Bl. 157V1-R5 Pūrṇika SĀ(Hos1) 4. athāyuṣmān pūrṇiko 'ciraprakrāntān saṃbahulān anyatīrthikaparivrājakān vi ditvā yena bhagavāṃs tenopa jagāma. upetya bhaga vatpā dau śirasā vanditvā, ekānte nyaṣīdat. ekāntaniṣanna āyuṣmān pūrṇiko yāvad e vāsyābhūt. s aṃba hulair anyatīrthikapari vrājakaiḥ sārdham antarāka thā samudāhāras tat sarvaṃ bhagavato vistareṇārocayati. evaṃ cāha. 5. kaccid ahaṃ bhadanta evaṃ vyā kurvāṇo no ca bh agavantam abhyācakṣe. nātisarāmy uktavādī cāhaṃ bhagavato dharmavā d ī ca dharmasya cānudharmaṃ vyākaromi. na ca me kaści d āga c ch e t parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ. 6. tatthyaṃ tvaṃ pūrṇika vyākurvāṇ o no ca mām abhyācakṣase. nātisarāsy uktavādī ca tvaṃ mama dharmavādī ca dharmasya cānudharmaṃ vyākarosi. na ca te kaścid āgacchet parataḥ saha dharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ / 7. tat kasmād dhetoḥ. pūr vaṃ pūrṇika ......... ana bhisa ma yāt* śvāṃtrakulajātā guḍaguṃjij ā tā muṃjabalbajajātā ājavaṃjavasamāpannā asmāl lokāt paraṃ lokaṃ parāl lokād imaṃ lo kaṃ san dh āvaṃti saṃsaraṃti saṃsā rān na v yativartaṃte. 8. mith yāmāneṣu pūrṇika ....... apariśeṣam adhyastaṃ parikṣayaṃ paryādā naṃ gacchet sarvasyāḥ prajāyā dī rgharātram arthāya hitāya su khāya // Bl. 157R5-159V2: Kokanada SĀ(Hos1) 1. bhagavān rājagṛhe viharati veṇuvane kalandakani vāpe. athāyuṣmān ānanda ḥ sa rātryā paścime yāme vyutthā ya yena nadī tapodā tenopajagā ma. upetya nadyās tapodāyās tīre cīvarakāṇy upanikṣipya nadīṃ tapodām abhyavagāhya gātrāṇi pariṣicya nadīṃ tapodāṃ pratyutthāya, e kacīvaraka asthād gātrāṇy āvā payamānaḥ 2. tena khalu samayena kokanadaḥ parivrājako yena nadī tapodā tenopajagāma. aśrauṣīd āyuṣmān ānandaḥ kokanadasya parivrājakasya p ariṣiñcanaśabdam. śrutvā ca punar āyuṣmatānandenotkāśanaśabdaḥ kṛtaḥ. aśrauṣīt kokanadaḥ parivrājako tasyotkāśa naśabdaṃ. śrutvā ca punar evam āha. 3. k o 'sy āyuṣman. ahaṃ śramaṇo 'smi. katameṣāṃ śramaṇānām. śākyaputrīyāṇām. pṛccheyam aham āyuṣmāṃ kañcid eva pradeśā mi saced avakāśaṃ kuryāḥ praśnasya vyākaraṇāya. pṛcchāyuṣman. śrutva te vedayiṣyāmi. 4. kin nv āyuṣman bhavati tathāgataḥ paraṃ maraṇāt. avyākṛtaṃ bhagava tā bhavati tathāgataḥ paraṃ mara ṇāt. kin nv āyuṣman na bhavati bhavati ca na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. avyākṛ taṃ bhagavatā na bhavati bhavati c a na na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. 5. kin nv āyuṣman bhavati tathāgataḥ paraṃ maraṇā d iti pṛṣṭa avyākṛtam iti vadasi. na bhavati bhavati ca na na bhavati naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇād iti pṛṣṭaḥ avyākṛtam iti va dasi. kinv āyuṣman na jānāsi na paśyasi. nāham āyuṣman na jānāmi na paśyāmi. jānāmy ahaṃ paṣyāmi. kin nv āyuṣman jānāsi paśyasi. 6. ........ dṛṣṭir dṛṣṭisthānaṃ dṛṣṭisthā na ...... tam ahaṃ jānāmi tam ahaṃ paśyāmi. evaṃ cāham āyuṣman jānāmy evaṃ paśyāmi. kin nv ahaṃ na jānāmi na pa śyāmi. 