Vidyākaraśānti: Tarkasopāna Ts 275 namo mañjuśriye // saṃsārasarasi kolatuIyam ajñānabhedinaḥ / smaraṇaṃme hevajrasya vartatāṃ hṛdi vaściram // 1. hitāhitaprāptiparihārahetur niyamena pramāṇam iti saṃkṣepatas tad vyutpādyate // pramāṇam avisaṃvādi jñānam / visaṃvadanaṃ visaṃvādaḥ / na visaṃvādo 'visaṃvādaḥ / sa yasyāsti tad avisaṃvādi / saṃvādy evetyarthaḥ // avisaṃvādaḥ punar upadarśitā rtha pratibaddhārthakriyāprāpaṇam / prāpaṇam api prāpakatvaṃ tadyogyatā ca / avyavahitāyām arthakriyāyāṃ pramāṇasya prāpakatvam eva / vyavahitāyāṃ pravartakatvam api / prāpakatvaṃ copadarśakatvam eva / karaṇadharmasyopadarśakatvasya grahaṇād gṛhītagrahiṇām akaraṇatvena vyudāsān nātivyāpitā / ata evācāryo dharmottaro 'py āha // yenaiva prathamam upadarśitārthas tenaiva pravartitaḥ puruṣaḥ prāpitaś cārthaḥ kim anyenādhikaṃ kāryam / marīcikājalajñānādīny upadarśitārthapratibaddhārthakriyāprāpaṇāsaṃbhavād eva nirastānīti / jñānagrahaṇena cājñānasya indriyāder nirāsaḥ / karaṇavihitapratyayena ca gṛhītagrāhiṇaḥ / tena yad abhimatārthakriyāsamarthārthaprāpaṇayogyam apūrvaviṣayaṃ jñānaṃ tat pramāṇam // Ts 276 2. tad dvividham / pratyakṣam anumānaṃ ca / 3. pratigatam āśritam akṣaṃ pratyakṣam / atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ // prāptāpannālaṅgatisamāseṣu paraval liṅgapratiṣedhaḥ / tena pratyakṣaḥ pratyayaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam iti siddhaṃ bhavati / akṣāśritatvaṃ ca pratyakṣasya vyutpattimātranimittaṃ / pravṛttinimittaṃ tu sākṣātkaraṇam eva / tena yat kiṃcid viṣayasya sākṣātkāri jñānaṃ tat sarvaṃ pratyakṣaśabdavācyaṃ sidhyati / mīyate 'neneti mānam / liṅgagrahaṇasaṃbandhasmaraṇayoḥ paścānmānam anumānam / etac ca rūḍhivaśāl labhyate / tena dharmiviśeṣavarti liṅgaṃ dṛṣṭavato Iiṅga liṅginoś ca saṃbandhaṃ smṛtavato yataḥ parokṣavastvālambanaṃ jñānam utpadyate tad anumānaśabdenābhidhīyate // 4. cakāraḥ pratyakṣānumānayos tulyabalatvaṃ samuccinoti / yathārthāvinābhāvitvāt pratyakṣaṃ pramāṇam / tathānumānam apy arthāvinābhāvi pramāṇam iti tad uktam // arthasyāsaṃbhave 'bhāvāt pratyakṣe 'pi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayam iti // anenaiva tulyabalatvakhyāpanena yad api mīmāṃsakair uktaṃ sarvapramāṇānāṃ pratyakṣam eva jyeṣṭhaṃ tatpūrvakatvād anumānāder iti tad api nirastam // ātmasattālābhe sarvapramāṇānāṃ svakāraṇāpekṣatvān ( Ts 77 ) na jyeṣṭhetarabhāvakalpanā sādhvīti / evaṃ pratyakṣānumānabhedena dviprakāram eva pramāṇaṃ // 5. dvividhavacanenaikaṃ pramāṇaṃ trīṇi catvāri pañca ṣad iti vipratipattayo nirasyante / tathāhi pratyakṣam eva pramāṇaṃ bārhaspatyānām / pratyakṣānumānāgamāḥ pramāṇāni āṃkhyānām / upamānam api naiyāyikānām / arthāpattir api prābhākarāṇām / abhāvo hi pratyakṣaṃ śabdaś ca pramāṇam iti vaiyākarāṇaḥ // 6. tatra pratyakṣaṃ kalpanāpodham abhrāntam / yaj jñā naṃ kalpanayā kalpanātvena rahitam abhrāntaṃ ca tad eva pratyakṣam / etena yad uktam udyotakareṇa / yadi pratyakṣaśabdena pratyakṣam abhidhīyate / kathaṃ tat kalpanāpoḍham / atha kalpanāpodhaṃ kathaṃ pratyakṣaṃ kalpanāpodham ity anena śabdenocyata iti / yad api bhartṛhariṇoktam / kalpanā hi jñānaṃ pratyakṣam api jñānaṃ / pratyakṣajñāne kalpanājñānaṃ pratiṣedhatānyasmin jnāne jñānāntaram astīti pratipāditam / prāptipūrvakā hi pratiṣedhā bhavantīti nyāyād iti / tat sarvam apāstam / tādātmyapratiṣedhasyātrābhimatatvāt / ata eva vivṛtaṃ kalpanayā kalpanātvena rahitam iti / 7. kutaḥ punaḥ kalpanābhramayor abhāvaḥ pratyakṣa iti cet / yasmāt kalpanāvibhramayor artharūpasākṣātkaraṇaṃ nāsti / tathā hi / abhilāpasaṃsargayogyapratibhāsapratītiḥ kalpanā / abhilāpo vācakaḥ śabdaḥ / sa ca sāmānyākāraḥ / tena saṃsargyas tadyogyaḥ ( Ts 278 ) pratibhāso yasyāṃ pratītau sā abhilāpasaṃsargayogyapratibhāsā / yogyagrahaṇenāvyutpannasaṃketasya bālakasya kalpanā saṃgṛhyate / yady api tasyām abhilāpasaṃsargo nāsti tadyogyā tu bhavaty eva / tatpratibhāsino 'rthākārasyecchādhīnasaṃketānuvidhāyinā śabdenābhidhātuṃ śakyatvāt / kutaḥ punar bālakasya kalpanā siddheti cet / tatkāryasya pravṛttyādilakṣaṇasya pradarśanāt // tathā hi bālako 'ṅguryādiparihāre stanādau pravartate / tad uktaṃ / itikartavyatā loke sarvā śabdavyapāśrayā / tāṃ pūrvāhitasaṃskāro bālo 'pi pratipadyata // iti bālake punaḥ saṃmūrcchitākṣarākāradhvaniviśiṣṭā buddhiviparivartinī kalpanā ūhyā yayā paścāt saṃketagrahaṇakuśalo bhavati / na cedṛśīyam artharūpaṃ sākṣātkaroti / avyāpṛtendriyasya darśaṇavad buddhau śabdenāpratibhāsanād artha rūpa sya / sa hi śabdasyārtho yaḥ śābde pratyaye pratibhāsate / upāyabhedāt prati patti bhedo nārthabhedāt / yathaika eva devadatto dvārād dṛśyate jālena ceti cet / ayuktam etat / upāyabhede 'pi tadrūpasyaiva grahaṇāt kathaṃ pratipattibhedaḥ / na ca vastūnāṃ dve rūpe spaṣṭāspaṣṭalakṣaṇe virodhād etannibandhanatvāc ca bhedasya / ata eva dṛṣṭānto 'py asiddhaḥ / tad uktam / jāto nāmāśrayo nānyaś cetasāṃ tasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tad // iti / tad evam abhilapituṃ śakyam evārthaṃ kalpanā ( Ts 279 ) śabdena saṃyojya gṛhṇīyāt / abhilāpyaṃ ca vastu sākṣātkriyamāṇaṃ śabdenāyojitam eva sākṣātkartavyam iti / siddham etat kalpanāyā nāsti vastusākṣātkaraṇam iti / 8.bhrāntam api jñānaṃ timirāśubhramaṇanauyānasaṃkṣobhādyāhitavibhramam artharūpavisaṃvādakam / tat katham anyathā sthitam arthaṃ sākṣātkuryāt / svarūpapratibhāsasya sākṣātkaraṇaśabdavācyatvāt / tasmān nāsti vastusākṣātkaraṇaṃ vibhramasyāpīti siddham / ataś ca vijñānaṃ viṣayasākṣātkāri niyamena kalpanāvibhramābhyāṃ viparītaṃ bhavat kalpanāpoḍham abhrāntaṃ cāvatiṣṭhate / tatra kalpanāpoḍhapadenānumānasya nirodhaḥ / abhrāntapadena dvicandrajñānādeḥ / anyārthaṃ kṛtam anyārthaṃ bhavatīti nyāyāt paravipratipattir api nirākṛtā draṣṭavyā / tathā hi vaiyākaraṇair uktam / na so 'sti pratyayo loke yaḥ śabdānugamād ṛte / anuviddham iva jñānaṃ sarvaṃ śabdena jāyata // iti / sarvapratyayānāṃ śabdānugatarūpatve sati kasyacid api jñānasyārthasākṣātkaraṇayogāt / anubhavasiddhaṃ ca kalpanāpoḍhaṃ pratyakṣaṃ katham aṅkayate / aśvavikalpanakāle gor anubhavāt / tad evāvikalpakaṃ pratyakṣaṃ / na cāśvavikalpa eva gāṃ pratipadyate / svanāmopasaṃhitasya tasya tena grahaṇāt / na ca vikalpāntaraṃ dṛṣyaṃ saṃvedyate / etenāśvādivikalpakāle gavādivikalpo 'pi vyākhyātaḥ / tathā mīmāṃsakair api / Ts 280 asti hy ālocanājñanaṃ prathamaṃnirvikalpakaṃ / bālamūkādivijñānasadṛśaṃ śuddhavastujam // tataḥ paraṃ punar vastudharmair jātyādibhir yayā / buddhyāvasīyate sāpi pratyakṣatvena saṃmatā // ity anena vikalpasyāpi pratyakṣatvam iṣṭam / naiyāyikādibhir api vyavasāyātmakam ity ādinā niścayasyaiva pratyakṣatvam uktam etad api kalpanāpoḍham ity anenaiva nirastam / yadi kalpanātmakaṃ pratyakṣaṃ syād arthasākṣātkaritaiva hīyeta iti// 9. abhrāntagrahaṇenāpi śuklaśaṅkhādau pītaśaṅkhādivijñānaṃ nirasyate / saty api bhrame 'rthakriyāvisaṃvādābhāvāt / nāpi tad anumānaṃ yujyate liṅgajatvāt / ataḥ pratyakṣam iti / kathaṃ punar etad abhrāntagrahaṇenāvisaṃvādārthena nirasyate / ucyate / adhyavasitārthākārapratirūpārthakriyāprāpter asaṃbhavāt / yadi hy avisaṃvāditāmātreṇa pramāṇaṃ syāt keśoṇḍukādijñāne 'pi ālokādeḥ saṃvādasaṃbhavāt tad api pramāṇaṃ syāt // 10. tat pratyakṣaṃ caturvidhaṃ / indriyajñānaṃ mānasaṃ svasaṃvedanaṃ yogijñānaṃ ceti // 11. indriyāṇāṃ cakṣuḥśrotaghrāṇajihvākāyānām āśritaṃ jñānam indriyajñānaṃ / svaviṣayakṣaṇopādeyasajātīyakṣaṇasahitenendriyajñānena samanantarapratyayena janitaṃ manomātrāśrayatvān mānasam / sarvacittacaittānām ātmā saṃvedyate yena rūpeṇa tat svasaṃvedanam / yogaḥ śamathaḥ prajñā yeṣām asti te yoginaḥ / teṣāṃ yaj jñānaṃ pramāṇopapannārtha bhāvanā prakarṣaparyantajaṃ tad yogijñānam / ( Ts 281) prakāracatuṣṭayākhyānena yair indriyam eva draṣṭṛ kalpitaṃ mānase ca pratyakṣe doṣa udbhāvitaḥ svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas teṣāṃ jñānam iti te sarve nirastā bhavanti // 12. tathā hi vaibhāṣikais tāvaj jñānasyāpratighatvād yadi tad draṣṭṛ syād tadā vyavahitam api gṛhṇīyād itīndriyaṃ draṣṭṛ kalpitaṃ / na caitad yuktam / yadi hi jñānaṃ gatvārthaṃ gṛhṇāti tadā gamanavibandhakābhāvād vyavahitam api gṛhṇīyād iti yujyate vaktum / kiṃ tu / yadākāraṃ taj jñānam utpadyate tat tena gṛhītam ity ucyate na cāyogyadeśastho 'rthas tatsarūpakaḥ / tat kathaṃ tasya tena grahaṇaṃ syāt / kiṃ ca / yadīndriyaṃ draṣṭṛ syāt tadā kācādivyavahitasyārthasya grahaṇaṃ na syāt / sapratighā daśa rūpiṇa iti siddhāntāt / katham āgame uktam / cakṣuṣā gṛhyate rūpam iti / aupacāriko 'sau nirdeśaḥ // 13. yad api kumārilādibhir uktam / yadīndriyajñānagṛhītam arthaṃ gṛhṇāti mānasam / tadā gṛhītagrāhitvād asyāprāmāṇyam / athendriyajñānāgṛhītam arthaṃ gṛhṇāti / tadā cāndhabadhirādyabhāvadoṣaprasaṅga iti / tad api svaviṣayakṣaṇopādeyasajātīyakṣaṇasahitenendriyajñānena yaj janitam ity anenaiva nirastam / tathā hīndriyajñānaviṣayopādeyabhūtakṣaṇagrāhi mānasam / na ca indriyajñānam andhādīnām asti / tat kuto 'ndhabadhirādyahhāvadoṣaḥ / nāpi ( Ts 282 ) gṛhītagrāhitā / indriyajñānaviṣayopādeyabhūtakṣaṇasyānena grahaṇāt / etac ca mānasaṃ pratyakṣam uparatavyāpāre cakṣurādau pratyakṣam iṣyate / vyāpriyamāṇe punar etasmin yat pratyakṣaṃ tac ced anindriyajaṃ kim anyad indriyajaṃ bhaviṣyati / na ca nimīlitākṣasya rūpadarśanābhāvād anubhavaviruddhatvam āśaṅkanīyam / kṣaṇamātrabhāvitvena duravadhāratvāt // 14. kim arthaṃ tarhy etad upanyastam iti cet / ucyate / yat tat siddhānte mānasam uktaṃ tad yady evaṃlakṣaṇaṃ syād tadā na kaścit parokto doṣa ity ādarśayitum / yad api svasaṃvedanaṃ nābhyupaga mya te parais cittacaittānāṃ tad api ayuktam / na tāvac cittacaittānāṃ prakāśo nāsty eva / prakāśasya sarvaprāṇinām anubhavasiddhatvāt / na caiṣāṃ pareṇa prakāśo yuktaḥ / tad dhi paraṃ samānakālabhāvi tāvat prakāśakam anupapannam upakārābhāvāt / bhinnakālabhāvy api na prakāśakaṃ prakāśyābhāvāt / tasmād yathā pradīpaḥ prakāśakasvabhāvatvād ātmānaṃ prakāśayati tathā jñānam apīti / nanu pradīpo 'pi cakṣuṣā prakāśyata iti cet / na sajātīyaprakāśanirapekṣatvena dṛṣṭāntīkṛtatvāt // 15. kiṃ ca / yadi jñānam ātmānaṃ na saṃvedayate / tadā svato 'pratyakṣatve 'rthānudbhavo 'py apratyakṣatayā na syāt / atra prayogaḥ / yad avyaktavyaktikaṃ na tad vyaktaṃ / yathā kiṃcit kadācit kathaṃcid avyaktavyaktikam / avyaktavyaktikaś ca jñānaparokṣatve ghaṭādir artha iti vyāpakānupalabdhiprasaṅgaḥ / iha vyaktatvaṃ niṣedhyaṃ / tasya vyāpakaṃ vyaktavyakti ka tvam / tasya cehānupalabdhir iti / jñānasya jñānāntareṇa vyakter hetur ayam asiddha iti cet / ( Ts 283 ) na / ghaṭādijñānodayakāle siddhatvāt / na ca bhavatām api sarvaṃ vijñānam ekārthasamavāyinā jñānena jñāyate / bubhutsābhāve tadabhāvāt / yathopekṣaṇīyaviṣayā saṃvit / tata upekṣaṇīyam eva tāvad avyaktavyaktikatvād avyaktaṃ prasajyate / 16. kiṃ ca / jñānaṃ jñānasyāpi kathaṃ vyaktir iti vaktavyam / anyajñānena tasya siddhatvād ucyamānāyāṃ tatrāpy evam ity anavasthā syāt / na ceyaṃ saṃdigdhavipakṣavyāvṛttyānaikāntikī / tathāhi yady avyaktavyaktikam api vyaktavyavahāraviṣayaḥ syāt tadā puruṣāntaravartijñāna m a vyaktam api svajñān odayakālavat tathaiva vyaktaṃ vyavahriyeteti / tad ayaṃ vyaktavyavahāro vyaktavyaktikatvena vyāpī / siddhe ca vyāpyavyāpakabhāve vyāpakānupalabdhir aikāntikīti / nāpi svātmani kriyāvirodhaḥ / yadā jaḍapadārthavailakṣaṇyenotpattir eva svasaṃvittiḥ / tad uktam ācāryaśāntirakṣitapādaiḥ // vijñānaṃ jaḍarūpebhyo vyāvṛttam upajāyate / iyam evātmasaṃvittir asya yājaḍarūpatā // svasaṃvicchabdārtho 'pi tair eva darśitaḥ / svarūpavedanāyānyad vedakaṃ na vyapekṣate / na cāviditam astīti so 'rtho 'yaṃ svasaṃvida // iti 17. yad apy uktaṃ yogina eva na santi kutas teṣāṃ jñānam iti / tad asāram / bhāvanā hi bhūtārthaviṣayā taditarā vā prakarṣaparyantavartinī sphuṭataragrāhyākāraṃ vijñānaṃ janayati / tathā hi śokādyupaplutacittavṛttayaḥ putrādibhāvanāsamāptau parisphuṭasamāvartitatpratibhāsavanto bhavanti / tatra yat ( Ts 284 ) pramāṇopapannārthabhāvanāprakarṣaparyantāj jātam karatalāmalakavad bhāvyamānārthaspaṣṭatarākāragrāhi