// om namo buddhāya // Saundaranandaṃ Mahākāvyam prathamaḥ sargaḥ kapilavastu varṇana gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ / babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ // Saund_1.1 // aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ / āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām // Saund_1.2 // haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat / tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat // Saund_1.3 // māhātmyāddīrghatapaso yo dvitīya ivābhavat / tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā // Saund_1.4 // tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe / kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat // Saund_1.5 // cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ / havirdhūmavitānena yaḥ sadābhra ivābabhau // Saund_1.6 // mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ / bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat // Saund_1.7 // śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi / bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ // Saund_1.8 // paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ / śuśubhe vavṛdhe caiva naraḥ sādhanavāniva // Saund_1.9 // nīvāraphalasantuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ / ākīrṇo 'pi tapobhṛddhiḥ śūnyaśūnya ivābhavat // Saund_1.10 // agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi / tīrthānāṃ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ // Saund_1.11 // virejurhariṇā yatra suptā medhyāsu vediṣu / salājairmādhavīpuṣpairupahārāḥ kṛtā iva // Saund_1.12 // api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ / śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva // Saund_1.13 // saṃdigdhe 'pyapunarbhāve viruddheṣvāgameṣvapi / pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ // Saund_1.14 // yatra sma mīyate brahma kaiścit kaiścinna mīyate / kāle nimīyate somo na cākāle pramīyate // Saund_1.15 // nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ / saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ // Saund_1.16 // śrāmyanto munayo yatra svargāyodyuktacetasaḥ / taporāgeṇa dharmasya vilopamiva cakrire // Saund_1.17 // atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam / kecidikṣvākavo jagmū rājaputrā vivatsavaḥ // Saund_1.18 // suvarṇastambhavarṣmāṇaḥ siṃhoreskā mahābhujāḥ / pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca // Saund_1.19 // arharūpā hyanarhasya mahātmānaścalātmanaḥ / prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ // Saund_1.20 // mātṛśulkādupagatāṃ te śriyaṃ [ca] viṣehire / rarakṣuśca pituḥ satyaṃ yasmācchiśiyire vanam // Saund_1.21 // teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat / gurugotrādataḥ kautsāste bhavanti sma gautamāḥ // Saund_1.22 // ekapitroryathā bhrātroḥ pṛthagguruparigrahāt / rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ // Saund_1.23 // śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire / tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ // Saund_1.24 // sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ / munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ // Saund_1.25 // kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ / vālmikiriva dhīmāṃśca dhīmatormaithileyayoḥ // Saund_1.26 // tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ / śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe // Saund_1.27 // athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā / muniḥ sa viyadutpatya tānuvāca nṛpātmajān // Saund_1.28 // yā patet kalaśādasmādakṣayyasalilānmahīm / dhārā tāmanatikramya māmanveta yathākramam // Saund_1.29 // tataḥ paramamityuktvā śirobhiḥ praṇipatya ca / rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān // Saund_1.30 // tataḥ sa tairanugataḥ syandanasthairnabhogataḥ / tadāśramamahīprāntaṃ paricikṣepa vāriṇā // Saund_1.31 // aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam / tānuvāca muniḥ sthitvā bhūmipālasutānidam // Saund_1.32 // asmin dhārāparikṣipte nemicinhitalakṣaṇe / nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam // Saund_1.33 // tataḥ kadācitte vīrāstasmin pratigate munau / babhramuyauṃvanoddāmā gajā iva niraṅkuśā // Saund_1.34 // baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ / śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ // Saund_1.35 // jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca / anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ // Saund_1.36 // tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva / tāpasāstadvanaṃ hitvā himavantaṃ siṣevire // Saund_1.37 // tatastadāśramasthānaṃ śūnyaṃ taiḥ śūnyacetasaḥ / paśyanto manyunā taptā vyālā iva niśaśvasuḥ // Saund_1.38 // atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ / tatra tajjñairupākhyātānavāpurmahato nidhīn // Saund_1.39 // alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye / nidhayo naikavidhayo bhūrayaste gatārayaḥ // Saund_1.40 // tatastatpratilambhācca pariṇāmācca karmaṇaḥ / tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan // Saund_1.41 // saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham / śailakalpamahāvapraṃ girivrajamivāparam // Saund_1.42 // pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam / harmyamālāparikṣiptaṃ kukṣiṃ himagireriva // Saund_1.43 // vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu / śāntaye vṛddhaye caiva yatra viprānajījapan // Saund_1.44 // tadbhūmerabhiyoktṛṇāṃ prayuktān vinivṛttaye / yatra svena prabhāvena bhṛtyadaṇḍānajījapan // Saund_1.45 // caritradhanasampannān salajjān dīrghadarśinaḥ / arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ // Saund_1.46 // vyastaistaistairguṇaiyuktān mativāgvikramādibhiḥ / karmasu pratirupeṣu sacivāṃstānnyayūyujan // Saund_1.47 // vasumadbhiravibhrāntairalaṃvidyairavismitaiḥ / yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva // Saund_1.48 // yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā / śrīmantyudyānasaṃjñāni yaśodhāmānyacikaran // Saund_1.49 // śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ / nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan // Saund_1.50 // manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca / sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan // Saund_1.51 // hastyaśvarathasaṃkīrṇamasaṃkīrṇamanākulam / anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam // Saund_1.52 // sanidhānamivārthānāmādhānamiva tejasām / niketamiva vidyānāṃ saṃketamiva saṃpadām // Saund_1.53 // vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām / ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām // Saund_1.54 // samājairutsavairdāyaiḥ kriyāvidhibhireva ca / alaṃcakruralaṃvīryāste jagaddhāma tatpuram // Saund_1.55 // yasmādanyāyataste ca kaṃcinnācīkaran karam / tasmādalpena kālena tattadāpūpuran puram // Saund_1.56 // kapilasya ca tasyarṣestasminnāśramavāstuni / yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat // Saund_1.57 // kakandasya makandasya kuśāmbasyeva cāśrame / puryo yathā hi śrūyante tathaiva kapilasya tat // Saund_1.58 // āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena / āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ // Saund_1.59 // tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram / tārāsahastrairapi dīpyamānairanutthite candra ivāntarīkṣam // Saund_1.60 // yo jyāyānatha vayasā guṇaiśca teṣāṃ bhātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām / te tatra priyaguravastamabhyaṣicannādityā daśaśatalocanaṃ divīva // Saund_1.61 // ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ / tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ // Saund_1.62 // saundarananda mahākāvya meṃ "kapilavastu varṇana" nāmaka prathama sarga samāpta / dvitīyaḥ sargaḥ rājā śuddhodana tataḥ kadācitkālena tadavāpa kulakramāt / rājā śuddhodano nāma śuddhakarmā jitendriyaḥ // Saund_2.1 // yaḥ sasañje na kāmeṣu śrīprāptau na visismiye / nāvamene parānṛddhyā parebhyo nāpi vivyathe // Saund_2.2 // balīyān sattvasaṃpannaḥ śrutavān buddhimānapi / vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca // Saund_2.3 // vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ / tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ // Saund_2.4 // ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ / abhavad yo na vimukhastejasā ditsayaiva ca // Saund_2.5 // yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim / rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn // Saund_2.6 // yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ / śiśyire vigatodvegāḥ pituraṅkagatā iva // Saund_2.7 // kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule / akṛtārtho na dadṛśe yasya darśanameyivān // Saund_2.8 // hitaṃ vipriyamapyukto yaḥ suśrāva na cukṣubhe / duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi // Saund_2.9 // praṇatānanujagrāha vijagrāha kuladviṣaḥ / āpannān parijagrāha nijagrāhāsthitān pathi // Saund_2.10 // prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ / arjayanto dadṛśire dhanānīva guṇānapi // Saund_2.11 // adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ / dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana // Saund_2.12 // dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram / na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam // Saund_2.13 // viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā / vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva // Saund_2.14 // avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam / arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ // Saund_2.15 // ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ / acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca // Saund_2.16 // apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ / nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ // Saund_2.17 // sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi / nādidāsīdaditsīttu saumukhyāt svaṃ svamarthavat // Saund_2.18 // anivedyāgramarhadbhyo nālikṣat kiṃcidaplutaḥ / gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva // Saund_2.19 // nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram / āgamairbuddhimādhikṣaddharmāya na tu kīrtaye // Saund_2.20 // kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ / āryabhāvācca nādhukṣad dviṣato 'pi sato guṇān // Saund_2.21 // ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva / parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam // Saund_2.22 // nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ / ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ // Saund_2.23 // kṛtāgaso 'pi praṇatān prāgeva priyakāriṇaḥ / adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat // Saund_2.24 // bavhīradhyagamad vidyā viṣayeṣvakutūhalaḥ / sthitaḥ kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat // Saund_2.25 // avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā / avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi // Saund_2.26 // śarairaśīśamacchatrūn guṇairbandhūnarīramat / randhrairnācūcudad bhṛtyān karairnāpīpiḍat prajāḥ // Saund_2.27 // rakṣaṇāccaiva śauryācca nikhilāṃ gāmavīvapat / spaṣṭayā daṇḍanītyā ca rātrisatrānavīvapat // Saund_2.28 // kulaṃ rājarṣivṛttena yaśogandhamavīvapat / dīptyā tama ivādityastejasārīnavīvapat // Saund_2.29 // apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ / salileneva cāmbhodo vṛttenājihṇadat prajāḥ // Saund_2.30 // dānairajasravipulaiḥ somaṃ viprānasūṣavat / rājadharmasthitatvācca kāle sasyamasūṣavat // Saund_2.31 // adharmiṣṭhāmacakathanna kathāmakathaṃkathaḥ / cakravartīva ca parān dharmāyābhyudasīṣahat // Saund_2.32 // rāṣṭramanyatra ca balerna sa kiṃcidadīdapat / bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat // Saund_2.33 // svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam / prajā nādīdapaccaiva sarvadharmavyavasthayā // Saund_2.34 // aśrāntaḥ samaye yajvā yajñabhūmimamīmapat / pālanācca dvijān brahma nirudvignānamīmapat // Saund_2.35 // gurubhirvidhivat kāle saumyaḥ somamamīmapat / tapasā tejasā caiṣa dviṣatsainyamamīmapat // Saund_2.36 // prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmamavīvasat / darśanāccaiva dharmasya kāle svargamavīvasat // Saund_2.37 // vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat / priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat // Saund_2.38 // tejasā ca tviṣā caiva ripūn dṛptānabībhasat / yaśodīpena dīptena pṛthivīṃ ca vyabībhasat // Saund_2.39 // ānuśaṃsyānna yaśase tenādāyi sadārthine / dravyaṃ mahadapi tyaktvā na caivākīrti kiñcana // Saund_2.40 // tenārirapi duḥkhārto nātyāji śaraṇāgataḥ / jitvā dṛptānapi ripūnna tenākāri vismayaḥ // Saund_2.41 // na tenābhedi maryādā kāmādveṣādbhayādapi / tena satsvapi bhogeṣu nāsevīndriyavṛttitā // Saund_2.42 // na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana / vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ // Saund_2.43 // tenāpāyi yathākalpaṃ somaśca yaśa eva ca / vedaścāmnāyi satataṃ vedokto dharma eva ca // Saund_2.44 // evamādibhiratyakto babhūvāsulabhairguṇaiḥ / aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat // Saund_2.45 // atha tasmin tathā kāle dharmakāmā divaukasaḥ / vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ // Saund_2.46 // dharmātmānaścarantaste dharmajijñāsayā jagat / dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam // Saund_2.47 // devebhyastuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan / upapattiṃ praṇidadhe kule tasya mahīpateḥ // Saund_2.48 // tasyā devī nṛdevasya māyā nāma tadābhavat / vītakrodhatamomāyā māyeva divi devatā // Saund_2.49 // svapne 'tha samaye garbhamāviśantaṃ dadarśa sā / ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā // Saund_2.50 // taṃ vinidiśiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ / tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ // Saund_2.51 // tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ / sācalā pracacālorvī taraṅgābhihateva nauḥ // Saund_2.52 // sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt / digvāraṇakarādhūtād vanāccaitrarathādiva // Saund_2.53 // divi dundubhayo nedurdīvyatāṃ marutāmiva / didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau // Saund_2.54 // tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ / saddharmabahumānena sattvānāṃ cānukampayā // Saund_2.55 // samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ / babhrāje śāntayā lakṣmyā dharmo vigrahavāniva // Saund_2.56 // devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ / nando nāma suto jajñe nityānandakaraḥ kule // Saund_2.57 // dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ / vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe // Saund_2.58 // madhumāsa iva prāptaścandro nava ivoditaḥ / aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā // Saund_2.59 // sa tau saṃvardhayāmāsa narendraḥ parayā mudā / arthaḥ sajjanahastastho dharmakāmau mahāniva // Saund_2.60 // tasya kālena satputrau vavṛdhāte bhavāya tau / āryasyārambhamahato dharmārthāviva bhūtaye // Saund_2.61 // tayoḥ satputrayormadhye śākyarājo rarāja saḥ / madhyadeśa iva vyakto himavatpāriyātrayoḥ // Saund_2.62 // tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca / kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja // Saund_2.63 // sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ / hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ // Saund_2.64 // udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ / niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ // Saund_2.65 // saundarananda mahākāvye "rājavarṇana" nāma dvitīyaḥ sarga samāpta / tṛtīyaḥ sargaḥ tathāgata varṇana tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam / śrīmadabhayapranuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau // Saund_3.1 // vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn / prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata // Saund_3.2 // atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam / tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ // Saund_3.3 // sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam / niścayamanadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram // Saund_3.4 // atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ / dhyānaviṣayamavagamya paraṃ bubhuje varānnamamṛtattvabuddhaye // Saund_3.5 // sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ / plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā // Saund_3.6 // upaviśya tatra kṛtabuddhiracaladhṛtiradrirājavat / mārabalamajayadugramatho bubudhe padaṃ śivamahāryamavyayam // Saund_3.7 // avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ / harṣatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe // Saund_3.8 // sanagā ca bhūḥ pravicacāla hutabahasakhaḥ śivo vavau / nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ // Saund_3.9 // avabudhya caiva paramārthamajaramanukampayā vibhuḥ / nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm // Saund_3.10 // atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat / tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat // Saund_3.11 // iti duḥkhametadiyamasya samudayalatā pravartikā / śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam // Saund_3.12 // abhidhāya ca triparivartamatulamanivartyamuttamam / dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ // Saund_3.13 // sa hi doṣasāgaramagādhamupadhijalamādhijantukam / krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat // Saund_3.14 // sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje / pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā // Saund_3.15 // viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ / sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ // Saund_3.16 // abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam / vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam // Saund_3.17 // aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ / naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu // Saund_3.18 // pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat / niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām // Saund_3.19 // atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam / tūrṇamabahuturagānugataḥ sutadarśanotsukatayābhiniryayau // Saund_3.20 // sugatastathāgatamavekṣya narapatimadhīramāśayā / śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha // Saund_3.21 // sa vicakrame divi bhuvīva punarupaviveśa tasthivān / niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā // Saund_3.22 // salile kṣitāviva cacāra jalamiva viveśa medinīm / megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ // Saund_3.23 // yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat / taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ // Saund_3.24 // tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam / prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ // Saund_3.25 // atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā / paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ // Saund_3.26 // nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye / dharmamatulamadhigamya munermuṃnaye nanāma sa yato gurāviva // Saund_3.27 // bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ / śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ // Saund_3.28 // vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā / te 'pi niyamavidhimāmaraṇājjagṛhuśca yuktamanasaśca dadhrire // Saund_3.29 // na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ / kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā // Saund_3.30 // akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san / nānyadhanamapahāra tathā bhujagādivānyavibhavāddhi vivyathe // Saund_3.31 // vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san / naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata // Saund_3.32 // anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam / ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāca yat // Saund_3.33 // manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ / kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ // Saund_3.34 // na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat / mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ // Saund_3.35 // niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho / karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca // Saund_3.36 // iti karmaṇā daśavidhena paramakuśalena bhūriṇā / bhraṃśini śithilaguṇo 'pi yuge vijahāra tatra munisaṃśrayājjanaḥ // Saund_3.37 // na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ / sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane // Saund_3.38 // akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ / strotasi hi vavṛtire bahavo rajasaṃstanutvamapi cakrire pare // Saund_3.39 // vavṛte 'tra yo 'pi viṣayeṣu vibhavasadṛśeṣu kaścana / tyāgāvinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt // Saund_3.40 // api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ / tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva // Saund_3.41 // iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat / abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge // Saund_3.42 // saundaranande mahākāvye "tathāgatavarṇana" nāma tṛtīya sarga samāpta / caturthaḥ sargaḥ bhāryāyācitaka munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu / prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ // Saund_4.1 // sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ / nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam // Saund_4.2 // lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti / dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā // Saund_4.3 // sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā / bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa // Saund_4.4 // rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena / manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ // Saund_4.5 // sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ / atītya martyānanupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā // Saund_4.6 // tāṃ sundarī cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ / dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau // Saund_4.7 // kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam / praharṣatuṣṭyoriva pātrabhūtaṃ dvandvaṃ sahāraṃsta madāndhabhūtam // Saund_4.8 // parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam / parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra // Saund_4.9 // bhāvānuraktau girinirjharasthau tau kinnarīkiṃpuruṣāvivobhau / cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau // Saund_4.10 // anyonyasaṃrāgavivardhanena taddvandvamanyonyamarīramacca / klamāntare 'nyonyavinodanena salīlamanyonyamamīmadacca // Saund_4.11 // vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham / svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānāmapi bhūṣaṇaṃ sā // Saund_4.12 // dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam / viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra // Saund_4.13 // bhartustataḥ śmaśru nirīkṣamāṇā viśeṣakaṃ sāpi cakāra tādṛk / niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ // Saund_4.14 // sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa / bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra // Saund_4.15 // cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena / patrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tāmeva vinirdudhāva // Saund_4.16 // tataścalannūpurayoktritābhyāṃ nakhaprabhodbhāsitarāṅgulibhyām / padbhyāṃ priyāyā nalinopabhābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ // Saund_4.17 // sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse / suvarṇavedyāmanilāvabhagnaḥ puṣpātibhārādiva nāgavṛkṣaḥ // Saund_4.18 // sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām / kathaṃ kṛto 'sīti jahāsa coccairmukhena sācīkṛtakuṇḍalena // Saund_4.19 // patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā / tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat // Saund_4.20 // tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam / raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse // Saund_4.21 // nandastato darpaṇamādareṇa bibhrattadāmaṇḍanasākṣibhūtam / viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa // Saund_4.22 // tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam / nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva // Saund_4.23 // vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ / tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma // Saund_4.24 // avāṅamukho niṣpraṇāyaśca tasthau bhrāturgṛhe 'nyasya gṛhe yathaiva / tasmādatho preṣyajanapramādād bhikṣāmalabdhvaiva punarjagāma // Saund_4.25 // kācit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kācidavāsayacca / ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca // Saund_4.26 // tasmin gṛhe bharturataścarantyaḥ krīḍānurūpaṃ lalitaṃ niyogam / kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā // Saund_4.27 // kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ / viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam // Saund_4.28 // sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataśca / nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe // Saund_4.29 // anugrahāyāsya janasya śaṅke gururgṛhaṃ no bhagavān praviṣṭaḥ / bhikṣāmalabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ // Saund_4.30 // śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam / cacāla citrābharaṇāmbarasrakkalpadrumo dhūta ivānilena // Saund_4.31 // kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce / karttu gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti // Saund_4.32 // sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva / dadarśa cāśruplutalolanetrā dīrghe ca niśvasya vaco 'bhyuvāca // Saund_4.33 // nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām / gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ // Saund_4.34 // sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam / muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam // Saund_4.35 // athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām / nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena // Saund_4.36 // ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda / evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ // Saund_4.37 // tataḥ stanodvartitatacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena / vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra // Saund_4.38 // sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī / sthitoccakarṇā vyapaviddhaśaṣpā bhrāntaṃ mṛgam bhrāntamukhī mṛgīva // Saund_4.39 // didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca / vivṛttadṛṣṭiśca śanairyayau tāṃ karīva paśyan sa laḍatkareṇum // Saund_4.40 // chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ / kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa // Saund_4.41 // taṃ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punarācakarṣa / so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ // Saund_4.42 // adarśanaṃ tūpagataśca tasyā harmyāttataścāvatatāra tūrṇam / śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ // Saund_4.43 // sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ / jagāma duḥkhena vivartyamānaḥ plavaḥ pratistrota ivāpagāyāḥ // Saund_4.44 // tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti / svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti // Saund_4.45 // atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam / daśabalamabhito vilambamānaṃ dhvajamanuyāna ivaindramarcyamānam // Saund_4.46 // saundarananda mahākāvye "bhāryāyācitaka" nāma caturtha sarga samāpta / pañcamaḥ sargaḥ nandadīkṣā athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ / mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ // Saund_5.1 // kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ / kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ // Saund_5.2 // buddhastatastatra narendramārge sroto mahadbhaktimato janasya / jagāma duḥkhena vigāhamāno jalāgame strota ivāpagāyāḥ // Saund_5.3 // atho mahadbhiḥ pati saṃpatadbhiḥ saṃpūjyamānāya tathāgatāya / karttuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā // Saund_5.4 // svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśva rakṣan / nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede // Saund_5.5 // tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe / gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ // Saund_5.6 // śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ / adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe // Saund_5.7 // prāsādasaṃstho bhagavantamantaḥpraviṣṭamaśrauṣamanugrahāya / atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan // Saund_5.8 // tatsādhu sāhupriya mattpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ / asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ // Saund_5.9 // ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena / tādṛṅ nimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda // Saund_5.10 // tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra / anugrahārthaṃ sugatastu tasmai pātraṃ dadau puraṣkarapatranetraḥ // Saund_5.11 // tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram / jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām // Saund_5.12 // parāṅmukhantvanyamanaskamārād vijñāya nandaḥ sugataṃ gatāstham / hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ // Saund_5.13 // bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsureva / vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya // Saund_5.14 // nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram / kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa // Saund_5.15 // saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ / ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya // Saund_5.16 // ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva / yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa // Saund_5.17 // nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa / yasmādimaṃ tatra cakāra yannaṃ taṃ snehapaṅkān munirujjihīrṣan // Saund_5.18 // nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat / bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat // Saund_5.19 // tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram / nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram // Saund_5.20 // dīnaṃ mahākāruṇikastatastaṃ dṛṣṭvā muhūrta karuṇāyamānaḥ / kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam // Saund_5.21 // yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim / sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ // Saund_5.22 // sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha / havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti // Saund_5.23 // śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ / pradhānamadhyātmasukhaṃ sukhebhyo 'vidyāratirduḥkhatamāratibhyaḥ // Saund_5.24 // hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ / jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam // Saund_5.25 // tanniścitaṃ bhīlkamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ / nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kimindriyārthārthamanarthamūḍhvā // Saund_5.26 // jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ / mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam // Saund_5.27 // snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri / rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti // Saund_5.28 // avaśyabhāvī priyaviprayogastasmāñca śoko niyataṃ niṣevyaḥ / śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā vicelu // Saund_5.29 // prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ / mahacca dagdhuṃ bhavakakṣajālaṃ saṃghukṣayālpāgnimivātmatejaḥ // Saund_5.30 // yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena / tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena // Saund_5.31 // āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle / ābaddhavarmā sudhanuḥ kṛtāsro jigīṣayā śūra ivāhavasthaḥ // Saund_5.32 // ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena / dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe // Saund_5.33 // atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam / prabrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ // Saund_5.34 // nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda / śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca // Saund_5.35 // śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa / saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ // Saund_5.36 // mayyagraje pravrajite 'jitātman bhrātṛṣvanupravrajiteṣu cāsmān / jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinna kiṃ te 'sti na vāsti cetaḥ // Saund_5.37 // rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ / niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ // Saund_5.38 // bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma / naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam // Saund_5.39 // saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā / āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya // Saund_5.40 // yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt / kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ // Saund_5.41 // praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ / mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparitacetāḥ // Saund_5.42 // yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca / yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto 'nurodhaḥ // Saund_5.43 // kiñcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham / tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ // Saund_5.44 // tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam / priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam // Saund_5.45 // varaṃ hitodarkamāniṣṭamannaṃ na svādu yat syādahitānubaddham / yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi // Saund_5.46 // bālasya dhātrī vinigṛhya loṣṭhaṃ yathoddharatyāsyapuṭapraviṣṭam / tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya // Saund_5.47 // aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya / tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya // Saund_5.48 // tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva / yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva // Saund_5.49 // ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ / kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca // Saund_5.50 // ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam / vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ // Saund_5.51 // atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu / vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse // Saund_5.52 // nandastatastarukaṣāyaviraktavāsāścintāvaśo navagṛhīta iva dvipendraḥ / pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivāvabhāse // Saund_5.53 // saundarananda kāvye "nandadīkṣā" nāma pañcama sarga samāpta / ṣaṣṭhaḥ sargaḥ bhāryāvilāpa tato hṛte bharttari gauraveṇa prītau hṛtāyāmaratau kṛtāyām / tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse // Saund_6.1 // sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām / dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena // Saund_6.2 // vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe / tapaḥ kṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā // Saund_6.3 // sā khedasaṃsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa / cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā // Saund_6.4 // tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta / tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā // Saund_6.5 // athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭumanīpsamānā / prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī // Saund_6.6 // tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta / prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā // Saund_6.7 // sā trāsayantī valabhīpuṭasthān pārāvatān nūpūranisvanena / sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntamacintayantī // Saund_6.8 // tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede / vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ // Saund_6.9 // sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā / kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra // Saund_6.10 // tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre / chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt // Saund_6.11 // sā strīsvabhāvena vicintya tattad dṛṣṭānurāge 'bhimukhe 'pi patyau / dharmāśrite tattvamavindamānā saṃkalpya tattadvilalāpa tattat // Saund_6.12 // eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi taṃ pratijñām / kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ // Saund_6.13 // āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya / kuto vikāro 'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt // Saund_6.14 // ratipriyasya priyavartino me priyasya nūnaṃ hṛdaya viraktam / tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt // Saund_6.15 // rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato 'nyā / tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satiṃ māmāgamad vihāya // Saund_6.16 // bhaktiṃ sa buddhaṃ prati yāvavocattasya prayātuṃ mayi so 'padeśaḥ / munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt // Saund_6.17 // sevārthamādarśanamanyacitto vibhūṣayantyā mama dhārayitvā / bibharti so 'nyasya janasya taṃ cennamo 'stu tasmai calasauhṛdāya // Saund_6.18 // necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām / kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena // Saund_6.19 // ityevamādi priyaviprayuktā priye 'nyadāśaṅkya ca sā jagāda / saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca // Saund_6.20 // yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi / yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi // Saund_6.21 // mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam / na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ // Saund_6.22 // sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ / bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ // Saund_6.23 // śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāt / pragṛhya bāhū virurāva coccairhṛdīva digdhābhihata kareṇuḥ // Saund_6.24 // sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ / papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ // Saund_6.25 // sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī / padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena // Saund_6.26 // saṃcintya sacintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva / vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva // Saund_6.27 // na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni / nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva // Saund_6.28 // dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge / yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamājaṃ gaṇḍau // Saund_6.29 // sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā / vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ // Saund_6.30 // vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi / rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā // Saund_6.31 // sandṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ / tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda // Saund_6.32 // sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva / śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva // Saund_6.33 // ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau / cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram // Saund_6.34 // tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ / antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham // Saund_6.35 // bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ / sthānānurūpeṇa yathābhimānaṃ nililyire tāmanudahyamānāḥ // Saund_6.36 // tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse / śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye // Saund_6.37 // yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca / sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca // Saund_6.38 // rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ / ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni // Saund_6.39 // prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste / tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām // Saund_6.40 // yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam / manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet // Saund_6.41 // athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ / ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ // Saund_6.42 // atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā / vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle // Saund_6.43 // ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra / athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca // Saund_6.44 // bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva / tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ // Saund_6.45 // aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ / āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham // Saund_6.46 // tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ / yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme // Saund_6.47 // syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti / anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ // Saund_6.48 // iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā / dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ // Saund_6.49 // saundarananda mahākāvye "bhāryāvilāpa" nāma ṣaṣṭha sarga samāpta / saptamaḥ sargaḥ nandavilāpa liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat / bhāryāgataireva manovitarkairjehrīyamāṇo na nananda nandaḥ // Saund_7.1 // sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ / yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma // Saund_7.2 // sthitaḥ saḥ dīnaḥ sahakāravīthyāmālīnasaṃmūrcchitaṣaṭpadāyām / bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa // Saund_7.3 // sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam / dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ // Saund_7.4 // śokasya hartā śaraṇāgatānāṃ śokasya karttā pratigarvitānām / aśokamālambya sa jātaśokaḥ priyāṃ priyāśokakavanāṃ śuśoca // Saund_7.5 // priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm / sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām // Saund_7.6 // puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām / saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālapāśritāyāḥ // Saund_7.7 // latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām / niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti // Saund_7.8 // puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ / kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra // Saund_7.9 // gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ / tasyānyacittasya śugātmakasya ghrāṇaṃ na janhurhṛdayaṃ pratepuḥ // Saund_7.10 // saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ / lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda // Saund_7.11 // sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena / kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat // Saund_7.12 // adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca / tyaktvā priyāmaśrumukhīṃ tapo ye cerūścariṣyanti caranti caiva // Saund_7.13 // tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā / yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam // Saund_7.14 // chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca / jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ // Saund_7.15 // jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi / kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi // Saund_7.16 // ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dviguruṇānuśiṣṭaḥ / sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ // Saund_7.17 // adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā / kṛtānutakrodhakamabravīnmāṃ kathaṃkṛto 'sīti śaṭhaṃ hasantī // Saund_7.18 // yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru / pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi // Saund_7.19 // buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ / saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ // Saund_7.20 // puṃskokilānāmavicintya ghoṣaṃ vasantalakṣmyāmavicārya cakṣuḥ / śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ // Saund_7.21 // asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya / śāntātmane 'ntargatamānāsāya caṅkramyamāṇāya nirutsukāya // Saund_7.22 // nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam / kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte // Saund_7.23 // bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ / jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ // Saund_7.24 // kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve madhavānahalyām / sattvena sargeṇa ca tena hīnaḥ strinirjitaḥ kiṃ bata mānuṣo 'ham // Saund_7.25 // sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ / ratamaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva // Saund_7.26 // strīkāraṇaṃ vairaviśaktabuddhyorvaivasvatāgnyoścalitātmadhṛtyoḥ / bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ // Saund_7.27 // bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ / yasyāṃ vivaśvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ // Saund_7.28 // parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim / suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakarttā // Saund_7.29 // dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā / yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ // Saund_7.30 // tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve / sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā // Saund_7.31 // tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ / sruvaṃ gṛhītvā sravadātmatejaścikṣepa vahrāvasito yato 'bhūt // Saund_7.32 // tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat / dhīmattaraṃ yatra rathītaraṃ sa sāraṅgajuṣṭaṃ janayāmbabhūva // Saund_7.33 // niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ / cacāla dhairyānmuniṛṣyaśrṛṅgaḥ śailo mahīkampa ivoccaśrṛṅgaḥ // Saund_7.34 // brahmarṣibhāvārthamapāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ / sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda // Saund_7.35 // tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrccha / yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tāmapratigṛhyamāṇaḥ // Saund_7.36 // pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām / saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa // Saund_7.37 // naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ / tathorvaśīmapsarasaṃ vicintya rājarṣirunmādamagacchadaiḍaḥ // Saund_7.38 // rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ / pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne // Saund_7.39 // nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ / janhuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ // Saund_7.40 // nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ / kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ // Saund_7.41 // hṛtāṃ ca saunandakinānu 'śocan prāptāmivorvīṃ striyamurvaśīṃ tām / sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā // Saund_7.42 // bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ / balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ // Saund_7.43 // svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ / avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja // Saund_7.44 // śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti / jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum // Saund_7.45 // evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ / dhiyā ca sāreṇa ca durbalaḥ san priyāmapaśyan kimu viklavo 'ham // Saund_7.46 // yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam / na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya // Saund_7.47 // pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ / yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva // Saund_7.48 // yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ / pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ // Saund_7.49 // na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ / so 'pi praṇaśyati vicintya nṛpapravīrāstānye tapovanamapāsya gṛhāṇyatīyuḥ // Saund_7.50 // śālbādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ / cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ // Saund_7.51 // tasmād bhikṣārthaṃ mama gururito yāvadeva prayātas tyaktvā kāṣāyaṃ ṛhamahamitastāvadeva prayāsye / pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddher nāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ // Saund_7.52 // saundarananda mahākāvye "nandavilāpa" nāma saptama sarga samāpta / aṣṭamaḥ sargaḥ strīvighna atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam / abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitrayā // Saund_8.1 // kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ / dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate // Saund_8.2 // dvividhā samudeti vedanā niyataṃ cetasi deha eva ca / śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ // Saund_8.3 // tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām / viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati // Saund_8.4 // atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam / manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ // Saund_8.5 // nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase / gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca // Saund_8.6 // iti tena sa coditastadā vyavasāyaṃ pravivakṣurātmanaḥ / avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram // Saund_8.7 // atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ / mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ // Saund_8.8 // sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā / śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam // Saund_8.9 // sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ / adhṛtau yadiyaṃ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ // Saund_8.10 // ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi / na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave // Saund_8.11 // tadidaṃ śrṛṇu me samāsato na rame dharmavidhāvṛte priyām / girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran // Saund_8.12 // vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me / na hi śarma labhe tayā binā nṛpatirhīna ivottamaśriyā // Saund_8.13 // atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ / śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam // Saund_8.14 // kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ / pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ // Saund_8.15 // vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ / vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañcaram // Saund_8.16 // kalabhaḥ kariṇā khalūddhṛtoḥ bahupaṅkād viṣamānnadītalāt / jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati // Saund_8.17 // śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ / taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati // Saund_8.18 // mahatā khalu jātavedasā jvalitādutpatito vanadrumāt / punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ // Saund_8.19 // avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ / na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ // Saund_8.20 // akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ / aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati // Saund_8.21 // iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca / śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam // Saund_8.22 // avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ / upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava // Saund_8.23 // śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame / aviṣaktamateścalātmano na hi dharme 'bhiratirvidhīyate // Saund_8.24 // viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ / śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate // Saund_8.25 // ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ / ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā // Saund_8.26 // api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ / sadṛśī na gṛhāya cetanā praṇatirvāyuvaśad gireriva // Saund_8.27 // spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām / upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ // Saund_8.28 // vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam / samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam // Saund_8.29 // puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum / sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām // Saund_8.30 // saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ / vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ // Saund_8.31 // pramadāḥ samadā madapradāḥ pramadā vitamadā bhayapradāḥ / iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ // Saund_8.32 // svajanaḥ svajanena bhidyate suhadaścāpi suhṛjjanena yat / paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ // Saund_8.33 // kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam / praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ // Saund_8.34 // vacanena haranti valgunā niśitena praharanti cetasā / madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣaśam // Saund_8.35 // pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate / kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate // Saund_8.36 // na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam / praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva // Saund_8.37 // na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit / kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate // Saund_8.38 // adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam / praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu // Saund_8.39 // guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat / dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā // Saund_8.40 // viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gau / anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā // Saund_8.41 // praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ / api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam // Saund_8.42 // ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit / calacittatayā sahastraśo ramayante hṛdayaṃ svameva tāḥ // Saund_8.43 // śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī / mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate // Saund_8.44 // kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ / munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ // Saund_8.45 // akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ / kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu // Saund_8.46 // atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi / kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi // Saund_8.47 // yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam / aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi // Saund_8.48 // athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te / surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye // Saund_8.49 // anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam / yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci // Saund_8.50 // malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ / yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet // Saund_8.51 // stravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam / yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā // Saund_8.52 // tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām / madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ // Saund_8.53 // śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu / avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām // Saund_8.54 // tadavetya manaḥśarirayorvanitā doṣavatīrviśeṣataḥ / capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām // Saund_8.55 // śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam / upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi // Saund_8.56 // abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ / nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam // Saund_8.57 // baddhvā yathā hi kavacaṃ pragṛhītacāpo, nindyo bhavatyapasṛtaḥ samarād rathasthaḥ / bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ, nindyastathā bhavati kāmahṛtendriyāśvaḥ // Saund_8.58 // hāsyo yathā ca paramābharaṇāmbarastrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ / vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ // Saund_8.59 // yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam / tathā śreyaḥ śrṛṇvan praśamasukhamāsvādya guṇavad, vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ // Saund_8.60 // yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ / yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati // Saund_8.61 // tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān, matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca / dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagan - nirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi // Saund_8.62 // saundarananda mahākāvye "strīvighna" nāma aṣṭama sarga samāpta / navamaḥ sargaḥ abhimānanindā athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati / tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ // Saund_9.1 // yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛṇhāti mumūrṣurāturaḥ / tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ // Saund_9.2 // na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ / narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu // Saund_9.3 // tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca / gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye // Saund_9.4 // balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi / ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabuddhye na tathāvabudhyase // Saund_9.5 // idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam / na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase // Saund_9.6 // yadānnapānāsanayānakarmaṇāmasevanādapyatisevanādapi / śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā // Saund_9.7 // himātapavyādhijarākṣudādibhiryadāpyanarthairupamīyate jagat / jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase // Saund_9.8 // tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati / ajasramārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase // Saund_9.9 // yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam / samucchrayaṃ tadvadasāramudvarahan balaṃ vyavasyed viṣayārthamudyataḥ // Saund_9.10 // śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama / ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate // Saund_9.11 // yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ / bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi // Saund_9.12 // prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ / kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ // Saund_9.13 // idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam / na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati // Saund_9.14 // yadā himārto jvalanaṃ niṣevate himaṃ nidādhābhihato 'bhikāṅkṣati / kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca // Saund_9.15 // tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi / asāramasvantamaniścitaṃ jagajjagatyanitye balamavyavasthitam // Saund_9.16 // kva kārtavīryasya balābhimāninaḥ sahasrabāhobalamarjunasya tat / cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śrṛṅgāṇyaśanirgiretiva // Saund_9.17 // kva tad valaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ / yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā // Saund_9.18 // diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam / yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ // Saund_9.19 // balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye / samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ // Saund_9.20 // ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam / jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi // Saund_9.21 // balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ / jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam // Saund_9.22 // tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye // Saund_9.23 // ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām / kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca // Saund_9.24 // yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ / śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi // Saund_9.25 // yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ / mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet // Saund_9.26 // navaṃ vayaścātmagataṃ niśāmya yadgṛ honmukhaṃ te viṣayāptaye manaḥ / niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam // Saund_9.27 // ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ / gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // Saund_9.28 // vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham / yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi // Saund_9.29 // niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati / narastu matto balarūpayouvanairna kaścidaprāpya jarāṃ vimādyati // Saund_9.30 // yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate / tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati // Saund_9.31 // yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā / tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā // Saund_9.32 // smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṃ grahaḥ / śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ // Saund_9.33 // idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam / ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi // Saund_9.34 // ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ / tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati // Saund_9.35 // yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ / kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam // Saund_9.36 // sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale / sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ // Saund_9.37 // yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati / tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate // Saund_9.38 // yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ / tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā // Saund_9.39 // śarīramārtaṃ parikarṣataścalaṃ na cāsti kiñcit paramārthataḥ sukham / sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati // Saund_9.40 // yathānapekṣyāgryamapīpsitaṃ sukhaṃ pravādhate duḥkhamupetamaṇvapi / tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiñcana kasyacit sukhaṃ // Saund_9.41 // śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi / dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā // Saund_9.42 // na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva / yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu varddhate // Saund_9.43 // yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati / tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati // Saund_9.44 // yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam / tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā // Saund_9.45 // anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā / anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ // Saund_9.46 // ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ / paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ // Saund_9.47 // yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye / niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye // Saund_9.48 // tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasahitaṃ hitam / juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamud giran giram // Saund_9.49 // iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ / na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ // Saund_9.50 // nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme / sattvāśayānuśayabhāvaparīkṣakāya buddhāya tattvaviduṣe kathayāṃcakāra // Saund_9.51 // saundarananda mahākāvye "abhimānanindā" nāma navama sarga samāpta / daśamaḥ sargaḥ svargadarśana śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum / nandaṃ nirānandamapetadhairyamabhyujjihīrṣurmunirājuhāva // Saund_10.1 // taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ / sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya // Saund_10.2 // nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam / pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ // Saund_10.3 // kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne / anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau // Saund_10.4 // tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam / ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantamāśu // Saund_10.5 // tasmin girau cāraṇāsiddhajuṣṭe śive havirdhūmakṛtottarīye / agamyapārasya nirāśrayasya tau tasthaturdvīpa ivāmbarasya // Saund_10.6 // śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ / darīśca kuñjāṃśca vanaukasaśca vibhūṣaṇaṃ rakṣaṇameva cādreḥ // Saund_10.7 // bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ / bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse // Saund_10.8 // manaḥśīlādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ / saṃtaptacāmīkarabhakticitraṃ rūpyāṅgadaṃ śīrṇamivāmbikasya // Saund_10.9 // vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ / babhau gireḥ prasravaṇa pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ // Saund_10.10 // calatkadambe himavannitambe tarau pralambe camaro lalambe / chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ // Saund_10.11 // suvarṇagaurāśca kirātasaṃghā mayūrapitrojjvalagātralekhāḥ / śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya // Saund_10.12 // darīcarīṇāmatisundarīṇāṃ manoharaśroṇikucodarīṇām / vṛndāni rejurdiśi kinnarīṇāṃ puṣpotkacānāmiva vallarīṇām // Saund_10.13 // nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ / tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ // Saund_10.14 // tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām / śākhāmṛgīmekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe // Saund_10.15 // kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te / eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ // Saund_10.16 // ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda / kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā // Saund_10.17 // tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ / ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ // Saund_10.18 // ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ / citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti // Saund_10.19 // puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ / karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām // Saund_10.20 // raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ / praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ // Saund_10.21 // nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni / atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ // Saund_10.22 // hārān maṇinuttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi / evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ // Saund_10.23 // vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi / sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ // Saund_10.24 // yatrāyatāṃścaiva tatāṃśca tāṃstān vādyasya hetūn suṣirān ghanāṃśca / phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyāstridaśālayānām // Saund_10.25 // mandāravṛkṣāṃśca kuśeśayāṃśca puṣpānatān kokanadāṃśca vṛkṣān / ākramya māhātmyaguṇairvirājan rājāyate yatra sa pārijātaḥ // Saund_10.26 // kṛṣṭe tapaḥśīlahalairakhinnaistriviṣṭapakṣetratale prasūtāḥ / evaṃvidhā yatra sadānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ // Saund_10.27 // manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca / śāvaiśca pakṣairabhilohitāntairmāñjiṣṭhakairardhasitaiśca pādaiḥ // Saund_10.28 // citraiḥ suvarṇacchadanaistathānye vaiḍuryanīlairnayanaiḥ prasannaiḥ / vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti // Saund_10.29 // raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ / vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti // Saund_10.30 // rociṣṇavo nāma patatriṇo 'nye diptāgnivarṇā jvalitairivāsyaiḥ / bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ // Saund_10.31 // yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ / svaiḥ karmabhirhīnaviśiṣṭamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante // Saund_10.32 // pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām / manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ // Saund_10.33 // nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam / nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam // Saund_10.34 // aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ / harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ // Saund_10.35 // sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ / divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām // Saund_10.36 // tāsāṃ jagurdhīramudāttamanyāḥ padmāni kāścillalitaṃ babhañjuḥ / anyonyaharṣān nanṛtustathānyāścitrāṅgahārāḥ stanabhinnahārāḥ // Saund_10.37 // kāsāṃcidāsāṃ vadanāni rejurvanāntarebhyaścalakuṇḍalāni / vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni // Saund_10.38 // tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ / nandasya rāgeṇa tanurvivepe jale cale candramasaḥ prabheva // Saund_10.39 // vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra / kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣādiva jātarāgaḥ // Saund_10.40 // sa jātatarṣo 'psarasaḥ pipāsustatprāptaye 'dhiṣṭhitaviklavārtaḥ / lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra // Saund_10.41 // yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti / malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa // Saund_10.42 // doṣāṃśca kāyād bhiṣagujjihīrṣurbhūyo yathā kleśayituṃ yateta / rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya // Saund_10.43 // dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ / manuṣyaloke dyutimaṅganānāmantardadhātyapsarasāṃ tathā śrīḥ // Saund_10.44 // mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam / gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya // Saund_10.45 // muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ / avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ // Saund_10.46 // matvā tato nandamudīrṇarāgaṃ bhāryānurodhādapavṛttarāgam / rāgeṇa rāgaṃ pratihantukāmo munirvirāgo giramityuvāca // Saund_10.47 // etāḥ striyaḥ paśya divaukasastvaṃ nirīkṣya ca brūhi yathārthatattvam / etāḥ kathaṃ rūpaguṇairmatāste sa vā jano yatra gataṃ manaste // Saund_10.48 // athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ / sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ // Saund_10.49 // haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ / tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya // Saund_10.50 // āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām / tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām // Saund_10.51 // yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena / rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye // Saund_10.52 // vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ / rāgāgniradyaiva hiṃ māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ // Saund_10.53 // prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me / asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave // Saund_10.54 // anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā / ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak // Saund_10.55 // anena daṣṭo madanāhināhinā na kaścidātmanyanavasthitaḥ sthitaḥ / mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ // Saund_10.56 // sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam / yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ // Saund_10.57 // tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ / maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ // Saund_10.58 // dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu / imā yadi prārthayase tvamaṅganā vidhatsva śuklārthamihottamaṃ tapaḥ // Saund_10.59 // imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā / imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ // Saund_10.60 // ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ / idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ // Saund_10.61 // kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā / asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ // Saund_10.62 // tadapramatto niyame samudyato ramasva yadyapsaraso 'bhilipsase / ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhiniyataṃ sameṣyasi // Saund_10.63 // ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ / tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam // Saund_10.64 // saundarananda mahākāvye "svargadarśana" nāma daśama sarga samāpta / ekādaśaḥ sargaḥ svarga kī hīnatā tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ / babandha niyamastambhe durdamaṃ capalaṃ manaḥ // Saund_11.1 // so 'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ / cacāra viraso dharmaṃ niveśyāpsaraso hṛdi // Saund_11.2 // tathā lolendriyo bhūtvā dayitendriyagocaraḥ / indriyārthavaśādeva babhūva niyatendriyaḥ // Saund_11.3 // kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ / paramācāryaviṣṭabdho brahmacaryeṃ cacāra saḥ // Saund_11.4 // saṃvṛtena ca śāntena tīvreṇa madanena ca / jalāgneriva saṃsargācchaśāma ca śuśoṣa ca // Saund_11.5 // svabhāvadarśanīyo 'pi vairūpyamagamat param / cintayāpsarasāṃ caiva niyamenāyatena ca // Saund_11.6 // prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ / vītarāga ivātasthau na jaharṣa na cukṣubhe // Saund_11.7 // taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham / abhigamyābravīnnandamānandaḥ praṇayādidam // Saund_11.8 // aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca / nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ // Saund_11.9 // abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ / yadiyaṃ saṃvidutpannā neyamalpena hetunā // Saund_11.10 // vyādhiralpena yatnena mṛduḥ pratinivāryate / prabalaḥ prabalaireva yatnairnaśyati vā na vā // Saund_11.11 // durharo mānaso vyādhirbalavāṃśca tavābhavat / vinivṛtto yadi [ca] te sarvathā dhṛtimānasi // Saund_11.12 // duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam / atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā // Saund_11.13 // ekastu mama saṃdehastavāsyāṃ niyame dhṛtau / atrānunayamicchāmi vaktavyaṃ yadi manyase // Saund_11.14 // ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā / rūkṣamapyāśaye śuddhe rukṣato naiti sajjanaḥ // Saund_11.15 // apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam / durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham // Saund_11.16 // viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ / marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām // Saund_11.17 // tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā / tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum // Saund_11.18 // apsarobhṛtako dharmaṃ carasītyabhidhīyase / kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ // Saund_11.19 // yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham / auddhatyamatha vaktṛṇāmabhidhāsyāmi tadrajaḥ // Saund_11.20 // ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā / dhyātvā dīrghaṃ niśaśvāsa kiñciccāvāṅmukho 'bhavat // Saund_11.21 // tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam / babhāṣe vākyamānando madhurodarkamapriyam // Saund_11.22 // ākāreṇāvagacchāmi tava dharmaprayojanam / yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca // Saund_11.23 // yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet / tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ // Saund_11.24 // titāḍayiṣayā dṛpto yathā meṣo 'parsati / tadvadabrahmacaryāya brahmacaryamidaṃ tava // Saund_11.25 // cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā / dharmacaryā tava tathā paṇyabhūtā na śāntaye // Saund_11.26 // yathā phalaviśeṣārtha bījaṃ vapati kārṣakaḥ / tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi // Saund_11.27 // ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā / duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā // Saund_11.28 // yathā paśyati madhveva na prapātamavekṣate / paśyasyapsarasastadvad bhraṃśamante na paśyasi // Saund_11.29 // hṛdi kāmāgninā dīpte kāyena vahato vratam / kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ // Saund_11.30 // saṃsāre vartamānena yadā cāpsarasastvayā / prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā // Saund_11.31 // tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ / nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛṣtaye // Saund_11.32 // atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham / asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ // Saund_11.33 // riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ / praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ // Saund_11.34 // na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ / ekastvaṃ [yatra]tatrasthastayā ratyābhiraṃsyase // Saund_11.35 // mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati / taṃ tarṣaṃ chindhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca // Saund_11.36 // saṃpattau vā vipattau vā divā vā naktameva vā / kāmeṣu hi satṛṣṇasya na śāntirupapadyate // Saund_11.37 // kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate / viyogānniyataḥ śoko viyogaśca dhruvo divi // Saund_11.38 // kṛtvāpi duṣkaraṃ karma svarge labdhvāpi durlabham / nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā // Saund_11.39 // yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate / tiryakṣu pitṛloke vā narake copapadyate // Saund_11.40 // tasya bhuktavataḥ svarge viṣayānuttamānapi / bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ // Saund_11.41 // śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān / śiviḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram // Saund_11.42 // śakrasyārdhāsanaṃ gatvā pūrvapārthiva eṃva yaḥ / sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau // Saund_11.43 // rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi / prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate // Saund_11.44 // tathaivelivilo rājā rājavṛttena saṃskṛtaḥ / svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave // Saund_11.45 // bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ / karmabhirdyāmabhikrīya tatkṣayāt punaratyajan // Saund_11.46 // asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ / śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ // Saund_11.47 // kiṃ ca rājarṣibhistāvadasurairvā surādibhiḥ / mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram // Saund_11.48 // saṃsadaṃ śobhāyitvaindrīmupendraścendravikramaḥ / kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan // Saund_11.49 // hā caitraratha hā vāpi hā mandākini hā priye / ityārtā vilapanto 'pi gāṃ patanti divaukasaḥ // Saund_11.50 // tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām / kiṃ punaḥ patatāṃ svargādevānte sukhasevinām // Saund_11.51 // rajo gṛṇhanti vāsāṃsi mlāyanti paramāḥ srajaḥ / gātrebhyo jāyate svedo ratirbhavati nāsane // Saund_11.52 // etānyādau nimittāni cyutau svargād divaukasām / aniṣṭānīva martyānāmariṣṭāni mumūrṣatām // Saund_11.53 // sukhamutpadyate yacca divi kāmānupāśnatām / yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate // Saund_11.54 // tasmādasvantamatrāṇamaviśvāsyamatarpakam / vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru // Saund_11.55 // aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ / karmaṇo 'nte cyutastasmāt tiryagyoniṃ prapatsyate // Saund_11.56 // maitrayā saptavārṣikyā brahmalokamito gataḥ / sunetraḥ punarāvṛtto garbhavāsamupeyivān // Saund_11.57 // yadā caiśvaryavanto 'pi kṣayiṇaḥ svargavāsinaḥ / ko nāma svargavāsaya kṣeṣṇave spṛhayed budhaḥ // Saund_11.58 // sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ / ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ // Saund_11.59 // kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed vandhanaṃ / tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣate gāṃ punaḥ // Saund_11.60 // antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi / antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam // Saund_11.61 // tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca / yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim // Saund_11.62 // saundarananda mahākāvye "svarga kī hīnatā" nāma ekādaśa sarga samāpta // dvādaśaḥ sargaḥ viveka apsarobhṛtako dharmaṃ carasītyatha coditaḥ / ānandena tadā nandaḥ paraṃ vrīḍamupāgamat // Saund_12.1 // tasya vrīḍena mahatā pramodo hṛdi nābhavat / aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ // Saund_12.2 // kāmarāgapradhāno 'pi parihāsasamo 'pi san / paripākagate hetau na sa tanmamṛṣe vacaḥ // Saund_12.3 // aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam / tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān // Saund_12.4 // tasya svargānnivavṛte saṃkalpāśvo manorathaḥ / mahāratha ivonmārgādapramattasya sāratheḥ // Saund_12.5 // svargatarṣānnivṛttaśca sadyaḥ svastha ivābhavat / mṛṣṭādapathyād virato jijīviṣurivāturaḥ // Saund_12.6 // visasmāra priyāṃ bhāryāmapsarodarśanād yathā / tathānityatayodvignastatyājāpsaraso 'pi saḥ // Saund_12.7 // mahatāmapi bhūtānāmāvṛttiriti cintayan / saṃvegācca sarāgo 'pi vītarāga ivābhavat // Saund_12.8 // babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye / dhāturedhirivākhyāte paṭhito 'kṣaracintakaiḥ // Saund_12.9 // na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ / triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ // Saund_12.10 // khelagāmī mahābāhurgajendra iva nirmadaḥ / so 'bhyagacchad guruṃ kāle vivakṣurbhāvamātmanaḥ // Saund_12.11 // praṇamya ca gurau murdhnā bāṣpavyākulalocanaḥ / kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ // Saund_12.12 // apsaraḥ prāptaye yanme bhagavan pratibhūrasi / nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham // Saund_12.13 // śrutvā hyāvartakaṃ svargaṃ saṃsārastha ca citratām / na martyeṣu na deveṣu pravṛttirmama rocate // Saund_12.14 // yadi prāpya divaṃ yatnānniyamena damena ca / avitṛptāḥ patantyante svargāya tyāgine namaḥ // Saund_12.15 // ataśca nikhilaṃ lokaṃ viditvā sacarācaram / sarvaduḥkhakṣayakare tvaddharme parame rame // Saund_12.16 // tasmād vyāsasamāsābhyāṃ tanme vyākhyātumarhasi / yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam // Saund_12.17 // tatastasyāśayaṃ jñātvā vipakṣāṇindriyāṇi ca / śreyaścaivāmukhībhūtaṃ nijagāda tathāgataḥ // Saund_12.18 // aho pratyavamarśo 'yaṃ śreyasaste purojavaḥ / araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ // Saund_12.19 // ciramunmārgavihṛto lolairindriyavājibhiḥ / avatīrṇo 'si panthānaṃ diṣṭyā dṛṣṭyavimūḍhayā // Saund_12.20 // adya te saphalaṃ janma lābho 'dya sumahāṃstava / yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ // Saund_12.21 // loke 'sminnālayārāme nivṛttau durlabhā ratiḥ / vyathante hyapunarbhāvāt prapātādiva bāliśāḥ // Saund_12.22 // duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ / atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate // Saund_12.23 // aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu / kāmādiṣu jagat saktaṃ na vetti sukhamavyayam // Saund_12.24 // sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava / viṣaṃ pītvā yadagadaṃ samaye pātumicchasi // Saund_12.25 // anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam / rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ // Saund_12.26 // rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ / sadoṣaṃ salilaṃ dṛṣṭvā pathineva pipāsunā // Saund_12.27 // īdṛśī nāma buddhiste viruddhā rajasābhavat / rajasā caṇḍavātena vivasvata iva prabhā // Saund_12.28 // sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate / tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā // Saund_12.29 // yuktarūpamidaṃ caiva śuddhasattvasya cetasaḥ / yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā // Saund_12.30 // dharmacchandamimaṃ tasmādvivardhayitumarhasi / sarvadharmā hi dharmajña niyamācchandahetavaḥ // Saund_12.31 // satyāṃ gamanabuddhau hi gamanāya pravartate / śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ // Saund_12.32 // antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā / arthiṃtve sati yatnena tadā khanati gāmimām // Saund_12.33 // nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau / mathnīyānnāraṇiṃ kaścittabhaāve sati mathyate // Saund_12.34 // sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau / arthī sasyena vā na syād bījāni na vaped bhuvi // Saund_12.35 // ataśca hasta ityuktā mayā śraddhā viśeṣataḥ / yasmād gṛṇhāti saddharmaṃ dāyaṃ hasta yato yathāḥ // Saund_12.36 // prādhānyādindriyamiti sthiratvād balamityataḥ / guṇadāridrayaśamanād dhanamityabhivarṇitā // Saund_12.37 // rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā / loke 'smin durlabhatvācca ratnamityabhibhāṣitā // Saund_12.38 // punaśca bījamityuktā nimittaṃ śreyaso yadā / pāvanārthena pāpasya nadītyabhihitā punaḥ // Saund_12.39 // yasmāddharmasya cotpattau śraddhā kāraṇamuttamam / mayoktā kāryatastasmāttatra tatra tathā tathā // Saund_12.40 // śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi / tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ // Saund_12.41 // vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ / tasya pāriplavā śraddhā na hiṃ kṛtyāya vartate // Saund_12.42 // yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā / dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaścāśrayaśca // Saund_12.43 // saundarananda mahākāvya meṃ "viveka" nāmaka dvādaśa sarga samāpta / trayodaśaḥ sargaḥ śīla evaṃ indriyasaṃyama atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā / pariṣikto 'mṛteneva yuyuje parayā mudā // Saund_13.1 // kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā / mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ // Saund_13.2 // ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā / kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ // Saund_13.3 // pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci / sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate // Saund_13.4 // padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam / upariṣṭādadhastādvā na jalenopalipyate // Saund_13.5 // tadvalloke munirjāto lokasyānugrahaṃ caran / kṛtitvānnirmalatvācca lokadharmairna lipyate // Saund_13.6 // śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca / mantukāle cikitsārthaṃ cakre nātmānuvṛttaye // Saund_13.7 // ataśca sandadhe kāyaṃ mahākaruṇayā tayā / mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ // Saund_13.8 // atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam / abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam // Saund_13.9 // ataḥ prabhṛti bhūyastvaṃ średdhendriyapuraḥsaraḥ / amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi // Saund_13.10 // prayogaḥ kāyavacasoḥ śuddho bhavati te yathā / uttāno vivṛto gupto 'navacchidrastathā kuru // Saund_13.11 // uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt / gupto rakṣaṇatātparyādacchidraścānavadyataḥ // Saund_13.12 // śarīravacasoḥ śuddhau saptāṃge cāpi karmaṇi / ājīvasamudācāraṃ śaucāt saṃskartumarhasi // Saund_13.13 // doṣāṇāṃ kuhanādīnāṃ pañcānāmaniṣevaṇāt / tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām // Saund_13.14 // prāṇidhānyadhanādīnāṃ varjyānāmapratigrahāt / bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt // Saund_13.15 // parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā / kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye // Saund_13.16 // karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi / ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā // Saund_13.17 // gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā / ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā // Saund_13.18 // etāvacchīlamityuktamācāro 'yaṃ samāsataḥ / asya nāśena naiva syāt pravrajyā na gṛhasthatā // Saund_13.19 // tasmāccāritrasampanno brahmacaryamidaṃ cara / aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ // Saund_13.20 // śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ / sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām // Saund_13.21 // mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām / vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam // Saund_13.22 // jñānasyopaniṣaccaiva samādhirupadhāryatām / samādherapyupaniṣat sukhaṃ śārīramānasam // Saund_13.23 // praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā / praśrabdherapyupaniṣat prītirapyavagamyatām // Saund_13.24 // tathā prīterupaniṣat prāmodyaṃ paramaṃ matam / prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā // Saund_13.25 // ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci / ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya // Saund_13.26 // śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi / sevanaṃ tannideśācca nideśaśca tadāśrayāt // Saund_13.27 // śīlaṃ hi śaraṇaṃ saubhya kāntāra iva daiśikaḥ / pitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca // Saund_13.28 // yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi / etatsthānamathānye [nanyaṃ] ca mokṣārambheṣu yoginām // Saund_13.29 // tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ / indriyāṇīndriyārthebhyo nivārayitumarhasi // Saund_13.30 // bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ / indriyebhyo yathā svebhyastairajasraṃ hi hanyate // Saund_13.31 // dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā / indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca // Saund_13.32 // na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ / kṛṣyate tatra nighnastu capalairindriyairhataḥ // Saund_13.33 // hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā / indriyairbādhyamānasya hārdaṃ śārīrameva ca // Saund_13.34 // saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ / cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ // Saund_13.35 // manuṣyahariṇān ghnanti kāmavyādheritā hṛdi / vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ // Saund_13.36 // niyamājirasaṃsthena dhairyakārmukadhāriṇā / nipatanto nivāryāste mahatā smṛtivarmaṇā // Saund_13.37 // indriyāṇāmupaśamādarīṇāṃ nigrahādiva / sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ // Saund_13.38 // teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām / saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva // Saund_13.39 // viṣayairindriyagrāmo na tṛptimadhigacchati / ajasraṃ pūryamāṇo 'pi samudraḥ salilairiva // Saund_13.40 // avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ / nimittaṃ tatra na grāhyamanuvyañjanameva ca // Saund_13.41 // ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ / strī veti puruṣo veti na kalpayitumarhasi // Saund_13.42 // sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan / śubhataḥ keśadantādīnnānuprasthātumarhasi // Saund_13.43 // nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiñcana / draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat // Saund_13.44 // evaṃ te paśyatastattvaṃ śaśvadindriyagocaram / bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ // Saund_13.45 // abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat / arirmitramukheneva priyavākkaluṣāśayaḥ // Saund_13.46 // daurmanasyābhidhānastu pratigho viṣayāśritaḥ / mohādyenānuvṛtena paratreha ca hanyate // Saund_13.47 // anurodhavirodhābhyāṃ śitoṣṇābhyāmivārditaḥ / śarma nāpnoti na śreyaścalendriyamato jagat // Saund_13.48 // nendriyaṃ viṣaye tāvat pravṛttamapi sajjate / yāvanna manasastatra parikalpaḥ pravartate // Saund_13.49 // indhane sati vāyau ca yathā jvalati pāvakaḥ / viṣayāt parikalpācca kleśāgnirjāyate tathā // Saund_13.50 // abhūtaparikalpena viṣayasya hi vadhyate / tameva viṣayaṃ paśyan bhūtataḥ parimucyate // Saund_13.51 // dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati / kaścid bhavati madhyasthastatraivānyo ghṛṇāyate // Saund_13.52 // ato na viṣayo heturbandhāya na vimuktaye / parikalpaviśeṣeṇa saṃgo bhavati vā na vā // Saund_13.53 // kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ / indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca // Saund_13.54 // kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ / indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset // Saund_13.55 // tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām / sarvāvasthaṃ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam // Saund_13.56 // saundarananda mahākāvye "śīla evaṃ indriyasaṃyama" nāma trayodaśa sarga samāpta / caturdaśaḥ sargaḥ ādiprasthāna atha smṛtikavāṭena pidhāyendriyasaṃvaram / bhojane bhava mātrājño dhyānāyānāmayāya ca // Saund_14.1 // prāṇāpānau nigṛṇhāti glāninidre prayacchati / kṛto hyatyarthamāhāro vihanti ca parākramam // Saund_14.2 // yathā cātyarthamāhāraḥ kṛto 'narthāya kalpate / upayuktastathātyalpo na sāmarthyāya kalpate // Saund_14.3 // ācayaṃ dyutimutsāhaṃ prayogaṃ balameva ca / bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati // Saund_14.4 // yathā bhāreṇa namate laghunonnamate tulā / samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ // Saund_14.5 // tasmādabhyavaharttavyaṃ svaśaktimanupaśyatā / nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi // Saund_14.6 // atyākrānto hi kāyāgnirguruṇānnena śāmyati / avacchanna ivālpo 'gniḥ sahasā mahatendhasā // Saund_14.7 // atyantamapi saṃhāro nāhārasya praśasyate / anāhāro hi nirvāti nirindhana ivānalaḥ // Saund_14.8 // yasmānnāsti vināhārāt sarvaprāṇābhṛtāṃ sthitiḥ / tasmād duṣyati nāhāro vikalpo 'tra tu vāryate // Saund_14.9 // na hyekaviṣaye 'nyatra sajyante prāṇinastathā / avijñāte yathāhāre boddhavyaṃ tatra kāraṇam // Saund_14.10 // cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī / kṣudvighātārthamāhārastadvat sevyo mumukṣuṇā // Saund_14.11 // bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā / bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate // Saund_14.12 // samatikramaṇārthaṃ ca kāntārasya yathādhvagau / putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau // Saund_14.13 // evamabhyavaharttavyaṃ bhojanaṃ pratisaṃkhyayā / na bhūṣārthaṃ na vapuṣo na madāya na dṛptaye // Saund_14.14 // dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate / upastambhaḥ pipatiṣordubalasyeva veśmanaḥ // Saund_14.15 // plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi / na tatsnehena yāvattu mahaughasyottitīrṣayā // Saund_14.16 // tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ / na tatsnehena yāvattu duḥkhaughasya titīrṣayā // Saund_14.17 // śocatā pīḍyamānena dīyate śatrave yathā / na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye // Saund_14.18 // yogācārastathāhāraṃ śarīrāya prayacchati / kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye // Saund_14.19 // manodhāraṇayā caiva pariṇāmyātmavānahaḥ / vidhūya nidrāṃ yogena niśāmapyatināmayet // Saund_14.20 // hṛdi yatsaṃjñinaścaiva nidrā prādurbhavettava / guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ // Saund_14.21 // dhāturārambhadhṛtyośca sthāmavikramayorapi / nityaṃ manasi kāryaste bādhyamānena nidrayā // Saund_14.22 // āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ / parebhyaścopadeṣṭavyāḥ saṃcintyāḥ svayameva ca // Saund_14.23 // prakledyamadbhirvadanaṃ vilokyāḥ sarvato diśaḥ / cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā // Saund_14.24 // antargatairacapalairvaśasthāyibhirindriyaiḥ / avikṣiptena manasā caṃkramyasvāsva vā niśi // Saund_14.25 // bhaye prītau ca śoke ca nidrayā nābhibhūyate / tasmānnidrābhiyogeṣu sevitavyamidaṃ trayam // Saund_14.26 // bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt / janmaduḥkhādaparyantācchokamāgantumarhasi // Saund_14.27 // evamādiḥ kramaḥ saumya kāryo jāgaraṇaṃ prati / vandhyaṃ hi śayanādāyuḥ ka prājñaḥ kartumarhasi // Saund_14.28 // doṣavyālānatikramya vyālān gṛhagatāniva / kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam // Saund_14.29 // pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ / kaḥ śayīta nirudvegaḥ pradīpta iva veśmani // Saund_14.30 // tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi / apraśānteṣu doṣeṣu saśastreṣviva śatruṣu // Saund_14.31 // pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu / sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā // Saund_14.32 // dakṣiṇena tu pārśvena sthitayālokasaṃjñayā / prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ // Saund_14.33 // yāme tṛtīye cotthāya carannāsīna eva vā / bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ // Saund_14.34 // athāsanagatasthānaprekṣitavyāhṛtādiṣu / saṃprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi // Saund_14.35 // dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ / dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ // Saund_14.36 // na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ / cittaṃ sarvāsvavasthāsu bālaṃ dhātrīva rakṣati // Saund_14.37 // śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā / raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā // Saund_14.38 // anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati / nirṇetā dṛṣṭirahito viṣameṣu caranniva // Saund_14.39 // anartheṣu prasaktāśca svārthebhyaśca parāṅmukhā / yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam // Saund_14.40 // svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ / vikīrṇā iva gā gopaḥ smṛtistānanugacchati // Saund_14.41 // pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ / hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ // Saund_14.42 // āryo nyāyaḥ kutastasya smṛtiryasya na vidyate / yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ // Saund_14.43 // pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam / pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate // Saund_14.44 // tasmāccarana caro 'smīti sthito 'smīti cādhiṣṭhitaḥ / evamādiṣu kāryeṣu smṛtimādhātumarhasi // Saund_14.45 // yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva / kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ // Saund_14.46 // alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam / sa kṣaṇyate hyapratilabdhamārgaścarannivorvyāṃ bahukaṇṭakāyām // Saund_14.47 // adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre / cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt // Saund_14.48 // anīryamāṇastu yathānilena praśāntimāgacchati citrabhānuḥ / alpena yatnena tathā vivikteṣvaghaṭṭitaṃ śāntimupaiti cetaḥ // Saund_14.49 // kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate / kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva // Saund_14.50 // yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvando viharati kṛtī śāntahṛdayaḥ / tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat // Saund_14.51 // vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva / carannātmārāmo yadi ca pibati prītisalilaṃ tato bhuṅkte śreṣṭhaṃ tridaśapatirājyādapi sukham // Saund_14.52 // saundarananda mahākāvye "ādiprasthāna" nāma caturdaśa sarga samāpta // pañcadaśaḥsargaḥ vitarkaprahāṇa yatra tatra vivikte tu baddhvā paryaṅkamuttamam / ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ // Saund_15.1 // nāsāgre vā lalāṭe vā bhruvorantara eva vā / kurvīthāścapalaṃ cittamālambanaparāyaṇam // Saund_15.2 // sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ / kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ // Saund_15.3 // yadyapi pratisaṃkhyānāt kāmānutsṛṣṭavānasi / tamāṃsīva prakāśena pratipakṣeṇa tāñjahi // Saund_15.4 // tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā / sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā // Saund_15.5 // te hi tasmāt pravartante bhūyo vījādivāṅkurāḥ / tasya nāśena te na syurbījanāśādivāṅkurāḥ // Saund_15.6 // arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām / tasmāttānmūlataśchindhi mitrasaṃjñānarīniva // Saund_15.7 // anityā moṣadharmāṇo riktā vyasanahetavaḥ / bahusādhāraṇāḥ kāmā varhyā hyāśīviṣā iva // Saund_15.8 // ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye / bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye // Saund_15.9 // tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām / kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati // Saund_15.10 // calānapariniṣpannānasārānanavasthitān / parikalpasukhān kāmānna tānsmartumihārhasi // Saund_15.11 // vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ / prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam // Saund_15.12 // pratipakṣastayorjñeyo maitrī kāruṇyameva ca / virodho hi tayornityaṃ prakāśatamasoriva // Saund_15.13 // nivṛttaṃ yasya dauḥśīlyaṃ vyāpādaśca pravartate / hanti pāṃsubhirātmānaṃ sa snāta iva vāraṇaḥ // Saund_15.14 // duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ / āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati // Saund_15.15 // duṣṭena ceha manasā bādhyate vā paro na vā / sadyastu dahyate tāvat svaṃ mano duṣṭacetasaḥ // Saund_15.16 // tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca / na vyāpādaṃ vihiṃsāṃ vā vikalpayitumarhasi // Saund_15.17 // yadyadeva prasaktaṃ hi vitarkayati mānavaḥ / abhyāsāttena tenāsya natirbhavati cetasaḥ // Saund_15.18 // tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi / yatte syādiha cārthāya paramārthasya cāptaye // Saund_15.19 // saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi / anarthajanakāstulyamātmanaśca parasya ca // Saund_15.20 // śreyaso vighnakaraṇād bhavantyātmavipattaye / pātrībhāvopaghātāttu parabhaktivipattaye // Saund_15.21 // manaḥkarmasvavikṣepamapi cābhyastumarhasi / na tvevākuśalaṃ saumya vitarkayitumarhasi // Saund_15.22 // yā vikāmopabhogāya cintā manasi vartate / na ca taṃ guṇamāpnoti bandhanāya ca kalpate // Saund_15.23 // sattvānāmupaghātāya parikleśāya cātmanaḥ / mohaṃ vrajati kāluṣyaṃ narakāya ca vartate // Saund_15.24 // tad vitarkairakuśalairnātmānaṃ hantumarhasi / suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khananniva // Saund_15.25 // anabhijño yathā jātyaṃ dahedaguru kāṣṭhavat / anyāyena manuṣyatvamupahanyādidaṃ tathā // Saund_15.26 // tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet / tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā // Saund_15.27 // himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham / manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham // Saund_15.28 // tad buddhavā pratipakṣeṇa vitarkaṃ kṣeptumarhasi / sūkṣmeṇa pratikīlena kīlaṃ dārvantarādiva // Saund_15.29 // vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati / svabhāvo jīvalokasya parīkṣyastannivṛttaye // Saund_15.30 // saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā / ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ // Saund_15.31 // atīte 'dhvani saṃvṛttaḥ svajano hi janastava / aprāpte cādhvani janaḥ svajanaste bhaviṣyati // Saund_15.32 // vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ / jātau jātau tathāśleṣo janasya svajanasya ca // Saund_15.33 // pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ / pratiyānti punastyaktvā tadvajjñātisamāgamaḥ // Saund_15.34 // loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ / kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat // Saund_15.35 // bibharti hi sutaṃ mātā dhārayiṣyati māmiti / mātaraṃ bhajate putro garbheṇādhatta māmiti // Saund_15.36 // anukūlaṃ pravartante jñātiṣu jñātayo yadā / tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt // Saund_15.37 // ahito dṛśyate jñātirajñātirdṛśyate hitaḥ / snehaṃ kāryāntarāllokāśchinatti ca karoti ca // Saund_15.38 // svayameva yathālikhya rajyeccitrakaraḥ striyam / tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ // Saund_15.39 // yo 'bhavad bāndhavajanaḥ paraloke priyastava / sa te karmathaṃ kurute tvaṃ vā tasmai karoṣi kam // Saund_15.40 // tasmājjñātivitarkeṇa mano nāveṣṭumarhasi / vyavasthā nāsti saṃsāre svajanasya janasya ca // Saund_15.41 // asau kṣemo janapadaḥ subhikṣo 'sāvasau śivaḥ / ityevamatha jāyeta vitarkastava kaścana // Saund_15.42 // praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana / viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat // Saund_15.43 // ṛtucakranivartācca kṣutpipāsāklamādapi / sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam // Saund_15.44 // kvacicchītaṃ kvacid dharmaḥ kvacid rogo bhayaṃ kvacit / bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat // Saund_15.45 // jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam / nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate // Saund_15.46 // yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati / nāsti kācid gatirloke gato yatra na bādhyate // Saund_15.47 // ramaṇīyo 'pi deśaḥ san subhikṣaḥ kṣema eva ca / kudeśa iti vijñeyo yatra kleśairvidahyate // Saund_15.48 // lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ / kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet // Saund_15.49 // duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā / chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ // Saund_15.50 // yadā tasmānnivṛttaste