paṇḍitarājaśrījagannāthaviracitaṃ prāṇābharaṇam / tatkṛtayaiva ṭippaṇyā sametam / vidvāṃso vasudhātale paravacaḥślāghāsu vācaṃyamā bhūpālāḥ kamalāvilāsamadironmīlanmadāghūrṇitāḥ / āsye ghāsyati kasya lāsyamadhunā dhanyasya kāmālasasvarvāmādharamādhurīmadharayanvācāṃ vilāso mama // JPran_1 // vidvāṃsa ityādi prāyadarśanābhiprāyametat / tena sahṛdayairna manāgapi vimanāyitavyam / bhāvadhvaniścāyam / uttarārdhapratipādyārthālambanāyā etatpadyaprayogānubhāvāyāḥ kavigatacintāyāḥ prādhānyenābhivyakteḥ / anupāttobhayanimittako vyatirekaḥ sphuṭo 'laṃkāraḥ / kāmālasatvaṃ vāmāviśeṣamadharamādhurīprakarṣakam // vidrāṇaiva guṇajñatā samudito bhūyānasūyābharaḥ kālo 'yaṃ kalirājagāma jagatīlāvaṇyakukṣiṃbhariḥ / evaṃ bhāvanayā madīyakavite maunaṃ kimālambase jāgartu kṣitimaṇḍale ciramiha śrīkāmarūpeśvaraḥ // JPran_2 // kavigatarājaviṣayakaratibhāvadhvaniścāyam / ita ūrdhvamayameva ā caramapadyamanuvartayiṣyate / asya cātra maunānubhāvito varṇanīyālambano nirvedo guṇa iti preyolaṃkārāspadam / atra cācetanāyāṃ kavitāyāṃ cetanatvādhyavasāyamūlāsaṃbandhe saṃbandhātmikātiśayoktirvivakṣitā / tena bhāvanāmaunanirvedānāṃ saṃbodhanasya ca nānupapattiḥ // pārīndrāṇāṃ ghurīṇairavanitalaguhāgarbhataḥ saṃpatadbhiḥ svāpabhraṃśāparādhapracalitanayanaprāntamākarṇyamānaḥ / tvatprasthānāntarudyatpralayajaladharadhvānadhikkāradhīro ghṛṣṭakṣīrodatīro jagati vijayate dundubhidvandvanādaḥ // JPran_3 // atra rājālambanasya tādṛśanādaśravaṇoddīpitasya nayanapracalanānubhāvitasya giriguhāgarbhotpatanābhivyaktenāmarṣeṇa saṃcāriṇā paripoṣitasya pārīndragatotsāhasya sthāyino rājaviṣayakaratibhāvāṅgatvādrasālaṃkāratvam / yadāhuḥ - 'pradhāne 'nyatra vākyārthe yatrāṅgaṃ tu rasādayaḥ / kāvye tasminnalaṃkāro rasādiriti me matiḥ'; // iti / tṛtīyacaturthacaraṇayostu sphuṭāveva vyatirekātiśayau / ghṛṣṭāśabdena tādṛśanādo velācalapratibaddhatvādagre na gataḥ / anyathā lokālokācalamapi spṛśediti gamyate / eva mṛṣṭeti noktam / tathā sati śaithilyapratyayāpatteḥ // kiṃ brūmastava vīratāṃ vayamamī yasmindharākhaṇḍala krīḍākuṇḍalitabhru śoṇanayanaṃ dormaṇḍalaṃ paśyati / māṇikyāvalikāntidanturatarairbhūṣāsahasrotkarairvindhyāraṇyaguhāgṛhāvaniruhāstatkālamullāsitāḥ // JPran_4 // atra vindhyāraṇyagatānāṃ guhāgṛhāṇāmavaniruhāṃ ca vindhyagatānāṃ guhāgṛhāṇāmaraṇyagatānāmavaniruhāṇāṃ vā bhūṣaṇena kāryeṇāprastutena tvadarinārīṇāṃ svanagarāṇi parityajya niśi guhāgṛheṣu tarutaleṣu ca vinyasya sakalābharaṇāni kṛtaśayanānāṃ prātastvadāgamanasaṃbhrameṇa tatkarmakaṃ vismaraṇaṃ bhāravaśātparityāgo vā prastuto gamyata ityaprastutapraśaṃsā / kāryasya yathākathaṃcitprastutatve tu paryāyoktamalaṃkāraḥ // māhātmyasya paro 'vadhirnijagṛhaṃ gambhīratāyāḥ pitā ratnānāmahameka eva bhuvane ko vāparo mādṛśaḥ / ityevaṃ paricintya mā sma sahasā garvāndhakāraṃ gamo dugdhābdhe bhavatā samo vijayate śrīprāṇanārāyaṇaḥ // JPran_5 // atropamānasya guṇaviśeṣaprayuktasādṛśyābhāvanibandhanamutkarṣaṃ parihartuṃ varṇyamānasādṛśyātmakaḥ pratīpālaṃkārabhedaḥ / sa copamāviśeṣa ityeke / vicchittivailakṣaṇyādatirikta evetyapare // tattvo janma sitāṃśuśekharatanujyotsnānimagnātmano dugdhāmbhonidhimugdhavīcivalayaiḥ sākaṃ parikrīḍanam / saṃvāsaḥ suralokasindhupuline vādaḥ sudhāṃśoḥ karaiḥ kasmānnojjvalimānamañcatutamāṃ deva tvadīyaṃ yaśaḥ // JPran_6 // atra yaśasi dhavalatātiśayastaddharmisaṃbandhaprayuktatvena kathita iti samasya viṣayaḥ / aṃśukṛtaścandre tatkṛtaśca bhagavati bhagavatkṛtaśca rājanītyevamuttarottaramupacīyamāno rājagata utkarṣaḥ pratīyata iti sāraviṣayaḥ // ābadhnāsyalakānnirasyasitamāṃ colaṃ rasākāṅkṣayā laṅkāyāvaśatāṃ tanoṣi kuruṣe jaṅghālalāṭakṣatam / pratyaṅgaṃ parimardanirdayamaho cetaḥ samālambase vāmānāṃ viṣaye nṛpendra bhavataḥ prāgalbhyamadbhutam // JPran_7 // atra prakṛtidharmigatayoḥ prakṛtāprakṛtayoḥ prakṛtayoreva vā vṛttāntayoḥ śleṣaḥ / sa ca ṣaṭsu sthaleṣu śabdanānātvanibandhano dvayoścārthanānātvanibandhanaḥ / dvāvapyetau śabdālaṃkārāviti prāñcaḥ / ādyo jatukāṣṭhanyāyena śabdaśleṣaṇācchabdālaṃkāraḥ, dvitīyastvekavṛntagataphaladvayanyāyenārthaśleṣaṇādarthālaṃkāra iti navyāḥ // deva tvāṃ paritaḥ stavantu kavayo lobhena kiṃ tāvatā stavyastvaṃ bhavitāsi yasya taruṇaścāpapratāpo 'niśam / kroḍāntaḥ kurutetarāṃ vasumatīmāśāḥ samāliṅgati dyāṃ cumbatyamarāvatī ca sahasā gacchatyagamyāmapi // JPran_8 // atra pratāpagataḥ pṛthivyādisaṃbandho liṅgaviśeṣāvacchinnatattatsādhāraṇaviśeṣaṇābhivyaktakāmukavṛttāntābhinnatayā sthita iti samāsoktiḥ kāryarūpadharmaprayuktaśuddhasādhāraṇyena viśeṣaṇasāmyamālambya pravṛttā / sā ca nindotthāpakatvādadvyājastutau guṇaḥ // lokānāṃ vipadaṃ dhunoṣi kuruṣe saṃpattimatyutkaṭāmityalpetarajalpitairjaḍadhiyāṃ bhūpāla mā gā madam / yatkīrtistava vallabhā laghutarabrahmāṇḍabhāṇḍodare