śrīḥ / śrīharirjayati / śrīmate rāmānujāya namaḥ / paramācāryaśrīmadyāmunamunisamanugṛhīte siddhitraye - saṃvitsiddhiḥ / siddhāñjananāmakavyākhyopetā / ekamevādvitīyaṃ tadbrahmetyupaniṣadvacaḥ / brahmaṇo 'nyasya sadbhāvaṃ nanu tatpratiṣedhati // 1 // (vyākhyā) īṣṭe viśvasya nityaṃ vyapagatatulanāyogyavastvantaro yo vidye yasyādhigatyai vidurupaniṣado dve parāṃ cāparāṃ ca / yo viśvasvāntavāsī prathayati ca dhiyaṃ tasya tasyānurūpāṃ devaḥ śrīmān sa mahyaṃ pradiśatu dayayā dhīvikāsaṃ samantāt // 1 // yāmunāśayavijñaṃ taṃ dhyātvā lakṣmaṇayoginam / yāmunāryakṛtiṃ saṃvitsiddhiṃ vyākaravāṇyaham // 2 // pramāṇaphalarūpāyāḥ saṃvidaḥ prameyatattvavyavasthāpikāyāḥ svarūpādiviśodhyate 'tra saṃvistiddhau / iyamādimā siddhitraye ślokavārtikacchlokamālikārūpā / tantravārtikavaccātmeśvarasiddhī / atra copakramamadhyāvasāneṣu bhūyān granthabhāgo luptaḥ / upalabhyamānasaṃvitsiddhibhāge ca bahulamadvaitimatanirāso dṛśyate / advaitino hi sadeva somyedamagra āsīdekamevādvitīyam iti kāraṇībhūtasya sacchabditasya parabrahmaṇo 'dvitīyatvaśravaṇāt satyaṃ jñānamanantaṃ brahme ti jñānamātratvaśravaṇācca sajātīyavijātīyasvagatabhedasāmānyaśūnyaṃ brahmaiva cinmātraṃ sat paramārthaḥ, anyatsarvaṃ tatraivāvidyayā parikalpitaṃ mithyābhūtamityāmananti / tatrādvitīyaśrutestadabhimatārthapratipādakatvāsambhavaṃ varṇayitumādau tanmatamanuvadati ekameve ti / yattadornityasaṃbandhātpūrvārdhe yadi tyanuṣajyate / yat upaniṣadvacaḥ, tadityanvayaḥ / yadvā uttarārdhe tacchadbaḥ prasiddhaparāmarśī na tu yacchabdanirdiṣṭapratinirdeśarūpaḥ / tadbrahmetyatrasadbrahmeti pāṭhaḥ saṃbhāvyate / brahmavācisatpadaviśeṣaṇamadvitīyapadaṃ brahmaṇo 'nyasyāsattvaparamiti pūrvapakṣiṇāmāśayaḥ // 1 // atre brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ / kiṃsvittatpuruṣaḥ kiṃ vā bahuvrīhirathocyatām // 2 // tamimaṃ dūṣayitumadvitīyapade vṛttiṃ vikalpayati siddhāntī atre ti / advitīyoktau - advitīyapade / athavā kiṃ bahuvrīhirityanvayaḥ // 2 // pūrvasminnuttarastāvatprādhānyena vivakṣyate / padārthastatra tadbrahma tato 'nyatsadṛśaṃ tu vā // 3 // tadviruddhamatho vā syātriṣvapyanyanna bādhate / anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam // 4 // advitīyapadasya tatpuruṣavṛttatve na dvitīyasya bādha ityāha pūrvasmin ityādinā ślokacatuṣṭayena / tatpuruṣa iti prathamakalpe tāvaduttarapadārthaḥ prādhānyena vivakṣyate, uttarapadārthapradhānatvāttatpuruṣasyetyarthaḥ / tatre ti / na dvitīyamadvitīyam / nañtatpuruṣe cāropitatvasya pūrvapadārthatvaṃ tasya cottarapadārthaviśeṣaṇatvamiṣyate śābdikaiḥ / āropaśca sadṛśādau / tatphalitakathanaṃ tadanyādyarthe nañ iti / nañivayuktamanyasadṛśādhikaraṇe tathā hyarthagati riti ca śābdikānāṃ paribhāṣā / tathā cādvitīyapadenāropitadvitīyatvavadbrahmeti bodhe tatra dvitīyānyatvasya dvitīyasadṛśatvasya dvitīyaviruddhatvasya vā pratītiḥ phalati / arthatraye 'pi brahmabhinnasya dvitīyapadārthasya na bādhaḥ / dvitīyapratiyogikasya bhedasya sādṛśyasya vā pratibodhane pratiyogitayā dvitīyasiddherniṣpratyūhatvāditi bhāvaḥ // 3 //4 // viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā / brahma prāpnoti yasmāttat dvitīyena virudhyate // 5 // nanvevamapi dvitīyaviruddhatve brahmaṇo bodhite kathaṃ na dvitīyasya bādha ityatrāha viruddhatva iti / ayamāśayaḥ - dvitīyatvaṃ atra dvitvasaṅkhyāpūrakatvarūpam / dvitīyaviruddhatvaṃ ca dvitīyatvaviruddhadharmavattvāt / sa ca dharmaḥ prathamatvaṃ niyamataḥ tṛtīyatvādi vā / naitāvatā dvitīyasya kasyacidbādha iti // 5 // ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ / dvitīyena tathā spṛṣṭvā svasthāstiṣṭhantyabādhitāḥ // 6 // tadāha ata iti / dvitīyena - dvitvasaṅkhyāpūrakeṇa, tathā spṛṣṭvā - virodhasaṃbandhena sambadhya, svasthāḥ - svasvapramāṇādhīnasiddhikāḥ santaḥ, advitīyoktyābādhitāḥ prathamatṛtīyādyartharāśayo vartanta evetyarthaḥ / spṛṣṭā iti pāṭhaḥ saṃbhāvyate // 6 // nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam / dvitīyagrahaṇaṃ yasmātsarvasyavopalakṣaṇam // 7 // atra śaṅkate pūrvapakṣī nanu na ñiti / ayamāśayaḥ-dvitīyapadaṃ na mukhyārthakam / kintu bhedaprapañcamātralakṣakam / nañpadaṃ cātyantābhāvārthakam / dvitīyasyābhāvo 'dvitīyam / arthābhāve 'vyayībhāvaḥ / tathā ca bhedaprapañcabādhaḥ sidhyatyadvitīyaśrutyeti // 7 // naivaṃ viṣedho na hyasmādvidīyasyāvagamyate / tato 'nyattadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ // 8 // pariharati naivam iti / hirhetau / yato 'smādadvitīyapadādbrahmapadasamānādhikaraṇāt dvitīyato bhinnatvādireva bodhyate brahmaṇaḥ / na tu prapañcaniṣedhamātram / ato nātrāvyayībhāvo yukta iti bhāvaḥ / avikalpito 'pyayaṃ prasaṅgātpratikṣipyate 'tra / saḥ-advitīyaśabdaḥ // 8 // dvitīyaṃ yasya naivāsti tadbrahmeti vivakṣite / satyādilakṣaṇoktīnāmapalakṣaṇatā bhavet // 9 // anupapannaśca brahmabhinnasya sarvasya niṣedhaḥ / tathā sati brahmalakṣaṇavākyānāmasaṅgatiprasaṅgādityāha dvitīyam iti / yatsaṃbandhino 'nyasya-yato bhinnasya sarvasyābhāvaḥ, tadbrahmetyarthakathane lakṣyavṛttyasādhāraṇadharmarūpasya lakṣaṇasyāpyasattvātsatyajñānādilakṣaṇavākyamapalakṣaṇaṃbhavediti bhāvaḥ // 9 // advitīye dvitīyārthanāstitāmātragocare / svaniṣṭhatvānnañarthasya na syādbrahmapadānvayaḥ // 10 // avyayībhāvasya satpadenānanvayamapyāha advitīya iti / advitīye-advitīyapade / svaniṣṭhatvātsvapradhānatvāt / itarapadārthāviśeṣaṇatvāditi yāvat / brahmavācisatpade viśeṣaṇatayānvayo na syāt / tatsamānādhikaraṇaṃ tadviśeṣaṇaṃ hīdam / tanneṣṭāpattiḥ kartuṃ śakyā / vākyabhedaprasaṅgaśca tathāsatīti bhāvaḥ // 10 // dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam / viśeṣaṇe vā tadbrahma tṛtīyaṃ prathamaṃ tu vā // 11 // nanu dvitīyābhāvo brahmasvarūpameva / tadbrahmapadasāmānādhikaraṇyaṃ ghaṭata iti cettatrāha dvitīye ti / dvitīyābhāvo 'bhedena brahmaṇo na viśeṣaṇaṃ bhavitumarhati / abhāvasya tucchatvādbrahmaṇaḥ satyatvāt satyatucchayoraikyāyogāditi pūrvārdhasyārthaḥ / brahmaviśeṣaṇatve 'pi vadāmaḥ dvitīyaṃ pratīyogi prathamam / tadabhāvatvaṃ dvitīyam / tṛtīyaṃ ca viśeṣyaṃ brahma / yadvā brahma prathamam / dvitīyaṃ pratiyogi dvitīyam / tṛtīyaṃ tadabhāvatvaviśeṣaṇamiti prathamatvaṃ tṛtīyatvaṃ vā brahmaṇo 'varjanīyamityuttarārdhārthaḥ / evamavyayībhāvapakṣe 'pyanupapattiruktā // 11 // prasaktaṃ pūrvavatsarvaṃ bahurvīhau samasyati / brahmaṇaḥ prathamā ye ca tṛtīyādyā jagatrtraye // 12 // brahma pratyadvitīyatvātsvasthāstiṣṭhantyabādhitāḥ / kiñca tatra bahuvrīhau samāse saṃśrite sati // 13 // vṛttyarthasya nañarthasya na padārthāntarānvayaḥ / satyā(tyar)thāntarasambandhe ṣaṣṭhī yasyeti yujyate // 14 // atha bahuvrīhipakṣe dūṣaṇamāha prasaktam iti / bahuvrīhivṛtte 'pyadvitīyapadetatpuruṣa iva prathamatṛtīyādisarvasadbhāvo 'nivāryaḥ prasakta evetyarthaḥ / tadevopapādayatyardhābhyāṃ brahmaṇa iti, brahme ti ca / nāsti dvitīyaṃ yasya tadbrahmetyatra pakṣe vigrahaḥ / brahmaniṣṭhadvitvasaṅkhyāpūrakaṃ nāstītyarthaḥ / tathā ca brahmaṇa eva dvitīyatvaṃ labhyeta / tataśca brahmāpekṣayā prathamasya tṛtīyādeśca na bādho 'dvitīyaśrutyetyarthaḥ / ādyasaṅkhyāpūrakatvaṃ prathamatvam , tritvādisaṅkhyāpūrakatvaṃ ca tṛtīyatvādīti bodhyam / brahma pratyadvitīyatvāt-brahmāpekṣayā dvitīyatvābhāvāt / tacca brahmāpekṣayā prathamatvāttṛtīyāditvādvā / svasthā ityādi pūrvapadvyākhyeyam / nanu bahuvrīhighaṭakasya dvitīyapadasya dvitvasaṅkhyāpūrakārthatvaṃ, dvitve ca yacchabdārthasya brahmaṇo niṣṭhatvasaṃbandhonānvayo nopeyate; yena prathamatṛtīyādiprasaktiḥ / kintu dvitīyapadaṃ bhinnaparam / bhede ca brahmapratiyogikatvasyānvayaḥ / yato brahmaṇo bhinnaṃ nāsti tadbrahmādvitīyamiti dvitīyabādho 'dvitīyaśrutyā labhyata evetyatrāha kiñce ti / anyapadārthapradhāno hi bahuvrīhiḥ / tathā ca bahuvrīhivṛttapadopasthāpyadvitīyābhāvasyānyapadārthabrahmaviśeṣaṇatvaṃ vaktavyam / tanna ghaṭate / brahmabhinnasarvaśūnyavāde dvitīyābhāvasyāpi śūnyatayā brahmapadārthaviśeṣaṇatvāyogādityarthaḥ / vṛttyarthasya bahuvrīhyarthasya, nañarthasya dvitīyābhāvasya / kuto na padārthāntarānvayāsambhavaḥ ? tatrāha satye ti / yasyeti ṣaṣṭhī prakṛtyarthānviter'thāntarasaṃbandhe prāmāṇike sati saṅgacchate / nirviśeṣe ca brahmaṇi prakṛtyarthe padārthāntarasaṃbandhasyāsatyatvāt ṣaṣṭhībahuvrīhiśca prakṛte na ghaṭata ityarthaḥ // 12 //13 //14 // dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam / asattvānna hyasadbrahma bhavennāpi viśeṣaṇam // 15 // rāhoḥ śira ityādāvabhede 'pi ṣaṣṭhyā dṛṣṭeryadabhinno dvitīyābhāvastadadvitīyaṃ brahmeti vivakṣāṃ pratikṣepati, dvitīye ti / asataḥ satpadārthābhedastadviśeṣaṇatvamapi na yujyate iti bhāvaḥ // 15 // tasmātprapañcasadbhāvo nādvaitaśrutibādhitaḥ / svapramāṇabalātsiddhaḥ śrutyā cāpyanumoditaḥ // 16 // parābhimatādvitīyaśrutyarthānupapattinirūpaṇaṃ nigamayati tasmā diti / nirdeṣapratyakṣādipramāṇasiddhaḥ śrutyāpi paramārthatvenānuvarṇito bhedaprapañcasadbhāvo nādvitīyaśrutibādhyaḥ, upapāditaprakāreṇādvitīyaśruteḥ brahmabhinnanāstitāpratipādanāsāmarthyādityarthaḥ // 16 // ( ityadvitīyaśruteḥ parābhimatārthe dūṣaṇanirūpaṇam ) tenādvitīyaṃ brahmeti śruterartho 'yamucyate / dvitīyagaṇanāyogyo nāsīdasti bhaviṣyati // 17 // samo vābhyadhiko vāsya yo dvitīyastugaṇyate / yato 'sya vibhavavyūhakalāmātramidaṃ jagat // 18 // dvitīyavāgāspadatāṃ pratipadyeta tatkatham / yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale // 19 // iti tattulyanṛpatinivāraṇaparaṃ vacaḥ / na tu tadbhṛtyatatputrakalatrādiniṣedhakam // 20 //// tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ / kleśakarmavipākādyairaspṛṣṭasyākhileśituḥ // 21 // jñānādiṣāṅguṇyanidheracintyavibhavasya tāḥ / viṣṇorvibhūtimahimasamudradrapsavipruṣaḥ // 22 // kastarhyadvitīyaśrutyarthaḥ ? tatrāha tene ti / parābhimatārthasyānupapattyānyādṛśor'thaḥ susaṅgata upanyasyate 'smābhirityarthaḥ / ucyata iti pratijñānamucyamānārthasyāpūrvavadāścaryāvahatvadyotanārthamavadheyatvārthaṃ ca / tamevārthamāha dvitīye ti / prathamato brahmaṇo gaṇane kṛte tena saha gaṇanārhe dvitīyaḥ samo vādhiko vā padārthaḥ kālatraye 'pi nāstītyarthaḥ / nanu vividhavicitrānantacidacitprapañce kathaṃ kasyacidapi brahmasamasyābhāvaḥ ? tatrāha yata iti / asya paramātmano 'nantamahāvibhūtervibhūtyekadeśāṃśamātratvāccaturdaśabhuvanātmakabrahmāṇḍakoṭerapi tadantargatasyodumbaramaśakavatparicchinnasvarūpasvabhāvāderbhavabrahmāderapi na tena sāmyagandhaprasaṅga iti dvitīyavāgāspa datāṃ-dvitīyapadavācyatāṃ, brahmaṇā saha gaṇanāyogyatvam , kathaṃ tat-jagat pratipadyeta-prāpnuyādityarthaḥ / siddhānte 'dvitīyapadasya vṛttidvayamapi saṃbhavatītyabhipretam / tathā cānugṛhītaṃ śatadūṣaṇyāṃ śrīmadvedāntadeśikacaraṇaiḥasmatpakṣe tu vṛttidvayamapi samyak / dvitīyavyatirekoktyā sataḥ syādagragaṇyatā / dvitīyaśūnyatoktyā ca tatsamānaniṣedhakam // iti / etadvyākurmahe-atiśayitavastugaṇanāprastāve brahmaṇa eva prathamaparigaṇanaṃ nyāyyam / tasyaiva mukhyātiśayavattvāt / mukhyasyaiva prathamaparigaṇanasya loke śāstre ca dṛṣṭeḥ / kavikulagaṇanāprasaṅge kālidāsasyaiva hi prāthamyena gaṇanaṃ kavilokaprasiddham / yathocyatepurākavīnāṃ gaṇanāprasaṅge kaniṣṭhikādhiṣṭhitakālidāsā iti / śāstrakṛto jaiminerācāryasyāpi saṃmataṃ mukhyasya prathamaparigaṇanam / tathā hi sūtrayāmāsa mukhyaṃ vā pūrvacodanāllokava diti / evaṃ nañtatpuruṣe brahmaṇa evāgragaṇyatā sthitā / tataḥ sarvādhitakatvasiddhiḥ / tataścādhikaniṣedhaḥ phalati / samasyaiva dvitīyagaṇanāyogyatvamityāśayamūlakaṃ capurā kavīnāmitiślokasyottarārdhaṃ paripaṭhyate adyāpi tattulyakaverabhāvādanāmikā sār'thavatī babhūvaiti / tathā ca bahuvrīhivṛttyā samaniṣedhaḥ phalati brahmaṇa iti / muktānāmapi bhogamātrasāmyamiti na brahmaṇā saha gaṇanaṃ mukhyaparigaṇanaprastāve yuktam / tanmukhyaṃ vastu vastuto brahmaikameveti advitīyatvaṃ tasya pratitiṣṭhatīti ca bodhyam / evamadvitīyaśruteḥ brahmaṇaḥ samābhyadhikarāhityapratipādanaparatvaṃ vyavasthāpitam / na tatsamaścābhyadhikaśca dṛśyate iti śrutyantarānusārāt na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva ityupabṛṃhaṇānusārāccaidamarthyameva tasya nyāyyamiti hārdam / athādvitīyapadasya samāntaraniṣedhaparatve laukikaprayogaṃ ca nidarśayati yathe ti / colanṛpasyāsthānapaṇḍitaṃ vijityavādāhaverājāsanaṃ rājyārdhaṃ ca tatsamarpitamadhigatavanta ime paramācāryāḥ pūrvāśrame / tatprasaṅgasmārakaścāyaṃ colanṛpaprastāvo 'tra / yathā rājño 'dvitīyatvavarṇanaṃ rājavibhūtyāderniṣedhakaṃ na, kintu tatsamanṛpāntaraniṣedhakameva, evaṃ brahmaṇo 'dvitīyatvaśrutirna tadvibhūterniṣedhiketyāha tathe ti / atra yā ityapatitam / yāḥ surāsuranarabrahmagarbhabrahmāṇḍakoṭayaḥ, tā veṣṇavamahāvibhūtyarṇavaviśīryamāṇa jalakaṇikāyamānāḥ tadadvitīyatvaśrutyā na bādhyanta iti yāvat / aupaniṣadaṃ paraṃ tattvaṃ paraṃ brahma śrīmannārāyaṇa eveti ca viṣṇoriti nirdeśena jñāpitam // 17 //18 //19 //20 //21 //22 // kaḥ khalvaṅgulibhaṅgena samudrān saptasaṅkhyā / gaṇayan gaṇayedūrmiphenabudbudavipruṣaḥ // 23 // yathaika eva savitā na dvitīyo nabhaḥsthale / ityuktā na hi sāvitrā niṣidhyante 'tra raśmayaḥ // 24 // yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate / saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat // 25 // nanvatulyatve 'pi sahagaṇaneṣyatāmityatrāha ka iti / tatsvarūpāntargatasya tena saha gaṇanāyoga ityatredaṃ nidarśanam , savitṛnidarśanaṃ ca / guṇasya guṇinā saha gaṇanāyoga ityatra yathā pradhāne ti / pṛthaksatī-saṅkhyeyādbhinnatvena sthitā / yadvā apṛthaksatīticchedaḥ / apṛthaksiddhaviśeṣaṇabhūtetyarthaḥ / saṅkhyeyānyapadārthavaditi tu vaidharmyadṛṣṭāntaḥ / saṅkhyeyadravyagaṇanāyāṃ saṅkhyeyo 'nyaḥ padārtho yathā gaṇyate na tathā tadguṇabhūtā saṅkhyā tena saha gaṇyata ityarthaḥ / yadvā saṅkhyeyatvenāprastutavastvantaravadityarthaḥ / sādharmyadṛṣṭāntatvamidānīṃ ghaṭate // 23 //24 //25 // tathā, pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi / iti bruvan jagatsarvamitthambhāve nyaveśayat // 26 // nanu sarvaṃ tadā śobhanam ; yadi brahmavibhūtitvādau pramāṇaṃ syādityatrāha tathe ti / pādo 'sye ti / yathā brahmaguṇatvaṃ sidhyejjagataḥ tathaiva brahmāṃśatvaṃ pratipādayacchrutijātaṃ sarvaṃ jagata brahmāpṛthaksiddhaprakāratve