Pratītyasamutpādahṛdayakārikā (Pshk) nāgārjunakṛtā dvādaśa ye 'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ / te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat // Pshk_1 // ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca / śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ // Pshk_2 // tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ / traya udbhavanti bhūyastadeva[tu] bhramati bhavacakram // Pshk_3 // hetuphalañca[hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ / śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ // Pshk_4 // svādhyāyadīpamudrādarpaṇaghoṣa 'rkakāntabījāmlaiḥ / skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau // Pshk_5 // ya ucchedaṃ prakalpayatyatisūkṣme 'pi vastuni / pratītyasambhavasyārthamavijñaḥ sa na paśyati // Pshk_6 // nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana / draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Pshk_7 // pratītyasamutpādahṛdayakārikā ācārya nāgārjunakṛtā samāptā /