tad yogipratyakṣam iti / yad āha / bhāvanābalataḥ spaṣṭaṃ bhayādāv iva śaṃsate / yaj jñānam avisamvādi tat pratyakṣam akalpakam iti // 18. tasya viṣayaḥ svalakṣaṇaṃ / tasya caturvidhasyānanyasādhāraṇena rūpeṇa yal Iakṣyate tad viṣayaḥ / anena sāmānyaviṣayatvāropaḥ pratyakṣe pratyuktaḥ / yasyārthasya saṃnidhānā saṃnidhānā bhyāṃ jñānapratibhāsabhedas tat svalakṣaṇaṃ / yasya jñānaviṣayasya saṃnidhānaṃ yogyadeśāvasthānam / asaṃnidhānaṃ yogyadeśe 'bhāvaḥ sarvathā / tābhyāṃ yo jñānapratibhāsaṃ grāhyākāraṃ bhinatty utpādānutpādāt tat svalakṣaṇam // anyat sāmānyalakṣaṇaṃ so 'numānasya viṣayaḥ / etasmāt svalakṣaṇād yad anyat sādhāraṇaṃ lakṣaṇaṃ so 'numānasya viṣayaḥ / 19. tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam / arthapratītirūpatvāt yad evānantaram uktaṃ pratyakṣaṃjñānaṃtad eva pramāṇasya phalam / arthasya pratītir avagamaḥ / tadrūpatvāt / yadi tad eva jñānaṃ pramāṇaphalaṃ neṣyate tadā bhinnaviṣayatvaṃ syāt pramāṇaphalayoḥ / na caitad yuktam / na hi paraśvādike khadiraprāpte palāśe cchidā bhavati // 20. arthasārūpyam asya pramāṇam / tadvaśād arthapratītisiddheḥ / iha yasmād viṣayād vijñānam udeti tatsarūpaṃ tad bhavati / atatsarūpeṇa jñānenārthavedanāyogāt / tathā hi vijñānaṃ bodhamātrasvabhāvam ( Ts 285 ) utpadyate / tadā nīlasyedaṃ vedanaṃ pītasyeti pratikarmavyavasthā na syāt / yādṛśaṃ hi tan nile pīte 'pi tādṛśaṃ ceti / arthasārūpye tu sati yasyaivākāram anukaroti jñānaṃ tatsaṃvedanaṃ bhavati nānyasya / tac cāsya sārūpyaṃ niyatārthapratītivyavasthāyāṃ sādhakatamatvāt pramāṇam / na caitat mantavyam / kathaṃ sādhyasādhanayor abheda iti / janyajanakabhāvenātra sādhyasādhanabhāvābhāvāt / vyavasthāpyavyavasthāpakabhāvena caikasyāpi ghaṭate / nāpi lokabādhā / loko pi kadācid ekadhanurādikaṃ kartṛtvādinā vadaty eva / tathāhi vaktāro bhavanti / dhanur vidhyati / dhanuṣā vidhyati / dhanuṣo nisṛtya saro vidhyatīti / etena pūrvaṃ pūrvaṃ jñānaṃ pramāṇam uttaram uttaraṃ phalam iti pramāṇaphalabhrāntir apāstā // // tarkasopāne pratyakṣaparicchedaḥ prathamaḥ // // 1. anumānaṃ dvidhā svārthaṃ parārthaṃ ca / svasmāyidaṃ svārthaṃ / yena svayaṃ pratipadyate / parasmāyidaṃ parārtham / yena paraṃ pratipādayati / 2. tatra trirūpaliṅgād yad anumeye jñānaṃ rūpatrayayuktāl liṅgād yad anumeyālambanaṃ jñānaṃ utpadyate tat svārtham anumānam / trirūpagrahaṇam ekaikadvidvirūpavyavacchedārtham / tatraikaikarūpo hetur na bhavati / yathā nityaḥ śabdaḥ kṛtakatvāt / mūrtatvāt / aprameyatvād iti / yathākramam anumeye sattvasapakṣasattvavipakṣa vyā vṛtti ( Ts 286 ) mātram asti tathā hi dvidvirūpo yathānityo dhvaniḥ / amūrtatvāt / śrāvaṇatvāt / cākṣuṣatvād iti / yathākramam anumeye sattvasapakṣasattvāsapakṣāsattvamātrasyābhāvāt / tad uktam ācāryapādaiḥ / ekaikadvidvirūpād vā liṅgān nārthaḥ kṛto 'rthataḥ // kṛtakatvād dhvanir nityo mūrtatvād aprameyataḥ / amūrtaśrāvaṇatvābhyām anityaś cākṣuṣatvata // iti / 3. anumeyagrahaṇenāparokṣaviṣayasya nirāsaḥ / pramāṇaphalavyavasthātrāpi pratyakṣavat ] yathā pratyakṣe tasyaiva nīlādisārūpyaṃ pramāṇam uktaṃ nīlādipratītiś ca phalaṃ tathātrāpi vahnyādyākāraḥ pramāṇaṃ vahnyādivikalpanarūpatā ca phalam iti / 4. liṅgasya trīṇi rūpāṇi / anumeye sattvam eva niścitam / anumeye vakṣyamāṇalakṣaṇe liṅgasya sattvam eva niścitam ekarūpam ] tatra sattvavacanenāsiddho nirastaḥ / yathā nityaḥ śabdaḥ / cākṣuṣatvād iti / evakāreṇa pakṣaikadeśāsiddhaḥ nirasto hetuḥ / yathā cetanās taravaḥ svāpād iti / pakṣīkṛteṣu taruṣu patra saṃkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ / na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ / kiṃ tu kecid eva / sattvavacanasya paścātkṛtenaivakāreṇāsādhāraṇo dharmo nirastaḥ / anyathā hy anityaḥ srāvaṇatvād ity asyaiva hetutvaṃ syāt / niścitagrahaṇena saṃdigdhāsiddhāder vyavacchedaḥ / yathā bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto 'gnisiddhāv upādīyamānaḥ / sapakṣa eva sattvam / sapakṣo vakṣyamāṇalakṣaṇas tasmin eva sattvaṃ niścitaṃ dvitīyaṃ rūpam / ( Ts 287 ) ihāpi sattvagrahaṇena viruddho nirastaḥ / yathā nityaḥ kṛtatvād iti / yasmād asyaiva sapakṣe nāsti / evakāreṇa sādhāraṇānaikāntikaḥ / yathā nityaḥ prameyatvād iti / sa hi na sapakṣa eva vartate kiṃtūbhayatrāpi / sattvavacanāt pūrvāvadhāraṇavacanena sapakṣāvyāpisattākasyāpi kathitaṃ hetutvam / yathā nityaḥ prayatnānantarīyakatvāt / niścitavacanena cānuvṛttena saṃdigdhānvayo 'naikāntiko nirastaḥ / yathā sarvajñaḥ kaścid vaktṛtvāt / vaktṛtvaṃ hi sapakṣe sarvajñe saṃdigdham asapakṣe cāsattvam eva niścitam ity atrāpi vartate / asapakṣo vakṣyamāṇalakṣaṇaḥ / tasminn asattvam eva niścitaṃ tṛtīyaṃ rūpam / tatrāsattvagrahaṇena viruddhasya nirāsaḥ / viruddho hi vipakṣe 'sti / evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtter nirāsaḥ / yathā prayatnānant ar īyakaḥ śabdo 'nityatvād iti / prayatnānantariyakatve hi sādhye 'nityatvaṃ vipakṣaikadeśe vidyudādāv asti / ākāśādau nāsti / tato 'vadhāraṇenāsya nirāsaḥ / asattvaśabdāt pūrvasminn avadhāraṇe 'yam arthaḥ syād / vipakṣa eva yo nāsti sa hetuḥ / tathā ca prayatnānantarīyakatvaṃ sapakṣe 'pi nāsti / tato na hetuḥ syāt / tataḥ pūrvaṃ na kṛtam / niścitagrahaṇena saṃdigdhavipakṣavyāvṛttiko nirastaḥ / yathā devadattaputraḥ śyāmas tatputratvāt paridṛśyamānaputravad iti / Ts 288 nanu sapakṣe sattvam ity ukte sapakṣe sattvam eveti gamyate tat kim artham ubhayor upādānam / satyam / kiṃtv anvayo vyatireko vā niyamavān eva prayoktavyo yenānvayaprayoge cānvayagatir iti / tena na dvayor upādānam ekatra prayoge kartavyam iti śikṣaṇārtham atrobhayor upādānaṃ kṛtam / 5. anumeyo 'tra jijñāsitaviśeṣo dharmī / atreti hetulakṣaṇe niścetavye / jijñāsitaviśeṣagrahaṇena cājñātaviśeṣatāmātram upalakṣyate anyathā hi vyāptismaraṇayuktasyāgnyādikaṃ paryeṣamāṇasya dhūmādidarśanamātrād eva naganitaṃ bā dau vahnyādipratītir yā sā na saṃgṛhitā syāt / sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ samānaḥ sadṛśo yo 'rthaḥ pakṣeṇa sa sapakṣa uktaḥ / upacārāt samānaśabdena viśiṣyate / samānaḥ pakṣaḥ sapakṣaḥ / samānasya ca sa śabdādeśo yogavibhāgāt / samānaḥ pakṣo 'syeti tu na kartavyam / evaṃ hi pakṣeṇa sādṛśyaṃ sa pakṣasya na pratipāditaṃ syāt / pakṣasyaiva ca sapakṣasādṛśyaṃ pratipāditaṃ syāt / na caitat / sapakṣasyāprasiddhatvāt / idānīm eva hi tallakṣaṇaṃ kriyate / samānatā ca sādhyadharmasāmānyena / 7. na sapakṣo 'sapakṣaḥ [ tato 'nyas tadviruddhas tadabhāvaś ca / trirūpāṇi ca trīṇy eva liṅgāṇi / anupalabdhiḥ svabhāvaḥ kāryaṃ ceti / tatra pratiṣedhyasyopalabdhilakṣaṇaprāptasyānupalabdhir abhāvavyavahārasādhanī / upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyam / ( Ts 289 ) svabhāvaviśeṣaś ca / yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati / upalabdhilakṣaṇaprāpto 'rthaḥ / dṛśya ity arthaḥ / avidyamāno 'py asāv atra yadi bhaved dṛśya eva bhaved iti saṃbhavanaviṣaya upalabdhilakṣaṇaprāpta ity ucyate / tasyānupalabdhir abhāvavyavahāraṃ sādhayati / deśakālasvabhāvaviprakṛṣṭapratyayāntaravikalavyavacchedārthaṃ viśeṣaṇopādānam / na cātra pratiṣedhamātram anupalabdhiḥ tasya svayam asiddheḥ siddheś cānaṅgatvāt / kiṃ tu vastvantarasyopalabdhir eva / vastuno 'pi na yasya kasyacit / api tu pratiṣedhyābhāvākṣepakasyaiva / na tv ekajñānasaṃsargina eva / yadi hy ekajñānasaṃsargivastvantaropalambho 'nupalabdher lakṣaṇaṃ syāt tadā iha devadattopalambhād bahirabhāvas tasyaiva kathaṃ sidhyati / na hi tatraikajñānasaṃsargivastvantaropalambho 'sti // 8. iyaṃ cānupalabdhiḥ karma kartṛdharmatayā dviprakārā / tatra yadā karmadharmo 'nupalabdhis tadā ghaṭaviviktabhūtalam / yadā tu kartṛdharmas tadā tadāśritaṃ jñānam / tatra yat tad ghaṭavaikalyaṃ tad bhūtalasya svarūpam eveti tadgrāhinā jñānena gṛhītam eveti / tasmād iyam anupalabdhir mūḍham praty abhāvavyavahāram eva sādhayati / amūḍhasya pratyakṣa eva siddhatvāt / kāraṇānupalabdhyādayas tu parokṣe viṣaye pravartamānā abhāvaṃ sādhayanty eva / vartamānakālā ceyaṃ gamikā atītakālā cāsati smṛtimanaskārabhraṃśe / tato nāstīha ghaṭo 'nupalabhyamānatvāt / nāsīd iha ghaṭo 'nupalabdhād iti ( Ts 290 ) śakyaṃ avasātum / na tu na bhaviṣyaty atra ghaṭo 'nupalapsyamānatvād iti / anāgatāyāḥ saṃdigdharupatvāt // 9. iyaṃ ca prayogabhedād anekaprakārā / tatra 1) svabhāvānupalabdhiḥ / yathā nāstīha dhūma upaIabdhilakṣaṇaprāptasyānupalabdheḥ / pratiṣedhyo hi dhūmas tasya yaḥ svabhāvas tasyānupalabdhiḥ / 2) kāraṇānupalabdhiḥ / yathā nātra dhūmo vahnyabhāvāt / pratiṣedhyasya hi dhūmasya kāraṇaṃ vahnis tasyehānupalabdhiḥ / 3) vyāpakānupalabdhir yāthā nātra śiṃśapā vṛkṣābhāvāt / pratiṣedhyā hi śiṃśapā tasyāś ca vyāpako vṛkṣas tasyānupalabdhiḥ / 4) kāryānupalabdhir yathā nehāpratibaddhasāmarthyāni dhūmakāraṇāni santi dhūmābhāvad iti / pratiṣedhyānāṃ dhūmakāraṇānāṃ kāryaṃ dhūmas tasya cehānupalabdhiḥ / 5) svabhāvaviruddhopalabdhiḥ / yathā nātra śītasparśo vahner iti / pratiṣedhyasya śītasparśasya yaḥ svabhāvas tasya viruddho vahnis tasya cehopalabdhiḥ / 6) kāraṇaviruddhopalabdhir yathā nāsya romaharṣādiviśeṣāḥ santi saṃnihitadahanaviśeṣatvād iti / pratiṣedhyānāṃ romaharṣādiviṣesāṇāṃ kāraṇaṃ śītaṃ tasya viruddho dahanaviśeṣas tasya cehopalabdhiḥ / 7) vyāpakaviruddhopalabdhir yathā nātra tuṣārasparśo dahanād iti / niṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho dahanas tasya cehopalabdhiḥ / 8) kāryaviruddhopalabdhir yathā nehāpratibaddhasāmarthyāni śītakāraṇāni santi vahner iti / pratiṣedhyānaṃ ( Ts 291 ) śītakāraṇānāṃ kāryaṃ śītaṃ tasya viruddho vahnis tasya cehopalabdhiḥ / 9) svabhāvaviruddhavyāptopalabdhir yathā nātra vahnis tuṣārasparśād iti / pratiṣedhyasya vahner yaḥ svabhāvas tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ / 10) kāraṇaviruddhavyāptopalabdhir yathā nātra dhūmas tuṣārasparśād iti / pratiṣedhyasya hi dhūmasya yat kāraṇam agnis tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ / 11) vyāpakaviruddh avyāpt opalabdhir yathā nāyaṃ nityaḥ kadācitkāryakāritvād iti / pratiṣedhyasya nityatvasya niratiśayatvaṃ vyāpakaṃ tasya viruddhaṃ sātiśayatvaṃ tena vyāptaṃ kadācitkāryakāritvaṃ tasya cehopalabdhiḥ / 12) kāryaviruddhavyāptopalabdhir yathā nehāpratibaddhasāmarthyāni vahnikāraṇāni santi tuṣārasparśād iti / pratiṣedhyānāṃ hi vahnikāraṇānāṃ kāryaṃ vahnis tasya viruddhaṃ śītaṃ tena vyāptas tuṣārasparśas tasya cehopalabdhiḥ / 13) svabhāvaviruddhakāryopalabdhir yathā / nātra śītasparśo dhūmād iti / pratiṣedhyasya hi śītasparśasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ / 14) kāraṇaviruddhakāryopalabdhir yathā na romaharṣādiviśeṣayuktapuruṣavān ayaṃ pradeśo dhūmād iti / pratiṣedhyānāṃ romaharṣādiviśeṣānāṃ kāraṇaṃ śītaṃ tasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopabdhiḥ / Ts 292 15) vyāpakaviruddhakāryopalabdhir yathā / nātra tuṣārasparśo dhumād iti / pratiṣedhyasya tuṣārasparśasya vyāpakaṃ śītaṃ tasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ / 16) kāryaviruddhakāryopalabdhir yathā nehāpratibaddhasāmarthyāni śītakāraṇāni santi dhūmād iti / pratiṣedhyānāṃ śītakāraṇānāṃ kāryaṃ śītaṃ tasya viruddho 'gnis tasya kāryaṃ dhūmas tasya cehopalabdhiḥ // 10. ime sarve kāraṇānupalabdhyādayaḥ pañcadaśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti pāraṃparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogahhede 'pi svabhāvānupalabdhau saṃgrahaṃ tādātmyena gacchanti / etad uktaṃ bhavati / anupalabdhirūpatā tāvat sarvāsām aviśiṣṭā / tathā svabhāvaviruddhopalabdhyādāv apy anupalabdhirūpatā vidyata eva / sahābhāvākṣepikā yasyopalabdhiḥ sā tasyānupalabdhir ity anupalabdhilakṣaṇayogāt / tathā hi yeyaṃ vahner upalabdhiḥ sā śītābhāvam ākṣipati / 11. bhavatv anupalabdhiḥ sā dṛśyatā tu katham / ucyate / dṛśyatve 'py anupalabdhir iti kṛtvā / tathā hi yadi śītasparśo dṛśyo bhavet tadā tasyopalabdhiṃ niṣedhyābhāvavyāpto vahnir viruṇaddhy eva / evam abhāvasādhanī sarvaivānupalabdhir vyāptisāmarthyād ( Ts 293 ) dṛśyasyopalabdhiṃ viruṇaddhīti sāmarthyāt svabhāvānupalabdhir bhavati / na sākṣāt / yasyāṃ tv anupalabdhau tadaiva tam eva pratipattāraṃ prati