oṃ śrīmatprabhākaragurutantradhurandhareṇa mahāmahopādhyāya-śālikanāthamiśreṇa praṇītā prakaraṇapañcikā nyāyasiddhyākhyayā vyākhyayā viṣamasthalaṭipparāyā ca samalaṅkṛtā śāstramukhaṃ nāma prathamaṃ prakaraṇam prakaraṇārthapratijñā svādhyāyavidhivākyārthavicāre prayatāmahe / prabhākaragurordṛṣṭyā mīmāṃsārambhasiddhaye // 1 // bhāṭṭamatena mīmāṃsāśāstrānārambhapūrvapakṣaḥ atra kecidācakṣate--- na mīmāṃsāśāstramārambhaṇīyamiti / taddhi vedavākyārthavicāropāyabhūtanyāyanibandhanam / na ca vedavākyārtho vicāryo 'sti, yo vicārasya viṣayabhūtaḥ / nāpyasau vicārya nirṇītaḥ prayojanamavakalpate, apuruṣārthatvāt / puruṣārthatve hi tasya codanaiva pramāṇaṃ syāt / na cāvivakṣitārthā sā pramāṇaṃ bhavitumarhati / nanu śabdānāmautpattikatvādarthaparatvasya nāvivakṣitārthatā yuktā / satyamevam / vedenaiva tvanyaparatāmavagamayatāvivakṣitārthatā'padyamānā na śakyā vārayitum / tathāhi--- svādhyāyo 'dhyetavya ityatra parapreraṇātmakavidhyavaruddhābhāvanā tavyapratyayavācyā pratīyate / sā ca svabhāvato bhāvyaṃ karaṇamitikartavyatāñcāpekṣate / tatra1 na tāvadadhyayanameva samānapadopāttaṃ bhāvyatayā sambandhamarhati, apuruṣārthatvāt / tasmin hi bhāvyatayā svīkriyamāṇe puruṣapravṛttyanupapatteḥ parapreraṇātmakavidhivyāpārabhaṅgaprasaṅgāt / nāpyekavākyatayā samabhivyāhviyamāṇasya svādhyāyasya bhāvyatayā sambandho 'vakalpate, vidhyānarthakyaprasaṅgāt / antareṇāpi hi vidhiṃ pratīyata evādhyayanena svādhyāyo 'vāpyata iti / na ca vrīhīnavahantītivanniyamārtho vidhiriti śakyate vaktum, akratvarthatvādadhyayanasya / na khalvadhyayanasya hi kratāveva niyamyante, na taṇḍulādisvarūpe / avadhātenaiva sampāditaistaṇḍulaiḥ kratuphalasiddhiriti pramāṇāntarasyāviṣayatvāttenaiva siddhiriti na kiñcidviruddham / svādhyāyasvarūpagrahaṇaṃ tvadhyayanenaiva sidhyatīti niyamyamānaṃ mānāntaraviruddham, svayamanadhīyānasyāpi parapuruṣādhīyamānasvādhyāyagrahaṇadarśanāt / na cādhyayanasvīkṛtenaiva svādhyāyena kratuphalabhāvanāsiddhiriti akratvarthatayā kratusaṃsparśābhāvena niyamānupapatteriti / etenaivārthāvabodhasyāpi bhāvyatayā sambandho nirasto veditavyaḥ / tathā hi--- yadyapyadhītātsvādhyāyātphalavatkarmāvabodho dṛśyata iti tasyaiva bhāvyatāvasīyate, tathāpi vināpi vidhinānvayavyatirekābhyāmadhyayanasyārthāvabodhasādhanatvāvamādvidhiranarthaka eva / na cādhyayanenaivārthāvabodho bhāvayitavya iti niyamavidherarthavattā, prakārāntareṇāpi tatsaṃbhavānniyamānupapatteḥ / na cādhyayanenaivārthamavabudhyānutiṣṭhatāṃ kratuphalabhāvanāsiddhiriti niyamaḥ saṃbhavati, akratvarthatvādadhyayanasya / 2tasmādviśvajinnyāyena svarge eva bhāvyatayā kalpayitavye prāpte phalamātreyo3 nirddeśādityarthavādikamadhughṛtakulyāditṛptapitrādiprasādalabhyasavrakāmaphapalāvāptireva bhāvyatayāvasīyate / nanvādyādhyayane na kiñcidārthavādikaṃ phalaṃ śrūyate, tatraiṣāmarthavādānāmaśravaṇāt / dhāraṇajapayajñavidhyarthavādā hyete / tadāhurvārtikakāramiśrāḥ--- "4ādye tvadhyayane naiva kācidasti phalaśrutiḥ / dhāraṇe japayajñe ca yā sāpyevaṃ nivāritā" // iti // satyamevam, tathāpi teṣāmatideśato 'pi labdheryuktaiva tadīyaphalasya bhāvyatā / tathā hi5 --- 6liṅādiyukteṣu vākyeṣu dve bhāvane 'vagamyete, śabdabhāvanārthabhāvanā ceti / tatra śabdabhāvanā parapreraṇātmikā / tasyāḥ puruṣapravṛttirbhāvyam7 / tayā ca preraṇayā saha yo liṅādīnāṃ vācyavācakabhāvaḥ sambandhaḥ, sa tatra yogyatayā karaṇam / tadāhurvārtikakāramiśrāḥ--- "liṅādayo hi preraṇāṃ kurvantyabhidadhati ceti" tantravā- 1. 2. 1.ṭa / pravartyarucyutpādanayogyatayā cārthavādikī stutiritikartavyatā / tadevamadhyayanavidhau sākṣādaśrutārthavādake śabdabhāvanāyāmitikartavyatābhūtārthavādākāṅkṣiṇyāṃ japayajñādhyayanādatideśenārthavādāḥ svīkriyante / tadāhurvārtikakāramiśrāḥ--- "anuṣaṅgānumānādyairlabhyante 'nye 'tideśataḥ" iti / te cātidiṣṭā arthavādā arthabhāvanāyāṃ phalaṃ samarpayanti rātrisatravat / evamārthavādike phale bhāvyatayāvasite 'dhyayanaṃ samānapadopāttaṃ karaṇākāṅkṣāparipūrakatvena saṃbadhyate / evañca 8yadaikasmādapūrvaṃ tadetarattadarthamiti nyāyena svādhyāyaśabdavācyo 'kṣararāśirapyadhyayananirvṛttyartha evāvasīyate / evañcānyaparatvādakṣarāṇāṃ tebhyo 'rthapratipattirevānupapannā, vyutpattivirahāt / vṛddhavyavahāre hyananyaparāṇyevākṣarāṇyarthāvabodhakatayā vyutpannāni / vyutpattyapekṣaśca śabdo 'rthāvabodhakaḥ / yaḥ punaranyaparebhyo 'pyakṣarebhyo 'rthāvagamaḥ, sa sāmānyatodṛṣṭanibandhanānanyaparatvabhrāntyā bhrāntireveti mantavyam / apratīyamānaścārtho na vicārasya viṣayaḥ, nāpi prayojanamiti vicārastāvannārabdhavyaḥ, tadanārambhe ca tadapāyabhūtanyāyaparijñānamapyanupayogi / tadanupayoge ca tannibandhanaṃ mīmāṃsāśātramanārambhaṇīyamiti pūrvaḥ pakṣaḥ // bhāṭṭamatena mīmāṃsārambhasamarthanam--- rāddhāntastu svādhyāyo 'dhyetavya iti svādhyāyasya 9karmatvāvagamātsa eva bhāvyatayāvasīyate / yadyapi nityatvānnirvarttyakarmatā nāsti svādhyāyasya, vikāryakarmatā vā, adhyayanena tasya vikārānupapatteḥ, tathāpi prāpyatayā tasya karmatā nānupapannā / ata eva prāpyakarmodāharaṇaṃ vṛttikārasya vedādhyayanam / yacca karma, tadarthaiva kriyā yuktā / so 'yaṃ śrauto vinayogaḥ / na ca svādhyāyasya saktuvaccheṣitvamanupapannam, phalavadarthāvabodhopayogitvāt / yadyapi cārthāvabodhopayogitvamadhyayanātprāṅnāvagamyate, tathāpi paścādbhāvyapi bhavatyeva prayojanam / bhāvināpi copayogena śeṣitvaṃ nānupapannam, agnivat / utpannānāṃ hyagnīnāṃ viniyogāvagamaḥ, nāvagataviniyogānāmutpattiḥ / āhavanīyādiśabdānāmalaukikārthatayā prāgvyutpattyavagamādarthānavagateḥ homādiṣu viniyogāsaṃbhavāt / tathā coktam--- "bhūtabhāvyupayogaṃ hi dravyaṃ saṃskāramarhati / " [tantrāvā- 2. 1. 4.] nanu cārthāvabodhopayogitayā saṃskāravidhiranarthaka evetyuktam iti / nānarthakaḥ, niyamārthatayārthavattvāt / nanu ca niyamo na sambhavati, apratusaṃsparśitvāditktam / tanna sambhavati svābhāvikārthaparatvānusāreṇa kratvanupraveśe kratusaṃsparśitāyā evocitatvāt / yadi khalvadhyayanavidheḥ kratvanupraveśitā nāśrīyate, tadā śabdānāṃ vṛddhavyavahāravyutpannānāṃ svābhāvikārthaparatā hīyeta / jahatsvārthatvaṃ ca na nyāyyamiti kratuphalabhāvanānupraveśyevādhyayanasaṃskāro yuktaḥ / tatra karmavidhiṣvevaṃ niyamavarṇanā adhyayanāvirbhāvitaireva karmavidhibhirarthamavabudhyānutiṣṭhatāṃ kratuphalabhāvanāsiddhiriti / arthavādeṣu tvadhyayanāvirbhāvitārthavādaprarocitāḥ kriyamāṇāḥ kratavaḥ phalabhāvanāya alamiti / mantreṣu punaradhyayanaparigṛhītaireva mantraiḥ kratuṣu padārthasmaraṇaṃ phalabhāvanāṅgamiti / adhyayananiyamāśritaśca kālaniyamo vratādiniyamaśca / "śrāvaṇyāṃ prauṣṭhapadyāṃ vā upākṛtya yathāvidhi / yuktaśchandāṃsyadhīyīta māsānvipro 'rdhapañcamān // [manu. a. 2, ślo. 2,49,11] "bhavatpūrva caredbhaikṣamupanīto dvijottamaḥ / bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram" // [manu. a. 2, ślo. 2,49,11] iti / evañcānanyaparatvādakṣarāṇāṃ phalavatkarmāvabodhotpattervicārasya viṣayaprayojanalābhācchāstrasyārambhaṇīyatvam, viṣayaprayojanalābhe ca vicārasyādhyayanānantaramupanipatitatvād gurukulasthiterarthavattvāttannivṛttimadhyayanānantaraprāptāṃ smarad 'vedamadhītya snāyād'iti smṛtivacanamapanyāyamūlaṃ darśayannarthāvabodhaparatayā svādhyāyasya vivakṣitārthatāṃ manyamānaḥ sūtrakāro vicārasya viṣayaṃ prayojanaṃ cāha"athāto dharmajijñāsā" pū-mī- 1.1.1 iti / etacca vyākhyātam--- "athāto dharmajijñāsāsūtramādyamidaṃ kṛtam / dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam" // mīmāṃsāślokavārtikam 1. 1. 11. iti bahuropi 10tadayuktam / na hi liṅādiyuktavākyeṣu bhāvanā bhāvyāntaramapekṣate, apūrvasya bhāvyasya svaśabdenābhihitatvāt / liṅādayo hi bhāvyakoṭiniviṣṭapradhānabhūtāpūrvopasarjanatāpannāmeva bhāvanāmabhidadhatīti 11viṣayakaraṇīye nipuṇataramupapāditam / ato na pūrvapakṣe bhāvyākāṅkṣāyāmārthavādikaphalasambandhaḥ / nāpi siddhānte svādhyāyasya sādhyatayānvayaḥ / kathaṃ tarhi viśvajidādiṣu svargādiphalakalpanam? yathā tattathā niśamyatām--- yadapūrva kāryabhūtaṃ pratīyate tad viṣayatvena sambaddhakaraṇībhūtayāgādyanuṣṭhānādhīnātmalābham / 12na ca vinā kartrā tadanuṣṭhānopapattiḥ / nacādhikāraṃ vinā kartṛtvalābhaḥ / naca niyojyamantareṇādhikārasiddhiḥ / na vāviśiṣṭo niyojyo 'vakalpata iti viśeṣaṇabhāvena svargakāmanā parikalpyate / svargakāmanā cenniyojyaviśeṣaṇaṃ tato 'gnihotrādivat svargasyāpi niyogataḥ siddhiriti / bhavatvevam, atrāpi tarhi niyojyaviśeṣaṇatayaivārthavādikaṃ phalaṃ rātrisatravatsambadhyatām / na / anyato 'nuṣṭhānasiddheḥ / kuto 'nyataḥ? ācāryakaraṇavidhiprayukteḥ / kaḥ punarācāryakaraṇavidhiḥ?"upanīya tu yaḥ śiṣyaṃ vedamadhyāpayet dvijaḥ / sakalpaṃ sarahasya ca tamācāryaṃ pracakṣate" // [manuḥ 2. 140] iti smaraṇānumitaḥ śiṣyamupanīya vedādhyāpanenācāryakaṃ bhāveyadityevaṃrūpaḥ alaukikañcāhavanīyādivadācāryakamiti tanniṣpattyupāyavidhānaṃ yuktameva / tatrārthādācāryībubhūṣata evādhikāro dhanārjananiyamavat / tatra śiṣyaṃ prati vihitataddhitācaraṇadakṣiṇādānadarśanāttallipsorevācāryabhavanecchā / yathā dīkṣaṇīyayā dīkṣitatvasiddhiḥ, tathā vedādhyāpanenācāryatvasiddhiḥ / upanayanaṃ ca ktvāpratyayenādhyāpanasamānakartṛkamavagamyamānamekaprayogatayā vinā samānakartṛkatvāsambhavādaṅgāṅgibhāvena ca vinā ekaprayogatvānupapatterācāryakabhāvanākaraṇībhūtamadhyāpanaṃ pratyaṅgatvenāvatiṣṭhate / tadāśrita 'ścāṣṭavarṣabrāhmaṇamupanayīte'tyādiniyamaḥ / upanayanaṃ na svabhāvata upaneyāsattiprayojanakamiti taddvāreṇaiva tasyāṅgam / na cādhyāpanaṃ pratyanupayogina upaneyasyāsattiradhyāpanopayoginītyupaneyasya karmāpekṣāyāmupanayanaṃ prakramya 'svādhyāyo 'dhyetavya' ityadhyayanaṃ vidhīyamānamupaneyasya karmetyavagamyate / adhyayanaṃ cādhyāpanopayogīti / saddhimetat / 13tena svādhyāyamadhyeṣyamāṇasya māṇavakasyopanayanama 14dhyāpanāṅgamityadhyāpanavidhiḥ svāṅgabhūtamupanayanaṃ prayuñjānastasyānyatrānupapattyādhyayanamapi prayuṅkte / tatprayuktādhyayananiṣpattyā ca labdhasiddhissvādhyāyādhyayananiyogo nādhikārāntaramapekṣate / ato nāyaṃ viśvajinnyāyasya viṣayaḥ, nāpi rātrisatranyāyasya, ananyaprayuktaviṣayaniyogagocaratvāttayoḥ / ata eva prayājādiniyogeṣu tayoranavatāraḥ / anyathā siddhāntepi kāmaśrutiprayuktamadhyayanamiti vidyāsādhyeṣvapi karmasu śūdrādīnāmadhikāraḥ syāt / ato 'dhyāpanavidhiprayuktatvādadhyayanasya yeṣāmevopanayanaṃ teṣāmeva tatprayuktamantralābhācchūdrādīnāmanadhikāraḥ / evañca vidhyantaraprayukte 'dhyayane na rātrisatranyāyena pūrvapakṣāśaṅkocitā / na cātatprayuktyā pūrvaḥ pakṣaḥ, tatprayuktyā ca rāddhānta iti yuktam / atatprayuktatve kāraṇābhāvāt / yaccoktaṃ niyamārtho vidhiriti / tadayuktam / svādhyāyādhyayanasya niyoganiṣpattyarthatayā vidhānena vacanasyārthavattvāt / svādhyāyo 'dhyetavya iti tavyapratyayena vidhirabhidhīyate / na cāvahantyādiṣviva kratuviṣayaniyogānuvādo 'yamavakalpate, asaṃnidhānāt kratuniyogānām / sannidhānavaśenaiva hi kratuniyogapratyabhijñānāttatra kratuniyogānuvādopagamaḥ / na ceha sannidhānamasti / nāpi 'parṇamayī jujūrbhavatīti'vat padārthasambandhamukhena kratuniyogapratyabhijñānam, svādhyāyasya vyabhicaritakratusambandhatvāt, humityevamādīnāmanarthakānāṃ svādhyāyāntargatidarśanāt / yata evātra niyogaḥ sādhyatayāvagamyate, ata eva svādhyāyasya nepsitakarmatayā sambandho 'vakalpate, ekasmin vākye sādhyadvayavirodhāt / na ca svargādivat svādhyāyasya niyojyaviśeṣaṇatayānvayādavirodhaḥ, aniyogaphalatvātsvādhyāyagrahaṇasya / yadeva hi naiyogikaṃ phalam, tadeva sādhyatayā niyojyaviśeṣaṇaṃ nānyaditi tṛtīye darśitam--- 15"anamijño bhavānviṣayaniyojyānām" ityatra / ato 'dhyayanaviṣayaniyogapratipādanenaiva tasyārthavattvānna kratupraveśakalpanayā niyamārthatā vidheḥ / jaratprabhākaramataṃ tatkhaṇḍanaṃ ca / anye punarevaṃ pūrvapakṣayanti--- adhyāpanavidhiprayuktamadhyayanamadhyāpanāṅbhūtam tanniṣpattyarthatayā ca svādhyāyasyānyaparatvādavivakṣitārthatā--iti / tadayuktam / prayuktimātreṇa tādarthyānupapatteḥ / syānmatam--yathā 16prajāpativrateṣu svatantrakartravagamāttaddhetubhūtādhikārasiddhyarthaṃ niyojyaparikalpanaṃ, tathā prayuktidarśanāttādarthyam--iti / tanna / prayuktestādarthyavyabhicārāt / asatyapi tādarthye kevalopakārakatāmātreṇādhyayanasya kratuvidhibhiḥ prayujyamānatvāt / kathaṃ tarhi 17paśvekatvāderaṅgatvam / na tāvadvibhaktireva kratusambandhitayaikatvādikamabhidhatte yenāruṇyādivadvākyena viniyogaḥ syāt / vibhaktayo hi prātipadikārthagatameva svārtha śrutyābhidadhati / nāpi karaṇabhūtasyaikatvamucyate, saṃkhyānvitasya vā karaṇatvam, karaṇatvaikatvayoryugapadabhidhānāt / ato na vainiyogikaṃ śeṣatvaṃ vibhaktyabhihitāyāḥ saṃkhyāyāḥ / iṣyate ca śeṣatvam, tacca prayuktikṛtameva / maivam / na tatrāpi śeṣatvamaupādānikaṃ kintu laiṅgikameva / vastusāmarthyameva liṅgamucyate / saṃkhyā ca svabhāvata eva saṃkhyeyāvacchediketi saṃkhyeyārthaiva, kintu saṃkhyeyabhūtaprātipadikārthamātrasambandhe grāhakānvayavyāghātāpattergrāhakīyabhūtapaśvādisambandha aupādānikaḥ / sannidhisamāmnānamātreṇa hi vibhaktyarthasyāpi grāhakaṃ pratyaidamarthyenānvitasyaivābhidhānam, tadanyathānupapattyā ca kevalābhidhānanibandhanaṃ svarūpasambandhamatilaṅghya sādhanībhūtasaṃkhyeyasambandhādhyavasānamiti naupādānikaṃ tatrāpi śeṣatvam / bhavatu tarhi liṅgādevādhyayanasyāpi adhyāpane viniyogaḥ / naivaṃ bhavitumarhati, sāmānyasambandhabodhakapramāṇasāpekṣatvālliṅgaviniyogasya / na cāsya sāmānyasambandhabodhakaṃ kiñcidasti pramāṇam / nanu ca ṇicchrutiḥ prakṛtyarthabhūtasyādhyayanasya śeṣatāmāpādayatīti / tanna / prayojakavyāpārasya prayojyavyāpārotpattihetutvādviparītaśeṣatvāpatteḥ / vākyaprakaraṇasthānasamākhyānāni tvadhyayanasyādhyāpanaṃ prati viniyojakatayā nāśaṅkanīyānyeva / 18kiñca ṭīkāgranthavirodhaścāṅgatvavādinām / yata evamāha bhagavān19 --- "prayojyatvādanaṅgatvācca20 bhavati saṃśayaḥ" iti // tasmādanaṅgatayaiva pūrvapakṣaṇīyam / kathaṃ punaranaṅgatayā pūrvapakṣayituṃ śakyate / ucyate / sarvo hi vidhiradhikāraparyavasāyī / nacādhyayanavidhau kasyacidadhikāro 'stītyuktameva sākṣādaśravaṇāt, adhyāpanavidhiprayojyatayā kalpanānupapatteḥ / tatra ya evāsau prayojakavidhāvadhikāraḥ sa eva prayojanamiti yuktam, prathamopanipātitvāt / yadapi ca yasyānaṅgaṃ tadapi tasya prayojanaṃ bhavatyeva ādhānasyeva homādaya iti / nanu cānantarabhāvikarmāvabodhaphalakatayā adhyayanasyādhyeturevādhikāro 'dhyayane pratīyate iti tatprayojanataiva svādhyāyavidheryuktā antaraṅgatvāt / na / tasyottarakālabhāvitvāt / tulyāyāṃ hi prāptāvantaraṅgatā balīyasī / na cānayoradhikārayostulyā prāptiḥ / prathamopanipātitvātprayokavidhyādhikārasya uttarakālabhāvitvāccārthāvabodhanibandhanasyādhikārasya / yadā cādhyāpanavidhyadhikārasiddhiradhyayanasya prayojanamityadhyayanavidhinā bodhitaṃ tadādhyayananiṣpattyarthatvātsvādhyāyasyānyaparatvādavivakṣitārthatvam / avivakṣitaścārtho na vicāraṇīya iti vedādhyayanamātreṇaiva gurukulasthiteḥ kṛtārthatvādadhyayanottarakālaṃ gurukulanivṛttireva yukteti matvā smṛtaṃ "vedamadhītya snāyād" / [bau. gṛ. sū. 6. 