7. ko nāmāyuṣmaṃ. āna nda iti. āścaryaṃ yāvan mahācāryasya śrāvakeṇa sārdham antarākathāsamudāhāraḥ. saced ahaṃ sañjānīyām āyuṣmān ānanda iti etāvat pratibhāsya na haṃta bh. ...... evam uktvā prakrāntaḥ // Bl. 159V2-162V1: Anāthapiṇḍada SĀ(Hos1) 1. // bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme. tena khalu sama yena anāthapiṇḍado gṛhapatir di vāditaḥ śrāvastyā niṣkramati bhagavaddarśanāya bhagavantaṃ paryupāsanāyai. 2. athānāthapiṇḍadasya gṛ hapater etad abhavat*. atiprātas tā vad etarhi bhagavaddarśanāya bhagavantaṃ paryupāsanāyai. bhagavāñ ca bhikṣavaś ca pratisaṃlīnā bhavanti. yan nv ahaṃ yenānyatīrthikaparivrājakā nām ārāmaḥ tenopagaccheyam. 3. athānāthapiṇḍado gṛhapatir yenānyatīrthikaparivrājakānām ārāmaḥ tenopajagā ma. upetyānyatīrthikaparivrājakaiḥ sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ vividhān upasaṃhṛtya, ekānte nyaṣīdat. 4. athānyatīrthikaparivrājakā idam avocan. gṛha pate śramaṇasya gautamasya dṛṣṭiṃ vadasi. kā gautamasya dṛṣṭiḥ kiṃ paśyati gautamaḥ. nāham api bhavanto jānāmi kā bhagavato dṛṣṭiḥ kiṃ paśyati bha gavāṃ. tena hi gṛhapate bhikṣusaṃ ghasya dṛṣṭiṃ vadasi. kā bhikṣusaṃghasya dṛṣṭiḥ kiṃ paśyati bhikṣusaṃghaḥ. nāham api bhavanto jānāmi kā bhikṣusaṃghasya dṛṣṭiḥ kiṃ paśyati bhikṣusaṃghaḥ. tena hi gṛhapate kā gṛhapater dṛṣṭiḥ kiṃ paśyati gṛhapatir. aṅga bha va nta s tāvat* svakasva kāṃ dṛṣṭiṃ vyākurvantu. paścān mama dṛṣṭiṃ vyākarotuṃ na duṣkaraṃ bhaviṣyati. 5. athānyataro 'nyatīrtikaparivrājako 'nātha piṇḍadaṃ gṛhapatim idam a vocat. mama dṛṣṭiḥ śāsvato loka idaṃ satyaṃ moham anyat. apara evam āha mama dṛṣṭiṛ aśāśvato loka idaṃ satyaṃ mohaṃ a nyat* apara evam āha śāśvataś cāśāśva ta ś ca loka. apara evam āha naiva śāśvato nāśāśvataś ca lokaḥ. antavān lokaḥ. anantavān. antavāṃś cā nantavāṃś ca. naivāntavāṃ nānantavāṃ. yo jī vas tac charīram. anyo jīvo 'nyac charīram. bhavati tathāgataḥ paraṃ maraṇāt. na bhavati. bhavati ca na bhavati ca. a para evam āha mama dṛṣṭir naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat. 6. athānyatīrthikaparivrājakā a nāthapiṇḍadaṃ gṛhapatim idam avocan* vyā kurvāma vayaṃ gṛhapate svakasvakāṃ dṛṣṭim. vyākarotu gṛhapate kā gṛhapater dṛṣṭiḥ kiṃ paśyati gṛha patir. 7. mama bhavanto dṛṣṭir bhūtaṃ saṃskṛ taṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. evaṃ viditvā tasmād aham imāṃ dṛṣṭiṃ sarveṇa sarvaṃ nābhyupagatam. 8. ........ dṛṣṭiḥ śāśvato loka idaṃ satyaṃ moham anyat. imā dṛ ṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasa mutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkham. tasmād a yam āyuṣmāṃ duḥkham evālī naḥ. du ḥkh am evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. 9. ............ evaṃvādī śāśvato loka idam eva satyaṃ moham anyat. evṃ doṣaṃ bhavati. pūrvavad yāvat, naiva bhavati naiva na bhavati tathāgataḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat* i mā dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. tasmād ayam āyuṣmāṃ duḥkham e vālīnaḥ. duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. ............ evaṃvā dī naiva bhavati naiva na bhavati tathāgata ḥ paraṃ maraṇāt. idaṃ satyaṃ moham anyat. 10. athānyataro 'nyatīrthikaparivrājako 'nāthapiṇḍadaṃ gṛhapatim ida m avocat*. nanu gṛhapater api dṛṣṭi r bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad ani tyaṃ yad anityaṃ tad duḥkhaṃ. tasmād gṛhapatir api du ḥkham evālīnaḥ duḥkham evādhyupagataḥ. duḥkham evādhiniviṣṭaḥ. duḥkham eva pratipannaḥ. 11. mama bhavanto dṛṣṭir bhūtaṃ saṃskṛtaṃ cetayitaṃ pratī tyasamutpannaṃ yad bhūtaṃ saṃskṛtaṃ cetayitaṃ pratītyasamutpannaṃ tad anityaṃ yad anityaṃ tad duḥkhaṃ. evaṃ viditvā tasmād aha m imāṃ dṛṣṭiṃ sarveṇa sarvaṃ nābhyupagata m. evam eva gṛhapate. 12. athānāthapiṇḍado gṛhapatir anyatīrthikaparivrājakānām ārāme paraprativā dāṃ nigṛhya svakaṃ vādaṃ dīpayitvā pari ṣadi siṃhanādaṃ naditvā, utthāyāsanāt prakrāntaḥ. athānāthapiṇḍado gṛhapatir yena bhagavāṃ s tenopajagāma. upetya bha gava tpā dau śirasā vanditvā ekānte nyaṣīdat. ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir yāvad evāsyābhūt. saṃbahulair anya tīrthikaparivrājakaiḥ sā rdham antarākathāsamudāhāras tat sarvaṃ bhagavato vistareṇārocayati. 13. evam ukto bhagavān anāthapiṇḍadaṃ gṛhapatim idam avo cat*. sādhu sādhu gṛha pate kālena kālaṃ .......... Bl. 162V2-166R5: Dīrghanakha SĀ(Hos2) 1. // bhagavāṃ rājagṛhe vihara ti veṇuvane kalandakanivāpe. atha dīrghanakhaḥ parivrājako yena bhagavāṃs tenopajagāma. upetya bhagavatā sārdhaṃ saṃmu khaṃ saṃmodanīṃ saṃraṃjanīṃ kathāṃ vivi dhām upasaṃhṛtya, ekānte nyaṣīdad. ekāntaniṣaṇṇo dīrghanakhaḥ parivrājako bhagavantam idam avocat. 2. sarvaṃ me bho gautama na kṣamati. eṣāpi te, agnivaiśyāyana dṛṣṭir na kṣamati yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamati, eṣāpi me dṛṣṭir na kṣamati, yeyaṃ me dṛṣṭiḥ sarvaṃ me na kṣamati. 3. api nu te agnivaiśyāyana, evaṃ jānata evaṃ paśyato 'syāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratiniḥsargo vyantibhāvaḥ, anyasyāś ca dṛṣṭer apra tisandhir anupādānam aprā durbhāvaḥ. api me bho gautama, evaṃ jānata evaṃ paśyato 'syāś ca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratiniḥsargo vyantibhāvaḥ, anyasyāś ca dṛ ṣṭer apratisandhir anupādāna m aprādurbhāvaḥ. 4. bahujanena te, agnivaiśyāyana saṃsyadiṣyati, bahujano 'pi evaṃdṛṣṭir bhavati, evaṃvādī. tva m api syāt tādṛśa eva ye kecid agnivaiśyāyana śramaṇā vā brāhmaṇā vā imāṃ ca dṛṣṭiṃ pratiniḥsṛjanty anyāṃ ca dṛṣṭiṃ nopādante. ima ucyante śramaṇā vā brā hmaṇā vā tanubhyas tanutarā loke. 5. traya ime, agnivaiśyāyana dṛṣṭisaṃniśrayāḥ. katame trayaḥ. ihāgnivaiśyāyana, eka evaṃdṛṣṭi r bhavati. evaṃvādī. sarvaṃ me kṣamati. punar aparam ihaika evaṃdṛṣṭir bhavati, evaṃvādī. sarvaṃ me na kṣamati. punar aparam ihaika evaṃdṛṣṭir bhavati, evaṃ vādī. ekatyaṃ me kṣamati. ekaty aṃ me na kṣamati. 6. tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ sarvaṃ me kṣamati. iyaṃ dṛṣṭiḥ saṃrāgāya saṃvartate nāsaṃrāgāya saṃdve ṣāya nāsaṃdveṣāya saṃmohāya nāsaṃmohāya saṃyogāya nāsaṃyogāya saṃkleśāya na vyavadānāya saṃcayāya nāpacayāya, abhinandanāyopādānāya, adhyavasānāya saṃvartate. 