vyavārthāpayadityarthaḥ / guṇatvaṃ cātyantapāratantryarūpamitthambhāvaśabditamapṛthaksiddhaprakāratvalakṣaṇameva / itthambhāva ityanena na svarūpaikadeśatvalakṣaṇamaṃśatvam / kintu viśiṣṭabrahmasvarūpāntargataprakārataikarūpatvalakṣaṇameva jagato brahmāṃśatvamiti vyajyate // 26 // tathā, etāvānasya mahimā tato jyāyastaro hi saḥ / yatrānyanna vijānāti sa bhūmodaramantaram / kurute 'sya bhayaṃ vyaktamityādiśrutayaḥ parāḥ // 27 // merorivāṇuryasyedaṃ brahmāṇḍamakhilaṃ jagat / ityādikāḥ samastasya taditthambhāvatāparāḥ // 28 // brahmasvarūpaikadeśatvameva jagataḥ kuto netyatrāha tathe ti / etāvā niti / mahimā ityanena jagato vibhūtitvaṃ brahmaṇo 'tiśayāvahatvādguṇatvaṃ ca jñāyate / tato jyāyāṃśca pūruṣa iti brahmaṇo jagadapekṣayātivailakṣaṇyaṃ ca / ato na brahmasvarūpaikadeśatā mṛdaṃśateva tatpariṇāmaghaṭāderjagato yuktā / ato 'pṛthaksiddhaviśeṣaṇatayā viśiṣṭaikavastvekadeśatvarūpameva brahmāṃśatvaṃ jagato 'bhimatamiti bhāvaḥ / sarvasya brahmasvarūpāntargatatve śrutimudāharati yatre ti / yatra viśiṣṭe brahmaṇi samanubhūyamāne 'nyatsvatantraṃ vastu na paśyati, sarvasya tadantarbhāvāt , sa bhūmetyarthaḥ / sarvaprakārakaḥ sarvātmā paraṃ brahma paramapuruṣo nārāyaṇa eva bhūmā, anyaḥ sarvo 'pyalpaka iti proktaṃ bhavati / svaniṣṭhaprañcadarśananindayā ca brahmaniṣṭhatvameva tasya gamyata ityāśayena śrutyantaramupādatte udaram iti / yadā hyevaiṣa etasminnu daramantaraṃ kurute, atha tasya bhayaṃ bhavatī ti taittirīyopaniṣadi / etasmin prapañce daramalpamapi antaramantarālaṃ brahmasaṃbandhavicchedaṃ yadā paśyati tadaivāsyaivaṃ jānataḥ saṃsārabhayamupasthitamagre bhavatītyarthaḥ / paraprakriyācchāyayaivamatrārtho vivakṣito bhedamithyātvaṃ na sidhyatyetadvākyata iti bodhanāya / paramātmani niṣṭhāśabditasya dhruvānusmaraṇasya pūrvavākyaprastutasyālpakālavicchede 'pi saṃsārabhayaprasaṅga eveti tu siddhāntisammator'thaḥ / viṣṇumahāvibhūtyekadeśatve jagataḥ smṛtivākyaṃ mero rityādi / ityādaya ityasyāgre smṛtayaśceti yojyam / taditthambhāvatāparāḥ- brahmāpṛthaksiddhaprakāratvapratipādanatatparāḥ // 27 //28 // vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam / vikārajātaṃ, kūṭasthaṃ mūlakāraṇameva sat // 29 // nanu virukteṣu vacaneṣu brahmavibhūtitvādau jagataḥ pratipādite 'pi vacanāntareṣu kāraṇamātrasya satyatvam anyasya sarvasyāsatyatvaṃ ca pratīyate iti tadanurodheneṣāṃ vyāvahārikaviṣayatvameva mantavyamiti cettatrāha vāce ti / vacanāntareṣvapi mithyātvaṃ nocyate bhedaprapañcasya, kintu brahmātmakatvena sattaiveti bhāvaḥ / śrautakatipayapadaghaṭitaṃ śrautārthānuvādarūpaṃ vācārambhaṇamātra mityādi / tattatpadasmāritāni śrutivākyāni vivakṣitāni / vācā'sambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam iti cchāndogye ṣaṣṭhaprapāṭhake / vācā iti tṛtīyā prayojanasya hetutvavivakṣayā / ārambhaṇam-ālambhavam-spṛṣṭam / ālambhaḥ sparśahiṃsayoḥ / gṛhītamiti yāvat / ārambhate ityārambhaṇaṃ-sṛṣṭamiti vā / napuṃsakaikaśeṣaikavadbhāvau / kintat ? vikāro nāmadheyaṃ ca / kena spṛṣṭamityākāṅkṣāyāṃntvetha yathā somyaikena mṛtpiṇḍeneti pūrvaprakṛto mṛtpiṇḍo yogyatvātkartṛtayānveti / ghaṭatvādyavasthārūpo vikāraḥ tattadavasthāyogaprayuktaṃ ghaṭādināma ca mṛtpiṇḍenaiva gṛhītaṃ vākpūrvakavyavahārāyeti phalitam / evaṃ kāraṇadravyasyaiva nānāvasthābhāktvena nānākāryātmakatvātkāryāṇāṃ kāraṇānanyatvamityāha mṛttiketyeva satyam iti / atra sarvaṃ mṛṇmayaṃ viśeṣyam / itiśabdaḥ prakāravācī / sarvaṃ mṛṇmayaṃ mṛttikātvaprakāreṇaiva prāmāṇikam / na tu mṛdanātmakatvenetyarthaḥ / anena kāṇādābhimata upādānopādeyayoratyantabhedo nirastaḥ / ekavijñānena sarvavijñānapratijñopapādanārthaṃ pravṛttatvādasya vākyasyopādānopādeyayorananyatva eva tātparyamuktadiśā / na tu kāryamātrasya mithyātve / tathā sati sarvasya jñātavyasyābhāvādeva sarvaṃ jñātaṃ syādityasaṅgatamāpadyeta / samastapadatve parābhimate vāgārambhaṇamiti bhavet / vācārambhaṇaśabdasya mithyārthakatvaṃ cāprasiddhameva parābhimatamiti bodhyam / tatsatya mityasyārthato 'nuvādaḥ kūṭastha mityādiḥ / upādānatve 'pi brahmaṇo nirvikāratvaṃ kūṭasthaśabdena vivakṣitam / satsatyam-satataikarūpam / nanu nirvikāratve kathamupādānatvam ? sarvacidaciccharīrakatvāt sūkṣmacidacidviśiṣṭatvenopādānatvaṃ brahmaṇa upapannameva / so 'yaṃ śarīrātmabhāvo jagadbrahmaṇoḥ sadāyatanāḥ aitadātmyamidaṃ sarvam iti nirdiṣṭaḥ / nacaivaṃ svarūpapariṇāmābhāve mṛṇmayadṛṣṭāntāsaṅgatiḥ, kāryakāraṇayorananyatvamātre dṛṣṭāntasaṅgateḥ / nanu cetanācetanaprapañcasya brahmānanyatvaṃ vā katham ? brahmātmakatvena brahmarūpatvenānanyatvopapatteḥ / tadidameva prāmāṇikamiti cocyate etadātmyamidaṃ sarvaṃ tatsatya mityekavākyatayānvayāt / dṛṣṭāntavākyānuguṇaścāyamevārthaṃ iti dhyeyam / paravyākhyācchāyayā tu tadbrahma satyaṃ sadaikarūpamityartho varṇitaḥ / ślokevācārambhaṇamātramityasya vākpūrvavyavahārāyaiva niṣpannaṃ kārtsnyenetyarthaḥ // 29 // ananyatkāraṇātkāryaṃ pāvakādvisphuliṅgavat / mṛttikālohabījādinānādṛṣṭāntavistaraiḥ // 30 // samānaprakaraṇeṣūpādānopādeyayoraikyasyaiva pratipādanācca na kāryasya mithyātvaṃ vācārambhaṇaśruterarthaḥ / kintu kāraṇātmakataiveti pratibodhayannāha ananya diti / pāpakādvyucca ritānāṃ visphuliṅgānāmagnyaṃśatvenāgnyananyatvavadbrahmaṇa udbhūtasya prapañcasyāpi brahmāṃśabhūtasya brahmānanyatvameva vivakṣitam / idaṃ cānanyatvaṃ mṛdādidṛṣṭāntaiśca śrutiṣu nirūpitamiti yāvat // 30 // nāśakaddagdhumanalastṛṇaṃ majjayituṃ jalam / na vāyuścalituṃ śaktaḥ tacchaktyāpyāyanādṛte // 31 // kāryāṇāṃ kāraṇātmakatve upattiruktā / arthavādarūpamapi tātparyaliṅgamastītyāha nāśaka diti / kenopaniṣadi prasiddho 'yamarthaḥ // 31 // ekapradhānavijñānādvijñātamakhilaṃ bhavet / ityādivedavacanatanmūlāptāgamairapi // 32 // brahmātmanā'tmalābho 'yaṃ prapañcaścidacinmayaḥ / iti pramīyate brāhmī vibhūtirna niṣidhyate // 33 // nanu uta tamādeśamaprākṣyoyenāśrataṃ śrutaṃ bhavatī ti pratijñātamekavijñānena sarvavijñānaṃ brahmaṇa ekasyaiva pāramārthye ghaṭate / natu tadbhinnānāṃ bahūnāṃ pāramārthye / tatprapañcasyāpāramārthyamakāmenāpi svīkartavyamiti cettatrāha eke ti / brahmaṇo nikhilajagadantarātmatvena nikhilajagatpradhānatayā nikhilasya ca taccharīratvena tatprakārataikasvarūpatayā tasmin jñāte tadanantargataṃ kimapi jñātavyaṃ mukhyaṃ nāvaśiṣyata iti ekavijñānena sarvavijñāvākyasyārtha iti bhāvaḥ / ityādī ti / niruktārthaparaiḥ śrutivacanaistanmūlopabṛṃhaṇasmṛtivacanaiśca brahmātmakatvena labdhasvarūpaḥ prapañca ityeva bodhyate / na tu brahmaṇo vibhūtibhūtaḥ sa niṣidhyata ityarthaḥ / brahmātmanā'tmalābha iti / ātmano lābho yasyeti bahuvrīhiḥ / brahmābhinnāntarātmanā prayojyasvarūpalābhavānityarthaḥ / brahmatātmalābho 'yamiti samastapāṭhaḥ saṃbhāvya / tatra ca ātmano lābhaḥ ātmalābhaḥ-svarūpasattā brahmatmatayā-brahmatmakatvena ātmalābho yasyeti bahuvrīhiḥ / brahmāvibhūtibhūtasya prapañcasya na niṣedhaḥ kṛtaḥ śāstreṣviti nirūpitametāvatā // 32 //33 // tanniṣedhe samastasya mithyātvāllokavedayoḥ / vyavahārāstu lupyeran tathā syādbrahmadhīrapi // 34 // atha prapañcaniṣedhasyānupapannatvādapi niṣedhaparatayevāpātataḥ pratipannātāṃ śrutivākyānāmapyānyaparyamevaiṣṭavyamityāśayavānāha tanniṣedha iti / prapañcaniṣedhe vivakṣite śāstravacanataḥ tattadarthaviśeṣapratipādanopādānādyarthāḥ sarve vyavahārā laukikā vaidikāśca lupyeran-aprāmāṇikā visaṃvādinaśca bhaveyuḥ, sarvasya mithyātvādityarthaḥ / nanu bhedavyavahārāṇāmaprāmāṇikatvamiṣṭameveti cettatrāha tathe ti / brahmabhinnasarvamithyātve brahmaviṣayakadhiya aupaniṣadyā apivilopo 'satyatā prasajyata ityarthaḥ / asatyakāraṇajanyatvādasatyatvamasatyaviṣayatvaṃ ca bhavettasyā iti bhāvaḥ // 34 // vyāvahārikasatyatvānmṛṣātve 'pyaviruddhatā / pratyakṣāderiti mataṃ prāgeva samadūduṣam // 35 // nanu paramārthadṛṣṭyā brahmabhinnasya sarvasya mithyātve 'pi tataḥ prāk avidyātaḥ pramāṇaprameyavyavahārādi nirūhyata iti cettatrāha vyāvahārike ti / etaddūṣaṇabhāgo viluptaḥ / vyāvahārikasattayā pramāṇaprameyavyavahāropapādane vyāvahārikapramāṇabhāvena śrutyādinā janitā parabrahmabuddhirapi bhavatabhimatā vyāvahārikārthamātragocarā bhavet ; nirviśeṣabrahmamātrapāramārthyasyāpi vyavahāraikaśaraṇatvāt / tathā ca brahmamātrapāramārthyamapi paramārthasādhakābhāvānna sidhyet / etadviṣaye pūrvācāryaiḥ sūribhireva parākrāntaṃ nitarāmiti visamyate 'treti bodhyam // 35 // ataścopaniṣajjātabrahmādvaitadhitadhiyā jagat / na bādhyate vibhūtitvādbrahmaṇaścetyavasthitam // 36 // ( iti prapañcasya brahmavibhūtitvasthāpanapūrvakamadvitīyaśrutyarthavarṇanam ) advitīyaśruteḥ prapañcābādhakatvanirūpaṇaṃ nigamayati ataśce ti / brahmaṇo vibhūtitvācca jagadbrahmādvaitadhiyā na bādhyate / savibhūtikasyaiva tasyādvitīyatvadhiya upaniṣatsiddhatvāt / cakāro 'bādhitapratītisiddhatvādihetvantarasamuccāyakaḥ / yadvā castvarthe / samo 'dhiko vā bādhyate / na tu jagadvibhūtibhūtamityarthaḥ // 36 // nanu sattve prapañcasya nāstīti pratyayaḥ katham / asattve vā kathaṃ tasminnastīti pratyayo bhavet // 37 // prapañcasyādvitīyaśrutyā bādha iti parapakṣo nirastaḥ / atha tasya sadasadanirvacanīyatvamapi parābhimataṃ nirasituṃ vicāramupakramate nanu sattve iti / sattve prapañcasya nāstīti bādhaviṣayatvaṃ kathaṃ ghaṭatetyākṣepo mādhyamikādīnām / atra pratīpakṣaḥ sāṅkhyādīnām asattveve ti / asattve sadbuddhibodhyatvaṃ pratipannaṃ tasya kathaṃ ghaṭeteti // 37 // sadasattvaṃ tathaikasya viruddhatvādasambhavi / sadasatpratyayaprāptaviruddhadvandvasaṅgame // 38 // tayoranyatarārthasya niścayābhāvahetutaḥ / sadasattvaṃ prapañcasya jaināstu pratipedire // 39 // nanu astināstibuddhibalātsadasattvaṃ vācyamiti jaināḥ / tatrāha sadasattvam iti / viruddhadvayamasambhavadekasminnopagamārhamiti yāvat / vicāraprasaktimāha sadasa diti / viruddhākāradvayaprasaṅge parasparavirodhādubhayasyānyatarasyākārasya vānirṇayāddhetorvicāraḥ prāptāvasara iti yāvat / atravicāraḥ prakramyataiti śeṣapūraṇena vākyārtho vaktavyaḥ / tatrādāvanaikāntyavādināṃ jainānāṃ matamāha sadasatvam iti / pratīyamānatvādevaikasmin sadasattvayorna virodha ityabhimānaḥ / yadvā jainamatānuvādaḥ sadasatpratyayaprāpte tyārabhya jaināstu pratijānata ityantena / sadasattvayoḥ pratīyayormadhye ekasyaiva nirṇaye hetvabhāvādyathāpratīti prapañcasyobhayamevaiṣṭavyamiti janā āsthitā ityarthaḥ / niścayābhāvahetuta ityanena niścayahetvabhāvo vivakṣitaḥ / pāṭhāntaraṃ vā saṃbhāvyate // 38 //39 // sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt / sadā sattvaṃ prapañcasya sāṅkhyāstu pratipedire // 40 // etadvirodhisattvekāntavādikāpilamatamāha sattvaprāptim iti / prasaktipūrvakatvānniṣedhasyopajīvyatvātsattvapratītiḥ prabalā / tatsadā sattvameva prapañcasya / nāstīti tvabhivyaktyabhāvaparā pratītirityeteṣāmāśayaḥ // 40 // sadasatpratyaya prāptaviruddhadvandvasaṅkaṭe / virodhaparihārārthaṃ sattvāsatatvāṃśabhaṅgataḥ / sadasadbhyāmanirvācyaṃ prapañcaṃ kecidūcire // 41 // matadvayapratyanīkaṃ māyāvādināṃ matamāha sadasa diti / pratītibalātsattvāsattvarūpaviruddhadharmadvayāpattirūpasaṅkaṭe prasakte viruddhayoraikādhikaraṇyānupapattibalātsattvamasattvaṃ ca viruddhaṃ dharmadvayaṃ parityajya na sat nāpyasaditi sadasadanirvacaniyaṃ prapañca nirvacanti śāṅkarā ityarthaḥ // 41 // sattvāsattve vibhāgena deśakālādibhedataḥ / ghaṭāderiti manvānā vyavasthāmapare jaguḥ // 42 // naiyāyikādīnāṃ pakṣamāha sadasattve iti / vibhāgeneti tṛtīyetthambhāve / vibhaktadeśakālādiviśeṣataḥ sattvamasattvaṃ ca pratītaṃ vyavasthitaṃ ghaṭāderghaṭata eveti bhāvo 'mīṣām // 42 // tadevaṃ vādisammardāt saṃśaye samupasthite / nirṇayaḥ kriyate tatra mīmāṃsakamatena tu // 43 // tadevam iti / vādisaṃmardāt-vādivivādāt / vipratipatteriti yāvat / vipratipatteḥ sandehodayāt sandigdhārthanirṇayāya vicāra upacikramiṣitaḥ / tatra pakṣāntarāṇāṃ sadoṣatvapratipādanapūrvakaṃ sopādhikasattvāsattvapakṣo mīmāṃsakābhimato nirṇīyate sadyuktyeti bhāvaḥ / kriyata iti vartamānavyapadeśastatsāmīpyāt / pratijñāceyaṃ śrotṛbuddhisamādhyarthā // 43 // ghaṭasvarūpe nāstitvamastitvaṃ yadyabūbudhat / syādeva yugapatsattvamasattvaṃ ca ghaṭādiṣu // 44 // idānīmidamatrāsti nāstītyevaṃvidhā yataḥ / deśakāladaśābhedādastināstīti no dhiyaḥ // 45 // ato deśādibhedena sadasattvaṃ ghaṭādiṣu / vyavasthitaṃ nirastatvā(syā)dvādasyeha na sambhavaḥ // 46 // tatra nirupādhikasattvāsattvasamuccayapakṣanirasanena siddhāntaḥ samanuvarṇyate ghaṭasvarūpa ityādinā ślokatrayeṇa / ayamarthaḥ - ghaṭasvarūpe nāstitvaṃ pratīyamānameva, nāstītipratītireveti yāvat , yadyastitvamapi tasya pratyapādayiṣyat , yadvā pratītiḥ sattvamasattvaṃ ca nirūpādhi yadi pratyapādayiṣyat , tarhi sadasattvasamuccayo 'bhyupāgaṃsyata / nacaivam / kintu kiñciddeśakālāvasthādiviśeṣeṇa sattvam , anyadeśādyaupādhikamasattvameva ca pratipādayanti pratītayaḥ / ato deśādibhedataḥ sadasattve vyavasthite ghaṭādau / tat vādasyānyavādasya bādhādidoṣadūṣitatvānna sambhava ityarthaḥ / nirastasyādvādasyeti pāṭhaḥ sambhāvyate / tadāyamarthaḥ - nirastasya vyāghātabādhitasya syādvādasya syādasti, syānnāstīti jainānāmanaikāntyavādasya na sambhava iti / atra ca naiyāyikādimataṃ, tataḥ siddhānte viśeṣaśca śatadūṣaṇyāṃ vyavriyata ṣaṣṭitame vāde śrīmannigamāntācāryacaraṇaiḥ / yathā upādhibhedādubhayavyavastheti pakṣamadūraviprakarṣātparigṛhṇīmahe / upādhibhedastu svātmanā sattvam , anyātmanāsattvam / svakāle sattvam , anyakāle punarasattvam / tathā svadeśe sattvam , anyadeśe punarasattvamiti / iha tādātmyaṃ saṃsargo vā sattvamiti vyapadiśyate / tadviruddhaveṣeṇa vastunyevāsadvyapadeśaḥ / ṣaṣṭhe tu pakṣe viruddhadharmayoga eva vastunyasadvyavahārahetutayā vyapadiśyate / ghaṭo hi ghaṭātmanā san paṭātmanā punarasanniti nirdiśyate / sanneva svadeśakālayoḥ svavirodhideśakālayorasanniti / upalambhānukūlatvāllāghavāccedamevādriyante vṛddhāḥiti / atrāyaṃ vivekaḥ - sattā tādātmyataditarasaṃbandhānyataralakṣaṇā / ayaṃ ghaṭo 'stītyatra ghaṭatādātmyalakṣaṇā sattā pratīyate / atredānīṃ ghaṭo 'stītyatra caitaddeśakālasaṃyogalakṣaṇā / tathā ayaṃ paṭo nāstītyatra paṭatādātmyābhāvalakṣaṇā paṭātmanāsattā pratīyate / tatra tadā ghaṭo nāstītyatra ca taddeśakālasaṃyogābhāvalakṣaṇāsattā pratīyate / evaṃ bhāvābhāvarūpayoḥ sadasattvayordeśādibhedenopapattirghaṭādāviti ekaḥ pakṣaḥ / abhāvo 'pi bhāvāntararūpa eveti pakṣāntaraṇ / yathā ghaṭatvameva hi ayaṃ ghaṭo 'stītyatra pratītaṃ ghaṭasya sattvam / tadevāyaṃ paṭo nāstītyatrāpi pratīyate paṭādbhedarūpam / evaṃ svadeśakālasaṃbandhalakṣaṇā sattaivānyadeśakālanāstitāpratītāvapi viṣayo bhavati deśāntarādisaṃbandhābhāvatveneti / tathā ca dharmaviśeṣa eva bhāvānāmastināstipratītigocara iti siddham / idameva siddhāntināmapi saṃmatamiti // 44 //45 //46 // nanu deśādisambandhaḥ sata evopapadyate / na deśakālasambandhādasataḥ sattvamiṣyate // 47 // sambadho dvyāśrayastasmātsataḥ sattvaṃ sadā bhavet / asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam // 48 // ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate / uktaṃ ca - ādāvante ca yannāsti nāsti madhye 'pi tattathā iti / ato niścitasadbhāvaḥ sadā sannabhyuyeyatām // 49 // avirodhena sadasattvasamarthanasamahamānaḥ sattvaikāntyavādī kāpilo 'tra pratyavatiṣṭhate nanu deśādī ti / pūrvamasato ghaṭādeḥ svadeśakālasaṃbandhena sattotpattyā durupapādā / saṃbandhasya saṃyogasya saṃbandhidvayajanyasyāsati saṃbandhinyatarasminnapi samutpatterayogāt / tathā ca svadeśakālasaṃbandhātsattvam / sattve ca svadeśakālasaṃbandha ityanyonyasaṃśrayaḥ / ataḥ sattvameva sadā mantavyaṃ bhāvānāmiti sataḥ sattvaṃ sadā bhave dityantasyārthaḥ / nanu sadā sattve kārakacakravyāpārānarthakyaṃ prasajyeta / tatpūrvamasata eva kārakavyāpāreṇotpattirvācyetyatrāha asata iti / asataḥ prayatnaśatenāpi niṣpattyā sattvaṃ durupapādaṃ sikatābhyastailasyeva / kiñcāsata utpattau daṇḍacakrādito 'sattvāviśeṣādghaṭasyeva paṭasyāpyutpādaprasaṅgaḥ / kenacidedvyāpāreṇa śaśe 'pi śṛṅgasya kadācidudayaprasaṅgaśca / etadanusandhānenoktamiti / nanūpādānaviśeṣe kāryaviśeṣotpādanasāmarthyapratiniyamānnātiprasaṅga iti cenmaivam , kāryagarbhatvamantarā sāmarthyaniyamasyāpi durnirūpatvāt / tatsadeva kāryaṃ kārakavyāpāreṇābhivyajyata ityeṣṭavyamityāha ādyantavā niti / āvirbhāvatirobhāvalakṣaṇāveva cādyantau utpādavināśāviti bhāvaḥ / atra saṃvādaḥ ādā viti / ata iti / sattvena niñcitaḥ sadā sannevetīṣyatāmityarthaḥ // 47 //48 //49 // asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat / asattve na viśeṣo 'sti prāgatyantāsatoriha // 50 // ( iti prapañcasya sattvapakṣasamarthanam ) asata iti / janyayogāt - utpattyayogāt / prāgatyantāsatoḥ - pūrvamasatotyantāsa taśca / iti kāpilamatamupapāditam / atropapāditasya kāpilamatasya pratikṣepaparaḥ, matāntaropapādanapratikṣepaparaśca granthabhāgo vilupta ityūhyate / buddhisaukaryāya sāṅkhyapakṣapratikṣepaprakāro diḍmātraṃ pradarśyate 'tra / dvavyaṃ tāvat nityameva / avasthābhedāstu ghaṭatvakapālatvādaya āgantukāḥ / avasthāviśeṣasampattyartha eva ca kārakavyāpāraḥ / dravyasya sattvādeva kārakavyāpāragocaratvamavasthāntarabhāktvaṃ ca ghaṭate / anvayavyatirekābhyāṃ ca kārakacakrasya tasya tasya tatra tatra kārye sāmarthyaniyamaḥ sidhyatīti nātiprasaṅgaḥ / tattadavasthāviśiṣṭaveṣeṇa jātatvanaṣṭatvādipratītiścopapadyate / kārakacakrasyābhivyañjakatvamiti pakṣe tu kārakajñāpakavibhāgāyogaḥ / abhivyakterjñānādbhede prakārāntareṇotpattirevāpatitā / kiñca abhivyakternityatve kārakavyāpāravaiyarthyameva / tasyā api abhivyaktyantarasvīkāre 'navasthā / tasyā utpādyatve tvasatkāryavādaprasaṅgaḥ / tadabhivyakterutpattyupagamato yathopalambhaṃ tasyotpattirupagantumucitā / sadeva dravyamavasthāntarabhāksatkāryaṃ bhavatītyeva satkāryavādaḥ saṃrakṣaṇīyaḥ / ayameva ca trayyantasiddho 'pīti / āvidyo bhedaprapañco mithyā / advitīyaśrutyā ca mithyātvaṃ gamyate / tacca pratītibādhābhyāṃ sadasadvilakṣaṇatvasiddheḥ supratiṣṭhitamiti hi māyāvādināṃ matam / tacca pūrvottarapraghaṭṭakaiḥ pratikṣiptaprāyamevetibodhyam // 50 // śvetaketumupādāya tattvamityapi yacchrutam / ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ // 51 // atha nirviśeṣacinmātrabrahmātmaikyajñānamevāvidyānivartakam / nirviśeṣacinmātrabrahmātmaikyaṃ ca tattvamasi vākyapratipannamiti vādamadvaitināṃ pratikṣeptuṃ tattvamasivākyārthavicāramupakramate śvetaketum iti / upādāyasambodhya / chāndogya ityādiḥ / jīvabrahmaikye tattvamasivākyameva mukhyaṃ pramāṇamabhimanyate taiḥ / asyāpi samānādhikaraṇavākyasya mukhyārthatvaṃ tanmate na saṃbhavatītyaha tasye tyādinā // 51 // kārpaṇyaśokaduḥkhārtaścetanastvaṃpadoditaḥ / sarvajñassatyasaṅkalpo nissīmasukhasāgaraḥ / tatpadārthastayoraikyaṃ tejastimiravatkatham // 52 // kārpaṇye ti / kārpaṇyaṃ-dainyam , gatiśūnyatā / śokaḥ gataduḥkhānusandhānajā cittavaiyākulī / duḥkhaṃ vartamānāniṣṭānubhavalakṣaṇam / samānavibhaktyā pratipannamaikyaṃ jīveśvarayorviruddhasvabhāvayorna ghaṭata iti mukhyārthāsaṃbhava evetyāśayaḥ // 52 // tvamarthasthe taṭasthe vā ..... ( taderthasthe vibhedake ) / guṇe tattvaṃpadaśrutyoraikārthyaṃ dūravāritam // 53 // tvamarthasthe iti / tvamarthaniṣṭho guṇo 'jñatvaduḥkhitvādiḥ / tadarthaniṣṭhaśca sarvajñatvajagatkāraṇatvādiḥ / sa ca brahmaṇastaṭasthalakṣaṇatvena parābhimataḥ / anayordharmayorāśrayabhedakatvāttattvamarthayoraikyaṃ sudūranirastamaśvagardabhayorivetyarthaḥ // 53 // ajñatvasarvaveditvaduḥkhitvasukhitādike / viśeṣaṇe vā ciddhātorathavāpyupalakṣaṇe / viruddhaguṇasaṅkānterbhedaḥ syāt tvantadarthayoḥ // 54 // nanvajñatvādi sarvajñatvādi copalakṣaṇatayaivocyate, na tu viśeṣaṇatayā / ubhayopalakṣitaṃ vastvekamevetyarthaḥ / ato na virodha ityatrāha ajñatve ti / ciddhātoḥ - cittattvāsya / upalakṣaṇatve 'pi ajñatvādinopalakṣyasya jīvabhāvasya sarvajñatvādinopalakṣyasyeśvarabhāvasya ca vaiyadhikaraṇyādeva tvantadarthayoraikyaṃ na sidhyatītyarthaḥ // 54 // vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā / so 'yaṃ gaurivattattvaṃpadayorityapeśalam // 55 // nanu virodhānmukhyārthastyajyate / cinmātre tu padadvayalakṣaṇopeyate, yathā so 'yaṃ raurityatra tattedantopalakṣite vastumātre lakṣaṇā padadvayasya tatheti śaṅkate vācye ti / vācyaikadeśasya pravṛttinimittabhedasya tyāgena viśeṣyamātre cinmātre padadvayasya vṛttiḥ jahadajahallakṣaṇayeti / etatpratikṣipati ityapyapeśalam iti / apeśalam - asundaram / ekapadalakṣaṇayaiva virodhaparihāre padadvayalakṣaṇākalpanā na manorametyarthaḥ // 55 // deśakāladaśābhedādekasminnapi dharmiṇi / viruddhadvandvasaṅkānteḥ so 'yaṃ gauriti yujyate // 56 // dṛṣṭānte padadvayasyāpi na lakṣaṇetyāha deśakāle ti / tattā nāma taddeśakālayogitā / idantaitaddeśakālayogitā / tattāviśiṣṭe idantānvayasya bādhe 'pi ekasmin dharmiṇyubhayānvaye na virodhaḥ / deśadvayasaṃbandhaḥ paricchinnasya vastunaḥ kālabhedātparihriyate / kāladvayasambandhastu sthiratvādeva nirūhyate / prātipadikābhyāṃ deśadvayakāladvayasaṃbandhasya samānavibhaktyā tadāśrayadravyaikyasya ca pratipādane na virodhaleśo 'pi / asminnevārthesoyamiti vākyasya tātparyam / tanna padadvayalakṣaṇā dṛṣṭānte ityarthaḥ // 56 // svaprakāśasya ciddhātorviruddhadvandvasaṅgatau / na vyavasthāpakaṃ kiñciddeśakāladaśādike // 57 // na tvevaṃ bhavatā vaktuṃ śakyata ityāha svaprakāśasye ti / nirviśeṣe cinmātre viruddhadharmadvayasambandhasyāvirodhopapādakaṃ deśakālāvasthābhedādau kiñcidapi na ghaṭate / svayamprakāśasvarūpatvādajñānamapyavirodhopapādakaṃ na śakyaśaṅkatasminniti bhāvaḥ // 57 // nirdhūtanikhiladvandvasvaprakāśe cidātmani / dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet // 58 // brahmaṇyavidyānvayāyogādevāvidyākṛtabhedadarśananirasanārthatvaṃ śāstrasya nirviśeṣacinmātra brahmātmaikyaviṣayatvaṃ ca parābhimataṃ na saṃbhavītyāha nirdhūte ti / dvandvaśabdo bhedavācyatra / ajñānenaiva bhedabhramo vaktavyaḥ / na ca nirviśeṣe svaprakāśe ca tatprasaktiḥ / tannirasanīyasyāsiddhestannirāsakatvābhimataikyajñāne śāstratātparyaṃ na kalpayituṃ śakyam / tannirarthakamāpadyetādhyātmaśāstraṃ tattvamasimahāvākyaṃ vetyarthaḥ / etenāvidyākṛtāntaḥkaraṇabheda eva jīveśvarabhāvakalpakopādhiścinmātre ityapi parastam / avidyāyā evāsambhavāttatreti bodhyam // 58 // etena satyakāmatvajagatkāraṇatādayaḥ / mā ... pare ( māyopādhau pare )'dhyastāḥ śokamohadayaḥ punaḥ // 59 // avidyopādhike jīve vināśe neti yanmatam / kṣudrabrahmavidāmetanmataṃ prāgeva dūṣitam // 60 // cinmātre brahmaṇyavidyānvayānupapattiparyālocanayā kaiścidadvaitibhiḥ kalpitaṃ māyāvidyopādhibhedaṃ tata eveśeśitavyabhedaṃ cāparamārthamupapādyamānaṃ nirasyati etene ti / etena-nirdhūtatrividhabhede cinmātre māyāvidyopādhibhedāsiddhyaiva / māyopādhau-māyopahitacinmātre pare-īśvare / vināśeneti / tattvamasivākyajanyaikyasākṣātkāreṇa māyāvidyopādhināśe tatkalpita īśajīvabhāvo 'pi nivṛtto nāvatiṣṭhata ityarthaḥ / prāgeva dūṣitam iti / etaddūṣaṇabhāgo viluptaḥ / aparamārthatvenābhimatayostayoḥ kalpakābhāvādasiddhireva / svataḥkalpanāyāmātmāśrayaḥ / brahmaṇa eva tatkalpakatve brahmasvarūpasya nityatvāttayornityatvaprasaktiḥ / aikyajñānena nivṛttyupagame 'pi tasya kṣaṇikatvādeva punarapi brahmasvarūpabalāttayoḥ kalpanāprasaṅgaḥ / kiñca māyāyā bhrāntijanakatve duḥkhādijanakatve cāvidyāto vibhāgāsiddhiḥ / tasyā yathārthabuddhijanakatve krīḍārasamātraparikaratve cāpuruṣārthatvāyogāttannirasanānupapattiḥ / anādibhāvarūpāyāstasyā jñānamātrato nirasanāyogaścetyādi dūṣaṇamanusandheyam / avidyāyā eva bahusaṃmatatvānmāyāvidyopādhibhedavādino 'mī kṣudrā brahmavido 'dvaitiṣviti ca bodhyam // 59 //60 // citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ / pūrvasmin sarvasāṅkaryaṃ parajīvāvibhāgataḥ // 61 // uttarasminnapi tathā viśiṣṭamapi cidyadi / citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ / vibhinnamiva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava ) // 62 // upādhibhedopagamāsambhava ityuktam / tadupagamena dūṣaṇāntaraṃ cocyate citsvarūpe iti / kiṃ cinmātremāyāvidyādyupādhayaḥ saṃbandhante, uta viśiṣṭe / niraṃśe cinmātre māyāvidyāsambandhe tatprayuktasvabhāvabhedā ekasminneva prasajyante iti jīveśvarasvabhāvasāṅkaryaprasaṅgaḥ / viśiṣṭe cet kiṃ tadviśeṣaṇam ? māyāvidyā ceti cedātmāśrayaḥ, jīvatveśvaratve iti cedanyonyāśrayaḥ, anyattu viśeṣaṇaṃ durvacameva / kiñca māyayāvidyayā vā saṃvitsvarūpasya cchedāsambhavādekameva tattadupahitaṃ bhavedgaganamiva maṭhāntavartighaṭena maṭhena copahitam / tathā ca hastapādādyavacchinnasukhaduḥkhabhoga ekasyaiva yathā jīvasya, tathā tattadupādhiprayuktaiśvaryaduḥkhādibhoga ekasyaiva brahmaṇaḥ prasajyata iti jīvaparasvabhāvāvyavasthitirevetyarthaḥ // 61 //62 // taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim / na hi daṇḍiśiraśchedāddevadatto na hiṃsitaḥ // 63 // nanvaupādhikapradeśabhedopagamādbrahmaṇi na jīveśasvabhāvasāṅkaryamiti cettatrāha taṭasthe ti / māyayāvidyayā vopahitaṃ taṭasthamityucyate brahma / tanniṣṭhasya sārvajñyāderajñatvādeśca daṇḍena kuṇḍalena vopahite kādācitkadaṇḍādiviśeṣaṇavattayā taṭasthaśabdite devadatte vartamānasya sukhasya duḥkhasya ca devadattātmanīva brahmaṇi sambandho durvāra eveti bhāvaḥ / tatrānanditvaprasaṅgasya sahyatvātkathañcihuḥkhitvasyāsahyasya prasaṅge nidarśanamāha nahī ti / upādhibhede 'pi viruddhasamāveśaprasaṅgo durvāraḥ / vastubhedamantarā kalpitapradeśabhedamātreṇa vyavasthā durghaṭā / tathāca māyāvidyopādhibhe dakalpanāpārtheti sthitam // 63 // acidaṃśavyapohena cidekapariśeṣatā / atastattvamasītyāderartha ityapyasundaram // 64 // ( iti tattvamasivākyasya parābhimatabrahmātmaikyaparatve 'nupapattyupapādanam ) etena māyāvidyopādhirūpaviśeṣaṇabhedaparityāgena viśeṣyībhūtacinmātraikyaṃ tattvamasivākyārtha ityapi nirastamityāha acidaṃśe ti / padadvayalakṣaṇā, brahmaṇyeva doṣāpattiścetyuktametāvatā // 64 // abrahmānātmatābhāve pratyak cit pariśiṣyate / tattvaṃpadadvayaṃ jīvaparatādātmyagocaram / tanmukhyavṛtti tādātmyamapi vastudvayāśrayam // 65 // atha paramate sāmānādhikaraṇyārthasya tādātmyasyāpyanupapattimupapādayati abrahme ti / brahmabhinnasyānātmatve tattvaṃpadadvayalakṣyārtha eka pratyaktatvaṃ cinmātramava śiṣyate / tatra ca samānādhikaraṇavākyārthasya tādātmyasyanupapattirityarthaḥ / atrottarārdhaṃ viluptamityūhyate / tacca ekaśeṣe tu tādātmyaṃ cinmātre naiva sambhavet iti syāt / ekaśeṣe tādātmyānupapattimeva vivṛṇoti tattvam iti / samānādhikaraṇamiti śeṣaḥ / tasya mukhyavṛttiryatra tat tanmukhyavṛtti / vastudvayāśrayam iti / bhedasamānādhikaraṇābhedasya tādātmyasyātyantāyābhede 'sambhava iti bhāvaḥ / atra yādavaprakāśaprakriyayā bhāṭṭaprakriyayā vā nirūpyate tādātmyamiti bodhyam / siddhānte tu vastudvayāśraya mityasya pravṛttinimittadharmabhedavadekavastvāśritamityarthaḥ / dharmadvārakabhedaviśiṣṭasvarūpābheda eva ca tādātmyaṃ matamiti vivekaḥ // 65 // bhedābhedavikalpastu yastvayā paricoditaḥ / abhedābhedino 'satye bandhe sati nirarthakaḥ // 66 // nanu bhedābhedastādātmyamiti na saṃbhavati / bhedābhedayorabhede 'tyantabhede 'pi bhedābhedasyāsiddheḥ / bhedābhede vā tatrāpi tathetyanavastheti cettatrāha bhedābhede ti / ayaṃ vikalpanaprakāro nopalabhyamānagranthabhāge 'sti / tadbhāgo viluptaḥ syādvā / bhinnayostādātmyamutābhinnayoḥ / ādye ghaṭaḥ paṭa iti prasajyate / antye ghaṭo ghaṭa itīti vā bhedābhedavikalpo bodhyaḥ / abhedābhedinaḥ-bhedābhedibhinnasya, atyantabhinnasyātyantābhinnasya vā bandhe - tādātmyasambandhe asati-aprāmāṇike sati bhavatkṛto 'yaṃ vikalpo 'pārtha ityarthaḥ / na hi ghaṭo ghaṭa iti vā ghaṭaḥ paṭa iti vā sāmānādhikaraṇyaṃ dṛṣṭam / kintu nīlo ghaṭa ityeva / tadbhedābheda eva tādātmya meṣṭavyam / bhedābhedayorbheda eva / na ca bhede tayorvirodhādekatra samāveśo na ghaṭata iti vācyam , nīlaghaṭayoḥ pratītatvādeva tayorvirodhābhāvāt / dharmato bhedaḥ svarūpato 'bheda iti vāvirodha iti bhāvaḥ // 66 // abhedo bhedamardī tu svāśrayībhūtavastunoḥ / bhedaḥ parasparānātmyaṃ bhāvānāmevametayoḥ // 67 // svarūpamabhyupetyaiva bhedābhedavikalpayoḥ / bhedābhedaṃ vikalpayataḥ svavyāghāto 'pītyāha abheda iti ślokadvayena / bhedamardītiiti kvacitpāṭhaḥ / tatra itiśabdasya evamityanenānvayaḥ ityevamiti / bhedamardī-atyantabhedanirāsakaḥ / etayoḥ-bhedābhedayoḥ svarūpaṃ svarūpabhedamupagamyaiva bhedo 'bhedo veti vikalpakoṭyorbādhanaṃ dūṣaṇaṃ kriyate / tenasvābhyugamena, vāgbādhā-bhavaduktadūṣaṇavacanoparodhaḥ / prasajyata iti śeṣaḥ / tvaṃ ca