1] iti atra ca na snānamadṛṣṭārthaṃ vidhīyate,kintu yo"brahmacārī na snāyāt" bau. gṛ. sū. iti asnānaniyamastasya paryavasānametadadhyayanāṅgatayā niyamānāṃ tannivṛttau prāptamucyate / asnānaniyamatulyatayā ca gurukulavāsādīnāmapi nivṛttiḥ prāptaiveti sakalabrahmacāridharmanivṛttirevādhyayanānantaramucyate / evaṃ cādhyayanavidhinā vicārasyānākṣiptatvāttudupāyabhūtanyāyanibandhanaṃ mīmāṃsāśāstraṃ nārambhaṇīyamiti pūrvaḥ pakṣaḥ / svamatena siddhāntaḥ / rāddhāntastu--yadyapi prayojakavidhyadhikāraḥ prathamabhāvī, tathāpi tanniṣpattiḥ prayojanamiti na yuktam / kintu dṛṣṭārthāvabodhaphalakatayādhyayanottarakālabhāvyapyadhyeturevādhikāraḥ prayojanatayā yukta āśrayitum, kartṛsamavāyitvāt / yatkartṛkaṃ hi yatkarma tasyaiva tatraiśvaryamiti yuktam, antaraṅgatvāt / na ca sahasaiva vidhidarśanādatrādhikāraparyavasānakalpanākāraṇamasti, paraprayuktyaivānuṣṭhānasya siddhatvāt / yatra khalvadhikāraparyavasānakalpanāmantareṇa prāganuṣṭhānaṃ na labhyate, tatrānuṣṭhānātprāganavagato 'dhikāraḥ tadanupraveśātsādhyaḥ / iha tvadhyāpanavidhiprayuktyaivādhikāraparyavasānakalpanāmantareṇānuṣṭhānaṃ labdhamiti prāthamyamakiñcitkaram / antaraṅgatvādadhyeturevādhikāro yukta iti / tadevamadhyayanavidheranyaprayuktyaivānuṣṭhānasiddherniyojyo nāsti / adhikārī tu vidyata eva / yadatha hi yatkarma sa tatrādhikārī / arthāvabodhopayogena cādhyetrarthatādhyayanasyeti sa tatrādhikārī / sa cāyamadhikāraḥ prāgadhyayanānnāvagamyate, adhyayanottarakāle cāvagamyate / svādhyāyādhyayanaṃ tvevamabhinirvartyate--"śrāvaṇyāṃ prauṣṭhapadyā vāpyupākṛtya yathāvidhi / yuktaśchandāṃsyadhīyīta māsānvipro 'rdhapañcamān // " ma. 4 a.95 tataḥ21 paraṃ tu chandāsi śukleṣu niyataḥ paṭhet / vedāṅgāni rahasyaṃ ca kṛṣṇapakṣeṣu sampaṭhet // " ma. 4. a. ślo. 98 iti / itthaṃ cādhyayane kriyamāṇe 'ṅgādhyayanasaṃskṛtasya vedavākyādarthāvagamo jāyate / sa cāyamadhyetā manyate madupayogikarmāvabodhakatayā madarthamadhyayanamiti / 22yo 'yaṃ vedādhyayanasīmāṃsāśravaṇayormadhye 'dhikāraḥ, so 'yaṃ 23tānmaulikaḥ śāstrārthaḥ / imameva tāvadadhikāramālocya pitrādayo 'rthadānādinā kāṃścidānamayya putrādīnupanāyayanti / prabuddhāśca kecana svayamevātmānam / anyathādhyayanāsaṃbhavāt / anupanītasyādhyayananiṣedhāt / "nābhivyāhārayed brahma svadhāninayanādṛte / 24sa śūdreṇa samastāvadyāvadvedānna jāyate // " ma. a. 2. ślo. 172 iti / evaṃ tāvadadhyāpanavidhiṃ smṛtyanumitamāśritya rāddhāntavarṇanā kṛtā / vivaraṇasiddhāntaḥ / 25anye tu sākṣācchrutādhyāpanavidhyanusāreṇaivamāhuḥ / yadyadhyāpanavidhyadhikāraprayojanatā svādhyāyādhyayanavidheḥ syāt, tadādhyāpanavidherapisvādhyāyāntargatatvādavivakṣitārthatvena tatprayuktatāpi na sambhavati / 26svaśākhā hi svādhyāyaśabdenocyate / sākṣādadhītaścādhyāpanavidhirnūnaṃ keṣāñcicchākhināṃ svaśākhāntargato bhavediti svādhyāyasyāvivakṣitārthatvena tasyāpyavivakṣitārthatvānna prayojakatvamavakalpate iti paścādbhāvyarthāvabodhopayogitayādhyeturevādhikāro 'dhyayanavidheḥ prayojanamiti / nanu svādhyāyo 'dhyetavya iti niyogasiddheravagamāttanniṣpattyarthatvādadhyayanasyānyaparatvādarthavivakṣā durbhaṇaiva / maivam / yadi kevalaṃ niyoganiṣpattyarthataivādhyayanasya syātsyādetadevam / yadā tvarthāvabodho 'pi prayojanatayā svīkriyate, tadārtha'paratāpyastīti nāvivakṣitārthatā / kathaṃ punarekasminvākye prayojanadvayam / ucyate / niyoganiṣpattireva śābdaṃ prayojanam, ārthaṃ tvarthāvabodhanamiti na virodhaḥ / yacca tadarthāvabodhākhyaṃ prayojanaṃ tanna kevalādhyayanasādhyamiti adhyayanavidhireva svaprayojanasiddhaye vicāramākṣipati / vicārasya ca 27nyāyanibandhanatvānnyāyānāṃ mīmāṃsājñānagamyatvānmīmāṃsājñānasya gurvāyattatvānna vedādhyayanānantaraṃ gurukulānnivartitavyamiti manyamāno bhagavānsūtrakāraḥ pūrvapakṣanayamūlatāṃ smṛterdarśayituṃ dharmajijñāsopadeśamukhenādhyayanānantarabhāvinīṃ gurukulanivṛttiṃ pratiṣedhannidamāha--- "athāto dharmajijñāsā" 28iti / vedavākyārthavicāravirodhinī ca gurukulanivṛttireva kevalā nivāryate, na sakaletarabhikṣācaraṇabrahmacaryādidharmanivṛttiḥ / asamāptasakalabrahmacāriniyamaśca na snātaka iti na dārādhigamena'dhikriyate snātakasya dārādhigamasmaraṇāt,"snātakaḥ29 sadṛśīṃ bhāryāṃ vinded" gau. dha. sū. a. 4-1 iti / tasmād gurukule sthitvā sakaletarabrahmacāridharmānparityajya vedārtho vicārayitavyaḥ, avicāritasyānirṇīyamānatvāt / anirṇītavedārthaśced gurukulānnivarteta, tataḥ kṛtadārasaṃgrahaḥ śrautāgnihotrādinityanaimittikadharmādhikārāpātāttadanuṣṭhānaṃ kartumasamarthaḥ pratyaveyāt / tasmādadhyayanasyānantarameva vedārtho vicārayitavya iti vicāropāyabhūtanyāyanibandhanaṃ mīmāṃsāśāstramārabdhavyamiti siddham / śāstramukhaṃ nāma gurorāviṣkartuṃ gabhīramapi bhāvam / śālikanāthena kṛtaṃ prakaraṇametatprasannataram // 2 // iti mahāmahopādhyāya śrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ śāstramukhaṃ nāma prathamaṃ prakaraṇaṃ samāptam // nītipatho nāma dvitīyaṃ prakaraṇam / prakaraṇārthapratijñā / arthāsaṃsparśitāśaṅkā yathā śabdasya vāryate / prabhākaraguroḥ śiṣyaistathā yatno vidhīyate // 1 // pūrvapakṣaḥ / atra laukikavākyānāṃ vyabhicārābhimānataḥ / arthāsaṃsparśitāṃ kecidāhuḥ śabdasya vādinaḥ // 2 // niścayo 'rthasya saṃsparśaḥ sa cārthāvyabhicāriṇāḥ / pratyakṣādereva bhavecchabdastu vyabhicāravān // 3 // vināpyarthaṃ hi śabdena pratītirupajāyate / aṅgulyagre 'sti kariṇāṃ yūthamityevamādinā // 4 // nacātra śakyate vaktuṃ śuktau rajatabodhavat / agrahād bhrāntireṣeti kāraṇasyāviśeṣataḥ // 5 // duṣṭā hi 30hetavaḥ kāryaṃ sampūrṇaṃ kartumakṣamāḥ / tena bhedāgraho yuktaḥ śuktikārajatādiṣu // 6 // iha tu jñānaheturyaḥ śabdaḥ sa na viśiṣyate / viśiṣyate yastu vaktā sa jñānasya na kāraṇam // 7 // vaktāpi yadi vijñānahetuḥ syādindrinayādivat / tatastasyāpi doṣeṇa bhavedagrahaṇāṃ tadā // 8 // vaktā tu kevalaṃ śabdavyaktavevopayujyate / jñānaṃ tu śabdamātreṇa nirapekṣeṇa janyate // 9 // na ca tasyeha duṣṭatvaṃ kiñcidapyupalabhyate / doṣaścāgrahaṇe hetustadabhāve sphuṭo grahaḥ // 10 // tena śabdopajanitaṃ jñānamevedamīdṛśam / arthaṃ vyatikrāmatīti kutastenārthaniścayaḥ? // 11 // yenāpi hi vinā yasya sadbhāva31 upapadyate / niścayastatra teneti subhāṣitamidaṃ vacaḥ // 12 // nanvevamāptavākyebhyaḥ kathaṃ vyavahṛtirbhavet? / vyavahāro hi lokasya kathaṃ syānniścayaṃ vinā? // 13 // ucyate vyavahāro hi saṃdehādapi laukikaḥ / prāyaśo dṛśyate tena ca kiñcidiha duṣyati // 14 // api cāptatvamālocya vaktustatrārthaniścayaḥ / mānāntaravaśenāpi kathañcidupapadyate // 15 // vedastvalaukikārthatvādabhāvādvaktureva ca / aho bata daśāṃ kaṣṭāmupanīto hi paṇḍitaiḥ // 16 // siddhāntaḥ / atra pratividhānāya yatante matiśālinaḥ / jñānasya vyabhicāritvaṃ nayavīthyāṃ nivāritam // 17 // śrūyatāmavadhānena gatirnaragirāmapi / anumānātpṛthagbhāvaṃ tāsāṃ necchanti sūrayaḥ // 18 // vākyaṃ hi puruṣādhīnaracanaṃ laukikaṃ sadā / śaṅkyamānāyathārthatvaṃ nārthaniścāyakaṃ svataḥ // 19 // anyonyānanvitārthāni padānyapi hi mānavāḥ / racayanto vilokyante tena nānvayaniścayaḥ // 20 // kecittāvad bhrameṇaiva kecidāśayadoṣataḥ / pramādātke 'pyaśakteśca ke 'pyananvitavādinaḥ // 21 // taduktānāṃ padārthānāṃ yadyapyanvayayogyatā / tathāpyananvitasyāpi dṛṣṭernānvayaniścayaḥ // 22 // tatra niścayaśabdena jñānamevābhidhīyate / anvayāniścaye tena jñānamevāsti nānvaye // 23 // śaṅkyamānāyathārthatvaracanaṃ tena puṃvacaḥ / śrutamātrakamevārthe na tāvanniścayāvaham // 24 // yāvadvakturavijñātaṃ pūrvabhāvipramāntaram / vivakṣitārthaviṣayamindrinayārthanibandhanam // 25 // tasya jñānaṃ ca vākyena liṅgabhūtena gamyate / jñātvaivārthaṃ bravītīti ya evamavadhāritaḥ // 26 // tasya jñānena niyataṃ vākyaṃ jñānānumāpakam / jñānaṃ cārthāvinābhāvi tenārthe dyapi viniścayaḥ // 27 // tatrārthe niścite paścātso 'rtho vākyena gamyate / tasyāṃ daśāyāṃ vākyasya tasya syādanuvādatā // 28 // pūrvaṃ tu32 liṅgabhūtaṃ tat vakturjñānāvadhāraṇe / vaktṛjñānaprasūtaṃ hi vākyaṃ tatkāryamiṣyate // 29 // kāryātkāraṇasiddhiśca sarveṣāmanumānataḥ33 / pauruṣeyamato vākyaṃ na śāstramabhidhīyate // 30 // evañca sati liṅgasya vyabhicāro 'yamīkṣyate / na śāstrasyeti tasya syādarthāsaṃsparśitā kutaḥ? // 31 // liṅgasyāpi na caivāyaṃ vyabhicāro 'sti kintu yaḥ / liṅgāliṅge na śaknoti vivektuṃ mūgcetanaḥ // 32 // tasyāliṅge liṅgarūpasādhāraṇyanibandhanaḥ / liṅgasaṃvyavahāro 'yaṃ viparītaḥ pravartate // 33 // śrutiliṅgādhikaraṇe vistareṇaitadīritam / tena na vyabhicāro 'sti dvayorlaiṅgikaśāstrayoḥ // 34 // nanvartha eva prathamaṃ puṃvākyemyo 'vagamyate / anyathā hi kathaṃ vakturdhīrviśiṣṭānumīyate? // 35 // arthenaiva viśeṣo hi nirākāratayā dhiyām / nacāpratītenārthena viśeṣaścāvakalpate // 36 // atra brūmo 'yathārthatvaśaṅkayārtho na niścitaḥ / aniścitaśca na jñāta iti tāvadvyavasthitam // 37 // kintvajñāte 'pi 34vākyārthe padajāte śrute sati / vimarśo35 jāyate śroturīdṛśo matiśālinaḥ // 38 // anyonyānvayayogyārthaṃ padajātaṃ bravītyayam / āptastenāmunā nūnaṃ jñātasteṣāṃ samanvayaḥ // 39 // na kadācidasaṃbaddhānarthāneṣa vivakṣati / na vāpratītasambandhāniti doṣo na kaścana // 40 // nanvevaṃ turagārūḍhasturaṅgaṃ vismṛto bhavān / vedaprāmāṇyasiddhyarthamutthitastatprahīṇavān // 41 // lokāvagataśaktirhi vede śabdo 'vabodhakaḥ / loke ca liṅgabhāvena pratītirbhavatā'śritā // 42 // svayaṃ tviha samādhānamācāryeṇa36 pradarśitam / śabdasyārthena sambandha iti darśayatā satā // 43 // anvitārthābhidhāyitve padānāṃ hi sthite sati / viśiṣṭā vaktṛdhīrjñātu śakyate nānyathā yataḥ // 44 // jñāteṣu hi padārtheṣu śrotā vaktari kalpayet / anyonyānvayavijñānaṃ nānyathetyupadarśitam // 45 // padānāṃ tatpadārtheṣu śaktiḥ svābhāvikī sthitā / puṃvākyeṣu visaṃvādaśaṅkayā sā tirohitā // 46 // vedeṣu tvasmaryamāṇakartṛkeṣu svarūpataḥ / pramāṇāntarasaṃsparśarahitārthāvabodhiṣu // 47 // na karturanumānaṃ syādvākyatvāditi liṅgataḥ / na kartā śaknuyādvākyaṃ kartuṃ kārye hyalaukike // 48 // tena vede visaṃvādaśaṅkā nāsti kathañcana / arthaniścayahetutvādarthasaṃsparśitā sthitā // 49 // vyapagatavāṅmalapaṅkaḥ proddhṛtaparayuktikaṇṭakaprakaraḥ / sṛṣṭaḥ praguṇataro 'yaṃ śālikanāthena nītipathaḥ // 50 // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nītipatho nāma dvitīyaṃ prakaraṇaṃ samāptam // 2 // atha nayavīthī nāma tṛtīyaṃ prakaraṇam / prakaraṇārthapratijñā--- yathārthaṃ37 sarvameveha vijñānamiti siddhaye / prabhākaragurorbhāvaḥ samīcīnaḥ prakāśyate // 1 // tatra pūrvapakṣaḥ--- tatra tāvadidaṃ kecidūcire cārucetasaḥ / bhramasandehavijñāne ayathārthe ubhe iti // 2 // idaṃ rajatamityeṣā ya śuktiśakale matiḥ / sā cedyathārthā bhrāntitvaṃ tadā tasyāstu kīdṛśam // 3 // yathāvasthitavastvābhamapi jñānaṃ yadā bhramaḥ / pramāṇeṣu tadā'pannā sarveṣur bhamarūpatā // 4 // vivekāgrahaṇaṃ bhrāntiriti cennaitadīdṛśam / suṣupte 'pi bhramāpatteḥ sarvabhedāparigrahāt // 5 // bhūdāgrahe gṛhīte ca yadi syād bhramarūpatā / dūrāt sāmānyamātrasya darśanaṃ syāt bhramastadā // 6 // yathārthadarśanatve ca bādhako 'pi na yujyate / ajñātabhedagrahaṇairna bādhakamatirbhavet // 7 // yathārthatāpi caitasyāḥ kathamityapi cintyatām / eṣā hi rajatatvena śuktikāmadhyavasyati // 8 // rajatatvaṃ na śukteśca rajatasya na śuktitā / tayoranyonyabhinnatvaṃ pratyakṣeṇāvadhāritam // 9 // atheyaṃ rajatatvena na śuktimavalambate / sāmānādhikaraṇyena pratipattirvirudhyate // 10 // rūpyārthinaḥ pravṛttiśca śuktau syānnirnibandhanā / agraho 'pi na bhedasya pravṛttau kāraṇaṃ yataḥ // 11 // rajatapratipattiśca neyamandhasya jāyate / teneyamindriyādhīnā saṃyukte cendriyaṃ dhiyam // 12 // samarthamutpādayituṃ śuktisaṃyogi cendriyam / tena saivendriyeṇeha rajatatvena gṛhyate // 13 // syānmataṃ śuktikāmātraminrdiyeṇāvasīyate / tadeva sadṛśatvena rajatasmṛtikāraṇam // 14 // sadṛśapratyayeneha saṃskārodbodhahetunā / tadityullekharahitā rajate bhavati smṛtiḥ // 15 // smṛtāvasyāṃ manodoṣāt tadityaṃśo 'vakhaṇḍitaḥ / tenenrdiyānukāritvamanyathāsiddhamityasat // 16 // anubhūte 'pi viṣaye tatparāmarśavarjitam / na bodhaṃ smṛtimicchanti dhārāvāhikabodhavat // 17 // aparokṣapurovartisāmānādhikaraṇyataḥ / neyaṃ smṛtiḥ, kintu śuktau bhrānto 'yaṃ rajatagrahaḥ // 18 // smṛtyudbodhanimittaṃ ca svapne kiñcinna vidyate / pītaśaṅkhāvabodhe ca dvicandragrahaṇe tathā // 19 // diṅmohālātacakrādibhrāntayaśca kathaṃ punaḥ / smṛtitvāśrayaṇenaitā varṇanīyā yathārthataḥ // 20 // tenendriyādidoṣeṇa jāyante bhrāntibuddhayaḥ / budhyamānā vasturūpamanyathāsthitamanyathā // 21 // sthāṇurvā puruṣo veti sandeho yo 'pi jāyate / abhāvāttadṛśo 'rthasya sa yathārthaḥ kathaṃ bhavet? // 22 //38 // siddhāntaḥ--- atra brūmo--ya evārtho yasyāṃ saṃvidi bhāsate / vedyaḥ sa eva nānyaddhi 39vidyādvedyasya lakṣaṇam // 23 // idaṃ rajatamityatra rajatañcāvabhāsate / tadeva tena vedyaṃ syānna tu śuktiravedanāt // 24 // tenānyasyānyathābhānaṃ pratītyaiva parāhatam / parasmin bhāsamāne hi na paraṃ bhāsate yataḥ // 25 // nanvevaṃ rajatābhāsaḥ kathameṣa 40ghaṭiṣyati / ucyate śuktiśakalaṃ gṛhītaṃ bhedavarjitam // 26 // śuktikāyā viśeṣā ye rajatād bhedahetavaḥ / te na jñātā abhibhavād jñātā sāmānyarūpatā // 27 // anantarañca rajate smṛtirjātā tathāpi ca / manodoṣāt 41tadityaṃśaparāmarśavivarjitam // 28 // rajataṃ viṣayīkṛtya naiva śuktervivecitam / smṛtyāto rajatābhāsa upapanno bhaviṣyati // 29 // dhārāvāhikavanneyaṃ smṛtirityuditañca yat / ucyate 'nanyagatitaḥ smṛtiratrāvagamtaye // 30 // na hyasannihitaṃ tāvat pratyakṣaṃ rajataṃ bhavet / liṅgādyabhāvāccānyasya pramāṇasya na gocaraḥ // 31 // pariśeṣāt smṛtiriti niścayo jāyate tataḥ / tasyāḥ kāraṇasadbhāvāt, dhārāvāhikadhīṣu tu // 32 // pratyutpannendriyagrāmasāmagrīgrahakāraṇam / grahaṇasmaraṇe ceme vivekānavabhāsinī // 33 // samyagrajatabodhāttu bhinne yadyapi tattvataḥ / tathāpi bhinne nābhāto bhedāgrahasamatvataḥ // 34 // samyagrajatabodhaśca samakṣaikārthagocaraḥ / tato bhinne abudhvā tu smaraṇagrahaṇe ime // 35 // samānenaiva rūpeṇa kevalaṃ manyate janaḥ / aparokṣārthabodhena samānārthagraheṇa ca // 36 // availakṣaṇyasaṃvittiriti tāvat samarthitam / vyavahāro 'pi tattulyastata eva pravartate // 37 // samatvena ca saṃvitterbhedasyāgrahaṇena ca / mithyābhāvo 'pi tattulyavyavahārapravartanāt // 38 // rajatavyavahārāṃśe visaṃvādayato narān / bādhakapratyayasyāpi bāndhakatvamato matam // 39 // (42) prasajyamānarajatavyavahāranivāraṇāt // 40 // sannihitarajataśakale rajatamatirbhavati yādṛśī satyā / bhedānadhyavasāyādiyamapi tādṛk parisphurati // 41 // sādhāraṇaṃ hi rūpaṃ tasyā asyāśca vidyate tena / tanmātrapratibhānāt samānatāmeva manyante // 42 // tattulyavyavahāraḥ43 pravṛttirapi yujyate cātaḥ / tadvinivāraṇakaraṇādbādhakatā bādhakasyāpi // 43 // evaṃ svapne 'pi vastūni smaryamāṇāni santyapi / anubhūtāṃśamoṣeṇa bhāsante gṛhyamāṇavat // 44 // grahaṇasya viśeṣo hi gṛhītagrahaṇaṃ smṛtiḥ / sā gṛhītāṃśamoṣeṇa gṛhītiriva44 tiṣṭhati // 45 // saṃskārodbodhahetuśca tatrādṛṣṭaṃ prakalpyate / viparītakhyātipakṣe 'pyeṣā tulyā hi kalpanā // 46 // adṛṣṭasya ca hetutvājjāgratastādṛśī na dhīḥ / avasthāpi hyadṛṣṭasya sāmagrīphalasambhave // 47 // pītaśaṅkhāvabodhe ca pittasyenrdiyavartinaḥ / pītimā gṛhyate dravyarahito 'psviva tigmatā // 48 // śaṅkhasyendriyadoṣeṇa śuklimā ca na gṛhyate / kevalaṃ dravyamātrantu prathate rūpavarjitam // 49 // guṇe dravyavyapekṣa45 ca dravye ca guṇakāṅkṣiṇi / bhāsamāne tayorbuddhirasambandhaṃ na budhyate // 50 // satyapītāvabhāsena same bhāto matī ime / vyavahāro 'pi tattulyaḥ, evamatrāpi yujyate // 51 // yattu netragatasyāpi kajjalasya na kālimā / gṛhyate kāraṇaṃ tatra tenendriyanirodhanam // 52 // atasīpuṣpasaṃkāśaṃ yat tāvannetramaṇḍalam / tatrasthamañjanaṃ yattat tejovṛttinirodhakam // 53 // maṇḍalāntarasaṃsthantu yannāma nayane 'ñjanam / tasyānārjavadoṣeṇa nīlimā nāvagamyate // 54 // indriyoparibhāge 'pi liptena svacchabhāvataḥ / pittena nāyanaṃ tejaḥ kāceneva na ruddhyate // 55 // prasarannāyanaṃ tejo grāhakaṃ 46nānindriyasthitam / pittasyāgrahaṇaṃ saukṣmyāt prabhāyāmiva tejasaḥ // 56 // madhure tiktadhīrevaṃ vyākhyātā pittavarjinaḥ / taiktyasya rasahīnasya guḍasya ca parigrahāt // 57 // tathā dvicandrabodhe 'pi bhinnaṃ dvedhaindriyaṃ mahaḥ / bhinne janayati prakhye ekasminneva śītagau // 58 // samvittī te na bhidyete taddvitve sati manyate / bhinnārthabuddhitulyatvamatrāpi khalu pūrvavat // 59 // smarato 'pyekatāṃ tena bhramo 'yamupapadyate / na hi smṛtipramoṣeṇa sarvatraiva bhramo mataḥ // 60 // diṅmohe 'dṛṣṭasāmarthyād diksvarūpānavagrahāt / digantarasvarūpasya smaraṇācca bhramo mataḥ // 61 // alātacakre 'lātasya bhramataḥ sarvato 47drutam / nirantaraṃ dhiyo jātāścakrabuddhisamā matāḥ // 62 // kālabhedastu śīghratvāddhiyāṃ tāsāṃ na lakṣyate / cakradhīvyavahāraśca tenāsminnapi yujyate // 63 // 48// anenaiva prakāreṇa sarvabhrāntiṣu paṇḍitaiḥ / ūhanīyā hetubhedā yathārthajñānasiddhaye // 64 // sthāṇurvā puruṣo veti sandehe 'pi yadā dvayam / smaryate 'nyonyanirmuktaṃ tadārthavirahaḥ kutaḥ? // 69 // yadi cārthaṃ parityajya kācidbuddhiḥ pravartate / vyabhicāravatī svārthe kathaṃ viśvāsakāraṇam? // 66 // nanvatrāpyarajatadhītulyatāśaṅkayā samaḥ / aviśvāsastatra doṣavirahācced vinirṇayaḥ // 67 // samametad viparītakhyātipakṣe 'pi dṛśyate / aho bata mahāneṣa pramādo dhīmatāmapi // 68 // jñānasya vyabhicāre hi viśvāsaḥ kiṃnibandhanaḥ? / jñānasya vyabhicāre 'pi jñātaṃ yat satyameva tat // 69 // ajñānamapi kintvasti rūpabhedanibandhanam / jijñāsā jāyate yeyaṃ sāpyanyena nivartate // 70 // yatnenānviṣyamāṇe 'pi rūpaṃ taccenna dṛśyate / tadā pūrvaiva saṃvittista49 ttvenāpyapadiśyate // 71 // 50// ayathārthatvapakṣe ca jñānaṃ sākāramāpatet / ākāro bhāsate yo hi jñāna evāvatiṣṭhate // 72 // 51// ayathārthasya bodhasya notpattāvasti kāraṇam / doṣāścenna hi doṣāṇāṃ kāryaśaktivighātitā // 73 // 52// bhasmakādiṣu kāryasya vighātādeva doṣatā / agnerhi rasaniṣpattiḥ kāryaṃ jaṭharavartinaḥ // 74 // vidyamānavasturūpagrahaṇe pratibandhṛtā / doṣāṇāmupapanneti bhrāntiragrahabandhanā53 // 75 // viṣayāvyabhicāritvaṃ sādhayituṃ sarvasaṃvidāmeṣā / niramīyata nītividā śālikanāthena nayavīthī // 76 // miśraśālikanāthena nayavīthītisaṃjñitam / kṛtaṃ lokahitārthāya prabhākaramataṃ yathā // 77 // iti śrīmahāmahopādhyāya-śālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nītipatho nāma tṛtīyaṃ prakaraṇaṃ samāptam // jātinirṇayo nāma caturthaṃ prakaraṇam prakaraṇārthapratijñā--- bahudhā jātiviṣaye vivadante vipaścitaḥ / prabhākaramatenāyaṃ teṣāṃ pratyāsa ucyate // 1 // kecidācakṣate jātiriti vikalpavilāsitam iti / eke tu sattīmapi jātimāśrayebhyo 'bhinnāmanumanyante / anye tu bhinnāmapyanumeyāmāhuḥ / apare tu bhinnābhinnāmicchanti / tathā ajātāvapi jātivyavahāro bahulamupalabhyate keṣāñciditi tannirākaraṇāyedamārabhyate / 54siddhāntaḥ- jātirāśrayato bhinnā pratyakṣajñānago55caraḥ / pūrvākārāvamarśena prabhākaragurormatā // 2 // pūrvapakṣaḥ- nanvāśraya eva dravyaṃ jāterasaditi saugatāḥ / tathāhi na paramāṇuṣu caturvidheṣu pārthivāpyataijasavāyavīyeṣu jātirāśritābhimatā, anuvṛttākārapratyayaviyogāt / bhinneṣu yadabhinnā jātirupeyate, tatrānuvṛttākārāvabhāsinī buddhireva nibandhanam / na kasyacijjantoḥ paramāṇuṣu karaṇapathavidūravartiṣu nipuṇamapi nirūpayo 'nuvṛttākārāvabhāsino matirāvirbhavati / yāpi ceyaṃ paramāṇuriti matiḥ, sāpi 56pārimāṇḍalyalakṣaṇaguṇakāraṇikā mīmāṃsakairapi saṅgīryate / pṛthivītvādikamapi na tattadasādhāraṇagandhādiguṇasamavāyamātralabdhātmalābhāyāṃ pṛthivyādibuddhau nibandhanam / na ca sthaleṣu dravyeṣa jātiḥ samaveyāt, teṣāmeva durupagamatvāt / na khalu sthūladravyārambho57 ghaṭate / tathā hi---dvyaṇukādikrameṇa sthūladravyārambho 'bhidhīyate, tatra tāvad dravyārambha eva na sādhīyāniti manyāmahe / na khalu tathaivaikaḥ paramāṇurārabhate / dravyasyaikākinaḥ sthūladravyāntarārambhakatvānupapatteḥ / na caikaikadravyavyatiriktamaparamārambhakamasti / saṃyogo 'pi ca tayoranupapanna eva / sa hi naikaikadravyasamavetaḥ, nāpyanekadravyasamavetaḥ / ekaikātirekeṇānekasyābhāvāt / evañca pratyekamekadravyasamavetatvābhāve, nānekadravyasamavetatvamapi sambhavati / anenaiva mārgeṇa tryaṇukasya trimirdvyaṇukairārambhaṇīyasya mahimaguṇaśālinaḥ sambhavo nirastaḥ / tadevaṃ dūrabhūtā sthavīyasāmavayavināmārambhasaṃkathā / api cāvayavinaḥ kimavayaveṣu pratyekaṃ kārtsnyena vṛttiḥ ? vyāsaṅgena vā ? iti cintanīyam / na tāvat kārtsnyena vṛttimupalabhāmahe, ekaikāvayavagatasya tasyāpratipatteḥ / ekaikāvayavagate ca kampe rāge vā sakalasyāvayavinaḥ kamparāgapratītiprasaṅgāt / tathāvayavāntare ca kamparāgavirahe kamparāgavirahasamāsakteḥ, avayavī kampeta na kampeta, rajyeta na rajyeta ceti viṣamāṃ daśāmāviśet / nāpi vyāsaṅgenāvayavino vṛttiravayavāntaravirahāt / avayavāntaraśālino hi kenacidavayavena kvacana, kenacidavayavena kvacaneti vyāsaṅginī vṛttirupapattimatī / kiñcaikaikatrāvṛtteravṛttireva, ekaikātiriktānekābhāvāt / kiñca sakalāvayavagrahaṇe eva niyamenāvayavī jñāyeta, na ca tathā sambhavati, avayavāntareṇāvayavāntaratiraskārāt / na ca prakārāntareṇa vṛttiriti vadituṃ śakyam; anupapatteḥ prakārāntarasya / avayavebhyaścāvayavī vyatiricyamāno 'vyatiricyamāno vā na pramāṇena saṅgacchate / vyatirikto hi digrahe 'pi grahaṇaṃ kadācidanubhavet / na khalu bhinnayoḥ sahopalambhaniyamo ghaṭapaṭayoriva / tadvadavayavyapi bhidyamāno nāvayavaireva sahopalabhyeta / kasyāñcidapi daśāyāmananubhūyamāneṣvapyavayaveṣvanubhūyeta / na cāvayavinamavayavānubhavamantareṇa kecidupalabhante / avyatiricyamānastu nāstyeveti vacanabhaṅgimātreṇoktaṃ bhavati / tadevamavayavi dravyamupapattibhiranusandhīyamānamekāntato līyate / kathaṃ tarhi sthūlāvabhāsinī manīṣā samarthanīyā ? ittham--uttarādharabhāvena nirantaramutpannāḥ paramāṇava eva samadhigataindriyakajñānajananayogyadaśāviśeṣāḥ pratyakṣamīkṣyante / tāṃstathābhūtānanusaṃdadhatastadbalabhāvī mānasa eva sthūlavikalpo vijṛmbhate, dūrādiva taruṣu nirantareṣu samanubhūyamāneṣu vanamiti matiḥ / ataḥ sthavīyasāṃ dravyāṇāmāśrayatvenābhimatānāmayogājjātirapi tadāśritā nābhyupagamamarhati / api ca jātirapi nendriyajñānaviṣayā pratīyate, tasyā nityatvenābhyupagamāt / nahi nityaṃ kasmaicitkāryāya paryāptam; taddhi na śaktasvabhāvam, nityaṃ kāryodayaprasaṅgāt / aśaktasvabhāvaṃ tu nityatvādavicikitsayāśaktikaṃ nityaṃ na kiñcit kuryāt / na cājanakamindiranayajñānaviṣayatāmanubhavati / yo hi viṣayaḥ svasyānvayavyatirekajñānamanukārayati, sa pratyakṣaḥ / kiñca samunmiṣitacakṣuṣaścirāya viṣayāntarānusandhānavyāvṛttacittasya purovartinīṃ svastimatīṃ kālākṣīṃ vā sākṣātkurvāṇasyeva na jātiraparāvabhāsate / anyacca na jātirasau piṇḍaiḥ sahotpadyate, vinaśyati vā / tathopagame 58svarūpahāniprasaṅgāt / ekā59 ca jātiranekādhiṣṭhānā pratijñāyate, utpattimatī vināśinī cānyānyā syāt, viruddhadharmādhyāsasya bhedāpādakatvāt / seyaṃ nityā jātiruditavatyāṃ vyaktau pratīyamānā nānyata āgatā, niṣkriyatvāt / na ca tatraivāsīt, prāgapratīteḥ / na ca sthitirapi yuktimatī, vyaktireva hi tasyā deśo nākāśādiḥ, anutpannā ca vyaktiriti kvāvatiṣṭhatāmākṛtiḥ / nacotpādye 'pyavatiṣṭhate / tadeṣā jātiravatiṣṭhate, nāvatiṣṭhate ca, iti saṅkaṭamāpatitam / kiñca vyakterabhinnā vā ?bhinnā vā ? ubhayarūpā vā jātirāstheyā ? / tatra nābhinnā; tathābhāve vyaktyā sahotpāde vināśe vā svarūpahāniprasaṅga iti purastādupanyastam / vyaktimātrāṅgīkāre ca ko 'smatpakṣasya asya ca bheda ityapi cintayāntaḥ sīdantu bhavantaḥ / ato vyaktimātramevava tattvamiti vadatāṃ sāhāyyakamevācaritamanatirekiṇīṃ jātimurarīkurvāṇaiḥ / bhinnatve 'pi piṇḍagrahaṇamantareṇa grahaṇāpattiḥ / ubhayapratītau ca sambandhapratītisamāpattiḥ60 / astyeveti cet; mahadidaṃ vaiyātyam / kaḥ khalu iha gavi gotvamiti matimabhyupagacchet, anyatra nirastatrapāyantraṇāt bhavataḥ / bhinnatve ca vṛttiprakāro durnirūpa eva---kiṃ vyāsaṅginī vṛttiḥ ? uta pratyekaparisamāptimatīti / ekatra ca parisamāptāvanyatra na varteteti punarapi svarūpahāniprasaṅgaḥ / vyāsaṅgo 'pi kālatrayavartinīṣu vyaktiṣvanupapanna eva / pratyekañca gauḥ gauriti pratyayo vikalpamātramityaṅgīkṛtaṃ syāt / na cobhayarūpatā, virodhāt / na copalambhabalena virodha eva nāstīti caturasram, tathāvidhasyopalambhasyaivāsambhāvanīyatvāt / abhinnākārabuddhibodhyaṃ hi vastvabhinnamiti laukikāḥ manyante, vilakṣaṇākārabodhaviṣayaśca bhinnamiti / tatra yadi vilakṣaṇākārapratītisamaye dve vastunī vilakṣaṇenākāreṇāvabhātastadābhedapratītidaśāyāmeka ākāro 'nubhavanīyaḥ---sa jātibhāgasya ? tatraikasya dviravabhāso 'yaṃ syānna tu jātijātimatorabhedāvabhāsaḥ / atha---vilakṣaṇāvapyākārau tādātmyenāvasīyete---iti matam / tatrāpi paryanuyojanīyaḥ---kimidaṃ tādātmyaṃ nāmeti ? yadyekākārateti brūyāt; tarhi pūrvoktameva dūṣaṇamātmasātkṛtam / śabdayoḥ sāmānādhikaraṇyaṃ tādātmyamiti cet ? 61ayuktamidaṃ, gaurvāhīka ityādāvatādātmye 'pi sāmānādhikaraṇyadarśanāt / upacārastatreti cet / atrāpi bhinnajātivādina upacārameva manyante / vayantu vivakṣāmātraparatāntrāḥ śabdā na vastuvyavasthāpanāyeśata iti sarvatra manyāmahe / kathaṃ tarhi gaurgauriti nānābhūtāsu vyaktiṣu buddhiranuvṛttamākāramullikhantī samupajāyate ? tenāsyā eva buddherdraḍhimnaḥ kāraṇamanumāsyāmahe / asti tadviśeṣaṇaṃ yaduparāgavaśeneyaṃ bhinneṣvabhinnākārānusandhāyinī dhīrudīyata iti / tadapi na jātisādhanasamartham / kāryabhūtā hi buddhireṣā kāraṇamākṣipantī yadanantaramevopajāyate tadeva kāraṇaṃ kalpayati, na punarapratītamaparamapi kiñcidupasthāpayati / sā ceyaṃ svalakṣaṇaviṣayadarśanasamanantarabhāvinīti tā eva vyaktayaḥ svanirbhāsā buddhīrupajanayya tanmukhena tāmekākārānubhāsinīṃ dhiyamāvirbhāvayanti / nitāntabhedavatīnāṃ ca vyaktīnāṃ kāsāṃcideṣa mahimā na sarvāsāmiti kimanupapannam / yathā hyatyantabhinnā api cakṣurālokamanassaṃyogāḥ ekasāmagrīsamupanipatitā ekavijñānodayalakṣaṇaṃ kāryamārabhante, tathā vyaktayo 'pi kiṃ nārabhanta iti nedaṃ pratipattikaṭhinam / sā ceyaṃ svākāreṇābhedenātyantikabhedayoginīnāmapi vyaktīnāṃ bhedaṃ samvṛṇotīti saṃvṛtirityanugīyate / eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / abhilāpānāñca viśadākāramavabhāsitumaśakteḥ, abhilāpamātreṇa tathāvidhapratītyabhāvāt62 / tenaiṣā na svacchākārāvabhāsinī / nanvetat pratītiparāhatamuditam, gaurayamiti buddhau viśadāvabhāsāt / ucyate---na viśadāvabhāsitvamavajānīmahe / tattu samānakālabhāvino nirvikalpapratayayasya svalakṣaṇāvalambinaḥ prasādāt, tadabhāve tathātvānupalambhāt / na caitadvācyaṃ kathamekameva vastvindriyairviśadāvabhāsaṃ anubhūyate, śabdaiścā63viśadāvabhāsamiti / bhidyamāne 'pi bodhopāye bodhyābhedebodhavailakṣaṇyānupapatteḥ / niyatākārañca svalakṣaṇamaniyatākāraścāsyāṃ buddhau cakāsti / tadevaṃ viśadāviśadatayā niyatāniyatatayā ca svalakṣaṇasya vikalpākārasya ca bhede satyapi vikalpāḥ sākṣātparamparayā vā svalakṣaṇaviṣayadarśanaprabhavatayā svalakṣaṇagrahaṇābhimānino jāyante / tata eva tatra pravartayantaḥ puruṣaṃ vyavahārāṅgabhāvamanubhavanti / pāramparyeṇa vastuni pratibandhādavastvapi pratibaddhaṃ bhavati, maṇiprabhāyāṃ maṇibuddhivat / yathā hi khalu maṇiprabhāyāṃ maṇidīptāyāṃ maṇikiraṇaviṣayiṇī maṇibuddhirayathārthatayā bhedamajuṣamāṇāpi maṇimanu pratibaddheti maṇisamadhigamanimittaṃ bhevata, tatheyamapi vastutaḥ svalakṣaṇamagṛhṇatyapi svalakṣaṇāddarśanaṃ, darśanato vikalpa iti svalakṣaṇapratibaddhā satī tatprāptaye prabhavati / nirvikalpakapratyayasamadhigatasvalakṣaṇaprāpakatayā ca smṛtiriyamucyate / tata eva ca gṛhītagrāhitvādapramāṇam, anyathā vastuviṣayatayā vastuprāpakatayā cānumānamiva pramāṇameva syāt / sa cāyaṃ tasyākāraḥ prathamāno na jñānasyaiva, bahiṣṭvenāvabhāsāt / na cārthagata eva; uktena nyāyena nirastatvāt / kintvayamasanneva jñānamanu bhāsate śabdamiva pratiśabdaḥ / etacca śāstracintakā vivecayanti, pratipattārastu dṛśyavikalpyāvarthāvekīkṛtya bāhyamevānunyamānā vyavahāreṣu pravartante, pravṛttāścārthapratilambhenāvisaṃvādaṃ manyante / kathaṃ punarekatvādhyavasāyo dṛśyavikalpyayoḥ, atadvyāvṛttatayā tatsadṛśatvāt, yathā dṛśyasyātadvyāvṛttatā, tathā vikalpyasyāpi / tasmājjātipratyayo vikalpamātram, paramārthatastu na jātirnāma kiñcit / api ca dravyasamavāyinī jātirabhimatā / na ca gandhādivyatiriktaṃ dravyamupalabhāmahe, cakṣurādīnāṃ pratyekaṃ rūpādiṣveva vyāpārāditi pūrvapakṣasaṃkṣepaḥ / siddhāntaḥ--- atrocyate---saṃvideva hi bhagavatī viṣayasattvopagame śaraṇam / gavādiṣu ca sthūlākārāvalambinī saṃvidudīyata iti nirvivādam / nayavīthyāñca nirṇītaṃ pramāṇaṃ smṛtiśca naḥ pratyaya iti / nanu tadevāsaditi manyate, avayavyādīnāmekāntato 'nupapannatvāt / ucyate / na dṛṣṭe kācidanupapattiḥ / nanūktāvayavino 'nupapattiḥ ārambhakābhāvāt / anupapanneyamanupapattiḥ; kāryaṃ pratītaṃ kāraṇakalpanāyāṃ pramāṇam / na punaḥ sphuṭāvabhāsikāryaṃ kāraṇānirūpaṇe 'pahnavamarhati, tenāvayavā eva samāsāditasaṃyogalakṣaṇasādhāraṇaguṇā avayavina utpādakā bhaviśyanti / 64saṃyogaścaika evānekatra vartate, ekaikatra saṃyuktapratyayānudayāt, ekātiriktānekābhāve 'pyekaiva eva sadvitīya āśrayaḥ saṃyogasyeti na doṣaḥ / nanu dravyaṃ eva tathotpanne saṃyogavikalpamāvirbhāvayato na tadatirekī saṃyogo nāma kaścid guṇaviśeṣaḥ / tanna, pratyabhijñāyete hi dravye anuvṛtte / kādācitkī ca tayorapareyaṃ daśā dṛśyata iti bhavatyeva bhedasiddhiḥ / sthāpitā ca mīmāṃsājīvarakṣāyāṃ pratyabhijñā / ataḥ saṃyogalakṣaṇasādhāraṇaguṇāsamavāyikāraṇopagṛhītā avayavā eva samavāyikāraṇamavayavina upapadyante / 65yaścāyamavayavino vṛttivikalpena doṣa uktaḥ, so 'pyavayavinaḥ pratītau sthitāyāmanupapannaḥ / vyāsakta evāvayaveṣvavayavī, naikatra jātivatparisamāptaḥ / avayavāntarairapi ca vinā sa tasya ko 'pi mahimā, ya eka evānekāvayavānusyūta iti kiṃ na kalpyate / yadyapi cāvayavina ekaikatrāvṛttistathāpi nāvṛttidoṣaḥ / saṃyogasacivā evāvayavā janakā āśrayabhūtā yataḥ janakatayaivāśrayatvāt samavāyikāraṇānām / ata eva saṃyogaḥ sadvitīyāśraya iti na doṣaḥ / na ca sakalāvayavopalambhasāpekṣā tadupalabdhiḥ, avayavinastebhyo bhinnatvāt / na caitāvatā ekāvayavagrahaṇe 'pi grahaṇaparyanuyogo yuktaḥ, kāryānuguṇatvāt kāraṇakalpanāyāḥ / kāryasiddhyarthaṃ hi kāraṇaṃ parikalpyate na kāryavināśāya / tena yāvatāmavayavānāṃ grahaṇe tadupalambhastāvatāmevāvagamastadavagamanibandhanamiti darśanabalenābhyupeyate / 66bhinnatve 'ti tata eva sahopalambhaniyamaḥ, upeyopāyabhāvāt / upeyabhūto 'vayavī upāyapadavartinaścāvayavāḥ / pratyekaṃ tu teṣāṃ śakyata evāsahopalambho 'pi vaktum, avayavāntarayogino 'vayavino 'pi parigrahe itarāvayavavyatireko 'pi sudarśa eva / iyañca bhedasādhane yuktiḥ---anvayavyatirekābhyāṃ hi vastvantaratvamavasīyate, avagamyamāno 'pi cāvayavī vilakṣaṇabuddhigocaratāmāvahatyeva / avayavī hi sthavīyāneko hṛdayamāgacchati avayavāstu kṣodīyāṃso bhūyāṃsaśca / sa cāyamavayavī mahattvādrūpavattvācca cākṣuṣaḥ spārśano vā, pārthivo vāmbhaso vā taijaso vā / vāyavīyastu mahattvāt sparśavattvācca spārśana eva / dvyaṇukastu cāturbhautiko 'pyamahattvādapratyakṣa eva / tasya cāmahattvam, 67avayavabahutvamahattvapracayaviśeṣāṇāṃ mahattvaguṇakāraṇānāmabhāvāt / gaganādīnāṃ tu mahatāmapi rūpasparśavidhuratayā na pratyakṣagocaratetyalamativistareṇa / nanu sakalāvayavasamāśritatvādavayavinastirohitairavayavaiḥ sahenrdiyāsannikarṣe kathamavayavinā samāgamaḥ? na cāsaṅgatameva bahirindriyamavabodhakamiti pratijñā yujyate, avayavānāmapyasannikṛṣṭendriyabodhyatvāpatteriti / uktottarametata, bhinnatvādavayavino 'vayavāntarāsaṃyoge 'pi saṃyogabuddheḥ paṭādiṣūpapanna evendriyasannikarṣo 'vayavinaḥ / tadanayā diśā tāvadupapannamāśrayadravyamākṛteḥ pṛthulam / nanūktaṃ rūpādivyatireki dravyaṃ nopalabhyata iti, kimidaṃ paśyatoharatvam---pratīyate hi mahānavayavī rūpādivyatirekī / ata eva japākusumasannidhānābhibhūtarūpamapi sphaṭikadravyaṃ pratyabhijñāyate / kathaṃ nāmāgṛhītaṃ pratyabhijñāyeta / api ca darśanasparśanābhyāmekārthagrahaṇādrūpasparśavyatireki dravyaṃ sphuṭatarapratītaṃ tat nāpanhotumucitam / ata eva vanādiṣu bādhakapratyayabalena tatkalpanā na prasaratīti dūratayāntarālāgrahaṇanibandhano 'yamabhedavyavahāraḥ pravartata iti / avayavini tu bādhakajñānaṃ nāstīti purastādāveditam / tenāśrayadravyābhāvājjāterapalāpaḥ pralāpamātramiti sthitam / yaccedamuditaṃ 'nityatayā jāterātmavijñānajanane 'pi na śaktateti' tadapi 68kṣaṇabhaṅganirākaraṇaparvaṇi vistareṇa nityānāmathakriyākāritvasamarthanena pratyuktam / mā vā svavijñānamapi jātirajījanat / tathāpi kathaṅkāraṃrasāvapratyakṣā / kāmamapratyakṣā / athavā na khalviyamājñā rājñaḥ kāraṇabhūtasyaiva pratyakṣeṇa bhavitavyamiti / yastu yataḥ pratītaye sa tasya viṣaya iti sarvālaukikam / nanu pratyakṣamapyavisaṃvādyeva pramāṇam / asaṃvivādaśca tasmādātmalābhāt anyatastu bhavato69'tathābhūtasya vābhāve 'pi bhāvasambhavānniyamena saṃvādāyogāditi bālādabhyupeyaṃ pratyakṣasya kāraṇameva viṣaya iti / ata eva ca pratyakṣamanumānaṃ ca dve eva pramāṇe; tayorevārthāvisaṃvādakatvāt / pratyakṣaṃ sākṣādarthena pratibaddham, anumānaṃ tvarthapratibaddhaliṅgajanyatayā pāramparyeṇa pratibaddham / yasya tu na sākṣāt, nāpi paramparayār'thapratibandhaḥ, na tasya pramāṇyamucitaṃ, tasya tadavisamvādaniyamābhāvāt / arthāvisamvādi ca pramāṇaṃ vyavajihīrṣamāṇā laukikā ādriyante iti / siddhyedayaṃ manoratho yadi jñānāntaranibandhano 'visaṃvādaḥ prārthanīyaḥ / yadviṣayameva ca yajjñānaṃ, tenaiva tasmin viṣaye paryupasthāpite nāsti pratyayāntaranibandhanāvisaṃvādaprārthanā / arthenāpratibaddhamapi ca jñānaṃ svamahimaparyupasthāpitārthamavisaṃvādakameva saṃpravartate / tenotpattimātra eva vijñānasya parāpekṣā, na prāmāṇyer'70thāvyabhicāralakṣaṇe / ataḥ siddhaṃ śāstrādīnāmapi arthapratibandhavirahiṇāṃ prāmāṇyam / etadarthameva nayavīthyāṃ"sarvaṃ jñānaṃ viṣayāvyabhicāri" iti pratipāditam / ato nityāyāmapi jātau bhavatyeva pratyakṣasya prāmāṇyam / yat punaruktam---'ekabhāvena manasā samākalayataḥ kālākṣīṃ svastimatīṃ vā nāsti jātipratītiḥ' iti / tadasiddham, ākāro hi sā, pratīte cākāre yadi paramarthāntarānusandhānavikalatayā tasyānuvṛttirnāvasīyate / anuvṛttā ca jātirnānuvṛttiḥ / agrahaṇe 'pi ca dharmasya dharmiṇo grahaṇaṃ nānupapannam / ata eva ca piṇḍāntarasamadhigame pūrvākāraparāmarśinī manīṣā pratyabhijñāsamākhyātodīyate / yaccoktam 'anāśrayatayā tatraiva prāganavasthitā niṣkriyatayā cānyasmādanāgacchantī svarūpahāniprasaṅgena vyaktyā sahānupajāyamānā kathaṃ sambandhamanubhavati jātiḥ' iti / tadidaṃ māyāmohajananaṃ yathājātajanodvejanamātram / saṃyogo hyubhayakarmajo bhavati mallayoriva, anyatarakarmajo vāsthāṇuśyenayoriva, saṃyogajo vā yathā tantuturīsaṃyogādutpannasya paṭasya turīsaṃyogaḥ / sa ca karma, prāksaṃnidhānaṃ vāpekṣate / samavāyastu saṃyogādvibhinno na karma, prāksattāṃ vāpekṣate / yata eva tu piṇḍasyodayaḥ samavāyikāraṇāt, tata eva jātisamavāyo 'pi tasya utpadyate / 71samavāyañca na vayaṃ kāśyapīyā iva nityamupemaḥ / 72vinaṣṭāthāmapi vyaktau na jātiranyatra yāti, na ca tatrāvatiṣṭhate, na vinaśyati, kevalaṃ tadvyaktisamavāyastasyā nivartate tena tasyānupalambhanam / tathāhi---na yāti niṣkriyatvāt, nāvatiṣṭhate vyaktimātrāśrayatvāt, tadabhāve 'vasthānāṃsambhavāt, na ca vinaśyati, piṇḍāntare 'pi pratyabhijñāyamānatvāditi / vināśo nāmātyantiko 'nupalambha 73ityamṛtakalāyāṃ vakṣyate / ato na saṅkaṭaṃ kiñcit / yacca piṇḍebhyo jāterabhinnatvamubhayarūpatvañca dūṣitam, tadasmākaṃ sāhāyakamevācaritam / ko hi nāma sacetanaḥ padārthāntarapratyabhijñāmabhedāśrayeṇa sādhayet / ko vā parasparavirodhinī ekasya dve rūpe pratijānīte / bhedavādaḥ punarasmākamapi sammata eva / na ca tatra ihapratyayāpattirdeṣaḥ / pratītya hyādhāramādheyañca sammbadhaṃ pratīyāt / sarvañca rūpaṃ rūpigrahaṇamantareṇa na pratīyate / ataḥ samānendriyagrāhyatayā jātirapi vyaktipratyayānupraveśinīti, na iha pratyayasambhavaḥ / karmaṇi tvanumeye bhavatyeva ihapratyayaḥ / vṛttivikalpe tu kṛtsnasamāptirevāṅgīkaraṇīyā / na cānyatrāvṛttidoṣaḥ, pratyakṣāvagamādvṛtteḥ / pratyabhijñāyāḥ sthāpitatvāt / pṛthaggrahaṇaṃ tu jāterasiddhameva / vyaktyantare hi jātiḥ pratīyamānā prācyapiṇḍaparihāreṇa prakāśate / udīcyapiṇḍaparihārastu prāktanapiṇḍasamadhigamasamaye siddha eveti parihṛtanikhilānupapatitakamupapāditaṃ gavādiṣu sādhāraṇākārānubhavasiddhaṃ jātitattvam / upapannañca pratyakṣavedyatvaṃ jāteḥ, indriyavyāpārānuvidhānena pratīteḥ / saṃyuktasamavāyalakṣaṇaśca sannikarṣo 'pi nānupapannaḥ / gaurayamiti ca matirviśadatarārthanirbhāsinī prathata iti cet / tanna, tathābhāve pramāṇābhāvāt / śabdamātreṇa tu kevalākāraparigṛhītākārapratīteḥ rūpāntarānavabhāsāccāviśadāvabhāsa eva / aindriyake tu samvedane pracuratarāvayavarūpāvabhāsādviśadāvagama iti nābāhyaviṣayatvāpattiḥ / nanveṣā jātipratītirbhinnāmeva vyaktimabhedenāvagamayantī jāyata iti bhrāntireṣā na pratyakṣaṃ pramāṇam / iyantu bhrāntirnirbījā na yujyata iti bījabhāvena jātiranumīyate, tatsamavāyaśca / dṛṣṭā hi santāpasañcāritadahanaparamāṇusaṃvalitāyogolake dahanākārānukāriṇī pratītiriti / tadidamuktottaramapi punaḥ paryanuyojyāmahe vismaraṇāparādhāditi manyāmahe / bhinnā hi jātiravagamyate / na khalvākāramākāriṇañcaikameva manyāmahe / kevalaṃ śabdaprayoge eva samādhirvaktavyaḥ / tatra ca laukikaḥ prayoga eva śaraṇam / prayogaśca śrutyā lakṣaṇayā gauṇyā vā vṛttyā nānupapannaḥ / samavāyastu bhavatu vastvantare siddhe 'numeyaḥ, pratyakṣeṇa tadanavagamāt / ākṛtistu pratyakṣapramāṇasiddhā nānumeyā / nacānumānamapi śakyaṃ śākyeṣu pratibandhuṣvityalamativistareṇa / sattājātinirākaraṇam / atra kecidgavāditulyatayā dravyaguṇakarmasvapi sattājātimaṅgīkurvanti, bhavati hi sarveṣveva satsaditi pratyayānuvṛttiriti saṃvadantaḥ / tadidamaparāmṛṣṭajātitattvānāmuparyupari jalpitam74 / pūrvarūpānukāriṇī yadi dhīrudīyate, tato 'bhyupeyetaiva jātiḥ / na ca nānājātīyeṣu dravyeṣu sarṣapamahīdharādiṣu, guṇeṣu gandharasādiṣu vā samānākārānubhavo bhavati / kavelaṃ tu tatsaditi śabdamātrameva prayujyate / bhavati ca vināpi jātyā pācakamīmāṃsakādiśabdapravṛttiḥ / nanvevaṃ śabdapravṛttirapi naikanibandhanamantareṇopapadyate / satyaṃ, astyevopādhirekaḥ pramāṇasambandhayogyatā nāma / 75 76tatrānyaḥ paṇḍitammanyo manyate---nanvidamasamañjasamucyate sarvatra hyupādhibhedamavagamyaupādhikaśabdānuviddhaḥ pratyayo bhavati, na punaḥ prāgeva, saha vā / iha ca pramāṇameva jāyamānamastītyevameva jāyate / pramāṇodayottarakālaṃ hyanayā bhavitavyam / kiñca satyapi pramāṇayoge kiñcidastīti gamyate, kiñciccāsīditi, tathānyadbhaviṣyatīti / tatra pramāṇasambandhasya vartamānatvāt sarvatra vartamānasattāpratayayena bhavitavyam / tadatirekiṇi tu sattve tasya tredhā vyavasthānādyuktastridhāvabhāsaḥ / api ca bhūmitalanikhāteṣu ciratarakālavartiṣu pralīnajñātṛpuruṣeṣuliṅgādirahiteṣu sakalapramāṇapratyastamaye 'pi vartamānasattāsandehaḥ / sa ca pramāṇasambandhātirekiṇīṃ sattāmantareṇānupapanna iti / tadidamanākalitaparavacanasya kevalaṃ galagarjitam / uktamasmābhiḥ pramāṇasambandhayogyatopādhiriti / yadi hi pramāṇasambandha upādhiriti vadema, tata itthamupālamyemahyapi / yogyatā tu pramāṇasambandhātiriktā pramāṇenāvasīyata iti yukta evāstīti pramāṇodayaḥ / tasyāśca traikālyāt traikālyāvagamo 'pi samarthita eva / tasyāśca saṃśāyitatāpi yuktaiva / kā punariyaṃ pramāṇasambandhayogyatā nāma / nanu nāmāntareṇa mahāsāmānyamevedamurarīkṛtam / naitadevam; yo hi mahāsāmānyaṃ sattāṃ saṅgirate, so 'pi svarūpasattāṃ padārthānāṃ manyata eva / anyathā śaśaśṛṅgādīnāmanutpannātivṛttānāñca kimiti mahāsāmānyena sambandha eva na syāditi paryanuyoge, kaḥ parihāraḥ ? tena svarūpasattaiva pramāṇasambandhayogyatā / yasya hi svarūpamasti, tat pramāṇena paricchidyate / traikālyamapi svarūpasyaiva yuktam, na ca mahāsāmānyasya, nityatvāt / tathā saṃśayitatāpi tasyaiva, na punarasaṃśayite svarūpe 'paraḥ sattāsandeho bhavati / atha nityāyā api sattāyāḥ kaḥ sambandho yaḥ sa trikālaḥ / tasyaiva traikālyaṃ kutaḥ ? nānyadatrottaraṃ svarūpatraikālyādityataḥ / tasmātsvarūpasattopādhika eva sacchabdo na punareka ākāraḥ sattā nāma dravyaguṇakarmaṇām / 77api ca kāśyapīyānāṃ jātisamavāyaviśeṣeṣu svarūpasattopādhika eva sacchabda ityabhyupagamaḥ / tasya ca dravyaguṇakarmasvapi tathābhāvo 'stviti / tadevamapākṛte padārthasvarūpātirekiṇi mahāsāmānye sattākhye yat svamanīṣānirmitakutarkabalena sanmātraviṣayaṃ pratyakṣamiti sādhitaṃ, tadatidūrotsāritam / etenaiva nyāyena śabdatvamapi nirastaṃ veditavyam / nahi kakāragakārayorekamākāramanugataṃ parāmṛśantī manīṣā samunmiṣati / yo 'pi cāyaṃ śabdaśabdaḥ, so 'pi śrotragrahaṇopādhilabdhapravṛttiriti na jātu jātikalpanāyai vibhavati / tadidamapahastitam, yadāhuḥ 78"śabdatvameva tattadasādhāraṇābhivyañjakadhvaninibandhanatayā nānāvarṇapeṇa viṣayībhavat tasya tasyārthasyāvagamāya kalpata" iti / brāhmaṇatvādijātinirākaraṇam / anayaiva ca diśā brāhmaṇatvādijātirapi nivāritā / nahi nānāstrīpuruṣavyaktiṣu puruṣatvādarthāntarabhūtamekamākāramātmasātkurvāntī matirāvirbhavati / nahi kṣatriyādibhyo vyāvartamānaṃ sakalabrāhmaṇeṣvanuvartamānamekamākāramaticiramanusandadhato 'pi budhyante / yadapyāhuḥ- 79yadyapyāpātasaṃjātayā dhiyā brāhmaṇyaṃ nāvasīyate, tathāpi brāhmaṇabhūtamātāpitṛsambandhānusandhānaprabhavāyāṃ banddhau taccakāstīti / tadapi ca svamānasavisaṃvādi / anusandadhāno 'pi mātāpitṛsambandhaṃ ko jātvekamākāramavaboddhuṃ prabhavati / yaccopadarśitam---yathā vilīnamājyaṃ tailādavyatiricyamānaṃ gandhagrahaṇasahakāriṇā cakṣuṣaiva bhinnamavagamtaya---iti / tadapi na sundaram / nahi tadānīṃ cākṣuṣasya saṃvedanasya viṣayātirekaḥ, kintvanumānameva tatra sarpiṣaḥ / yastu nipuṇadarśo sūkṣmamapi rūpamīkṣituṃ kṣamaḥ, sa cakṣuṣaivājyajātimapi pratyeti, na gandhagrahaṇamapekṣate / nanvevaṃ bahvavahīnam, kiṃnibandhano hi tadānīmāhavanīyādisādhyakarmasu keṣāñcidadhikāro nānyeṣām; kiṃnibandhanā ca brāhmaṇaśabdasya pravṛttivyavasthā iti / 80atrocyate / anādau saṃsāre janyajanakabhāvena vyavasthitāstāvat kāścideva strīpuruṣasantatayaḥ santi, tāsāmanyonyavyatikareṇa jātāḥ strīpuṃsavyaktayo brāhmaṇaśabdavācyāḥ / anidamprathamatayā ca santateḥ sarveṣāṃ tatsantatipatitatvāt siddhā brāhmaṇaśabdavācyatā / tena santativiśeṣaprabhavatvameva brāhmaṇaśabdapravṛttāvupādhiḥ / tatprabhavānāmeva karmasvadhikāra iti na kiñcidavahīnam / ke punaste santativiśeṣāḥ / na te parigaṇayya nirdeṣṭuṃ śakyante, kintu lokata eva prasiddhāḥ pratyetavyāḥ / tathā ca tajjanyatve 'vagate brāhmaṇaśabdaṃ prayuñjate lokāḥ / kathaṃ punastajjanyatmeva śakyamavagantum, strīṇāmaparādhasambhavāt ? saṃbhavanti hi puṃścalyo striyaḥ pariṇetāraṃ vyabhicarantyaḥ / ucyate / uktametat dṛśyādarśanamevābhāva iti / yatra yāvatyupalabdhisāmagrī, tāvatyāṃ satyāmapi yāsāṃ vyabhicāro na dṛśyate, tāsāṃ nāstyeva vyabhicāra iti lokapramāṇakametat / api ca apramattaiḥ striyo rakṣaṇīyāstāsu nāstyeva vyabhicārasambhāvanāvakāśaḥ / yāsu tvasti, mābhūt tadapatyeṣu tatsantatiprabhavatvaniścayaḥ / na caitāvatā yatrāpi niścayaḥ śakyastatrāpyaniścaya iti vaktuṃ yuktamiti / yacca bahvīṣu jvālāsvekavartivartinīṣu jvālātvaṃ sāmānyaṃ pratyabhijñāgocaraḥ kaiścidipyate / tadapi gururasmākaṃ na mṛṣyati / sa khalvevaṃ nirīkṣañcakre ananyathāsiddhā buddhiḥ sāmānyakalpanābījam / iyaṃ tu bhedāgrahaṇena śuktikārajatapratyayavadupapadyata iti nālaṃ sāmānyamaupasthāpayitum / tena bhedagrahaṇapurassaramabhedajñānaṃ bhinneṣu jātyabhyupagame śaraṇamiti niravadyam / śālikanāthena kṛtaṃ kṛtamatinā jātinirṇayākhyamidam / bahuvidhavivādaharaṇaṃ prakaraṇamuruṇāvadhānena // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ jātinirṇayo nāma caturthaṃ prakaraṇaṃ samāptam / jātinirṇayo nāma caturthaṃ prakaraṇam prakaraṇārthapratijñā--- bahudhā jātiviṣaye vivadante vipaścitaḥ / prabhākaramatenāyaṃ teṣāṃ pratyāsa ucyate // 1 // kecidācakṣate jātiriti vikalpavilāsitam iti / eke tu sattīmapi jātimāśrayebhyo 'bhinnāmanumanyante / anye tu bhinnāmapyanumeyāmāhuḥ / apare tu bhinnābhinnāmicchanti / tathā ajātāvapi jātivyavahāro bahulamupalabhyate keṣāñciditi tannirākaraṇāyedamārabhyate / 54siddhāntaḥ- jātirāśrayato bhinnā pratyakṣajñānago55caraḥ / pūrvākārāvamarśena prabhākaragurormatā // 2 // pūrvapakṣaḥ- nanvāśraya eva dravyaṃ jāterasaditi saugatāḥ / tathāhi na paramāṇuṣu caturvidheṣu pārthivāpyataijasavāyavīyeṣu jātirāśritābhimatā, anuvṛttākārapratyayaviyogāt / bhinneṣu yadabhinnā jātirupeyate, tatrānuvṛttākārāvabhāsinī buddhireva nibandhanam / na kasyacijjantoḥ paramāṇuṣu karaṇapathavidūravartiṣu nipuṇamapi nirūpayo 'nuvṛttākārāvabhāsino matirāvirbhavati / yāpi ceyaṃ paramāṇuriti matiḥ, sāpi 56pārimāṇḍalyalakṣaṇaguṇakāraṇikā mīmāṃsakairapi saṅgīryate / pṛthivītvādikamapi na tattadasādhāraṇagandhādiguṇasamavāyamātralabdhātmalābhāyāṃ pṛthivyādibuddhau nibandhanam / na ca sthaleṣu dravyeṣa jātiḥ samaveyāt, teṣāmeva durupagamatvāt / na khalu sthūladravyārambho57 ghaṭate / tathā hi---dvyaṇukādikrameṇa sthūladravyārambho 'bhidhīyate, tatra tāvad dravyārambha eva na sādhīyāniti manyāmahe / na khalu tathaivaikaḥ paramāṇurārabhate / dravyasyaikākinaḥ sthūladravyāntarārambhakatvānupapatteḥ / na caikaikadravyavyatiriktamaparamārambhakamasti / saṃyogo 'pi ca tayoranupapanna eva / sa hi naikaikadravyasamavetaḥ, nāpyanekadravyasamavetaḥ / ekaikātirekeṇānekasyābhāvāt / evañca pratyekamekadravyasamavetatvābhāve, nānekadravyasamavetatvamapi sambhavati / anenaiva mārgeṇa tryaṇukasya trimirdvyaṇukairārambhaṇīyasya mahimaguṇaśālinaḥ sambhavo nirastaḥ / tadevaṃ dūrabhūtā sthavīyasāmavayavināmārambhasaṃkathā / api cāvayavinaḥ kimavayaveṣu pratyekaṃ kārtsnyena vṛttiḥ ? vyāsaṅgena vā ? iti cintanīyam / na tāvat kārtsnyena vṛttimupalabhāmahe, ekaikāvayavagatasya tasyāpratipatteḥ / ekaikāvayavagate ca kampe rāge vā sakalasyāvayavinaḥ kamparāgapratītiprasaṅgāt / tathāvayavāntare ca kamparāgavirahe kamparāgavirahasamāsakteḥ, avayavī kampeta na kampeta, rajyeta na rajyeta ceti viṣamāṃ daśāmāviśet / nāpi vyāsaṅgenāvayavino vṛttiravayavāntaravirahāt / avayavāntaraśālino hi kenacidavayavena kvacana, kenacidavayavena kvacaneti vyāsaṅginī vṛttirupapattimatī / kiñcaikaikatrāvṛtteravṛttireva, ekaikātiriktānekābhāvāt / kiñca sakalāvayavagrahaṇe eva niyamenāvayavī jñāyeta, na ca tathā sambhavati, avayavāntareṇāvayavāntaratiraskārāt / na ca prakārāntareṇa vṛttiriti vadituṃ śakyam; anupapatteḥ prakārāntarasya / avayavebhyaścāvayavī vyatiricyamāno 'vyatiricyamāno vā na pramāṇena saṅgacchate / vyatirikto hi digrahe 'pi grahaṇaṃ kadācidanubhavet / na khalu bhinnayoḥ sahopalambhaniyamo ghaṭapaṭayoriva / tadvadavayavyapi bhidyamāno nāvayavaireva sahopalabhyeta / kasyāñcidapi daśāyāmananubhūyamāneṣvapyavayaveṣvanubhūyeta / na cāvayavinamavayavānubhavamantareṇa kecidupalabhante / avyatiricyamānastu nāstyeveti vacanabhaṅgimātreṇoktaṃ bhavati / tadevamavayavi dravyamupapattibhiranusandhīyamānamekāntato līyate / kathaṃ tarhi sthūlāvabhāsinī manīṣā samarthanīyā ? ittham--uttarādharabhāvena nirantaramutpannāḥ paramāṇava eva samadhigataindriyakajñānajananayogyadaśāviśeṣāḥ pratyakṣamīkṣyante / tāṃstathābhūtānanusaṃdadhatastadbalabhāvī mānasa eva sthūlavikalpo vijṛmbhate, dūrādiva taruṣu nirantareṣu samanubhūyamāneṣu vanamiti matiḥ / ataḥ sthavīyasāṃ dravyāṇāmāśrayatvenābhimatānāmayogājjātirapi tadāśritā nābhyupagamamarhati / api ca jātirapi nendriyajñānaviṣayā pratīyate, tasyā nityatvenābhyupagamāt / nahi nityaṃ kasmaicitkāryāya paryāptam; taddhi na śaktasvabhāvam, nityaṃ kāryodayaprasaṅgāt / aśaktasvabhāvaṃ tu nityatvādavicikitsayāśaktikaṃ nityaṃ na kiñcit kuryāt / na cājanakamindiranayajñānaviṣayatāmanubhavati / yo hi viṣayaḥ svasyānvayavyatirekajñānamanukārayati, sa pratyakṣaḥ / kiñca samunmiṣitacakṣuṣaścirāya viṣayāntarānusandhānavyāvṛttacittasya purovartinīṃ svastimatīṃ kālākṣīṃ vā sākṣātkurvāṇasyeva na jātiraparāvabhāsate / anyacca na jātirasau piṇḍaiḥ sahotpadyate, vinaśyati vā / tathopagame 58svarūpahāniprasaṅgāt / ekā59 ca jātiranekādhiṣṭhānā pratijñāyate, utpattimatī vināśinī cānyānyā syāt, viruddhadharmādhyāsasya bhedāpādakatvāt / seyaṃ nityā jātiruditavatyāṃ vyaktau pratīyamānā nānyata āgatā, niṣkriyatvāt / na ca tatraivāsīt, prāgapratīteḥ / na ca sthitirapi yuktimatī, vyaktireva hi tasyā deśo nākāśādiḥ, anutpannā ca vyaktiriti kvāvatiṣṭhatāmākṛtiḥ / nacotpādye 'pyavatiṣṭhate / tadeṣā jātiravatiṣṭhate, nāvatiṣṭhate ca, iti saṅkaṭamāpatitam / kiñca vyakterabhinnā vā ?bhinnā vā ? ubhayarūpā vā jātirāstheyā ? / tatra nābhinnā; tathābhāve vyaktyā sahotpāde vināśe vā svarūpahāniprasaṅga iti purastādupanyastam / vyaktimātrāṅgīkāre ca ko 'smatpakṣasya asya ca bheda ityapi cintayāntaḥ sīdantu bhavantaḥ / ato vyaktimātramevava tattvamiti vadatāṃ sāhāyyakamevācaritamanatirekiṇīṃ jātimurarīkurvāṇaiḥ / bhinnatve 'pi piṇḍagrahaṇamantareṇa grahaṇāpattiḥ / ubhayapratītau ca sambandhapratītisamāpattiḥ60 / astyeveti cet; mahadidaṃ vaiyātyam / kaḥ khalu iha gavi gotvamiti matimabhyupagacchet, anyatra nirastatrapāyantraṇāt bhavataḥ / bhinnatve ca vṛttiprakāro durnirūpa eva---kiṃ vyāsaṅginī vṛttiḥ ? uta pratyekaparisamāptimatīti / ekatra ca parisamāptāvanyatra na varteteti punarapi svarūpahāniprasaṅgaḥ / vyāsaṅgo 'pi kālatrayavartinīṣu vyaktiṣvanupapanna eva / pratyekañca gauḥ gauriti pratyayo vikalpamātramityaṅgīkṛtaṃ syāt / na cobhayarūpatā, virodhāt / na copalambhabalena virodha eva nāstīti caturasram, tathāvidhasyopalambhasyaivāsambhāvanīyatvāt / abhinnākārabuddhibodhyaṃ hi vastvabhinnamiti laukikāḥ manyante, vilakṣaṇākārabodhaviṣayaśca bhinnamiti / tatra yadi vilakṣaṇākārapratītisamaye dve vastunī vilakṣaṇenākāreṇāvabhātastadābhedapratītidaśāyāmeka ākāro 'nubhavanīyaḥ---sa jātibhāgasya ? tatraikasya dviravabhāso 'yaṃ syānna tu jātijātimatorabhedāvabhāsaḥ / atha---vilakṣaṇāvapyākārau tādātmyenāvasīyete---iti matam / tatrāpi paryanuyojanīyaḥ---kimidaṃ tādātmyaṃ nāmeti ? yadyekākārateti brūyāt; tarhi pūrvoktameva dūṣaṇamātmasātkṛtam / śabdayoḥ sāmānādhikaraṇyaṃ tādātmyamiti cet ? 61ayuktamidaṃ, gaurvāhīka ityādāvatādātmye 'pi sāmānādhikaraṇyadarśanāt / upacārastatreti cet / atrāpi bhinnajātivādina upacārameva manyante / vayantu vivakṣāmātraparatāntrāḥ śabdā na vastuvyavasthāpanāyeśata iti sarvatra manyāmahe / kathaṃ tarhi gaurgauriti nānābhūtāsu vyaktiṣu buddhiranuvṛttamākāramullikhantī samupajāyate ? tenāsyā eva buddherdraḍhimnaḥ kāraṇamanumāsyāmahe / asti tadviśeṣaṇaṃ yaduparāgavaśeneyaṃ bhinneṣvabhinnākārānusandhāyinī dhīrudīyata iti / tadapi na jātisādhanasamartham / kāryabhūtā hi buddhireṣā kāraṇamākṣipantī yadanantaramevopajāyate tadeva kāraṇaṃ kalpayati, na punarapratītamaparamapi kiñcidupasthāpayati / sā ceyaṃ svalakṣaṇaviṣayadarśanasamanantarabhāvinīti tā eva vyaktayaḥ svanirbhāsā buddhīrupajanayya tanmukhena tāmekākārānubhāsinīṃ dhiyamāvirbhāvayanti / nitāntabhedavatīnāṃ ca vyaktīnāṃ kāsāṃcideṣa mahimā na sarvāsāmiti kimanupapannam / yathā hyatyantabhinnā api cakṣurālokamanassaṃyogāḥ ekasāmagrīsamupanipatitā ekavijñānodayalakṣaṇaṃ kāryamārabhante, tathā vyaktayo 'pi kiṃ nārabhanta iti nedaṃ pratipattikaṭhinam / sā ceyaṃ svākāreṇābhedenātyantikabhedayoginīnāmapi vyaktīnāṃ bhedaṃ samvṛṇotīti saṃvṛtirityanugīyate / eṣā ca manīṣā na svalakṣaṇaṃ viṣayīkaroti, tasya viśadāvabhāsitvāt, asyāścābhilāpasaṃsargayogyārthapratibhāsatvāt / abhilāpānāñca viśadākāramavabhāsitumaśakteḥ, abhilāpamātreṇa tathāvidhapratītyabhāvāt62 / tenaiṣā na svacchākārāvabhāsinī / nanvetat pratītiparāhatamuditam, gaurayamiti buddhau viśadāvabhāsāt / ucyate---na viśadāvabhāsitvamavajānīmahe / tattu samānakālabhāvino nirvikalpapratayayasya svalakṣaṇāvalambinaḥ prasādāt, tadabhāve tathātvānupalambhāt / na caitadvācyaṃ kathamekameva vastvindriyairviśadāvabhāsaṃ anubhūyate, śabdaiścā63viśadāvabhāsamiti / bhidyamāne 'pi bodhopāye bodhyābhedebodhavailakṣaṇyānupapatteḥ / niyatākārañca svalakṣaṇamaniyatākāraścāsyāṃ buddhau cakāsti / tadevaṃ viśadāviśadatayā niyatāniyatatayā ca svalakṣaṇasya vikalpākārasya ca bhede satyapi vikalpāḥ sākṣātparamparayā vā svalakṣaṇaviṣayadarśanaprabhavatayā svalakṣaṇagrahaṇābhimānino jāyante / tata eva tatra pravartayantaḥ puruṣaṃ vyavahārāṅgabhāvamanubhavanti / pāramparyeṇa vastuni pratibandhādavastvapi pratibaddhaṃ bhavati, maṇiprabhāyāṃ maṇibuddhivat / yathā hi khalu maṇiprabhāyāṃ maṇidīptāyāṃ maṇikiraṇaviṣayiṇī maṇibuddhirayathārthatayā bhedamajuṣamāṇāpi maṇimanu pratibaddheti maṇisamadhigamanimittaṃ bhevata, tatheyamapi vastutaḥ svalakṣaṇamagṛhṇatyapi svalakṣaṇāddarśanaṃ, darśanato vikalpa iti svalakṣaṇapratibaddhā satī tatprāptaye prabhavati / nirvikalpakapratyayasamadhigatasvalakṣaṇaprāpakatayā ca smṛtiriyamucyate / tata eva ca gṛhītagrāhitvādapramāṇam, anyathā vastuviṣayatayā vastuprāpakatayā cānumānamiva pramāṇameva syāt / sa cāyaṃ tasyākāraḥ prathamāno na jñānasyaiva, bahiṣṭvenāvabhāsāt / na cārthagata eva; uktena nyāyena nirastatvāt / kintvayamasanneva jñānamanu bhāsate śabdamiva pratiśabdaḥ / etacca śāstracintakā vivecayanti, pratipattārastu dṛśyavikalpyāvarthāvekīkṛtya bāhyamevānunyamānā vyavahāreṣu pravartante, pravṛttāścārthapratilambhenāvisaṃvādaṃ manyante / kathaṃ punarekatvādhyavasāyo dṛśyavikalpyayoḥ, atadvyāvṛttatayā tatsadṛśatvāt, yathā dṛśyasyātadvyāvṛttatā, tathā vikalpyasyāpi / tasmājjātipratyayo vikalpamātram, paramārthatastu na jātirnāma kiñcit / api ca dravyasamavāyinī jātirabhimatā / na ca gandhādivyatiriktaṃ dravyamupalabhāmahe, cakṣurādīnāṃ pratyekaṃ rūpādiṣveva vyāpārāditi pūrvapakṣasaṃkṣepaḥ / siddhāntaḥ--- atrocyate---saṃvideva hi bhagavatī viṣayasattvopagame śaraṇam / gavādiṣu ca sthūlākārāvalambinī saṃvidudīyata iti nirvivādam / nayavīthyāñca nirṇītaṃ pramāṇaṃ smṛtiśca naḥ pratyaya iti / nanu tadevāsaditi manyate, avayavyādīnāmekāntato 'nupapannatvāt / ucyate / na dṛṣṭe kācidanupapattiḥ / nanūktāvayavino 'nupapattiḥ ārambhakābhāvāt / anupapanneyamanupapattiḥ; kāryaṃ pratītaṃ kāraṇakalpanāyāṃ pramāṇam / na punaḥ sphuṭāvabhāsikāryaṃ kāraṇānirūpaṇe 'pahnavamarhati, tenāvayavā eva samāsāditasaṃyogalakṣaṇasādhāraṇaguṇā avayavina utpādakā bhaviśyanti / 64saṃyogaścaika evānekatra vartate, ekaikatra saṃyuktapratyayānudayāt, ekātiriktānekābhāve 'pyekaiva eva sadvitīya āśrayaḥ saṃyogasyeti na doṣaḥ / nanu dravyaṃ eva tathotpanne saṃyogavikalpamāvirbhāvayato na tadatirekī saṃyogo nāma kaścid guṇaviśeṣaḥ / tanna, pratyabhijñāyete hi dravye anuvṛtte / kādācitkī ca tayorapareyaṃ daśā dṛśyata iti bhavatyeva bhedasiddhiḥ / sthāpitā ca mīmāṃsājīvarakṣāyāṃ pratyabhijñā / ataḥ saṃyogalakṣaṇasādhāraṇaguṇāsamavāyikāraṇopagṛhītā avayavā eva samavāyikāraṇamavayavina upapadyante / 65yaścāyamavayavino vṛttivikalpena doṣa uktaḥ, so 'pyavayavinaḥ pratītau sthitāyāmanupapannaḥ / vyāsakta evāvayaveṣvavayavī, naikatra jātivatparisamāptaḥ / avayavāntarairapi ca vinā sa tasya ko 'pi mahimā, ya eka evānekāvayavānusyūta iti kiṃ na kalpyate / yadyapi cāvayavina ekaikatrāvṛttistathāpi nāvṛttidoṣaḥ / saṃyogasacivā evāvayavā janakā āśrayabhūtā yataḥ janakatayaivāśrayatvāt samavāyikāraṇānām / ata eva saṃyogaḥ sadvitīyāśraya iti na doṣaḥ / na ca sakalāvayavopalambhasāpekṣā tadupalabdhiḥ, avayavinastebhyo bhinnatvāt / na caitāvatā ekāvayavagrahaṇe 'pi grahaṇaparyanuyogo yuktaḥ, kāryānuguṇatvāt kāraṇakalpanāyāḥ / kāryasiddhyarthaṃ hi kāraṇaṃ parikalpyate na kāryavināśāya / tena yāvatāmavayavānāṃ grahaṇe tadupalambhastāvatāmevāvagamastadavagamanibandhanamiti