ajñātamadhyāntasamudbhavāya sarvātmane sarvagatāya tasmai/ praṇamya devāya manobhavāya khalīkṛtaṃ yena jagat samagram// prajāpatir manmatha eva yasmāt kāmād vinā na prabhavaḥ prajānām/ mahatsu sūkṣmeṣu ca so 'sti devaḥ sarvātmakaḥ sarvagataś ca yasmāt// yasmāt paran nāparam asti kiñcit saukṣmyān mahatvāc ca yataś ca nānyat/ tenedam ekena manobhavena vyāptaṃ jagac chāṛṅgabhṛteva sarvam// agamyagāmī bhagavān prajeśaḥ śroṇīsahasrāṅkatanuś ca śakraḥ/ caturmukho yena kṛtaś ca śambhu samanmatho maṅgalam ādadhātu// bhagavān api śārṅgarathāṅgadharo bhagavat(t)vam avāpa yataḥ/ bahavo 'sya bhagā iti tena kṛtaṃ bhagavān iti nāma jagat prathitam// sītāviyogena bahuni duḥkhāny āptāni rāmeṇa salakṣmaṇena/ tānīha saṃsmṛtya kalau sahasrāṇy aṣṭau tathāṣṭau ca vivāhitāni// durbhagās tanayavarjitāś ca yā niḥsvasanti vanitāḥ pativratā/ tāḥ kudaivavinipātayantritā nānyajanmajanitaiḥ suduskṛtaiḥ// surabhikusumagandhais tarpayitvā dvijedrān śubhatithidivasarkṣe daivavitsaṃpradiṣṭe/ ubhayakulaviśuddhe jñātaśīle surūpe prathamavayasi dadyāt kanyakāṃ yauvanasthe// puṣye divase 'thavā kṣaṇe vaivāhyeṣu ca bheṣu kārayet/ ghaṭakāramṛdā sulakṣaṇām indrāṇīṃ kuśalena śilpinā// kusumbharaktāmbarabhūṣaṇojjvalāḥ sādhvyaḥ surūpāḥ subhagāḥ kulodbhavāḥ/ nadīṃ nayeyuḥ saro 'thavā taṭaṃ kanyām alaṅkṛtya sahendra jāyayā// sūrpeṇadikṣu pramadā baliṃ tā datvā sakālīyakagandhadigdhām/ kusumbharaktāmbaraveṣṭitāṅgīṃ śacīsakāśaṃ pramadā nayeyuḥ// dadhyodanena haviṣā madhunā ca kanyā saṃpūjya śakradayitāṃ ca salohastā [U. salohahastā]/ tūṣṇīṃ praṇamya śirasā gṛham eva yāyād devīṃ pragṛhya muditā niyataiś ca keśaiḥ// gṛhe stitāṃ [U. sthitāṃ] tāṃ puruhūtapatnīṃ prāṅmadhyāstamayeṣu kanyā/ sraggandhadhūpaiḥ pratipūjaṇec [U. pratipūjayec] ca pāṇīgrahaṃ yāvad upāgateti// ratnānīndukaraḥ srajaḥ śubhagatā harmyotpalāny āsavaḥ tāṃbūlaṃ pravarāmbarāṇi ruciraṃ gītaṃ vibhūtyaś cayā/ yasmān na striyam antareṇa hi nṛṇāṃ sarvāṇy abhiprītaye tasmād vacmi tadāptiyogyasamayo dharmārthakāmāya ca// uktaṃ janmani yat tad eva bhavitā yady aṅganānāṃ phalam/ vyartho na tv ayam ādaraṃ pariṇaye tatkālalagnādigaḥ// ajñātaṃ prathamaṃ pradhānam aparaṃ tadvyañjakaṃ yoṣitām/ udvāhe niyati nayaty atibalād velāsamāyuk phalaiḥ// vātsyo varṣam anojam icchati tathā ebhyo janaś cottaraṃ strīṇāṃ mānam [U. nāmam] ṛtuṃ vihāya munayo māṇḍavyaśiṣyā jaguḥ/ caitraṃ projjhya parāśāro kathayate durbhāgyadaṃ yoṣitāṃ āṣāḍhādicatuṣṭayena śubhadaṃ kaiś cit pradiṣṭaṃ dvijaiḥ// śreṣṭhaṃ pakṣam uṣanti śuklam asitasyādyaṃ tribhāgaṃ tathā/ riktāṃ projjhya tithiṃ tathā tv ayanayoḥ sandhiṃ ca śeṣāḥ śubhāḥ// āgneyagrahavāsareṣu kalahaḥ prītis tu satsūttamān [U. satsūttamā]/ kaiścit stharyam uṣanti sauradivase cāndre samāpatnikam// mṛgaśirasi maghāyāṃ hastamitrottarāsu svasananirṛtipūṣādhātṛdeveṣu coḍhā/ bahusutaśukha [U. sukha]dāsīvittasaubhāgyayuktā janayati paritoṣaṃ kanyakā bāndhavānām// ārdrādye bhacatuṣṭaye vidhavatā sāgneyayāmye smṛtā/ śeṣeṣv akṣayadoṣaśokamaraṇaṃ vyādhyādyaniṣṭaṃ bahuḥ// prītir janmasu tārakāsu parataḥ sañjñānurūpaṃ phalam/ candre copacayā ''dyasaptamagate saubhāgyasaukhyāptayaḥ// nakṣatratulyaṃ phalam āha gargaḥ kṣeṇeṣu nakṣatrapasañjñiteṣu hārītababhrū dvijadevalaś ca viṣṭi vinā 'nyat karaṇaṃ praśastam// tithidinakaraṇarkṣalagnavīryaṃ paricayam āha parāśaraḥ krameṇa/ tithir iti balabān vadanti gargāḥ karaṇabalād divaso 'pi bhāguriś ca/ dinakaraṇabalād bhṛgur bhavīryaṃ balam udayasya jagāda jīvaśarmā// karaṇabhatithayo 'rdhabhuktabhogāḥ svaphalakarā na bhavanti tatra sāmye/ karaṇatithivāsarodayānāṃ caraṇavivṛtthir anukramāt phalānām// ṣaṭkāṣṭake maraṇavairaviyogadoṣā dvir dvādaśe nidhanatā 'prajātā trikoṇe/ prītiḥ parā nigaditā samasaptakeṣu śeṣeṣv anekavidhasaukhyasutārthasaṃpat// ṣaṭkāṣṭake 'pi bhavanādhipam eva bhāva ekādhipatyam avalokya ca vaśyarāśim/ kāryo vivāhasamayaḥ śubhakṛt saduktaḥ stārā [U. tārā] bhaved yadi parasparato 'nukūlā// dāridrayaṃ [U. dāridryaṃ] raviṇā kujena maraṇaṃ saumyena nasyuḥ prajāḥ daurbhāgyaṃ guruṇā sitena sahite candreṇa sāpatnikā/ pravrajyārkasutena sendujagurau vāñchanti kecit chubham vyādhyair mṛtyur aṇaṃgrahair [U. asaṅgrahair] bahuvidhā dīkṣā pravāsāḥ śubhaiḥ// kriye kumāreṣv anuraktacittā vihīnavittā gavi govratā ca/ kuladvayānandakarī tṛtīye kulīralagne kulaṭā nṛśaṃsā// harau prasūtā sakṛd āśritā pituḥ patipriyā 'ti śvaśurasya ṣaṣṭhabhe/ tulādimānārthavatī tulādhare tathālini krandati nityam asthirā// dhanuṣi kulaṭā tatpūrvārddhe satīty apare jaguḥ/ mṛgajhaṣaghaṭeṣv anyāśaktā jarām upagacchati// dvipadabhavanaprāpī yo 'ṃśaḥ sa śubho 'nyagṛhodaye/ dvipadabhavaneṣv apy anyāṃśā na bhavanti śubhāvahā// bhānur mṛtyur na bahudhanatāṃ bhartṛdāyād avittaṃ [U. vittaṃ] bandhudhvaṃsaṃ tanayavirahaṃ bhartṛvṛddhiṃ parāṃ ca/ vaidhavyaṃ syān [U. prāk] na laghumaraṇaṃ dharmahāniṃ viśīlaṃ lābhānekān vyayam api dadāty udgamarkṣāt krameṇa// śaśiny aśvā sārthā tad anu śubhatā bāndhavahitā viputrā bandhyārtā bhavati sasapatnā [U. sapatnā] ''śunidhanā/ janitrī kanyānām atha vihatakarmā 'tidhaninī