svābhyupagamaviruddhavacanatvena nigṛhyasa ityarthaḥ // 67 //68 // bhinnābhinnatvasambandhasadasattvavikalpanam / pratyakṣānubhāvāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam // 69 // bhinnābhinnatve ti / bhinnābhinnatvasya dharmiṇā sambandho 'sti na vā / ādye tatsambandhe 'pi sambandhāntaraṃ vācyam / tatrāpi tathetyanavasthā / antye asambaddhasya viśiṣṭabuddhinirvāhakatvaṃ tasya na syāditi vikalpanamapi kaṇṭhaśoṣaṇamātraphalakaṃ pratyakṣānubhavabādhitaṃ cetyarthaḥ // 69 // nīle nīlamatiryādṛgutpale nīladhīrhi sā / nīlamutpalamevedamiti sākṣāccakāsti naḥ // 70 // nīla iti / nīlarūpavati ghaṭādau nīlabuddhiryathā nīlasamavāyāvagāhinī viditā nāpalapyā, evaṃ nīlamutpalamiti viditāprasiddhā nīlatādātmyamatirapi nāpalapyā / svaparanirvāhakasamādhinā svarūpasambandhena vānavasthā parihāryeti bhāvaḥ // 70 // yathā viditasaṃyogasambandhe 'pyakṣagocare / bhedābhedādidustarkavikalpādhānavibhramaḥ // 71 // tadvattādātmyasambandhe śrutipratyakṣamūlake / śrutidaṇḍena dustarkavikalpabhramavāraṇam // 72 // tādātmyasambandhavidveṣiprayuktānāṃ dustarkāṇāṃ pratyakṣaśāstraparāhatatvameva prapañcayati yathe ti / saṃyoge bhedābhedāditustarko yathā-bhinnayoḥ saṃyoga utābhinnayoḥ / ādye himavadvindhyayorapi saṃyogaprasaṅgaḥ / antye svenaiva svasya saḥ / saṃyogo dharmiṇo bhinno na vā / bhede tasyāpi sambandhāntaraṃ tasyāpi tathetyanavasthā / abhede saṃyoga eva na sidhyatītyādiḥ / sphuṭapratipanne saṃyoge dustarkatanmūlavikalpanādi yathā bhramalakṣaṇaṃ kaṇṭhaśoṣaṇamātram , pratyakṣaparāhataṃ ca ; evaṃ nīlotpalāditādātmye pratyakṣe jīvabrahmatādātmye ca śāstrasiddhe dustarkavikalpanādi pratyakṣaśāstradaṇḍanivāritamiti bhāvaḥ / śrutidaṇḍeneti prakṛtatattvamasivākyārthābhiprāyeṇoktam // 71 //72 // nirdeṣāpauruṣeyī ca śrutiratyarthamādarāt / asakṛttattvamityāha tādātmyaṃ brahmajīvāyoḥ // 73 // jīvaparayosdātmye 'bhyāsarūpaṃ tātparyaliṅgamapyastītyāha nirdeṣe ti / pravṛttinimittarūpadharmabhedena dharmisvarūpābhedena ca tādātmyaṃ tattvamasītyādau tvamādiśabdānāṃ tattaccharīrakabrahmaparyantatayā nirūpaṇīyam , tadādipadānāṃ brahmātmakaparatayā vā / yādavaprakāśādimate tu jīvabrahmasvarūpagatāveva bhedābhedāviti vivekaḥ // 73 // brahmānandahradāntaḥstho muktātmā sukhamedhate / phale ca phalino 'bhāvānmokṣasyāpuruṣārthatā / ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet // 74 // ( iti paramate sāmānādhikaraṇyārthāyogavarṇanam ) etāvatā paramate prātipadikayoriva samānavibhakterapi na mukhyārthateti vyavasthāpitam / yadyapi abhedamātrasya samānavibhaktyarthatvaṃ sambhavati / tathāpi pravṛttinimittadharmabhedaprahāṇānna sāmānādhikaraṇyamukhyārthatā paramata iti bodhyam / atha cinmātrapariśeṣe 'pi na yuktaḥ / tathā sati mokṣasyāpuruṣārthatāprasakterityāha brahme ti / eṣa brahma praviṣṭo 'smi grīṣme śītamiva hradam itivacanānusāreṇa brahmānandasya hradatvarūpaṇam , sakalasaṃsāratāpakleśaharatvānniratiśayāhlādakaratvācca tasya / brahmānandaṃ hṛdantaḥstha iti pūrvamudritapāṭhastu na samīcīnaḥ / muktātmāparicchinnabrahmānandasāgare nimagno nityapravṛddhasukho varīvartitarāmiti śāstramaryādā / paramaphale mokṣe bhoktṛtvāvasthāpannasya svasya vilayaṃ cejjānīyānnābhilaṣyettāmityarthaḥ / ekaśeṣe-nirviśeṣacinmā trapariśeṣe, kasya-brahmaṇo jīvasya vā mokṣaḥ phalam ? na brahmaṇaḥ, nityamuktatvāt , nāpi jīvasya, tasyaiva tadā vilayāditi bhāvaḥ / cinmātrameva brahma jīvasya svarūpamiti cettarhi brahmaṇa evāvidyājīvabhāvādi vaktavyam / tacca śrutiyuktiparāhatamiti dhyeyam / evamavidyāparikalpitajīveśvaratvādivikalpaparityāgena nirviśeṣacinmātraikyaṃntattvamasivākyārtha ityatra dūṣaṇajātaṃ proktam // 74 // kiñca prapañcarūpeṇa ko nu saṃvidvivartate / na tāvadghaṭadhīstasyāmasatyāmapi darśanāt // 75 // na hi tasyāmajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat / nāstīti śakyate vaktumuktau pratyakṣabādhanāt / nāpyanyasaṃvit tannāśe 'pyanyeṣāmupalambhanāt // 76 // atha prapañcabhramādhiṣṭhānasya tadbhramahetośca svarūpavimarśenāpi paramate 'sāmañjasyamudbhāvayati kiñce tyādinā / vivartate ayathākāreṇa bhāsate / darśanāt - bhedaprapañcasya dṛṣṭeḥ / adhiṣṭhānamantarā'ropyapratītyayogānna ghaṭapaṭādidhiyāmāgamāpāyinīnāṃ prapañcabhramādhiṣṭhānatvaṃ sambhavatīti bhāvaḥ / jagat - bhedaprapañcaḥ / tadbhānamiti yāvat / nāpī ti / paṭajñānanāśe 'pi anyeṣāṃ ghaṭādibhedānāmupalambhānna paṭajñānāderapi prapañcādhyāsādhiṣṭhānatvaṃ saṃbhavatītyarthaḥ / saṃvideva prapañcabhramādhiṣṭhānamiti pareṣāṃ matam / tatra ghaṭapaṭādisaṃvidāṃ nādhiṣṭhānatvaṃ sambhavatītyuktaṃ bhavati // 75 //76 // nanu saṃvidabhinnaikā na tasyāmasti bhedadhīḥ / ghaṭādayo hi bhidyante na tu sā cit prakāśanāt // 77 // ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet / naivaṃ, ghaṭo hi nābhāti sā sphuratyeva tu sphuṭam // 78 // ghaṭavyāvṛttasaṃvittiratha na sphuratīti cet / tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat / saiva cedbhāsate 'nyaccenna brūmastasya bhāsanam // 79 // atra pareṣāmāśaṅkā nanu iti / akhaṇḍā saṃvidekā nityāvibhvī ca / ghaṭādīnāmevānyajñāneṣvabhāsamānānāṃ bhedaḥ / saṃvidastu sarvajñāneṣu prakāśamānatvādekatvameva / tasyāṃ bhedabuddhistvaupādhikaviṣayā na yathārthasaṃvitsvarūpabhedaviṣayā / saiva prapañcabhramādhiṣṭhānaṃ bhavati / ghaṭabuddhiḥ paṭajñānakāle na bhāsate, kintu paṭadhīreveti cet , maivam / tadā ghaṭa eva na bhāsate / jñānaṃ tu bhāsata eva / nanu ghaṭaviṣayakatvaviśiṣṭasaṃvidaḥ paṭajñāne 'bhānamiti cet , maivam / ghaṭaviṣayakatvarūpaṃ ghaṭavyāvṛttattvamapi saṃvitsvarūpameva / ataḥ paṭajñāne tasya bhānameva / ghaṭaḥ paraṃ na bhāsate / tasyātiriktatve tu paṭajñāne tadabhāne 'pi saṃvidobhānamakṣatameveti samuditāśayaḥ // 77 //78 //79 // kiñcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ / ṛte viṣayanānātvānnānātvāvagrahabhramaḥ // 80 // nanu saṃvidibhedābhāve ghaṭajñānamidaṃ, paṭajñānaṃ tat , ekamutpannamaparaṃ vinaṣṭamityādyanupapannaṃ bhavedityatrāha kiñce ti / nīrūpāyāḥ-nirākārāyāḥ / nirviśeṣāyā iti yāvat / nānātvāvagrahabhramaḥ-nānātvarūpāsadākāropahitatvabhramaḥ / svaprakāśāyā iti hetugarbham / saṃvinna nānā svaprakāśatvāt , yannānā tadasvaprakāśaṃ yathā ghaṭādīti / saṃvidi nānātvapratītirapi viṣayabhedaupādhikī bhrāntireva / na tu vāstavo bhedastasyāmiti bhāvaḥ // 80 // na vastu vastudharmo vā na pratyakṣo na laiṅgikaḥ / ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ // 81 // nanūpādhibhedenaiva bhedo 'pi tatra vāstavo bhavet / sāṃsargikasya dharmasya tatra tatrodayadarśanādityatrāha ne ti / viṣayabhedasyaivāvāstavikatvāttatprayuktaṃ saṃvinnānātvamapyavāstavikameveti bhāvaḥ / bhedasya cāvāstavikatvaṃ durnirūpatvāt / tathāhi-bhedo na tāvadvastusvarūpam / pratiyogigrahāpekṣagrahasya bhedasya tadanapekṣagrahasvarūpatvāyogāt / nāpi vastudharmo 'yam / bhedasya dharmibhedo dharmāntaram / tasyāpi svadharmibhedo dharmāntaram , evamuparyapi / evaṃ ghaṭasya paṭabhedo dharmaḥ, paṭabhedabhedo 'pi tathā, evaṃ tadbhedo 'pīti cānavasthāprasakteḥ / evaṃ svarūpato durnirūpasya pramāṇato 'pi durnirūpatvam / yathā-pratyakṣaṃ tāvanna bhedagrāhi, kṣaṇikasya tasya svarūpapratiyogigrahaṇapūrvakabhedagrahaṇaparyantāvasthānābhāvādviramya vyāpārāyogācca / yugapadeva tritayaṃ gṛhṇāti cet , samūhālambanavadupaśleṣaviśeṣāsiddhiḥ / pratyakṣeṇa bhedagrahaṇābhāvādeva tanmūlāvinābhāvagrahādhīnodayamanumānamapi na bhede pramāṇaṃ bhavediti hṛdayam / nanu tarhi bhedagrahaḥ katham ? tatrāha kevalaṃ bhramalakṣaṇa iti // 81 // yadā, tadā tadāyatto dhībhedāvagrahodayaḥ / kutaḥ, kutastarāṃ tasya paramārthatvasambhavaḥ // 82 // yade ti / saṃvidinānātvasya svābhāvikatvakathā sudūre / aupādhikamapi nānātvaṃ na / upādhibhedasyābhāvāt / kintu anādyavidyādoṣamūlāparamārthopādhibhedādhīnanānātva bhramamātramityarthaḥ / evaṃ jñāne viṣayabhedena bhedabuddhirayathārthetyuktam // 82 // kiñca svayaṃprakāśasya svato vā parato 'pi vā / prāgabhāvādisiddhiḥ syāt , svatastāvanna yujyate // 83 // svasmin sati viruddhatvādabhāvasyānavasthiteḥ / svanimittaprakāśasya svasyābhāve 'pyasambhavāt // ananyagocaratvena citona parato 'pi ca // 84 // athotpattyādipratītyā bhedabuddhirapi tatrāyathārthaiveti nirūpayitumutpattyādyayogamāha kiñce ti / saṃvidaḥ prāgabhāvaḥ pradhvaṃsābhāvo vā kiṃ tayaiva gṛhyate ? uta saṃvidantareṇeti vikalpya prathamaṃ kalpa pratikṣipati svata iti / svena satā svābhāvo gṛhyata ? utāsatā ? ādyandūṣayati svasmi nniti / antyaṃ dūṣayati svanimitte ti / svādhīnasya prakāśasya svasya grāhakasyābhāve 'sambhavādityarthaḥ / parata iti kalpaṃ dūṣayati ananye ti / pratiyoginamullikhya hyabhāvo grāhyaḥ / jñānasya jñānāntaragocaratvābhāvānna jñānāntareṇāpi tatprāgabhāvagrahaṇaṃ sambhavatītyarthaḥ / saṃvinnānātvopagame 'pi na tatprāgabhāvagrahasambhava ityabhyupagamya vādaḥ kṛtaḥ / natvadvaitināmabhimataṃ vastutaḥ tannānātvamiti bodhyam // 83 //84 // kiñca vedyasya bhedāderna ciddharmatvasambhavaḥ / rūpādivat , ataḥ saṃvidadvitīyā svayaṃprabhā // 85 // saṃvidi nānātvābhāve pramāṇamāha kiñce ti / bhedo na cito vedyatvādrūpādivadityanumānamatra vivakṣitam / ata iti / bhedasya durnirūpatvātsaṃviddharmatvāsambhavācca sādvitīyā-sajātīyavijātīyasvagatabhedaśūnyaiva, svayamprakāśatvācca tucchavyāvṛtteti bhāvaḥ // 85 // atastadbhedamaśritya yadvikalpādijalpitam / tadavidyāvilāso 'yamiti brahmavido viduḥ // 86 // ( iti parakīyasaṃvidekatvavyavasthāpanānuvādaḥ ) ata iti / yato nirbhedatvaṃ saṃvidaḥ, ataḥ kiṃ ghaṭasaṃvidadhiṣṭhānamāhosvitpaṭa- saṃvidityādivikalpajalpanaṃ yat , so 'yaṃ saṃvidbhedāvalambī vikalpādivādaḥ saṃvitsvarūpayāthātmyājñānakārya ityadvaitino manyanta ityarthaḥ // 86 // hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate / vayamaśraddadhānāḥ smo ye yuktiṃ prārthayāmahe // 87 // anūditaṃ paramataṃ pratikṣeptumupakramate hante ti / hanteti vyāmohavatsu pareṣu khodo vyajyate / śraddhāmātraśaraṇeṣu vineyabuddhiṣu nirūpaṇāsamartheṣu bhavadabhimato 'yaṃ brahmopadeśaḥ śobhate nāma / yuktivimarśakā vayaṃ tu nātra bhavadīye brahmopadeśe śraddhālavaḥ / ato 'smān rañjayituṃ satpramāṇatarkā evopādeyāḥ, na tu śuṣkopadeśā iti bhāvaḥ // 87 // pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ / aparokṣaṃ prakāśante sukhadukhādivaddhiyaḥ // 88 // ādau tāvat saṃvinnānātvamanubhavasiddhaṃ nāpalāpārhaṃ kūṭayuktibhirityāha pratipramātri ti / puruṣabhedena, ekasminnapi puruṣe viṣayabhedena, ekasminneva viṣaye kālabhedena karaṇabhedena ca dhiyo nānā pratyātmamadhyakṣasiddhāḥ sukhaduḥkhādivadityarthaḥ / jñānanānātvāpalāpe tulyanayena sukhaduḥkhanānātvasyāpyapalāpaprasaṅgaḥ / iṣṭaścedanubhavavirodha iti bhāvaḥ // 88 // sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ / na hi bhedaḥ svato nāsti nāpratyakṣaśca sammataḥ // 89 // nanu yathā nirbhede 'pyākāśe sambandhivyaṅgyo bhedo ghaṭākāśo 'yamayaṃ tu maṭhākāśa iti pratīyate, evaṃ saṃvidyapi viṣayāśrayavyaṅgyo bhedo na vāstava iti cettatrāha sambandhī ti / yathā bhūtalaghaṭasaṃyogo 'yam , sa tu kuḍyamusalasaṃyoga iti sambandhibhedenaiva vyāvṛttatayā pratīyamānaḥ saṃyogabhedo vāstava eva sambandhijanyatvāttasya, yathā vā caitrasya ghaṭecchā, maitrasya paṭecchetyevaṃ sambandhibhedena bhinnatayā pratīyamānā bhinnabhinnaivecchā tattatpuruṣīyā tadā tadā jāyamānā, evaṃ viṣayāśrayabhedena pratīyamīnaḥ saṃvidbhedo 'pi vāstavika eva kālādibhedena jāyamāna iti bhāvaḥ / siddhānte tattatpuruṣe vartamānasya dharmabhutajñānasyaikatve nityatve 'pi tattadarthaprakāśanārthaprasaraṇāvasthābhedaviśiṣṭaveṣeṇa nānātvamanityatvaṃ ca saṃmataṃ, prakṛternityaikatve 'pi tatpariṇāmabhedānāmivetyavadheyamatra // 89 // yadi sarvagatā nityā saṃvidevā(kā)bhyupeyate / tataḥ sarvaṃ sadā bhāyāt , na vā kiñcitkadācana // 90 // evamupalambhabalāt saṃvinnānātvaṃ samārthya tadaikye bādhakamapyāha yadī tyādinā / nityavibhunaḥ prakāśakasyaikasya jñānasya sarvaviṣayasambandhe samāne sadā sarvārthasya bhānaprasaṅgaḥ / prakāśakajñānasambandhe 'pyabhāne tu kasyacidapi kadāpi bhānaṃ na syāt / prakāśejñānasaṃbandhātirekiṇo hetvantarasyāsambhavādityarthaḥ // 90 // tadānīṃ na hi vedyasya sannidhītarakāritā / vyavasthā ghaṭate, vittervyomavadvaibhavāśrayāt // 91 // tadānīm iti / sannidhītarat-asannidhānam / jñānasannidhyasannidhiprayuktār'thabhede bhānābhānavyavasthā durupapadā / jñānasya sarvadā sarvasambaddhatvādgaganavadityarthaḥ / siddhānte tu saṅkocavikāsābhyāṃ jñānasya viṣayabhede sannidhyasannidhī vyavasthite iti bodhyam // 91 // nāpi kāraṇabhedena, nityāyāstadabhāvataḥ / na ca svarūpanānātvāt , tadekatvaparigrahāt // 92 // etatkaraṇajanyaṃ jñānametamevārthaṃ gṛhṇātītyevaṃ karaṇabhedenāpi vyavasthā durvacā bhavadbhirityāha nāpī ti / nityatve jñānasya karaṇāsambhavāditi yāvat / arthabhedena jñānabhedo 'pi durvacaḥ saṃvidadvaitavādibhirityāha na ce ti // 92 // tataśca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet / guruśiṣyādibhedaśca nirnimittaḥ prasajyate // 93 // ( iti saṃvidaikyamatadūṣaṇena saṃvinnānātvopapādanam ) prakāśakasaṃvidaikyavāde laukikavaidikamaryādābhaṅgaprasaṅgamapyudbhāvayati tataśce ti / nanu prakāśakasya caitanyasyaikatve 'pi cakṣurādiprasṛtayā'ntarakaraṇavṛttyā viṣayasambaddhayāvidyāvaraṇanivartana eva caitanyaṃ taṃ tamarthaṃ prakāśayatīti vyavasthā ghaṭata iti cet ; naitatsādhu ; vṛtterjaḍāyā avidyāvaraṇanivartakatvāyogāt / tathātve vā tasyā evārthaprakāśakatvamapi bhavatu / kimantargaḍunā caitanyenetyanyatra vistaraḥ / tadgrāhyagrāhakabhedena jñānabhedo mantavya eveti bhāvaḥ // 93 // nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana / ataḥ sarvaṃ sadā bhāyādityakāṇḍe 'nujyate // 94 // sarvasya sarvadā bhānaprasaṅgaṃ siddhāntinodbhāvitamākṣipati paraḥ nanu iti / saṃvidbhinnasya sarvasya virahādevāsmanmate sarvaṃ sadā bhāyāditya sthānaṃ'nuyogo bhavatāmityarthaḥ // 94 // idamākhyāhi bhoḥ kiṃ nu nīlādirna prakāśate / prakāśamāno nīlādiḥ saṃvido vā na bhidyate // 95 // prativakti siddhāntī idam iti / kiṃ nīlādipratītireva nāstītyucyate, uta nīlādeḥ saṃvidabhinnatvena tatpratītiḥ saṃvitpratītirevābhimanyata ityarthaḥ // 95 // ādau pratītisubhago nirvāho lokavedayoḥ / yataḥ padapadārthādi