(Gph_10) namo bhagavate āryamahāgaṇapatihṛdayāya / namo ratnatrayāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvair mahāsatvaiḥ / tena khalu punaḥ samayena bhagavān āyuṣmantam ānandam āmantrayate sma // yaḥ kaścit kulaputra ānanda imāni gaṇapatihṛdayāni dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati tasya sarvāṇi kāryasiddhāni bhaviṣyanti // oṃ namo 'stu te mahāgaṇapataye svāhā / oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ / oṃ namo gaṇapataye svāhā / oṃ gaṇādhipataye svāhā / oṃ gaṇeśvarāya svāhā / oṃ gaṇapatipūjitāya svāhā / oṃ kaṭa kaṭa maṭa maṭa dara dara vidara vidara hana hana gṛhṇa gṛhṇa dhāva dhāva bhañja bhañja jambha jambha tambha (Gph_11) tambha stambha stambha moha moha deha deha dadāpaya dadāpaya dhanasiddhi me prayaccha / oṃ rudrāvatārāya svāhā / oṃ adbhutavindukṣubhitacittamahāhāsam āgacchati / mahābhayamahābalaparākramāya mahāhastidakṣiṇāya dadāpaya svāhā / oṃ namo 'stu te mahāgaṇapataye svāhā / oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ / oṃ namo gaṇapataye svāhā / oṃ gaṇeśvarāya svāhā / oṃ gaṇādhipataye svāhā / oṃ gaṇapatipūjitāya svāha / oṃ suru suru svāhā / oṃ turu turu svāhā / oṃ muru muru svāhā / idam ānanda gaṇapatihṛdayāni // yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā / yaḥ kaścit kāryam ālabhate mantrasādhanaṃ vā triratnapūjaṃ vā deśāntaragamanaṃ vā rājakulagamanaṃ vā antardhānaṃ vā tena buddhabhagavatāṃ pūjāṃ kṛtvā āryagaṇapatihṛdayaṃ saptavārānucārayitavyaṃ sarvakāryāṇi tasya sidhyante nātra śaṃsayaḥ / sarvakalikalahamardamātsareṣu nityaṃ śamatavyaṃ sarvapraśamaṃ gacchati / dinedine kalpam utthāya sarvasaptavārānucārayitavyaṃ mahāsaubhāge bhaviṣyati / (Gph_12) rājakulagamanakāle mahāprāsādo bhaviṣyanti / śrutidharo bhaviṣyati / na cāsya kāye mahāvyādhayo bhaviṣyanti / na kaścid eva tārapradakṣiṇo 'vatāraṃ lapsyate bhṛṅgo 'vatāraṃ lapsyati na cāsya bodhicittottarāyā bhaviṣyanti / jātau jātau jātismaro bhaviṣyati // idam avocat bhagavān āttamanās te ca bhikṣavas te bodhisatvā mahāsatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti // āryamahāgaṇapatihṛdayaṃ samāptam //