Css 238 Niraupamyastava ... kaṃ bhūtabhautikasadṛśaṃ sarvarūpacitrāṅgaṃsamuditaṃ kāyaṃ pratilabhate // sa sarvabuddhakṣetraparṣanṃaṇḍalānugataḥ kāyo dharmasvabhāvagatiṃgatatvān manomaya ity ucyate / yadā cittaṃ manaś cāpi vijñānaṃ na pravartate / tadā manomayaṃ kāyaṃ labhate buddhabhūmiṃ ca // iti vacanāt / niraupamyo bhagavāṃs / tathā sa sarvaśaś cittamanovijñānavikalpasaṃjñāpagato 'navagṛhīta ākāśasamo 'bhyavakāśaprakṛtito 'vatīrṇaś cānutpattikadharmakṣāntiprāpta ity ucyate / tatra bhavanto jinaputrāḥ evaṃ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhād acalāyā bodhisattvabhūmer ga ṃ bhīraṃ bodhisattvavihāram anuprāpto bhavati durājñānam asaṃbhinnaṃ sarvanimittāpagatam ityādivacanān niḥsvabhavārthavedī / sa evaṃ kṣāntipratilabdho bodhisattvo yatra yatropasaṃkrāmati kṣatriyabrāhmaṇavaiśyaśūdradevabrahmapariṣadaṃ bhikṣubhikṣuṇītīrthikamāraparṣadaṃ ( Css 239 ) sarvatrātīto niḥśaṅkam upasaṃkrāmati viśārada eva pravyāharati / tat kasmād dhetoḥ / sa hy anutpattikadharmakṣāntilābhāt sarvadharmānutpādākāreṇa sarvathā sarvaṃ pratividdhavāst u .. mād asya aparajñānakṛtaṃ kleśakṛtaṃ ca parṣacchāradyaṃ nāstīti vaiśāradyaprāptaḥ anabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā sa āyurvaśitāṃ labhate / cetovaśitām aprameyāsaṃkhyasamādhinidhyaptijñānapraveśanatayā / pariṣkāravaśitāṃ sarvalokadhātvanekavyūhālaṃkārapratimaṇḍitādhiṣṭhānasaṃdarśanatayā / karmavaśitāṃ yathākālaṃ karmavipākādhiṣṭhānasaṃdarśanatayā / upapattivaśitāṃ sarvalokadhātūpapattisaṃdarśanatayā / adhimuktivaśitāṃ ca pratilabhate sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā / praṇidhānavaśitāṃ ca pratilabhate yatheṣṭabuddhakṣetralokābhisaṃbodhisaṃdarśanatayā / ṛddhivaśitāṃ sarvabuddhakṣetravikurvaṇasaṃdarśanatayā / dharmavaśitām anantamadhyadharmamukhālokasaṃdarśanatayā / jñānavaśitāṃ ca pratilabhate tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā / ity evaṃ daśavaśitāprāpto yas tvaṃ dṛṣṭivipannasya lokasyāsya hitodyata ity anena ca praśastapratipattir ameyatvam acittatā coktā / vakṣyamāneṣv api sarveṣu pratyekam arthatrayaṃ yojyam / ata evoktaṃ bhagavatā / gambhīradharmakṣāntipāraṃgatair vaiśāradyaprāptair / dharmapravicayavibhaktinirdeśakuśalair ( Css 240 ) ity uktam / tatra dharmāś caturvidhā vipaśyanādharmāḥ skandhadhātvāyatanādayaḥ bodhipakṣyā dharmāḥ smṛtyupasthānādayaḥ buddhadharmā daśabalavaiśāradyādayaḥ adhigamadharmāḥ śrotaāpattimārgaphalādayo yathākramam / etadbhedena catvāraḥ ślokā uktāḥ / tatra bauddhaṃ cakṣur