na kiñcidavabhāsate // 96 // ādyaḥ kalpo na kalpata ityāha ādā viti / nānāpratītinihnive nānāpadapadārthapratītinirvāhyaḥ sarvo laukiko vaidikaśca vyavahāraḥ pratītisubhagaḥ-abādhitānubhavasiddhaḥ samyaṅ nirvyūḍho bhavedbhavadbhirityupālambhaḥ / katham iti śeṣapūraṇena vyākhyeyam // 96 // dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam / yadyayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ / sāpi saṃvittadātmeti yato nānā prasajyate // 97 // dvitīyaṃ dūṣayati dvitīya iti / pratīyamānanānāprapañcaikye saṃvido nānātvaṃ prasajyata ityabhimatatadadvaitahānirityarthaḥ / evaṃ vadato 'pasiddhāntaśceti hārdam // 97 // nacāvidyāvilāsatvādbhedābhedānirūpaṇā / sā hi nyāyānapaspṛṣṭā jātuṣābharaṇāyate // 98 // atra śaṅkate nace ti / nīlādibhideti viśeṣyamadhyāhāryamatra / bhinnatvenābhinnatvena vā nirūpayitumaśakyatvaṃ ca tasyā avidyāvilāsatvāt bhedābhedayoranirūpaṇaṃ yasyā bhedābhedānirūpaṇā / āvidyāsya nīlādibhedasya mithyātvāt mithyārthe ca durghaṭatvasya bhūṣaṇatvādbhedābhedānirūpaṇopapattiḥ / upapattyananuvartitvādeva ca sarvaṃ sadā bhāyādityādyāpatterapyanavakāśa iti hṛdayam / pariharati sā hī ti / jatuno vikāro jātuṣam / trapujatunoḥ ṣuk ityaṇ ṣuk ca / avidyā hi nyāyānalaspṛṣṭā jātuṣavanna jīvituṃ prabhavati / tattadvilāsatvaṃ prapañcasya na setsyatitarāmityāśayaḥ // 98 // tathāhi yadyavidyeyaṃ vidyābhāvātmikeṣyate / nirupākhyasvabhāvatvātsā na kiñcinniyacchati // 99 // arthāntaramavidyā cetsādhvī bhedānirūpaṇā / arthānarthāntaratvādivikalpo 'syā na yujyate / vidyātor'thāntaraṃ cāsāviti suvyāhṛtaṃ vacaḥ // 100 // nyāyaparāhatatvamevāvidyāyāḥ prapañcayati tathāhī tyādinā / atra vikalpaḥ-kiṃ vidyābhāvo 'vidyā, uta vidyābhinnaṃ bhāvāntaramiti / ādye dūṣaṇamāha nirupākhye ti / nirupākhyasvabhāvatvaṃ śūnyasvarūpatvam / tathā ca svayamevālabdhasattāvidyā kathaṃ prapañcavyavasthāpikā bhavedityākūtam / kalpāntaramanūdyadūṣayati arthāntaram iti / sādhvī-upapattyasahā, bhedānirūpaṇā-bhinnatvenābhinnatvena vāśakyanirūpaṇā cāvidyār'thāntaraṃ cedityanvayaḥ / atra svavāgvirodhamāha arthānarthe ti / suvyāhṛtamiti viparītalākṣaṇikam / arthānarthāntaratvādivikalpo 'syā na yujyataiti vacanaṃvidyātor'thāntaramasāviti ca vacanaṃ mitho viruddhamiti yāvat // 99 //100 // athārthāntarabhāvo 'pi tasyāste bhrāntikalpitaḥ / hantaivaṃ satyavidyaiva vidyā syātparamārthataḥ // 101 // avidyāyā arthāntaratvamapi kalpitameveti cettatrāha athe ti / bhedānirūpaṇe bhavadabhimatā vidyaiva syādavidyeti bhāvaḥ // 101 // kiñca śuddhājaḍā saṃvit , avidyeyaṃ tu nedṛśī / tatkena hetunā seyamanyaiva na nirūpyate // 102 // vastuto bhinnatvenaiva nirūpaṇamarhatyavidyetyāha kiñce ti / tathā ca śuddhājaḍasaṃvidapekṣayā vikārāspadāśuddhajaḍāvidyāyā bheda eva paramārthataḥ kuto na nirūpyata ityarthaḥ / tathā ca paramārthāvidyāvilāso bhedaḥ sarvo 'pi saṃvida ekasyā eva sakalārthaprakāśakatve sarvadā bhāseteti doṣastadavastha iti bhāvaḥ // 102 // api ceyamavidyā te yadabhāvādirūpiṇī / sā vidyā kiṃ nu saṃvittirvedyaṃ vā veditāthavā // 103 // avidyāyā bhinnābhinnatvābhyāmanirvacanīyatvaṃ nirasya tasyāḥ svarūpānupapattimapyāha apiceyam iti / vidyābhāvarūpā vidyābhinnarūpā vāvidyāstu / tatra pratiyogibhūtā vidyā kiṃrūpeti vikalpanaṃ vimarśanārtham // 103 // vedyatve veditṛtve ca nāsyāstābhyāṃ nivartanam / na hi jñānādṛte 'jñānamanyataste nivartate // saṃvideveti cettasyā nanu bhāvādasambhavaḥ // 104 // tatra vidyāyā vedyarūpatve veditṛsvarūpatve vā doṣamāha vedyatve iti / tayoravidyānivartakatvābhāvāttadrūpāyā vidyāyā apyavidyānivartakatvābhāvaprasaṅga ityarthaḥ / te ityasyāgre mate iti śeṣaḥ / saṃvittirūpatve doṣamāha saṃvidevetī ti / saṃvido nityasiddhatvātsarvagatatvācca tadabhāvarūpāvidyāyā asiddhireveti bhāvaḥ // 104 // kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ / yato 'khilaṃ jagadvyāptaṃ vidyayavādvitīyayā // 105 // vidyā saṃvit , tadviruddhāvidyetyatra dūṣaṇamāha kiñceyam iti / divākarakaravyāpte deśe divākare vā tadvirodhino 'ndhatamasasyeva vibhvyā saṃvidā vyāpte sarvatra saṃvidi vā nāvidyāyāḥ samāveśasambhava ityarthaḥ / vidyābhinnāvidyetyapi durvacamevādvaitavādibhiriti sūcyate advitīyaye tyanena // 105 // abhāvo 'nyo viruddho vā saṃvito 'pi yadīṣyate / tadānīṃ saṃvidadvaitapratijñāṃ dūratastyaja // 106 // ( ityavidyāyāḥ svarūpānirvacanīyatvānupapattivarṇanam ) kalpatraye 'pi dūṣaṇamāha abhāva iti / saṃvidabhāvādirūpānādiravidyāsti cet , saṃvidevaikāstīti bhavadabhimatamadvaitaṃ na sidhyediti bhāvaḥ / nanu saṃvinmātraṃ paramārthasaditi paramārthaikyamevāsmākamabhimatam / avidyāyā aparamārthatvena tadanāditve 'pi nāsmadabhimatādvaitoparodha iti cedatra bramaḥ-anāditvenopagamyamānāyā avidyāyāḥ kalpakadoṣāntarāyogenāpāramārthyāyogaḥ / brahmaṇa eva tatkalpakadoṣatve durghaṭatvena hetvantarānapekṣatve vā muktāvapi tatprasaṅgaḥ / anādibhāvasyātyantanāśāyogājjñānanivartyatvasyāpyayoga iti dik / evamavidyāsvarūpānupapattiruktā // 106 // kiñcāsau kasya ? jīvasya, ko jīvo yasya seti cet / nanvevamasamādhānamanyonyāśrayaṇaṃ bhavet // 107 // na te jīvādavidyā syāt , na ca jīvastayā vinā / na bījāṅkuratulyatvaṃ jīvotpatterayogataḥ // 108 // atha tasyā āśrayānupapattimāha kiñcāsā viti / na vidyate samādhānaṃ yasya tadasamādhānam - asamādheyam / avidyākalpito jīvabhāvaḥ, tasmin siddha evāvidyāsiddhiriti jīvāvidyāpakṣe paramate 'nyonyāśrayo 'samādheyaḥ prasajatītyarthaḥ / asmanmate 'kalpitatvājjīvasya tatrāvidyopagame na doṣaḥ / kintu bhavatāmeveti dyotyate te iti nirdeśena / jīvādityasyāgre 'pi vināpadaṃ yojyam / narteiti vā pāṭhaḥ sambhāvyate / bījāṅkura nyāyena sa doṣaḥ parihārya ityatrāha ne ti / bījāṅkurapravāhe tvanyānyasya bījasyāṅkurasya cotpādyotpādakabhāvaḥ / naivaṃ prakṛte sambhavati / ekajīvasthāne 'nekajīvaprasaṅgājjīvānāmutpādavināśaprasaṅgāccetibhāvaḥ //107 //108 // brahmaṇaścenna sarvajñaṃ kathaṃ tat baṃbhramīti te(bhoḥ) / avidyākṛtadehātmapratyayādhīnatā na te / brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ // 109 // nanvastu tarhi brahmaivāśrayo 'vidyāyāḥ / tatrāha brahmaṇa iti / sarvaṃ sarvadā sarvathā yathāvasthitaṃ svataḥ sākṣātkurvatastasya nānāvidhabhrāntilakṣaṇāvidyāśrayatvaṃ viruddhatvānna sambhavatītyarthaḥ / brahma bambhramītīti te 'bhimataṃ kathaṃ ghaṭate ? tasya sarvajñatvena bhramāyogāditi bhāvaḥ / nanu saṃvinmātraṃ brahma / tasya sārvajñyamapyavidyākalpitaṃ mithyābhedaprapañcasadbhāvagocaraṃ bhrāntilakṣaṇaṃ mithyaivetyatrāha avidyākṛte ti / te ityasyāgre 'bhimateti śeṣaḥ / avidyāmūlāhaṅkāranibandhanatā ca brahmaniṣṭhasya sārvajñyasya na ghaṭate, parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ceti tasyānanyopādhikatvaśravaṇādityarthaḥ / brahmaṇaḥ svabhāvo 'vidyā, tanmūlatvātsvā- bhāvikatvamityarthakaraṇaṃ tūpahāsyam / svabhāvasya duratikramatvātsadā brahmaṇo 'jñatvādanirmokṣaprasaṅgaśca tathāsatīti bodhyam // 109 // bhedāvabhāsagarbhatvādatha sarvajñatā mṛṣā / tata evāmṛṣā kasmānna syācchabdāntarādivat // 110 // evamavidyākalpitatvaṃ nirasya sārvajñyasya bhedāvabhāsagarbhatvādayathārthatvamityapi nirasya ti bhede ti / athaśabdo yadyarthakaḥ / tata eva-bhedāvabhāsagarbhatvādeva / amṛṣā yathārthaviṣayā / pūrvottarārdhābhyāṃ pūrvottarapakṣapratipādanam / bhedasya mithyātvamevāsiddham / yena tadavabhāsakasyāyathārthatvaṃ midhyedityāśayaḥ // 110 // yathā śabdāntarābhyāsasaṅkhyādāyāḥ śāstrabhedakāḥ / bhedāvabhāsagarbhāśca yathārthāḥ, tādṛśī na kim // 111 // śabdāntarādiva dityuktameva vivṛṇoti yathe ti / pūrvamīmāṃsāyāṃ śabdāntarābhyāsasaṅkhyāsaṃjñāguṇaprakaraṇāntaraiḥ karmabhedo nirūpyate / te śabdāntarādayaḥ śāstrabhedakāḥ-tattadvidhivākyasya vibhinnavibhinnavidheyakatvena bhedavyavasthāpakāḥ bhedakapramāṇabhūtāstāntrikairmatāḥ, tanmūlā vidheyabhedapratyayāśca yathārthā eva yathā ; tathā sarvajñatāpi pāramārthikārthabhedagocarā yathārthaiva kiṃ na syādityarthaḥ // 111 // sarvajñe nityamukte 'pi yadyajñānasya sambhavaḥ / tejasīva tamastasmānna nivarteta kenacit // 112 // parabrahmaṇi parameśvare svataḥ sarvajñe 'vidyāyā asambhava uktaḥ / tatra tadupagame bādhakaṃ cāha sarvajña iti / nityamuktasvabhāvatvātsarvajñatvācca bandhakāvidyāpratibhaṭe sarveśvara eva yadyavidyā vindeta padaṃ gabhastimālinīvāndhatamasaṃ tarhi na tasyā nivartakamanyatkiñcidapi sambhavedityanivṛttiprasaṅga ityarthaḥ / nanu tattvamasītivākyajanyāparokṣacinmātrabrahmātmaikyasākṣātkāreṇaivāvidyānivṛttiriti cet , naitatsādhu, vākyasyāparokṣajanakatvābhāvāt , śukādeḥ sākṣātkāreṇaivāvidyānivṛtteḥ saṃsāropalambhavirodhāt , ekajīvavādasya ca nirākariṣyamāṇatvāt / kiñca brahma svāvidyayā bambhramīti, jīvaḥ svavidyayā tadunmocayatīti viparītamidamadhyātmadarśanaṃ vedāntivikhyātānām / svarūpavyākriyaivaitanmatasya parākriyā / tathā cāmananti sma parāśarabhaṭṭapādāḥ etadrāmāstraṃ dalayatu kalibrahmamīmāṃsakāṃśca jñaptirbrahmaitajjavaladapi nijāvidyayā bambhramīti / tasya bhrāntiṃ tāṃ ślathayati jitādvaitavidyastu jīvo yadyaddṛśyaṃ tadvitathamiti ye jñāpayāñcakrurajñāḥ // iti // 112 // pramāṇatvamadvaitavacasāmiti / niyāmakaṃ na paśyāmo nirbandhāttāvakādṛte // 113 // nanu bhedakapramāṇānāṃ sarvajñatvādivacanānāmapi vyāvahārikārthabhedagocarāṇāṃ vyāvahārikameva pramāṇyam / paramārthapramāṇatvaṃ tvadvaitavacasāmeva / paramārthastu paraṃ brahma nirviśeṣasaccinmātrameva / tatra jīveśvarādibhedo 'pyavidyayā vinānupapanna iti brahmāśritaiva sānāyatyā mantavyeti śaṅkate sarvajñatvādī ti / etaddūṣayati niyāmakam iti / tvatkalpitasaṅketabalena vinā naivaṃvidhavyavasthāyāṃ kiñcana pramāṇamasti / śāstraṃ tu na tvaduktārthe pramāṇam / tathāhi-dvaitādvaitaśrutyoḥ prakāranānātvaprakāryekatvaparatvānnanyatarasyāpi mithyārthakatvam / sāmānādhikaraṇyaśrutīnāṃ ca sarvaśarīrakasarvātmabhūtabrahmaikyaparatvamiti na jīvabhāvādikalpikāvidyā brahmaṇyupagantavyeti ca hārdam / vistṛtaṃ caitadākarādāviti viramyate // 113 // āśrayapratiyogitve parasparavirodhinī / kathaṃ vaikarasaṃ brahma saditi pratipadyate // 14 // pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet / rūpabhedaḥ kutastyo 'yaṃ yadyavidyāprasādajaḥ / nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ // 115 // brahmaṇo 'vidyāśrayatve dūṣaṇāntaraṃ cāha āśraye ti / pratiyogitvamatra viṣayatvarūpam / kartṛkarmabhāvavirodho yugapadekatraikasyābhipretaḥ / parasparavirodhinī ti / saditi sattāmātramekarasaṃ svaprakāśarūpaṃ brahma kathaṃ svaviṣayakāvidyāyatanaṃ bhavedākārabhedābhāvāditi bhāvaḥ / ākārabhedenāvirodhamāśaṅkate pratyaktvene ti / sanmātrameva brahma svaprakāśatvarūpeṇāhantvarūpeṇa vā pratyaktvenāśrayo 'vidyāyāḥ, brahmatvena viṣaya iti cedayaṃ rūpabhedaḥ kathamāyātastatra ? yadyavidyayā, anyonyāśrayaprasaṅgaḥ / svābhāviko 'yamiti tu na vaktuṃ śakyate saviśeṣatvabhiyā parairiti bhāvaḥ jīvāvidyāpakṣa ivātrāpyanyonyāśra iti punarityanena dyotyate // 114 //115 // avastutvādavidyāyāḥ .....(nedaṃ taddūṣaṇaṃ yadi) / vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam // 116 // atra śaṅkate avastutvā diti / aparamārthāvidyāyā durghaṭatvaṃ bhūṣaṇameva / nāto 'nyānyāśrayaṇaṃ doṣarūpamiti pūrvordhena śaṅkānuvādaḥ / pariharati vastuna iti / vyāvahārika eva prapañce 'nyonyāśrayādirdeṣastatra tatra kathyate / na tu paramārthe / tasya vyavahārāgocaratvopagamāt / tathā cāvidyāyāmapi sa doṣo bhavedevetyarthaḥ // 116 // sasā.....uktārā ( svasādhyasya puraskārā ) ddoṣo 'nyonyasamāśrayaḥ / na vastutvādavastutvādityato nedamuttaram // 117 // sasā iti / atrāśuddhirgranthapātaśca vartate / vastutvamavastutvaṃ vāprayojakam / svasādhyasya-svādhīnasiddhikasyārthasya svasiddhau hetūkārādanyonyāśrayo doṣaḥ prasajyate / ato 'vastutvādityuttaraṃ na samīcīnamityarthaḥ // 117 // kiñcāvidyā na cet ... (vastu vyavahāryaṃ kathaṃ bhavet ) / nāpyavastviti co....... (ktau tu vastutvaṃ sidhyati dhruvam ) / samastena nañā vastu prathamaṃ yanniṣidhyate / pratiprasūtaṃ vyastena punastaditi vastutā // 120 // ato na vastu nā... (vastu na sadvācyaṃ na cāpyasat ) / ( ityavidyāyā āśrayānupapattinirūpaṇam ) kiñce ti / atra katipaye ślokāvaluptabhūyoṃ'śakā upalabhyante 'śuddhibahulāśca / dṛśyamānaśakalānusandhānataḥ avidyāyā na vastutvaṃ nāpyavastutvamiti pakṣasya pratikṣepaḥ kṛto 'tretyunnayāmaḥ / yathāmati pūritaṃ śodhitaṃ cāsmābhirmūla eva ( ) cihnamadhye pradarśitamityanusandheyam // 118 //119 //120 //121 // kiñca prapañcanirvāhajananī yeyamāśritā / avidyā sā kimekaiva naikā vā tadidaṃ vada // tadāśrayaśca saṃsārī tathaiko naika eva vā // 122 // brahmaṇo 'vidyāśrayatve 'nupapattimuktvā jīvāvidyāpakṣa eva dūṣaṇāntaramāha kiñce tyādinā / avidyā ekā, utāho anekā, tadāśrayo jāvo 'pyeko 'neko veti vikalpaḥ // 122 // sā cedekā, tatassaikā śukasya brahmavidyayā / pūrvameva nirasteti vyarthaste muktaye śramaḥ // 123 // ( ityavidyāyā ekānekatvavikalpa ekāvidyāpakṣadūṣaṇaṃ ca ) tatraikāvidyāpakṣe dūṣaṇamāha sā ce diti / śuko mukto, vāmadevo mukta iti khalu śrautīprasiddhiḥ / tathā ca śukasya brahmavidyayaiva prapañcaheturekāvidyā vinaṣṭeti prapañcānuvṛttiranupapannā / bādhitānuvṛttipakṣe 'pi bhavādṛśānāmarvācīnānāṃ punarmuktyarthatattvajñānasampādanāyāso viphala eva / bādhitaṃ hi svayameva nivartsyati kañcitkālamanuvartamānamapīti bhāvaḥ // 123 // syānmataṃ naiva te santi vāmadevaśukādayaḥ / yadvidyayā nirastatvānnādyāvidyeti codyate // 124 // muktāmuktādibhedo hi kalpito madavidyayā / dṛśyatvānmāmakasvapnadṛśyabhedaprapañcavat // 125 // yatpunarbrahmavidyātasteṣāṃ muktirabhūditi / vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūha(hya)tāmiti // 126 // ( ityekāvidyākalpitaikajīvavādānuvādaḥ ) atraikajīvavādena paraḥ pratyavatiṣṭhate syānmatam iti / eka eva tu jīvaḥ / sa eva svāpnavatprapañcaṃ paśyati / svapnadṛśyapuruṣatulyāḥ śukādayaḥ / tanmuktivacanamapi svāpnadevadattamuktivacanatulyamapramāṇameva / tasya tattvasākṣātkārata evāvidyānivṛttirbhaviteti samuditāśayaḥ / ahamevokto jīvo mūlāvidyākalpitaḥ / madīyatūlāvidyākalpitāstvanye jīvāḥ / muktāmuktādibhedo 'pyevambhūta eveti madavidyaye tyanenābhipretam / pratyūhatāmiti pāṭhe tadvacanaṃ karma, svāpnamuktyuktiyuktibalena siddhaṃ pratyanumānaṃ pratyūhatāṃ bādhatāmityarthaḥ / pratyūhyatāmiti pāṭhaḥ sambhāvyate / tatra ca tadvacanaṃ niruktayuktyā pratirudhyatāmityarthaḥ / svāpnamityuktiyuktā iti prācīnamudritapāṭhastu na śuddhaḥ // 124 //125 //126 // nanvīdṛśānumānena svāvidyāparikalpitam / prapañcaṃ sādhayatya(nna)nyaḥ kathaṃ pratyucyate tvayā // 127 // tvadavidyānimittatve yo hetuste vivakṣitaḥ / sa eva hetustasyāpi bhavetsarvajñasiddhivat // 128 // pratikṣipati vādamenaṃ nanvīdṛśe ti / svāvidyāparikalpitatvaṃ tava prapañcasya ca sādhayannanyastulyanayena tvayā kathaṃ pratikṣepya ityarthaḥ / tadīyānumānasyāprayojakatvaṃ cettulyaṃ tattvadanumāne 'pīti bhāvaḥ / sarvajñasiddhiva diti / sugato yadi sarvajñaḥ kapilo neti kā pramā / ubhau ca yadi sarvajñau buddhibhedaḥ kathaṃ tayoḥ // iti nyāyena parasparavirodhādubhayamapi paramārthato na sidhyatīti yāvat / yadvā sarveṣāṃ jñānā jīvānāmaikyasya siddhirivānyasya sarvasyaikāvidyākalpitatvasyāpi siddhirna setsyati / sādhakatvābhimatasyābhāsatvāditi bhāvaḥ // 127 // 128 // ityanyonyaviruddhoktivyāhate bhavatāṃ mate / mukhamastīti yatkiñcitpralapanniva lakṣyase // 129 // parihasati paramataṃ ityanyonyeti / tvamanyān bādhase tvadīyān , tvāṃ cānye tvadīyā eveti sundopasundanyāyaparāhataṃ yuṣmanmatamiti bhāvaḥ // 129 // yathā ca svāpnamuktyuktisadṛśī tadvimuktigīḥ / tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ // 130 // prakārāntareṇāpi vāde 'smin dūṣaṇamāha yathe ti / tadvimuktigīḥ - śukādermuktivāṇī / śukādibhirapyanadhigatā muktiryuṣyābhiḥ prāpyetyasambhavam / svāpnakalpaiva sā bhavantyapi / tadvṛthā prayāso yuṣmākamityarthaḥ // 130 // yathā teṣāmabhūtaiva purastādātmavidyayā / muktirbhūtocyate tadvatparastādātmavidyayā // 131 // abhāvinyeva sā mithyā bhāvinītyapadiśyatām / santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te // 132 // muktyarthaprayāsaṃ parityajya muktirna bhavitetyeva sādhayatetyāha yathe ti / yathādhyātmavidyayā śukādīnāṃ bhūtaiva muktirabhūtetyucyate, tathā bhavatāṃ tataḥ paścādbhāvinyapi sā mithyā, na bhāvinyeva vastuta ityucyatāmityarthaḥ / sāmarthyābhāvinītiprācīnamudritapāṭhastu na samanvitaḥ / nanu madīyatattvajñānaniṣpadyamānamuktimithyātvaṃ kathamityatrāha santī ti / bhavadīyaṃ tattvajñānaṃ nāvidyānivartakaṃ tattvajñānatvāt , svāpnatattvajñānavaditi hi suvacaṃ bhavadupadarśitadiśaiveti bhāvaḥ // 131 //132 // nanu nedamaniṣṭaṃ me yanmuktirna bhaviṣyati / ātmano nityamuktatvānnityasiddhaiva sā yataḥ // 133 // mukterabhāvitvaprasaṅgo 'smākamiṣṭa eveti śaṅkate nanu nedam iti / sā-muktiḥ //133 // tadidaṃ śāntikarmādau vetālāvāhanaṃ bhavet / yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ // 134 // parihāsamukhena pariharati tadidam iti / bhavatpravṛttiviruddhaṃ bhavadīyaṃ muktyabhāvitvasādhanamiti bhāvaḥ // 134 // avidyāpratibaddhatvādatha sā nityasatyapi / asatīveti tadvyaktirvidyāphalamupeyate // 135 // hastasthameva hemādi vismṛtaṃ mṛgyate yathā / yathā tadeva hastasthamavagamyopaśāmyati // 136 // tathaiva nityasiddhātmasvarūpānavabodhataḥ / saṃsāriṇastathābhāvo vyajyate brahmavidyayā // 137 // atra parihāraṃ śaṅkate paraḥ avidye ti / ayaṃ bhāvaḥ - yadyapi muktirnityasiddhā brahmavidyayā notpādyā, athāpyavidyāpratibaddhāyāstirobhūtāyāstasyā abhivyaktyartha eva saphale brahmavidyāpariśramaḥ, sata evāprakāśamānatvenāsata iva sthitasyābhivyaktyarthaḥ prayatno yathā loke saphalo dṛṣṭastatheti // 135 //136 //137 // hanta keyamabhivyaktiryā vidyāphalamiṣyate / svaprakāśasya ciddhātoryā svarūpapade sthitā // 138 // saṃvit kiṃ saiva kiṃ vāhaṃ brahmāsmītīti kīdṛśī / yadi svarūpasaṃvit sā, nityaiveti na tatphalam // 139 // atra yadyapyekāvidyāpakṣe śukasya brahmavidyayaivāvidyāpratibandhanivṛtteranyadīyaprayatnavaiphalyaṃ sthitam / athāpi dūṣaṇāntaramāha hante tyādinā / nānāvidyāpakṣasādhāraṇamidam / kimitarānapekṣaprakāśaikarūpasya cittattvasya svarūpameva vidyāsādhyābhiniṣpattiḥ, pratyutāhaṃ brahmāsmīti vṛttidhīḥ sākṣātkārarūpetyarthaḥ / brahmāsmītītyasyāgre vṛttidhīrityāhāryam / iti kīdṛśī-ityevaṃ jijñāsitaprakārābrahmāsmītīti vṛttidhīriti vā pāṭhaḥ syāt / apara itikāro vikalpasamāptau / ādye kalpe dūṣaṇamucyate yadī tyardhena // 138 //139 // atha brahmāhamasmīti saṃvittirvyaktiriṣyate / nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham // 140 // dvitīye dūṣaṇamucyate athe ti / saṃvittiḥ - sākṣātkāraḥ / na hi brahmavidyāsādhyaṃ prakāśāntaraṃ muktau bhavateṣyate / tatsaiva tasyāḥ phalamiti vaktavyam / tanna saṃbhavīti bhāvaḥ // 140 // kiñca sā tattvamasyādivākyajanyā bhavanmate / utpattimatyanityeti muktasyāpi bhayaṃ bhavet // 141 // atra kalpe dūṣaṇāntaraṃ cāha kiñce ti / nityaśuddhabuddhamuktātmasvabhāvasyābhivyaktirvṛttirūpā cettasyā utpādavināśayogitvāttannivṛttau punaravidyā samunmiṣediti saṃsṛtibhayānativṛttiprasaṅga ityarthaḥ / nanu pūrvāvidyāṃ vināśya vidyā svayamapi naśyati / avidyānivṛttyā ca na punarbhavaprasaṅga iti cet ; atra brūmaḥ - anādibhāvasya nāśāyogāt tattvasākṣātkāreṇāvidyāyā nātyantikocchedaḥ śakyakriyaḥ / sāvaśeṣocchede tu sūkṣmarūpeṇāvasthitāyāstasyā abhivyakternivṛttau punaḥ sthūlatayonmeṣaprasaṅgaḥ / na cānādibhāvarūpāyā api mithyātvādeva ātyantikocchedaḥ kriyate vidyayeti vācyam , tanmithyātva eva vigānāt ; yukterābhāsatvācchāstrasya cānyaparyāyāditi dikū // 141 // api ca vyavahārajñāḥ sati puṣkalakāraṇe / kāryaṃ na jāyate yena tamāhuḥ pratibandhakam // 142 // iha kiṃ tadyadutpattumupakrāntaṃ svahetutaḥ / avidyāpratibaddhatvādutpattiṃ na prapadyate // 143 // na muktirnityasiddhatvāt , na brahmāsmītidhīrapi / na hi brahmāya(ha)masmīti saṃvitpuṣkalakāraṇam / saṃsāriṇastadāstīti kathaṃ sā pratibadhyate // 144 // yataḥ sā kāraṇābhāvādidānīṃ nopajāyate / na punaḥ pratibaddhatvādasthāne tena tadvacaḥ // 145 // ( ityekajīvavāde muktyarthapravṛttivaiyarthyādinirūpaṇam ) athāvidyāyāḥ nityamuktabhāvavyaktipratibandhakatvavacanamapi pareṣāmanupapannamityāha apice ti / sati puṣkalakāraṇe kāryotpattervighaṭakatvaṃ hi pratibandhakatvam / mukteraniṣpādyatvāttatpratibandhakatvamavidyāyā na ghaṭate / saṃsāriṇaśca viṣayaprāvaṇyadasāyāṃ tattvasākṣātkārapuṣkalakāraṇasampattetevāsiddhyā tadanudaya iti na tatrāpi pratibandhakatvaṃ tasyā ghaṭata ityarthaḥ / saṃvidaḥ puṣkalakāraṇamiti tatpuruṣaḥ / siddhānte tu vidyāprāgabhāvarūpāyā avidyāyā na vidyāpratibandhakatvam / karmaṇastu vidyānutpattiprayojakasya niṣkāmakarmabhirnirāse svakāraṇādvidyāniṣpattiḥ / vidyāmāhātmyācca bandhakakarmanivṛttau karmaṇā saṅkucitaprasaraṇasya svābhāvikamasaṅkucitaṃ prasaraṇaṃ dharmabhūtajñānasya sadā muktāviti viśeṣo bodhyaḥ / atra pare pratyavatiṣṭheran - nanvasmanmate 'pi vastutattvāviśadaprakāśakarī nānābhramaheturavidyānādiriṣyate / vidyayā tannivṛttau ca svābhāviko viśadāvabhāsaḥ / viśadaprakāśapratirodhakaratvādeva ca pratibandhakatvavācoyuktistasyā iti / tān prati brūmaḥ-viśadaprakāśapratirodhakatvaṃ kintadutpattinirodhakatvam , utāho tannivṛttikaratvam / brahmasvarūpabhinnatve viśadaprakāśasya brahmaṇaḥ saviśeṣatvaprasaṅgāttadabhinnatve vācye 'nutpādyatvādeva tasya tatpratirodhakatvāyogānnādyaḥ kalpaḥ / dvitīye ca brahmasvarūpasyaiva nivṛttiprasaṅgaḥ / vaiśadyameva nivartate, prakāśastvanuvartata iti ca nirviśeṣavādinā vaktuṃ na śakyate / kiñca viśadaprakāśapratirodhikāyāṃ satyāmavidyāyāṃ kathaṃ sākṣātkāro bhavet ? so 'pyaviśadaścetprāthamikaśrāvaṇajñānasyevāvidyānivartakatvāyogaḥ / kiñcāvidyānivṛttau viśadasākṣātkāraḥ, tenaiva cāvidyānivṛttirityanyonyāśrayaḥ / kiñcāvidyānivṛttyanantarabāvino viśadānubhavasya prāgasattve mukteranityatvam , sattve ca saṃsārānupapattiḥ saṃsārānupapattiḥ prasajyate / naca nivṛttāvidyatvameva svarūpaprakāśasya svarūpaprakāśasya vaiśadyamiti vācyam , svaprakāśamātravapuṣi sadā vidyotamāne nirviśeṣe cinmātre brahmaṇi avidyānvayāyogātpragapi vaiśadyasyaivopagantavyatvāt / durghaṭatvāttatra padamañcatyavidyeti cettarhi tata eva muktāvapyavidyānvayaprasaktiriti muktasyāpi bhayaṃ bhavedeveti // 142 //143 //144 //145 // kiñcaiko jīva ityetadvastusthityā na yujyate / avidyātatsamāśleṣajīvatvādī mṛṣā hi te // 146 // ekajīvavāde dūṣaṇānyuktāni / atha tasyopalambhabādhitatvamāha kiñcaika iti / eko vā jīvaḥ paramārthoneṣyate / mithyāvidyākalpitatvena jīvabhāvasya mithyātvāt / tathā ca mithyābhūtasyaikasyānekasya vā jīvasyopagame na viśeṣo vinābhiniveśādityarthaḥ // 146 // prātibhāsikamekatvaṃ pratibhāsaparāhatam / yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ // 147 // eko jīva iti kimekasyaiva pratibhāsādupagamyate, āhosvinnānātvena bhāsamānasyāpi tasya yuktyaikatvaṃ niṣkṛṣyata iti vikalpamabhipretyādyaṃ kalpaṃ dūṣayati prādibhāsikam iti / spaṣṭor'thaḥ // 147 // āsaṃsārasamucchedaṃ vyavahārāśca tatkṛtāḥ / abādhitāḥ pratīyante svapnavṛttavilakṣaṇāḥ // 148 // nānājīvabhānasya na vyavahāhakāla eva bādhyatvaṃ śuktirūpyāderivetyāha āsaṃsāre ti / tatkṛtāḥ-jīvabhedaprayojyāḥ / svapnavṛttavilakṣaṇāḥ-svāpnārthavyavahāravilakṣaṇāḥ / ayamāśayaḥ-yathā svāpnārthavyavahārāṇāṃ svapna evāsattvaṃ pāścātyabādhānniścīyate vyavahāradaśāyāmeva, naivaṃ tadaiva jīvabhedaprayuktavyavahārabhedānāṃ bādho niścitaḥ / kintvanyajīvakṛtasyopakārasyāpakārasya vā sattvapratītyaiva āprājñādābālagopālaṃ tadanuguṇapravṛttisaṃrambho dṛśyate 'nuvartamāna āpralayāt / vyavahārakāle 'bādhyatvācca jīvabhedasya vyāvahārikatvameva paraprakriyayāpi, na prātibhāsikatvam / jīvabhedomithyā pratibhāsamānatvātsvāpnapuṃbhedavadityanumānaṃ ca vyavahāradaśābādhyatvena sopādhikam / tathā ca sūtraṃ vaidharmyācca na svapnādiva ditīti // 148 // tena yauktikamekatvamapi yuktiparāhatam / pravṛttibhedānumitā viruddhamitivṛttayaḥ / tattatsvātmavadanye 'pi dehino 'śakyanihnavāḥ // 149 // uktenaiva hetunā yauktikaikatvaniṣkarṣamapi nirākaroti tene ti / tena-jīvabhedasya vyavahārakālābādhena / sarve jīvā ahameva jīvatvādahamiva, sarvāṇi śarīrāṇi mayaivātmavanti śarīratvāt maccharīravaditi jīvaikyayuktirjīvabhedasādhakayuktiparāhatetyarthaḥ / jīvabhedayukteḥ prābalyaṃ ca vyavahārābhādhyaviṣayatvādupalambhānuguṇyācceti bodhyam / nanu kā sā jīvanānātvayuktiḥ ? tāmāha pravṛttibhede ti / tattaddehagatavilakṣaṇapravṛttibhedānumitāḥ tattadanuguṇaviruddhajñānasaṅkalpaprayatnavanto 'nye dehino 'pi sa sa svātmeva svaśarīrapravṛttyanuguṇajñānādimān pratyātmasiddho na nihnotu śakyante ityarthaḥ / mitivṛttigrahaṇaṃ saṅkalpasyāpyupalakṣaṇam / paraśarīrāṇisātmakāni ceṣṭāvattvāt svaśarīravaditi sātmakatve 'numite tadātmanāṃ svātmabhedaḥ pariśeṣāt sidhyati, paraśarīrapravṛttihetubhūtasaṅkalpaprayatnasya svāsamavetatve sati guṇatvātsvabhinnasamavetatvānumānāt / svāsamavetatvaṃ ca tasya svasya tadā bhinnasaṅkalpapravṛttimattvādeva suniśceyamiti bodhyam // 149 // yathānumeyādvahnyādera(rā)numānā vilakṣaṇāḥ / pratyakṣaṃ te (kṣyante)tathānyebhyo jīvebhyo na pṛthak katham // 150 // sādhyānāṃ parātmanāṃ nidarśanībhūtasvātmabhinnatve nidarśanaṃ pradarśayati yathe ti / ānumānāḥ anumānaprayojakāḥ sapakṣadṛṣṭāḥ vahnayo 'numeyātparvatīyavahneryathā bhinnāḥ vyāptigrahaṇakāle 'dhyakṣitāḥ, tathānumeyebhyaḥ paradehasthātmabhyaḥ śarīrapravṛtticetanasahkalpaprayatnapūrvakatvavyāptigrahakāle gṛhītaṃ tvadīyātmasvarūpaṃ tvaccharīrapravṛttihetusaṅkalpādimadbhinnatvena kuto na pratyakṣam ? api tu pratyakṣameveti yāvat / jīvānāmaikyasādhanaṃ vahnīnāmaikyasādhanavadaprayojakamupalambhabādhitaṃ ceti hārdam // 150 // na ceñceṣṭāviśeṣeṇa paro boddhānumīyate / vyavahāro 'valupyeta sarvo laukikavaidikaḥ // 151 // parātmasu sādhakamuktam / tadanupagame bādhakamapyāha na ce diti / paradeheṣu parātmanaśceṣṭāviśeṣairanukūlapratikūlodāsīnānūhitvaiva hi tattadanuguṇā vyavahārāḥ dṛṣṭā loke, jīvabhedaprayuktā eva cādhikāryanadhikārivibhāgādivyavahārāḥ śāstrīyā dṛṣṭāḥ / teṣāmuparodhaḥ prasajyate jīvabhedānupagama iti bhāvaḥ // 151 // na caupādhikabhedena meyamātṛvibhāgadhīḥ / svaśarīre 'pi tatprapteḥ śiraḥpāṇyādibhedataḥ // 152 // nanu saṃvinmātramekameva nānopādhiyogānnānājīvatayā bhāti / aupādhikajīvabhedaprayukta eva vyavahārabhedaḥ, svabhāvāsaṅkaraśca / upādhibhedo 'pi kalpita tavetyāśaṅkāmanūtyā pariharati na caupādhike ti / meyavibhāganirdeśo nidarśanārthaḥ prāsaṅgikaḥ / aupādhikabhedena vyavasthopagame śiraḥpāṇipādopādhibhedenāpi tattadavacchinnacito bhedaprasaṅgaḥ / tathā ca pāde me vedanā, śirasi sukhamityādipratisandhānānupattiriti yāvat // 152 // ta(ya)thā tatra śiraḥpāṇipādādau vedanodaye / anusandhānamekatve, tathā sarvatra te bhavet // 153 // nanūpādhibhede 'pyabhedāccitaḥ pratisandhānamiti cettatrāha tathe ti / tathetyaniṣṭasamuccayārthaḥ / yatheti vā syāt / vastutaḥ sarvaśarīreṣu cita aikyātsarvagatasukhādipratisandhānaprasaṅga ityarthaḥ / na ca śarīrabhedasyai vātmabhedakatvam , nanu karacaraṇādibhedasyeti vācyam , saubharyādau śarīrabhede 'pi pratisandhānasya dṛṣṭatvāttasyāpi bhedakatvāyogāt / naca tattatpuruṣīyakarmādhīnadehasyaiva tattadbhogāvacchedaktvamiti vyavasthā / saubharyāderyugapannānādehayogo 'pi taktarmakṛta eva / natvasmadādestatheti vācyam , aupādhikātmabhedavāde pratikarmavyavasthāyā api durghaṭatvāt ; upādhestadīyatvaṃ tatkarmaṇā, upādhivyavasthayaiva ca tatkarmavyavasthitiriti parasparāśrayācceti dik / ato jīvabhedenaiva vāstavena bhogādisāṅkaryaṃ parihāryamityāśayaḥ // 153 // prāyaṇānnarakakleśāt prasūtivyasanādapi / cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ // 154 // nanu śarīrabhede 'pyātmaikyātpratisandhāne janmāntare 'nubhūtasyāpi janmāntare pratisandhānaṃ syādityatrāha prāyaṇā diti / prabaladuḥkhānubhavasya saṃskārapramoṣakatvaṃ dṛṣṭaṃ loke prabalajvarādyarditasyādhītavismaraṇādinā / janmabhede ca maraṇanarakagarbhavāsajanmakālaprabhavakleśabāhulyena saṃskāravināśātpūrvajanmānubhūtasmaraṇaṃ janmāntare ca jāyata ityarthaḥ / kāladairghyasyāpi saṃskārapramoṣakatvamabhipretyoktaṃñcirātivṛttā iti / jīvanādṛṣṭabalāttu saṃskāraviśeṣasyāvinaṣṭatvaṃ jātamātra udbhūtatvaṃ ca kalpyate / keṣāñcittu puṇyātiśayena saṃskārāpramoṣātpūrvajanmādyavismaraṇamapi lokaśāstrasampratipannameveti bodhyam // 154 // yugapajjāyamāneṣu ...... (sukhadukhādiṣu sphuṭaḥ) / āśrayāsaṅkarastatra