dṛśyatvaṃ pratiṣedhyasya siddhaṃ dṛśyānupalabdhir eva tasyāḥ svalakṣaṇam iti sākṣāt svabhāvānupalabdhiḥ / yat punar anyair ucyate / yady api saṃpratitanī dṛśyānupalabdhir nāsti virodhādikāle tv āsīd saiva bhāvapratipattinibandhanam iti / tena dṛṣyānupalabdhipūrvatvāt svabhāvaviruddhopalabdhyādīnāṃ dṛśyānupalabdhāv antarbhāvaḥ / saṃpratitanyaś ca dṛśyānupalabdher abhāvāt tatsvabhāvānupalabdher anyāsām anupalabdhīnāṃ bheda iti / 12. yad api kaiścit svabhāvaviruddhopalabdhyādīnām anumitānumānatayā dṛśyānupalabdhirūpatocyate / dūrād vahne rūpaviśeṣaṃ dṛṣṭvā uṣṇasparśaviśeṣas taddeśavyāpako 'numīyate tasmāc ca śītasparśābhāvapratītiḥ / āhatya tu dṛśyānupalabdher anudayād dṛśyānupalabdher bhedena nirdeśaḥ / ata eva cānumitānumānam etat kevalam atyantābhyāsāj jhaṭiti tathābhūtapratītyudaye saty ekam anumānam ucyate / vastutas tv anekam anumānam etat evam anyatrāpi vyāpakaviruddhopalambhādāv ūhyam iti dvayam apy etan na manasi toṣam ādadhāti // 13. svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ / yo hetor ātmanaḥ sattām apekṣya vidyamāno na hetusattāvyatiriktaṃ kiṃcid dhetum apekṣate / tasmin sādhye yo hetuḥsa svabhāvaḥ / anena ca viśeṣaṇe nāntyāt kāraṇāt kāryaṃ yad utpadyate tasya saṃgrahaḥ ( Ts 294 ) kṛtaḥ / tad api hi tasya svabhāva eva / tatsattāmātrabhāvitvāt / anyārtham api kṛtam anyārthaṃ bhavatīti nyāyāt paravipratipattir api nirā kṛtā / pare hi paścātkālabhāvinam api kṛtakatvādidharmaṃ svabhāvam icchantīti / yathā vṛkṣo 'yaṃ śiṃśapātvād iti / kāryaṃ yāvadbhiḥ svabhāvair avinābhāvi kāraṇe hetur iti prakṛtam / kāraṇe sādhye yāvadbhiḥ svabhāvair avinābhāvi tair eva hetuḥ / yathā 'gnir atra dhūmāt // 14. etāni ca trīṇi liṅgāni sādhyabhedāt / sādhyāpekṣayā hi liṅgavyavasthā / sādhyaś ca vidhiḥ pratiṣedho vā anyonyalakṣaṇavyavacchedalakṣaṇatvād anayoḥ / vidhir apy anarthāntarārthāntarabhedād dvividhaḥ / tatrānarthāntare gamye svabhāvahetuḥ / arthāntare tu gamye kāryam iti dvāv etau vidhisādhanau / svabhāvapratibandhe hi saty artho 'rthaṃ gamayet / svabhāvena pratibandhaḥ pratibaddhasvabhāvatvam / yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyārthaṃ gamayet / tasmād anayor eva vidhisādhanatā / nanu svabhāvapratibandham antareṇāpi candrodayāt kumudavikāsapratipattiḥ samudravṛddhiś ca / ātapasadbhāvāt parabhāge chāyāpratipattiḥ / kṛttikādyudayānantaraś ca rohiṇyādīnām udayaḥ pratīyate / tat katham ucyate svabhāvapratibandhe saty artho 'rthaṃ gamayed iti / tadapratibaddhasya tadavyabhicāraniyamābhāvāt / tad iti ( Ts 295 ) svabhāva uktaḥ / tenāpratibaddhas tadapratibaddhaḥ / yo yatra svabhāvena na pratibaddhaḥsa tarn apratibaddhaviṣayam avaśyam eva na na vyabhicaratīti nāsti tayor avyabhicāraniyamaḥ / yātu candrodayādeḥ samudravṛddhyādipratītiḥ sānumānād eva / tathā hi hetudharmasyaiva tādṛśo 'trānumitir yatrāmbh ojabodhā daya ekakālā jātāḥ / evaṃ sati kāryād iyaṃ kāraṇasiddhiḥ / vāyuviśeṣa eva ca yaḥ kṛttikādyudayakāraṇaṃsa eva hi saṃtatyā rohiṇyādyudayakāraṇaṃ / hetudharmapratītes tatpratītir iti / evam atrāpi / yatrāvyabhicāras tatra pratibandho 'bhyūhyaḥ / sa ca pratibandhaḥ sādhye 'rthe liṅgasya / vastutas tadātmyāt tadutpatteś ca / atatsvabhāvasyātadutpatteś ca tatrāpratibaddhasvabhāvatvāt / te ca tādātmyatadutpattī svabhāvakāryayor eveti / tābhyām eva vastusiddhiḥ / pratiṣedhasiddhis tu yathoktāyā evānupalabdheḥ / nanv anupalabdhau kaḥ pratibandhaḥ / pratibaddhaś ca hetur gamakaḥ / idānim eva hi kathita m / svabhāvapratibandhe hi saty artho 'rthaṃ gamayed iti / tatra svabhāvānupalabdhau tādātmyaṃ pratibandhaḥ / tathā hi tatrābhāvavyavahārayogyatā sādhyate / yogyatā ca yogyasvabhāvabhūtaiveti / kāraṇānupalabdhyādau maulapratibandhanibandhano gamyagamakabhāvaḥ / viruddhopalabdhyādau tu tattadviviktapradeśādikāryatvāt tādṛśasya ( Ts 296 ) dahanādes tadutpattinibandhana eva iti // // // tarkasopāne svārthānumānaparicchedo dvitiyaḥ // // 1. trirūpaliṅgākhyānaṃ parārtham anumānam / pūrvam uktaṃ yat trirūpaṃ liṅgaṃ tasya yat prakāśakaṃ vacanaṃ tat parārtham anumānaṃ kāraṇe kāryopacārāt / anumānakāraṇe trirūpaiiṅge kāryasyānumānasyopacārāt samāropāt / yathā naḍvalodakaṃ pādaroga iti / tad dvividhaṃ prayogabhedāt / sādharmyavat / vaidharmyavac ca // 2. samāno dharmo yasya sa sadharmā / tasya bhāvaḥ sādharmyaṃ / dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ sādṛśyam / visadṛśo dharmo yasya sa vidharmā tasya bhāvo vaidharmyam / dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ vaisādṛśyam / yasya sādhanavākyasya sādharmyam abhidheyaṃ tatsādharmyavat / yasya ca vaidharmyam abhidheyaṃ tad vaidharmyavat / nanu ca sādharmyavati sādhanavākye vyatireko nāsti / vaidharmyavati cānvayas tat kathaṃ trirūpaliṅgākhyānaṃ parārtham anumānaṃ syāt / naiṣa doṣaḥ / sādharmyeṇāpi hi prayoge 'rthād vaidharmyagatiḥ / asati tasmin sādhyena hetor anvayāyogāt / sādharmyābhidheyena yukte prayoge samarthyād vyatirekasya pratītis tasmāt trirūpaliṅgākhyānam / tasmin vyatireke buddhyāvasīyamāne 'sati sādhyena hetor anvayasya buddhyāvasitasyābhāvāt // Ts 297 3. tathā vaidharmyeṇāpy anvayagatiḥ / asati tasmin sādhyābhave hetvabhāvasyāsiddheḥ / tatheti yathānvayavākye tathārthād eva vaidharmyeṇa prayoge 'nvayasyānabhidhīyamānasyāpi gatiḥ / asati tasminn anvaye buddhigṛhīte sādhyābhāve hetvabhāvasyāsiddher anavasāyāt / tasmād ekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ kṛtaṃ bḥavatīti nāvaśyaṃ vākyadvayaprayogaḥ // 4. tatrānupalabdheḥ sādharmyavān prayogaḥ yad yatropalabdhilakṣaṇaprāptaṃ san nopalabhyate sa tatrāsadvyavahāraviṣayaḥ / yathā śaśaśirasi śṛṅgaṃ / nopalabhyate ca kvacitpradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti / atra dṛṣṭāntadharmiṇaḥ śaśaśirasaḥ sādhyadharmiṇaś ca pradeśaviśeṣasyopalabdhilakṣaṇaprāptapratiṣedhyānupalambhahetukṛtaṃ sādṛśyam abhidheyam // 5. tathā svabhāvahetoḥ prayogaḥ / yat sat tat sarvam anityaṃ yathā ghaṭaḥ saṃś ca śabdaḥ / śuddhasya svabhāvasya prayogaḥ / sattvamātrasyopadhyanapekṣatvāt / yad