vyayāśaktety eke jagur aśubhadā bandhuṣu jale// mṛtyur naiḥsvaṃ sārthatā bandhuvairaṃ na syuḥ putrā bhartṛvṛddhiṃ kumaitrīm/ raktasrāvo nānukulye ca bhartuḥ kravyācchailyaṃ svāptināśaṃ ca bhaume// bhartṛvratā sugṛhiṇī patipakṣapūjyā bandhvarcitā bahusutā vijitāripakṣā/ bandhyā vyasur niyamadānakṛśāṅgavittā māyāvatī dhanavatī vyayanīya [U. vyayanī] saumye// patyuḥ priyā 'ti dhaninī muditā dhanyāḍhyā putrānvitā hataparā na sameti bhartā/ kṣīṇāyuṣā śubharatā śubhasiddhakāryā svāyānvitā tadubhayopakṛtā ca jīve// priyā patyur lubdhā patisahajaśaktā kulahitā suputrā vairāḍhyā tad anu kulaṭā kṣipranidhanā/ ratā nityaṃ dharme bahukuśalakarmaṇy abhiratā bhavaty āyaprāyā kṣapitavibhavā ceti bhṛguṇā// puṃścaly asvā bahudhanavatī svalpadugdhārkaputre hṛdrogā''rtā vinihataparā garbhavisrāvaśīlā// rogān muktā skhalitaniyamā pāpaśīlā 'tivittā pānair arthān nayati vilayaṃ prāvilagnāt krameṇa// saumyā vyayāstanidhanaṃ tryaribhaṃ ca śukre [U. śukraḥ] hitvā sthitas tridhanalābhagataḥ śaśāṅkaḥ/ pāpā triṣaḍnidhanalābhagatā vivāhe hitvā 'ṣṭamaṃ kṣitijam iṣṭaphalāni dadyuḥ// sutahibukaviyadvilagnadharmeṣv amaragurur yadi dānavārcito vā/ yad aśubham upayāti tac chubhatvaṃ śubham api vṛddhim upaiti tatprabhāvāt// aniṣṭasthānasaṃstho 'pi praśastaphaladaḥ śaśiḥ/ saumyabhāge 'dhimitraṇa [U. 'dhimitreṇa] balinā cen nirīkṣtaḥ// naragrahabale strīṇāṃ pumān bhavati ballabhaḥ/ viparīte 'ṅganā bhartur arthād anyat prakalpayet// śukrasūryāstapatiṣu śatrubhe vā tadaṃśake/ virodhamūḍhā yāty āśu śvasruśvasurabhartṛṣu// vilagnāṃśaḥ svanāthena yady udvāhe na dṛśyate/ puṃvināśas tato 'stāṃśe yady evaṃ yoṣitas tathā// gurusitayor uccagayor ekatame vā vilagnage kanyā/ rājñi bhavaty asaṃśayam eva gurusaumyayoś coḍhā// svajāmitrodaye lagne śubhe kāryā caturthikā/ svavarṇasadṛśā jārās tryādyair ekarkṣasaṃsthitaiḥ// carabhavanagataṃ vihāya satyaḥ śaśinam uvāca śubhapradaṃ vivāhe/ munivacanavirodhi tac ca sūtre na tu kathite pavanarkṣavaiśvadeve// rāśyudgamadvādaśarāśicakre yuktā vivāhā munibhiḥ pradiṣṭā/ nāmāni cakre grahayogalagne śrīdevakīrtiḥ śṛṇu tasya ca ''ryā// nando bhadro jīvo jīmūtaḥ sthāvaro jayo vijayaḥ/ vyālo rasātalamukhaḥ kṣayas tamo 'ntyo vivāhagaṇaḥ// saumye vilagne nandaḥ śukre bhadras tathā gurau jīvaḥ/ ādyantau jīmūtaḥ sthāvara iti madhyamāntyābhyām// saumyair atha tair vā ravibhaumaśanaiścaraiḥ kramaśaḥ/ saumyaiḥ jñeyā saumyā krūrāḥ kruraiḥ [U. krūraiḥ] samākhyātā// dinakarayogād vyālo bhaumena rasātalaḥ kṣayaḥ śaninā/ tamasā tamo nirukto 