7. yeyaṃ dṛṣṭiḥ sarvaṃ me na kṣamati. iyaṃ dṛṣṭir asaṃrāgāya saṃ vartate na saṃrāgāya. asaṃdveṣāya na saṃdveṣāya, asaṃmohāya na saṃmohāya, asaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, asaṃcayāya na saṃcayā ya. anabhinandanāyānupād ānāya, anadhyavasānāya saṃvartate. 8. tatrāgnivaiśyāyana yeyaṃ dṛṣṭiḥ ekatyaṃ me kṣa mati. ekatyaṃ me na kṣamati yat t āvad asya kṣamati tat saṃrāgāya saṃvartate nāsaṃrāgāya pūrvavad yāvad adhyavasānāya saṃvartate yad a sya na kṣamati tad asaṃrāgāya saṃ vartate na saṃrāgāya pūrvavad yāvad anadhyavasānāya saṃvartate. 9. tatra śrutavān āryaśrāvaka i taḥ pratisaṃśikṣati. ahaṃ ced e vaṃdṛṣṭiḥ syām evaṃvādī sarvaṃ me kṣamati, dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādaḥ. yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me na kṣamati. yaś caivaṃdṛṣṭir evaṃ vādī, ekatyaṃ me kṣamati, ekatyaṃ na me kṣamati, vigrahe sati vivādo vivāde sati vihiṃsā. iti sa vi grahaṃ ca vivādaṃ ca vhiṃsā ñ ca samanupaśyann imāṃ ca dṛṣṭiṃ pratinisṛjaty anyāṃ ca dṛṣṭiṃ nopādatte. evam asyāś ca dṛṣṭer prahāṇaṃ bhavati pratiniḥsargo vyantibhāva a nyasyāś ca dṛṣṭer apratisandhir anupādānam aprādurbhāvaḥ. 10. tatra śrutavān āryaśrāvaka itaḥ pratisaṃśikṣati, ahaṃ ced evaṃ dṛṣṭiḥ syām evaṃvādī sarvaṃ me na kṣamati, dvābhyāṃ me sārdhaṃ syād vigrahaḥ syād vivādaḥ. yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me kṣamati. yaś caivaṃdṛṣṭir e vaṃvādī. ekatyaṃ me kṣamati. ekatyaṃ me na kṣamati. vigrahe sati vivādo vivāde sati vihiṃsā pūrvavad yāvad apratisandhir anupādānam aprādurbhāvaḥ. 11. ta tra śrutavān āryaśrāvaka itaḥ pratisaṃśikṣati, ahaṃ ced evaṃdṛṣṭiḥ syām evaṃvādī, ekatyaṃ me kṣamati, ekatyaṃ me na kamati, dvābhyāṃ me sā rdhaṃ syād vigrahaḥ syād vivādo y aś caivaṃdṛṣṭir evaṃvādī sarvaṃ me kṣamati yaś caivaṃdṛṣṭir evaṃvādī sarvaṃ me na kṣamati. vigrahe sati vivādaḥ pūrva vad yāvad apratisandhir anupādā nam aprādurbhāvaḥ. 12. ayaṃ khalv agnivaiśyāyana kāyo rūpī audārikaś cāturmahābhūtika āryaśrāvakeṇa, abhīkṣaṇam anityā nupaśyinā vihartavyam vyayā nupaśyinā virāgānupaśyinā nirodhānupaśyinā pratiniḥsargānupaśyinā vihartavyam. yatrāryaśrāvaka syānityānupaśyino viharato vyayānupaśyino virāgānupaśyino nirodhānupaśyinaḥ pratiniḥsargānupaśyino viharato yo 'sya bha vati kāye kāyacchandaḥ k āyasnehaḥ kāyapremā kāyālayaḥ kāyaviṣaktiḥ kāyādhyavasānaṃ tac cāsya cittaṃ na paryādā ya tiṣṭhati. 13. tisra imā agnivaiśyāyana vedanāḥ. katamās tisraḥ. sukhā vedanā duḥkhā vedanā, aduḥkhāsukhā vedanā ca. i tīmās tisro vedanāḥ kiṃnid ānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ. itīmā vedanā sparśanidānāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhavās tasya tasya sp arśasya samudayāt tās tā vedanāḥ samudayanti. tasya tasya sparśasya nirodhāt tās tā vedanā nirudhyante vyupa śamanti śītībhavanti astaṃgacchanti. 