... phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā | marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ || NagBhc_12 māyopamaṃ ca vijñānaṃ ... NagBhc_13 ... parivrāṭkāmukaśunām ekasyāṃ pramadātanau | kuṇapaḥ kāminī bhakṣya iti tisro vikalpanāḥ || NagBhc_20 ... ātmagrahanivṛttyarthaṃ skandhadhātvādideśenā | sāpi dhvastā mahābhāgaiś cittamātravyavasthayā || NagBhc_25 ... cittamātram idaṃ sarvam iti yā deśanā muneḥ | uttrāsaparihārārthaṃ bālānāṃ sā na 'tattvataḥ || NagBhc_27 ... na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ | yatra boddhā ca bodhyaṃ ca tatra bodhir na vidyate || NagBhc_45 alakṣaṇam anutpādam asaṃsthitam avāṅmayam | ākāśaṃ bodhicittaṃ ca bodhir advayalakṣaṇā || NagBhc_46 ... śūnyatāsiṃhanādena trasitāḥ sarvavādinaḥ | NagBhc_52 ... guḍe madhuratā cāgner uṣṇatvaṃ prakṛtir yathā | śūnyatā sarvadharmāṇāṃ tathā prakṛtir iṣyate || NagBhc_57 ... deśanā lokanāthānāṃ sattvāśayavaśānugāḥ | bhidyante bahudhā loka upāyair bahubhiḥ punaḥ || NagBhc_98 gambhīrottānabhedena kva cid vobhayalakṣaṇā | binnāpi deśanābhinnā śūnyatādvayalakṣanā || NagBhc_99 %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%% Copyright (C) 2003 by Chr. Lindtner - Denmark %%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%