'thāntye keto [U. ketor] kṛtāntaś ca// triṣu nandādiṣu rājñī caturṣu cātaḥ paraṃ mahādevī/ vyālādyeṣu ca pañcaṣu vidhavāḥ śocyā daridrāś ca// anadhikṛtaḥ śubhakṛt syād ete [U. etaiś] candro 'nyathā 'dhikṛtaḥ/ tasmāt vivāhasamaye na kena cit saṅgataḥ śaśī dhanyaḥ// sapta te śaśiyogā saumyā [U. saumyaiḥ] saha sarvakarmasiddhikarāḥ/ aśubhaphaladās tu pāpaiḥ patyudvahane vivarjyās te// tasmād etān yogān matimāṃ[sic.] sañcivtya [U. yuñjīta] sarvakāryeṣu/ ūḍhā nande kanyā devīśabdaṃ samāpnuyād acirāt// bhavati narendrajananī bhartuḥ prāṇaiḥ priyā caiva/ bhadre pāṇigrahaṇe yadi nāma kumārikā samupayāti// sā tvaritān nṛpaśabdaṃ karoti bhārtuḥ kulasyāpi/ pariṇītā jīvākhye kanyā vijayāya kīrtyate bhartuḥ// prāpnoti sā trivargaṃ kuladvayaṃ cāpi nandayati/ jīmūte pariṇītā vipulān bhogān mahāphalān bhuktvā// dṛṣdvā ca naptṛtanayān sahabhartā devatvam/ sthāvarayoge kanyā pāṇigraham etya vipulam aiśvaryam// bhartur nidhānalābhān prāpya kulasyonnatiṃ kurute/ pāṇigraham etya jaye jaghanyakulajāpi bhartur aiśvaryam// āvahati sadā kanyā niṣevyamānā sapatnībhiḥ/ vijayāṃ prāpyodvāhaṃ prāpnoti sutān yaśo 'rthalābhaṃ ca// vaṃśasya ca pratiṣṭhāṃ parato maraṇāc ca suralokam/ vyāle vyālākārā pāṇigraham eti kanyakā daivāt// dāridryāmayayuktā naikasmin puṃsi sā ramate/ pātālanāmani gatā pāṇigrahaṇe ca pañcamān māsāt// sā prāpya doṣam atulaṃ paraḥ prāṇān parityajati/ kṣayam āsādyodvāhaṃ kanyā pakṣadvayāt patiṃ hatvā// nīcena tu saha bhartrā kṣapayati jārāgninā gotram/ pāṇigrahas tamasi cel lakṣaṇaguṇavittato 'pi sampannā// saptati rātrāt kṣapayati yady api jātā surendreṇa/ yadi khalu kṛtāntayoge pariṇayam āyati kanyakā daivāt// sā śvasurabandhuvargaṃ kṣapayaty acireṇa kālena/ ātmopekṣakapoṣakavadhakā iti rāśayo 'rthato 'bhihitaḥ// ebhyaḥ śubham aśubhaṃ vā nirdeśyā janmalagnābhyām/ ātmeti janmalagnaṃ pañcama navamaṃ ca kīrtitaṃ tasmāt// dviṣaṭkadaśamabhavanam upekṣakākhyaṃ vinirdiṣṭam// duścikyaṃ jāmitraṃ caikādaśakaṃ ca poṣakaṃ jñeyam// dvādaśanidhanacaturthaṃ vadhakākhyaṃ śāstranirdiṣṭam/ hitvā śaśāṅkaṃ yadi sapta saumyaiḥ pañcāśubhaiḥ kiṃ kathitā na saptā// dvitryādiyogān parihṛtya kasmān noktaṃ śataṃ trighanaṃ vilagne/ deśācāras tāvad ādau vicintyo deśe deśe yā sthiti saiva kāryā// lokadviṣṭāṃ paṇḍitā varjayanti daivajño 'pi lokamārgeṇa yāyāt/ bṛhaspatau gocaraśobhanasthe vivāham icchanti ca dakṣiṇātyāḥ/ ravau śubhasthe ca vadanti gauḍā na gocaro mālavake pramāṇam// harau prasupte na ca dakṣiṇāyane na caitramāse na ca puṣyasaṃjñite/ tithau ca