(#Vaidya 174#) #Nairātmyaparipṛcchā nāma mahāyānasūtram |# atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma - nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān - kimasti śarīre paramātmā, kiṃ vā nāsti? mahāyānikāḥ prāhuḥ - mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā? tīrthikāḥ prāhuḥ - na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti | mahāyānikāḥ prāhuḥ - na mārṣā divyacakṣuṣo 'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate? tīrthikāḥ prāhuḥ - kiṃ nāsti? mahāyānikāḥ prāhuḥ - nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete | tīrthikāḥ prāhuḥ - yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu? mahāyānikāḥ prāhuḥ - na mārṣāḥ kiṃcidālambanaṃ bhavati | tīrthikāḥ prāhuḥ - kiṃ śūnyamākāśamiva? mahāyānikāḥ prāhuḥ - evametanmārṣāḥ, evametat | śūnyamākāśamiva | tīrthikāḥ prāhuḥ - yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ? mahāyānikāḥ prāhuḥ - svapnamāyendrajālasadṛśā draṣṭavyāḥ | tīrthikāḥ prāhuḥ - kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti? mahāyānikāḥ prāhuḥ - upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ (#Nparipṛ, Vaidya 175#) paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ - - - - - sā madhyamā pratipattirdharmāṇām | tatredamucyate - saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau | saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 || saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ | ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 || saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ | abhūtaparikalpanādduḥkhānyanubhavanti te || 3 || muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ | utpadyante nirudhyante ajasraṃ gatipañcasu || 4 || bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ | paramārthaṃ na jānanti bhavo yatra nirudhyate | veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 || yathā candraśca sūryaśca pratyāgacchati gacchati | bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 || anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ | ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 || svargasthāne tu ye devā gandharvāpsarasādayaḥ | cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 || siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ | punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 || śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam | tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 || ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham | bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 || niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam | prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 || na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam | na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 || na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam | na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 || #Nparipṛ, Vaidya 176#) na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam | avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 || nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam | arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 || bhāvanāsamatikrāntaṃ tīrthikānāmagocaram | prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 || anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca | prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 || sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam | aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 || mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam | rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 || abhrāntare yathā vidyut kṣaṇādapi na dṛśyate | prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 || krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā | nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat || 22 || māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām | svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 || bhāvayedya imaṃ nityaṃ prajñāpāramitānayam | sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 || iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā | bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 || yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ | nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 || atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino 'bhūvanniti || mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||