.58 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham / vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param // MBhT_6.59 sthiramāyāṃ mahāmāyāṃ kāmabījaṃ tato namaḥ / navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye // MBhT_6.60 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet / śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham // MBhT_6.61 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṃktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ // MBhT_6.62 praṇavena maheśāni ṣaḍaṅganyāsam ācaret / iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam // MBhT_6.63 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi // MBhT_6.64 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam // MBhT_6.65 mahāroge sahāduḥkhe rājapīḍādidāruṇe / nānā vyādhigate vāpi rājyanāśe tathā bhaye // MBhT_6.66 grahapīḍādisaṃjāte brahmahatyādipātake / evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ // MBhT_6.67 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ / sarvaśaṅkāvinirmukto jāyate madanopamaḥ // MBhT_6.68 evaṃ kṛte maheśāni yadi siddhir na jāyate / punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam // MBhT_6.69 Mātṛkābhedatantra, saptamaḥ paṭalaḥ śrīśiva uvāca / athātaḥ sampravakṣyāmi tripurāmantram uttamam / yasya vijñānamātreṇa punarjanma na vidyate // MBhT_7.1 tripurā trividhā devi bālā proktā purā śive / tathaiva bhairavī devī nityātantre mayoditā / idānīṃ sundarīṃ devī śṛṇu pārvati sādaram // MBhT_7.2 śrīdevy uvāca / mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale / prātaḥkṛtyādi deveśa ārādhanakramaṃ vada // MBhT_7.3 śrīśiva uvāca / prātar utthāya mantrajñaḥ sahasrāre nijaṃ gurum / pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ // MBhT_7.4 tathā ca śrīguror dhyānaṃ guptasādhanatantrake / kathitaṃ ca mayā pūrvaṃ mantraṃ śṛṇu varānane // MBhT_7.5 vāgbījaṃ ca mahāmāyāṃ viṣṇuśaktiṃ samuccaret / hasakhaphreṃ tathānandabhairavasya manuṃ tataḥ // MBhT_7.6 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ / śrīguroś ca tathā śakter mantram etat sureśvari // MBhT_7.7 śrīguror ānandanāthānte athātaḥ śaktir īritā / vāgbījādīn samuccārya amukānandanātha ca // MBhT_7.8 śrīpādukāṃ samuccārya pūjayāmi namas tataḥ / vāgbījaṃ ca śambhupatnīṃ taduttare haripriyām // MBhT_7.9 bhūtabījaṃ samuccārya pravadec ca tadātmakam / samarpayāmi deveśi pūjāvidhir iti priye // MBhT_7.10 tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet / japaṃ samarpayitvā tu named añjalinā priye // MBhT_7.11 śrīdevy uvāca / stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam / śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho // MBhT_7.12 idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām / yasya vijñānamātreṇa punarjanma na vidyate // MBhT_7.13 śrīśiva uvāca / śṛṇu devi pravakṣyāmi stotraṃ paramagopanam / yasya śravaṇamātreṇa saṃsārān mucyate naraḥ // MBhT_7.14 namas te devadeveśi namas te harapūjite / brahmavidyāsvarūpāyai tasyai nityaṃ namo namaḥ // MBhT_7.15 ajñānatimirāndhasya jñānāñjanaśalākayā / yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ // MBhT_7.16 bhavabandhanapārasya tāriṇī jananī parā / jñānadā mokṣadā nityā tasyai nityaṃ namo namaḥ // MBhT_7.17 śrīnāthavāmabhāgasthā sadā yā surapūjitā / sadā vijñānadātrī ca tasyai nityaṃ namo namaḥ // MBhT_7.18 sahasrāre mahāpadme sadānandasvarūpiṇī / mahāmokṣapradā devī tasyai nityaṃ namo namaḥ // MBhT_7.19 brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī / triguṇātmasvarūpā ca tasyai nityaṃ namo namaḥ // MBhT_7.20 candrasūryāgnirūpā ca sadāghūrṇitalocanā / svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ // MBhT_7.21 brahmaviṣṇuśivatvādijīvanmuktipradāyinī / jñānavijñānadātrī ca tasyai nityaṃ namo namaḥ // MBhT_7.22 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ / sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ // MBhT_7.23 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram / sa eva dhanyo loke 'smin devīputra iva kṣitau // MBhT_7.24 śrīśaṅkara uvāca / stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram / yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet // MBhT_7.25 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ / tadākhyā devatā proktā caturvargaphalapradā // MBhT_7.26 klīṃ bījaṃ me śiraḥ pātu tad ākhyātaṃ lalāṭakam / klīṃ bījaṃ cakṣuṣoḥ pātu sarvāṅgaṃ me sadāvatu // MBhT_7.27 aiṃ bījaṃ me mukhaṃ pātu hrīṃ jaṅghāṃ parirakṣatu / śrīṃ bījaṃ skandhadeśaṃ me vāgbhavaṃ me bhujadvayam // MBhT_7.28 hakāraṃ me dakṣabhujaṃ kṣakāraṃ vāmahastakam / kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama // MBhT_7.29 rakāraṃ pṛṣṭhadeśaṃ ca rakāraṃ dakṣapārśvakam / jūṅkāraṃ vāmapārśve tu sakāraṃ merum eva tu // MBhT_7.30 makāraṃ cāṅgulīḥ pātu lakāraṃ me nakhopari / vakāraṃ me nitambaṃ ca rakāraṃ jānuyugmakam // MBhT_7.31 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu / hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu // MBhT_7.32 aiṃ bījaṃ pātu pūrve tu hrīṃ bījaṃ dakṣiṇe 'vatu / śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam // MBhT_7.33 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu / devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā // MBhT_7.34 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu / iti te kathitaṃ kānte kavacaṃ paramādbhutam // MBhT_7.35 gurumantraṃ japitvā tu kavacaṃ prapaṭhed yadi / sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ // MBhT_7.36 pūjākāle paṭhed yas tu kavacaṃ mantravigraham / pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari // MBhT_7.37 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ // MBhT_7.38 bhūrje vilikhya guṭikāṃ svarṇasthā dhārayed yadi / tasya darśanamātreṇa vādino niṣprabhāṃ gatāḥ // MBhT_7.39 vivāde jayam āpnoti raṇe ca nirṛtir iva / sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ // MBhT_7.40 sahasrāre bhāvayaṃ stāṃ trisandhyaṃ prapaṭhed yadi / sa eva siddho lokeśo nirvāṇapadam īhate // MBhT_7.41 samastamaṅgalaṃ nāma kavacaṃ paramādbhutam / yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana // MBhT_7.42 deyaṃ śiṣyāya śāntāya cānyathā patanaṃ bhavet / abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet // MBhT_7.43 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet / sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet // MBhT_7.44 samāptaṃ kavacaṃ devi kim anyac chrotum icchasi / tava snehānubandhena kiṃ mayā na prakāśitam // MBhT_7.45 kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye / anena vāyuyogena kuṇḍalīcakraṃ saṃcaret // MBhT_7.46 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ / snānakarma tataḥ kṛtvā saṃdhyāṃ kuryāt puroditām // MBhT_7.47 śrīdevy uvāca / saṃdhyāyāḥ kīdṛśaṃ dhyānaṃ vada me parameśvara / śrīvidyāviṣaye nātha viśeṣo mayi kathyatām // MBhT_7.48 śrīśiva uvāca / dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm / prabhāte vāgbhavāṃ devī madhyāhne madanātmikām // MBhT_7.49 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm / pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām // MBhT_7.50 vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet / śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet // MBhT_7.51 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām / sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ // MBhT_7.52 evaṃ dhyātvā maheśāni saṃdhyāṃ kuryād vicakṣaṇaḥ / śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām // MBhT_7.53 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm / tripurā paramā vidyā mahāvidyā pativratā // MBhT_7.54 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana / ata eva maheśāni ādau liṅgaṃ prapūjayet // MBhT_7.55 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ / tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm // MBhT_7.56 śrīdevy uvāca / kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara / ādhārabhede deveśa sādhakaḥ phalabhāg bhavet // MBhT_7.57 śrīśaṃkara uvāca / pūjayet pārthive liṅge pāṣāṇe liṅgake tathā / svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake // MBhT_7.58 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā / kāryabhede lauhaliṅge bhasmanirmāṇaliṅgake // MBhT_7.59 vālukānirmite liṅge gomaye vātha pūjayet / pārthive pūjanaṃ devi toḍalākhye mayoditam // MBhT_7.60 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet / saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet // MBhT_7.61 raupyaṃ ca svarṇaliṅgaṃ ca svarṇapātre nidhāya ca / tasmād uttolya taṃ liṅgaṃ dugdhamadhye dinatrayam // MBhT_7.62 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet / ṣoḍaśenopacāreṇa vedyān tu pārvatīṃ yajet // MBhT_7.63 tasmād uttolya taṃ liṅgaṃ gaṅgātoye dinatrayam / tato vedoktavidhinā saṃskāram ācaret sudhīḥ // MBhT_7.64 śrīcaṇḍikovāca / liṅgapramāṇaṃ deveśa kathayasva mayi prabho / pārthive ca śilādau ca viśeṣo yadi vā bhavet // MBhT_7.65 śrīśiva uvāca / mṛttikātolakaṃ grāhyam athavā tolakadvayam / etadanyaṃ na kartavyaṃ kadācid api pārvati // MBhT_7.66 śilādau parameśāni sthūlaṃ ca phaladāyakam / aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam // MBhT_7.67 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet / sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari // MBhT_7.68 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam // MBhT_7.69 Mātṛkābhedatantra, aṣṭamaḥ paṭalaḥ śrīdevy uvāca / śṛṇu nātha parānanda parāparakulātmaka / tvāṃ vinā trāṇakartā ca mama jñāne na vartate // MBhT_8.1 pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā / śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // MBhT_8.2 pāradasya śatāṃśaikaṃ mama jñāne na vartate / śivabījaṃ mahādeva śivarūpaṃ na cānyathā / liṅgarūpaṃ kathaṃ deva tad vadasva mayi prabho // MBhT_8.3 śrīśiva uvāca / yathā jyotirmayaṃ liṅgaṃ kailāsaśikhare mama / tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ // MBhT_8.4 pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā / śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param // MBhT_8.5 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi / pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā // MBhT_8.6 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā / pāradaṃ parameśāni brahmaviṣṇuśivātmakam // MBhT_8.7 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ / sa eva dhanyo deveśi sa jñānī sa tu tattvavit // MBhT_8.8 sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ / aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ // MBhT_8.9 striyaḥ svabhāvacapalā gopituṃ na hi śakyate / ata eva hi deveśi viratā bhava pārvati // MBhT_8.10 śrīdevy uvāca / kathayasva kṛpānātha karuṇā yadi vartate / tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā // MBhT_8.11 śrīśiva uvāca / pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet / tāḍanād vittanāśaḥ syāt tāḍanāt sutahīnatā / tāḍanād rogayuktaḥ syāt tāḍanān maraṇaṃ bhavet // MBhT_8.12 śrīdevy uvāca / etad vighnādikaṃ nātha satyam eva na saṃśayaḥ / vighnādirahitaṃ nātha kathayasva dayānidhe // MBhT_8.13 śrīśiva uvāca / pārade śivanirmāṇe nānāvighnaṃ yataḥ śive / ata eva hi tatrādau śāntisvastyayanaṃ caret // MBhT_8.14 dvādaśaṃ pārthivaṃ liṅgam upacāraiś ca ṣoḍaśaiḥ / paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā // MBhT_8.15 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet / bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari // MBhT_8.16 alaṃkāraṃ yathāśakti dadyāt kalyāṇahetave / pūjayed bahuyatnena bilvapattreṇa pārvati // MBhT_8.17 toḍaloktena vidhinā pratyekenāyutaṃ japet / ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet // MBhT_8.18 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum / dakṣiṇāntaṃ samācarya haviṣyāśī jitendriyaḥ // MBhT_8.19 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana / asmiṃs tantre haviṣyānnaṃ tāmbūlaṃ mīnam uttamam // MBhT_8.20 homayet parameśāni daśāṃśaṃ vā śatāṃśam / homasya dakṣiṇā kāryā tadā vighnair na lipyate // MBhT_8.21 tataḥ parasmin divase pāradam ānayed budhaḥ / tasyopari japen mantraṃ sarvavandyanavātmakam // MBhT_8.22 vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam / vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye // MBhT_8.23 imaṃ mantraṃ maheśāni prajaped auṣadhopari / pārade prajapen mantram aṣṭottaraśataṃ yadi // MBhT_8.24 tad evauṣadhayogena baddho bhavati nānyathā // MBhT_8.25 tataḥ parasmin divase śṛṇu matprāṇavallabhe / varayet karmakartāraṃ yathoktavibhavāvadhi // MBhT_8.26 suvarṇaṃ campakākāraṃ karṇayugme nivedayet / catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ sumanoharam // MBhT_8.27 hastadvaye maheśāni dadyād valayayugmakam / valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca // MBhT_8.28 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive / evaṃ kṛtvā maheśāni śivarūpaṃ vicintayet // MBhT_8.29 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati / prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca / prastareṇa samāloḍya kuryāt kardamavat priye // MBhT_8.30 nirmāṇayogyaṃ tatraiva yadi syāt surasundari / tadā nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret // MBhT_8.31 svapuṣpasaṃyute vastre aṅgāre ca karīṣake / kiṃcid uṣṇaṃ prakartavyaṃ yato dṛḍhataro bhavet // MBhT_8.32 tato nirmāya taṃ liṅgaṃ punar dṛḍhataraṃ caret / svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ // MBhT_8.33 kiṃcid uṣṇaṃ prakartavyaṃ yāvad dṛḍhataro bhavet / vinā hy auṣadhayogena bhasma bhavati nānyathā // MBhT_8.34 Mātṛkābhedatantra, navamaḥ paṭalaḥ śrīśiva uvāca / bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe / kartāraṃ varayed ādau yathoktavibhavāvadhi // MBhT_9.1 suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet / hastayugme ca valayam aṅgurīyaṃ tathaiva ca // MBhT_9.2 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam / grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam // MBhT_9.3 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam / uṣṇīṣaṃ śuklavarṇaṃ ca uṣṇīṣaṃ pītavāsasam // MBhT_9.4 evaṃ hi varayed devi karmayogyaṃ vicintayet / cintayec chivarūpaṃ ca cintayet triguṇātmakam // MBhT_9.5 tataḥ parasmin divase śāntisvastyayanaṃ caret / nirmitaṃ śuddhasvarṇena bilvapattreṇa sundari // MBhT_9.6 sahasrasaṅkhyayā devi pārthivaṃ dvādaśaṃ yajet / ṣoḍaśenopacāreṇa paṭṭavastrayugena ca // MBhT_9.7 alaṃkāravicitraiś ca pūjayet parameśvaram / bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet // MBhT_9.8 svarṇāsanena saṃsthāpya pratyekaṃ pūjanaṃ caret / pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ // MBhT_9.9 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ / diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye // MBhT_9.10 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe / vālukānirmite vāpi kuṇḍe vā parameśvari // MBhT_9.11 dvātriṃśadaṅgulimānaṃ vistṛtaṃ tatsamaṃ priye / ṣoḍaśāṅgulimānaṃ hi kuṇḍaṃ kuryāt sulakṣaṇam // MBhT_9.12 tadūrdhve parameśāni vedanetrāṅguliṃ śive / eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā // MBhT_9.13 etad anyataraṃ kumbhaṃ sthāpayed vedikopari / paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ // MBhT_9.14 homayed bilvapattreṇa yathoktena sureśvari / trimadhvaktena vidhinā tataḥ siddho bhaved dhruvam // MBhT_9.15 tatas tu dakṣiṇā kāryā yathoktavibhavāvadhi / sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet // MBhT_9.16 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ / ata eva maheśāni dakṣiṇā vibhavāvadhi // MBhT_9.17 varāhavat samānīya janmamātre 'pi sundari / pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ // MBhT_9.18 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param / punaś ca bhakṣayed dhīmāṃs tato dugdhaṃ tu bhakṣayet // MBhT_9.19 tataś ca vatsam ānīya navadvāraṃ prayatnataḥ / sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ // MBhT_9.20 tataś ca helakīmantram aṣṭottaraśataṃ japet / gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam // MBhT_9.21 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ / tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ // MBhT_9.22 vahnisthite maheśāni na spṛśet kuṇḍam uttamam / kuṇḍe suśītale jāta utthāpya bahuyatnataḥ // MBhT_9.23 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet / viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram // MBhT_9.24 pāradaṃ tolakaṃ mānaṃ tāmrapātre tu lepayet / cūrṇaṃ kuryān maheśāni gandhakaṃ sārdhaṃ tolakam // MBhT_9.25 samācchādya prayatnena cūrṇena parameśvari / saṃdahed bahuyatnena mandamandena vahninā // MBhT_9.26 kṛṣṇavarṇaṃ reṇuyutaṃ dṛṣṭvā utthāpya sundari / rattipramāṇaṃ tad dravyaṃ bhakṣayed yadi sundari // MBhT_9.27 satyaṃ satyaṃ sarvakuṣṭhaṃ bhakṣaṇān nāśam āpnuyāt / anupānam uṣṇatoyaṃ matsyādīn parivarjayet // MBhT_9.28 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī / prathame divase putrān dvitīye divase dhanam // MBhT_9.29 tṛtīye divase śaktiṃ caturthe divase gṛham / pañcame divase rogaṃ nāśaṃ tu jāyate dhruvam // MBhT_9.30 ata eva maheśāni ātmasvastyayanaṃ caret / pūrvoktavidhinā mantrī caturguṇaṃ samācaret // MBhT_9.31 Mātṛkābhedatantra, daśamaḥ paṭalaḥ śrīdevy uvāca / narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā / dhyānānurūpiṇaṃ devam ekatvaṃ vā kathaṃ vada // MBhT_10.1 śrīśiva uvāca / guruvaktrān mahāmantro labhyate sādhakottamaiḥ / yady eko jāyate vīryas tasya mūrtir bhaved dhruvam // MBhT_10.2 devatāyāḥ śarīraṃ ca bījād utpadyate priye / guror ājñānusāreṇa cānyamūrtis tu jāyate // MBhT_10.3 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate / ata eva maheśāni caikatvaṃ parikathyate // MBhT_10.4 śrīdevy uvāca / yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet / acākṣuṣe mahādeva dhyānaṃ vā kīdṛśaṃ bhavet // MBhT_10.5 śrīśiva uvāca / śabdabrahmamayaṃ devi mama vaktrād vinirgatam / ākārarahite devi yathā dhyānādikaṃ bhavet // MBhT_10.6 tathaivoccāraṇenaiva bhaktiyuktena cetasā / satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ // MBhT_10.7 śrīdevy uvāca / paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara / yena vākyena deveśa devī tuṣṭā bhavaty api // MBhT_10.8 śrīśiva uvāca / mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet / chāgale ca tathā siṃhe vyāghre ca parameśvari // MBhT_10.9 paśuśabdaṃ yojayitvā mahādevyai nivedayet / paśubhāvasthito mantrī mahiṣo dīyate yadi // MBhT_10.10 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ / samyak phalaṃ na labhate daśāṃśaṃ labhate priye // MBhT_10.11 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ / sa eva siddhim āpnoti phalaṃ samyak priyaṃvade // MBhT_10.12 paśudānaṃ vinā devi pūjayen na kadācana / tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ // MBhT_10.13 kevalaṃ balidānena siddho bhavati nānyathā / nirdhanaḥ parameśāni yadi pūjādikaṃ caret // MBhT_10.14 vatsarānte pradātavyaṃ balim ekaṃ sureśvari / anyathā naiva siddhiḥ syād ājanma pūjanād api // MBhT_10.15 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike / aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari // MBhT_10.16 kevalaṃ balidānena cāśvamedhaphalaṃ bhavet / yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā // MBhT_10.17 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ / na bhakṣed yadi mohena na yajñaphalabhāg bhavet // MBhT_10.18 tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet / brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam // MBhT_10.19 sa pūtaḥ sarvapāpebhyo yadi caikākṣaraṃ śrutam / mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi // MBhT_10.20 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim / śabdabrahmamayaṃ jñātvā samastaṃ yadi caṇḍike // MBhT_10.21 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ / aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam // MBhT_10.22 caturvedena sāṅgena śravaṇenaiva yataḥ phalam / asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm // MBhT_10.23 brahmarūpam idaṃ tantraṃ sārāt sāraṃ parāt param // MBhT_10.24 Mātṛkābhedatantra, ekādaśaḥ paṭalaḥ śrīcaṇḍikovāca / prāsādaṃ maṇḍapaṃ vāpi yadi devyai nivedayet / vidhānaṃ tasya māhātmyaṃ vada me parameśvara // MBhT_11.1 kūpādikaṃ mahādeva yadi devyai nivedayet / vidhānaṃ tasya māhātmyaṃ vada me parameśvara // MBhT_11.2 śrīśaṅkara uvāca / śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet / tasyaiva paścime bhāge vedikāṃ caturasrakām // MBhT_11.3 prakuryād bahuyatnena vastreṇa veṣṭanaṃ careta / tadabhāve maheśāni tṛṇenainaṃ ca veṣṭayet // MBhT_11.4 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet / yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet // MBhT_11.5 īśakumbhe yajed devīm āgneyām agnidaivatam / catuḥṣaṣṭyupacāreṇa pūjayed iṣṭadevatām // MBhT_11.6 abhāve pūjayed devīṃ tadardhena prayatnataḥ / athavā parameśāni