kathamaikārthyavibhramaḥ // 155 // ( ityekāvidyākalpitaikajīvavādanirāsaḥ ) yugapa diti / ekakṣaṇa eva jāyamāneṣu nānāsukhaduḥkhānubhaveṣu kāladairghyādisaṃskārapramoṣakavirahe 'pi asmaraṇādi ātmanāmasaṅkarāt anakyādeva vyavasthāpyam / tathā caikātmyadhiyo bhrāntirūpāyā api nodayāvasaraḥ, ātmabhedasyaiva sphuṭapratibhānāditibhāvaḥ / ekamekāvidyākalpitaikajīvavāde dūṣaṇāni prapañcitāni // 155 // na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ / jīvairanekairapyeṣā lokayātropapadyate // 156 // paravārtānabhijñāste svasvasvapnekadarśinaḥ / kathaṃ pravartayeyustāṃ saṅgādyekanibandhanām // 157 // nānāvidyākalpitanānājīvavādamapi dūṣayati na ce ti / avidyākalpitāścito nānājīṃvabhedāḥ / te ca svasvāvidyākalpitaṃ padārthajātaṃ paśyanti pṛthak pṛthak svapna iva / vyāvahārikā anye jīvā anyena na jñāyante / svena dṛśyā jīvāstu svāpnavatprātibhāsikā evetyetatpakṣasāraḥ / atra cānyaṃ jīvaṃ tadguṇadoṣādi vā vyāvahārikamanyo jīvastathābhūto na jānāti cettarhi tatsamāgamādiprasaṅgābhāvāt sahānubhūtayaikasādhyo 'nuvṛtto lokavyavahāraḥ kathaṃ nirvartyetetyarthaḥ / svāvidyākalpitameva paśyantītyuktyā paravārtānabhijñatvaṃ-vyāvahārikajīvāntaravṛttānabhijñatvaṃ sidhyati / na hi te jīvāntarāvidyākalpitāḥ / kintu mūlāvidyākalpitā eva / lokavyavahāro 'pi prātibhāsika eveti cettarhi ekajīvavādonmeṣaḥ / tatra ca doṣa ukta eveti hārdam // 156 //157 // kiñca svayaṃprakāśatvavibhutvaikatvanityatāḥ / tvadabhyupetā bādheran saṃvidaste 'dvitīyatām // 158 // saṃvinmātre 'vidyākalpito meyamātṛbheda iti paramataṃ vistareṇa pratikṣiptametāvatā / atha saṃvidi parābhimataṃ nirviśeṣatvaṃ pratikṣipati kiñce tyādinā / te ityasyāgre matāmiti śeṣaḥ / bhavadabhimataireva dharmaiḥ saviśeṣatvaṃ saṃvidaḥ prasajyata iti bhāvaḥ // 158 // saṃvideva na te dharmāḥ, siddhāyāmapi saṃvidi / vivādadarśanātteṣu ; tadrūpāṇāṃ ca bhedataḥ // 159 // svarūpābhedātteṣāṃ na saṃvidaḥ sadharmatvamiti śaṅkāmanūdya nirācaṣṭe saṃvideve ti / sampratipanne 'pi saṃvitsvarūpe tannityatvavibhutvaikatvasvaprakāśatvādau bauddhanaiyāyikamīmāṃsakādīnāṃ vivādāt svarūpabhedācca teṣāṃ dharmāṇāṃ saṃvitto na saṃpratipannasaṃvidabhinnatvaṃ teṣāṃ yujyata ityarthaḥ / svarūpabhedaścātmasiddhau nirūpito 'nusandheyaḥ // 159 // na ca te bhrāntisiddhāste yenādvaitāvirodhinaḥ / tattvāvedakavedāntavākyasiddhā hi te guṇāḥ // 160 // nanvevamapi teṣāmaparamārthatvātparamārthadvitīyarāhityaṃ surakṣitameveti cettatrāha na ca te iti / tavāpi tattvedamparaśrutyantasiddhāste dharmāssaṃvido nityatvādaya ityeva matam / tattaiḥ saviśeṣatvaṃ durvāram / teṣāṃ bādhe tulyanayena saṃvido 'pi bādhaḥ syāditi dyotyate tattvāvedake tyādinā // 160 // ānandasvaprakāśatvanityatvamahimādyatha / brahmasvarūpameveṣṭaṃ, tatrāpīdaṃ vivicyatām // 161 // brahmasvarūpābhedasyaiva taddharmeṣu parābhimatatvāttatra prākārāntareṇāpi dūṣaṇamāha ānande ti / ānandaśabdo bhāvapradhānaḥ / mahimā-vibhutvam / ādipadādekatvādi grāhyam / atheti yadyarthakam / avyayānāmanekārthatvāt // 161 // brahmeti yāvannirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ / athavā tasya te, yadvā ta eva brahmasaṃjñinaḥ // 162 // vikalpayati paramataṃ brahmetī ti / kimānandatvādayo brahmasvarūpamātram , uta tanniṣṭhā dharmāḥ, āhosvitteṣāmeva pratyekaṃ brahmasaṃjñā, samuditānāṃ veti vikalpaḥ // 162 // ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ / pūrvoktanītyābhedaśca, jagajjanmādikāraṇam // 163 // abhyupetyaiva hi brahma vivādāsteṣu vādinām / dvitīye saiva taireva brahmaṇaḥ sadvitīyatā // 164 // ādye iti / atyantābhede 'natiriktārthakatvāt ānando brahma satyaṃ jñānamanantaṃ brahmetyādau sahapāṭhasyānarthakyaṃ prasajyate / na hi ghaṭaḥ kalaśa iti sahapāṭhaḥ / brahmasvarūpaikyāsambhavaṃ ca teṣu dharmeṣu smārayati pūrvokte ti / dvitīye kalpe tu brahmaṇaḥ saviśeṣatvaprasaṅga ityāha dvitīya iti / saiva-bhavadabhimataviruddhaiva // 163 //164 // tṛtīye brahma bhidyeta tanmātratvātpade pade / tatsamūho 'thavā brahma taruvṛndavanādivat // 165 // tṛtīye pratyekasamudāyakoṭyoḥ pratyekakoṭiṃ dūṣayati tṛtīye iti / pratyekaśo brahmatvamityatra nānā brahma prasajyate satyaṃ brahma, jñānaṃ brahma, anantaṃ brahma, ānando brahmeti ; khaṇḍo muṇḍaḥ pūrṇaśṛṅgogaurityatrevetyarthaḥ / tanmātratvāt-tattanmātrasvarūpatvādbrahmaṇaḥ / satyatvādisamudāyo brahmetyatra doṣamāha tatsamūha iti / vināśavaditi mudritaḥ pāṭho 'śuddhaḥ / taruvṛndasya vanatvavatsatyādisamudāyasya brahmatve, samudāyasya samudāyyananyatve pratyekapakṣoktadūṣaṇānativṛttiḥ, atiriktatve sāṃśatvaṃ guṇatvaṃ ca prasajyate brahmaṇa iti bhāvaḥ // 165 // prakarṣaśca prakāśaśca bhinnāvevārkavartinau / tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam // 166 // nanu satyādivākyamakhaṇḍārthaparaṃ svarūpalakṣaṇavākyatvāt , divā divi prakṛṣṭaprakāśaḥ sūryaḥ, niśi ca tathābhūtaścandra itivaditi nirviśeṣabrahmasiddhirityatrāha prakarṣaśce ti / dṛṣṭānto 'pi na kevalaravyādisvarūpamātraparaḥ, kintu ravyādivyapadeśagocarārthasyāsādhāraṇākārapradarśanapara iti nirviśeṣādvaitarūpo 'khaṇḍaḥ samānādhikaraṇavākyārtho nidarśanabhūto naivāstītibhāvaḥ / kvāpi-kvacidapi samānādhikaraṇavākye / avibhāgaḥ-akhaṇḍaḥ // 166 // jāḍyaduḥkhādyapohena yadyekatraiva vartitā / jñānānandādiśabdānāṃ na satassadvitīyatā // 167 // atra śaṅkate paraḥ jāḍye ti / jñānādipadaṃ na jñānatvādiviśeṣaṃ pratipādayati / kintu jaḍatvādyapohameva / apohastu vyāvṛttirabhāvo 'dhikaraṇasvarūpameveti na brahmaṇaḥ saviśeṣatvaprasaṅgaḥ / jaḍāditattatpadārthapratiyogikavyāvṛttisvarūpatvabodhanena cārthavattā padānāmiti śaṅkiturāśayaḥ / netyataḥ pūrvamataśceti yojyam / parapakṣānuvādakaḥ śloko 'yam // 167 // apohāḥ kiṃ na santyeva, santo vā, nobhaye 'pi vā / sattve satsadvitīyaṃ syāt jaḍādyātmakatetare (tā pare) // 168 // atra vikalpya doṣamāha apohā iti / nobhaye-na santo nāpyasantaḥ, sadasadvilakṣaṇā iti yāvat / apohānāṃ sattve doṣamāha sattve iti / apohānāṃ sattve taiḥ sataḥ sadvitīyatā syādityarthaḥ / asattve dūṣaṇaṃñjaḍādyātmaketi / jāḍyādyapohānāmabhāve jāḍyādiprasaṅga iti yāvat / sattvasatsadvitīyaḥ svājjaḍādyātmakatetareiti / mudritapāṭho 'śuddhaḥ // 168 // sadasadvyatirekoktiḥ pūrvameva parākṛtā / tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate // 169 // tṛtīyaṃ pratikṣipati sadasa diti / sadvyatireke 'sattvam , asadvyatireke ca sattvaṃ vyavasthitamiti sadasadbhinnatvaṃ kasyāpi na sambhavatīti pūrvamevoktamityarthaḥ / dūṣaṇāntaramāha tathātva iti / apohānāṃ brahmasvarūpatve sadasadvilakṣaṇatve ca brahmaṇaḥ sadasadvilakṣaṇatvaṃ prasajyate prapañcasyeveti bhāvaḥ // 169 // kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe / naiva tattadapohyeta tadekārthaiḥ padairiva // 170 // dūṣaṇāntaramāha kiñce ti / jaḍādivyāvartakadharmabodhanamantarā jaḍādivyāvṛttirna pratipādayituṃ śakyate satyādipadairjaḍādiparyāyapadairiveti vyāvartakadharmabodhakatvamavarjanīyam / tathāca tairdharmaiḥ saviśeṣatvaṃ brahmaṇo durvāramityarthaḥ / tattat-jaḍatvādi, apohyeta-vyāvartyeta // 170 // pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ / saivābhāva itīhāpi sadbhiste sadvitīyatā // 171 // ( iti saviśeṣatvopapādanena saṃvido nirviśeṣatvanirasanam ) nanu vyāvartakadharmavattvaṃ na bodhyate / kintu jaḍādivyāvṛttirūpatvameva bodhyate jñānādipadairbrahmaṇaḥ / tanna jaḍatvādiprasaṅga iti cettatrāha pratiyoginī ti / yogye pratiyoginyanupalabhyamāne 'dhikaraṇamātrajñānameva tadabhāva iti jñānaviśeṣarūpatvādabhāvasya jñānaviśeṣarūpaiḥ satyādipadalakṣyārthairabhāvairbhāvarūpaiḥ saviśeṣatā brahmaṇaḥ prasajyata ityarthaḥ / abhāvasya jñānaviśeṣarūpatvamiti mataviśeṣeṇedam / yadvā bhāvāntaramātradhīriti upalabhyamānaṃ bhāvāntaramityarthe paryavasannam / yogye pratiyoginyanupalabhyamāne tatrādhikaraṇe yadbhāvāntaramupalabhyate tadeva pratiyogivyapekṣayābhāvavyapadeśabhāgiti adhikaraṇavṛttidharmāntararūpatvādabhāvānāṃ taiḥ saviśeṣatvaṃ prasajyata iti bhāvaḥ / dvavye 'bhāvo dharmarūpaḥ / dharmasya tu svaparanirvāhakatvena svarūpamevābhāvaḥ, sati sambhave dharmāntaraṃ veti yathopalambhaṃ vyavasthā / yasmin pratīyamāne itarāropo na ghaṭate, tasyaiva tadabhāvarūpatvam / satsvarūpe pratīyamāna eva bhedānāmadhyāsācca tatra tasyaiva netarābhāvarūpatvaṃ sambhavi / na cāvidyayāviśadaṃ bhāsamāne sati bhedabhramaḥ / avidyānivṛtau viśadaṃ bhāsamāne tu na sa iti viśadasvarūpasyābhāvarūpatvaṃ sambhavatīti vācyam / vaiśadyasya svarūpatve pūrvamapyavidyādibhedāropāyogāt / svarūpātiriktatve tu tasyaivābhāvarūpatvaṃ na svarūpasyeti prasaṅgāt / kiñca nirviśeṣe svaprakāśe vastuni viśādāviśadabhānameva durvacam / saviśeṣe tu katipayākāreṇa bhānamaviśadam , sarvākārabhānaṃ viśadamiti viśeṣaḥ / kiñca brahmaṇo dravyatve sadharmakatvam , adravyatve tu kasyaciddharmarūpatvaṃ prasajyate / dravyādravyavilakṣaṇatvaṃ tu na sambhavītyādikamanusandheyamatra / ihāpītyapinā satyādipadānāmapohalakṣaṇāyāmapi na nirviśeṣatvasiddhiḥ / lakṣaṇākalpanāyāsa eva viśiṣyaca iti dyotyate / evamapoharūpāṇāmapi satyatvādīnāṃ sadasadanirvacanīyatvaṃ nirastam // 171 // bhūtabhautikabhedānāṃ sadasadvyatirekitā / kuto 'vasīyate kiṃ nu pratyakṣāderutāgamāt // 172 // pratyakṣādīni mānāni svasvamarthaṃ yathāyatham / vyavacchindanti jāyanta iti yā (tā) vat svasākṣikam // 173 // atha prapañcasyāpi prasaṅgātsadasadanirvacanīyatvaṃ paramataṃ nirasyati bhūte tyādinā / pratyakṣādīnī ti / svasvaprameyaṃ yathāyathaṃ tattadasādhāraṇākārato vijātīyasajātīyāntaravyattamavagamayanti pratyakṣādīnīti prasiddham / tadasādhāraṇākāreṇa sadbhāva eva vastūnāṃ pramāṇānitāni , na tu sadasadanirvacanīyatva iti bhāvaḥ // 172 // 173 // yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ / ekākārā , na hi tathā sphaṭike dhavake matiḥ // 174 // kṣīre madhuradhīryādṛk naiva nibhbakaṣāyadhīḥ / vyāvahārāśca niyatāḥ sarve laukikavaidikāḥ // 175 // etadevopapādayati yatheti / nīle nīlamatiḥ , sphaṭike dhavalamatiśca naikaviṣayā , kintu parasparavyāvṛttaguṇaviṣayaiva ; tathā kṣīre madhuradhīḥ , nimbe kaṣāyadhīśca / tathā cārthabhedālambanatvaṃ jñānānāṃ sthitamiti bhāvaḥ / nīle nīlabuddhirekākārā ekaviṣayā / tatra nīle na nīlānyaguṇaprasaṅgaḥ / dhavalamatistu tato bhidyate bhinnākāretyarthaḥ / naivetyasyāgre tādṛgiti ākṣipyate / naivamiti vā pāṭhaḥ syāt / tattadvastvasādhāraṇākārabhede 'bādhitapratītimuktvā vyavahāramapi tādṛśamupanyasyati pramāṇatayā vyavahārā iti / abādhitapratyakṣādipramāṇatanmūlavyavahārabalādvastūnāṃ tattadasādhāraṇākāreṇa sattvamevopeyamiti bhāvaḥ // 174 // 175 // satyaṃ pratītirastyasyā mūlaṃ nāstīti cenna tat / sā cedasti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā // 176 // śaṅkātrānūdyate satyamiti / pariharati na ta diti / sāghu iti śeṣaḥ / kāryabalāttadanuguṇaṃ mūlamabādhitapratītīnāṃ yathārthyavyavasthāpakamanumīyatāmiti bhāvaḥ // 176 // kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ / yaugapadyakramāyogādvyavacchedavidhānayoḥ // 177 // aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ / bhedetaretarābhāvavivekāgrahaṇena saḥ // 178 // aduṣṭendriyādereva mitiyāthārthye hetutvamanvayavyatirekasiddhaṃ nāpalapyaṃ cetyāha kḷpta miti / vastubhedo nirduṣṭendriyarūpeṇa pratyakṣapramāṇenaiva gṛhyate iti yāvat / atra śaṅkate yaugapadye ti / vyavacchedo bhedagrahaṇam / vidhānaṃ svarūpagrahaṇam / prātyakṣikapramiteryugapadevādhikaraṇatanniṣṭhabhedobhayagrāhitvaṃ na sambhavati , adhikaraṇagrahaṇasya pratiyogigraṇanairapekṣyāt , bhedagrahaṇasya tu tatsāpekṣatvāt / prathamamadhikaraṇasvarūpaṃ gṛhītvāthaṃ bhedaṃ gṛhṇātīti kramo 'pi na sambhavati , pramiteḥ kṣaṇikatvādviramya vyāpārāyogādvā / svarūpabhedayostadgrahaṇayoścaikyamapi na sambhavati / ataḥ svarūpagrahasyaiva pratyakṣapramitirūpatvam , bhedagrahasya tu bhrāntilakṣaṇatvameveti bhāvaḥ / śaṅkāṃ pratikṣipatīmām itī tyādinā / bhedo 'nyonyābhāvaḥ , itaretarābhāvaḥ - anyasminnanyasya saṃsargābhāvaḥ / yadvā bhedaḥ - saṃsārgābhāvabhedaḥ prāgabhāvādiḥ / itarerābhāvaḥ - bhedaḥ / tayoḥ svarūpayāthātmyājñānaprayukto niruktavidhaḥ pareṣāṃ bhrama ityarthaḥ // 177 // 178 // svarūpameva bhāvānāṃ pratyakṣeṇa parisphurat / bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā // 179 // bhedasya yāthātmyaṃ tāvadāha svarūpameve ti / svarūpaṃ - svāsādhāraṇākāraḥ / tadeva gṛhyamāṇāṃ pratiyogismaraṇasahakāreṇetarasmādbhedavyavahāranidānam , yathā kambugrīvādimattvameva ghaṭasya paṭādbheda iti bhāvaḥ // 179 // yathā tanmātradhīrnānānāstivyāhārasādhanī / hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule // 180 // atra nidarśanaṃ yatheti / yathā bhūtalasvarūpajñānameva ghaṭādyanupalambhe sati tattatsmaraṇasahakāri ghaṭādiśūnyatāvyavahārasādhanaṃ matamabhāvasyādhikaraṇasvarūpatvavādināṃ tathetyarthaḥ / siddhānte tvadhikaraṇavṛttidharmaviśeṣarūpatvaṃ bhedāderiti vivekaḥ / ekasyaiva pritayogibhedena nānāvyavahārasādhanatvaṃ nidarśanamukhena draḍhayati hrasve ti / ekatraiva ṣaḍaṅgulimite vastuni tadapekṣayādīrghaṃ pādarthāntaramapekṣya hrasvavyavahāraṃ hrasvaṃ tadapekṣya dīrghavyavahāraṃ ca tadvastujñānameva tattatpratiyogismaraṇasahakāreṇa janayati hīti bhāvaḥ // 180 // evaṃ vyavasthitānekaprakārākaravattayā / pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ // 181 // eva miti / svarūpalakṣaṇasya bhedasyādyakṣaṇa eva dharmigrahaṇe grahasambhavādbhedavyavahāra eva pratiyogismaraṇasyāpekṣitatvācca nānākāravibhinnapadārthasvarūpasya tattvaṃ pratyakṣapramāṇapramitaṃ nāpalapanārhamiti bhāvaḥ / asādhāraṇākārarūpasya bhedasya svaparanirvāhakatvānnānavasthā / tatprāgabhāvastatpūrvāvasthārūpaḥ / dhvaṃsastaduttarāvasthārūpaḥ / tadatyantābhāvastadadhikaraṇasvabhāvaviśeṣātmakaḥ / sāmayikābhāvaḥ / kālaviśeṣāvacchinnatattadadhikaraṇasvarūpātmakaḥ / eṣāṃ ca tattatpratiyogyuparaktatvena vyavahāre punastattatpratiyogismaraṇāpekṣeti viveko 'tra bodhyaḥ // 181 // āgamaḥ kāryaniṣṭhatvādīdṛśer'the na tu pramā / prāmāṇye 'pyanvayāyogyapadārthatvānna bodhakaḥ // 182 // evaṃ bhedaprapañcasya sattva eva pratyakṣaṃ pramāṇam , na sadasadanirvacanīyatva iti sthāpitam / śāstrasyāpi na tatra prāṇāṇyamityāha āgama iti / āgamaḥ - śāstraṃ , kāryaniṣṭhatvāt - kāryārthapratipādanatatparatvāt , īdṛśeṣar'the -kāryānanvayini siddhe prapañcānirvacanīyatvādau , na pramā - na pramāṇam / mīmāṃsakamatenedam / siddhāntimatenāpyāha prāmāṇye 'pīti / siddhārthe śāstrasya pramāṇabhāve satyapi śāstrasya pramāṇaśabdamātrasya vā nānirvacanīyatvādau pramāṇatvam , na sannāpyasannityāderananvitārthakatvena śabdabodhājanakatvādityarthaḥ / tat tatpratipādakatayeva pratīyamāno 'pi sandarbho 'viruddhārthaparatayā neya iti hārdam // 182 // nāsat pratīteḥ , bādhācca na sadityapi yanna tat / pratītereva sat kiṃ na , bādhānnāsat kuto jagat ? / tasmādavidyayaiveyamavidyā bhavatā'śritā // 183 // athānumānasyāpi sadasadanirvacanīyatve na pramāṇatvamityāha nāsa diti / prapañcaḥ sadasadbhinnaḥ pratīyamānatve sati bādhyamānatvāditi yuktirapi na satī, prapañca sadasattvavān tata evetyābhāsa samānayogakṣematvāditi bhāvaḥ / nirupādhikasattvāsattvayorvirodho 'trā bhipretaḥ / tasmā diti / anirvacanīyatvasyāprāṇāṇikatvāttadupapādakāvidyākalpanaṃ bhavadajñānakāryamevetyarthaḥ // 183 // kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ / mithyā vā paramārtho vā nādyaḥ kalpo 'yamañjasā // 184 // tanmithyātve prapañcasya satyatvaṃ durapahnavam / pāramārthyai'pi tenaiva tavādvaitaṃ vihanyate // 185 // (iti prapañcasya sadasadvyatirekitvarūpamithyātvanirasanam ) pramāṇābhāvāddūṣitaṃ sadasadanirvacanīyatvarūpaṃ mithyātvaṃ prakārāntareṇāpi dūṣayati kiñceti / bhedamithyātvasya mithyātve bhedasya satyatvaṃ siddham / bhedamithyātvasya satyatve brahmabhinnasyāpi kasyacitsatyatvopagamādapasiddhānto 'dvaitavyāghātaścetyarthaḥ / naca bhedamithyātvaṃ satyaṃ brahmasvarūpameveti nādvaitahānyādīti vācyam // tathāsati brahmaṇo mithyāvastuguṇatvaprasaṅgādityanyatra vistaraḥ // 184 // 185 // sarvāṇyeva pramāṇāni svaṃ svamarthaṃ yathoditam / asator'thāntarebhyaśca vyavacchindanti bhānti na // 186 // evaṃ mithyātvaṃ nirasya bhedaprapañcasya satyatvaṃ vyavasthāpayan parābhimataṃ sadadvaitaṃ pratikṣeptumupakramate sarvāṇyeveti / yathodita mityatra yathāyatha miti syādvā / yathoditamityasya na pratyakṣāderanirvacanīyapratyāyakatvamati pūrvanirūpitānatikrameṇetyarthaḥ // 186 // tathāhīha ghaṭo 'stīti yeyaṃ dhīrupajāyate / sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate // 187 // svasvaprameyasyāsato 'bhāvādbhāvāntarebhyaśca vyāvṛttākāratāpratyāyakatvaṃ pramāṇānāṃ prasiddhamiti yaduktam , tadevopapādayati tathā hīhe ti / ihedānīṃ ghaṭo 'stīti pratītistadānīṃ tatra svāsādhāraṇākāreṇa ghaṭasya sattāmevāvagāhate , nābhāvam -nāsattām , na vā paṭatvādyarthāntaradharmavattāmityaryarthaḥ / tathā cāsadvyāvṛttaṃ sadantaravyāvṛttaṃ ca vastunaḥ santaṃ ghaṭādikameva pratipādayanti pratītayaḥ ghaṭo 'sti , paṭo 'stītyādaya iti sannānātvameva sidhyati , na sadadvaitamiti bhāvaḥ // 187 // nanvastīti yaduktaṃ kiṃ tanmātraṃ ghaṭa ityapi / arthāntaraṃ vā , tanmātre sadadvaitaṃ prasajyate / arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam // 188 // atra codayati nanvastīti / ghaṭapaṭādipadenāpi astītyuktaṃ sanmātramucyate cetsiddhaṃ saddvaitam / stor'thāntaraṃ cettena bodhyate tarhi ghaṭāderāpatitaṃ sadasada nirvācya tvam pratītibalāccāsadvyāvṛttiriti bhāvaḥ // 188 // yadyevamasti brahmeti brahmaupaniṣadaṃ matam / ghaṭavatsadasadbhyāmanirvācyaṃ tavāpatet // 189 // eta ddūṣayati yadyevamiti / asti brahme tyupaniṣatpratipādyamapi brahmatulyanayātsadasadanirvacanīyaṃ prasajyate ityarthaḥ // 189 // ānandasatyajñānādinirdeśaureva vaidikaiḥ / brahmaṇo 'pyatathābhāvastvayaivaivaṃ samarthitaḥ // 190 // evaṃ sarvatra samānādhikaraṇavākye 'nabhimataviruddhākāraprasaṅga ityāha ānandeti / ānando brahmetyādau ānandādimātraṃ brahmapadenocyate cetpadāntarāmnānavaiyarthyam , tadatiriktabodhane tvānandānānandavilakṣaṇatvādi brahmaṇaḥ prasajyata ityarthaḥ / ānandapadenānānandavyāvṛttiḥ brahmapadena cānandavyāvṛttirbhavediti yāvat // atathābhāvaḥ - anānandatvādiḥ // 190 // sadasadvyatirekoktiḥ prapañcasya ca hīyate / yadyathākiñciducyeta tatsarvasya tathā bhavet // 191 // parasyāniṣṭāntaraṃ ca prasañjayati sadasa diti / sadasadvyatiriktaḥ prapañca ityapi svārthātpracyaveta / niruktarītyā sadasadvyatiriktānyatvameva prapañcasya sidhyediti bhāvaḥ / ya diti / yatkiñcidapi vastu yathā - yena prakāreṇocyate , tasya sarvasya tathā - tvadupadarśitarītyā tatprakārarāhityaṃ prasajyatā ityarthaḥ // 191 // tasmādastīti saṃvittirjāyamānā ghaṭādiṣu / tattatpadārthasaṃsthānapāramārthyāvabodhinī // 192 // ghaṭo 'stītyādau sattāmātrasya viśeṣyatvaṃ , tatra ghaṭāderbhedasyāropitatvaṃ ca parābhimataṃ pratikṣipanniva svābhimatārthaṃ pratipādayati tasmāditi / spaṣṭor'thaḥ // 192 // sajātīyavijātīyavyavacchedanibandhanaiḥ / svaiḥsvairvyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ / sā sattā na svatantra'nyā tatrādvaitakathā katham // 193 // (iti sadadvaitanirāsena bhedaprapañcasya pāramārthikatvasamarthanam ) sajātīye ti / vijātīya sajātīyāntaravyāvartakena svasvāsādhāraṇākāreṇa tasya tasya padārthasya yā sthitiḥ - kālasambandhaḥ pramāṇasambandho vā , sā tattatpadārthasya sattā / sā ca pratipadārthaṃ vyavasthitā , dhātvarthatvātkartṛparatantrā ca / tatsattāyāṃ svatantratvamadvaitaṃ ca bhavadabhimataṃ naiva yuktamiti bhāvaḥ // 193 // na ca nānāvidhākārapratītiḥ śakyanihnavā / na vedyaṃ vittidharmaḥ syāditi yatprāgudīritam // 194 // tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā / asti cet pakṣapātaḥ syāt na cette viphalaḥ śramaḥ // 195 // evaṃ prameyabhūtasannānātvaṃ vyavasthāpya pramitinānātvamapi vyavasthāpayati parābhimatacidadvaitanirāsena naceti / viṣayāśrayaviśeṣaiḥ pratyakṣādisvagataviśeṣaiścānubhūyamānaṃ saṃvinnānātvamapi na kṣeptuṃ śakyamityarthaḥ / atra paraiḥ saṃvido nirviśeṣatve proktamanumānamanūdya pratikṣipati na vedya miti / saṃvidi nirviśeṣatvarūpaḥ sādhyadharma upagamyate na vā , upagamyate cennirnimitta ekasmin dharme pakṣapātaste prasajyate - eko dharma upadamyate , anye prāmāṇikā api nopadamyanta itītyarthaḥ / tathā cābhyupagatanirviśeṣatvavirodhaprasaṅga iti hārdam / pakṣabādhaḥsyā diti pāṭhāntaram / nopeyate cetsādhyadharmaḥ , tarhi tatsādhanārthasaṃrambhavaiyarthaṃ prasajyata ityarthaḥ // 194 // 195 // ataḥsvarasavispaṣṭadṛṣṭabhedāstu saṃvidaḥ / yathārathādibhirvāhyai (yathāvasthāyibhirbāhyair) naikyaṃ yānti ghaṭādibhiḥ // 196 // ata iti / yathā rathādibhirvāhyairnaikyaṃ yātī ti pūrvamudritapāṭho 'śuddhaḥ / ataḥ - saṃvinnirviśeṣatvādyanumānapratikṣepāt , svarasto viṣayāśrayasvagataviśeṣairviśiṣṭā vilakṣaṇatvena sphuṭaṃ pratīyamānāḥ saṃvidaḥ yathāvasthitairvabāhyair ghaṭādibhirarthairnaikyaṃ yāntītyarthaḥ / vedyaveditrorvittyabhedamataṃ pratikṣeptumayamupakṣepaḥ // 196 // sahopalambhaniyamo na khalvaikaikasaṃvidā / nacedasti sasāmānyaṃ sarvaṃ saṃvedanāspadam // 197 // sahopalambhaniyama iti / etacchlokasyottarārdhaṃ na cāsti citisāmānyaṃ sarvasaṃvedanāspada miti vā na cidasti sasāmānyaṃ sarvasaṃvedanāspada miti vā sambhāvyate / saṃvidā sahaivopalabhyamānatvājjñeyajñātrostadabheda iti na yuktam , tattatsaṃvedanaviśeṣeṇa sahopalambhaniyamābhāvāt , ekaṃ jñānaṃ vinā jñānāntareṇāpyarthopalabdheḥ / viśeṣeṇa sahopalambhasya vyabhicāre 'pi citsāmānyena sahopalambhaniyamo 'stīti cet , tadapi na samyak , viśeṣavyatiriktasya citsāmānyasyaivānuvṛttasya sarvaviṣayavijñānaviṣayasyābhāvadityarthaḥ / yathāmudritapāṭhe tvayamarthaḥ - sahopalambhaniyamo na siddhayati cet sarvaṃ sasāmānyaviseṣaṃ jñātṛjñeyātmakaṃ jñeyajātaṃ jñānabhinnatayāstyevetyarthaḥ / evaṃ mitimātṛmeyabhidāyāthārthyaṃ samarthitaṃ bhavati / ayaṃ ślokaḥ sahopalambhaniyamā dityādinā prapañca sphuṭamañcatī tyantena anūdyamānaparapakṣa pratikṣepabhāge susaṅgataḥ / tasmādupalabhyamānasaṃvitsiddhibhāgāntimaślokānantaraṃ saṃyojanīyaḥ / ayaṃ ca śloko jñeyajñātroḥ saṃvidaikyasādha kasahopalambhaniyamarūpahetorasiddhipratipādaka iti dhyeyam // 197 // sahopalambhaniyamānnānyor'thaḥ saṃvido bhavet / yadetadaparādhīnasvaprakāśaṃ tadeva hi / svayabhprakāśatāśabdamiti vṛddhāḥ pracakṣate // 198 // yasminnabhāsamāne 'pi yo nāmārtho na bhāsate / nāsāvarthāntarasta(raṃ ta) smānmithyenduriva candrataḥ // 199 // abhāsamāne vijñāne na cātmārthāvabhāsanam / iti saṃvidvivartatvaṃ prapañcaḥ sphuṭamañcati // 200 // atra nirasanīyamatānuvādaḥ sahopalambhaniyamā dityādinā / arthaprakāśe niyamena saṃvido bhānāsiddhyarthaṃ tasyāḥ svaprakāśatvamāha yadetaditi / svayamprakāśatāpravṛttinimittakaḥ śabdo yasya tat svayaṃprakāśatāśabdaṃ svayaṃprakāśaśabdavācyam / anena sahopalambhaniyamaḥ siddhaḥ / yasmi nniti / saṃvitprakāśābhāver'thasyāpi na prakāśa iti saṃvitprakāśābhāvavyāpakābhāvapratiyogiprakāśasyārthasya saṃvidananyatvaṃ sidhyati, bimbāprakośe 'prakāśamānasya pratibambasyeva bimbānanyatvamityarthaḥ / abhāsamāna iti / ātmā - jñātā , artha - jñeyam / saṃvidvivartatvama saṃvidadhiṣṭhānakāropaviṣayatvaṃ prapañcaḥ - vedyaveditṛprapañcaḥ , añjaticchati , prāpnotīti yāvat / adhiṣṭhānasattātiriktasattāśūnyatvalakṣaṇaṃ saṃvidananyatvaṃ prapañcasya vivakṣitam / nīlapītādibāhyakāro vāsanākalpito jñāne iti yogācārapakṣaḥ , nīlāpītādyartho 'vidyākalpitastatreti māyipakṣaśca nirācikīrṣito 'treti bodhyam // 198 // 199 // 200 // saṃrakṣyamāṇabhedāste nānumānānuvartinaḥ // 201 // etatpakṣaṃ pratikṣipati maiva mityādinā / evaṃ jñātṛjñeyalakṣaṇārthān mā sma paribhavaḥ, na pratikṣiperityarthaḥ / pratikṣepeṣāṃ kuto na ghaṭate ? tatrāha pratyakṣeṇe , ti / balavattarapratyakṣapramāṇasaṃrakṣyamāṇā ete na tvadīyasaṃvidaikyānumānānuvartino jñātṛjñeyabhedā ityarthaḥ / balīyastvaṃ ca pratyakṣasyopajīvyatvena / artheṣu saṃvidaikyasādhanārthaṃ hi arthānāṃ saṃvidaśca svarūpagrahaṇaṃ tāvadapekṣitam / tata eva ca mithasteṣāṃ bhedo 'pi siddha iti pratyakṣabādhitamanumānaṃ na pravartata ityarthaḥ / atra jvālābhedānumānavaiṣamyaprakāro vivṛta ātmasiddhau , tata evānusandheyaḥ // 201 // tathā hīdamahaṃ vedmītyanyonyānātmanā sphuṭam / trayaṃ sākṣāccākā stīti saḍharveṣāmātmasākṣikam // 202 // tathā hi ti / anyonyānātmanā - parasparabhinnatvena , trayaṃ jñātṛjñeyajñānalakṣaṇapadārthatrayam / atra śrīparaśarabhaṭṭāryaśrīsūktiranusandheyā ahamidamabhivedmītyātmabittyorvibhede sphurati yadi tadaikyaṃ bāhyamapyekamastu / pramitirapi mṛṣā syātanmeyamithyātvavāde yadi tadapi saheran dīrdhamasmanmatāyuḥ iti // 202 // pratyakṣapratipaśraṃ ca nānumānaṃ pravartate / na hi vahneranuṣṇatvaṃ dravyatvādanumīyate // 203 // pratyakṣeti / pratipakṣaṃ - viruddham / vahneranuṣṇatvānumānamiva pratyakṣabādhitamarthajñātroḥ saṃvidaikyānumānaṃ bhavadīyamiti proktaṃ bhavati // 203 // kiñca heturviruddho 'yaṃ sahabhāvo dvayoryataḥ / tavāpi na hi saṃvittiḥ svātmanā saha bhāsate // 204 // kañci sāhityaṃ bhedaniyataṃ jñānārthayorhetughaṭakaṃ tadabhedasādhane viruddhamityāha kiñce ti / saṃvitsaṃvidā sahopalabhyata iti hi tavāpi na sammatam / tatsaṃvidā tatsaṃvidā sahopalabhyamānamarthajātaṃ niyamena tadbhinnameva bhavediti yāvat // 204 // nīlādyupaplavāpetasvacchacinmātrasantatiḥ / svāpādau bhāsate , naivamarthaḥ saṃvedanāt pṛthak // tena saṃvedanaṃ satyaṃ saṃvedyor'thastvasanniti // 205 // atra śaṅkate nīlādyupaplave ti / arthoparāgamantarā jñānaṃ bhāsate svāpādau / naivamartho jñānādvinā kadāpi bhāsate / tatpratibimbasyevārthajātasyamithyātvaṃ saṃvidi kalpitasyeti bhāvaḥ // 205 // tadetadaparāmṛṣṭa svavāgbādhasya jalpitam / sahopalambhaniyamo yenaivaṃ sati hīyate // 206 // pariharati tadetaditi / arthaṃ vinā saṃvido bhāne tāṃ vinār'thasyāpi bhānaṃ siddhiprāyamiti sahopalambhanirūpabhavaduktahetvasiddhiriti pūrvāparasvavacanavirodhamapi na parāmṛṣṭavān bhavānevaṃvadanniti yāvat // 206 // yasmādṛte yadābhāti bhāti ya(ta) smādṛte 'pi tat / ghaṭādṛte 'pi nirbhātaḥ paṭādiva ghaṭaḥ svayam // 207 // (iti cidadvaitanirāsena mitimātṛmeyabhidāyāthārthyasamarthanam ) ( etāvāneva saṃvistiddhibhāga upalabhyate ) iti śrīmadviśiṣṭādvaitasiddhāntapravartanadhurandharaparamācāryaśrīmadbhagavadyāmunamunisamanuga-hīte siddhitraye saṃvitsiddhiḥ // hetvasiddhimevopapādayati yasmāditi / nirbhāta iti śatrantātpañcamī / nirbhātādityarthaḥ / ghaṭādṛte bhātātatpaṭādṛte bhānaṃ ghaṭasya yathā sidhyati , tathār'thaṃ vinābhātājjñānādvinā bhānasarthasya sidhyatīti sahopalambhaniyamo nanīladitaddhiyāṃ sidhyatītyarthaḥ / nanu jñānenaivārthaprakāśasya vācyatvājjñānasya ca svaprakāśatvājjñānabhānaṃ vinārṃ'thabhānaṃ na yujyata iti cedevamapi sahopalambhaniyamo na yujyata eva jñānaviśeṣeṇa jñānasāmānyena vā , pūrvatra vyabhicārāt uttaratra paramate 'siddhaśce / idamartha eva sahopalambhaniyama iti 197 tamaḥ ślokaḥ , sa cātrānusandheya iti prāgevoktam / evaṃ mitimātṛmeyabhidāyāthātmyaṃ na nihnotuṃ śakyata iti vyavasthāpi tamatreti dhyeyam // 207 // (vyā 0) granthabhāgo 'grimaḥ kvāpi neta- samupalabhyate / vyākhyānaṃ vihitaṃ yāvadupalabdhasya sārataḥ // śrībhāṣyakāravāravaṃśakṛtāvatāraḥ śrībhāṣyabhāvaviśadīkaraṇapravīṇaḥ / prajñānidhirguruvaro mama bhūtapuryāṃ rāmānujārya urukīrtīrayaṃ samindhe // tatpādapaṅkajaniṣevaṇalabdhabodhaḥ kṛṣṇāryasaṃjñagurutātapadāśrito 'ham / aṇṇaṅgarārya iti ca prathitābhidhāno vyākhyābhimāmakaravaṃ prativādibhīkṛta gurupādaprasādena yāmunoktyarṇave tariḥ / vyakhyeyaṃ vihitā ramyā tuṣṭaye gurupādayoḥ // yadyatra tu guṇāḥ kecitte tvācāryaprasādajāḥ / māmakīnāḥ punardeṣā iti dhyeyaṃ vivekibhiḥ // vacaḥ kusumahāro 'yaṃ śrīvakṣasi samarpyate / lakṣmīnārāyaṇo 'nena prīyatāṃ puruṣottamaḥ // ṛtuvyomakhanetrā (2006) ṅke vaikrame 'bde kṛtistviyam / āṣāḍhapaurṇamāsyāṃ saṃpūrṇā vṛttālaye pure // iti śrīnagapurī (tirunāṅgūra) divyadeśābhijanena prativādibhayaṅkarācāryānvaya - bhūṣaṇāvidvadvarya śrīkṛṣṇamācāryākhyācāryavaryarutraratrena catustantrīpā- rāvarapārīṇadigantaviśrantakīrti-dayāmūrti-śrīmadbhāṣyakāra- divyavaṃśāvatīrṇa-śrībhūtapurīnivāsarasika-vidvatsārva- bhoma-hārīta-śrīmadāsūrirāmānujācāryadeśi- kendracaraṇakamalavarivasyāsaṃmadhigatapadavākya - pramāṇatantrahṛdayena śrīvaiṣṇavadāsena pra.bha. aṇṇaṅgarācāryeṇa nyāyavyākaraṇa - śiromaṇinobhayavedāntaviduṣā pramītaṃ saṃvitsiddharvyākhyānaṃ siddhāñjanaṃ saṃpūrṇaṃ vijayatāntamām //