Sūtra 1: vṛkṣa I (Baum) NidSa 1.1 śrāvastyāṃ nidā nam / NidSa 1.2 tatra bhagavān bhikṣūn āmantrayati / NidSa 1.3 upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate / tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bha vapratya yā j ātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo samudayo bhava ti | NidSa 1.4 tadyathā vṛkṣasya navasya dah arasya puruṣa utpadyeta arthakāmo hitakāmo yogakṣemakāmo yas taṃ vṛkṣaṃ + + + + + + + + + + + + + + + + + + + + k ā lena kālam utkīlayet k ā lena kālaṃ ś ītoṣṇa + + + + + + + + + + kālena kālam udakaṃ dadyāt | sa vṛkṣas tannidānaṃ vṛddhiṃ virūḍhim vipulatām āpadyeta | NidSa 1.5 evam eva upā dānīyeṣu dharmeṣv āsvādānudarśino vih aratas tṛṣṇā pravardhate pūrvavad yāvat samudayo bhavati | NidSa 1.6 upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśi no nirodhānudarśinaḥ pratiniḥsargānu darśinas tṛṣṇā nirudhyate | tṛṣṇāni rodhād upādānani rodhaḥ| upādānanirodhād bhavanirodhāh | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanas yopāyāsā nirudhyan te | evam asya kevalasya mahato duḥkhaskandha sya nirodho bhavati / NidSa 1.7 tadyathā tasyaiva vṛkṣasy a navasya daharasya .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. puruṣa utpadyeta anarthakāmo 'hitakāmo 'yo gakṣemakāmo yas taṃ vṛkṣaṃ mūlāc chitvā agra .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. vātātapābhyāṃ pariśo ṣayet | vātātapābhyāṃ pariśoṣayitvā agninā dahet | a gninā dagdhvā .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ḥ / NidSa 1.8 kiṃ manyadhve bhikṣa vo nanu sa vṛkṣas t an nidānam u cchinnamū las tālamastakavad anābhavagatika āyatyām anutpādadha rmā / NidSa 1.9 evaṃ bhad anta / NidSa 1.10 evam eva upādānīyeṣu dharme ṣv anityānudarśino vi bhavānudarśino virāgānudarśino nirodhānudar śinaḥ pratiniḥsargānudarśi nas tṛṣṇā niru dhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokapari devaduḥkhaurma nasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya niodho bhavati | NidSa 1.11 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || Sūtra 2: vṛkṣa II (Baum) NidSa 2.1 śrāvastyāṃ nidānam | NidSa 2.2 tatra bhagavān bhikṣūn āmantrayati / NidSa 2.3 upādā nīyeṣu bhikṣavo dha rmeṣv āsvānudarṣino viha rat o hārakaṃ vijñānaṃ bhavat i nāmarūpe / nāma rūpapratyayaṃ ṣaḍāyatam / ṣaḍāyatanapratyayaḥ sparśaḥ / sparśapratyayā vedanā / ve danāpratyayātṛṣṇā / tṛ ṣṇāpratyayam upā dānam / upā dānapratyayo bhavaḥ / bhavapratyayā jātiḥ / jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadau rmanasyopāyāsāḥ saṃbhavanti / evam asy a kevalasya mahato duḥkhaskandhasya samudayo bhavati / NidSa 2.4 tadyathā mahāvṛkṣasya mulāvataḥ skandhavataḥ sāravata ḥ śākhāpattraphalopetasya yāni cādhogatā ni mūlāni tāny tāny ūrdhvam ojam abhiharanti / evaṃ hi sa mahāvṛkṣas tadāhāras tadupādāno dīrgha m adh v ānaṃ tiṣṭhati / NidSa 2.5 evam eva upādā n īy e ṣu dharmeṣv āsvādānudarśino viharato hārakaṃ vijñānaṃ bhavati nāmarūpe / pūrvavad yāyad evam a sy a k e v alasya mahato duḥkhaskandhasya samudayo bhavati / NidSa 2.6 upā dānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino ni rodhānudarśinaḥ pratiniḥsargarśin o na hārakaṃ vijñānaṃ bhavati n āmarupe / tasya nirodhāt ṣaḍāyatananirodhaḥ / ṣaḍā yatananirodhāt sparśanirodaḥ / sparśanirodhād vedanānirodhaḥ / ve dan ānir odhāt tṛṣṇānirodhaḥ / tṛṣṇāni rodhād upādānanirodhaḥ / upādāna nirodhād bhavani rodhaḥ / bhavanirodhāj jātinirodhaḥ / jātinirodhāj jarāmaraṇanirodhaḥ / śokapari dev aduḥkha daurmanasyopāyāsā niru dhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati / NidSa 2.7 tadyathā tasyaiva mahāvṛ kṣasya mūlavataḥ skandhavataḥ sāravataḥ śākhāp attraphalopetasya puruṣa utpadyeta ............. NidSa 2.8 kiṃ manyadhve bhikṣavo nanu sa mahāvṛkṣas tannidānam ucchinnamūlas tālamastakavad anābhavagatika āyatyām a nutpādadharmā / NidSa 2.9 evaṃ bh adanta / NidSa 2.10 evaṃ eva u pādānīyeṣu dharmeṣv anityānudarśin o vi bhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānu darśino na hārakaṃ vijñānaṃ bhavati nāmarūpe / tasya nirodhāt ṣaḍāyatananirodhāḥ / pūrvavad yāvan nirodho bhavati / NidSa 2.11 atha te bhikṣavo bhagavato bhāṣitam abhyanandan / abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || Sūtra 3 und 4: dīpa I und II (Lampe) NidSa 3.1 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikā kino rahasigatasyaivaṃ cetasi cetaḥpa r ivi tarka udapādi / NidSa 3.2 kṛcchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi / atha ca pun ar ime sa t v ā jarāmaraṇasyottare niḥsaraṇaṃ ya thābhūtaṃ na prajānanti / NidSa 3.3 tasya mamaitad abhavat / kasmin nu sati jarāmaraṇaṃ bhavati / kiṃpratyayañ ca punar jarāmaraṇam / tasya mama yo niśo ma nasi kurvata e va ṃ ya thābhūtasyābhisamaya udapādi / jātyāṃ satyāṃ jarāmaraṇaṃ bhavati / jātipratyayañ ca punar jarāmaraṇam / NidSa 3.4 tasya mamaitad abhavat / kasmin nu sati jā tir bh avati / kiṃpratyayā ca punar jātiḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati / bhavapratyayā ca punar jātiḥ / NidSa 3.5 tasya mamaitad abhavat / kasmin nu sati bhavo bhavati / kiṃpratyayaś ca punar bhavaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati / upādānapratyayaś ca punar bhavaḥ / NidSa 3.6 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃpratyayañ ca punar upādānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate | tṛsṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | NidSa 3.7 kiṃ manyadhve bhikṣavaḥ | .... NidSa 3.8 evaṃ bhadanta | NidSa 3.9 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣā pravardhate tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | NidSa 3.10 tasya mamaitad abhavat / kasmin nv asati jarāmaraṇaṃ na bhavati / kasya nirodhāj jarāmaraṇanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyām asatyāṃ jarāmaraṇaṃ na bhavati / jātinirodhāj jarāmaraṇanirodha / NidSa 3.11 tasya mamaitad abhavat / kasmin nv asati jātir na bhavati / kasya nirodhāj jātinirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udpādi bhave 'sati jātir na bhavati / bhavanirodhāj jātinirodhaḥ / NidSa 3.12 tasya mamaitad abhavat / kasmin nv asati bhavo na bhavati / kasya nirodhād bhavanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne 'sati bhavo na bhavati / upādānanirodhād bhavanirodhaḥ / NidSa 3.13 tasya mamaitad abhavat / kasmin nv asaty upādānaṃ na bhavati / kasya nirodhād upādānanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | NidSa 3.14 kiṃ manyadhve bhikṣavaḥ | ... NidSa 3.15 evaṃ bhadanata | NidSa 3.16 evam eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | pūrvavad yāvan nirodho bhavati | NidSa 3.17 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || Sūtra 4 NidSa 4.1 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikākino rahasigatasyaivaṃ cetasi cetaḥparivitarka udapādi / NidSa 4.2 kṛcchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi / atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti / NidSa 4.3 tasya mamaitad abhavat / kasmin nu sati jarāmaraṇaṃ bhavati / kiṃpratyayañ ca punar jarāmaraṇam / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyāṃ satyāṃ jarāmaraṇaṃ bhavati / jātipratyayañ ca punar jarāmaraṇam / NidSa 4.4 tasya mamaitad abhavat / kasmin nu sati jātir bhavati / kiṃpratyayā ca punar jātiḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati / bhavapratyayā ca punar jātiḥ / NidSa 4.5 tasya mamaitad abhavat / kasmin nu sati bhavo bhavati / kiṃpratyayaś ca punar bhavaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati / upādānapratyayaś ca punar bhavaḥ / NidSa 4.6 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃpratyayañ ca punar upādānam | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣṇā pravardhate | tṛsṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | NidSa 4.7 kiṃ manyadhve bhikṣavaḥ | .... NidSa 4.8 evaṃ bhadanta | NidSa 4.9 evam eva upādānīyeṣu dharmeṣv āsvādānudarśino viharatas tṛṣā pravardhate tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jātiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | NidSa 4.10 tasya mamaitad abhavat / kasmin nv asati jarāmaraṇaṃ na bhavati / kasya nirodhāj jarāmaraṇanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyām asatyāṃ jarāmaraṇaṃ na bhavati / jātinirodhāj jarāmaraṇanirodha / NidSa 4.11 tasya mamaitad abhavat / kasmin nv asati jātir na bhavati / kasya nirodhāj jātinirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udpādi bhave 'sati jātir na bhavati / bhavanirodhāj jātinirodhaḥ / NidSa 4.12 tasya mamaitad abhavat / kasmin nv asati bhavo na bhavati / kasya nirodhād bhavanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne 'sati bhavo na bhavati / upādānanirodhād bhavanirodhaḥ / NidSa 4.13 tasya mamaitad abhavat / kasmin nv asaty upādānaṃ na bhavati / kasya nirodhād upādānanirodhaḥ / tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi / upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | NidSa 4.14 kiṃ manyadhve bhikṣavaḥ | ... NidSa 4.15 evaṃ bhadanata | NidSa 4.16 evam eva upādānīyeṣu dharmeṣv anityānudarśino vibhavānudarśino virāgānudarśino nirodhānudarśinaḥ pratiniḥsargānudarśinas tṛṣṇā nirudhyate | tṛṣṇānirodhād upādānanirodhaḥ | pūrvavad yāvan nirodho bhavati | NidSa 4.17 atha te bhikṣavo bhagavato bhāṣitam abhyanandan | abhinandyānumodya bhagavato 'ntikāt prakrāntāḥ || Sūtra 5: nagarasūtra NidSa 5.1 siddham / evaṃ mayā śrutam eka smin samaye bhagavāñ śrā vastyāṃ viharati sma jet avane 'nāthapiṇḍadasyārāme / tatra bhagavān bhikṣūn āmantrayati | NidSa 5.2 pūrvaṃ me bhikṣavo 'nuttarāṃ samyaksaṃbodhim anabhisaṃbuddhasyaikākino rahasigatasya pratisaṃl ī nasyaivaṃ cetasi cetaḥparivitarka udapādi | NidSa 5.3 kṛcchraṃ batāyaṃ loka āpanno yaduta jāyate'pi jīrya te 'pi mriyate 'pi cya vate 'py u papadyat e 'pi | atha ca punar ime sattvā jarāmaraṇasyo ttare niḥsaraṇaṃ yathābhūtaṃ na prajānan ti | NidSa 5.4 ta sya mamai tad abha vat | ka smin nu sati jarāmara ṇaṃ bha vati | kiṃpratyayañ ca punar jarāmaraṇam | tasya mama yoniśo ma nas ik u rva ta evaṃ yathābhūtasyābhisamaya u dapādi | jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | jātipratyaya ñ ca punar jārama raṇam / NidSa 5.5 tasya mamaita d a bha vat | kasmin nu sati jātir bha vati | kiṃpratyayā ca punar jātiḥ | tasya ma ma yoniśo manasi kurvata evaṃ yathābhūtasyābhisa maya udapādi | bhave sati jātir bhavati | bhavapratyayā ca punar jātiḥ | NidSa 5.6 tasya mamaitad abhavat | kasmin nu sati bhavo bhavati | kiṃpratyayaś ca punar bhavaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | upādāne sati bhavo bhavati | upādānapratyayaś ca punar bhavaḥ | NidSa 5.7 tasya mamaitad abhavat | kasmin nu saty upādānaṃ bhavati | kiṃprat yayañ ca punar upādānam | tasya mama yoniśo mana si kurvata e vaṃ yathābhūtasyābhisamaya udapādi | t ṛ ṣṇāyāṃ sat yā m upādānaṃ bhavati | tṛṣṇāpratyayañ ca punar upādānam | NidSa 5.8 tasya mamaitad abhavat | kasmin nu sati tṛṣṇā bhavati | kiṃpratyayā ca punas tṛṣṇā | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhi samaya udapādi | vedanāyāṃ satyāṃ tṛṣṇā bhavati | vedanāpratyayā ca punas tṛṣṇā | NidSa 5.9 ta sya mam ai tad abhavat | kasmin nu sati vedanā bhavati | kiṃpratyayā ca punar vedanā | tasya mama yo niśo ma nasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | sparśe sati veda nā bha vati | sparśapratyayā ca punar vedanā | NidSa 5.10 tasya mamaitad a bhavat | kasmin nu sati sparśo bhavati | kiṃpratyaya ś ca punaḥ sparśaḥ | tasya mama yoniśo ma nasi kurvata evaṃ yathābhūta sy ā bh i samaya udapādi | ṣaḍāyatane sati sparśo bhavati | ṣaḍāyatanapratyayaś ca pu naḥ sparśaḥ | NidSa 5.11 tasya mamaitad a bhavat | kasmin nu sati ṣaḍāya tanaṃ bhavati | kiṃpratyayañ ca p u naḥ ṣaḍāyatanam | ta sya mama yoniśo manasi kurvata evaṃ yath ā bhūtasyābhisamaya udapādi | nāmarūpe sati ṣaḍāyatanaṃ bhavati | nāmarūpapratyayañ ca punaḥ ṣaḍāyatanam | NidSa 5.12. tasya mamaitad abhavat | kasmin nu sat i nāma rūpaṃ bhavati | kiṃpratyañ ca punar nāmarūpam | tasya mama yoniśo manasi kurva ta evaṃ yathābhūtasyābhisamaya uda pādi | vijñāne sati nā marūpaṃ bhavati | vijñānapra tyayañ ca punar nāmarūpam | NidSa 5.13 tasya mamaitad abhavat | kasmin nu sati vijñānaṃ bhava t i | kiṃpratyayañ ca punar vijñ ānam | tasya mama yoniśo mana si kurvata evaṃ yathā bhūtasyābhisamaya udapādi | saṃskāreṣu satsu vijñānaṃ bhavati | saṃskārapratyayañ ca punar vijñānam | NidSa 5.14 tasya mamaitad abhavat | kasmin nu sati saṃskārā bhavanti | kiṃpratyayāś ca punaḥ saṃskārāḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | avidyāyāṃ satyāṃ saṃskārā bhavanti | avidyāpratyayāś ca punaḥ saṃskārāḥ | NidSa 5.15 ity avidyāpratyayāḥ saṃskārāḥ | saṃskārapratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṣaḍāyatanam | ṣaḍāyatanapratyayaḥ sparśaḥ | sparśapratyayā vedanā | vedanāpratyayā tṛṣṇā | tṛṣṇāpratyayam upādānam | upādānapratyayo bhavaḥ | bhavapratyayā jatiḥ | jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | eva m as ya kevalasya maha to duḥ khaskandhasya samudayo bha vati | NidSa 5.16 tasya mamaita d abhava t | kasmin nv asati jarāma raṇaṃ na bhavati | kasya nirodhāj ja rāma raṇanirodhaḥ | tasya ma ma yoniśo manasi kurvata e vaṃ ya thā bhūtasyābhi sana ya udapādi | jātyām asatyāṃ jar āma raṇaṃ na bhavati | jā t i ni rodhāj jarāmaraṇanirodhaḥ | NidSa 5.17 ta sya mamaitad abha vat | kasmin nv asat i jātir na bhavati | kasya niro dhāj jātinirodhaḥ | tas ya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisa maya udapādi / bhave 'sati jāti r na bhavati | bhavanirodhāj jātinirodhaḥ | NidSa 5.18 tasya mamaitad ahavat | kasmin nv asati bhavo na bhavati | kasya nirodhād bhavanirodhaḥ | tasya mama yoniśo manasi kurvta evaṃ yathābhūtasyābhisamaya udapādi | upādāne 'sati bhavo na bhavati | upādānanirodhād bhavanirodhaḥ | NidSa 5.19 tasya mamaitad abhavat | kasmin nv asaty upādānaṃ na bhavati | kasya nirodhād upādānanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamava udapādi | tṛṣṇāyām asatyām upādānaṃ na bhavati | tṛṣṇānirodhād upādānanirodhaḥ | NidSa 5.20 tasya mamaitad abhavat | kasmin nv asati tṛṣṇā na bhavati | kasya nirodhāt tṛṣṇānirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vedanāyām asatyāṃ tṛṣṇā na bhavati | vedanānirodhāt ṭṣṇānirodhaḥ | NidSa 5.21 tasya mamaitad abhavat | kasmin nv asati vedanā na bhavati | kasya nirodhād vedanānirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | sparśe 'sati vedanā na bhavati | sparśanirodhād vedanānirodhaḥ | NidSa 5.22 tasya mamaitad abhavat | kasmin nv asati sparśo na bhavati | kasya nirodhāt sparśanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | ṣaḍāyatane 'sati sparśo na bhavati | ṣaḍāyatananirodhāt sparśanirodhaḥ | NidSa 5.23 tasya mamaitad abhavat | kasmin nv asati ṣaḍāyatanaṃ na bhavati / kasya nirodhāt ṣaḍāyatananirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | nāmarūpe 'sati ṣaḍāyatanaṃ na bhavati | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | NidSa 5.24 tasya mamaitad abhavat | kasmin nv asati nāmarūpaṃ na bhavati | kasya nirodhān nāmārūpanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | vijñāne 'sati nāmarūpaṃ na bhavati | vijñānanirodhān nāmarūpanirodhaḥ | NidSa 5.25 tasya mamaitad abhavat | kasmin nv asati vijñānaṃ na bhavati | kasya nirodhād vijñānanirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | saṃskāreṣv asatsu vijñānaṃ na bhavati / saṃskāranirodhād vijñānanirodhaḥ | NidSa 5.26 tasya mamaitad abhavat | kasmin nv asati saṃskārā na bhavanti | kasya nirodhāt saṃskāranirodhaḥ | tasya mama yoniśo manasi kurvata evaṃ yathābhūtasyābhisamaya udapādi | avidyāyām asatyāṃ saṃskārā na bhavanti | avidyānirodhāt saṃskāranirodhaḥ | NidSa 5.27 ity avidyānirodhāt saṃskāranirodhaḥ | saṃskāranirodhād vijñānanirodhaḥ | vijñānanirodhān nāmarūpanirodhaḥ | nāmarūpanirodhāt ṣaḍāyatananirodhaḥ | ṣaḍāyatananirodhāt sparśanirodhaḥ | sparśanirodhād vedanānirodhaḥ | vedanānirodhāt tṛṣṇānirodhaḥ | tṛṣṇānirodhād upādānanirodhaḥ / upādānanirodhād bhavanirodhaḥ | bhavanirodhāj jātinirodhaḥ | jātinirodhāj jarāmaraṇanirodhaḥ | śokaparidevaduḥkhadaurmanasopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | NidSa 5.28 tasya mamaitad abhavat | adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | NidSa 5.29 tadyathā puruṣo 'raṇye pravaṇe 'nvāhiṇḍann adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇīṃ pūṭāṃ pūrvakair manuṣyair yātānuyātām | sa tam anugacchet | sa tam anugacchan sa tatra paśyet paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānī m ārāmasaṃ pannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāpavatī ṃ ramaṇīyā m | NidSa 5.30 tasyaivaṃ syāt | yanv ahaṃ gatvā rājña ārocayeyam / a tha sa puruṣo rājña evam ārocayet | yat khalu deva jānīyāḥ | ihāham adrākṣam araṇye pravaṇe 'nvāhiṇḍan paurāṇaṃ mārgaṃ paurāṇaṃ vartma paurāṇīṃ puṭāṃ p ūrvakair manuṣyair yātānuyātām | so 'haṃ tam anugatavān | so 'haṃ tam anugacchann adrākṣaṃ paurāṇaṃ nagaraṃ paurā ṇīṃ rājadhānīṃ vanasaṃ pannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāpavatīṃ ramaṇīyām | tāṃ devo nagarīṃ māpayatu | NidSa 5.31 atha sa rājā tāṃ nagarīṃ māpayet | sā syād a pareṇa samayena rājadhānī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca | NidSa 5.32 eva m eva adhigato me paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyātā | NidSa 5.33 ka tamaś ca sa paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyā tā | NidSa 5.34 yad utāryāṣṭā ṅgo mārgas ta dyathā samyagdṛṣṭiḥ samyaksaṃkaIpaḥ sa m ya gvā k samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ sa myaksmṛtiḥ samya ksamādhiḥ | NidSa 5.35 a sau bhiksavaḥ paurāṇo mārgaḥ paurāṇaṃ vartma paurāṇī puṭā pūrvakair ṛṣibhir yātānuyā tā | NidSa 5.36 tam aham a nuga tavān | tam anugacchañ jarāma raṇaṃ a drākṣam | jarāmaraṇasamudayaṃ jarāmara ṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadam adrākṣam | NidSa 5.37 e vaṃ jātibhavopādā natṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānaṃ saṃskārān adrākṣam | saṃsk ā rasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣam | NidSa 5.38 so 'ham imān dharmān svayam abhijñ āya sākṣīkṛtvā bhikṣūṇām ārocayāmi | bhikṣūṇīnām upāsakānām upāsikānāṃ nānātīrthyaśramaṇa brāhma ṇacarakaparivrājakānām ārocayāmi | NidSa 5.39 tatra bhikṣur api samyakpratipadyamāna ārādhiko bhavati / ārādhayati nyāyaṃ dharmaṃ kuśalam | bhikṣūṇy apy upāsako 'py upāsikāpi samyakpratipadya mā nā ārādhikā bhavati | ārādhayati nyāyaṃ dharmaṃ kuśalam | NidSa 5.40 evam idaṃ brahmacaryaṃ vaistārikaṃ bhavati bahujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyaḥ samyaksuprakāśitam || Sūtra 6: naḍakalāpika (Rohrbundel) NidSa 6.1 bhagavān rā jagṛhe viha rati veṇuvane kalandakanivāpe | NidSa 6.2 tena khalu samayenāyuṣmāñ chāriputra āyuṣmāṃś ca mahākoṣṭhilo rājagṛhe viharato gṛdhrakūṭe parvate | NidSa 6.3. athāyuṣmāñ chāriputraḥ sāyāhne pratisaṃ layanād vyu tth āya ye nāyu ṣ m ān mahā k o ṣṭhilas tenopa jagāma | upet y āyu ṣma tā mahākoṣṭhilena sārdhaṃ saṃmukhaṃ sammodanīṃ saṃrañjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇa āyuṣmāñ chāriputra āyuṣmantaṃ mahākoṣṭhilam idam avocat / NidSa 6.4 pṛcchāma āyuṣman mahākoṣṭhila kañcid eva pradeśam | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇ āya | NidSa 6.5 pṛcchāy u ṣmañ chāriputra | śrutvā te vedayi ṣ y āmi | NidSa 6.6a ki n nv āyuṣman mahāko ṣṭhila asti jarā | asty evāyuṣmañ chāriputra jarā | NidSa 6.6b kin nv āyuṣman mahākoṣthila asti maraṇam | asty evāyuṣmañ chāriputra maraṇam | NidSa 6.7 kin nv āyuṣmān mahāko ṣṭhila svayaṃkṛtaṃ jarāmaraṇam | aho svit parakṛtam | aho svit svayaṃkṛtañ ca parakṛ tañ ca | aho svid asvayaṃkāraparakārahetusamutpannaṃ jarāmaraṇam | na hy evāyuṣmañ chāriputra svayaṃkṛtaṃ ja r ā ma raṇam | na parakṛtaṃ | na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkārapa rakārahetusamutpannaṃ jarāmaraṇam | api tu jātipratyayaṃ jarāmaraṇam | NidSa 6.8 evaṃ jātir bhava upādā na ṃ tṛṣṇā vedanā spa r śaḥ ṣa ḍāyatanaṃ nāmarūpaṃ vācyam | NidSa 6.9 kin nv āyuṣm an ma hākoṣṭhila s vayaṃkṛtaṃ nāmarūpam | aho svit parakṛtaṃ | aho svit svayaṃkṛtañ ca parakṛtañ ca | aho svid asvayaṃkāra parakārahetusam u tpannaṃ nāmarūpam | na hy evāyuṣmañ chāripurta s vaya ṃ kṛtaṃ nāmarūpam | na parakṛtaṃ | na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkāraparakārahetusamutpannaṃ nāmarūpam | api tu vijñānapratyaya ṃ nāmarūpam | NidSa 6.10 kin nv āyuṣman ma hākoṣṭhila svayaṃkṛtaṃ vijñānam | aho svit parakṛtam | aho svit svayaṃkṛtañ ca parakṛtañ ca / aho svid asvayaṃkāraparakā rah e tusamutpannaṃ vijñānam | na hy evāyuṣmañ chāriputra svayaṃkṛta ṃ vijñānam | na parakṛtaṃ / na svayaṃkṛtañ ca parakṛtañ ca | nāpy asvayaṃkāraparakārahetusamutpannaṃ vijñāna m / api tu nāmarūpapratyayaṃ vijñānam | NidSa 6.11 idānīm evaṃ vayam āyuṣmato ma hākoṣthilasya bhāṣitasyārtham ājānīmaḥ | na svayaṃkṛtaṃ nāmarūpaṃ | na parakṛtaṃ | na svayaṃkṛ ta ñ ca parak ṛ tañ ca / nāpy asvayaṃkāraparakārahetusamutpannaṃ nāma rūpam | api tu vijñānapratyayaṃ nāmarūpam | idānīṃ ca punar nāmarūpapratyayaṃ vijñānam ity ājānīmaḥ | ko nv āyuṣman mahākoṣṭhila a sya bhāṣitasyārtho draṣṭavyaḥ | NidSa 6.12 tenāsyāy uṣma ñ chāriputra upamāṃ te kariṣyāmi | upamayā hy atraikatyā vjñapuruṣā bhāṣitasyārtham ājānanti | NidSa 6.13 tadya thā dvau naḍakalāpāv ākā ś e ucchṛtau syātām anyonyaṃ niśṛtau | a ...... e tāv anyonyaṃ niśṛtya tiṣṭhataḥ | yaduta vijñānapratyayaṃ nāmarūpam | n āmarūpapratyayaṃ vijñānam | NidSa 6.14 sādhu sādhv āyuṣman mahākoṣṭhila yathā śrutavatāryaśrāvakeṇa samyag eva śāstuḥ śāsanam ājānatā su vinītena viśāradenāmṛtadṛśā amṛtaṃ dhātuṃ kāyena sākṣīkṛtvo pasaṃpadya viharatāyuṣmatā mahākoṣṭhilena imā evaṃrūpā gaṃbhīrā gaṃbhīrā praśnā vimṛśya v imṛśya samyakprajñayā pṛṣṭena vyākṛtāḥ | NidSa 6.15 cailoṇḍukam ivāyuṣmantaṃ m ahākoṣṭhilaṃ ye sabrahmacāriṇo mūrdhnā pariharanta āyuṣmato mahākoṣṭhilasya labherañ ca darśanaṃ labherañ ca paryupāsanaṃ te ṣā ṃ syur lābhāḥ sulab dhāḥ | asmākam api lābhāḥ sulabdhā ye vayam ā yuṣmato mahākoṣṭhilasya labhāmahe ca darśanaṃ labhāmahe ca paryupāsanam | NidSa 6.16 sādhv a t rā yuṣmatā mahākoṣṭhilena dharmaparyāyo deśitaḥ | imam aha m u tsahāmi triṃś at ........ NidSa 6.17 jarāmaraṇasya āyuṣman mahākoṣṭhi la bhikṣur nirvi d e v i rāg āya nirodhāya dharma ṃ deśayati dharmakathiko bhikṣur a lam asya vacanāya | jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñā nasya bh ikṣur nirvide v i rāgāya nirodhāya dharmaṃ deśayati dharma kathiko bhikṣur alam a sya vacanāya | NidSa 6.18 jarāmaraṇasya bhikṣur nirvide virāgāya nirodhāya pratipanno bhavati dharmakathiko bhikṣ ur ala m asya vacanāya | yāvad vijñānasya bhikṣu r nirvi de virāgāya n iro dhāya pratipanno bhavati dharmakathiko bhikṣur alam asya vacanāya | NidSa 6.19 jarāmaraṇasya bhikṣur nirvide virāgāya nirodhā yānupādāyāsravebhyaḥ samyaks u vimuk ta citto bhava ti dhar ma ka thi ko bhi kṣur alam asya vacanāya | yāvad vijñānasya bikṣur nirvide virāgāya nirodhāyānupādāyāsravebyaḥ samyaksu vimuktacitto bha vati dharmakathi ko bhikṣur alam asya vacan āya | NidSa 6.20 s ā dhu sādhv ā y u ṣma ñ ch āriput r a yathā śrutavatāryaśrāvakeṇa samyag eva śāstuḥ śāsanam ājānatā suvinī tena viśāra denāmṛtadṛśā NidSa 6.21 pūrvavad yāvat paryu pā sanam | NidSa 6.22 atha kin nv asyottare karaṇīyam iti tau satpuruṣāv anyonyabhāṣitam a bhina ndyānum odya utthāyāsānā t prakrāntau || Sūtra 7: markata (Affe) NidSa 7.1 bā lo bhikṣavo ' śrutavān pṛthagjanaś catu rma hābhautikāt kāyā n n i rvid y e ta vi raj y eta vimu cye ta | NidSa 7.2 ta t kasmād dhetoḥ | dṛśyate bhikṣavo 'sya caturma hā bhauti kasya kāyasya ā ca yo 'py apaca yo 'p y ādānam a pi nikṣepaṇam api | NidSa 7.3 yat punar idam ucyate citta m i ti vā mama iti v ā vij ñānam i t i vā tat o nā laṃ bālenā śrutavatā pṛthagjane na ni rvett u ṃ vā v iraktuṃ vā vimoktuṃ vā | NidSa 7.4 ta t kasmād dhetoḥ | dīrgha rāt r a m eta d bālenāśrutavatā pṛthagja ne na kelāyitaṃ go p āyitaṃ mamāyitam upagatam upādattam etan ma ma | e ṣ o 'ham asmi | eṣa me ātmeti | ta smāt tato nālaṃ bā len āśrutavatā pṛthagja n e na nirvettuṃ vā viraktuṃ vā vimoktuṃ vā | NidSa 7.5 varaṃ bhikṣavo bālenāśru ta vatā pṛthagjanenāyam eva caturmahābhau t i kaḥ kā yaḥ ātmata u paga to na tv eva vijñānam | NidSa 7.6 tat kasmā d dh et oḥ | dṛśyate cat urma h ā bhautikaḥ kāyo daśāpi varṣāṇi tiṣṭha māno viṃśa ti tri ṃ śac catvāriṃśat pañcāśad varṣaśatam kiñcid vā bhū yo 'pi tiṣṭhamā naḥ parihriyamāṇaḥ | NidSa 7.7 yat pun ar idam ucya te c ittam i ti vā mama iti vā vijñānam iti vā tat teṣāṃ teṣāṃ rātridivasānām atyayā t kṣaṇalavamuhūrtānā m a tyayāt pravartate bahunānāprakāram | anyad evotpadyamā na m u tpa dy ate a nyad e va nirudhyamānaṃ ni rudhyate | NidSa 7.8 tadyathā markaṭo vṛkṣasya śākhām ālaṃbeta | t ām utsṛjyānyām ālaṃbeta | evam eva yat punar idam ucyate cittam i ti v ā mana iti vā vijñānam iti vā tat teṣāṃ teṣāṃ rātridivasānām atyayā t pūrvavad yāva n nirudhyamā na ṃ nirudhyate | NidSa 7.9 tatra śrutavān āryāś rāvakaḥ pratī tyasamu tp ādam eva sādhu ca su ṣṭhu ca yo niśa ḥ praty avekṣate | NidSa 7.10 yad uta sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhā vedanā | sa sukhaṃ vedayāna ḥ sukhā ṃ vedanā ṃ vedayāmīti ya thābhūtaṃ prajā nāt i | a syaiva su khaveda nīyasya sparśasya nir o dhād yā tajjā sukhavedanīyaṃ spa rśaṃ pratītyotpannā sukh ā v e da nā sā niruddhā sā vyupaśā nt ā sā śītībhūt ā sā astaṃ gatā | NidSa 7.11 evam eva duḥkhavedanīyaṃ saumanasyavedanīyaṃ daurmanasyaveda nīyam | NidSa 7.12 upek ṣ ā vedanīyaṃ s pa rśaṃ pratītyotpadyate up ek ṣā | sa upekṣakaḥ sa māno u pekṣāṃ vedayā m ī ti yathābhūtaṃ p r ajānā ti | a syaiva upekṣāvedanīyasya sparśasya nirodhād yā tajjā u pekṣā veda nīyaṃ sparśa ṃ pratītyotpannā upekṣā sā niruddhā sā vyupaśāntā sā śītībhūtā sā a staṃgatā | NidSa 7.13 tasyaivaṃ bhava ti | i tīmā veda nāḥ spa r śa jāḥ spar śasamudayāḥ sparśajātīyāḥ spa rśaprabhavāḥ | tasya tasya sparśasya samudayāt tās tā vedanāḥ samudayanti | tasya tasya spa rśasya nirodhāt tās tā vedanā nirudhyante vyupaśamant i śītībh avanty astaṃgacchanti | NidSa 7.14. evaṃ paśyan śru tavān āryaśrāvako rūpād api nirvidyate vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñanād a pi nirvi dyate | nirviṇṇo virajyate | virakto vimucyate | vimuktasya v i mu k t o 'smīti jñānadarśa naṃ bhavati | kṣīṇā me jātir uṣitaṃ brahma ca ryaṃ kṛtaṃ karaṇīyaṃ nāparam asmād bhavaṃ praj ā n ā mi || Sūtra 8: dvayaṃ kāṣṭhe (Zwei Hölzer) NidSa 8.1 etad eva sūtraṃ tāvad vaktavyaṃ yāvan niru dh yante vyupaśaman ti śī tībhavan ty a staṃgacchanti | NidSa 8.2 tadyathā dvayoḥ kāṣṭhayoḥ saṃ ghaṭanā t sannipātāt samavāyād agni r jāyate teja ḥ prādurbha va ti | atha tayor eva dvayoḥ kāṣṭhayoḥ nānābhāvād vinābhāvād ya uṣmā so 'n ta rhīy eta śītībhavetāṃ kāṣṭhe | NidSa 8.3 evam eva tasyaivaṃ bhavati | itīme vedanāḥ sparśajāḥ sparśasamudayāḥ sparśajātīyāḥ sparśaprabhavāḥ | tasya tasya sparśasya sam u dayāt tā s tā veda nāḥ samudayanti | ta sya ta sya sparśasya nirodhāt tās tā vedanā nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | NidSa 8.4 evaṃ paśyan śrutavān āryaśrāvakaḥ sparśād api parimuc ya t e | vedanāyāḥ saṃjñā yāḥ saṃsk ārebhyo vijñānād a pi parimucyate | parimucyate jātijarāvyādhimaraṇaśo ka parideva du ḥkhadaurmanas y opā y ā sebhyaḥ | pa r imucyate duḥkhād iti vadāmi || Sūtra 9: kāṃsī (Messingschale) NidSa 9.1 tatra bhagavān bhikṣūn ā mantraya ti sma | NidSa 9.2 saṃmṛśatha yū yaṃ mayā deśitam antaḥsaṃmarśam | NidSa 9.3 athānyataro bhikṣ ur u tthā yāsa nā d e kāmsam utta rā saṃgaṃ kṛtvā yena bhagavāṃ s t enāñjali ṃ praṇamya bhagavantam idam avocat | NidSa 9.4 ahaṃ tv evaṃ saṃmṛś āmi bhaga vatā deśitam antaḥsaṃmarśam | NidSa 9.5 .................... i va ............................................ nā rādhayati tena praśnavyākaraṇena| NidSa 9.6 tena khalu sama ye na ...... NidSa 9.W atīte 'py adhvani ye kecic chramaṇā v ā b rāhmaṇā vā yal loke priyarūpaṃ sā tarūpa ṃ ta n nityataḥ sa ma nvadrākṣuḥ | dhruvataḥ kṣemata ārogyata ātmata ātmīyataḥ samanvadrākṣus te tṛṣṇāṃ prāvardhayiṣuḥ | ye tṛṣṇāṃ prāvardhayi ṣus te upadhiṃ prāvardhayiṣuḥ | ye upadhiṃ p rāvardhayiṣus te duḥkhā ṃ p r āvardha yiṣu ḥ | ye duḥkhaṃ prāvardhayiṣus te na pari mucya nte sma j ā t ijarāv y ādhimara ṇa śokaparidevaduḥ kha daurma nasyopāyā sebhyaḥ | na parimucyante sma duḥkhād iti vadāmi | NidSa 9.X ye tu kecic chra maṇā vā brāhmaṇā vā ya l loke pri yar ū paṃ sā ta rū paṃ ta d rogataḥ samanvad r ā kṣuḥ | gaṇḍa taḥ śalyato 'ghato 'ni tyato duḥkhataḥ śūnyato 'nātmataḥ sam anvadrā kṣus te tṛ ṣṇāṃ prajahuḥ | ye tṛṣṇāṃ praja hus te u padh i ṃ prajahuḥ | ye upadhiṃ prajahu s te duḥkhaṃ prajahu s t e parimu cyan te sma jā ti jarāvyādhi maraṇaśoka pari d evaduḥkha daurmanasyo pāyā sebhyaḥ | parimucyante sma duḥkhād i ti va dāmi |{Hs.: gaṇḍa taḥ śalyato 'gato 'ni tyato } NidSa 9.Y anāgate'; py adhvani ye k e cic chramaṇā vā brahmaṇā vā yal loke pr iyarūpa ṃ sātarū pa ṃ tan nityataḥ sa manudrakṣyanti | dhruvataḥ kṣemata ārogyata ātmata ātmīyataḥ samanudrak ṣ yanti te tṛṣṇ āṃ pra vardhayiṣyanti | ye tṛṣṇā ṃ pravardhayiṣyanti te upadhiṃ pravardhayiṣyan ti | y e upadhiṃ pravardhayiṣyant i te duḥkha ṃ pravardhayi ṣyanti | ye duḥkhaṃ pravardhayi ṣya n ti te na parimokṣyante jātijarā vyādhi maraṇaśokaparidevaduḥkhadaurmana s y o pāyā s ebhyaḥ | na parimok ṣya nt e duḥkhād iti vadāmi | NidSa 9.Z ye tu keci c chra maṇ ā vā brāhmaṇā vā yal loke priya rūpaṃ sātarūpaṃ tad rogataḥ sama nudra kṣyanti | gaṇ ḍa ta ḥ śalya to 'ghato 'n i tyato du ḥkhataḥ śūnyato 'nā tma taḥ samanu d rakṣyanti te t ṛ ṣṇā ṃ prahāsyanti | ye tṛṣṇāṃ prahāsyanti te upadhiṃ prahāsyanti | ye upadhi ṃ prahās ya n ti te duḥkhaṃ prahā sya n ti | ye duḥkhaṃ prahāsya nti te parimokṣyante jātija rā vy ā dhimaraṇaśoka pari deva duḥ kha daurmanasyopāyāsebhyaḥ | parimokṣyante duḥkhād iti vadāmi || {Hs.: gaṇ ḍa ta ḥ śalya to 'gato 'n i tyato} Sūtra 10: kumbha (Topf) NidSa 10.1 kiy atā bhikṣavo bhikṣuḥ pa rim īmā ṃ sa mā naḥ parimīmāṃseta samyagduḥkhakṣayāya duḥkhasy ā nta k r iyāyai | NidSa 10.2 bha ga va nmūlakā bhadanta dharmāḥ pūrvavad yāvad bhāṣiṣye | NidSa 10.3a bhikṣu ḥ parimīmāṃsamā naḥ parimī mā ṃ sa te sa myagdu ḥkhakṣayāya duḥkhasyāntakriyāyai | atra c e t satv ānāṃ duḥkhaṃ utpadyamānam utpady eta bahu nā nāprakāram | ida ṃ duḥkhaṃ kinnidānaṃ kiṃsamudaya ṃ k iṃ jātīya ṃ kiṃpra bhavam | NidSa 10.3b sa evaṃ parimī m āṃsamāno jān āti | i daṃ duḥkham upadhinidānam upadhisam u dayam upa dhijātīyam upadhiprabhava m | upadhiś cet sarveṇa sarvaṃ sarvathā sarva m apariśeṣaṃ nirudhye tā pari śe ṣa m adh yastaṃ pa rikṣa yaṃ paryādāna ṃ ga cched duḥkham apy asya nirudhyeta | NidSa 10.3c sa yā ca duḥkha nirodhagāminī pratipat tāṃ ya thābhūtaṃ prajānāti | tathā prati pannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣu ḥ sam yagdu ḥkhakṣayā ya duḥkhasyāntakriyāyai pratipanno yad utopa dhinirodhāya | NidSa 10.4a punar aparaṃ bhikṣuḥ parimīmā ṃ samānaḥ par i mīmāṃsa te samyagduḥkhakṣayāya duḥkhasyāntakri yā yai | upadhiḥ punaḥ kinnidāna ḥ kiṃsamudayaḥ kiṃ jāt īyaḥ ki ṃ prabhava ḥ | NidSa 10.4b sa evaṃ pa rimīmāṃsamāno jānāti | upadhis tṛ ṣṇā nidānas tṛṣṇāsamudayas tṛṣṇājā tī yas tṛṣṇāprabhavaḥ | tṛṣṇā cet sa r veṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpar iśeṣam adhyastaṃ pa rikṣayaṃ paryādānaṃ gacche d upadhir apy asya nirudhyeta | NidSa 10.4c sa yā copadhinirodhagāminī prati pat tāṃ yathābhūtaṃ p ra jānāti | tathā pratipannaś ca bhavaty anudha rmacārī | ayam u cyate bhikṣuḥ samyagduḥkha kṣayāya duḥkhasyāntakriyā yai pratipanno ya d uta tṛṣṇān i rodh āya | NidSa 10.5a punar aparaṃ bhikṣuḥ parimīmāṃsamā naḥ parimīmāṃsa te samyagduḥkhakṣayāya duḥ khasyāntakriyā yai | tṛṣṇā punaḥ kinnidānā kiṃ samudayā kiṃ jātīyā kiṃprabhavā | NidSa 10.5b sa evaṃ parimīmāṃsamāno jānāti | tṛṣṇā vedanā ni dā nā vedanāsamudayā vedanājātī yā vedanāprabha vā | vedanā cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchet tṛṣṇāp y asya n i rudhyeta | NidSa 10.5c sa yā ca tṛṣṇānirodhagāminī pratipat tāṃ ya thābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta vedanānirodhāya | NidSa 10.6a punar aparaṃ bhikṣuḥ pari mīm āṃ sa mānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | vedanā punaḥ kinnidānā kiṃsamudayā kiṃjā tīyā k iṃpra bhavā | NidSa 10.6b sa evaṃ pari mīmāṃsamāno jānāti | veda nā sparśa nidānā sparśasamudayā sparśajātīyā sparśaprabhavā | sparśaś cet sarveṇa sarvaṃ sarvathā sarvam apariśeṣaṃ nirudhye tāpariśeṣam adhyastaṃ parikṣa yaṃ pa ryādānaṃ gacched ve da nā py asya nirudhy e ta | NidSa 10.6c sa yā ca vedanānirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā pratipannaś ca bhavaty anu dharmacārī | ayam ucyate bhikṣuḥ sam yagduḥkhakṣayā ya duḥkhasyāntakriyāyai pra ti panno yad uta s parśanirodhāya | NidSa 10.7a punar a paraṃ bhikṣuḥ parimīmāṃsamānaḥ pa rimīmāṃsate sa myagdu ḥkhakṣayāya duḥkhasyāntakriyāyai | spa rśa ḥ kinni dānaḥ kiṃsamudayaḥ kiṃjātīyaḥ kiṃprabha vaḥ | NidSa 10.7b sa e vaṃ parim ī māṃsamāno jānāti | spa r śaḥ ṣaḍāya tananidānaḥ ṣaḍāyata nasamudayaḥ ṣaḍāya ta na jātīyaḥ ṣaḍāyatanaprabhava ḥ | ṣaḍāyatanaṃ cet sa rveṇa sarvaṃ sarvathā sa rvam a pariśeṣaṃ nirudhyetā pariśeṣam a dhyastaṃ parikṣaya ṃ paryā dānaṃ ga c ch et s pa rśo 'py asya n i rudhyeta | NidSa 10.7c sa yā ca sparśanirodhagāminī pratipat tāṃ yathābhūtaṃ praj ānā ti | tathā pratipannaś ca bhava ty a nudhar macārī | ayam ucya te bhi kṣuḥ sa myagduḥkhakṣayāya du ḥ khasyāntakriyāyai pratipanno yad uta ṣaḍā yatananirodhāya | NidSa 10.8a punar a paraṃ bhikṣuḥ parimī māṃsamā n aḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | ṣaḍ ā yatana ṃ punaḥ kinnidānaṃ kiṃsamudayaṃ kiṃjātīyaṃ kiṃprabhavam | NidSa 10.8b sa evaṃ parimī mā ṃ samāno jānāti | ṣaḍāyatana ṃ nāmarūpanidānaṃ nāmarūpa sa mudayaṃ nāmarūpajātīya ṃ n ām arūpa prabhavam | nāmarūpaṃ ce t sarveṇa sarvaṃ sarva thā sa r va m apariśe ṣa ṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ pa ryādānaṃ gacchet ṣaḍāyatana m apy asya nirudhyeta | NidSa 10.8c sa yā ca ṣaḍāyatana niro dhagāminī pratipat tāṃ yathābhūtaṃ prajān āti | tathā pratipannaś ca bhavaty anudharmacārī | ayam u cyate bhikṣuḥ samyagduḥkhak ṣayāya duḥkhasyāntakriyāyai pratipanno yad uta nāmarūpanirodhāya | NidSa 10.9a punar a para ṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃ sate samyagduḥkhakṣay ā ya duḥkhasyānta kriyā y ai | nāmarūpaṃ punaḥ kinnidānaṃ kiṃsamudayaṃ kiṃjātīyaṃ kiṃprabhavam | NidSa 10.9b sa evaṃ parimīmāṃsamāno jānāti | nāmarūpaṃ vijñānanidānaṃ vijñānasamudayaṃ vijñānajā tīya ṃ vijñānaprabhavam | vijñānaṃ cet sarveṇa sarvaṃ sarvathā sarva m apariśeṣaṃ nirudhyetāpariśeṣam adhyastaṃ parikṣayaṃ paryādā naṃ gacchen nāmarūpam apy asya nirudhyeta | NidSa 10.9c sa yā ca nāmarūpa nirodhagāminī pratipat tāṃ yathābhūtaṃ prajānāti | tathā prati pannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagdu ḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta vijñānanirodhāya | NidSa 10.10a punar aparaṃ bhikṣuḥ parimīmāṃsamāna ḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkhasyānta k ri yāyai | vijñānaṃ punaḥ kinnidānaṃ kiṃ jātīyaṃ kiṃ prabhava ṃ kiṃsamudayam NidSa 10.10b sa evaṃ parimīmāṃsamāno jānāti | vijñānaṃ saṃskārasamudayaṃ saṃskārajātīyaṃ saṃ skāra prabhavam | sa puṇyān abhisaṃ skārān abhi saṃskar oti | puṇyopagam apy asya bhavati vijñānam | apuṇyān abhisa ṃ skārān abhisaṃ ska roti | apuṇyopagam apy asya bhavati vijñānam | ānijyān abhisaṃskārān abhisaṃskaroti | ānijyopagam apy a sya bhavati vijñānam | tad ane naiva paryā y e ṇa veditavyaṃ yad vijñānam a p i sa ṃskāranidānaṃ saṃskā rasamu dayaṃ saṃskārajātīyaṃ saṃ skāra prabhavam | saṃskārāś ce t sarv eṇa sarvaṃ sarvathā sarvam apariśeṣaṃ ni rudhye tāpariśeṣa m adhyastaṃ parikṣa yaṃ paryādānaṃ gacched vijñā nam apy asya nirudhyeta | NidSa 10.10c sa yā ca vijñānanirodhag āmi nī pratipat tāṃ ya thā bhūta ṃ prajānā ti | tathā pra tipa nnaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ sa myagduḥkha kṣayāya duḥkhasyāntakriyāyai pra t ipanno yad uta saṃskāra nirodhāya | NidSa 10.11a punar aparaṃ bhikṣuḥ parimīmāṃsamānaḥ parimīmāṃsate samyagduḥkhakṣayāya duḥkha syāntakriyā yai | saṃskā rāḥ pu naḥ kinni dānāḥ kiṃsamudayāḥ kiṃjātīyāḥ kiṃprabhavāḥ | NidSa 10.11b sa evaṃ parimīmāṃsamāno jānāti | saṃskā rā avidyā nidānā a vidyāsamuda yā avi dyājātiyā a vidyāprabhavāḥ | sa puṇyān abhisaṃskārān abhisaṃskaroty avidyā pratyayān | apuṇyān apy ānijyān apy abhisaṃskārān abhisaṃska roty avidyāpratyayān | tad anenaiva paryāye ṇa ve ditavyaṃ yat saṃskā rā apy avidyā nidānā avidyāsamudayā avidyājātīyā avidyā prabhavāḥ | avidyā cet sarveṇa sarvaṃ sarvathā sarvam apari śeṣaṃ nirudhyetāpāriśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacche t saṃskārā apy asya nirudhyeran | NidSa 10.11c sa yā ca saṃskāranirodhagāminī pratipat tāṃ yathā bhū taṃ prajā nāti | tathā pratipannaś ca bhavaty anudharmacārī | ayam ucyate bhikṣuḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai pratipanno yad uta a v idyānirodhāya | NidSa 10.12 kiṃ ma n y adh ve bhikṣa vo ya sya bhi kṣor avidyā viraktā bhavati vidyotpannā api tu sa punar api puṇyān abhisaṃskā r ān abh i saṃskuryād avidyāpra tya yā n | a puṇyān apy ānijyān abhisa ṃskā rān abhi saṃ sku ryād av i dyā pratyayān | NidSa 10.13 no bhadanta | tat kasmād dhetoḥ | yataś ca śrutavata āryaśrāvakasyāvidyā v i raktā vidyotpannā tasyāvidy āniro dhāt saṃskāranirodhaḥ | saṃs k āran ir odhā d vi j ñ ā na ni r o dhaḥ pūrvava d yāva n nirodho bhavatīti | NidSa 10.14 sādhu sādhu bhikṣavaḥ | ahaṃ caivaṃ vadāmi yūyaṃ caivaṃ prajānīdhvam | yathā teṣāṃ teṣāṃ dha rmāṇām utpādā t te te dharmā utpadyant e | te ṣāṃ teṣāṃ dharmā ṇāṃ nirodhā t te te dharmā nirudhyante vyupaśamanti śītībhavanty astaṃgacchanti | NidSa 10.15 yataś ca śrutavata ārya śr āvakasyāvidyā vira kt ā bhavati vidyotpannā | sa kāyapa ryantikāṃ ve danā ṃ vedayānaḥ kāyaparyantikāṃ vedanā ṃ vedayāmīti yathābhūtaṃ prajānā ti | jī vita paryantikāṃ ve danā ṃ vedayāno j īvitaparyantikā ṃ v eda nāṃ ve dayāmīti yathābhūtaṃ prajānāti | bhedāc ca kāyasyordhvaṃ jīvitaparyādānād ihaivāsya sarvāṇi vedayitavyāny apariśeṣaṃ nirudhyante | apariśeṣam adhyastaṃ parikṣayaṃ paryādānaṃ gacchanti | NidSa 10.16 tad yathā balavān puruṣaḥ soṣmāt kumbhakārapākāt soṣmaṃ kumbhaṃ gṛhītvā same pṛthi vī pradeśe upanikṣipeta tasya ya uṣmā so 'ntarhīyeta śītībhavey u ḥ ka pālāni | evam eva yataś ca bhikṣor a v idyā viraktā bhavati vidyotpannā sa kāyaparyantikā ṃ vedanā ṃ vedayānaḥ kāyaparyantikāṃ vedan ā ṃ vedayāmīti yath ābhūtaṃ prajānāti pūrvavad yāvat parikṣayaṃ paryādānaṃ gacchanti // Sūtra 11: yo vadet (Wenn einer sagt) NidSa 11.1 vadeta bhi k ṣus tīrṇā m e kāṃkṣā vigatā me kathaṃka thā | atrocchi nno me dṛṣṭiśalyaḥ | {so Ed.: namety utāvartate; cf. SWTF s.v. pratyudāvṛt} na me pratyudāvartate mānasaṃ paritasyam upādāya | katha ṃ syād dhi me ātmā | NidSa 11.2 tasya bhikṣor dhārmyā ṃ kath āyāṃ ka th yamānāyām āryā yāṃ lok o ttarāyāṃ yad utāsm i n satīdaṃ bha va ty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ pūrvavad yāvat sam uda yo nirodhaś ca bhavati | NidSa 11.3 ity evaṃrūpāyāṃ kathāyāṃ kathyamānāyāṃ bhavati kāṃkṣā bhavati vic i kitsā aprapte prāptasaṃjñy anadhigate 'dhigatasaṃjñy asākṣākṛte sākṣākṛtasaṃjñī duḥkhī durmanā vipratisārī vihanyate vigatam āpadyate | NidSa 11.4 tat kasmād dhetoḥ | gaṃbhīram idaṃ sth ā na ṃ yad uta idaṃpratyayatā pratītyasamutpā daḥ | idam api sudurdarśataraṃ padaṃ yad uta sarvopadhipratiniḥsargas tṛṣṇākṣayo virāgo nirodho nirvāṇam | NidSa 11.5 dvayam idaṃ saṃskṛtañ cāsaṃskṛtañ ca | tat r a saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvam api | asaṃskṛtasya naivotpādaḥ prajñāyate na vyayo na sthityanyathātvam | NidSa 11.6 iti hi bhikṣavo duḥkhāḥ saṃskārāḥ | śā nta ṃ nirvāṇam | h e tusamudayād duḥkhasamudayaḥ | hetunirodhā d duḥkhanirodhaḥ | chinnaṃ vartma na pravartate | apratisandhi nirudhyate | eṣa evānto duḥkhasya | NidSa 11.7 tatra bhikṣavaḥ kaḥ parini r vṛtaḥ anyatra yad duḥkhaṃ tan niruddhaṃ tad vyupaśāntaṃ tac chītībhūtaṃ tad astaṃgatam | śāntam idaṃ padaṃ yad uta sarvopadhiprati niḥ sargas tṛṣṇākṣayo virāgo nirodho nirvāṇam // Sūtra 12: nivṛta (Gehemmt) NidSa 12.1 avidyayā nivṛtasya bālasya tṛṣṇayā saṃyuktasyaivam ayam bāl a syā śrutava taḥ pṛthagjanasya savijñānakaḥ kāya ḥ samudāgataḥ | ity ayañ cāsya savijñānakaḥ kāyo bahirdhā ca nāmarūpam | evaṃ dvayam | NidSa 12.2 dvayaṃ khalu pratītya spa r śaḥ | ṣaḍ imā ni sparśāyatan āni yaiḥ spṛṣṭaḥ spṛṣṭo bālo 'śrutavān pṛ thagjanaḥ sukhaduḥkhaṃ pratisaṃvedayati | ato vā punar upādāyaiteṣāṃ vānyatamena | NidSa 12.3 katamāni ṣaṭ | ca kṣuḥ sparśāyata na m | śro traṃ ghrā ṇaṃ jihvā kāyo manaḥ sparśāyatanam | NidSa 12.4 avidyayā nivṛtasya paṇḍitasya tṛṣṇayā saṃyuktasyaivam ayam paṇḍ itasya savijñānakaḥ kāyaḥ samudāgataḥ | ity ayañ cāsya savijñānakaḥ kāyo ba hirdhā ca nāmarūpam | evaṃ dvayam | NidSa 12.5 dvayaṃ khalu pratītya sparśaḥ | ṣaḍ imāni spa rśāyata nāni yai ḥ spṛṣṭaḥ spṛṣṭaḥ paṇḍi taḥ sukhaduḥkhaṃ pratisaṃ v eda ya ti | ato vā punar upā dāyai teṣāṃ vānyatamena | NidSa 12.6 katamāni ṣaṭ | cakṣuḥ sparśāyatanaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ | NidSa 12.7 i ti bhikṣavo ko viśesaḥ ko 'bhiprāyaḥ k in n ānā karaṇaṃ bālapaṇḍitayor mamāntike brahmacaryavāsāya | NidSa 12.8 bhagavanmūlakā bhadanta dharmāḥ pūrvavad yāvad bhāṣiṣye | NidSa 12.9 yayāvidyayā nivṛtasya bālasyāśrutavataḥ pṛthagjanasya yayā ca tṛṣṇayā saṃyuktasyāyaṃ savijñānakaḥ kāyaḥ samudāgatas tasya sā ca avidyā aprahīṇā sā ca tṛṣṇā aparikṣīṇā | sa tasyā avidyāyā aprahāṇāt tasyāś ca tṛṣṇāyā aparikṣayāt kāyasya bhedāt paraṃmaraṇāt kāyopago bhavati | sa kāyopagaḥ san na parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | na parimucyate duḥkhād iti vadāmi | NidSa 12.10 tat kasmād dhetoḥ | nācārṣīd bālaḥ pūrve brahmacaryeṣaṇāṃ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | tasmāt