yathāśaktyupacārataḥ // MBhT_11.7 pūjayed bahuyatnena tato homādikaṃ caret / āgamoktena vidhinā kuryāt tatra kuśaṇḍikām // MBhT_11.8 trimadhvaktena deveśi bilvapatreṇa homayet / sahasraṃ homayen mantrī śatanyūnaṃ na kārayet // MBhT_11.9 pūrṇāhutiṃ tato dattvā tato vākyaṃ samācaret / adyetyādi samuccāryaṃ sauramāsaṃ samuccaret // MBhT_11.10 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā / prāptaye parameśāni tato mūlaṃ samuccaret // MBhT_11.11 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau / kumbhatoyena deveśi snāpayed yajamānakam // MBhT_11.12 surās tv ādīn samuccārya śāntiṃ kuryāt tato guruḥ / sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ // MBhT_11.13 suvarṇaṃ campakākāraṃ karṇayugme nivedayet / catuṣkoṇayutaṃ svarṇaṃ grīvāyāṃ pariyojayet // MBhT_11.14 uṣṇīṣaṃ ca tato dadyāt kaṇṭhe mālāṃ niyojayet / tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake // MBhT_11.15 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet / evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet // MBhT_11.16 guruṃ vā guruputraṃ vā varayed yatnataḥ sudhīḥ / sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai // MBhT_11.17 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum / guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ // MBhT_11.18 svīyena paridhānena vāsasā toṣayet svayam / svayaṃ hotā bhaved vipro guror ājñānusārataḥ // MBhT_11.19 māyābījaṃ samuccārya ādhāraśaktaye namaḥ / anena manunā devi vedisaṃskāram ācaret // MBhT_11.20 bhūrasītyādimantreṇa ghaṭayugmābhimantritam / astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet // MBhT_11.21 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ / evaṃ kūpādidāneṣu kartavyaṃ parameśvari // MBhT_11.22 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ / kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret // MBhT_11.23 caturhastapramāṇaṃ ca madhyabhāge tu protanam / mūlamantraṃ samuccārya tato vahnivadhūṃ nyaset // MBhT_11.24 tato yaṣṭiṃ samuccārya potayāmi vadet sudhīḥ / tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ // MBhT_11.25 dhenusaṃtaraṇenaiva phalahāniḥ prajāyate / svarṇaṃ rūpyaṃ pravālaṃ ca dakṣiṇāṃ pariyojayeta // MBhT_11.26 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ // MBhT_11.27 anenaiva vidhānena kūpādyutsargam ācaret / vāpīkūpataḍāgādi hy anenotsargam ācaret // MBhT_11.28 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam / utsṛjya parayā bhaktyā mahādevyai prayatnataḥ // MBhT_11.29 puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari / saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye // MBhT_11.30 kailāse nivasen nityaṃ devyā varaprasādataḥ / svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ // MBhT_11.31 aśvamedhasahasreṇa vājapeyaśatena ca / yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet // MBhT_11.32 merutulyaṃ suvarṇaṃ tu brāhmaṇe vedapārage / dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet // MBhT_11.33 pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām / pradadyād bahuyatnena brāhmaṇe vedapārage // MBhT_11.34 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // MBhT_11.35 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam / tasmāl lakṣaguṇaṃ puṇyam anena parameśvari // MBhT_11.36 śrīcaṇḍikovāca / yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ / idānīṃ yajñasūtrasya vidhānaṃ mayi kathyatām // MBhT_11.37 śrīśaṃkara uvāca / yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane / ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ // MBhT_11.38 yajuṣāṃ sūtramānaṃ hi āścaryaṃ śailaje param / bāhumūlapramāṇena yajñasūtraṃ dvijātibhiḥ / dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana // MBhT_11.39 sāmagasya yajñasūtraṃ trividhaṃ varavarṇini / brahmarandhrān nābhideśaparyantaṃ yajñasūtrakam // MBhT_11.40 athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet / tasmāt pṛṣṭhān merudaṇḍaparyantaṃ yajñasūtrakam // MBhT_11.41 athavā parameśāni prakārāntarakaṃ śṛṇu / grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam // MBhT_11.42 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam / athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ // MBhT_11.43 atharvī dhārayed yajñasūtraṃ paramamohanam / ājñācakrān nābhideśaparyantaṃ yajñasūtrakam // MBhT_11.44 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam / sa caṇḍālasamo devi yadi vyāsasamo bhavet // MBhT_11.45 Mātṛkābhedatantra, dvādaśaḥ paṭalaḥ śrīśaṃkara uvāca / athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham // MBhT_12.1 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale // MBhT_12.2 pustikāyāṃ ca gaṅgāyāṃ śivaliṅge prasūnake / śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet // MBhT_12.3 yantre lakṣaguṇaṃ puṇyaṃ mūrtau lakṣaṃ sulocane / ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye // MBhT_12.4 pustikāyāṃ sahasraṃ tu gaṅgāyāṃ tatsamaṃ phalam / śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake // MBhT_12.5 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk / śālagrāme ca pūjāyāṃ na likhed yantram uttamam // MBhT_12.6 maṇau sthite maheśāni na likhed yantram uttamam / pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam // MBhT_12.7 pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ / parivārān yajet tatra ghaṭe tu parameśvari // MBhT_12.8 yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet / samastadevatārūpaṃ ghaṭaṃ tu paricintayet / suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari // MBhT_12.9 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ / tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ // MBhT_12.10 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet / yadi kuryāt tu mohena yajed vāradvayaṃ priye // MBhT_12.11 dviguṇaṃ pūjanaṃ tatra dviguṇaṃ balidānakam / dviguṇaṃ prajapen mantraṃ dviguṇaṃ homayet sudhīḥ // MBhT_12.12 anyathā viphalā pūjā viphalaṃ balidānakam / sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet // MBhT_12.13 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham // MBhT_12.14 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam / pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet // MBhT_12.15 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam / svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam // MBhT_12.16 sarvasiddhīśvaro raupye phalaṃ tasmāc caturguṇam / tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃcayam // MBhT_12.17 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā / gaṅgāyāṃ ca lakṣaguṇaṃ lākṣāyāṃ rogavān bhavet // MBhT_12.18 sphāṭike sarvasiddhiḥ syāt tathā mārakate priye / lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake // MBhT_12.19 vālukāyāṃ kāmyasiddhir gomaye ṛtuhiṃsanam / sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam // MBhT_12.20 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te / atiriktaphalāny etaddhārasya sulocane // MBhT_12.21 śivasya pūjanād devi caturvargādhipo bhavet / aṣṭaiśvaryayuto martyaḥ śambhunāthasya pūjanāt // MBhT_12.22 svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet / svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā / teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt // MBhT_12.23 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ / tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake // MBhT_12.24 bhagnaikabilvapattrasya sahasrakena bhāgataḥ / merutulyasuvarṇena tatphalaṃ na hi labhyate // MBhT_12.25 śuddhāśuddhavicāro 'pi nāsti tac chivapūjane / yena tena prakāreṇa bilvapattraiḥ prapūjanāt / sarvasiddhiyuto bhūtvā sa naraḥ siddho hi // MBhT_12.26 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ / te sarve tṛptim āyānti kevalaṃ śivapūjanāt // MBhT_12.27 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet / liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ // MBhT_12.28 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ // MBhT_12.29 sākṣād dhomo maheśāni śivasya pūjanād bhavet / mahāyajñeśvaro martyaḥ śivasya pūjanād bhavet // MBhT_12.30 kuśāgramānaṃ yat toyaṃ tat toyena yajed yadi / satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam // MBhT_12.31 puṣpaṃ ca merusadṛśaṃ liṅgopari niyojanāt / liṅgasya mastake devi yad annaṃ paritiṣṭhati // MBhT_12.32 tadannasya ca dānena kṣitidānaphalaṃ labhet // MBhT_12.33 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet / brahmāṇḍapātrasampūrṇam annadānaphalaṃ labhet // MBhT_12.34 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam / sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet // MBhT_12.35 sāmānyatoyam ānīya yadi snāyān maheśvaram / sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet // MBhT_12.36 śrīcaṇḍikovāca / tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā / kathaṃ śākambharī tārā tripurā śāmbhavī katham // MBhT_12.37 śrīśaṃkara uvāca / kālī dehād yadā jātā sāvitrī vedamātṛkā / trivargadātrī sā devī brahmaṇaḥ śaktir eva ca // MBhT_12.38 guptarūpā mahāvidyā śaivī saikajaṭā parā / tasmāl lakṣmīr vaiṣṇavī yā trivargadāyinī śivā // MBhT_12.39 guptarūpā mahāvidyā śrīmattripurasundarī / śāmbhavī paramā māyā tripurā mokṣadāyinī // MBhT_12.40 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak / tathaiva puruṣaś caiko nāmamātravibhedakaḥ // MBhT_12.41 śrīcaṇḍikovāca / mantradhāraṇamātreṇa tadātmā tanmayo bhavet / kathaṃ vā vātulaḥ so 'pi kathaṃ vā rogavān bhavet // MBhT_12.42 śrīśaṃkara uvāca / mantracchannād vātulatvaṃ rogo dehe na jāyate / mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā // MBhT_12.43 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca / hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ // MBhT_12.44 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api / evaṃ mantraś cānyathā vā ceti bhrāntyā ca vātulaḥ // MBhT_12.45 luptavarṇe buddhināśaś chinne nāśo bhavet kila / hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ // MBhT_12.46 kathane mṛtyum āpnoti svapne 'pi śṛṇu śailaje / kālikāyāś ca tārāyā mantro 'pi jvaladagnivat // MBhT_12.47 viprarūpeṇa devena premabhāvena cetasā / yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam // MBhT_12.48 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ / toye śaityaṃ na jāyeta tathaivauṣadhasevane // MBhT_12.49 sadā vātulavat sarvaṃ pratyakṣe svapnavad bhavet / varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ // MBhT_12.50 