14. sa yāṃ kāṃcid vedanāṃ vedayati sukhāṃ vā duḥkhāṃ vā, aduḥkhāsukhāṃ vā tāsāṃ vedanānāṃ samudayaṃ cā staṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥ saraṇaṃ ca yathābhūtaṃ prajānāmīti. sa tāsāṃ vedanānāṃ samudayam cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca niḥ saraṇaṃ ca yathābhūtaṃ prajā na ṃ tāsu utpannāsu vedanāsv anityānupaśyī viharati vyayānupaśyī virāgānupaśyī nirodhānupaśyī pratiniḥsargānu paśyī viharati. 15. sa kāy aparyantikāṃ vedanāṃ vedayānaḥ kāyaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti. jīvitaparyantikāṃ vedanāṃ veda yāno jīvitaparyantikāṃ vedanāṃ vedayāmīti yathābhūtaṃ prajānāti. bhedāc ca kāyasyordhvaṃ jīvitaparyādānād ihaivāsya sarvāṇi vedayitāny apariśeṣaṃ niru dhyante. apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchanti. 16. tasyaivaṃ bhavati sukhām api vedanāṃ vedayāno bhedāt kāyasya bhaviṣya ti, eṣa evānto duḥkhasya. duḥkhām apy aduḥkhāsukhām api vedanāṃ vedayāno bhedāt kāyasya bhaviṣyati, e ṣaivānto duḥkhasya. sa sukhām api vedanāṃ vedayati visaṃyukto vedayati na saṃyuktaḥ. duḥkhām apy aduḥkhāsukhām api vedanāṃ vedayati visaṃyukto vedayati na saṃyukt aḥ. kena visaṃyuktaḥ. visaṃyukto rāgeṇa dveṣeṇa mohena visaṃyukto jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopā yāsebhyo visaṃyukto duḥkh ād iti vadāmi. 17. tena khalu samayenāyuṣmāñ chāriputro 'rdhamāsopasaṃpanno bhagavataḥ pṛṣṭhataḥ sthito 'bhū d vyajanaṃ gṛhītvā bhagavantaṃ vīja yan. athāyuṣmataḥ śāriputrasyaitad abhavat. bhagavāṃs teṣāṃ dharmāṇāṃ prahāṇam eva varṇayati vi rāgam eva nirodham eva pratiniḥ sargam eva varṇayati. athāyuṣmataḥ śāriputrasyaiṣāṃ dharmāṇām anityatānupaśyinaḥ viharato vyayā nupaśyino virāgānupaśyino nirodhānupaśyinaḥ pratiniḥsargānupaśyino viharataḥ. anupādāyāsravebhaś cittaṃ vimuktaṃ. 18. dīrghanakhasya ca parivrāja kasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam. atha dīrghanakhaḥ parivrājako dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣas tīrṇavicikitso 'parapratyayo 'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāpta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ pra ṇamya bhagavantam idam avocat*. 19. labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. careyam ahaṃ bhagavato 'nti ke brahmacaryaṃ. labdhavāṃ dīrgha nakhaḥ parivrājakaḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. evaṃ pravrajitaḥ sa āyu ṣmāṃ yasyārthe kulaputrā ḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajanti. pūrvavad yāvad arhan babhūva suvimuktacittaḥ. ......... a pi nu tava jānato ......... ......... yogaḥ śāriputreṇa ........ Bl. 167V1-170V3: Śarabha SĀ(Hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. tena khalu samayena tasmin rājagṛhe śarabho nāmaḥ parivrājakaḥ prativasati sumāgadhāyāḥ puṣkaraṇyās tīre. ....... sa evaṃ pariṣadi vācaṃ bhāṣate. ājñāto me śramaṇ ānāṃ śākyaputrīyāṇāṃ dharmaḥ. ājñāyaivāhaṃ tasmād dharmavinayād apakrāntaḥ. 