sa kāyasya bhedāt paraṃmaraṇāt kāyopago bhavati | sa kāyopagaḥ san na parimucyate pūrvavad yāvad duḥkhād iti vadāmi | NidSa 12.11 yayā nv avidyayā nivṛtasya paṇḍitasya yayā ca tṛṣṇayā samyuktasya savijñānakaḥ kāyaḥ samudāgatas tasya sā ca avidyā prahīṇā sā ca tṛṣṇā parikṣīṇā | sa tasyā avidyāyāḥ prahāṇāt tasyāś ca tṛṣṇāyāḥ parikṣayāt kāyasya bhedāt paraṃmaraṇān na kāyopago bhavati | sa na kāyopagaḥ san parimucyate jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ | parimucyate duḥkhād iti vadāmi | NidSa 12.12 tat kasmād dhetoḥ | acārṣīt paṇḍitaḥ pūrve brahmacaryeṣaṇāṃ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | tasmāt sa kāyasya bhedāt paraṃmaraṇān na kāyopago bhavati | sa na kāyopagaḥ san parimucyate pūrvavad yāvad duḥkhād iti vadāmi | NidSa 12.13 ayaṃ bhikṣavo viśeṣo 'yam abhiprāya idan nānākaraṇaṃ bālapaṇḍita yo r mamāntike brahmacaryavāsāya // Sūtra 13: na yuṣmākam (Nicht euch) NidSa 13.1 nāyaṃ bhikṣavaḥ kāyo yuṣmākaṃ nāpy anyeṣām | ṣaḍ imāni sparśāyatanāni pūrvam abhisaṃskṛtāny abhisañcetitāni | paurāṇaṃ karma veditavyam iti vadāmi | NidSa 13.2 katamāni ṣaṭ | cakṣuḥ sparśāyatanam | śrotraṃ ghrāṇaṃ ji h v ā kāyo manaḥ sparśāyatanam | NidSa 13.3 tatra śrutavān āryaśrāvakaḥ pratītyasamutpādam eva sādhu ca suṣṭhu ca yoniśaḥ pratyavekṣate | NidSa 13.4 yadutāsmin sati ṣaḍ vijñānakāyā bhavanti | ṣaṭ sparśakāyāḥ ṣaḍ vedanākāyāḥ ṣaṭ saṃjñākāyāḥ ṣaṭ cetanākāyā bhavanti | yadutāsmin saty evam āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti | evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati | NidSa 13.5 evaṃ hi sahetuḥ sapratyayo lokaḥ samudeti | evaṃ hi sahetoḥ sapratyayasya lokasya samudayo bhavati | NidSa 13.6 yadutāsminn asati ṣaḍ vijñānakāyā na bhavanti | ṣaṭ sparśakāyāḥ ṣaḍ vedanākāyāḥ ṣaṭ saṃjñākāyāḥ ṣaṭ cetanākāyā na bhavanti | yadutāsminn asaty evam āyatyām jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante | evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati | NidSa 13.7 yataś ca śrutavatāryaśrāvakeṇa lokasamudayaś ca lokanirodhaś ca yathābhūtaṃ samyakprajñayā sudṛṣṭo bhavati suviditaḥ sujuṣṭaḥ supratividdhaḥ | ayam ucyate āryāśrāvakaḥ | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate 'vagāḍhaprāptaḥ paryavagāḍhaprāptaḥ śaikṣeṇa jñānena śaikṣeṇa darśanena lokasyodayāstaṃgāminyā prajñayā samanvāgata āryayā nairyāṇikayā nairvedhikayā niryāti tatkaraḥ samyagduḥkhakṣayāya duḥkhasyāntakriyāyai | NidSa 13.8 tat kasmād dhetoḥ | tathā hi śrutavatāryaśrāvakeṇa lokasamudayaś ca lokanirodhaś ca yathābhūtaṃ samyakprajñayā sudṛṣṭaḥ suviditaḥ supratividdhaḥ // Sūtra 14: (pratītya) NidSa 14.1 pratītyasamutpādaṃ vo bhikṣavo deśayiṣye pratītyasamutpannāṃś ca dharmān | tāñ chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | NidSa 14.2 pratītyasamutpādaḥ katamaḥ | yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā yāvat samudayo bhavati | NidSa 14.3 avidyāpratyayāḥ saṃskārā ity utpādād vā tathāgatānām anutpādād v ā sth itā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajat i vivaraty uttānīkaroti deśay ati sa ṃ prakāśayati yadutāvidyāpratyayāḥ saṃskārāḥ | NidSa 14.4 yāvaj NidSa 14.5 jātipratyayaṃ jarāmaraṇam ity utpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati yaduta jātipratyayaṃ jarāmaraṇam | NidSa 14.6 i t i yātra dharmatā dharmasthititā dharmaniyāmatā dharmayathātathā avitathatā ananyathā bhūtaṃ satyatā tattvatā yāthātathā aviparītatā aviparyastatā idaṃpratyayatā pratītyasamutpādānulomatā ayam ucyate pratītyasamutpādaḥ | NidSa 14.7 pratītyasamutpannā dharmāḥ katame | avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ | ima ucyante pratītyasamutpannā dharmāḥ | NidSa 14.8 yataś ca śrutavatāryaśrāvakeṇa pratītyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭā bhavanti | NidSa 14.9 sa na pūrvāntaṃ pratisarati | kin nv aham abhūvam atīte 'dhvani | aho svin nāham atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani | kathaṃ nv aham abhūvam atīte 'dhvani | NidSa 14.10 aparāntaṃ vā na pratisarati | kin nu bhaviṣyāmy anāgate 'dhvani | aho svin na bhaviṣyāmy anāgate 'dhvani | ko nu bhaviṣyāmy anāgate 'dhvani | kathaṃ nu bhaviṣyāmy anāgate 'dhvani | NidSa 14.11 adhyātmaṃ vākathaṃkathībhavati | kiṃ svid idam | kathaṃ svid idam | ke santaḥ ke bhaviṣyāmaḥ | ayaṃ satvaḥ kuta āgataḥ | sa itaś cyutaḥ kutragāmī bhaviṣyati | NidSa 14.12 yāni tāny ekatyānāṃ śramaṇabrāhmaṇānāṃ pṛthalloke dṛṣṭigatāni tadyathā ātmavādapratisaṃyuktāni satvavādapratisaṃyuktāni jīvavādapratisaṃyuktāni ko tū halamaṅgalavādapratisaṃyuktani tāny asya tasmin samaye prahīṇāni bhavanti parijñātāny ucchinnamūlāni tālamastakavad anābhavagatikāny āyatyām anutpādadharmāṇi | NidSa 14.13 tat kasmād dhetoḥ | tathā hi śrutavatāryaśrāvakeṇa prat ī tyasamutpādaś ca pratītyasamutpannāś ca dharmā yathābhūtaṃ samyakprajñayā sudṛṣṭāḥ sujuṣṭāḥ suviditāḥ supratividdhāḥ // Sūtra 15: śūnyatā (die Leere) NidSa 15.1 kuruṣu nidānam | NidSa 15.2 tatra bhagavān bhikṣūn āmantrayati | NidSa 15.3 dharmaṃ vo deśayiṣye ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ yāvat prakāśayiṣye | yad uta mahāśūnyatānāma dharmaparyāyas tac chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | NidSa 15.4 mahāśūnyatādharmaparyāyāḥ katamāḥ | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā yāvat samudayo bhavati | NidSa 15.5a jātipratyayaṃ jarāmaraṇam iti | tatra ko jarāmaraṇaṃ kasya vā jarāmaraṇam iti hi syuḥ praṣṭāra iti ya evaṃ vaded ayaṃ jarāmaraṇam asya vā jarāmaraṇam | yaś caivaṃ vadet taj jīvaṃ tac charīram anyaj jīvam anyac charīram | ubhayam etad ekam | vyañjanam atra nānā | NidSa 15.5b taj jīvaṃ tac charīram iti dṛṣṭau satyāṃ brahmacaryavāso na bhavati | anyaj jīvam anyac charīram iti bhikṣavo dṛṣṭau satyāṃ brahmacaryavāso na bhavati | ity etāv ubhāv antāv anupagamyāsti madhyamā pratipad āryā lokottarā yathābhūtā aviparītā samyagdṛṣṭiḥ | yad uta jātipratyayaṃ jarāmaraṇam | NidSa 15.6 evaṃ jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vijñānam | NidSa 15.7a avidyāpratyayāḥ saṃskārā iti | tatra kaḥ saṃskārāḥ kasya vā saṃskārā iti hi syuḥ praṣṭāra iti ya evaṃ vaded ayaṃ saṃskārā asya vā saṃskārāḥ | yaś caivaṃ vadet taj jīvaṃ tac charīram anyaj jīvam anyac charīram | ubhayam etad ekam | vyañjanam atra nānā | NidSa 15.7b taj jīvaṃ tac charīram iti bhikṣa vo dṛ ṣṭau sa tyāṃ brahmacaryavā so na bhavati | anyaj jīvam anyac charīram iti dṛṣṭau satyāṃ brahmacaryavāso na bhavati | ity etāv ubhāv antāv anupagamyāsti madhyamā pratipad āryā lokottarā yathābhūtā aviparītā samyagdṛṣṭiḥ | yad utāvidyāpratyayāḥ saṃskārāḥ | NidSa 15.8a yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā NidSa 15.8b tasya ko jarāmaraṇaṃ kasya vā jar āmaraṇam | NidSa 15.8c avidyāvirāgād vidyotpādād evam asya taj jarāmaraṇaṃ prahīṇaṃ bhavati parijñātam ucchinnamūlaṃ tālamastakavad anābhavagatikam āyatyām anutpāda dharma | NidSa 15.9a yataś ca bhikṣor avidyā viraktā bhavati vidyotpannā NidSa 15.9b tasya ko jātir bhava upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vijñānam | NidSa 15.10b tasya kaḥ saṃskārāḥ kasya vā saṃ skārāḥ | NidSa 15.10c avidyāvirāgād vidyotpādād evam asya te saṃskārāḥ prahiṇā bhavanti parijñātā ucchinnamūlās tālamastakavad anābhava ga tikam āyatyām anutpādadharmāṇaḥ | NidSa 15.11a ya taś ca bhikṣor avidyā viraktā bhavati vidyotpannā NidSa 15.11b tasyāvidyānirodhā t saṃskāranirodho yāvan mahato duḥkhaskandhasya nirodho bhavati | NidSa 15.12 ayam ucyate mahāśūnyatānāma dharmaparyāyaḥ | NidSa 15.13 dharmaṃ vo deśayiṣye ādau kalyāṇaṃ madhye pūrvavad iti me yad uktam idaṃ tat pratyuktam // Sūtra 16: ādisūtra NidSa 16.1 pratītyasamutpādasya vo bhikṣava ādiñ ca deśayiṣye vibhaṅgañ ca | tac chṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye | NidSa 16.2 pratītyasamutpādasyādiḥ katamaḥ | yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ pūrvavad yāvat samudayo bhavati | ayam ucyate pratītyasamutpādasyādiḥ | NidSa 16.3 vibhaṅgaḥ katamaḥ | NidSa 16.4 avidyāpratyayāḥ saṃskārā ity avidyā katamā | yat tat pūrvānte ajñānam aparānte ajñānaṃ pūrvāntāparānte ajñānam adhyātme ajñānaṃ bahirdhā ajñānam adhyātmabahirdhā ajñānaṃ karmaṇy ajñānaṃ vipāke ajñānaṃ buddhe ajñānaṃ dharme ajñānaṃ saṃghe ajñānaṃ duḥkhe ajñānaṃ samudaye nirodhe mārge ajñānaṃ hetāv ajñānaṃ hetusamutpanneṣu dharmeṣv ajñānaṃ kuśalākuśaleṣu sāvadyānavadyeṣu sevitavyāse vi tavyeṣu hīnapraṇīteṣu kṛṣṇaśukleṣu pratibhāgapratītyasamutpanneṣu dharmeṣv ajñānam | ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūtam asaṃprativedha iti | yatra tatrājñānam adarśanam anabhi sa mayas tamaḥ saṃmoho avidyānu śayaḥ | ayam ucyate avidyā | NidSa 16.5 avidyāpratyayāḥ saṃskārā iti saṃskārāḥ katame | trayaḥ saṃskārāḥ | kāyasaṃskāro vāksaṃskāro manaḥsaṃskāraḥ | NidSa 16.6 saṃskārapratya yaṃ vijñānam iti vi jñ ā na ṃ katarat | ṣaḍ vijñānakāyāḥ | cakṣur vijñānaṃ śrotraghrāṇajihvākāyamano vijñānam | NidSa 16.7 vijñānapratyayaṃ nāmarūpam iti nāmarūpaṃ katarat | catvāro 'rūpiṇaḥ skandhāḥ / vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaḥ | rūpaskandhaḥ katarat | yat kiñcid rūpaṃ sarvaṃ tac catvāri mahābhūtāni | catvāri ca mahābhūtāny upādāya itīdaṃ ca rūpaṃ | pūrvakaṃ ca nāma | tad ubhayaṃ nāmarūpam | ity ucyate nāmarūpam | NidSa 16.8 nāmarūpapratyayaṃ ṣaḍāyatanam iti ṣaḍāyatanaṃ katarat | ṣaḍ ādhyātmikāny āyatanāni | cakṣur ādhyātmikam āyatanaṃ śrotraghrāṇajihvākāyamana ādhyātmikam āyatanam | NidSa 16.9 ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ | ṣaṭ sparśakāyāḥ | cakṣuḥ saṃsparśaḥ | śrotraghrāṇajihvākāyamanaḥ saṃ sparśaḥ | NidSa 16.10 sparśapratyayā vedaneti vedanā katamā | tisro vedanāḥ | sukhā vedanā duḥkhā aduḥkhāsukhā ca | NidSa 16.11 vedanāpratyayā tṛṣṇeti tṛṣṇā katamā | tisras tṛṣṇāḥ | kāmatṛṣṇā rūpatṛṣṇā ārūpyatṛṣṇā | NidSa 16.12 tṛṣṇāpratyayam upādānam iti upādānaṃ katarat | catvāry upādānāni | kāmopādānaṃ dṛṣṭyupādānaṃ śīlavratopādānam ātmopādānaṃ ca | NidSa 16.13 upādānapratyayo bhava iti bhavaḥ katamaḥ | trayo bhavāḥ | kāmabhavo rūpabhava ārūpyabhavaḥ | NidSa 16.14 bhavapratyayā jātir iti jātiḥ katamā | yā teṣāṃ teṣāṃ satvānāṃ tasmin tasmin satvanikāye jātiḥ sañjātir avakrāntir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilābho dhātupratilābha āyatanapratilābho jīvitendriyasya prādurbhāvaḥ | iyam ucyate jātiḥ | NidSa 16.15 jātipratyayaṃ jarāmaraṇam iti jarā katamā | yat tat khālityaṃ pālityaṃ valipracuratā jīrṇatā bhagnatā kubjagopānasīvaṅkatā khurukhurupraśvāsakāyatā purataḥ prāgbhārakāyatā daṇḍaviṣṭaṃbhanatā tilakāḍaracitagātratā dhandhatvaṃ hāniḥ parihāṇir indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ | iyam ucyate jarā | NidSa 16.16 maraṇaṃ katarat | yat teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikāyāc cyutiś cyavanaṃ bhedo 'ntarhāṇir āyuṣo hānir uṣmaṇo hānir jīvitasya nirodhaḥ skandhānāṃ nikṣepaṇaṃ maraṇaṃ kālakriyā | idam ucyate maraṇam | itīdañ ca maraṇam | pūrvikā ca jarā | tad ubhayaṃ jarāmaraṇam ity ucyate | NidSa 16.17 ayam ucyate pratītyasamutpādavibhaṅgaḥ | NidSa 16.18 pratītyasamutpādasya vo ādiñ ca deśayiṣye vibhaṅgañ ca iti me yad uktam idaṃ tat pratyuktam // Sūtra 17: bhikṣu (Mönch) NidSa 17.1 anyataro bhikṣur yena bhagavāṃs tenopaja gāma | up e tya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur bhagavantam idam avocat | NidSa 17.2 kin nu bhagavatā pratītyasamutpādaḥ kṛta aho svid anyaiḥ | NidSa 17.3 na bh i kṣ o mayā pratītyasamutpādaḥ kṛto nāpy anyaiḥ | NidSa 17.4 api tūtpādād vā tathāgatānām anutpādād vā sthitā eveyaṃ dharmatā dharmasthitaye dhātuḥ | taṃ tathāgataḥ svayam abhijñāyābhisaṃbuddhyākhyāti prajñapayati prasthāpayati vibhajati vivaraty uttānīkaroti deśayati saṃprakāśayati | NidSa 17.5 yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā yāvat samudayo nirodhaś ca bhavati // Sūtra 18: brāhmaṇa NidSa 18.1 anyataro brāhmaṇo yena bhagavāṃs tenopajagāma | upetya bhagavatā sārdhaṃ sammodanīṃ saṃrañjanī ṃ kathā ṃ vividhāṃ upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇaḥ sa brāhmaṇo bhagavantam idam avocat | NidSa 18.2 kin nu bho gautama sa karoti sa pratisaṃvedayati | avyākṛtam idaṃ brāhmaṇa mayā sa karoti sa pratisaṃvedayati | NidSa 18.3 kin nu bho gautama anyaḥ karoty anyaḥ pratisaṃvedayati | etad api brāhmaṇa avyākṛtaṃ mayā anyaḥ karoty anyaḥ pratisaṃvedayati | NidSa 18.4 kin nu bho gautama sa karoti sa pra tisaṃvedayatīti pṛṣṭo avyākṛtam iti vadasi | anyaḥ karoty anyaḥ pratisaṃvedayatīti pṛṣṭo avyākṛtam iti vadasi | ko nu bho gautama asya bhāṣitasyārtho draṣṭavyaḥ | NidSa 18.5 sa karoti sa pratisaṃvedayatīti brāhmaṇa śāśvatatve paraiti | anyaḥ karoty anyaḥ pratisaṃvedayatīty ucchede paraiti | NidSa 18.6 ity etāv ubhāv antāv an u pagamya madhyamayā prati pa dā tathāgat o dharmaṃ deśayati | NidSa 18.7 yadutāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yadutāvidyāpratyayāḥ saṃskārā iti yāvat samudayo ni ro dhaś ca bhavati | Sūtra 19: Kātyāyanaḥ NidSa 19.1 bhagavān nādikāyāṃ viharati guñjakāvasathe | NidSa 19.2 athāyuṣmān sandhākātyāyano yena bhagavāṃs tenopajagāma | upetya bhagavatpādau śirasā vanditvaikānte 'sthāt | ekāntasthita āyuṣmān sandhākātyāyano bhagavantam idam avocat | NidSa 19.3 samyagdṛṣṭiḥ samyagdṛṣṭir iti bhadanta ucyate | kiyatā samyagdṛṣṭir bhavati | kiyatā tathāgataḥ samyagdṛṣtiṃ prajñapayamānaḥ prajñapayati | NidSa 19.4 evam ukto bhagavān āyuṣmantaṃ sandhākātyāyanam idam avocat | NidSa 19.5a dvayaṃ niśrito 'yaṃ kātyāyana loko yad bhūyasāstitāñ ca niśrito nāstitāñ ca | upadhyupādānavinibaddho 'yaṃ kātyāyana loko yad utāstitāñ ca niśrito nāstitāñ ca | etāni ced upadhyupādānāni cetaso 'dhiṣṭhānābhiniveśānuśayān nopaiti nopādatte nādhitiṣṭhati nābhiniviśaty ātmā meti | NidSa 19.5b duḥkham idam utpadyamānam utpadyate | duḥkhaṃ nirudhyamānaṃ nirudhyate | atra cen na kāṅkṣati na vicikitsati | aparapratyayaṃ jñānam evāsya bhavati | NidSa 19.6 iyatā kātyāyana samyagdṛṣṭir bhavati | iyatā tathāgataḥ samyagdṛṣṭiṃ prajñapaymānaḥ prajñapayati | NidSa 19.7 tat kasmād dhetoḥ | lokasamudayaṃ kātyāyana yathābhūtaṃ samyakprajñayā paśyato yā loke nāstitā sā na bhavati | lo ka nirodhaṃ yathābhūtaṃ samyakprajñayā paśyato yā loke 'stitā sā na bhavati | NidSa 19.8 ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ deśayati | NidSa 19.9 yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārā iti pūrvavad yāvat samudayo nirodhaś ca bhavati | NidSa 19.10 asmin khalu dharmaparyāye bhāṣyamāṇa āyuṣmataḥ sandhākātyā ya nasyānupādāyāsravebhyaś c i ttaṃ vimuktam | Sūtra 20: acela (Nacktgänger) NidSa 20.1 bhagavān rājagṛhe viharati gṛdhrakūṭe parvate | NidSa 20.2 atha bhagavān pūrvāhṇe nivasya pātracīvaram ādāya gṛdhrakūṭaparvatād avatīrṇo rājagṛhaṃ piṇḍāya prāviśat | NidSa 20.3 tena khalu samayenācelakā śya po rājagṛhaṃ gocarāya prasṛto 'bhūt kenacid eva karaṇīyena | adrākṣīd acelakāśyapo bhagavantaṃ dūrata eva | dṛṣṭvā ca punar yena bhaga vāṃ s tenopajagāma | upetya bhaga va n tam idam avocat | NidSa 20.4 pṛcchāma bho gautama kañcid eva pradeśam | saced avakāśaṃ kuryāt praśnasya vyākaraṇāya | NidSa 20.5 akālas tāvat tava kāśyapa praśnasya vy ā karaṇāya | rājag ṛ haṃ tāva t piṇḍāya caritavyam | bahir ārāmaṃ gaccha | tatra te kālo bhaviṣyati praśnasya vyākaraṇāya | NidSa 20.6 dvir apy evam eva v ā cyam | NidSa 20.7 trir apy acelakāśyapo bhagava n tam idam avocat | syād bho gautamāsmākaṃ vāntarāyo bhavati gautamasyānyathātvam | ihaiva vayaṃ bhavantaṃ gautamaṃ pṛcchāmaḥ | saced avakāśaṃ k u ryā ḥ praśnasya vyākaraṇāya | NidSa 20.8 pṛccha kāśyapa yad yad evākāṅkṣase | NidSa 20.9a kin nu bho gautama svayaṃkṛtaṃ duḥkham | avyākṛtam idaṃ mayā kāśyapa svayaṃkṛtaṃ duḥkham | NidSa 20.9b kin nu bho gautama parakṛtaṃ duḥkham | etad api kāśyapa avyākṛtaṃ mayā parakṛtaṃ duḥkham | NidSa 20.9c kin nu bho gautama svayaṃkṛtañ ca parakṛtañ ca duḥkham | etad api kāśyapa avyākṛtaṃ mayā svayaṃkṛtañ ca parakṛtañ ca duḥkham | NidSa 20.9d kin nu bho gautama asvayaṃkāraparakārahetusamutpannaṃ duḥkham | etad api kāśyapa avyākṛtaṃ mayā asvayaṃkāraparakārahetusamutpannaṃ duḥkham | NidSa 20.10 k i n nu bho gautama svayaṃkṛtaṃ duḥkham iti pṛṣṭo 'vyākṛtam iti vadasi parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ duḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | kin nu bho gautama nāsty eva duḥkham | NidSa 20.11 na kāśyapa nāsty eva duḥkham iti tv asty eva duḥkham | NidSa 20.12 sādhu me bhavān gautamas tathā dharmaṃ deśayatu yathāhaṃ duḥkhaṃ jāneyaṃ duḥkhaṃ paśyeyam | NidSa 20.13a sā eva kāśyapa vedanā sa vettīti yasyaivaṃ syāt svayaṃkṛtaṃ duḥkham evam ahaṃ na vadāmi | NidSa 20.13b anyā vedanā anyo vettīti yasyaivaṃ syāt parakṛtaṃ duḥkham evam ahaṃ na vadāmi | NidSa 20.13c vedanābhibhūtasyaivā sataḥ pare duḥkhaṃ samavadadhatīti yasyaivaṃ syāt svayaṃkṛtañ ca parakṛtañ ca duḥkham evam apy ahaṃ na vadāmi | NidSa 20.13d dasatsu ca pratyayeṣu duḥkhā ni sa nt ī ti ya syaivaṃ syād asvayaṃkāraparakārahetusamutpannaṃ duḥkham evam ahaṃ na vadāmi | NidSa 20.14 ity etāv ubhāv antāv anupagamya madhyamayā pratipadā tathāgato dharmaṃ d e śaya ti | ya d utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate pūrvavad yāvat samudayo nirodhaś ca bhavati | NidSa 20.15 asmin khalu dharmaparyāye bhāṣyamāṇe 'celakāśyapasya virajo vigatamalaṃ dharmeṣu dharmacakṣur utpannam | NidSa 20.16 athācelakāśyapo dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṣas tīrṇavicikitso 'para pra tyayo 'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāpto yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat | NidSa 20.17 abhikkrānto 'haṃ bhadanta abhikkrāntaḥ | eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsākaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatam abhiprasannam | NidSa 20.18 athācelakāśyapo bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ | NidSa 20.19 athācelakāśyapo 'ciraprakrānto bhagavato 'ntikād gavā taruṇavatsayā jīvitād vyaparopitaḥ | tasya maraṇasamaye vi prasa nnānīndriyāṇi pariśuddho mukhavarṇaḥ paryavadātas tvagvarṇaḥ | NidSa 20.20 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivasya pātrac ī vara m ādāya rājagṛhaṃ piṇḍāya prāviśan | aśrauṣuḥ saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya carantaḥ | yo 'sāv acelakāśyapo bhagavantaṃ rāja gṛhe praśnaṃ pṛṣṭavān so 'ciraprakrānto bhaga va to 'nti kā d gavā taruṇavatsayā jīvitād vyaparopitaḥ | tasya maraṇasamaye vi pra sannānīndriyāṇi pariśuddho mukhavarṇaḥ paryavadātas tvagvarṇaḥ | NidSa 20.21 śrutvā ca punā rājagṛhaṃ piṇḍāya caritvā kṛ ta bha k takṛtyāḥ paścādbhaktapiṇḍapātaṃ pratikrāntāḥ | pātracīvaraṃ pratiśamya pādau prakṣālya yena bhagavāṃs tenopajagmuḥ | upetya bhagavatpādau śirasā vanditvaikānte nyaṣīdan | ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan | NidSa 20.22 iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivasya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāviśāma | aśrauṣma vayaṃ saṃba hu lā bhikṣavo rājagṛhaṃ piṇḍā ya carantaḥ pūrvavad yāvat paryavadātas tva gva rṇaḥ | tasya bhadanta kā gatiḥ kopapattiḥ ko 'bhisaṃparāyaḥ | NidSa 20.23 dravyajātīyaḥ sa bhikṣavaḥ kulaputraḥ | pratyabhijñāsīc ca me dharmeṣv anudharmam | na ca m e viheṭhitavān dharmādhikārikī ṃ kathāṃ v y āk ṛtā ṃ sa kulaputraḥ | kuruta tasya śarīre śarīrapūjām iti | NidSa 20.24 tatra bhagavān acelakāśyapaṃ pa ramaṃ vyākaraṇam akārṣīt // Sūtra 21: Timburuka NidSa 21.1 etad eva sūtraṃ ti mburu kaparivrājakam | NidSa 21.2 sukhaduḥkha ṃ pṛcchatīti viśeṣaṇam | Sūtra 22: Bhūmika NidSa 22.1 bhaga v ān rājagṛhe viharati veṇuvane kalandakanivāpe | NidSa 22.2 tena khalu samayenāyuṣmān bhūmiko rājagṛhe viharati gṛdhrakūṭe parvate | NidSa 22.3 atha sa ṃ bahulā anyatīrthikaparivrājakā yenāyuṣmān bhūmikas tenopajagmuḥ | upetyāyuṣmatā bhūm i kena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣ ī da n | e k āntanisaṇṇāḥ saṃbahulā anyatīrthikaparivrājakā āyuṣmantaṃ bhūmikam idam avocan | NidSa 22.4 pṛcchāma bho bhūmika kañcid eva pradeśam | saced avakāśaṃ kuryāḥ praśnasya vyākaraṇā ya | NidSa 22.5 pṛccha ta bhavantaḥ | śrutvā te vedayiṣyāmi | NidSa 22.6a kin nu bho bhūmika svayaṃkṛtaṃ sukha duḥkha m | avyākṛtam ida ṃ bhada n ta bhaga va tā svayaṃkṛtaṃ sukhaduḥkham | NidSa 22.6b kin nu bho bhūmika parak ṛ taṃ svayaṃkṛtañ ca parakṛtañ ca as vayaṃkāraparakārahetusamutpannaṃ sukhaduḥkham | etad api bhadanta avyākṛtaṃ bhagavatā parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ su khaduḥkha m | NidSa 22.7 kin nu bho bhūmika svayaṃkṛtaṃ sukhaduḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhadu ḥkham iti pṛṣṭo 'vyākṛtam iti vadasi | kathaṃ samutpannaṃ bha ga vatā gautamena sukhaduḥkhaṃ prajñaptam | NidSa 22.8 pratītyasamutpannaṃ bhava n to bhagavatā sukhaduḥkhaṃ prajñaptam | NidSa 22.9 atha sa ṃ ba hu lā anyatīrthikaparivrājakā āyuṣmato bhūmikasya bhāṣitaṃ nābhinandanti na pratikrośanti | anabhinandyāprakrośāś cotthāyāsanāt prakrāntāḥ | NidSa 22.10 tena khalu samayenāyuṣmāñ chāriputra āyuṣmato bhūmikas ya nā t i dūr e n