rikte śaśini kṣayaṅgate ravīndubhaumārkidineṣu cāśubham// vyatipātahataṃ dinatrayaṃ vyatipātena samaṃ ca vaidhṛtim// tad api sphuṭapātadarśane dviguṇaṃ yadi vā na niścitam/ vyatipātavyāghātaḥ ṣaṣṭhe daśame ca vaidhṛtaṃ dhiṣṇye// vikṣobhaṇagaṇḍāntāv atidhṛtisaṃkhye ca vyāghātaḥ/ tad idaṃ vyatipātaṃ ca kathayanti uttaradiksthitājanāḥ// vyatipātavad ākulasthitaṃ bahusiddhāntaviśeṣakāraṇe/ tathottarāḥ sākalasannikṛṣṭā māṇḍavyamātīyatusārddhakeṣu// khaśeṣu hūṇeṣu na bāhlikeṣu vā na, kāṇadeśeṣu na gopabhojāḥ/ ekādaśoktāni śubhāni bhāni śeṣāṇy aniṣṭāni vivāhakāle// tatrāgni [U. tatrāpi] tārā śaśivīryayuktā triṃśan muhūrtāś ca vicintanīyāḥ/ tulādharastrīmithunād vivāha [U. vihāya] lagne sthitā pāpaphalā na cānye// triṃśāṃśakadvādaśabhāgabhedair dreṣkāṇahorāpramukhair vicintyaḥ/ māse nāṣṭāu viṣṭiduṣṭāni bhāni tatrāpy eke rātrim āhur dinaṃ ca// tithyarddhe 'ntye prāptināśau ca viṣṭe [U. viṣṭeḥ] cāndraṃ mānaṃ viṣṭihetu na śeṣam/ prācyāḥ prāyoḥ nyūnavarṇāḥ sagopāḥ saṃdhyākālaṃ prāhur iṣṭaṃ na śeṣam// yāvac chāntaṃ gorajo nābhyupeti tāvat teṣāṃ cittaśuddhir vivāhe/ gopair yaṣṭayāhatānāṃ [U. yaṣṭyāhatānāṃ] khurapuṭadalitā yā tu dhūlir dinānte sodvāhe sundarīṇāṃ vipuladhanasutāś cāyurārogyasaṃpat// tasmin kāle na ca rkṣaṃ na ca tithikaraṇaṃ naiva lagnaṃ na yogaḥ khyātaḥ puṃsāṃ sukhārthaṃ śamayati duritāni utthitaṃ gorajas tu/ kulasya deśasya ca cittavṛttir na khaṇḍaniyā [U. khaṇḍanīyā] viduṣā kadācit// dosaḥ pratisyāyakṛto 'pi yo 'tra saṃbhāvyate jyautiṣikasya so 'jñaiḥ/ śāstraśarīram abudhvā bahudhā jalpanti yady api nānumatam// kāṇānāṃ viṣayagataḥ prājño nimilayen netram/ evaṃ vivāhasamaye gamane praveśe kāryeṣu maṅgalayuteṣv athavā pareṣu// doṣaṃ kuśikṣitakudaivavido vadanti rāgeṇa vā paṭudhiyo namo 'stu tebhyaḥ/ gocaraśuddhāv induṃ kanyāyā yatnataḥ śubhaṃ vīkṣya// tigmakiraṇaś ca puṃsaḥ śeṣair avarṇair api vivāhaḥ/ na sakalaguṇasaṃpal labhyate 'lpair ahobhir bahutaraguṇayogaṃ yojayet maṅgaleṣu// prabhavati na hi doṣo bhūribhāve guṇānāṃ salilalava ivāgneḥ saṃpradīptendhanasya/ guṇaśatam api doṣaḥ kaścid eko 'pi vṛddhaḥ kṣapayati yadi nānyat tadvirodhiguṇo 'sti/ ghaṭam api paripūrṇaṃ pañcagavyasya śaktyā malinayati surāyā bindur eko 'pi sarvam// kṛtakautukamaṅgalo varo madhuparkādyaśanād anantaram// jvalitāgnisamakṣamaṅgalaṃ yad avāpnoti śubhāśubhaṃ ca tam// cakre varāhamihiraḥ praṇipatya sādhūn samyak vivāhapaṭalaṃ pṛthutāṃ vihāya/ pūrvaṃ ca yad yuvatijanmavidhau mayoktaṃ saṃcintya tac ca sadasatparikalpanīyam// End of Vivahapatala