dhyānābhisaṃskāranirvṛttam abhijñāsaṃgṛhītam aṣṭāvidhaparikarmalabhyatvāt kumārabhuvaḥ / jñeyaṃ ca parikarmaiṣāṃ svabhāvānupalambhata iti / tenāpi cakṣuṣā tvayā na kiṃcid dṛṣṭaṃ saṃbhāvyate prāg evetaraiḥ / pañcānām api cakṣuṣām anavabhāsagamanatvāt tattvārthasya dṛṣṭijñānam / adarśanam eva sarvadharmāṇāṃ tattvārthadarśanam / nanu pratilabdhaprathamādibhuvo 'pi āryā na kaṃcid dharmam upalabhante tat ko 'syātiśaya ity āha / anuttarā ceti / yasmān nātra tattvārthadarśanād vyutthito bhavati / pūrvakās tu sapta vihārā vyāmiśrā ayam ekāntaśuddhaḥ / yathoktaṃ / yadā punaḥ sarvaprāyogikacaryāṃ vihāya saptamyā bhūmer aṣṭamīṃ bhūmim avakrānto bhavati tadā pariśuddhaṃ bodhisattvayānam abhirūhya ityādi / tasmād eva gambhīrāṇāṃ bodhisattvavihārāṇāṃ nānyo 'smād adhiko gaṃbhīro ity atrānuttarety ucyate // pravicayo lakṣaṇataḥ kṛtyato hetutaḥ phalataḥ saṃkhyāta āsvādata ādīnavato niḥsaraṇataś ca kleśato vyavadānataḥ parijñātaḥ prahāṇataḥ sākṣātkaraṇato bhāvanātaś ca / tatra yathākramaṃ ( Css 241 ) ṣaḍ / arthaviśeṣeṇa / arthadvayasaṃgrahenaikaḥ tathaivānyaḥ ekenaiko dvābhyām aparaḥ vikurvasi mahāṛddhyā māyopamasamādhinā ityādivacanāt / bhāvanārthena punar ekaḥ / tatrārūpavad ity ākāśavat / tathā coktaṃ yāvat tathāgatavaineyikānāṃ sattvānāṃ tathāgatakāyavarṇarūpam ādarśayati / iti hi bho jinaputra yāvanto 'nabhilāpyeṣu buddhakṣetraprasareṣu sattvānām upapattyāyatanādhimuktiprasarās teṣu teṣu tathāgataḥ svakāyavibhaktim ādarśayati / sa sarvakāyavikalpasaṃjñāpagata ākāśamatāprāptaḥ / tac cāsya kāyasaṃdarśanam akṣūṇam avandhyaṃ ca sarvasattvaparipākavinayāyetyādi / vibhaktitaś catvāraḥ kāyatrayavibhāge ślokatrayaṃ / tathā hi saptamyāṃ bhūmau buddhakāyavyūhaṃ jānāti na tu tadā niṣpādayituṃ śaknoti / buddhakāyavyūhajñānāt tu tasyāṃ bhūmau niṣpādanecchāṃ jānāti / asyāḥ prabhṛti niṣpādayatīty āryadaśabhūmakādāv avagantavyam / karmāvaraṇapratipraśrabdhir ity uktam / etasyā eva kṣānteḥ sahapratilambhād yāny asya sugatidurgativipākyāni karmāvaraṇāni tāny asya samucchinnāni bhavanti / anyatra ( Css 242 ) tathāgatānām anāgatajanatānukampadarśanād ata etadvibhāge ślokaḥ / karmaplutiḥ karmaṇo niṣyandaphalam / dharmadhātor acalitamānasattvād / vākkāyanirdeśatas trayaḥ // tatrotpādavigamān nityo nirodhavigamād dhruvaḥ śivo dvayābhāvāt / śivatvaṃ ca dvayākalpād iti vacanāt / kauśala ekaḥ / tatra manyanābhāvaḥ kliṣṭamanaḥparāvṛttyā / vikalpābhāvaḥ pravṛttivijñānaparāvṛttyā / iñjanābhāva ālayaparāvṛttyā / sarveṣv apy avasthitārthatrayopasaṃhāradvāreṇā bhagavato guṇānāṃ kīrtanena prasūtapuṇyasyāsyāṃ bhuvi sattvānāṃ pratiṣṭhāpanāya pariṇāmanārthenaika uktaḥ / tatra praśastagamanād punarāvṛttyā ca sugataḥ atarkyatvād alāpyatvād āryajñānād acintyatety acintyaḥ aprameyaṃ aprameyāśrayaparāvṛttyā vibhutvalābhāt / tathā hy asyāṃ bhūmau nirantamahābodhisamudāgamaprayogasamādhiṣu vyavasthito bodhisattvo nityojjvalitabuddhiś ca kṛtyasaṃpādane 'gnivat / śāntadhyānasamāpattisamāpannaś ca sarvadā / ity uktam // iti dvitīyasya samāsārthaḥ // Acintyastava idānīṃ tṛtīyāṃ vihārāvasthām adhikṛtyāha / svābhāvikī syād yadi vastusiddhir udīrṇadīpetaraśāntisiddhivat tadā sarvakleśamaheśvarasya carato mohasya śāntiḥ katham / ataḥ sarvathā sarvadṛṣṭīṇāṃ prahāṇāya pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagādaya ityādy āha / tatra navamyāṃ bodhisattva bhūmau pratisaṃvidvihāraḥ / ( Css 243 ) iha bodhisattvas tenāpi vihāreṇa ga ṃ bhīreṇāsaṃtuṣṭa uttarijñānaviseṣatām anugacchan yaiś ca dharmajñānābhisaṃskāraiḥ pareṣāṃ dharmaḥ sarvākāro bodhisattvena deśayitavyo yac ca dharmākhyānakṛtyaṃ tat sarvaṃ yathābhūtaṃ prajānāti / tatredaṃ dharmasamākhyānakṛtyam / gahanopavicāreṣu ye ca saṃkliśyante viśuddhyante yena ca saṃkliśyante viśuddhyante yac ca saṃkleṣavyavadānaṃ yā ca tasyānaikāntikatā yā ca tasyaikāntikānaikāntikatā tasya yathābhūtajñānam / evaṃ ca deśanākuśalasya deśanākṛtyakuśalasya ca yat sarvākāramahādharmabhāṇakatvam ityādi yathāsūtram eva vistarato veditavyam / asamajñānam iti daśamyāṃ tathāgatakṛtyenāvasthitatvād yathoktam āryadaśabhūmake / yāvad daśānāṃ samādhyasaṃkhyeyaśatasahasrāṇāṃ paryante sarvajñajñānaviśeṣābhiṣekavān nāma bodhisattvasamādhir āmukhībhavatītyādi / yad adhikṛtyoktam / pūrvāvedhavaśāt sarvavikalpāpagamāc ca saḥ / na punaḥ kurute yatnaṃ paripākāya dehinām // 1 yo yathā yena vaineyo manyate 'sau tathaiva ca / deśanārūpakāyābhyāṃ caryayeryāpathena vā // 2 anābhogena tasyaivam avyāhatadhiyaḥ sadā / jagaty ākāśaparyante sattvārthaḥ saṃpravartate // 3 etāṃ gatim auuprāpto bodhisattvas tathāgataiḥ / samatām eti lokeṣu sattvasaṃtāraṇaṃ prati // 4 athā cāṇoḥ pṛthivyāś ca goṣpadasyodādheś ca yat / antaraṃ bodhisattvānāṃ buddhasya ca tad antaram // 5 iti Css 244 acintyam iti yathoktaṃ sa khalu bho jinaputra bodhisattva evam imāṃ bhūmim anugato 'cintyaṃ ca nāma bodhisattvavimokṣaṃ pratilabhate 'nāvaraṇaṃ cetyādi / vāggocarātītatareṣu vācām agocarair eva ca / piṇḍiteṣu rajāṃsi yāvanti guṇā daśamyāṃ bhavanti tāvanta ihāsya tāvad ity anidarśanam uktaṃ bhagavatyāṃ niṣṭhāgamanabhūmivyavasthitabodhisattvaguṇanirdeśe / māyāmarīcigandharvadakacandrasvapnapratibhāsapratiśrutkāpratibimbanirmāṇopamadharmādhimukter iti dṛṣṭāntāṣṭakenāṣṭāni lakṣaṇāni sūcitāni / tad yathā śūnyatālakṣaṇam animittalakṣaṇam apraṇihitalakṣaṇaṃ niḥsvabhāvalakṣaṇaṃ pratītyasamutpādalakṣaṇaṃ parikalpitalakṣaṇaṃ paratantralakṣaṇaṃ ca / tatra ṣadbhiḥ ṣadbhis tribhir deśanākṛtyārthabhedena yathākramaṃ trīṇi lakṣaṇāny uktāni / ekenaiṣām eva trayāṇām upasaṃhāraḥ ṣadbhiḥ saptabhiḥ ṣaḍbhiḥ saptabhiś ca śeṣāniboddhavyāni / iti māyādidṛṣṭāntair ityādi saptabhiḥ ślokair yathākramaṃ guṇakathanamukhena sarveṣām upasaṃhāraḥ kām apy acintyāṃ paramagambhirāvasthāṃ prāptatvād asya vihārasyeti bhavaddṛśā eva bhavantaṃ janayantīti pratipādanāyaikaḥ // asyām eva bhuvi sattvānāṃ pratiṣṭhāpanāya puṇyapariṇāmanam ity anyaḥ // // tṛtīyasya samāsārthaḥ // // Css 245 Paramārthastava phalāvasthām ārabhya sarva evānāśravā dharmāḥ sarvaprakārām anuttarāṃ viśuddhim upagatavantaḥ saṃbuddhākhyāṃ pratilabhante / teṣāṃ hetvavasthāyām eva tāvad aśūnyatā prāg eva phalāvasthāyām ity āha // kathaṃ stoṣyāmi te nāthetyādi / anutpannam anālayam iti anutpannasvabhāvenetyāder yāvad gambhīrāya namo 'stu ta ity etadantasya sūcanam // vāk vācāṃ panthāś ca saṃkalpaḥ / tayor atīto gocaro yena / tathā coktam acintyam anidarśanam iti / tathāpītyādinā saṃvṛtyā parihāraḥ / abhimukhyāḥ prabhṛti viśeṣataḥ pratilabdhānām anutpādādīnāṃ niratiśayārthena pañca tasyāḥ prabhṛti nirodhalābhād āvaraṇadvayavāsanāśeṣasyāpy abhāvāt paramagāmbhīryārthenaikaḥ / evaṃ stute stuto bhūyāḥ saṃvṛtyeti śeṣaḥ athavā kiṃ bata stutaḥ paramārthena / kiṃśabda ākṣepe bataśabdo 'vadhāraṇeneva cety arthaḥ / tam eva pratipādayati stutyetyādi / idānīṃ saṃvṛtyāpi stuter asaṃbhavaṃ pratipādayann āha / kas tvāṃ śaknoti saṃstotum ityādi / utpādavyayavarjito bhagavān stotā cotpādavyayayuktaḥ / anādyantamadhyo bhagavān / sa ca trikāṇḍapratītyasamutpādasaṃgṛhītaḥ / grāhakagrāhyanirmukto bhagavān sa ca grāhake grāhye ca caratīti / saṃvṛtyāpi bhūtaguṇākhyānarūpāyāḥ stuter asaṃbhavaḥ / acintyapratītyasamutpādadharmatayā saty advaye 'pi prakṛter abhāvād iti // svabhāvapariśuddhyadhimuktyāpi vastuno ( Css 246 ) 'nupalambliena pravṛttas tu mahāphala iti / mahān asaṃbhavo bhavatīti pratyetavyam // sugatapadaprāpaṇāya puṇyapariṇāmanārthenaikaḥ // etāvantam evārtham adhikṛtyābhisamayakramaḥ prajñāpāramitādiṣu vistareṇokto boddhavyaḥ // // iti caturthasya samāsārthaḥ // catuḥstavasamāsārthaḥ paṇḍitāmṛtākarasyeti // //