utpattimat tad anityam / yathā ghaṭaḥ / utpattimac ca sukham ity avyatiriktaviśeṣaṇasya / utpattir hi svarūpalābhaḥ / sā ca bhāvasyātmabhūtaiva kevalaṃ kalpanayā vyatirekiṇīva pradarśyate / yat kṛtakaṃ tad anityaṃ yathā ghaṭaḥ kṛtakaś ca śabda iti vyatiriktaviśeṣaṇasya / apekṣitaparavyāpāro hi svabhāvaniṣpattau bhāvaḥ kṛtaka iti / evaṃ pratyayabhedabheditvādayo draṣṭavyāḥ / atra hi dṛṣṭāntadharmibhiḥ sādhyadharmiṇāṃ hetukṛtaṃ sādṛśyam abhidheyam / sarva ete sādhanadharmā yathāsvaṃ ( Ts 298 ) pramāṇaiḥ siddhasādhanadharmamātrānubandha eva sādhyadharme 'vagantavyāḥ / vastutas tasyaiva tatsvabhāvatvāt / tanniṣpattāv aniṣpannasya tatsvabhāvatvāyogāt / viruddhadharmādhyāsasya bhedaIakṣaṇatvāt // 6. kāryahetoḥ sādharmyavān prayogaḥ / yatra yatra dhūmas tatra tatra vahnir yathā mahānase / dhūmas cātra / atra dṛṣṭāntadharmiṇo mahānasasya sādhyadharmiṇaś ca pradeśaviśeṣasya dhūmahetukṛtaṃ sādṛśyam abhidheyam / ihāpi tribhir anupalambhair dvābhyāṃ pratyakṣābhyāṃ siddhe kāryakāraṇabhave kāraṇe sādhye kāryahetur vaktavyaḥ / anupalabdher vaidharmyavān prayogaḥ / yat sad upalabdhilakṣaṇaprāptaṃtad upalabhyata eva / yathā nīlaviśeṣaḥ / na caivam ihopalabdhilakṣaṇaprāptasya ghaṭasyopalabdhir iti / atra hi dṛṣṭāntadharmiṇo nilaviśeṣasya sādhyadharmiṇaś ca pradeśasyopalabdhilakṣaṇaprāptaniṣedhyānupalambhākhyahetukṛtaṃ vaisādṛśyam abhidheyam / 7. svabhāvahetor vaidharmyavantaḥ prayogāḥ asaty anityatve nāsti kvacit sattvaṃ yathā gaganamaline / saṃś ca śabdaḥ / asaty anityatve na kvacid utpattimattvaṃ yathākāśe / utpattimac ca sukham / asaty anityatve na kvacit kṛtakatvaṃ yathā kurmaromni / kṛtakaś ca śabda iti / atra dṛṣṭāntadharmiṇā sādhyadharmiṇo hetukṛtaṃ vaisadṛśyam abhidheyam // 8. kāryahetor vaidharmyavān prayogaḥ / asaty agnau na bhavaty eva dhūmo yathā mahāhrade / dhūmaś cātreti / ( Ts 299 ) atra dṛṣṭāntadharmiṇā sādhyadharmiṇo hetukṛtaṃ vaisadṛśyam abhidheyam // 9. trirūpaliṅgākhyānaṃ parārtham anumānam ity arthān na pakṣādivacanam anumānam uktaṃ bhavati / tatra pratijñā tāvan na sākṣāt sādhanam / arthād evārthagateḥ / artha eva hy arthaṃ gamayati pratibandhān / nābhidhānaṃ viparyayāt / pāraṃparyeṇāpi na bhavati / sādhyasyaivābhidhānāt / sādhyasādhanadharmaviśeṣopadarśanārtham anavayavabhūtāpi pratijñā dṛṣṭāntavat prayujyata iti cet / na / evaṃ hy anujñādivākyam api prayoktavyaṃ syāt / na hi tair vinā eva sādhanasya pravṛttir saṃbhavati / viṣayopadarśanam api niṣphalam / tenāpi vinā sādhyapratīteḥ / tathā hi yat kṛtakaṃ tat sarvam anityaṃ kṛtakaś ca śabda ity etāvanmātre prayukte 'nityaḥ śabda iti pratītir bhavaty evāntareṇa pratijñāvacanam / nanv asati pratijñāvacane sapakṣādivyavasthā katham / tathā hi sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ / tadabhāvaprabhāvitaś cāsapakṣa iti / asati hi pratijñānirdeśe pakṣāpekṣānibandhanaṃ trairūpyaṃ nāstīti / asad etat / tathā hi pratijñāvacanam antareṇāpi sarvaṃ saṃpadyata eva / upanaya na sya punar arthaḥ pakṣadharmavacanenaiva nirdiṣṭa iti na tatpūrvake tasya kaścid upayogaḥ / vyāptipūrvake vacane pakṣadharmavacanād eva tadarthasiddheḥ kim anenopanayena / nigamanam apy aniṣṭaṃ sādhanavākyāṅgam iti // Ts 300 10. trirūpaliṅgākhyānaṃ parārtham anumānam ity uktam / trayāṇāṃ rūpāṇām ekasyāpi rūpasyānuktau sādhanābhāsaḥ / uktasyāpy asiddhau saṃdehe ca pratipā dyapratipā dakayoḥ / trayāṇāṃ rūpāṇāṃ madhya ekasyānuktau / apiśabdād dvayor api / sādhanasyābhāsaḥ sādhanasya sadṛśam ity arthaḥ / uktasyāpiśabdād anuktāv api / asiddhau saṃdehe vā pratipādyasya pratipādakasya hetvābhāsaḥ / 11. tatraikasya rūpasya dharmisaṃbandhasyāsiddhau saṃdehe cāsiddho hetvābhāsaḥ / yathā śabdasyānityatve sādhye cākṣuṣatvam ubhayāsiddham / cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādyasiddham / vijñānendriyāyurnirodhaIakṣaṇasya maraṇasyānenābhyupagamāt / acetanāḥ sukhādaya iti sādhya utpattimattvam anityatvaṃ vā sāṃkhyasya svayaṃvādino 'siddham / atra cotpattimattvam anityatvaṃ vā paryāyeṇa hetur na yugapat tathā hi parārtho hetūpanyāsaḥ / parasya cāsata utpāda utpattimattvaṃ sataś ca niranvayo vināśo 'nityatvaṃ siddham iti / tathā svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ / yathā bāspādibhāvena saṃdigdho bhūtasaṃghāto 'gnisiddhau bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥ samūho 'gnisiddhyartham upādīyamāno 'siddhaḥ / yathā ceha nikūñjemayūraḥ kekāyitād iti tadāpātadeśavibhrame / āpātanam āpātas tasya kekāyitasyāpāta utpādas tasya deśas tasya vibhramo bhrāntiḥ / atha vā āpataty āgacchaty asmād ity āpātaḥ / sa eva deśas tadāpātadeśaḥ / tasya vibhrame / yat punar ucyate 'nyair āpāta āgamanam iti tad ayuktam / ( Ts 301 ) na hi śrotrendriyasya prāpyakāritā ghaṭate / nāpīdaṃ bauddhadarśanam / tathā hy uktam abhidharmakośe / cakṣuḥśrotramano 'prāptaviṣayaṃ trayam anyatheti / āśrayāsiddhyāpy asiddhaḥ / yathā sarvagata ātmā sarvatropalabhyamānaguṇatvād ākāśavat / sarvatropalabhyamānaguṇāḥ sukhādayo yasya tadbhāvas tattvaṃ / tasmād yady ayam ātmā sarvagato na bhavet / kathaṃ dakṣiṇāpatha upalabdhāḥ sukhādayo madhyadeśa upalabhyante / ākāśavad iti dṛṣṭānte ākāśasya guṇaḥ śabdaḥ / sa ca yathā vikāriṇi puruṣa upalabhyate tathānyatrāpīti / syād eṣa hetur yadi bauddhasya sarvatropalabhyamānaguṇatvam ātmanaḥ siddhaṃ syāt / yāvad ātmaiva na siddhaḥ // tad evam asiddhaḥ ṣaṭprakāraḥ // // // 12. tathaikasya rūpasyāsapakṣe 'sattvasyāsiddhāv anaikāntiko hetvābhāsaḥ / yathā śabdasya nityatvādike dharme sādhye prameya tvā diko dharmaḥ sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ / nityatvādika ity ātrādiśabdena prayatnānantarīyakatvāprayatnānantarīyakatvayor grahaṇam / prameyatvādika ity atrādiśabdenānityatvāsparśatvayor grahaṇam / kiṃbhūtaḥ prameyatvādiko dharmo 'naikāntikaḥ / sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ / nityaḥ śabdaḥ prameyatvād ity atra nityatve sādhye prameyatvaṃ sapakṣavipakṣayor vartate / ekadeśe ca vartamāna ity atrāpi sapakṣavipakṣayor iti saṃbandhanīyaṃ / caśabdenaitat kathayati / na kevalaṃ sapakṣavipakṣavyāpi ( Ts 302 ) prameyatvam anaikāntiko hetvābhāsaḥ / yo 'pi sapakṣavyāpī vipakṣaikadeśavṛttiḥ / tathā vipakṣavyāpī sapakṣaikadeśavṛttīḥ / yo vā sapakṣavipakṣayor ekadeśavṛttiḥ sarvo 'sāv anaikāntiko hetvābhāsa iti / tatra prayatnānantariyakaḥ śabdo 'nityatvād ghaṭavad ity ayaṃ vipakṣaikadeśavṛttiḥ / vidyuti vartamān atv ād ākāśādāv avartamān atv āt sapakṣavyāpī tu bhavaty eva / sarvasya prayatnānantarīyakasyānityatvāt / aprayatnānantarīyakaḥ śabdo 'nityatvād vidyud iva / ayaṃ sapakṣaikadeśavṛttiḥ / aprayatnānantarīyako 'sya sapakṣo 'vidyudākāśādiḥ / tatrānityatvaṃ vidyuti vartate nākāśādau / vipakṣavyāpītu bhavaty eva / sarvaprayatnānantarīyake 'nityatvasya gatatvāt / nityaḥ śabdo 'sparśatvāt paraśuvat / asparśatvaṃ hi vipakṣaikadeśe buddhyādau sapakṣaikadeśe cākāśādau vartata ity ubhayapakṣaikadeśavṛttiḥ / evaṃ caturvidhaḥ sādhāraṇānaikāntiko nirdiṣṭaḥ // 13. tathā 'syaiva rūpasya saṃdehe 'py anaikāntika eva / yathā sarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān veti sādhye vaktṛtvādiko dharmaḥ saṃdigdhavipakṣavyāvṛttikaḥ / sarvatraikadeśe vā sarvajño vaktā nopalabhyata iti / evaṃ prakārasyānupalambhasyādṛṣyātmaviṣayatvena saṃdehahetutvāt / asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ saṃdigdhā // 14. dvayo rūpayor viparyayasiddhau viruddhaḥ / kayor dvayoḥ / sapakṣe sattvasyāsapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddhahetvābhāsaḥ // dvayor upādānam asapakṣavyāpyasapakṣaikadeśavṛttitvena bhedāt / anayoḥ ( Ts 303 ) sapakṣe 'sattvam asapakṣe ca sattvam iti viparyayasiddhiḥ / etau sādhyaviparyayasādhanād viruddhau // dvayo rūpayor ekasyāsiddhāv aparasya ca saṃdehe 'naikāntikaḥ / dvayor ity anvayavyatirekayoḥ / ekasyāsiddhāv iti / asapakṣe 'sattvasya / aparasya saṃdeha iti sapakṣe sattvasya / yathā vītarāgaḥ sarvajño vā vaktṛtvād iti / vyatireko 'trāsiddhaḥ saṃdigdho 'nvayaḥ / sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvaṃ vā saṃdigdham / anayor eva dvayo rūpayoḥ saṃdehe 'naikāntikaḥ / yathā sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti / na hi sātmakānatmakābhyām anyo rāśir asti yatra praṇādir va r tate / nāpy anayor ekatra vṛttiniścayaḥ / ata evānvayavyatirekayoḥ saṃdehād anaikāntikaḥ / sādhyetarayor ato niścayābhavāt / 15. evam eteṣāṃ trayāṇāṃ rūpāṇāṃ ekaikasya dvayor dvayor vā rūpayor asiddhau saṃdehe ca yathāyogam asiddhaviruddhānaikāntikās trayo hetvābhāsāḥ / evam anantaroktena krameṇa trayo hetvābhasaḥ / asiddhaviruddhānaikāntikāḥ / trāyāṇāṃ rūpāṇāṃ pakṣadharmānvayavyatirekākhyānāṃ madhye / ekaikasya rūpasyāsiddhau saṃdehe ca / tathā dvayor dvayor vā rūpayor asiddhau saṃdehe ca yathāyogam iti yathāsaṃbhavam / tatra dharmisaṃbandhasyaikasya rūpasyāsiddhāv asiddhaḥ / tathā sapakṣe sattvasyāsiddhau saṃdehe cānaikāntika uktaḥ / evam ekaikasya rūpasyāsiddhau saṃdehe cāsiddho 'naikāntikaś ca hetvābhāsa ( Ts 304 ) uktaḥ / tathā dvayor dvayo rūpayor viparyayasiddhau viruddho hetvābhāsa uktaḥ / asapakṣe sattvasya ca saṃdehe vā 'naikāntika uktaḥ / tathā sapakṣāsapakṣayor api hetoḥ sadasattvasaṃdehe 'naikāntika eva / evaṃ dvayor dvayor asiddhau saṃdehe ca viruddho 'naikāntikaś ca hetvābhāsa iti / 16. nanu katham uktaṃ trayo hetvābhāsā iti / yāvatā vaiphalyam api hetoḥ pṛthagdūṣaṇam asti / tad uktam / sādhanaṃ yad vivādena nyastaṃ tac cen na sādhyate / kiṃ sādhyam anyathāniṣṭaṃ bhaved vaiphalyam eva vā // iti atra kecid āhuḥ satyam asty eva vaiphalyaṃ hetoḥ pṛthagdūṣaṇaṃ / yat punar asiddhaviruddhānaikāntikakathanaṃ viniścayādau tad asāmarthyaprabhedena / dvividhaṃ hi sādhanasya dūṣaṇaṃ bhavati / asāmarthyaṃ vaiyarthyaṃ ca / asāmarthyaṃ tv asiddhaviruddhānaikantikabhedāt trividham / vaiyarthyaṃ tv ekam eveti / syād etad yadi vaiyarthyaṃ nāma heto r dūṣaṇaṃ syāt kiṃ tu pramāṇasya / tad uktam udyotakareṇāpi / adhigatam api gamayatā pramāṇena piṣṭaṃ piṣṭaṃ syād iti / nyāyaparameśvarair api kīrttipādair uktam / niṣpāditakriye kaścid viśeṣam asamādadhat / karmaṇy aindriyam anyad vā sādhanaṃ kim itīṣyata iti tataś ca katham idaṃ vaiyarthyaṃ hetor dūṣaṇam / ( Ts 305 ) athaivam ucyate pramāṇājanakatvād dhetur api vyartha ucyata iti / evaṃ hi vāstavam idaṃ hetor na dūṣaṇaṃ syāt / vāstavaṃ dūṣaṇaṃ vaktavyaṃ / kiṃ ca / yadi vaiyarthyaṃ hetor dūṣanaṃ bhinnaṃ syāt / yathāsiddhatāpratipakṣeṇa heto rūpaṃ pakṣadharmatā / viruddhatāpratipakṣeṇānvayaḥ / anaikāntikatāpratipakṣena ca vyatirekaś coktaḥ / tathā vaiyarthyapratipakṣeṇāpy anyad rūpam uktaṃ syāt / na cānyad rūpaṃ hetor ghaṭate / yadi tarhīdaṃ vaiyarthyaṃ na pṛthagdūṣaṇaṃ kathaṃ tarhy anena vādī nigṛhyate // 17. atra kecid āhuḥ / asiddha eva vaiyarthyaṃ antar bhavatīti / tathā hi jijñāsitaviśeṣo dharmī pakṣaḥ / taddharmaś ca hetuḥ / tato 'pakṣadharmatvād vaiyarthyam asiddha evāntaryāti / anye tu sudhiya evam āhuḥ / nedaṃ hetor dūṣaṇaṃ kiṃ tu parārthānumāne vaktur api guṇadoṣā ś cintyante iti viphalābhidhāyī apratibhayaiva nigṛhyata iti / tathā hi prakṛtam eva sādhyaṃ nāprakṛtam iti sādhyatāyāḥ prakṛter niyāmaka eṣa panthā / evaṃ kṛtvā parisaṃkhyānaṃ na virudhyate / doṣāḥ punar nyūnatvam asiddhir vādinā sādhayitum iṣṭasyārthasya viparyayasādhanam aṣṭādaśa dṛṣṭāntadoṣāś ceti / atra ca yac codyaṃ parihāraśca tad granthavistarabhayān na likhitam iti / sthitam etad ( Ts 306 ) yadi vaiyarthyaṃ hetor dūṣaṇaṃ tadāsiddha evāntarbhavati / no ced apratibhayaiveti // 18. triIakṣaṇo hetur uktas tāvatārthapratītir iti na pṛthag dṛṣṭānto nāma sādhanāvayavaḥ kaścit / tena nāsya lakṣaṇaṃ pṛthag ucyate gatārthatvāt / hetoḥ sapakṣa eva sattvam asapakṣāc ca sarvato vyāvṛttī rūpam uktam abhedena i punar aviśeṣeṇa kāryasvabhāvayor janmatanmātrānubandhau darśanīyāv uktau / rūpaśabdaḥ pratyekam abhisaṃbadhyate / hetoḥ sapakṣa eva sattvam iti sādhyenānugatam idam ekaṃ rūpam asapakṣāc ca sarvato vyāvṛttir iti sādhyanivṛttyā nivṛttir asya dvitīyaṃ rūpam uktam / abhedeneti svabhāvādihetum akṛtvā / janmatanmātre saty