piṇḍīkṛtya mahonnatāmapi tanuṃ kaṣṭena hā vartate // JPran_9 // atrāpi prāgvat / paraṃ tvādhārādheyānyataravistṛtatvasiddhiphalakānyataranyūnatvakalpanātsādhikālaṃkāro 'pi tasyāṃ guṇaḥ // kṣoṇīṃ śāsati mayyupadravalavaḥ kasyāpi na syāditi prauḍhaṃ vyāharato vacastava kathaṃ deva pratīmo vayam / pratyakṣaṃ bhavato vipakṣanivahairdyāmutpatadbhiḥ krudhā yadyuṣmatkulakoṭimūlapuruṣo nirbhidyate bhāskaraḥ // JPran_10 // iha tvadhikasamāsoktibhyāmanāliṅgitaiva sā [vyājastutiḥ] // āsvādena raso rasena kavitā kāvyena vaṇī tayā lokāntaḥkaraṇānurāgarasikaḥ sabhyaḥ sabhā cāmunā / dāridryānaladahyamānajagatīpīyūṣadhārādhara kṣoṇīnātha tathā bhavāṃśca bhavatā bhūmaṇḍalaṃ bhāsate // JPran_11 // mālādīpakametaditi prāñcaḥ / dīpakasya sādṛśyamūlakatāniyamānna mālādīpakamapi tvekāvalībheda iti tu vayam // amlāyanyadarātikairavakulānyamlāsiṣuḥ satvaraṃ dainyadhvāntakadambakāni parito neśustamāṃ tāmasāḥ / sanmārgāḥ prasaranti sādhunalinānyullāsamātanvate tanmanye bhavataḥ pratāpatapano deva prabhātonmukhaḥ // JPran_12 // iha rūpakaniṣpāditaliṅgakamanumānaṃ nimittavirahādutprekṣāyā ayogādvācakamanumitiparam // utkṣiptāḥ kabarībharaṃ vivalitāḥ pārśvadvayaṃ nyakkṛtāḥ pādāmbhojayugaṃ ruṣā parihṛtā dūreṇa celāñcalam / gṛhṇanti tvarayā bhavatpratibhaṭakṣmāpālavāmabhruvāṃ yāntīnāṃ gahaneṣu kaṇṭakacitāḥ ke ke na bhūmīrūhāḥ // JPran_13 // atra kaṇṭakacitatvena kabarīgrahaṇādeḥ saṃkīrṇatvātkāryadharmāntarā saṃkīrṇaśuddhasādhāraṇyena viśeṣaṇasāmyamālambya pravṛttā samāsoktiḥ // dṛṣṭiḥ saṃbhṛtamaṅgalā budhamayī deva tvadīyā sabhā kāvyasyāśrayabhūtamāsyamaruṇādhāro 'dharaḥ sundaraḥ / krodhaste 'śanimūrudāradhiṣaṇa svāntaṃ tu somāspadaṃ rājannūnamanūnavikrama bhavānsarvagrahālambanam // JPran_14 // atrotprekṣyamānasarvagrahālambanatvasya samānādhikaraṇeṣu dharmeṣu tattadgrahāśritāṅgakatveṣu viśeṣaṇībhūtaistattadgrahaiḥ saha viṣayasya rājño kalyāṇāśrayatvādiṣu viśeṣaṇānāṃ kalyāṇādīnāṃ śleṣeṇābhedasaṃpādanadvārā tādṛśadharmasādhāraṇatāsaṃpattau tannimittakotprekṣāsiddhiḥ // sṛṣṭiḥ sṛṣṭibhuvā purā kila paritrātuṃ jaganmaṇḍalaṃ tvaṃ caṇḍātapanirdayaṃ tapasi yajjvālājaṭālaiḥ karaiḥ / saṃrambhāruṇalocano raṇabhuvi prasthātukāmo 'dhunā jānīmo bhavatā na hanta viditaḥ śrīkāmarūpeśvaraḥ // JPran_15 // atra rājavarṇanāṅgatvena raverbhayotpādane varṇyatvena prastute sākṣāttadananuguṇatvenāprastutena