darśanabalenābhyupeyate / 66bhinnatve 'ti tata eva sahopalambhaniyamaḥ, upeyopāyabhāvāt / upeyabhūto 'vayavī upāyapadavartinaścāvayavāḥ / pratyekaṃ tu teṣāṃ śakyata evāsahopalambho 'pi vaktum, avayavāntarayogino 'vayavino 'pi parigrahe itarāvayavavyatireko 'pi sudarśa eva / iyañca bhedasādhane yuktiḥ---anvayavyatirekābhyāṃ hi vastvantaratvamavasīyate, avagamyamāno 'pi cāvayavī vilakṣaṇabuddhigocaratāmāvahatyeva / avayavī hi sthavīyāneko hṛdayamāgacchati avayavāstu kṣodīyāṃso bhūyāṃsaśca / sa cāyamavayavī mahattvādrūpavattvācca cākṣuṣaḥ spārśano vā, pārthivo vāmbhaso vā taijaso vā / vāyavīyastu mahattvāt sparśavattvācca spārśana eva / dvyaṇukastu cāturbhautiko 'pyamahattvādapratyakṣa eva / tasya cāmahattvam, 67avayavabahutvamahattvapracayaviśeṣāṇāṃ mahattvaguṇakāraṇānāmabhāvāt / gaganādīnāṃ tu mahatāmapi rūpasparśavidhuratayā na pratyakṣagocaratetyalamativistareṇa / nanu sakalāvayavasamāśritatvādavayavinastirohitairavayavaiḥ sahenrdiyāsannikarṣe kathamavayavinā samāgamaḥ? na cāsaṅgatameva bahirindriyamavabodhakamiti pratijñā yujyate, avayavānāmapyasannikṛṣṭendriyabodhyatvāpatteriti / uktottarametata, bhinnatvādavayavino 'vayavāntarāsaṃyoge 'pi saṃyogabuddheḥ paṭādiṣūpapanna evendriyasannikarṣo 'vayavinaḥ / tadanayā diśā tāvadupapannamāśrayadravyamākṛteḥ pṛthulam / nanūktaṃ rūpādivyatireki dravyaṃ nopalabhyata iti, kimidaṃ paśyatoharatvam---pratīyate hi mahānavayavī rūpādivyatirekī / ata eva japākusumasannidhānābhibhūtarūpamapi sphaṭikadravyaṃ pratyabhijñāyate / kathaṃ nāmāgṛhītaṃ pratyabhijñāyeta / api ca darśanasparśanābhyāmekārthagrahaṇādrūpasparśavyatireki dravyaṃ sphuṭatarapratītaṃ tat nāpanhotumucitam / ata eva vanādiṣu bādhakapratyayabalena tatkalpanā na prasaratīti dūratayāntarālāgrahaṇanibandhano 'yamabhedavyavahāraḥ pravartata iti / avayavini tu bādhakajñānaṃ nāstīti purastādāveditam / tenāśrayadravyābhāvājjāterapalāpaḥ pralāpamātramiti sthitam / yaccedamuditaṃ 'nityatayā jāterātmavijñānajanane 'pi na śaktateti' tadapi 68kṣaṇabhaṅganirākaraṇaparvaṇi vistareṇa nityānāmathakriyākāritvasamarthanena pratyuktam / mā vā svavijñānamapi jātirajījanat / tathāpi kathaṅkāraṃrasāvapratyakṣā / kāmamapratyakṣā / athavā na khalviyamājñā rājñaḥ kāraṇabhūtasyaiva pratyakṣeṇa bhavitavyamiti / yastu yataḥ pratītaye sa tasya viṣaya iti sarvālaukikam / nanu pratyakṣamapyavisaṃvādyeva pramāṇam / asaṃvivādaśca tasmādātmalābhāt anyatastu bhavato69'tathābhūtasya vābhāve 'pi bhāvasambhavānniyamena saṃvādāyogāditi bālādabhyupeyaṃ pratyakṣasya kāraṇameva viṣaya iti / ata eva ca pratyakṣamanumānaṃ ca dve eva pramāṇe; tayorevārthāvisaṃvādakatvāt / pratyakṣaṃ sākṣādarthena pratibaddham, anumānaṃ tvarthapratibaddhaliṅgajanyatayā pāramparyeṇa pratibaddham / yasya tu na sākṣāt, nāpi paramparayār'thapratibandhaḥ, na tasya pramāṇyamucitaṃ, tasya tadavisamvādaniyamābhāvāt / arthāvisamvādi ca pramāṇaṃ vyavajihīrṣamāṇā laukikā ādriyante iti / siddhyedayaṃ manoratho yadi jñānāntaranibandhano 'visaṃvādaḥ prārthanīyaḥ / yadviṣayameva ca yajjñānaṃ, tenaiva tasmin viṣaye paryupasthāpite nāsti pratyayāntaranibandhanāvisaṃvādaprārthanā / arthenāpratibaddhamapi ca jñānaṃ svamahimaparyupasthāpitārthamavisaṃvādakameva saṃpravartate / tenotpattimātra eva vijñānasya parāpekṣā, na prāmāṇyer'70thāvyabhicāralakṣaṇe / ataḥ siddhaṃ śāstrādīnāmapi arthapratibandhavirahiṇāṃ prāmāṇyam / etadarthameva nayavīthyāṃ"sarvaṃ jñānaṃ viṣayāvyabhicāri" iti pratipāditam / ato nityāyāmapi jātau bhavatyeva pratyakṣasya prāmāṇyam / yat punaruktam---'ekabhāvena manasā samākalayataḥ kālākṣīṃ svastimatīṃ vā nāsti jātipratītiḥ' iti / tadasiddham, ākāro hi sā, pratīte cākāre yadi paramarthāntarānusandhānavikalatayā tasyānuvṛttirnāvasīyate / anuvṛttā ca jātirnānuvṛttiḥ / agrahaṇe 'pi ca dharmasya dharmiṇo grahaṇaṃ nānupapannam / ata eva ca piṇḍāntarasamadhigame pūrvākāraparāmarśinī manīṣā pratyabhijñāsamākhyātodīyate / yaccoktam 'anāśrayatayā tatraiva prāganavasthitā niṣkriyatayā cānyasmādanāgacchantī svarūpahāniprasaṅgena vyaktyā sahānupajāyamānā kathaṃ sambandhamanubhavati jātiḥ' iti / tadidaṃ māyāmohajananaṃ yathājātajanodvejanamātram / saṃyogo hyubhayakarmajo bhavati mallayoriva, anyatarakarmajo vāsthāṇuśyenayoriva, saṃyogajo vā yathā tantuturīsaṃyogādutpannasya paṭasya turīsaṃyogaḥ / sa ca karma, prāksaṃnidhānaṃ vāpekṣate / samavāyastu saṃyogādvibhinno na karma, prāksattāṃ vāpekṣate / yata eva tu piṇḍasyodayaḥ samavāyikāraṇāt, tata eva jātisamavāyo 'pi tasya utpadyate / 71samavāyañca na vayaṃ kāśyapīyā iva nityamupemaḥ / 72vinaṣṭāthāmapi vyaktau na jātiranyatra yāti, na ca tatrāvatiṣṭhate, na vinaśyati, kevalaṃ tadvyaktisamavāyastasyā nivartate tena tasyānupalambhanam / tathāhi---na yāti niṣkriyatvāt, nāvatiṣṭhate vyaktimātrāśrayatvāt, tadabhāve 'vasthānāṃsambhavāt, na ca vinaśyati, piṇḍāntare 'pi pratyabhijñāyamānatvāditi / vināśo nāmātyantiko 'nupalambha 73ityamṛtakalāyāṃ vakṣyate / ato na saṅkaṭaṃ kiñcit / yacca piṇḍebhyo jāterabhinnatvamubhayarūpatvañca dūṣitam, tadasmākaṃ sāhāyakamevācaritam / ko hi nāma sacetanaḥ padārthāntarapratyabhijñāmabhedāśrayeṇa sādhayet / ko vā parasparavirodhinī ekasya dve rūpe pratijānīte / bhedavādaḥ punarasmākamapi sammata eva / na ca tatra ihapratyayāpattirdeṣaḥ / pratītya hyādhāramādheyañca sammbadhaṃ pratīyāt / sarvañca rūpaṃ rūpigrahaṇamantareṇa na pratīyate / ataḥ samānendriyagrāhyatayā jātirapi vyaktipratyayānupraveśinīti, na iha pratyayasambhavaḥ / karmaṇi tvanumeye bhavatyeva ihapratyayaḥ / vṛttivikalpe tu kṛtsnasamāptirevāṅgīkaraṇīyā / na cānyatrāvṛttidoṣaḥ, pratyakṣāvagamādvṛtteḥ / pratyabhijñāyāḥ sthāpitatvāt / pṛthaggrahaṇaṃ tu jāterasiddhameva / vyaktyantare hi jātiḥ pratīyamānā prācyapiṇḍaparihāreṇa prakāśate / udīcyapiṇḍaparihārastu prāktanapiṇḍasamadhigamasamaye siddha eveti parihṛtanikhilānupapatitakamupapāditaṃ gavādiṣu sādhāraṇākārānubhavasiddhaṃ jātitattvam / upapannañca pratyakṣavedyatvaṃ jāteḥ, indriyavyāpārānuvidhānena pratīteḥ / saṃyuktasamavāyalakṣaṇaśca sannikarṣo 'pi nānupapannaḥ / gaurayamiti ca matirviśadatarārthanirbhāsinī prathata iti cet / tanna, tathābhāve pramāṇābhāvāt / śabdamātreṇa tu kevalākāraparigṛhītākārapratīteḥ rūpāntarānavabhāsāccāviśadāvabhāsa eva / aindriyake tu samvedane pracuratarāvayavarūpāvabhāsādviśadāvagama iti nābāhyaviṣayatvāpattiḥ / nanveṣā jātipratītirbhinnāmeva vyaktimabhedenāvagamayantī jāyata iti bhrāntireṣā na pratyakṣaṃ pramāṇam / iyantu bhrāntirnirbījā na yujyata iti bījabhāvena jātiranumīyate, tatsamavāyaśca / dṛṣṭā hi santāpasañcāritadahanaparamāṇusaṃvalitāyogolake dahanākārānukāriṇī pratītiriti / tadidamuktottaramapi punaḥ paryanuyojyāmahe vismaraṇāparādhāditi manyāmahe / bhinnā hi jātiravagamyate / na khalvākāramākāriṇañcaikameva manyāmahe / kevalaṃ śabdaprayoge eva samādhirvaktavyaḥ / tatra ca laukikaḥ prayoga eva śaraṇam / prayogaśca śrutyā lakṣaṇayā gauṇyā vā vṛttyā nānupapannaḥ / samavāyastu bhavatu vastvantare siddhe 'numeyaḥ, pratyakṣeṇa tadanavagamāt / ākṛtistu pratyakṣapramāṇasiddhā nānumeyā / nacānumānamapi śakyaṃ śākyeṣu pratibandhuṣvityalamativistareṇa / sattājātinirākaraṇam / atra kecidgavāditulyatayā dravyaguṇakarmasvapi sattājātimaṅgīkurvanti, bhavati hi sarveṣveva satsaditi pratyayānuvṛttiriti saṃvadantaḥ / tadidamaparāmṛṣṭajātitattvānāmuparyupari jalpitam74 / pūrvarūpānukāriṇī yadi dhīrudīyate, tato 'bhyupeyetaiva jātiḥ / na ca nānājātīyeṣu dravyeṣu sarṣapamahīdharādiṣu, guṇeṣu gandharasādiṣu vā samānākārānubhavo bhavati / kavelaṃ tu tatsaditi śabdamātrameva prayujyate / bhavati ca vināpi jātyā pācakamīmāṃsakādiśabdapravṛttiḥ / nanvevaṃ śabdapravṛttirapi naikanibandhanamantareṇopapadyate / satyaṃ, astyevopādhirekaḥ pramāṇasambandhayogyatā nāma / 75 76tatrānyaḥ paṇḍitammanyo manyate---nanvidamasamañjasamucyate sarvatra hyupādhibhedamavagamyaupādhikaśabdānuviddhaḥ pratyayo bhavati, na punaḥ prāgeva, saha vā / iha ca pramāṇameva jāyamānamastītyevameva jāyate / pramāṇodayottarakālaṃ hyanayā bhavitavyam / kiñca satyapi pramāṇayoge kiñcidastīti gamyate, kiñciccāsīditi, tathānyadbhaviṣyatīti / tatra pramāṇasambandhasya vartamānatvāt sarvatra vartamānasattāpratayayena bhavitavyam / tadatirekiṇi tu sattve tasya tredhā vyavasthānādyuktastridhāvabhāsaḥ / api ca bhūmitalanikhāteṣu ciratarakālavartiṣu pralīnajñātṛpuruṣeṣuliṅgādirahiteṣu sakalapramāṇapratyastamaye 'pi vartamānasattāsandehaḥ / sa ca pramāṇasambandhātirekiṇīṃ sattāmantareṇānupapanna iti / tadidamanākalitaparavacanasya kevalaṃ galagarjitam / uktamasmābhiḥ pramāṇasambandhayogyatopādhiriti / yadi hi pramāṇasambandha upādhiriti vadema, tata itthamupālamyemahyapi / yogyatā tu pramāṇasambandhātiriktā pramāṇenāvasīyata iti yukta evāstīti pramāṇodayaḥ / tasyāśca traikālyāt traikālyāvagamo 'pi samarthita eva / tasyāśca saṃśāyitatāpi yuktaiva / kā punariyaṃ pramāṇasambandhayogyatā nāma / nanu nāmāntareṇa mahāsāmānyamevedamurarīkṛtam / naitadevam; yo hi mahāsāmānyaṃ sattāṃ saṅgirate, so 'pi svarūpasattāṃ padārthānāṃ manyata eva / anyathā śaśaśṛṅgādīnāmanutpannātivṛttānāñca kimiti mahāsāmānyena sambandha eva na syāditi paryanuyoge, kaḥ parihāraḥ ? tena svarūpasattaiva pramāṇasambandhayogyatā / yasya hi svarūpamasti, tat pramāṇena paricchidyate / traikālyamapi svarūpasyaiva yuktam, na ca mahāsāmānyasya, nityatvāt / tathā saṃśayitatāpi tasyaiva, na punarasaṃśayite svarūpe 'paraḥ sattāsandeho bhavati / atha nityāyā api sattāyāḥ kaḥ sambandho yaḥ sa trikālaḥ / tasyaiva traikālyaṃ kutaḥ ? nānyadatrottaraṃ svarūpatraikālyādityataḥ / tasmātsvarūpasattopādhika eva sacchabdo na punareka ākāraḥ sattā nāma dravyaguṇakarmaṇām / 77api ca kāśyapīyānāṃ jātisamavāyaviśeṣeṣu svarūpasattopādhika eva sacchabda ityabhyupagamaḥ / tasya ca dravyaguṇakarmasvapi tathābhāvo 'stviti / tadevamapākṛte padārthasvarūpātirekiṇi mahāsāmānye sattākhye yat svamanīṣānirmitakutarkabalena sanmātraviṣayaṃ pratyakṣamiti sādhitaṃ, tadatidūrotsāritam / etenaiva nyāyena śabdatvamapi nirastaṃ veditavyam / nahi kakāragakārayorekamākāramanugataṃ parāmṛśantī manīṣā samunmiṣati / yo 'pi cāyaṃ śabdaśabdaḥ, so 'pi śrotragrahaṇopādhilabdhapravṛttiriti na jātu jātikalpanāyai vibhavati / tadidamapahastitam, yadāhuḥ 78"śabdatvameva tattadasādhāraṇābhivyañjakadhvaninibandhanatayā nānāvarṇapeṇa viṣayībhavat tasya tasyārthasyāvagamāya kalpata" iti / brāhmaṇatvādijātinirākaraṇam / anayaiva ca diśā brāhmaṇatvādijātirapi nivāritā / nahi nānāstrīpuruṣavyaktiṣu puruṣatvādarthāntarabhūtamekamākāramātmasātkurvāntī matirāvirbhavati / nahi kṣatriyādibhyo vyāvartamānaṃ sakalabrāhmaṇeṣvanuvartamānamekamākāramaticiramanusandadhato 'pi budhyante / yadapyāhuḥ- 79yadyapyāpātasaṃjātayā dhiyā brāhmaṇyaṃ nāvasīyate, tathāpi brāhmaṇabhūtamātāpitṛsambandhānusandhānaprabhavāyāṃ banddhau taccakāstīti / tadapi ca svamānasavisaṃvādi / anusandadhāno 'pi mātāpitṛsambandhaṃ ko jātvekamākāramavaboddhuṃ prabhavati / yaccopadarśitam---yathā vilīnamājyaṃ tailādavyatiricyamānaṃ gandhagrahaṇasahakāriṇā cakṣuṣaiva bhinnamavagamtaya---iti / tadapi na sundaram / nahi tadānīṃ cākṣuṣasya saṃvedanasya viṣayātirekaḥ, kintvanumānameva tatra sarpiṣaḥ / yastu nipuṇadarśo sūkṣmamapi rūpamīkṣituṃ kṣamaḥ, sa cakṣuṣaivājyajātimapi pratyeti, na gandhagrahaṇamapekṣate / nanvevaṃ bahvavahīnam, kiṃnibandhano hi tadānīmāhavanīyādisādhyakarmasu keṣāñcidadhikāro nānyeṣām; kiṃnibandhanā ca brāhmaṇaśabdasya pravṛttivyavasthā iti / 80atrocyate / anādau saṃsāre janyajanakabhāvena vyavasthitāstāvat kāścideva strīpuruṣasantatayaḥ santi, tāsāmanyonyavyatikareṇa jātāḥ strīpuṃsavyaktayo brāhmaṇaśabdavācyāḥ / anidamprathamatayā ca santateḥ sarveṣāṃ tatsantatipatitatvāt siddhā brāhmaṇaśabdavācyatā / tena santativiśeṣaprabhavatvameva brāhmaṇaśabdapravṛttāvupādhiḥ / tatprabhavānāmeva karmasvadhikāra iti na kiñcidavahīnam / ke punaste santativiśeṣāḥ / na te parigaṇayya nirdeṣṭuṃ śakyante, kintu lokata eva prasiddhāḥ pratyetavyāḥ / tathā ca tajjanyatve 'vagate brāhmaṇaśabdaṃ prayuñjate lokāḥ / kathaṃ punastajjanyatmeva śakyamavagantum, strīṇāmaparādhasambhavāt ? saṃbhavanti hi puṃścalyo striyaḥ pariṇetāraṃ vyabhicarantyaḥ / ucyate / uktametat dṛśyādarśanamevābhāva iti / yatra yāvatyupalabdhisāmagrī, tāvatyāṃ satyāmapi yāsāṃ vyabhicāro na dṛśyate, tāsāṃ nāstyeva vyabhicāra iti lokapramāṇakametat / api ca apramattaiḥ striyo rakṣaṇīyāstāsu nāstyeva vyabhicārasambhāvanāvakāśaḥ / yāsu tvasti, mābhūt tadapatyeṣu tatsantatiprabhavatvaniścayaḥ / na caitāvatā yatrāpi niścayaḥ śakyastatrāpyaniścaya iti vaktuṃ yuktamiti / yacca bahvīṣu jvālāsvekavartivartinīṣu jvālātvaṃ sāmānyaṃ pratyabhijñāgocaraḥ kaiścidipyate / tadapi gururasmākaṃ na mṛṣyati / sa khalvevaṃ nirīkṣañcakre ananyathāsiddhā buddhiḥ sāmānyakalpanābījam / iyaṃ tu bhedāgrahaṇena śuktikārajatapratyayavadupapadyata iti nālaṃ sāmānyamaupasthāpayitum / tena bhedagrahaṇapurassaramabhedajñānaṃ bhinneṣu jātyabhyupagame śaraṇamiti niravadyam / śālikanāthena kṛtaṃ kṛtamatinā jātinirṇayākhyamidam / bahuvidhavivādaharaṇaṃ prakaraṇamuruṇāvadhānena // iti śrīmahāmahopādhyāyaśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ jātinirṇayo nāma caturthaṃ prakaraṇaṃ samāptam / atha 107pramāṇapārāyaṇaṃ nāma ṣaṣṭhaṃ prakaraṇam / prathamaḥ pratyakṣaparicchedaḥ prakaraṇārthapratijñā / svarūpasaṃkhyārthaphaleṣu vādibhiḥ yato vivādā bahudhā vitenire / tato vayaṃ tatpratibodhasiddhaye pramāṇapārāyaṇamārabhāmahe // 1 // kiṃ punaridaṃ pramāṇaṃ nāma ? na tāvadavisaṃvādi jñānaṃ pramāṇam / smṛterapi tathābhāvaprasakteḥ / atha smṛtirvikalparūpatayā paramārthasat svalakṣaṇamagṛhṇāntī saṃvṛtisantamākāramavastubhūtamullikhantī dvicandrādibodhavannāvisaṃvādinīti matam / evamapi nānumānaṃ pramāṇaṃ syāt / tasyāpi vikalparūpatvāt / tarhi vikalparūpamanumānamavastuviṣayamapi vastuviṣayamivādhyavasīyate, ityadhyavasīyamānavastubhūtasvalakṣaṇāvisaṃvāditayā tatpramāṇam / smṛtirapi tathā syāt / sāpi hi svalakṣaṇādhyavasāyinyeva jāyate / api cāvastubhūtaṃ svaviṣayaṃ vastutayādhyavasyacchuktikārajatabedhavat kathamanumānamavisaṃvādi / kiñca yadyanumānaṃ vikalparūpatayā svalakṣaṇaṃ na gṛhṇāti, kathaṃ tarhyadhyavasyatyapi / nahi grahaṇādanyo 'dhyavasāyo nāma / yo hyākāro na gṛhyate sa kathamadhyavasīyetāpi / pratītiviruddhaṃ cedamucyate "smṛtiranumānavad bāhyaṃ vastu na viṣayīkurute" iti / vikalpabhūtayorapi tayoḥ pratyakṣapratītavastugrāhakatvapratīteḥ / athocyeta---na vayaṃ yathāvasthitārthagrāhakamavisaṃvādakamabhidadhmahe, kintvarthakriyāsamarthavastupariprāpakam / yathābhūtaṃ hi yena vastūpadarśitaṃ, pravṛtto 'pi yadi tathābhūtameva pratilabhate; tadā tadavisaṃvādijñānaṃ pramāṇamucyate / tathā coktam---"pramāṇamavisaṃvādijñānamarthakriyāsthitiḥ / avisaṃvādanaṃ .......