anubaddhau / sādhānaṃ kṛteti samāsaḥ / tac ca darśayatā dhūmas tatrāgnir iti asaty agnau na kvacid dhumo yathā mahānasetarayoḥ / yatra kṛtakatvaṃ tatrānityatvam anityatvābhāve kṛtakatvāsaṃbhavo yathā ghaṭākāśayor iti darśanīyam / na hy anyathā sapakṣavipakṣayoḥ sadasattve yathoktaprakāre śakye darśayituṃ / tatkāryatāniyamaḥ kāryaliṅgasya ca svabhāvavyāptiḥ / tasyāgnyādeḥ kāryaṃ tatkāryaṃ tasya bhāvas tatkāryatā / na hy anyathā śakyo darśayitum iti liṅgavacanavipariṇāmena sambandhanīyam // 19. asmiṃś cārthe darśite darśita eva dṛṣṭānto bhavati / etāvanmātratvāt tasyeti / etenaiva dṛṣṭāntadoṣā api nirastā bhavanti / etenaiveti hetulakṣaṇābhidhānenaiva dṛṣṭāntasyāpi sāmarthyād gatārthatvena dṛṣṭāntadoṣā ( Ts 307 ) api sādhanatvena pratyākhyātā bhavanti / yena hetoḥ sāmānyaviśeṣalakṣaṇaṃ yathoktaṃ pradarśyate sa saṃyagdṛṣṭāntaḥ / yena punas tasya lakṣaṇadvayaṃ na pradarśyate so dṛṣṭāntābhāsa ity uktaṃ bhavati / yathā nityaḥ śabdaḥ / amūrtatvāt / karmavad iti sādhyadharmavikalo dṛṣṭāntābhāsaḥ / atra hi karmaṇi nityatvaṃ sādhyadharmo nāsti / anityatvāt karmanaḥ / amūrtatvaṃ hi sādhanadharmo 'sti / amūrtatvād asya / nityaḥ śabdaḥ / amūrtatvāt paramāṇuvad iti / sādhanadharmavikalaḥ / sādhyadharmo 'tra nityatvam asti nityatvāt paramāṇoḥ / nityaḥ śabdo 'mūrtatvād ghaṭavad iti / ubhayadharmavikalo 'nityatvān mūrtatvād ghaṭasya / rāgādimān ayaṃ puruṣo vacanāt / rathyāpuruṣavat / saṃdigdhasādhyadharmo 'yaṃ dṛṣṭāntābhāsaḥ / rathyāpuruṣe vacanaṃ pratyakṣeṇaiva niścitam iti sādhanadharmas tatra siddhaḥ / sādhyadharmas tu rāgādimatvaṃ saṃdigdham / maraṇadharmā 'yaṃ puruṣaḥ / rāgādimatvād rathyāpuruṣavat / rathyāpuruṣe maraṇadharmatvaṃ sādhyadharma utpattimattvādinā liṅgena niścitaṃ rāgādimattvaṃ tv aniścitam iti saṃdigdha sādhana dharmā / asarvajño 'yaṃ puruṣo rāgādīmattvād rathyāpuruṣavat / saṃdigdhobhayadharmā / sādhyadharmasādhanadharmavyāvṛtter rathyāpuruṣe niścetum aśakyatvād anvayo / yatra sādhyena hetor vyāptir nāsti so 'nanvayaḥ / yo vaktā sa rāgādimān iṣṭapuruṣavat / atrānvayo nāsti / na hi rāgādīnāṃ vacanasya tādātmyalakṣaṇas tadutpattilakṣano vā pratibandho 'sti yenātrānvayaḥ ( Ts 308 ) syāt / apratidarśitānvayaḥ / yathānityaḥ śabdaḥ kṛtakatvād ghaṭavad / atra yady api kṛtakatvasyānityatvenānvayo 'sti / na tu vacanenākhyāta ity avidyamāna ivāsau / vyāpyavyāpakabhāvasya vacanenāpradarśitatvād iti / viparītānvayaḥ / yathā yad anityaṃ tat kṛtakam / atra hi yat kṛtakaṃ tad anityam ity anvaye vaktavye yad anityaṃ tat kṛtakam iti viparītam anvayaṃ karoti sarva ete dṛṣṭāntadoṣāḥ sādharmyeṇa // 20. tathā vaidharmyeṇāpi / yathā nityaḥ śabdaḥ / amūrtatvāt / paramāṇuvad iti sādhyāvyatirekī / nityatvāt paramāṇoḥ sādhyaṃ na vyāvṛttam / atraiva karmavad iti dṛṣṭānte sādhanāvyatirekī / amūrtatvāt karmaṇaḥ / sādhanam atrāvyāvṛttam / ākāśavad iti kṛta ubhayāvyatirekī / ato hy ubhayaṃ na vyāvṛttaṃ / nityatvād amūrtatvād ākāśasya / tathā saṃdigdhasādhyavyatirekaḥ / yathā 'sarvajñāḥ kapilādayaḥ / avidyamānasarvajñatāliṅgabhūtapramāṇātiśayaśāsanatvāt / atra vaidharmyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān / yathā vardhamānādiḥ / vardhamānāder asarvajñatāyāḥ sādhyadharmasya saṃdigdho ubhayavyatirekaḥ / saṃdigaha vyatirekaḥ / saṃdigdhasādhanvyatirekaḥ yathā na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvāt / atra vaidharmyodāharaṇam / ye grāhyavacanā na te rāgādimantas tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāraḥ / gautamādibhyo ragādimattvasya sādhanadharmasya vyāvṛttiḥ saṃdigdhā / saṃdigdhobhayavyatirekaḥ / yathāvītarāgāḥ kapilādayaḥ / parigrahāgrahayogāt / parigraho jīvitapariṣkārāṇaṃ svīkāraḥ / āgrahas teṣv ( Ts 309 ) evābhiṣvaṅgaḥ / atra vaidharmyād udāharaṇam / yo vītarāgo na tasya parigrahāgrahau / yathā ṛṣabhādeḥ / ṛṣabhāder avītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayor vyatirekaḥ saṃdigdhaḥ / avyatireko yathāvītarāgo vaktṛtvāt / yatra vītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady api upalakhaṇḍād ubhayaṃ vyāvṛttaṃ / tathāpi sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddher avyatirekaḥ / apradarśitavyatirekaḥ / yathānityaḥ śabdaḥ kṛtakatvād ākāśavad iti vaidharmyeṇa / yo hy anityaḥ śabdaḥ kṛtakatvād iti prayoge vaidharmyeṇākāśavad iti brūyāt tena vidyamāno 'pi vyatireko na pradarśitaḥ tathā / yadāśeṣapadārthopasaṃhāreṇānityatvābhāve kṛtakatvābhāvo yathākāśavad iti karoti tadā vyatireko darśito bhavati / na punar upamānamātreṇa / viparītavyatirekaḥ / yathā yad akṛtakaṃ tan nityam / atra hi yan nityaṃ tad akṛtakam iti vaktavye / yad akṛtakaṃ tan nityam iti vadati // 21. na hy ebhir dṛṣṭāntābhāsair hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvam asapakṣe cāsattvam eva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā / ebhiḥ sādhyavikalair dṛṣṭāntābhāsair hetoḥ sāmānyalakṣaṇaṃ niścayena na śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ veti saṃbandhanīyaṃ tadarthāpattyaiṣā ṃ nirāso veditavyaḥ / yasmād ebhir dṛṣṭāntābhāsair dvividham api lakṣaṇaṃ na śakyaṃ darśayitum / tasmād arthāpattyaiṣāṃ nirāso draṣṭavyaḥ // 22. dūṣaṇā nyūnatādyuktiḥ / dūṣyate 'nayeti dūṣaṇā / ( Ts 310 ) ṇyāsaśrantho yuc / ādiśabdenāsiddhaviruddhānaikāntikāḥ / dṛṣṭāntadoṣāś ca gṛhyante ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktās teṣām udbhāvanaṃ tena pareṣṭārthasiddhipratibandhāt / anena ca yad ahrīkeṇoktaṃ viparyayasādhanam eva dūṣaṇaṃ nānyad iti tad api parāstaṃ draṣṭavyaṃ / na hi viparyayasādhanād eva dūṣaṇaṃ / viruddhavat / api tu parasyābhipretaniścayapratibandhāt / niścayābhāvo vā bhavati niścayaviparyaya ity asty eva viparyayasiddhiḥ / dūṣaṇābhāsās tu jātayaḥ / abhūtadoṣodbhāvanāni jātyuttarāṇi / jātyā sadṛśyenottarāṇi / uttarasthānaprayuktatvād // iti tarkasopāne parārthānumānaparicchedas tṛtīyaḥ / yat tarkasopānam idaṃ vidhāya puṇyaṃ mayāptaṃ śaradinduśubhram / tenottamāṃ bodhim ahaṃ labheya lokaś ca niryātu bhavād aśeṣaḥ // kṛtir iyaṃ paṇḍitavidyākaraśāntipādānām // //