prasthānena sākṣāttadanuguṇaṃ ripukartṛkaṃ sūryamaṇḍalabhedanaṃ kāryaṃ gamyate // āyātā kamalāsanasya bhavanāddraṣṭuṃ trilokītalaṃ gīrvāṇeṣu dināni kānicidaho nītvā punaḥ kautukāt / bhrāntvā bhūvalaye mahākavikulopāsyā tavāsyāmbuje rājansaṃprati satyadhāmani girāṃ devī sukhaṃ vartate // JPran_16 // atraikasyādheyasyānekādhārasaṃbandhātparyāyaḥ / tatra prathamacaraṇagatamadhikaraṇamārthaviśleṣāvadhikapañcamyā viśleṣasyopaśleṣāpekṣatvenaupaśleṣikādhikaraṇasyākṣepagamyatvāt / satyadhāmanīti śleṣabhittikābhedādhyavasānena mukhasya satyalokatāsiddhau sukhavartanasiddhiḥ // vidvaddainyatamastrimūrtirathavā vairīndravaṃśāṭavīdāvāgniḥ kimaho mahojjvalayaśaḥśītāṃśudugdhāmbudhiḥ / kiṃ vānaṅgabhujaṃgadaṣṭavanitājīvāturevaṃ nṛṇāṃ keṣāmeṣa narādhipo na janayatyalpetarāḥ kalpanāḥ // JPran_17 // atra koṭīnāmāropāntaramūlakatvātparamparitasaṃśayaḥ sa cāhāryaḥ, mūlāropasya tathātvāt / kavāviva kavinibaddhapramātrantare 'pyāhāryabuddheravirodhāt // nadanti madadantinaḥ parilasanti vājivrajāḥ paṭhanti birudāvalīmahitamandire bandinaḥ / idaṃ tadavadhi prabho yadavadhi pravṛddhā na te yugāntadahanopamā nayanakoṇaśoṇadyutiḥ // JPran_18 // atra mukhyārthasya rājaviṣayāyāḥ kaviraterupakārakasya yadaiva tava kopodayastadaiva tava ripūṇāṃ saṃpado bhasmasādbhaviṣyantīti vastuna upakārikā nayanakoṇaśoṇadyuteryugāntadahanopamā // mayi tvadupamāvidhau vasumatīśa vācaṃyame na varṇayati māmayaṃ kaviriti krudhaṃ mā kṛthāḥ / carācaramidaṃ jagajjanayato vidhermānase padaṃ na vidadhetarāṃ tava samo dvitīyo naraḥ // JPran_19 // atra tvatsamo 'nyo nāstīti pratyayādupamānaluptopamā vyaṅgyeti prāñcaḥ / sarvathaiva sāmyasyāpratiṣṭhānānneyamupamā / anyathā vyatirekasyāpi tattvāpatteḥ / 'ḍhuṃḍhollanto marisasi kaṃṭakakaliāiṃ keaivaṇāiṃ / mālaikusumasaricchaṃ bhamara bhamaṃto ṇa pāvesi // '; ityatra tu na prāpsyasītyuktvā kvacittvadagocare sthale bhaviṣyatīti pratīteḥ sādṛśyapratiṣṭhānālluptopamāstu / tasmādasamālaṃkāra evāyamiti tu navyāḥ // bhujabhramitapaṭṭiśoddalitadṛptadantāvalaṃ bhavantamarimaṇḍalakrathana paśyataḥ saṃgare / karālakuliśāhatisphuṭavibhinnavindhyācalo na kasya hṛdayaṃ jhaṭityadhiruroha jambhāhitaḥ // JPran_20 // atra smaraṇālaṃkāraḥ paraṃtu lakṣyaḥ // yamaḥ pratimahībhṛtāṃ hutavaho 'si tannīvṛtāṃ satāṃ khalu yudhiṣṭhiro dhanapatirdhanākāṅkṣiṇām / gṛhaṃ śaraṇamicchatāṃ kuliśakoṭibhirnirmitaṃ tvameka iha bhūtale bahuvidho vidhātrā kṛtaḥ // JPran_21 // atra kavinā yamatvādinā rūpeṇa rājño rūpavataḥ karaṇādrūpakeṇa vipakṣabhūpālādīnāmetasminnāgate yamatvādinā bhrānterapi saṃbhavādbhrāntimatā tairevānekairgrahītṛbhiranekairdharmairullekhanādullekhaviśeṣeṇa ca saha saṃkīrṇo 'pi saṃbandhiṣaṣṭhyantabhedaprayuktavarṇyānekavidhatvaka ullekhaḥ // dvinetra iva vāsavo mitakaro vivasvāniva dvitīya iva candramāḥ śritavapurmanobhūriva / narākṛtirivāmbudhirgururiva kṣamāmāgato nuto nikhilabhūsurairjayati kāmarūpeśvaraḥ // JPran_22 // atra rājagatānāṃ dvinetratvādīnāṃ vāsavāditādātmyavirodhināṃ virodhanivartanāya viṣayiṣu vāsavādiṣvāropeṇa sādhāraṇīkaraṇāttannimittakotprekṣā / sā ceha mālārūpā / na cātropamā śakyarūpaṇā / dvinetratvādyukterniṣprayojanakatvāpatteḥ / na copamāniṣpādakaṃ teṣāṃ sādhāraṇyaṃ tadabhāve 'pi paramaiśvaryādibhiḥ pratīyamānaistasyā niṣpatteḥ / asundaratvenopamāniṣpādakatayā kaveranabhipretatvācca / evaṃ dvitīyādīnāṃ candrādiṣvāropo 'pyupamāyāṃ satyāmanarthaka eva syāt // dīnavrāte dayārdrā nikhilaripukule nirdayā kiṃ ca mṛdvī kāvyālāpeṣu tarkaprativacanavidhau karkaśatvaṃ dadhānā / lubdhā dharmeṣvalubdhā vasuni paravipaddarśane kāṃdiśīkā rājannājanmaramya sphurati bahuvidhā tāvakī cittavṛttiḥ // JPran_23 // atra viṣayānekatvaprayuktacittavṛtteranekavidhatvamityullekhaḥ / tatra ca tadīyacittavṛttitvenaikatvādhyavasānaṃ tantram // devāḥ ke pūrvadevāḥ samiti mama naraḥ santi ke vā purastādeva jalpanti tāvatpratibhaṭapṛtanāvartinaḥ kṣatravīrāḥ / yāvannāyāti rājannayanaviṣayatāmantakatrāsimūrtermugdhāriprāṇadugdhāśanamasṛṇarucistvatkṛpāṇo bhujaṃgaḥ // JPran_24 // atra śuddhaparamparitarūpakam // prācīsaṃdhyāsamudyanmahimadinamaṇermānamāṇikyakāntirjvālāmālā karālā kavalitajagataḥ krodhakālānalasya / āśākāntāpadāmbhoruhatalavigalanmañjulākṣārasābhā sā bhāti kṣoṇiśobhākaraṇa tava dṛśoḥ saṃgare śoṇimaśrīḥ // JPran_25 // atrāpi tadeva paraṃtu mālātmakam // tvāṃ sundarīnivahaniṣṭhuradhairyagarvanirvāsanaikarasikaṃ samare nirīkṣya / kā vā ripukṣitibhṛtāṃ bata rājalakṣmīḥ svāmivratatvamapariskhalitaṃ babhāra // JPran_26 // atra śatrūṇāṃ rājyalakṣmīstvāṃ prāpteti vivakṣito 'rthaḥ pātivratyaskhalitarūpeṇābhihita iti paryāyoktam / tacca rājyalakṣmyā nāyikātvasiddhyarthaṃ samāsoktimapekṣata iti sā tatra guṇaḥ // nāsatyayogo vacaneṣu kīrtau