chandarāgo bhaviṣyati / jīvalokaṃ tadā sarvamādīptamiva maṃsyase // Saund_15.51 // atha kaścid vitarkaste bhavedamaraṇāśrayaḥ / yatnena sa vihantavyo vyādhirātmagato yathā // Saund_15.52 // muhūrtamapi viśrambhaḥ kāryoṃ na khalu jīvite / nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ // Saund_15.53 // balastho 'haṃ yuvā veti na te bhavitumarhati / mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ // Saund_15.54 // kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ / svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate // Saund_15.55 // nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan / parasparaviruddhānāmahīnāmiva bhājanam // Saund_15.56 // praśvasityayamanvakṣaṃ yaducchvasiti mānavaḥ / avagaccha tadāścaryamaviśvāsyaṃ hi jīvitam // Saund_15.57 // idamāścaryamaparaṃ yatsuptaḥ pratibudhyate / svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ // Saund_15.58 // garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati / kastasmin viśvasenmṛtyāvudyatāsāvarāviva // Saund_15.59 // prasūtaḥ puruṣo loke śrutavān balavānapi / na jayatyantakaṃ kaścinnājayannāpi jeṣyati // Saund_15.60 // sāmnā dānena bhedena daṇḍena niyamena vā / prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate // Saund_15.61 // tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi / nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate // Saund_15.62 // niḥsāraṃ paśyato lokaṃ toyabudbuddurbalam / kasyāmaravitarko hi syādanunmattacetasaḥ // Saund_15.63 // tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ / ānāpānasmṛtiṃ saumya viṣayīkartumarhasi // Saund_15.64 // ityanena prayogeṇa kāle sevitumarhasi / pratipakṣān vitarkāṇāṃ gadānāmagadāniva // Saund_15.65 // suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ / jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati // Saund_15.66 // vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ / jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati // Saund_15.67 // krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛśamāvartayati ca / tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca // Saund_15.68 // yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu / manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca // Saund_15.69 // saundarananda mahākāvye "vitarkaprahāṇa" nāma pañcadaśa sarga samāpta / ṣoḍaśaḥ sargaḥ āryasatya evaṃ manodhāraṇayā krameṇa vyapohya kiñcit samupohya kiñcit / dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca // Saund_16.1 // ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham / atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca // Saund_16.2 // ataḥ paraṃ tattvaparikṣaṇena mano dadhātyāsravasaṃkṣayāya / tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti // Saund_16.3 // bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam / duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ // Saund_16.4 // ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva / sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ // Saund_16.5 // abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭasya / bhavād bhavaṃ yāti na śantimeti saṃsāradolāmadhiruhya lokaḥ // Saund_16.6 // tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma / sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma // Saund_16.7 // yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma / yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ // Saund_16.8 // sadvāpyasadvā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya / loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma // Saund_16.9 // jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ / pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti // Saund_16.10 // ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ / āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ // Saund_16.11 // apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ / yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca // Saund_16.12 // kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva / rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham // Saund_16.13 // pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi / yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi // Saund_16.14 // bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ / pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva // Saund_16.15 // tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta / tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā // Saund_16.16 // pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam / naiveśvaro na prakṛtirnaṃ kālo nāpo svabhāvo na vidhiryadṛcchā // Saund_16.17 // jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ / yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ // Saund_16.18 // icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ / yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam // Saund_16.19 // sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva / abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi // Saund_16.20 // krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ / tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ // Saund_16.21 // doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ / mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ // Saund_16.22 // phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam / avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti // Saund_16.23 // doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ / doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra // Saund_16.24 // tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya / tāṃśchindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi // Saund_16.25 // duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ / tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇamahāryamāryam // Saund_16.26 // yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ / necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat // Saund_16.27 // dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam / diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim // Saund_16.28 // evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam / diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim // Saund_16.29 // asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ / sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena // Saund_16.30 // vākkarma samyak sahākāyakarma yathāvadājīvanayaśca śuddhaḥ / idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya // Saund_16.31 // satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca / idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya // Saund_16.32 // nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ / idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya // Saund_16.33 // kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ / śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti // Saund_16.34 // kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām / sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ // Saund_16.35 // prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva / dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ // Saund_16.36 // triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgamahāryamāryam / duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat // Saund_16.37 // asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca / alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca // Saund_16.38 // yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham / āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ // Saund_16.39 // yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca / ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ // Saund_16.40 // tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām / ārogyaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye // Saund_16.41 // tasmāt pravṛttiṃparigaccha duḥkhaṃ pravartakānapyavagaccha doṣān / nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam // Saund_16.42 // śirasyatho vāsasi saṃpradīpte satyāvabodhāya mativicāryā / dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca // Saund_16.43 // yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak / samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ // Saund_16.44 // tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ / samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti // Saund_16.45 // yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya / vijānataḥ pasyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām // Saund_16.46 // tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāstravasaṃkṣayāya / duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ // Saund_16.47 // dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena / avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ // Saund_16.48 // kleśaprahāṇāya ca niścitena kālo 'bhyupāyasśca parīkṣitavyaḥ / yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya // Saund_16.49 // ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī / kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta // Saund_16.50 // ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet / kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnotyanupāyapūrvam // Saund_16.51 // taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam / balābale cātmani saṃpradhārya kāryaḥ prayatno na tu tadviruddhaḥ // Saund_16.52 // pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam / evaṃ hi cittaṃ praśama na yāti pravāyunā vahniriveryamāṇaḥ // Saund_16.53 // śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ / evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena // Saund_16.54 // śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne / evaṃ hi bhūyo layameti cittamanīryamāṇo 'gnirivālpasāraḥ // Saund_16.55 // pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ / kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena // Saund_16.56 // aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā / evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya // Saund_16.57 // yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ / evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ // Saund_16.58 // rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ / rāgātmako muhyati maitrayā hi snehaṃ kaphakṣobha ivopayujya // Saund_16.59 // rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam / rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya // Saund_16.60 // vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam / dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ // Saund_16.61 // vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī / dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ // Saund_16.62 // mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ / tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya // Saund_16.63 // mohātmikāyāṃ manasaḥ pravṛttau sevyastvidampratyayatāvihāraḥ / mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ // Saund_16.64 // ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle / kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca // Saund_16.65 // dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśameyedakāle / na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ // Saund_16.66 // saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya / samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ // Saund_16.67 // ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe / bhūyaśca tattaccaritaṃ viditvā vitarkahānāya viodhīnuvāca // Saund_16.68 // yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ / śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ // Saund_16.69 // ekena kalpena sacenna hanyāt svabhyastabhāvādasubhān vitarkān / tato dvitīyaṃ kramāmarabheta na tveva heyo guṇavān prayogaḥ // Saund_16.70 // anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva / samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ // Saund_16.71 // aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa / tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena // Saund_16.72 // tathāpyathādhyātmanavagrahatvānnaivopaśāmyedaśubho vitarkaḥ / heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena // Saund_16.73 // yathā kṣudhārto 'pi viśeṣa pṛktaṃ jijīviṣurnecchati bhoktumannam / tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam // Saund_16.74 // na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ / guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti // Saund_16.75 // vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛtaiḥ / kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ // Saund_16.76 // nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ / kāryāntarairadhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām // Saund_16.77 // svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ / na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ // Saund_16.78 // yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet / prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ // Saund_16.79 // evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ / tato yathāśthūlanivarhaṇena suvarṇadoṣā iva te praheyāḥ // Saund_16.80 // drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ / yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam // Saund_16.81 // te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ / muhūrtamapyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ // Saund_16.82 // dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jivhayāpi / cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ // Saund_16.83 // kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet / ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ // Saund_16.84 // tadāryasatyādhigamāya pūrvaṃ viṃśodhayānena nayena mārgam / yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan // Saund_16.85 // etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni / kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam // Saund_16.86 // kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo 'tha rādhaḥ / bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ // Saund_16.87 // bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ / saṃgrāmajid bhadrajidaśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ // Saund_16.88 // kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ / mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca // Saund_16.89 // sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ / pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva // Saund_16.90 // śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ / saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca // Saund_16.91 // yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva / tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca // Saund_16.92 // dravyaṃ yathā syat kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke / tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārtha siddhyai madhuro vipākaḥ // Saund_16.93 // vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ / udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā // Saund_16.94 // alabdhasyālābho niyatamupalabdhasya vigamas tathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ / tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati // Saund_16.95 // nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate / gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate / nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ // Saund_16.96 // anikṣiptotsāho yadi khanati gāṃ vāri labhate / prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati / prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ // Saund_16.97 // kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati / śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ // Saund_16.98 // saundarananda mahākāvye "āryasatya" nāma ṣoḍaśa sarga samāpta / saptadaśaḥ sargaḥ amṛtaprāpti athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ / sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma // Saund_17.1 // tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam / niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā // Saund_17.2 // sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle / mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha // Saund_17.3 // ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya / sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede // Saund_17.4 // tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan / jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau // Saund_17.5 // saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim / praśāntacetā niyamasthacetāḥ svasthastatobhūd viṣayeṣvanāsthaḥ // Saund_17.6 // ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā / paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva // Saund_17.7 // sa paryavasthānamavetya sadyaścikṣepa tāṃ dharmavighātakartrīm / priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī // Saund_17.8 // ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ / vyādhipraṇāśāya niviṣṭavuddherupadravo ghora ivājagāma // Saund_17.9 // sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede / ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva // Saund_17.10 // puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya / rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge // Saund_17.11 // vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ / guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham // Saund_17.12 // sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ / panthānmāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ // Saund_17.13 // yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ / yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra // Saund_17.14 // sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca / athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām // Saund_17.15 // sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam / athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam // Saund_17.16 // anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi / mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃcakāra // Saund_17.17 // yasmādabhūtvā bhavatīha sarvaṃ bhutvā ca bhūyo na bhavatyavaśyam / sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat // Saund_17.18 // yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ / duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat // Saund_17.19 // yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā / samagryataḥ saṃbhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa // Saund_17.20 // yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu / tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam // Saund_17.21 // tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim / antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa // Saund_17.22 // sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ / kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau // Saund_17.23 // tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ / mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṃ jagāhe // Saund_17.24 // sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena / duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra // Saund_17.25 // āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja / mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau // Saund_17.26 // athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san / viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa // Saund_17.27 // sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt / pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva // Saund_17.28 // dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu / śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva // Saund_17.29 // kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ / jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya // Saund_17.30 // yo hi pravṛttiṃ niyatāmavaiti nivānyahetoriha nāpyahetoḥ / pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam // Saund_17.31 // śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam / tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ // Saund_17.32 // yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ / anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ // Saund_17.33 // āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavidāryatattvaḥ / anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ta tuṣṭaḥ // Saund_17.34 // sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya / bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ // Saund_17.35 // tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam / tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe // Saund_17.36 // sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra / kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme // Saund_17.37 // sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam / kāyasvabhāvādhigataurbibheda yogāyudhāstrairaśubhāpṛṣatkaiḥ // Saund_17.38 // dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam / maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna // Saund_17.39 // mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta / camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ // Saund_17.40 // sa kāmadhātoḥ samatikramāya pārṣṇigrahāṃstānabhibhūya śatrūn / yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau // Saund_17.41 // kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca / vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede // Saund_17.42 // kāmāgnidāhena sa vipramukto lhādaṃ paraṃ dhyānasukhādavāpa / sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārtha vipulaṃ daridraḥ // Saund_17.43 // tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān / buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra // Saund_17.44 // kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ / ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ // Saund_17.45 // khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ / adyātmamaikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ // Saund_17.46 // athāvitarkaṃ kramaśo 'vicāramekāgrabhāvānmanasaḥ prasannam / samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau // Saund_17.47 // taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītimalabdhapūrvām / prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva // Saund_17.48 // prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham / prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha // Saund_17.49 // prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha saṃprajānan / upekṣakaḥ sa smṛtimān vyahārṣid dhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ // Saund_17.50 // yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ / tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā // Saund_17.51 // dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntamaniñjameva / ābhogato 'pīñjayati sma tasya cittaṃ pravṛttaṃ sukhamityasram // Saund_17.52 // yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham / yasmādatastatsukhamiñjakatvāt praśāntikāmā yatayastyajanti // Saund_17.53 // atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva / dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham // Saund_17.54 // yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri / tasmādupekṣāsmṛtipāriśuddhirnirucyate dhyānavidhau caturthe // Saund_17.55 // dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra / saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ // Saund_17.56 // ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena / ūrdhvaṅgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni // Saund_17.57 // bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda / dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta // Saund_17.58 // agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām / doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ // Saund_17.59 // iti trivegaṃ trijhaṣaṃ trivicamekāmbhasaṃ pañcarayaṃ dvikūlam / dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra // Saund_17.60 // arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ / vibhīrviśugvītamado virāgaḥ sa eva dhṛtyānya ivābabhāse // Saund_17.61 // bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa / praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda // Saund_17.62 // namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena / bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni // Saund_17.63 // ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ / nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena // Saund_17.64 // tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam / adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃbata nirvṛtasya // Saund_17.65 // nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva / hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ // Saund_17.66 // na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ / tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ // Saund_17.67 // mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam / mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam // Saund_17.68 // rogādivārogyamasahyarūpādṛṇādivānṛṇyamanantasaṃkhyāt / dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam // Saund_17.69 // tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya / karomi bhūyaḥ punaruktamasmai namo namo 'rhāya tathāgatāya // Saund_17.70 // yenāhaṃ girimupanīya rūkmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena / kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ // Saund_17.71 // tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt / śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ // Saund_17.72 // taṃ vande paramanukampakaṃ maharṣi mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam / saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam // Saund_17.73 // saundarananda mahākāvya meṃ "amṛtaprāpti" nāmaka saptadaśa sarga samāpta / aṣṭādaśaḥ sargaḥ ājñāvyākaraṇa atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ / jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat // Saund_18.1 // draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ / pariśramaste saphalo mayīti yato didṛkṣāsya munau babhūva // Saund_18.2 // yato hi yenādhigato viśeṣastasyottamāṃso 'rhati kartumīḍyām / āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ // Saund_18.3 // yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā / dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ // Saund_18.4 // kāṣāyavāsāḥ kanakāvadātastataḥ sa mūrdhnā gurave praṇeme / vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ // Saund_18.5 // athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva / saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāmbabhūva // Saund_18.6 // yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ / tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ // Saund_18.7 // kathaṃkathābhāvagatosmi yena chinnaḥ sa niḥsaṃśaya saṃśayo me / tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ // Saund_18.8 // yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt / tanme hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena // Saund_18.9 // kṣayaṃ gataṃ janma nirastajanman saddharmacaryāmuṣito 'smi samyak / kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā // Saund_18.10 // maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām / tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gāmuttama vatsavarṇaḥ // Saund_18.11 // yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha / sarvajña kāmaṃ viditaṃ tavaitat svaṃ tūpacāraṃ pravivakṣurasmi // Saund_18.12 // anye 'pi santo vimumukṣavo hi śrutvā vimokṣāya nayaṃ parasya / muktasya rogādiva rogavantastenaiva mārgeṇa sukhaṃ ghaṭante // Saund_18.13 // urvyādikān janmani vedima dhātun nātmānamurvyādiṣu teṣu kiñcit / yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme // Saund_18.14 // skandhāṃśca rūpaprabhṛtīn daśārdhān paśyāmi yasmāccapalānasārān / anātmakāṃścaiva vadhātmakāṃśca tasmād vimukto 'smyaśivebhya ebhyaḥ // Saund_18.15 // yasmācca paśyāmyudayaṃ vyayaṃ ca sarvāsvavasthāsvahamindriyāṇām / tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ // Saund_18.16 // yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam / ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena // Saund_18.17 // caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ / amūrcchitaścāgrathitaśca tatra tribhyo vimukto 'smi tato bhavebhyaḥ // Saund_18.18 // aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme / yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ // Saund_18.19 // ityevamuktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ / praverito lohitacandanākto haimo mahāstambha ivābabhāse // Saund_18.20 // tataḥ pramādat prasṛtasya pūrvaṃ śruvā dhṛtiṃ vyākaraṇaṃ ca tasya / dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe // Saund_18.21 // uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si murdhnā / abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva // Saund_18.22 // adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham / jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya // Saund_18.23 // adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yatte / ataḥ punaścāprayatāpasaumyāṃ yatsaumya no vekṣyasi garbhaśayyām // Saund_18.24 // adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam / kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ // Saund_18.25 // aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ / yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti // Saund_18.26 // diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ / udeti duḥkhena gato hyadhastāt kūrmo yugacchidra ivārṇavasthaḥ // Saund_18.27 // nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ / śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ // Saund_18.28 // nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ / duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ // Saund_18.29 // abhyucchrito dravyamadena pūrvamadyāsi tṛṣṇoparamāt samṛddhaḥ / yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ // Saund_18.30 // adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti / bhraṣṭasya dharmāt pitṛbhirnipātādaślāghanīyo hi kulāpadeśaḥ // Saund_18.31 // diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ / sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva // Saund_18.32 // āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti / āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ // Saund_18.33 // bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamaigurṇaiḥ svaiḥ / doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva // Saund_18.34 // adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam / śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ // Saund_18.35 // unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ / prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi // Saund_18.36 // duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ / ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ // Saund_18.37 // duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ / na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat // Saund_18.38 // ityevamādi sthirabuddhicittastathāgatenābhihito hitāya / staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ // Saund_18.39 // aho viśeṣeṇa viśeṣadarśin stvayānukampā mayi darśiteyaṃ / yatkāmapaṅke bhagavannimagnastrāto 'smi saṃsārabhayādakāmaḥ // Saund_18.40 // bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā / hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ // Saund_18.41 // śāntasya tuṣṭasya sukho viveko vijñātatattvasva parīkṣakasya / prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ // Saund_18.42 // atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim / svaṃ nāśramaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān // Saund_18.43 // idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṃkṣati kāmajaṃ sukham / mahārhamapyannamadaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva // Saund_18.44 // aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham / sudhīramadhyatmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati // Saund_18.45 // yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret / apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye // Saund_18.46 // aho hi sattveṣvatimaitracetasastathāgatasyānujighṛkṣutā parā / apāsya yaddhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase // Saund_18.47 // mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi / samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ // Saund_18.48 // tato ministasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ / idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ // Saund_18.49 // idaṃ kṛtārthaḥ paramārthavit kṛtī tvameva dhīmannabhidhātumarhasi / atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik // Saund_18.50 // avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ / na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃbata buddhimānapi // Saund_18.51 // rajastamobhyāṃ parimuktacetasastavaiva ceyaṃ sadṛśī kṛtajñatā / rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ // Saund_18.52 // sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam / ato 'sti bhūyastvayi me vivakṣitaṃ nato hi bhaktaśca niyogamarhasi // Saund_18.53 // avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiñcit karaṇīyamaṇvapi / ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi // Saund_18.54 // ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām / kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye // Saund_18.55 // ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam / acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'pyupadeṣṭumicchati // Saund_18.56 // vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho / bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam // Saund_18.57 // bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ / aho batāścaryamidaṃ vimuktaye karoti rāgī yadayaṃ kathāmiti // Saund_18.58 // dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ / vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ // Saund_18.59 // tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā / manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya // Saund_18.60 // ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā / svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva // Saund_18.61 // bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ / nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan // Saund_18.62 // ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṛṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā / yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ titkamivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi // Saund_18.63 // prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti / tadbuddhvā śamikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatamupakaraṃ cāmīkaramiti // Saund_18.64 // saundarananda mahākāvya meṃ "ājñāvyākaraṇa" nāmaka aṣṭādaśa sarga samāpta /