i ṣaṇṇ o 'bhūd anyataraṃ vṛkṣamūlaṃ niśritya | NidSa 22.11 athāy u ṣmān bhūmiko 'ciraprakrāntān saṃbahulān anyatīrthikaparivrājakān viditvā yenāyuṣmāñ chāriputras ten opa ja gāma | upe tya yāvad evāsyābhūt sa ṃ bahulair anyatī rthikapa r i vrājakaiḥ sārdham antarākathāsamudāhāras tat sarvam āyuṣmataḥ śār ipu t r asya vistareṇārocayati | evaṃ cāha | NidSa 22.12 kaścid aham evam āyuṣmañ chāriputra vyākurvāṇo no ca bhagavantam abhyācakṣe | nātisarāmi | uktavādī cāhaṃ bhagavato dharmavādī ca | dharmasya cānudhar maṃ vyākaromi | na ca me kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ | NidSa 22.13 tatthyaṃ tvam āyuṣman bhūmīka vyākurvāṇo no ca bhagavantam abhyākhyāsī ḥ | nā t isa rasi | uktavādī ca tvaṃ bhagavato dharmavādī ca | dharmasya cānudharmaṃ vyākaroṣi | na ca te kaścid āgacchet parataḥ sahadharmeṇa vādānuvādaṃ garhasthānīyo dharmaḥ | NidSa 22.14 tat kasmād dhetoḥ | pratītyasamu tpanna m āyuṣman bhūmika bhagavatā sukhaduḥkhaṃ prajñaptam | NidSa 22.15a tatrāyuṣman bhūmika ye te śramaṇabrāhmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tad api pratītyasamutpannam | tad ba ta pra tītyasamutpannaṃ bhaviṣyati | nedaṃ sthā na ṃ vidyate | NidSa 22.15b parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkāraparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñapayanti ta d a pi pratītya samutpannam | ta d bata pratītyasamutpannaṃ bhaviṣyeti | nedaṃ sthānaṃ vidyate | NidSa 22.16a tatrāyuṣman bh ūmika ye te śramaṇabrāhmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tad api spa r śapratyayam | tad bata a nyatrasparśāt pratisaṃvedayiṣyan t i | n e da ṃ sthānaṃ vidyate | NidSa 22.16b para kṛtaṃ svayaṃkṛtañ ca parakṛ tañ ca asvaya ṃ kāraparakārahetusamutpannaṃ sukhaduḥkhaṃ prajñāpayanti tad api sparśa prat y ayam | ta d bata anyatrasparśāt p ra ti saṃvedayi ṣyan ti | nedaṃ sthānaṃ vi dya te | NidSa 22.17 t e na khalu samayenāyuṣmān ānanda āyuṣmataḥ śāriputrasya nātidūre niṣaṇṇo 'bhūd anyataraṃ vṛkṣamūlaṃ niśri t ya | NidSa 22.18 a thāy u ṣ m ān ānando yāvad evābh ūd āyu ṣmato bhūmikasyāyuṣmatā śāriputreṇa sārdham antarākathāsamudāhāras tat sarvam udgṛhya paryavāpya yena bhagavāṃs tenopajagāma | upe tya bhagavatpā dau śirasā vandi tv ai k ān te 'sthāt | ekāntasthita āyu ṣmā n ānando yā vad evābhūd āyuṣmato bhūmikasyāyuṣmatā śāriputreṇā sārdham antarākathāsamudāhāras tat sa rvaṃ bhagavato vi stareṇā r o ca yati | NidSa 22.19 e vam u kto bhagavān āyuṣmantam ā nan dam idam a v o cat | sādhu sādhv ānanda paṇḍitaḥ śāriputro bhikṣuḥ | kālagatena praśnaḥ samyakprajñayā pṛṣṭena vyākṛtaḥ | icch āmi k a ś ca śrā va kaḥ k ā la ga te na p r aś n aṃ pṛṣṭo vyākuryā t tadyathā śāriputr e ṇa bh i kṣuṇā vyākṛtaḥ | NidSa 22.20 eko 'yaṃ samayaḥ | rājagṛhe viharāmi girivraje | tatra mamānyatīrthikāḥ parivrāja kā etad e vārtham ebhiḥ padair ebh i r vya ñjanaiḥ praśnaṃ pṛṣṭavantaḥ | teṣāṃ mayā eṣa evārtho ebhiḥ padair ebhir vyañjanaiḥ praśnaḥ pṛṣṭena vyākṛtas tadyathā śāriputreṇa bhikṣuṇā | NidSa 22.21 ta t r a ye kecic chramaṇa br ā hmaṇāḥ svayaṃkṛtaṃ sukhaduḥkhaṃ prajñapayanti tān aham upasaṃkramāmi | upasaṃkram y aivaṃ vadāmi | satyaṃ kila bhavantaḥ svayaṃkṛtaṃ sukhaduḥkhaṃ p rajñapayanti | te may ā pṛṣṭā evam iti prati jānanti | tān a ham e vaṃ vadāmi | asty etad bhadanta evam ucyate | yat punar a t r a bha vantaḥ sthāmaśaḥ parāmṛśyābhiniviśyānuvyavaharanti | idam eva satyaṃ moham anyat | idam atrā haṃ nānujānā mi | NidSa 22.22 tat kasmād dhetoḥ | anyathāsa m utpannaṃ mayā bhavantaḥ sukhaduḥkhaṃ prajñaptam | te mama pṛccha n t i | kathaṃ samutpannaṃ bhagavatā gautamena sukhaduḥkham prajñaptam | tān aham e vaṃ va dāmi | pratītyasamu tpannaṃ mayā sukhaduḥaṃ prajñaptam | NidSa 22.23 evaṃ parakṛtaṃ svayaṃkṛtañ ca parakṛtañ ca asvayaṃkārapa rak ārahetusamutpannaṃ sukhadukhaṃ prajñapayanti tān aham upasaṃkramāmi pūrvavad yāvat | NidSa 22.24 yathā khalv ahaṃ bhadanta bhagavato bhāṣitasyārtham ājānāmi jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | n ā nyatrajātipratyayaṃ jarāmaraṇam | yāvad avidyāyāṃ satyāṃ saṃskārā bhavan ti | nānyatrāvidyāpratyayāḥ saṃskārāḥ | NidSa 22.25 evaṃ nirodho vācyaḥ | NidSa 22.26 etad eva bhagavān āyuṣmata ānandasya pratyācārayati | Sūtra 23: dṛṣṭisampanna (der rechten Ansicht teilhaft) NidSa 23.1 rājagṛhe nidānam | NidSa 23.2 tena khalu samayenā yu ṣmāñ chāriputra āyuṣmāṃś ca mahākoṣṭhilo rājagṛhe viharato gṛdhrakūṭe parvate | NidSa 23.3 athāyuṣmān mahākoṣṭhilaḥ sāyāhne pratisaṃlayanād vyutthāya yenāyuṣmāñ chāriputras tenopajagāma | upetyāyuṣmatā śāriputreṇa sārdhaṃ saṃmukhaṃ sammodanīṃ saṃraṃjanīṃ kathāṃ vividhām upasaṃhṛtyaikānte nyaṣīdat | ekāntaniṣaṇṇa āyuṣmān mahākoṣṭhila āyuṣmantaṃ śāriputram idam avocat | NidSa 23.4 pṛcchāma āyuṣmañ chāriputra kañcid eva pradeśam | sace d a vakā śa ṃ kuryāḥ praśnasya vyākaraṇāya | NidSa 23.5 pṛcchā yu ṣman mahā k o sṭh ila | śrutvā te vedayiṣyāmi | NidSa 23.6 kiyatāyuṣmañ chāriputra āryaśrāvako 'smin dharmavinaye dṛṣṭisaṃpannaś ca bhavati | ṛjv y ā ca dṛṣṭyā samanvāgato bhavati | buddhe cā v etyaprasādena samanvāgato bhavati | āgata imaṃ saddharmam upagata imaṃ saddharmam avaiti saddharmam ity ucyate | NidSa 23.7a yataś cāyaṃ mahākoṣṭhila āryaśrāvako 'kuśalaṃ yathābhūtaṃ prajānāti | akuśalamūlaṃ yathābhūtaṃ prajānāti | kuśalaṃ yathābhūtaṃ prajānāti | kuśalamūlaṃ yathābhūtaṃ prajānāti | NidSa 23.7b kim akuśalaṃ yathābhūtaṃ prajānāti | akuśalaṃ kāyakarma vākkarma manaḥkarma | idam akuśalam | evam akuśalaṃ yathābhūtaṃ prajānāti | NidSa 23.7c kim akuśalamūlaṃ yathābhūtaṃ prajānāti | trīṇy akuśalamūlāni | lobho 'kuśalamūlam | dveṣo moho 'kuśalamūlam | idam akuśala mūlam | evam akuśalamūlaṃ yathābhūtaṃ prajānāti | NidSa 23.7d kuśalaṃ kāya ka rma vākkarma manaḥkarma | idaṃ kuśalam | evaṃ kuśalaṃ yathābhūtaṃ prajānāti | NidSa 23.7e kiṃ kuśalamūlaṃ yathābhūtaṃ prajānāti | trīṇi ku śalamūlāni | alobhaḥ kuśalamūlam | adveṣo 'mohaḥ kuśalamūlam | idaṃ ku śa lamūlam | e vaṃ kuśalamūlaṃ yathābhūtaṃ prajānāti | NidSa 23.7f yataś cāyuṣman mahākoṣṭhila āryāśrāvaka evam akuśalaṃ yathābhūtaṃ prajānāti | akuśalamūlaṃ yathābh ū taṃ prajā nāti | kuśala ṃ yathābhūtaṃ prajānāti | kuśalamūlaṃ yathābhūtaṃ prajānāti | NidSa 23.7g iyatāryaśrāva ko ' smin dha r mav i naye dṛṣṭisaṃpannaś ca bhavati | ṛjvyā ca dṛṣṭyā samanvāgato bhavat i | buddhe cāvet y a pra sādena sama nvā gato bhavati | āgata imaṃ saddharmam upagata imaṃ sa ddharmam avaiti sa ddha rmam ity ucyate | NidSa 23.8 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid a n yo 'pi | syād āyuṣman mahākoṣṭhila a nyo 'pi | NidSa 23.9a yataś cāryaśrāvaka āhārān yathābhūtaṃ prajānāti | āhārasamudayam āhāranirodham āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.9b kim āhārān yathā bhūtaṃ prajānāti | catvāra āhārāḥ | kabaḍiṃkāra āhāra au d ā r ikaḥ sūkṣmaś ca | sparśo dvitīyaḥ | manaḥsa ñ cetanā tṛtīyaḥ | vijñānaṃ caturthaḥ | ima āhārāḥ | evam ā hārān yathābhū taṃ prajānāti | NidSa 23.9c kim āhārasamudayaṃ yathābhūtaṃ prajān āti | tṛṣṇā p au na rbhavikī nandirāgasahagatā tatratatrābhinandinī | ayam āhārasamudayaḥ | eva m āhārasa mudayaṃ yathābhūtaṃ pra j ānāti | NidSa 23.9d k im ā hāranirodhaṃ yathābh ūtaṃ pra jā nāti | yad asyā eva tṛṣṇāyāḥ paunarbhavikyā nandirāgasahagatāyās tatratatrābhinandi nyā yad aśeṣaṃ p rāhāṇaṃ pratiniḥsargo vyantibhāvaḥ kṣayo virāgo nirodho vyupaśa mo 'staṃgamaḥ | ayam āhāranirodhaḥ | evam āhāranirodhaṃ yathābhūtaṃ prajānāti | NidSa 23.9e kim āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | yadutāryā ṣ ṭāṅgo mārgaḥ | tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk sam ya kkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ | eṣa mārgaḥ | iya m āhā ra nirodhagāminī pratipat | evam āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.9f ya taś cāryaśrāvaka evam āhārān yathābhūtaṃ prajānāti | āh ārasamuda yam āhāranirodham āhā ranirodhagāminī ṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.9g iyatāryaśrāvako 'smin dharma vi naye dṛṣṭisampannaś ca bhavati pūrvavat | NidSa 23.10 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid a nyo'pi | syād āyuṣman mahākoṣṭhila anyo'pi | NidSa 23.11a yataś cāryaśrāvaka āsravān yathābhūta ṃ prajānāti | āsravasamudayam āsravanirodham āsrava n i rodhagāminīṃ pratipadaṃ ya thābhūtaṃ prajānāti | NidSa 23.11b kim āsravān yathābhūtaṃ prajānāti | traya āsravāḥ | kāmāsravo bhavāsra vo ' vidyāsravaḥ | ima āsravāḥ | evam āsravān yathābhūtaṃ praj ānāti | NidSa 23.11c k im ās r ava samudayaṃ yathābhūtaṃ prajānāti | avidyāsamudayād āsravasamudayaḥ | ayam āsravasamu da yaḥ | evam āsravasamudayaṃ yathābhūtaṃ prajānāti | NidSa 23.11d kim āsrava ni rodhaṃ yathābhūtaṃ prajānāti | avidyānirodhād āsra va nirodhaḥ | evam āsravanirodhaṃ yathābhūtaṃ prajā nā ti | NidSa 23.11e kim āsravan i rodhagāminī ṃ pratipadaṃ yathābhūta ṃ prajānāti | āryāṣṭāṅgo mārgaḥ pūrva va t | NidSa 23.11f yataś cāryaśrāvaka evam āsravān yathābhūtaṃ prajānāti | āsravasamudayam āsravanirodham āsra va nirodha gā minī ṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.11g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | NidSa 23.12 kin nv ā yu ṣmañ chāripu tra eṣa eva paryāyaḥ | aho svid anyo'pi | syād āyuṣman mahākoṣṭhila anyo'pi | NidSa 23.13a yataś cāryaśrāvako duḥkhaṃ yathā bhū taṃ prajānāti | duḥkhasamudayaṃ duḥkhanirodhaṃ duḥkha niro dhagāmi nīṃ pra tipadaṃ yathābhūtaṃ prajānāti | NidSa 23.13b kiṃ duḥkhaṃ yathābhūtaṃ prajānāti | jātir duḥ kham | jarā duḥkham | vyādhir duḥkham | mara ṇaṃ duḥkham | priyaviprayogo duḥkham | apriyasa ṃpra yogo duḥ kham | yad apīcchate paryeṣamāṇo na labhate tad api du ḥ kha m | saṃkṣiptena pañcopādānaskandhā duḥkham | idaṃ duḥkha m | evaṃ d u ḥ khaṃ yathābhūtaṃ prajānāti | NidSa 23.13c kiṃ duḥkhasamudayaṃ ya thābhūtaṃ praj ā nāti | tṛṣṇā paunarbhavikī pūrvavat | ayaṃ d u ḥkhasamudayaḥ | evaṃ duḥkhasamu da yaṃ yathābhūtaṃ prajānāti | NidSa 23.13d kiṃ du ḥ khanirodhaṃ yathābhūtaṃ prajānāti | yad asyā e va tṛṣṇāyāḥ paunarbhavikyāḥ pūrvavat | ayaṃ duḥkhanirodhaḥ | evaṃ duḥkhan i rodhaṃ yathābhūtaṃ prajānāti | NidSa 23.13e kiṃ duḥkhanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | āryā ṣṭ ā ṅg o m ārgaḥ pūrvavat | iya ṃ duḥkhanirodhagāminī pratipat | evaṃ duḥkhanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.13f NidSa 23.13g iyatāryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhava ti pūrvavat | NidSa 23.14 kin nv āyuṣmañ chāriputra eṣa eva paryāyaḥ | aho svid anyo 'pi | s y ā d ā yuṣman