tathārjunaḥ karmaṇi cāpi dharmaḥ / citte jagatprāṇabhavo yadāste vaśaṃvadāste kimu pānḍuputrāḥ // JPran_27 // atra pāṇḍuputreṣu viṣayeṣu rājavaśaṃvadatādātmyotprekṣāyāṃ rājāśritatvarūpo viṣayidharmaḥ śleṣeṇa viṣayāṇāṃ tadāśritānāṃ cāsatyābhāvaśuklagunapuṇyaparameśvarāṇāmabhedasaṃpādanadvārā viṣayasādhāraṇīkṛtaḥ // manthācalabhramaṇaveghavaśaṃvadā ye dugdhāmbudherudapatannaṇavaḥ sudhāyāḥ / tairekatāmupagatairvividhauṣadhībhirdhātā sasarja tava deva dayādṛgantān // JPran_28 // atra dṛganteṣu na kevalaṃ saṃjīvakatvādayo 'mṛtamātraguṇa eva kaverbubodhayiṣitā api tu nikhilajanavaśīkāratvādayo 'nye 'pīti sudhākaṇeṣvoṣadhīsaṃsargo 'tiśayārthamupāttaḥ // keśairvadhūnāmatha sarvakoṣaiḥ prāṇaiśca sākaṃ pratibhūpatīnām / tvayā raṇe niṣkaruṇena gāḍhaṃ cāpasya jīvā cakṛṣe javena // JPran_29 // atra cāpakarṣaṇakāryāṇānāṃ keśākarṣaṇādīnāṃ paurvāparyaviparyayātmanātiśayenānuprāṇitā sahoktiḥ // mahendratulyaṃ kavayo bhavantaṃ vadantu kiṃ tāniha vārayāmaḥ / bhavānsahasraiḥ samupāsyamānaḥ kathaṃ samānastridaśādhipena // JPran_30 // atra śleṣotthāpitatridaśatvasaṃkhyāmādāya vyatireka upāttobhayanimittakaḥ // sa tu varṣatu vāri vāridastvamudārāśaya ratnavarṣaṇaḥ / sa kuhūrajanīmalīmasastvamihāntarbahireva nirmalaḥ // JPran_31 // atrāpi sa eva paraṃ tu śleṣo 'trānutthāpako niṣidhyamānaṃ sāmyaṃ ca na śābdamiti viśeṣaḥ // katipayairniraṇāyi janādhipastadaparairudaṭaṅki dhanādhipaḥ / ajani kevalameṣa girāṃ patirbhuvi madekamate kamateśvaraḥ // JPran_32 // atra nāyaṃ rājā kiṃ tu girāṃ patirityākārāpahnutiḥ / tatra niṣedhabhāgaḥ paramatattvoktyā pūrvārdhena gamyate / āropāṃśastūttarārdhena // makarapratimairmahābhaṭaiḥ kavibhī ratnanibhaiḥ samanvitaḥ / kavitāmṛtakīrticandrayostvamihorvīramaṇāsi bhājanam // JPran_33 // atra rājño jaladhyupamāyāḥ śabdenābhidhāne 'pyaṅgopamābhirākṣepādekadeśavivartinyupamā tenottarārdha upamitasamāsa eva / viśeṣaṇasamāsavedyasya tādātmyasya prakṛte 'nupayogāt // puraḥ purastādaribhūpatīnāṃ bhavanti bhūvallabha bhasmaśeṣāḥ / anantaraṃ te bhrukuṭīviṭaṅkātpatanti roṣānalavisphuliṅgāḥ // JPran_34 // atra prayojakātiśayakṛtaḥ prayojyaśaighryātiśayo gamyaḥ / kāryakāraṇapaurvāparyaviparyayarūpā ceyamatiśayoktiḥ // bhuvanatritaye 'pi mānavaiḥ paripūrṇe vibudhaiśca dānavaiḥ / na bhaviṣyati nāsti nābhavannṛpa yaste bhajate tulāspadam // JPran_35 // atropamānaluptopameti