2. atha saṃbahulā bhikṣavaḥ pūrvāhne nivāsya pātracīvaram ā dāya rājagṛhaṃ piṇḍāya prāviśan. aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ. a smiṃ rājagṛhe śarabho nāma ḥ parivrājakaḥ prativasati. sa evaṃ pariṣadi vācaṃ bhāṣate. pūrvavat. śrutvā ca punar rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbha ktapiṇḍapātaḥ pratikrāntāḥ pā tracīvaraṃ pratiśamya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ. upetya bhagavatpādau śirasā vanditvā ekānte nyaṣīdan. e kāṃtaniṣaṇṇāḥ saṃbahulā bhi kṣavo bhagavantam idam avocan. 3. iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvara m ādāya rājagṛhaṃ piṇḍāya pr āviśāma. aśrauṣma vayaṃ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ. asmiṃ rājagṛhe śarabho nā maḥ parivrājakaḥ prativas ati. sa evaṃ pariṣadi vācaṃ bhāṣate. pūrvavat. sādhu bhagavān yena sumāgadhāyāḥ puṣkaraṇyās tīraṃ te nopasaṃkrameta anukampā m upādāya. adhivāsayati bhagavān saṃbahulānāṃ bhikṣūṇāṃ tūṣṇīṃbhavena. 4. atha bhagavān sāyāhne pratisaṃlayanād vyutthāya yena śarabhaḥ pa rivrājakaḥ sumāgadhāyāḥ puṣkaraṇyās tīre tenopajagāma. adrākṣīc charabhaḥ parivrājako bhagavantaṃ dūrata eva. dṛṣṭvā ca pu nar bhagavato 'rthāyāsanaṃ prajña payaty evaṃ cāha. niṣīdatāṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān prajñapta evāsane. niṣadya bha gavāṃ śarabhaṃ parivrājakam ida m avocat. 5. satyaṃ khalu tvaṃ śarabha, evaṃ vadasi. ājñāto me śramaṇānāṃ śākyaputrīyāṇāṃ dharmaḥ. ājñāyaivāhaṃ ta smād dharmavinayād apakrānta. 6. e vam uktaḥ śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. ........ tvaṃ śarabha kim asi tūṣṇīṃ. sace t te paripūrṇaṃ bhaviṣyati vayam anumodayiṣyāmaḥ. sacet te aparipūrṇaṃ bhaviṣyati vayaṃ te paripūrṇayiṣyāmaḥ. a pīdānīṃ śarabhaḥ parivrājako ..... tūṣṇīm evābhūt. dvir api trir api śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. 7. atha śarabhasya parivrājakasya svakāḥ sabra hmacāriṇaḥ śarabhaṃ parivrāja kam idam avocan. yad eva tvaṃ śramaṇaṃ gautamam upasaṃkramyeyaiva tad eva te śramaṇaḥ gautama upa saṃkramyaivaṃ vadati vyākuru vyā kuru ... sacet te paripūrṇaṃ bhaviṣyati vayam anumodayiṣyāmaḥ sacet te apari pūrṇaṃ bhaviṣyati vayaṃ te paripūrṇayiṣyāmaḥ. tvaṃ śarabha kim asi tūṣṇīṃ. ... apīdānīṃ śarabhaḥ parivrājako ... tūṣṇī m evābhūd dvir api trir api śarabhaḥ parivrājakaḥ tūṣṇīm evābhūt. 8. atha bhagavān śarabhaṃ parivrājakam idam avocat. yo me saced evaṃ vadet, na śramaṇasya gautamasya tathāgataḥ samyaksaṃbuddhas. tam ahaṃ sādhu ca suṣṭhu ca samanuyuñjyāṃ samanugāhyāṃ. tasya sādhu ca suṣṭhu ca samanuyuñjyamānasya samanugāhyamānasya, a nyenānyaṃ pratisareta bahi rdhā ... kopaṃ ca doṣaṃ cāpratyayaṃ ca prāduṣkuryāt. ... tūṣṇīṃ bhūto vā syān madgubhūtaḥ sr astaskandhaḥ, adhomukho niṣpratibhānaḥ pradhyānaparamaḥ tadyathā tvam etarhi śarabha. 9. yo me sace d evaṃ vadet* na śramaṇasya gau tamasya dharmavinayaḥ, tam ahaṃ sādhu ca suṣṭhu ca samanuyuñjyāṃ samanugāhyāṃ. pūrvavad yāvat tadya thā tvam etarhi śarabha. yo me saced evaṃ vadet, na śramaṇasya gautamasya śrāvakaḥ supratipannaḥ, tam ahaṃ sādhu ca suṣṭḥu ca samanuyuñjyāṃ samanu gāhyāṃ pūrvavat* yāvat tadyath ā tvam etarhi śarabha. ... 