[pra. vā. pari. 1-ślo. 3.]" iti tathā---"na108 hyābhyāmarthaṃ paricchidya pravarttamānor'thakriyāyāṃ visaṃvādyata" iti ca / evamapi smṛteḥ prāmāṇyāpattiḥ / atha mataṃ smṛtvār'tha pravartamāno niyamenār'tha na pratilabhate iti / evamapi bhūtārthaviṣayamanumānamapramāṇaṃ syāt / nahi tadupadarśitārthasya pratilambho 'sti / atha yadyapyanumānapratītasya bhūtasya vastunaḥ prāptirnāsti, tathāpi tatpratibaddhaliṅgajanmatayā tasya prāptiyogyatā tāvadastyeva, tāvatā ca tasya prāmāṇyamiti / evamapi smṛtiḥ pramāṇamāpadyate / smṛtirapi hyanumānavadarthe pāramparyeṇa pratibaddhaiva / yathā vahnisvalakṣaṇāddhūmasvalakṣaṇam, tataśca dhūmadarśanam, tataśca dhūmavikalpaḥ, tasmāccānumānamityanumānamarthena pāramparyeṇa pratibaddhatvādarthāvisaṃvādi arthaprāpaṇasamartham, tathā smṛtirapi---arthādanubhavaḥ, tataḥ saṃskāraḥ, saṃskārācca smṛtirityarthapratibaddhaiveti tatprāptiyogyatayā pramāṇamāpadyeta / yadi manvīta satyāmapi prāptiyogyatāyāṃ smṛteryat tayā prāpayitavyaṃ svalakṣaṇaṃ, tadanubhavenaiva prāpitamiti na pramāṇaṃ smṛtiḥ, anumānaṃ tvaprāptasvalakṣaṇaprāpakatayā pramāṇamiti / evamapyarthakriyāsamarthavastupariprāpakatāmātraṃ na pramāṇalakṣaṇam, kintu viśeṣaṇamupādeyam, 109aprāptaprāpakamavisaṃvādijñānaṃ pramāṇamiti / athocyate prāptaṃ prati prāpakatvamevāparasya nāstīti / tadasat / arthapratibaddhatā hi prāpakatā, sā ca jñānāntarasyāpi nānupapannā / yadyucyeta na prāpakatāmatreṇa prāmāṇyam, api tu pravartakatayāpi / tathā sati yat prāpayatipravartayati, ca tat pramāṇamiti / etadapi na kiñcit / pravartakatāpi jñānāntarasyāpi ghaṭata eva / pravṛtti yogyārthopadarśakatvameva pravartakatvam ; tacca bhūtārthaviṣayānumānasyeva smaraṇasyāpyasti / pravartakatve ca pramāṇalakṣaṇā nupraveśini nirvikalpakajñānānāmapramāṇatā syāt, svayaṃ vyavahārapravartakatvābhāvāt / tadutthāstu vikalpā eva prāpakatayā pravartakatayā ca pramāṇabhūtāḥ syuḥ / dhārāvāhikajñāneṣu ca pūrvajñānaviṣayārthatvāduttareṣāṃ pramititvaṃ na syāt / athocyeta / iṣyata eva teṣāmapramāṇateti / tadayuktam / loke teṣu pūrvasmādaviśiṣṭatvāt pramāṇabhāvasya / laukikaṃ ca 110prāmāṇyaṃ parīkṣakairapyanusaraṇīyam / atha bhinnatvādarthakṣaṇānāṃ sarveṣāmapyaprāptaprāpakatvamastīti / tadasat / kṣaṇabhedasyāparāmarśānna tadapekṣā pramāṇatociteti / kṣaṇikatā ca 111mīmāṃsājīvarakṣāyāṃ pratikṣiptaiveti kṛtamativistareṇa / bhāṭṭābhimatapramāṇalakṣaṇakhaṇḍanam / nāpi 112dṛgmavisaṃvādyagṛhītārthagrāhakaṃ pramāṇamiti pramāṇalakṣaṇamupapadyate / dhārāvāhikajñānānāmuttareṣāṃ purastāttanapratītārthaviṣayatayā prāmāṇyāpākaraṇāt / na ca kālabhedāvasāyitayā prāmāṇyopapattiḥ / sato 'pi kālabhedasyātisaukṣmyādanavagrahāt / api ca dṛgmiti kiṃ nivarttyam ? saṃśayajñānamiti cet, kaḥ punarayaṃ saṃśayaḥ ? sādhāraṇadharmadarśanādekatra anekadharmāvagamādvādināmadhyavasīyamānaviśeṣāṇāṃ vipratipatteścānadhyavasitaviśeṣe vastunyaniyataviśeṣaviṣayaṃ vijñānaṃ 113saṃśaya iti tārkikāḥ / yathā santamasatirohitaviśeṣe vastunyūrdhvatāmātradarśanena kimayaṃ sthāṇuruta puruṣa iti / tathā---pratyakṣo vāyuḥ sparśavattvāt pṛthivīvat / tathā---apratyakṣo vāyurarūpavattvāt gaganavaditi / kecinnityaṃ śabdamāhuḥ, kecidanityaṃ iti vādināṃ vivādāt jijñāsostattve saṃśayo bhavati iti / tadasat / yau hi dharmau saṃśayyete, tayorekamidaṃ jñānaṃ nodīyate, kintu dbe ete vijñāne viśeṣaṇasmaraṇe / tayośca viśeṣaṇayorekasyāpi tasmin dharmiṇi niścayo nāstītyekāntato vyavahāraṃ pratipattā pravartayitumaśaknuvan saṃśeta iva bhavatīti, bhavati saṃśayavyavahāraḥ / ye ca smaraṇe tayorgṛhītagrāhitayaiva prāmāṇyaṃ nirastamiti kiṃ dṛggrahaṇena / 114avisaṃvādigrahaṇamapi sarvajñānānāmarthāvyabhicārādaviśeṣakam / nanu śuktikāyāṃ rajatamidamiti jñānaṃ, pratibimbajñānaṃ ca vyabhicāri dṛśyate / naitadevam / yadi rajatajñānaṃ rajataviṣayaṃ na syāt, tato vyabhicaratyartham / rajataviṣayatve tu ko vyabhicāraḥ? nanu nedaṃ jñānaṃ rajataviṣayam, kintu śuktikāviṣayameva / ucyate / śuktikāviṣayamityasya ko 'rthaḥ ? kiṃ yāsau śuktikāvyaktistāmeva viṣayīkaroti ? uta śuktikātvameva / na tāvadśuktivyaktiranena viṣayīkartu śakyā / bhinnatvādākārasyākāriṇaśca / na ca samīcīnarajavyaktirapi na rajatatvabuddhyā gocarībhavati, kiṃ punaḥ śuktikā vyaktiḥ ? śuktikātvaṃ punarabhāsamānameva viṣaya iti nopapadyate / athocyeta vyavahārayogyatāpattirviṣayatvamiti, tathāpi śuktikātvamaviṣaya eva / na hi tad vyavahārayogyatāmāpadyate / avabhāsamānataiva viṣayatvam / tena rajatatvameva viṣayaḥ / tacca purovartini na sambhavatīti tadviṣayiṇī smṛtireveyaṃ kuto 'syā vyabhicāraḥ / pratibimbajñānaṃ tu mukhādyavabhāvaṃ mukhādiviṣayameva / bhāsvare hi darpaṇādau nayanaraśmirnipatitaḥ pratihataḥ parāvṛtto mukhādinā saṃyuktastadeva mukhādi gṛhṇāti / nanvevamapi savyadakṣiṇaviparyāso, deśaviśeṣānyatvaparimāṇālpatvamahattvapratibhāsaśca nirnibandhanaḥ / atrābhidhīyate / mukhāderdeśo na gṛhyate darpaṇādīnāṃ tvagrahaṇamiti mukhādayastaddeśā iva bhānti / abhimukhena mukhādinā nayanaraśmiḥ saṃyukta iti tathaiva tadavagamāt savyadakṣiṇaviparyāso yukta eva / alpatvamahattve ca darpaṇāde raśmipratighātahetoralpatayā mahattayā ca doṣabhūtayā mukhādiparimāṇāgrahaṇāddarpaṇādiparimāṇagrahaṇācca mukhādiṣvavabhāsete / tena nāsti vyabhicāraḥ / evamādi ca nayavīthyāṃ nipuṇataramupapāditamityanayaiva diśā sarvatra115 vyabhicāro varjanīya iti nedamapi pramāṇalakṣaṇam / prābhākarasammataṃ pramāṇalakṣaṇam / idānīṃ svābhimataṃ pratyakṣalakṣaṇamāha / "pramāṇamanubhūtiḥ"116 / na ca smṛteḥ prāmāṇyāpattiriti darśayati---"sā smṛteranyā" iti atha kā smṛtiḥ / "smṛtiḥ punaḥ---pūrvavijñānasaṃskāramātrajaṃ jñānamucyate" / nacaivaṃ dhārāvahikajñānānāṃ smṛtitvam / indriyārthasannikarṣajatvāt pūrvavat / mātragrahaṇācca pratyabhijñānasya na smṛtitvam, indriya117sacivasaṃskārajatvāt / atha kathaṃ smṛtirna pramāṇam / tatrāha "na pramāṇaṃ smṛtiḥ pūrvapratipatterapekṣaṇāt" / smṛtirhi tadityupajāyamānāṃ prācīṃ pratītimanuruddhyamānāṃ na svātantryeṇārthaṃ paricchinattīti na pramāṇam / smṛtipramoṣastarhi pramāṇam / na / so 'pi pūrvapratītisavyapekṣa eva / tajjanyasaṃskāramātrādhīnajanmatvāt / dhārāvāhikavijñāneṣu tarhyuttaravijñānāni smṛtipramoṣādaviśiṣṭāni kathaṃ pramāṇāni ityatrāha---"anyonyanirapekṣāstu dhārāvāhikabuddhayaḥ" / vyāpriyamāṇe hi pūrvavijñānakāraṇakalāpe uttareṣāmapyutpattiriti na utpattitaḥ pratītito vā dhārāvāhikavijñānāni parasparasyātiśerata iti yuktā sarveṣāmapi pramāṇatā / yadyanubhūtimātraṃ pramāṇaṃ, tato rajatamidamiti yad bhrāntivijñānaṃ, tadapi pramāṇaṃ syāt / atrocyate / rajatamidamiti nedamekaṃ vijñānam, kintu dve ete vijñāne grahaṇasmaraṇarūpe / tatra rajatamiti smaraṇaṃ tasyānubhavarūpatvābhāvānna prāmāṇyaprasaṅgaḥ / idamiti vijñānamanubhavarūpaṃ pramāṇamiṣyata eva / bhrāntirūpatā rajatajñānasyaiva, grahaṇavyavahārapravartakatayā 118vyavahāre visamvādakatvāt / ye 'pi caikamidaṃ vijñānaṃ mithyābhūtamityāsthiṣata; te 'pi bādhakapratyayādhīnaṃ mithyātvamabhyupagacchanto nedamaṃśasya mithyābhāvaṃ vaditumīśate, tatra bādhakapratyayābhāvāt / bādhakapratyayadaśāyāmapīdamaṃśasyānuvṛtteḥ / ekamapi vijñānamarthāvacchedasamāśritabhedaṃ pramāṇamapramāṇaṃ ca yuktameva / pītaśaṅkhādijñānaṃ tarhi pramāṇaṃ prasaktam / tatra hi pītimā śaṅkhasvarūpañca dvayamanubhūyata eva / nayanagatapittadravyavarttī hi pītimāpyanubhūyata eveti nayavīthyāṃ nipuṇataramupapāditam / śaṅkhasvarūpe cānubhūtiravisaṃvādaiva / nāyaṃ doṣaḥ / ko nāma pītaśaṅkhajñānamapramāṇamāha, pramāṇameva hi tad, yathārthaviṣayatvāt / vijñānadvayantvetadekavijñānasādhāraṇarūpam, tatraikavijñānasādhāraṇarūpāvamarśādekavijñānasadṛśavyavahārapravartakatayā vyavahāradaśāyāṃ visamvādamāvahat pramāṇamapi sad bhrāntamityucyate / yatra tu vyavahāravisamvādo nāsti, tatra bhrāntirapi na vyapadiśyate / yathoṣṇajalajñāne / tatrāpi na jalagatamauṣṇyamanubhūyate, kintu vanhnyavayavagatameva / jalagatasyauṣṇyasya ca vanhayasaṃyogenotpādanānabhyupagamāt / pākajo hi guṇaḥ pākāntareṇaiva nivartate / jalagatasyauṣṇyasyānapekṣitapākasyaivāgnisaṃyogavicchedenaiva nivṛttiḥ / gatvarā hi tatra tejo 'vayavāḥ sañcāritāsteṣvanyatra gateṣvaparatejo 'vayavasañcaraṇavicchede yuktaivāpākajatve pākāntarānapekṣā auṣṇyasya nivṛttiriti, na pītaśaṅkhādijñānatulyatvamuṣṇajalajñānasya / tasmāt pītaśaṅkhādijñānaṃ pramāṇameva bhrāntañcetyanavadyam / yastu viparītakhyātivādī uṣṇajalajñānamapramāṇaṃ bhrāntañcāha, tasya sarvalokavirodhaḥ / pramāṇasaṃkhyānirūpaṇam / katividhaṃ punaḥ pramāṇamityatrāha---"tatra pañcavidhaṃ mānam" / anenaikādisaṃkhyā, ṣaḍādisaṃkhyā ca 119vyavacchinnā / kāḥ punastā vidhā ityatrāha--- śāstraṃ tathopamānārthāpattī iti gurormatam" / gautamoktapratyakṣalakṣaṇasyānuvādaḥ / kiṃ punaḥ pratyakṣasya lakṣaṇam / kecidāhuḥ---120indriyārthasannikarṣotpannaṃ jñānamavyapadeśyamavyabhicāri vyavasāyātmakaṃ pratyakṣamiti / indriyasyārthena sannikarṣādyadutpadyate jñānaṃ tat pratyakṣam / tatra sa ca sannikarṣaḥ ṣoḍhā bhidyate---saṃyogaḥ, saṃyuktasamavāyaḥ, saṃyuktasamavetasamavāyaḥ, samavāyaḥ, samavetasamavāyaḥ, saṃyuktaviśeṣaṇatā ceti, / tatra saṃyogāt pārthivāpyataijasavāyavīyānāṃ dravyāṇāṃ cakṣuḥsparśanābhyāṃ grahaṇam / prāpyakāri cakṣuḥ bahirindriyatvāt tvagindriyavat / taijasaṃ tad rūpapratītihetutvāt dīpavat / tasya raśmayaḥ prasaranto dravyeṇa saṃyujyante / te ca pṛthvagrā iti pṛthūnyapi dravyāṇi 121prāpnuvanti / nanvevaṃ dūre artha iti sāntarālagrahaṇaṃ na syāt, prāptau satyāṃ dūratvāsaṃbhavāt prāpyakāritvāt sparśanavat / kiñca saṃyogasya gatinibandhanatvād gatimatāṃ ca krameṇāsannadūragamanāt samakālamāseduṣāṃ davīyasāṃ cārthānāṃ grahaṇaṃ nopapadyate / ucyate--- 122bhogāyatanāpekṣayā sāntarālagrahaṇaṃ tāvadupapannam / samasamayasaṃvedane tu kecitparihāramevaṃ varṇayanti / sakalānarthānprāpyayugapadupasthitena bāhyena tejasā sahaikībhūtāste cākṣuṣā raśmayo yugapadgrahaṇahetava iti / 123tadanye dūṣayanti---itthaṃ prāptāvabhyupagamyamānāyāmatidūravyavahitānāmapyarthānāṃ grahaṇaṃ durnivāram / anyetvāhuḥ---kṣepīyastayā teṣāṃ raśmīnāṃ kālabhedānavagrahādyaugapadyābhimāna iti / tadapare nānumanyante / atisannikṛṣṭeṣu vastuṣu gatikālabhedaḥ padmapatraśatabhedavat mā nāma avasāyi / 124anekayojanasahastrāntariteṣu bhūmiṣṭheṣvartheṣu dhruve ca sadaiva kālabhedānavasāyo na buddhimanurañjayati / 125vayantu vadāmaḥ---adṛṣṭasāpekṣatvādadoṣaḥ / nayanaraśmibhirekībhūte 'pi bāhye tejasi yāvāneva tasya bhāgo 'dṛṣṭavaśenopalabdhihetutayopāttaḥ / tāvānevopalabdhaye prabhavati, na sarva iti, na sarvopalambho yugapat bhaumadhruvādisiddhiśca / nanu prāpyakāriṇi nāyane tejasi kācābhrapaṭalatimirāntariteṣu kathamupalabdhiḥ / tairnayanaraśmerapratighātāt / ye126 punaraprāpyakāri cakṣurāhusteṣāṃ vyavahitaviprakṛṣṭārthagrahaṇaṃ durnivāram / sannidhāna iva viprakarṣe 'pi sphuṭataramaṇīyāṃso 'pyarthā gṛhyeran / prāpya grahaṇe tu tejovayavānāmapracuratayā yuktamasphuṭadarśanaṃ davīyasām, kṣodiṣṭhānāmadarśanam / atha kasmādaṇu pārthivādi ākāśakāladigātmānaśca na pratyakṣeṇa gṛhyante / ucyate---mahatvamanekadravyatvaṃ rūpaviśeṣaśca sannirṣa iva pratyakṣahetuḥ / 127anekadravyābhāvātparamāṇoradarśanam / amahattvāddvayaṇukasya / ākāśādīnāṃ tvarūpatvādaddravyadravyatvācceti vetitavyam / tatredaṃ bodhyam---trividhaṃ dravyaṃ saṃyogāddarśanasparśanābhyāṃ gṛhyate / saṃyuktasamavāyācca tadgataguṇānāṃ rūpādīnāṃ karmaṇāñca grahaṇam / saṃyuktasamevatasamavāyācca guṇatva-karmatva-rūpatvādīnām / samavāyāt śabdagrahaṇam / karṇaśaṣkuloparicchinnagaganameva śrotram, tadguṇaśśabda iti tattvāloke nipuṇataramuktam / samavetasamavāyācca śabdatvapratītiḥ / saṃyuktaviśeṣaṇatayābhāvagrahaṇam, aphalavatī śākheti / naiyāyikamatakhaṇḍanam / 128tadayuktam---yadi mahattvānekadravyatavarūpavattvānyeva pratyakṣa 129nimittam, tadā vāyorapratyakṣatā syāt / na ca vācyamiṣyata eveti / sparśanena tadupalambhāt / sparśamātraṃ tenopalambhate, na vāyudravyamiti cet / śītoṣṇānuṣṇāśītasparśeṣūpalabhyamāneṣu pratyabhijñāyamānatvāddravyasya / yadā hi taijasamuṣṇatvaṃ jalagatañca śītatvaṃ vāyoścānuṣṇāśītatvaṃ sparśanena vāyau vāti sati pratīyate, tadā pratyabhijñāyate dravyaṃ tadevedimiti / tena na sparśamātrapratītiḥ / tasmādrūpavattvamiva sparśavattāpi pratyakṣe heturityusaṃkhyānaṃ kartavyam / yacca saṃyuktasamavetatvātkarmaṇāṃ pratyakṣatvamuktam, tadapyayuktam / tasya saṃyogavibhāgalakṣaṇaphalānumeyatvāt130 / etacca pañcikādvaye prapañcitam, atrāpi cānumānaparicchede vakṣyāmaḥ / 131yacca saṃyuktasamavetasamavāyādguṇatvādīnāṃ grahaṇamiṣṭaṃ, tadapi teṣāmabhāvādevāyuktam / samavetasamavāyācca śabdatvagrahaṇamapyevamevānupapannam / saṃyuktaviśeṣaṇatayābhāvagrahaṇamatraiva132 133nirākariṣyāmaḥ / anyacca samavāyaviśeṣaṇatā nāma sannikarṣāntaraṃ kimiti neṣyate / yathā goraśvasya cānyonyābhāvapratītaye saṃyuktaviśeṣaṇatā nāma sannikarṣāntaramāśrīyate134; tathā 135kakārakhakārayorapītaretarābhāvāvagamāya samavetaviśeṣaṇatālakṣaṇaṃ sannikarṣāntaramabhyupagantumucitam / tasmārttividha eva sannikarṣaḥ pratyakṣahetuḥ---saṃyogaḥ, saṃyuktasamavāyaḥ, samavāyaśceti / avyapadeśyamiti kimartham ? indriyārthasannikarṣotpannasya śābdatāśaṅkā136nirākaraṇartham / yadā hi---rūpaṃ rūpamiti 137jānāti rasaṃ rasa iti