prāñcaḥ / asamākhyamalaṃkārāntaramiti tu vayam // pīyūṣayūṣakalpāmalpāmapi te giraṃ nipītavatām / toṣāya kalpate no yoṣādharabimbamadhurimodrekaḥ // JPran_36 // atra saṃbandhe 'pyasaṃbandha ityatiśayoktibhedaḥ / upameyopamānaviśeṣaṇābhyāmalpatvodriktatvābhyāmalpayāpi saha bhūyānapi madhurimā sāmyaṃ kartuṃ yatrānīśastatra kiṃ vācyaṃ bhūyasyeti vailakṣaṇyātmā vyatirekaśca // bhāsayati vyomasthā jagadakhilaṃ kumudinīrvikāsayati / kīrtistava dharaṇigatā sagarasutāyāsamaphalatāṃ nayate // JPran_37 // atra vyajamānacandrikārūpakasaṃkīrṇa ullekhadhvaniḥ // bhāgyena saha ripūṇāmuttiṣṭhasi viṣṭarātkṛdhāviṣṭaḥ / sahasaiva patasi teṣu kṣitiśāsana mṛtyunā sākam // JPran_38 // 'keśairvadhūnām'; ityatra karmaṇaḥ sahoktiḥ / iha tu karturiti viśeṣaḥ // tvayi pākaśāsanasame śāsati sakalaṃ vasuṃdharāvalayam / vipine vairivadhūnāṃ varṣanti vilocanāni ca dināni // JPran_39 // atra varṣavadācarantītyācārakvibantena śleṣācchleṣamūlikā tulyayogitā / ripukāminīvarṇanaviṣayatvenopamānopameyayordvayorapi prakṛtatvāt // ahitāpakaraṇabheṣaja naranātha bhavānkarasthito yasya / tasya kuto 'hibhayaṃ syādakhilāmapi medinīṃ carataḥ // JPran_40 // atra śleṣaniveditasya sarpabhayābhāvasyopapādakatayopāttasya rājani bheṣajatādātmyāropasyāpyupapādakatayā sthitaṃ rājasaṃbandhini dviṣadapakaraṇarūpe dharme śleṣaniveditasarpatāpakaraṇatādātmyamiti prathamacaraṇe śliṣṭaparamparitarūpakaṃ tṛtīye tu śleṣa eva / kuvalayalakṣmīṃ harate tava kīrtistatra kiṃ citram / yasmānnidānamasyā lokanamasyāṅghripaṅkajo hi bhavān // JPran_41 // atrotpādakasamānaguṇatvādutpādyasyotpādakasaṃsargānurūpaḥ samālaṃkāraviśeṣaḥ / śleṣaścāsminguṇaḥ // dṛṣṭaḥ sadasi cedugrāścandracandanacandrikāḥ / atha tvaṃ saṃgare saumyāḥ śeṣakālānalāsayaḥ // JPran_42 // atra dṛṣṭaḥ sadasīti vākye tvamityasyāpakarṣaṇāt, atha tvaṃ saṃgara ityatra ca tvamityasyānuvartanādvākyayoḥ padavinimayātmālaṃkāraḥ pūrvārdhe / uttarārdhe prakṛtānekadharmasaṃbandhāttulyayogitā / upameyasyotkṛṣṭaguṇatvasiddhaya upamānasya tadviruddhaguṇakalpanātmakenālaṃkārāntareṇa śabalitā // apāre khalu saṃsāre vidhinaiko 'rjunaḥ kṛtaḥ / kīrtyā nirmalayā bhūpa tvayā sarve 'rjunāḥ kṛtāḥ // JPran_43 // iha śleṣamūlo vyatirekaḥ // dadhīcibalikarṇeṣu himahemācalābdhiṣu / adātṛtvamadhairyaṃ ca dṛṣṭe bhavati bhāsate // JPran_44 // atrāpi saiva tathāvidhā / yathāsaṃkhyasaṃkarastu