oṃ namaḥ śivāya | namaḥ paramanāthāya gaṇanāthāya śūline | cidpadmāsanasaṃsthāya caturdhābhinnamūrtaye || avarṇam asvaraṃ dhyātvā vyāpakaṃ parameśvaram | vyutthāne yoginām itthaṃ śivatvaṃ jāyate sphuṭam || tataḥ śaktimayo yogī nādabindvātmavigrahaḥ | dvayasampattim āpnoti nirādhārapade sthitaḥ || ślokadvayam idaṃ yasmāc chivavaktrāgamoditam | śuddhaiṣā yogikoṣasya vivṛtyeha pravartate || ahaṃkāramayī bhūmir buddhibhūmeḥ parā hi sā | tayā vyāptam idaṃ sarvaṃ saiva jñātā vimuktidā || saṃvidrūpā parā śaktir abhinnā pārameśvarī | jñānaśaktiḥ punaḥ saiva mantrarūpā prakāśate || ahaṃkāraḥ smṛto mantraḥ śivaśaktyātmarūpakaḥ | yad atrādyam avarṇākyaṃ sa śivaḥ parameśvaraḥ || nādabindvātmakaṃ yat tu dvitīyā śaktir aiśvarī | dvayam etat samākhyātaṃ bījabhūtaṃ carācare || anena mudritāḥ sarve varṇā aṅgārarūpiṇā | śabdabrahma tataḥ prāhur yoginas tattvacintakāḥ || aprāṇam asvaraṃ dhyātvā paśyantyā nirvibhāgayā | cinmātrāmarśayogena vilīnaḥ syāt pare pade || tathā hi siddhair ādiṣṭaṃ kvacit siddhāntasaṃgrahe | nābher ūrdhvaṃ vitastis tu kaṇṭhādhastāt ṣaḍaṅgulam || hṛdayaṃ madhyadeśe tu padmaṃ tu hṛdi madhyataḥ | tatra madhye sthitā sūkṣmā karṇikā tripathopagā || tatra madhye hy akāraṃ tu svātmatattvaṃ vyavasthitam | akārāntaḥ paraṃ sūkṣmaṃ cinmātratattvalakṣaṇam || tasyāpy upāsā kathitā vijñāne bhairavena tu | abindum avisargaṃ ca akāraṃ japato mahān || udeti devi sahasāj jñānaughaḥ parameśvaraḥ | karṇasthāne nirādhārā dvitiyā śaktir aiśvarī || bījabhūtā kuṇḍalinī nādabindusvarūpiṇī | prāṇaśaktir iyaṃ dehe hakārākhyā nadaty alam || karṇāntaravivare yogī sthagitvā lakṣayet sphuṭam | bindurūpā bhruvor madhye viśvasya jananī dhruvā || lakṣyate yogibhir nityaṃ bhrājamāna svatejasā | tasya bimbau tu candrārkau vāmadakṣinanetrayoḥ || nirāśrayau tu tau kṛtvā viṣed brahma sanātanam | vijñānabhairave 'py uktaṃ śastre siddhaniṣevite || sampradāyam imaṃ samyak śṛṇu devi vadāmy aham | kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca | an - ac - kam a - hal - aṃ dhyāyan viṣed brahmabilaṃ kṣaṇāt || iti siddhamukhodgītaṃ svayam eva udāhṛtam | mārgenānena saṃsiddhā labhante yoginīpadam || jākadeśasamudbhūto mīmāṃsāvanakesarī | harṣadattetināmā yas tasya sūnor iyaṃ kṛtiḥ ||