śrīcaṇḍikovāca / mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā / yadi daivād bhaved deva tasyopāyaṃ vadasva me // MBhT_12.51 śrīśaṃkara uvāca / bahujāpāt tathā homāt kāyakleśādivistarāt / yadi bhaktir bhaved devi tasya siddhir adūrataḥ // MBhT_12.52 guruṇā tatsutenaiva sādhakena varānane / akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet // MBhT_12.53 guruṇā tatsutenaiva sādhakena samāhitaḥ / luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet // MBhT_12.54 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā / ekoccāre japen mantraṃ lakṣam ekaṃ varānane / gurvādinā maheśāni chinnadoṣanikṛntanam // MBhT_12.55 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā / dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ // MBhT_12.56 guruṇā tatsutenaiva sādhakenaiva śailaje / uktamārgeṇa deveśi japel lakṣacatuṣṭayam // MBhT_12.57 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret // MBhT_12.58 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ / caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave // MBhT_12.59 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet / kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ // MBhT_12.60 svapne 'pi mantrakathane śmaśāne caiva śailaje / uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam // MBhT_12.61 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret / tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ // MBhT_12.62 caturguṇaṃ hi kartavyaṃ pūrvoktaṃ pūjanaṃ caret / kuje vā śanivāre vā prathame gamanaṃ caret / saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet // MBhT_12.63 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā / svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret // MBhT_12.64 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam / bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam // MBhT_12.65 rājapatnī yena tuṣṭā toṣayet tena vāsasā / alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet // MBhT_12.66 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam / sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam // MBhT_12.67 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati / evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret // MBhT_12.68 ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim / aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ // MBhT_12.69 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam / sahasraṃ homayet paścād bilvapattrair varānane // MBhT_12.70 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ // MBhT_12.71 Mātṛkābhedatantra, trayodaśaḥ paṭalaḥ śrīcaṇḍikovāca / śṛṇu nātha parānanda parāparajagatpate / idānīṃ śrotum icchāmi mālāyāḥ kīdṛśo japaḥ / kā mālā kasya devasya tad vadasva samāhitaḥ // MBhT_13.1 śrīśaṃkara uvāca / vaiṣṇave tulasīmālā gajadantair gaṇeśvare / kālikāyā mahāmantraṃ japed rudrākṣamālayā // MBhT_13.2 tārāyāś ca japen mantrī mahāśaṅkhākhyamālayā / mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ // MBhT_13.3 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā / tathaiva sakalā vidyā mahāśaṅkhe vaset sadā // MBhT_13.4 sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet / svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām // MBhT_13.5 kālikāyāś ca sundaryā rudrākṣaiḥ prajapet sadā / bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye // MBhT_13.6 śmaśāne dhusturair mālā japed dhūmāvatīvidhau / iti te kathitaṃ kānte mahāmālāvinirṇayam // MBhT_13.7 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā / yena mālā susiddhā ca nṇāṃ sarvaphalapradā // MBhT_13.8 mālāyāś cādhikā kānte granthiś caikā phalapradā / ekapañcāśikāyāṃ ca mālāyāṃ parameśvari // MBhT_13.9 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām / sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam // MBhT_13.10 sarvadevasya mālāyāṃ sarvatra parameśvari / brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā // MBhT_13.11 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet / mūlena grathitaṃ kuryāt praṇavenāthavā priye // MBhT_13.12 granthimadhye ca guṭikāṃ kuryād atimanoharām / sūtradvayaṃ maheśāni milanaṃ kārayet tataḥ // MBhT_13.13 meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam / evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ // MBhT_13.14 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet / karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam // MBhT_13.15 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam / śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt // MBhT_13.16 chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet / evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret // MBhT_13.17 kampane yo japen mantraṃ yadi siddhiṃ prayacchati / yatnena gurum ānīya dvāviṃśadupacārataḥ // MBhT_13.18 kumbhasthāpanakaṃ kṛtvā pūjayed iṣṭadevatām / tato huned bilvapattrair aṣṭottaraśatāhutim // MBhT_13.19 trimadhvaktena vidhinā dhūnane 'pi ca sundari / saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ // MBhT_13.20 karabhraṣṭe tathā chinne puraścaraṇam ācaret / japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ // MBhT_13.21 pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam / pañcāṅgasya pramāṇena sarvakarma samāpayet // MBhT_13.22 daridraḥ parameśāni yadi vighnaparāyaṇaḥ / ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum // MBhT_13.23 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye / kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet // MBhT_13.24 anenaiva vidhānena vighnajālair na lipyate // MBhT_13.25 Mātṛkābhedatantra, caturdaśaḥ paṭalaḥ śrīcaṇḍikovāca / mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet / jīvātmā kuṇḍalīmadhye pradīpakalikā yathā // MBhT_14.1 nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī / bhujyate saiva dehasthā kā cintā sādhakasya ca / tan me brūhi mahādeva yady ahaṃ tava vallabhā // MBhT_14.2 śrīśaṃkara uvāca / bhogas tu trividho devi divyavīrapaśukramāt / nirlipto divyabhāvasthaḥ kuṇḍalī bhujyate yadi // MBhT_14.3 ajihvāntā kuṇḍalinī vīrasya vīravandite / mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ // MBhT_14.4 dvijāter divyabhāvaś ca sadā nirvāṇadāyakaḥ / vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ // MBhT_14.5 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu / paśunā bhaktiyuktena prasādaṃ bhujyate yadi // MBhT_14.6 svargabhogī bhavaty eva maraṇe nādhikāritā / janmāntaram avāpnoti mahādevyāḥ prasādataḥ // MBhT_14.7 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ / divyavīraprasādena nirvāṇī nātra saṃśayaḥ // MBhT_14.8 prasādabhogī yo devi sa paśur nātra saṃśayaḥ / maraṇe nādhikāro 'sti paśubhāvasthitasya ca // MBhT_14.9 naiva muktir bhavet tasya janma cāpnoti niścitam // MBhT_14.10 śrīcaṇḍikovāca / vada me parameśāna divyavīrasya lakṣaṇam / yat kṛte divyavīrasya mahāmuktir bhaviṣyati // MBhT_14.11 śrīśaṃkara uvāca / sākṣād brahmamayī devī cābhiśaptā ca vāruṇī / śāpamocanamātreṇa brahmarūpā sudhā parā // MBhT_14.12 nivedanān mahādevyai tat tad devī bhavet kila / mūlādhārāt kuṇḍalinīm ājihvāntāṃ vibhāvayet // MBhT_14.13 tanmukhe dānamātreṇa jñānavān sādhako bhavet / yathaiva kuṇḍalī devī dehamadhye vyavasthitā // MBhT_14.14 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām / kuṇḍalyā samabhāvena śaktivaktre pradāpayet // MBhT_14.15 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam / avaśyam eva gṛhṇīyāt tādātmyena varānane // MBhT_14.16 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi / gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada // MBhT_14.17 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet / śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ // MBhT_14.18 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila / pādādimastakāntaṃ vai snānakāle pramajjati // MBhT_14.19 pādasparśo na doṣāya parabrahmaṇi śailaje / paramātmani līne ca tathaiva parameśvari // MBhT_14.20 iti te kathitaṃ devi divyavīrasya lakṣaṇam / vīratantre ca kathitaṃ māhātmyaṃ prāṇavallabhe // MBhT_14.21 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam / divyaśaktir vīraśaktir guruśaktis tathā parā // MBhT_14.22 kulaśaktiḥ kāminī ca navaśaktiḥ kumārikā / śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam // MBhT_14.23 anyathā tu svadehasya nigraho jāyate dhruvam / saptajanmani sā devī pukkasī pativarjitā // MBhT_14.24 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret / kadācin na yajec cānyaṃ puruṣaṃ parameśvari // MBhT_14.25 anyasya yajanāc caṇḍi sarvanāśo bhaved dhruvam / kāntasyāyurvihīnatvaṃ vipatiṃ ca pade pade // MBhT_14.26 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate / avaśyaṃ pūjayen nityaṃ gurudevaṃ sanātanam // MBhT_14.27 bhadrābhadravicāraṃ ca yā karoti gurusthale / tasyā mantraṃ krodhayuktaṃ vipattiś ca pade pade // MBhT_14.28 varaṃ janamukhān nindā varaṃ prāṇān parityajet / tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam // MBhT_14.29 sadā bhayaṃ ca kāpaṭyaṃ varjayed gurupūjane // MBhT_14.30 śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret / satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ // MBhT_14.31 abhaktyā parameśāni yadi dhāraṇam ācaret / japapūjādikaṃ tasyāḥ saṃdahet tena tejasā // MBhT_14.32 śrīcaṇḍikovāca / sapatnīkaṃ yajed devaṃ guruṃ nirvāṇadāyakam / tasya saṅgaṃ parityajya katham ātmaniyojanam // MBhT_14.33 śrīśaṃkara uvāca / śṛṇu devi pravakṣyāmi guror ājñānusārataḥ / dhārayet tejasaṃ bhaktyā svayaṃ lipsāvivarjitā // MBhT_14.34 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ / gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ // MBhT_14.35 ekasya pūjanāt kānta ubhayoḥ pūjanaṃ bhavet / guruputro gaṇeśaś ca guruputraḥ ṣaḍānanaḥ // MBhT_14.36 ekaṃ gurusutaṃ kānte pūjane yā sadā ratā / anyaṃ gurusutaṃ kānte pūjayen na kadācana // MBhT_14.37 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet / ekasya pūjanād devi mahāsiddhīśvaro bhavet // MBhT_14.38 ubhayos trīṇi catvāri yā nārī pūjanaṃ caret / tasyāḥ samastaṃ viphalaṃ dhyānādijapapūjanam // MBhT_14.39 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet / manojñaṃ śāstravettāraṃ nigrahānugrahe ratam // MBhT_14.40 sundaraṃ yauvanonmattaṃ gurutulyaṃ jitendriyam / prāṇānte 'pi ca kartavyaṃ pūjanaṃ mokṣadāyakam // MBhT_14.41 no yajed yadi mohena saiva pāpamayī bhavet // MBhT_14.42