viśeṣaḥ // śāsati tvayi he rājannakhaṇḍāvanimaṇḍalam / na manāgapi niścinte maṇḍale śatrumittrayoḥ // JPran_45 // ihāpi tulyayogitā mittraśabdaśleṣotthāpitā vyājastutiśca // bhānuragniryamo vāyaṃ baliḥ karṇo 'thavā śibiḥ / pratyarthino 'rthinaścetthaṃ tvayi yānti vikalpanām // JPran_46 // iha tu saṃśaya ullekhāliṅgitaḥ // kamalāvāsakāsāraḥ kṣamādhṛtiphaṇīśvaraḥ / bhavānkuvalayasyendurānandayati mānavān // JPran_47 // iha śliṣṭaparamparitaṃ rūpakaṃ mālārūpam // gagane candrikāyante himāyante himācale / pṛthivyāṃ sāgarāyante bhūpāla tava kīrtayaḥ // JPran_48 // iha mālopamāliṅgita ullekhaḥ // mṛgatāṃ harayanmadhye vṛkṣatāṃ ca paṭīrayan / nakṣatratāṃ mahīpānāṃ tvamindavasi bhūpate // JPran_49 // iha śuddhaparamparitā mālārūpopamā / ācārakvibantācchatari rūpāṇi / tiṅi caikam [indavasi] // madhye sudhāsamdurasya sitāmayagṛhodare / pūrṇenduviṣṭare deva sthātuṃ yogyāstavoktayaḥ // JPran_50 // atra trayāṇāṃ sudhāsamudrādīnāṃ viśeṣaṇaviśeṣyabhāvena madhurimaṇi parāṃ kāṣṭhāmadhirūḍhe tvadīyoktipadasaṃbandho yukto na tu viśakalita ityatiśāyakāsadviśeṣaṇanibandhanaḥ prauḍhoktiḥ // amṛtalaharīcandrajyotsnāramāvadanāmbujānyadharitavato nirmaryādaprasādamahāmbudheḥ / ubhayavadayaṃ deva tvattaḥ kathaṃ paramolbaṇaḥ pralayadahanajvālājālākulo mahasāṃ gaṇaḥ // JPran_51 // atra kāraṇaguṇaviruddhasvaguṇasya kāryasyotpatterviṣamālaṃkāraḥ / amṛtalaharyādīnāṃ trayāṇāmadharīkaraṇātmanā vyatirekeṇa saṃjīvakatvaparamaśītalatvaviśuddhatvasaundaryāṇāmatiśayo gamyate / evameṣu padyeṣu saṃbhavanto 'pyanye 'laṃkārāḥ sphuṭatvānna vivecitāḥ / sahṛdayānāṃ prītyāvaśyakaṃ kiṃcidvyākhyātamanyattu tairevollāsanīyamityalaṃ pallavitena // tailaṅgānvayamaṅgalālayamahālakṣmīdayālalitaḥ śrīmatperamabhaṭṭasūnuraniśaṃ vidvallalāṭaṃtapaḥ / saṃtuṣṭaḥ kamatādhipasya kavitāmākarṇya tadvarṇanaṃ śrīmatpaṇḍitarājapaṇḍitajagannātho vyadhāsīdidam // JPran_52 // dordaṇḍadvayakuṇḍalīkṛtalasatkodaṇḍācaṇḍāśugadhvastoddaṇḍavipakṣamaṇḍalamiha tvāṃ vīkṣya madhyeraṇam / valgadgāṇḍivamuktakāṇḍavalayajvālāvalītāṇḍavabhraśyatkhāṇḍavaruṣṭapāṇḍavamaho ko na kṣitīśaḥ smaret // JPran_53 // atra smaraṇālaṃkāraḥ / bhāva iti tu na bhrāmitavyam / sādṛśyamūlakatvātanmūlakatvābhyāṃ bhāvatvālaṃkāratvayoriha vyavasthiteḥ śabdavedyatvācca // iti paṇḍitarājaśrījagannāthaviracitaṃ prāṇābharaṇaṃ tatkṛtayaiva ṭippaṇyā sametaṃ samāptam /