mahākoṣṭhila anyo 'pi | NidSa 23.15a yataś cāryaśrāvako jarāmaraṇaṃ ya thā bhūtaṃ prajānāti | jarāmaraṇa samu dayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.15b kiṃ jarāmaraṇaṃ yathābhūtaṃ p r aj ā nāti | pūrvavad yathā ā d i sūtre | NidSa 23.15c kiṃ jarāmara ṇa sa mu dayaṃ yathābhūtaṃ prajānāti | jāti sa mu da yāj jarāmaraṇasamuda yaḥ | NidSa 23.15d evaṃ jātinirodhāj jarāmaraṇanirodhaḥ | NidSa 23.15e āryāṣṭāṅgo m ārgaḥ pū rvavat | NidSa 23.15f yataś cāryaśrāvaka eva ṃ jarāmaraṇaṃ yathābhūtaṃ prajānāti | jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāma raṇa nirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.15g iya tā ryaśrāvako 'smin dharmavinaye dṛṣṭisampannaś ca bhavati pūrvavat | NidSa 23.16 evaṃ jātir bhava upādānaṃ tṛ ṣ ṇā v e danā sparśaḥ ṣadāya ta naṃ nāmarūpaṃ vijñānaṃ saṃskārāḥ | NidSa 23.17a yataś cāryaśrāvakaḥ saṃskārān yathā bhūtaṃ prajānā ti | sa ṃskā rasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadaṃ ya thābhūtaṃ prajānāti | NidSa 23.17b k iṃ saṃskārān yathābhūtaṃ prajānāti | trayaḥ saṃskārāḥ | kāyasaṃskāro vāksaṃ skāro manaḥsaṃskāraḥ | NidSa 23.17c kiṃ saṃs kārasa mudayaṃ yathābhūtaṃ prajānāti | avidyāyāḥ sa muda yāt saṃskārasamudayaḥ | ayaṃ saṃskārasamu da yaḥ | evaṃ saṃskārasamudayaṃ yathābhūtaṃ prajānāti | NidSa 23.17d kiṃ saṃskāranirodhaṃ yathābhūtaṃ prajānāti / avidyāyā nirodhāt saṃskāranirodhaḥ | a ya ṃ saṃskāranirodhaḥ | NidSa 23.17e kiṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | āryāṣṭāṅgo mā rgaḥ pūrvavat | NidSa 23.17f yataś cāyuṣ m an mahākoṣṭhila āryaśrāvaka evaṃ saṃskār ān yathābhūtaṃ prajānāti saṃs kārasamudayaṃ saṃskāra ni rodhaṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti | NidSa 23.17g iyatā ryaśrāvako ' sm i n dharmavinaye dṛṣṭisa ṃ pa nnaś ca bhavati | ṛj vy ā ca dṛṣṭ y ā samanvāga to bhavati | buddhe cāvetyaprasādena samanvāgato bhavati | āgata imaṃ saddharmam upagata imaṃ saddharmam avait i saddharmam it y u cyate | NidSa 23.18 k i n nv ā y u ṣmañ chāriputra e ṣa eva paryā yaḥ | aho svid anyo 'pi | NidSa 23.19 ati sara sy atisarasy āyuṣ m an mahāko ṣṭhila | na śakṣyase praśnān āparyantam udgṛhītuṃ yataś c a rya ś r āvaka syāvidyā vi ra ktā bhavati vidyotpannā | NidSa 23.20 atha ki n n v a syottare kara ṇīya m iti tau satpuruṣāv anyonya bhā ṣitam abhinan d yān um odya utthā yāsanāt prakrāntau |/ Sūtra 24: bhūtam idam NidSa 24.1 tatra bhagavān āyuṣmantaṃ śāri p u t ra m āman trayati | NidSa 24.2a uktam idaṃ śāripu tra mayā parāyaṇeṣv ajitapraśneṣ u | ye ca saṅkhyātadharmāṇi ye ca śaikṣā ḥ pṛthagv i dh āḥ | teṣā ṃ me nipakasyeryāṃ pṛṣṭaḥ prabrūhi māriṣa // // NidSa 24.2b ke śāriputra śaikṣāḥ ke ca saṅ khyātadharmāṇi | NidSa 24.3 evam ukta āyuṣmā ñ chāriputras tūṣṇī | NidSa 24.4 dvir api trir api bhagavān āyuṣmantaṃ śār i pu t ram idam avocat | NidSa 24.5 uktam idaṃ śāriputra ma yā parāyaṇesv ajitapra śn e ṣ u | ye ca saṅkhyātadharmāḥ pūrvavat | NidSa 24.6 dvir api trir apy āyu ṣmāñ chāripu tras tūṣṇīm abhūt | NidSa 24.7 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayati | NidSa 24.8 bhūtam idaṃ śāri putra | NidSa 24.9 evam etad bhū ta ṃ bhadanta | bhūta sya bhadan ta bhikṣur nirvide virāgāya nirodhāya pra tipanno bha vati | NidSa 24.10 tadāhārasaṃbhavaḥ | tadāhārasaṃbhavasya bhikṣ u r nirvide v irāgāya nirodhāya pratipanno bhavati | NidSa 24.11 ta dāhārani rodha iti | ya d bh ūta ṃ tan nirodhadharmam iti viditvā nirodhadharmasya bhikṣur nirvi de vir āgāya nirodhāya pratipanno bhavati | NidSa 24.12 im a u cyante śai kṣāḥ | NidSa 24.13 bhūtam idaṃ śāripu tra | NidSa 24.14 evam etad bhūtaṃ bhadanta | bhūtasya bhadanta bhikṣ u r nirvide vir ā gāya nirodhāyānupādāyāsravebhyaḥ samyaksu vimu ktacitto bhava ti | NidSa 24.15 tadāhārasaṃbhavaḥ | tadāhārasaṃbhavasya bhik ṣu r nirvide virāgāya nirodhāyānu pādāyāsravebh yaḥ sa m yaksu vimuktacitto bhavati | NidSa 24.16 tadā hā ranirodha iti | yad bhūtaṃ tan nirodhadharmam i ti viditvā nirodhadharmasya bhikṣur nirvide virā gā ya nirodhāyānupādāyāsravebhyaḥ sa myaksuvimuktaci tto bhavati | NidSa 24.17 ima ucyante sa ṅ khyātadharmāṇaḥ | NidSa 24.18 evam etac cchāriputra bhūtam | e vam e tac cchāriputra bhūtasya bhikṣur nirvide vir ā gāya pūrvavad yāva t saṅkh y ātadharmāṇaḥ | NidSa 24.19 atha bha gavān utthāyāsanā d vi hāraṃ prāviśat pratisaṃlayanāya | NidSa 24.20 athāyu ṣmāñ chāriputro 'ciraprakrāntaṃ bhagavantaṃ vid i tvā bhikṣūn āmantrayati | NidSa 24.21 apra tisaṃviditaṃ mām āyuṣman to bha gavān e ta ṃ pratha m aṃ praśnaṃ pṛṣṭavā n | tasya me ' bh ūd apū rvaṃ dhandhā yitatvam | NidSa 24.22 yataś ca me bhagavāṃs tat pra tha maṃ praśnavyākaraṇam abhyanumoditavān tasya me e tad abhavat | NidSa 24.23 sacet kevalikāṃ rātriṃ bhagav ā n e tam evārtham anyaiḥ padair anyai r vya ñ janaiḥ praśna ṃ pṛ cchet kevalikām apy ahaṃ rātriṃ bhagav ata eta m evārtham anyaiḥ padair anyair vyañjanaiḥ pra śnaṃ pṛ ṣ ṭ o vyākuryām | NidSa 24.24 saced ekam divasam | ekaṃ r ātridivasam | saptāpi rātridivasāni bhagavān mām etam evārtham anyaiḥ pad air anyair vyañ janaiḥ pr a śna ṃ pṛcchet | saptāpy ahaṃ rātridivasāni bhagavata e tam evārtham anyaiḥ padair anyair vyañjanaiḥ praśnaṃ pṛṣṭo vyākuryām | NidSa 24.25 athānyataro bhikṣur yena bhagavāṃs t enopajagām a | upe tya bhagavat pādau śirasā vanditvaikānte 'sthāt | ekāntasthitaḥ sa bhikṣur bha gavantam idam avocat | NidSa 24.26 āyu ṣmatā bhadanta śāriputre ṇa udārārṣahī vā g bhā ṣ i taikāṃśa u dgṛhītaḥ pari ṣadi samyaksiṃhanādo nāditaḥ | NidSa 24.27 apratisaṃvidi taṃ mām āyuṣmanto bhaga vān etaṃ pūrvavat | NidSa 24.28 sacet kevalikām apy ahaṃ r ātrim āyuṣmantaṃ śāriputra m etam evārtham anyaiḥ pad ai r anyair vyañja naiḥ praśnaṃ pṛccheyaṃ yāvat saptāpi rātridivasāni śāriputra etam evārtham any ai ḥ padair anyair vya ñjanaiḥ praśnaṃ pṛṣṭo vyākuryāt | NidSa 24.29 tathā hi śāriputrasya bhi kṣ o r dharmadhātu ḥ supratividdhaḥ | Sūtra 25: abhavya (Unfähig) NidSa 25.1 magadheṣu nidānam | NidSa 25.2 t ra ya ime bhikṣavo dharm āḥ saṃvidyante aniṣṭā akāntā amanā pā l o ka sya | katame trayaḥ / tadyathā vyādhir jarā maraṇam | ime cet trayo dharmā aniṣṭā ak āntā amanāpā lokasya nābha viṣ y an tathāgatā arhantaḥ samyaksaṃbuddhā loke na utpatsya nte + + + + su praveditasya dha rmavinayasya prakāśanāya | NidSa 25.3 yasmāt tu vyādhir jarā maraṇam ime trayo dharmā aniṣṭā akāntā amanāpā lokasya bhavanti tasmā t tath āgatā arhan taḥ samyaksaṃbuddhā lo ke utpadyante supraveditasya dharmavinayasya prakāsanāya | NidSa 25.4 trīn dharmān aprahāya abhavyo vyādhiṃ jarāṃ maraṇaṃ prahātum | kata māṃ s tr īn | tadyathā rā gadveṣamoham | imāṃs trīn dharmān aprahāya abhavyovyādhiṃ jarāṃ maraṇaṃ prahātum | NidSa 25.5 trīn dharmān aprahāya abhavyo rāgadveṣamohaṃ prahātum | ka tamāṃs trī n | tadya thā satkā yadṛṣṭ iṃ śīlavratap a rām a rśaṃ vicikitsā m | imāṃs t rī n dharmān aprahāya abhavyo rāgadveṣamohaṃ prahātum | NidSa 25.6 trīn dharmān aprahāya abhavyo satkāyadṛṣṭiṃ śīlavrataparāma rśaṃ vicikitsāṃ ca p r ahā t u m | katamāṃs trīn | ayoniś o mana s i kāraṃ kumārgasevanāṃ līnacittatāṃ ca | imāṃs trīn dharmān aprahāya abhavyo satkāyadṛṣṭiṃ śilavrataparāmarśaṃ viciki ts āṃ ca prahātum | NidSa 25.7 trī n dharmān aprahā ya abh avyo a yo niśo m anasi kāra ṃ kumārgasevanāṃ līcacittatāṃ ca prahātum | katamāṃs trīn | muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca | imāṃs trīn dharmā naprahāya abhavy o ayoniśo ma nasi kāraṃ kumār g aseva nā ṃ līnacitta tāṃ ca prahātum | NidSa 25.8 trīn dharmān aprahāya abhavyo muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca prahātum | katamāṃ s trī n | auddhatyam asaṃ varaṃ duḥśīlaṃ ca | imāṃs trīn dha rmān aprahāya abhavyo muṣṭasmṛtit ā m a saṃpra janyaṃ vikṣepaṃ ca prahātum | NidSa 25.9 trīn dharmān aprahāya abhavyo auddhatyam asaṃvaraṃ duḥśīlaṃ ca prahātum | katamāṃs trī n | āśr a ddhyam avadānyatāṃ kausīdya m | imāṃs trī n dharmān aprahāya abhavyo auddhatyam asaṃ varaṃ duḥśīlaṃ ca prahātum | NidSa 25.10 trīn dharmān aprahāya abhavyo āśraddhyam avadānyatāṃ kausīdyaṃ prahātum | katamāṃs trīn | āryā ṇām adarśan akāmatām āryasya dharmasya aśrava ṇakāma tām u pālaṃbhacittatāṃ ca | imāṃs trī n dha r mān a p r ahāya abhavyo āśraddhyam avadānyatāṃ kausīdyaṃ prahātum | NidSa 25.11 trīn dharmān aprahāya abhavyo āryāṇām adarśanakāmatām āryasya dharmasya aśra vaṇ akāmatām u pālaṃbhacittatāṃ ca prahātum | ka tamāṃs trīn | anādaryaṃ daurvacasyaṃ pāpamitratāṃ ca | imāṃs trīn dharmān aprahāya abhavyo āryāṇām adarśanakāmatām ārya sya dharmasya a ś r a va ṇakāmatām upālaṃbhacittatāṃ ca prahātum | NidSa 25.12 trīn dharmān aprahāya abhavyo anādaryaṃ daurvacasyaṃ pāpa m i trat āṃ ca prahātum | katamāṃs trīn | āhrī kyam anapa trāpyaṃ pramāda m | imāṃs trī n dha rmā n aprahāya abhavyo anādaryaṃ daurvacasyaṃ pāpamitratāṃ ca prahātum | NidSa 25.13 tat kasmād dhet oḥ | ahrīmā n anapatrāpī prama tto bhavati | sa pramattaḥ sann anādaro bh a v ati | sa anādaraḥ samānaḥ pāpamitro bhavati | sa pāpamitraḥ samānaḥ + + + + + + + + + + .o bhavaty u pālaṃbhacitto bhavati | sa upālaṃbhacittaḥ samāno ' śra ddho bha vati | so 'śraddhaḥ samāno + + + bhavati | sa + + + + samānaḥ + + + + + + + + + + duḥśīlo bhavati | sa auddhatya kāma ḥ | sa muṣṭasmṛti tām a saṃp raja nyaṃ v i kṣepaṃ + + + + + + + + + + + + + līnacitto bhavati | sa līnacittaḥ samāno vicikitsāṃ satkāyadṛṣṭiṃ ca niviśati | śī la vrataṃ par ā mṛśat i | atīrṇak āṅk ṣ aḥ samānaḥ sarāgadveṣamoho bhavati | avītarāgadveṣamoho abhavyo vyādhim jarāṃ maraṇam apa krāmitum | NidSa 25.14 trīṃs tu dharm ā n prahāya bhavyo vyādhiṃ ja rāṃ ma raṇaṃ pra hātum | katamāṃs trīn | rāgadveṣamohān | imāṃs trīn dharmān prahāya bhavyo vyādhiṃ jarāṃ maraṇaṃ prahātum | NidSa 25.15 trīṃs tu dharmān prahāya bhavyo rāgadveṣa mohān prahātum | kat amāṃ s tr ī n | sa tkāyadṛṣṭi ṃ śīlavrataparāma r śaṃ vicik itsā m | imāṃs trīn dharmān prahāya bhavyorāgadveṣamohān prahātum | NidSa 25.16 trīṃs tu dharmān prahāya bhavyaḥ satkāyadṛṣṭiṃ śīlavrataparā marśaṃ vicikits āṃ ca prahātum | katamāṃs trīn | ayoni śo manasikāra ṃ ku mārgasevanāṃ līnacittatāṃ ca | imāṃs trīn dharmān prahāya bhavyaḥ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca pra hātum | NidSa 25.17 trī ṃ s t u dharmān prahāya bhavyo ayoniśo ma nasikāraṃ kumā r g asevanāṃ līnacittatāṃ ca prahātum | katamāṃs trīn | muṣṭasmṛtitām asaṃprajanyaṃ vikṣepaṃ ca | imāṃs trīn dharmān prahāya bhavyo ayoniśo manasi kāra ṃ kumā rgasevanāṃ l ī n a cittatāṃ ca p r ahātum |