10. atha bhagavān sumāgadhāyāḥ puṣkaraṇyās tīre pariṣadi sa myaksiṃhanādaṃ naditvā utthā yāsanāt prakrāntaḥ. 11. atha śarabhasya parivrājakasya svakāḥ sabrahmacāriṇaḥ śarabhaṃ parivrājakam idam avo can*. tadyathā śarabha. ṛṣabha ś chinnaviṣāṇaḥ śūnyāyāṃ gośālāyāṃ mahānādaṃ naditavyaṃ manyeta, evam eva tvam anyatra śramaṇād gauta māt pariṣadi siṃhanādaṃ n aditavyaṃ manyase. tadyathā śarabha bhaḍḍalikā puṃrutakaṃ raviṣyāmīti bhaḍḍalikārutakam eva ravati. ... na bhaḍḍalikāva d a si .. tvam anyatra śramaṇād gautamāt pariṣadi siṃhanādaṃ naditavyaṃ manyase. tadyathā śarabha śṛgālo bheraṇḍākāravitakaṃ v. raviṣyāmīti śṛgālaravitakaṃ ravati. evam eva tvam anyatra śramaṇād gautamāt pariśadi siṃhanādaṃ manyase. 12. atha śarabhasya pari vrājakasya svakāḥ sabra hmacāriṇaḥ ... cotthāyāsanāt prakrāntāḥ. śarabha iti sūtraṃ // Bl. 170V3-172V2: Pīṭha SĀ(Hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. tena khalu samayena tasmin rājagṛhe pīṭho nāmaḥ parivrājakaḥ prativasati sumāgadhāyāḥ puṣkariṇyās –hier immer puṣkaraṇyās erg.– tīre. sa evaṃ pariṣadi vācaṃ bhāṣate. ... yo me sacet tāṃ gāthāṃ gītam anugāsyati tasyāham antike brahmacaryaṃ cariṣyāmīti. 2. atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśan. aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ, asmiṃ rājagṛhe sumāgadhāyāḥ puṣkaraṇyās tīre pīṭho nāmaḥ parivrā jakaḥ prativasati. sa evaṃ pa riṣadi vācaṃ bhāṣate. pūrvavat. ekānte nyaṣīdan. ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bha gavantam idam avocan* 3. iha vayaṃ bhadanta pūrvavat. adhivāsayati bhagavān saṃbahulānāṃ bhikṣūṇāṃ tūṣṇīṃbhavena. 4. atha bhagavān sāyā hne pratisaṃlayanād vyutthā ya yena pīṭhaḥ parivrājakaḥ sumāgadhāyāḥ puṣkaraṇyās tīre tenopajagāma. adrākṣīt pīṭhaḥ parivrājako bhagavantaṃ dūrata eva. dṛṣṭvā ca puna r bhagavato 'rthāyāsanaṃ prajñapayaty evaṃ cāha. niṣīdatāṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān prajñapta evāsane. niṣadya bhagavāṃ pīṭh aṃ parivrājakam idam avocat. 5. satyaṃ khalu tvaṃ pīṭha, evaṃ vadasi. ... yo me sacet tāṃ gāthāṃ gītam anugāsyati tasyā ham antike brahmacaryaṃ cari ṣyāmīti. .. ahaṃ tāṃ gāthāṃ gītam anugāsyāmi. 6. atha pīṭhaḥ pa rivrājakāḥ pīṭhasyopari pīṭhaṃ ... tasyāṃ velāyāṃ gāthāṃ babhāṣe // ... na vi heṭhayet prāṇinaḥ / kāṃścid vi .... ... du ṣkṛtam* saṃvṛtas triṣu sthāneṣ u ... 7. atha bhagavāṃ cetasā pīṭhasya parivrājakasya cittam ājñāya tasyāṃ velāyāṃ gāthāṃ babhāṣe // ya + + + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // ... mā ca viheṭhaya prāṇinaḥ / kāṃ ... yasya kāyena vācā ca manasā nā sti duṣkṛtam* saṃvṛtas triṣu sthāneṣu + + + + + + + + // 8. atha pīṭhasya parivrājakasya etad abhavad i ti me śramaṇo gautamaś cet asā cittam ājānāti. ... yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat. 9. la bheyāhaṃ bho gauta ma svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. labdhavāṃ te svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam. evaṃ pravrajitaḥ sa pī ṭh a ḥ parivrājaka ḥ yasyārthe kulaputrāḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajanti. pūrvavad yāvad a rhan babhūva suvimu ktacittaḥ. pīṭha iti sūtraṃ // Bl. 172V2-173R5: Brāhmaṇasatyāni SĀ(Hos3) 1. // bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe. atha saṃbahu lānāṃ brāhmaṇaparivrājak ānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām ayaṃ evaṃrūpo 'bhūd antarākathāsa mudāhāra ity api brāhm aṇasatyāni. ity api brāhmaṇasatyāni. 2. aśrauṣīd bhagavāṃs teṣāṃ saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tī re sanniṣaṇṇānāṃ sannipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāro divāvihāropagato divyena śrotreṇa vi śuddhenātikrāntamānuṣeṇa. śrutvā ca punar yena sumāgadhāyāḥ puṣkariṇyās tīraṃ tenopajagāma. 3. adrākṣuḥ saṃbahulā brāhmaṇaparivrājakā bhagavantaṃ dūrata eva. dṛṣṭvā ca punar bh agavato 'rthāyāsanaṃ prajñapayanty evaṃ cāhur. niṣīdataṃ bhagavān prajñapta evāsane. nyaṣīdad bhagavān pra jñapta evāsane. niṣadya bhagavān saṃbahulān brāhmaṇaparivrājakān idam avocat. 4. kā nu yuṣmākaṃ saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣka riṇyās tīre sanniṣannā nāṃ sannipatitānām antarākathā viprakṛtā. kayā cātha kathayaitarhi sanniṣaṇṇāḥ sannipatitāḥ. ihā smākaṃ bho gauta ma saṃbahulānāṃ brāhmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣkariṇyās tīre sanniṣaṇṇānāṃ sannipatitānām ayam e vaṃrūpo 'bhūd antarākathāsamudāhāra ity api brāhmaṇasatyāni. ity api brāhmaṇasatyāni. iyam asmākaṃ bho gautama saṃbahulānāṃ brā hmaṇaparivrājakānāṃ sumāgadhāyāḥ puṣka riṇyās tīre sanniṣaṇṇānāṃ sannipatitānām antarākathā viprakṛtā. tayā ca bho gautama kathayai tarhi sanniṣaṇṇāḥ saṃnipatitāḥ 5. trīṇi imāni brāhmaṇasatyāni. yāni mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditā ni. katamāni trīṇi. 6. brāhmaṇā evam āhu ḥ. sarve prāṇino 'vadhā iti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. śreyāṃsaḥ sma i ti manyante sadṛśā sma iti manyante hīnā sma iti manyante yad atra satyaṃ tad anabhiniveśya sarvaloke maitrāsahagatena cittena viharan ti. idaṃ prathamaṃ brāhmaṇasatyaṃ yan mayā svaya m abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ. 7. brāhmaṇā evam āhuḥ. yat kiṃcit samudayadharmaṃ sa rvaṃ nirodhadharmakam iti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. pūrvavad yāvad iti yad atra satyaṃ tad anabhiniviśya sarvaloke udayavyayā nudarśino viharaṃti. idaṃ dvitīyaṃ brā hmaṇasatyaṃ yan mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ. 8. brāhmaṇā eva m āhur. na mama kvacana kaścana kiñcanam asti nāsy a kvacana kaścana kiñcanam astīti vadamānā brāhmaṇāḥ satyam āhur na mṛśā. pūrvava d yāvad iti yad atra satyaṃ tad ana bhiniviśya sarvaloke amamāya nto viharaṃti. idaṃ tritīyaṃ brāhmaṇasatyaṃ yan mayā svayam abhijñāya sākṣīkṛtvopasaṃpadya praveditaṃ.