jānāti tadā śabdasañjalpasambhavāt śābdatāśaṅkā kasyacit syāt / tannirākaraṇāyāvyapadeśyamityuktam / na hīndriyārthasannikarṣaje jñāne śabdasya vyāpṛtirasti, yataśśābdatā syāditi / 138tadidamasaṅgatam / lakṣaṇaṃ hi pratyakṣasya vaktavyam / yena rūpeṇa sajātīyavijātīyebhyo bhedastadeva lakṣaṇam / tatra tāvat śābdādbheda indriyārthasannikarṣajatvenaiva siddhaḥ / śabdasañjalpanānuvaddhisya pratyakṣasya śābdatvāśaṅkā śābdaparīkṣāparvaṇi nirākartumucitā 139anumānaśaṅkeva sarvasya 140śābdasya / avyabhicāripadañcaviparyayanirākaraṇāya yaduktam, tat sarvajñānānāmavyabhicāritvādaviśeṣakamityuktam / vyavasāyātmakatāpi saṃśayanivṛtyarthaṃ na vaktavyā / sthāṇurvā puruṣo veti hi smṛtijñānadvayam; etacca nendriyārthasannikarṣajamiti na tasya pratyakṣatāprasaktiḥ / kiñcāvyabhicāripadenaiva saṃśayasyāpi vyāvṛttiḥ siddhāḥ / tasyāpi yathājñāyamānārthavyabhicā ratvāt / api cāvyabhicāritā vyavasāyātmakatā ca na pratyakṣalakṣaṇam, kintu pramāṇalakṣaṇam / tena sāmānyataḥ pramāṇalakṣaṇaṃ kṛtvā, tadviśeṣasya pratyakṣasya prātisvikaṃ sajātīyavijātīyavyāvṛttisamarthaṃ lakṣaṇaṃ vācyam---'indriyārthasannikarṣotpannaṃ pratyakṣamiti / asminnapi lakṣaṇe 'numānādipramitiḥ svātmani, pramātari ca na 141pratyakṣā syādanindriyajatvāt / dharmakīrtīyasya pratyakṣalakṣaṇasyānuvādaḥ / 142apare punarāhuḥ---'kalpanāpoḍhamabhrāntaṃ pratyakṣamiti / kalpanā---jātyādiyojanā, tayā rahitaṃ yadvijñānaṃ, tatpratyakṣam / tathābhūtameva taimirikādīnāṃ keśoṇḍrakādijñānaṃ pratyakṣaṃ mā prasāṅkṣīdityuktamabhrāntamiti / 143taccaturvidham---indriyajñānam, sarvacittacaittānāṃ svasaṃvedanam, mānasam, yogijñānañceti / yadindriyāṇāmarthena sannikarṣādupajāyate, tadindriyajñānaṃ pañcasu rūpādiṣu pañcavidham / sarvajñānānāṃ svasaṃvedanaṃ vikalpavirahātpratyakṣam / sukhādayastu 144vijñānābhinnahetukatayā na tasmādbhidyanta iti te 'pi svasaṃviditā eva / mānasantvindriyajñānena svavijñeyakṣaṇānantarakṣaṇasahakāriṇā janyate / tasya cendriyajñānagrāhyasyānantara eva kṣaṇo grāhyaḥ / nanu janyajñānasamaye janakasyārthakṣaṇasyātītatvātkathamarthasya145 pratyakṣagrāhyatā / ucyate---etadeva grāhyatavamarthānāṃ yadutpādakatvaṃ svarūpārpakatvañceti / arthākāraṃ pratyakṣaṃ jñānam / anyathā nirākārā saṃvittiḥ kathaṃ rūpādisaṃvittivyavasthāṃ labheta / ata evārthasārūpyaṃ pramāṇam, tasyaiva vyavasthāhetutvāt / arthena sārūpyaṃ vijñānaṃ ghaṭayati nendriyādi, iti na tatpramāṇam / nanvekasyākārasya pratītestasya ca jñāna eva 146avasthitatvātkathamarthasya pratyakṣatā / ucyate---yor'tho jñānasyākāramātmano 'nvayavyatirekāvanukārayati, sa pratyakṣa iti na doṣaḥ / 147kiñca sākāratā jñānasyāśrayaṇīyā / anyathā svapnādiṣvasati bahirarthe kasyākaraḥ prakāśeta / prakāśātmakajñānādbahirbhūtaścākāraḥ kathaṃ prakāśeta, jaḍasya prakāśāyogāt / api cārthasya vitteśca sahopalambho niyataḥ / sa ca bhedādaniyamavyāptādvyāpakaviruddhopalabdhyā148 nivṛtto 'bhede 'vatiṣṭhamāno 'bhedamanumāpayati / 149bhedāvabhāsastu dvicandrādipratītivadanādivāsanānibandhana iti parikalpanīyam / bhūtārthabhāvanāprakarṣaparyantajañca yogijñānam / pramāṇapratītamarthaṃ parokṣamapi bhāvayato yadbhāvanāyāḥ parame prakarṣe satyaparokṣāvabhāsaṃ jñānaṃ jāyate, tatpratyakṣam / spaṣṭapratibhāsatvena nirvikalpakatvāt / na hi vikalpānuviddhasya pratyayasyaspaṣṭārthapratibhāsatāstīti / tannirākaraṇam / 150etadanupapannam / savikalpakavijñānānāṃ151 jātyādiyojanayodīyamānānāmindriyajñānānāṃ pratyakṣatāpākaraṇāt / athocyeta jātiguṇayordravyātpṛthaktvenāgrahaṇādbheda eva nāsti / tena tābhyāmavidyamānābhyāṃ yojayitvā jāyamānaṃ jātiguṇakalpanājñānaṃ na pratyakṣamiti / tadapyasat / 152ekaikadravyavyatirekeṇa dravyāntare grahaṇātpṛthaktvenāgrahaṇasyāsiddheḥ / ekasminnapi dravye dravyāntarādvyāvartamāne anuvartamānayorjātiguṇayorbhedāvagamāditi jātinirṇaye nirṇītam / karmakalpanā tu na pratyakṣamityanumatameva, anumeyatvātkarmaṇaḥ / dravyakalpanā tu viṣāṇī, daṇḍīti ca na pratyakṣatāmativartate, 153indriyavyāpārānuvidhāyitvāt / nāmakalpanāpi devadatto 'yamiti pratyakṣā, indriyavyāpārānuvidhāyitvāt1 tatra yadyapi varṇātmakaṃ nāma smaraṇaniviṣṭam; tena saha vācyavācakabhāvo 'pi smṛtisamārūg eva / tathāpi 154saṃjñī pratyakṣatāṃ na muñcati / na hi saṃjñā, tatsambandho vā tadānīmekavijñāne viśeṣaṇatvena pratibhātaḥ / kintu etau smṛtisamārūgaveva / saṃjñini hi dṛśyamāne prāganubhūtau tau smṛtimārohataḥ / ata evoktam--- saṃjñā hi smaryamāṇāpi pratyakṣatvaṃ na bādhate / saṃjñinaḥ sā taṭasthā hi na rūpācchādanakṣamā // iti ataḥ nāmayojanayā jāyamānaṃ jñānaṃ na pratyakṣamiti 155ye vadanti te 'pyanayaiva diśā nirākṛtāḥ / aindriyake jñāne nāmayojanāyāḥ sambhavāt / api ca jātiguṇayopratyakṣatvamicchato na kiñcitpratyakṣamavakalpate156 / na hi rūpaśūnyā kācidrūpibuddhirasti / jātiguṇau157 ca rūpiṇāṃ rūpe / sarvā hi pratītiḥ evamityupajāyate, prakāraścaivaṃśabdārthaḥ / jātiguṇau cārthānāṃ prakārabhūtau / atastābhyāṃ yojayantyeva sarvā indriyapratītissamutpadyata iti nirviṣayaṃ kalpanāpogpadam / abhrāntapadamapi sarvajñānānāṃ sthūlāvabhāsitvāt grāhyagrāhakasaṃvittibhedayogitvātsaugatānāṃ nirviṣayameva / yacca mānasaṃ nāma pratyakṣamuktaṃ 158taddhārāvāhikavijñānānnātiriktaṃ manyāmahe / syānmatam / 159anuparate indriyavyāpāre indriyajñānam, uparate tvanantarakṣaṇaprabhavaṃ mānasamiti / tadayuktam---indriyavyāpāroparamasyāpyaparokṣārthapratītiphalasambhave satyasiddhatvāt / yaccātītārthaviṣayaṃ mānasamityuktam / tadapyayuktam / vartamānasyākārasya pratīteḥ / na cāyamākāro vittereva;vedyatayā vitteḥ 160pṛthagavabhāsanāt, vittirhi vittitayā, vedyaścākāro vedyatayāvabhāti iti, na tayostadātmakatopapadyate / yaccoktaṃ bhedāvabhāso bhrama iti / tadapi kāraṇābhāvādayuktam / na cārthavittivyavasthaiva bhedahetuḥ, nirākārāṇāmapi vṛttīnāṃ svabhāvata eva viśiṣṭārthasambandhitayā sphuraṇāt / arthasārūpyañca yadvyavasthākāraṇamuktam / tadasiddham / sthūlāvabhāsitvājjñānānām, aṇurūpatvāccārthasya / kiñca yadi 161tatsārūpyaṃ tadutpattisaṃvedyatālattaṇam, tatassamānākārasya samanantarapratyayasyāpi vedyatā syāt / svapnādiṣvapi bāhyasyavārthasyākāraḥ smṛtauprathata iti nayavīthyāṃ sādhitam / yacca jaḍasya prakāśāyogādityabhedakāraṇamuktam / tadapyayuktam / jaḍasyaiva prakāśasambandho ghaṭate / 162tadātmakatā tu neṣyata eva / api ca yadi jñānānatiriktasyaiva prakāśaḥ, tadā grāhyagrāhakavittīnāṃ bhedasya kathaṃ prakāśaḥ / tasyālīkasya 163jñānasvarūpānanupraviṣṭatvāt / yacca sahopalambhaniyamādabhinnatvamākārasya vitteścoktam / tadapyasāram / vitterbhede 'pyarthasya niyamopapatteḥ / yaiva hi saṃvittiḥ, saiva tasyārthasyopalabdhiriti kathamasau tāṃ vinā prakāśeta / yacca svasaṃvedanaṃ sarvavittīnāṃ pratyakṣamuktam / tadanumanyāmahe eva / sukhādīnāṃ yat tadabhinnahetutayā tadabhedātsvasaṃvedanamiṣṭam / tadanupapannam / hetvabhedasyāsiddheḥ / arthasya jñānahetutvāt / jñānasya sukhādinimittatvāt / asannihite 'pyarthe jñānamātrāt svapnādiṣu sukhādyupapatteḥ / yacca yogijñānaṃ pratyakṣamiti matam / tadapyasat / pramāṇaviśeṣo hi pratyakṣam / na ca bhūtārthabhāvanāprakarṣaparyantajasya yogijñānasya pramāṇataiva sambhavati, smṛtirūpatvāt / pramāṇena hi bhūtabharthaṃ paricchidya yā bhāvanā, sā smṛtisantatireva / tatprakarṣajamapi jñānaṃ smṛtiviśeṣa eveti na pramāṇam, na vā pratyakṣamityalamativistareṇa / vṛttikāramatasyānuvādatannirāsau / 164yadapi kecinmanyante "tatsamprayoge puruṣasyendriyāṇāṃ buddhijanma sat pratyakṣam" [1-1-4] iti pratyakṣalakṣaṇam / tadapyavyāpakatvādalakṣaṇam / svātmani liṅgādijāpi pratītiḥ pratyakṣatveneṣyate, sakalapratītīnāñca svarūpaṃ prati pratyakṣatābhimateti, 165kimidamucyate---tatsamprayoga iti / ucyate---ye śuktikārajatādijñānādiṣvapi pratyakṣatāmāhuḥ, te nirākriyante / prameyeṣu hi loke tadeva pratyakṣamityucyate yadviṣayaṃ jñānam, tenaivendriyāṇāṃ samprayoge puruṣasya yad jñānaṃ jāyate / na ca śuktikāsamprayukte cakṣuṣi yadrajatajñānaṃ jāyate tadevaṃvidhatam / tasmānna rajatajñānaṃ pratyakṣam / rajatajñānaṃ hi rajataviṣayam, na ca rajatenendriyaṃ samprayuktam, rajatasya tatrāsannihitatvāt / 166tasmānna rajatajñānaṃ pratyakṣam / kintarhi smaraṇaṃ tat, iti darśayituṃ sūtramidamiti varṇanīyam / gurumatena pratyakṣalakṣaṇam / svābhimatamidānīṃ pratyakṣalakṣaṇamāha--- "sākṣātpratītiḥ pratyakṣami"ti / nanu bhāvanāprakarṣaparyantajā smṛtirapi sākṣātkāravatī pratyakṣaṃ prasajyate / na / pramāṇādhikārāt / anubhūtiḥ pramāṇam, tadviśeṣaśca pratyakṣamiti na 167smṛteḥ pratyakṣatvāpattiḥ / pratyakṣasya 168viṣayamāha---"meyamātṛpramāsu sā" / tatra vibhāgamāha---"meyeṣvindriyayogotthā" dravyajātiguṇeṣvindriyasaṃyogotthā sā-pratyakṣā pratītiḥ meyeṣvindriyasaṃyogena, tatsaṃyuktasamavāyena, samavāyena ca jāyate / kāni punanindriyāṇi ? ghrāṇa-rasana-nayana-tvak-śrāvaṇāni bāhyāni, āntarañca manaḥ / kiṃ punareṣāmastitve, bhede ca pramāṇam ? ucyate---viṣayāvabodhastāvatkādācitko dṛśyate, tasya cātmā samavāyikāraṇam, asamavāyikāraṇena vinā kāryaṃ na jāyate / taccāsamavāyikāraṇaṃ samavāyikāraṇapratyāsannaṃ bhavati / pratyāsattiśca dvidhā dṛṣṭā---kāryasamavāyastatkāraṇasamavāyaśca / agnisaṃyogo hi pākyadravyasamaveto 'samavāyikāraṇabhūtastatraiva gandhādikamārabhate / tanturūpāṇi paṭakāraṇabhūteṣu tantuṣu samavetāni paṭarūpārambhe 'samavāyikāraṇāni / tatra tāvadātmano nityatvāttatkāraṇasamavetamasamavāyikāraṇaṃ na bhavatītyātmasamavetameva guṇāntaramasamavāyikāraṇamāśrayaṇīyam / tatra nityadravyasamavāyino vaiśeṣikaguṇasya dravyāntarasaṃyoga evāsamavāyikāraṇatvenāvadhāritaḥ / pārthivaparamāṇuṣu rūpādayo 'gnisaṃyogamevāsamavāyikāraṇamāśrityotpadyamānāḥ pratītā ityātmano 'pi bodhākhyo dharmo dravyāntarasaṃyogamevāsamavāyikāraṇamāśrayate / tasya ca dravyasyāśrayabhūtadravyāntarasadbhāve pramāṇābhāvādadravyadravyatvaṃ niścīyate1 dvividhaṃ cādravyadravyam--- paramamahadākāśādikam, paramāṇurūpañca / tatrāsya dravyāntarasya paramamahattvopagame saṃyoga evānupapannaḥ / saṃyogakāraṇābhāvāt / yo hi saṃyogaḥ sākṣātpratīyate, so 'nyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajo vā / tena niyatakāraṇatvena saṃyogasyāvagatatvāt, tadabhāve saṃyoga eva nāstīti niścīyate / na ca paramahatoḥ sākṣātsaṃyogo 169bhavati, na vānumātuṃ śakyata iti pāriśeṣyādaṇutvameva tasya 170dravyasyāśrīyate / aṇutve ca tatkarmavaśādeva saṃyogodayo nānupapannaḥ / tatkarmotpattau ca prayatnavadātmanaḥ saṃyoga eva kāraṇam, śarīrakarmavat / prayatnābhāve171 cādṛṣṭavadātmasaṃyogakāraṇatā vāyutiryakpavanavat / taduktam--- 172agnerūrdhvajvalanaṃ vāyostiryakpavanamaṇūnāṃ manasaścādyaṃ karma adṛṣṭakārita, [vai. da. a. 5. ā. 2. 13.] miti1 sukhaduḥkhechādveṣaprayatnānubhave yat, tat dravyāntaraṃ manaśśadbābhidheyaṃ nirapekṣaṃ kāraṇam, sarvasmṛtiṣu173 pūrvagrahaṇajanitasaṃskārodbodhasahakāryanugṛhītamiti 174vivektatavyam / etena 175yadāhuḥ--- ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ / [abhi. dha. ko. sthā.-17] iti, tadapi nirākṛtam / dravyāntarasaṃyogasyaiva nityadravyagatavaiśeṣikaguṇārambhe 'samavāyikāraṇatvena dṛṣṭatvāt / rūpagrahaṇe rūpavadālokasya nimittatvadarśanādrūpavadevendriyaṃ rūpagrahaṇanimittamiti kalpanīyam / tathā---gandhavadeva gandhagrahaṇe nimittam / tathā---sparśavacca sparśagrahaṇe nimittam / rasavacca rasagrahaṇe nimittam / śadbavadeva śadbagrahaṇe nimittam, iti veditavyam / tena gandhavatpārthivaṃ ghrāṇaṃ gandhagrahaṇakāraṇam, rasavaccāmbhasaṃ rasanaṃ rasānubhavanimittam / rūpavacca taijasaṃ cakṣū---rūpadarśanahetuḥ / vāyavīyaṃ sparśavat tvagindriyaṃ176 sparśagrahaṇahetuḥ / śadbaguṇavaccākāśaṃ śrotrendriyaṃ śadbagrahaṇahetuḥ / indriyasambandhāpannasyāpi177cārthasya viṣayāntarāsaktacittasyāpratipatteḥ178 manassaṃyogāpekṣā indriyāṇāmāśrahīyate / tenābhyantarāṇāṃ sukhādīnāṃ grahaṇe sannikarṣadvayaṃ kāraṇam---ātmamanassaṃyogākhyaḥ179 sannikarṣaḥ, sukhādimanassannikarṣaśca saṃyuktasamavāyalakṣaṇaḥ / bāhyarūpādigrahaṇe ca sannikarṣacatuṣṭyaṃ kāraṇam---ātmamanassannikarṣaḥ, mana indriyasannikarṣaḥ, dravyendriyasannikarṣaḥ rūpendriyasannikarṣaśca / 180prameyavibhāgamāha-"dravyajātiguṇeṣu sā" iti / sā-indriyasaṃyogotthā pratītiḥ dravyajātiguṇeṣu bhavati / sparśavanmahattvayuktaṃ dravyaṃ pārthivam, āpyam, taijasam, vāyavīyañca, caturvidhamaindriyakam / tathāvidhadravyodayakāraṇam, tatra pramāṇañca jātinirṇaye nirṇotam / jātisadbhāvo 'pi jātinirṇaya evoktaḥ / 181guṇastu---rūparasagandhasparśāḥ saṃkhyāparimāṇapṛthaktvāni saṃyogavibhāgau paratvāparatve buddhisukhaduḥkhecchāprayatnāśca pratyakṣagrāhyāḥ / kvaciddravyāgrahaṇe 'pi rūpādīnāṃ grahaṇam, rūpādyagrahaṇe 'pi dravyasyeti, nāsti dravyaguṇayorgrahaṇaṃ prati niyamaḥ / dvividhā ceyaṃ 182dravyādipratītiḥ / "savikalpāvikalpā ca pratyakṣā buddhiriṣyate" / iti / 183vibhajati--- "ādyā viśiṣṭaviṣayā svarūpaviṣayetarā" / iti / prathamaṃ hi svarūpamātragrahaṇaṃ dravyajātiguṇeṣūpapadyate184 / tacca svānubhavasiddham / samāhitamanasko hi viṣayāntarānusandhānaśūnya indriyasaṃyuktaṃ vastu sākṣādupalabhata iti svasaṃvidevātra pramāṇam / nirvikalpakanirūpaṇam / tasya na svalakṣaṇamātraṃ viṣayaḥ / jātyādyakārāvabhāsasya185 spaṣṭattvāt / nāpi sāmānyamātraṃ186 viṣayaḥ / bhedagrahaṇasya pratītisiddhatvāt / 187"labdharūpe kvacit kiñcid [bra. si.] ityādi" yaducyate, taditaretarābhāvaviṣayam, na tu vastubhedaviṣayam / 188vastubhedapratītyuttarakālaṃ hi parasparābhāvo 'vasīyate / ghaṭaṃ ghaṭākāratayā, paṭañca paṭākāratayā viditvāyaṃ sa na bhavatīti 189tayoritaretarābhāvaṃ pratipadyate / ghaṭādivijñānañca190 vastvantaragrahaṇānapekṣamityapratīte 'pi191 vastvantare, tadgraho nānupapannaḥ / tasmātsāmānyaviśeṣau dve vastunī pratipadyamānaṃ pratyakṣaṃ prathamamupapadyate192 / kintu vastvantarānusandhānaśūnyatayā sāmānyaviśeṣatayā na pratīyate / anugataṃ hi sāmānyamucyate, vyāvṛttiśca viśeṣaḥ / na ca vastvantarānusandhānamantareṇānugativyāvṛttī pratyetuṃ śakyate / apratipadyamāno 'pi ca te, śaknotyeva svarūpaṃ tayoḥ pratipattumiti, nirvikalpakamasāmānyaviśeṣaviṣayam / savikalpakanirūpaṇam / savikalpakantu tatpṛṣṭhabhāvi ta eva vastunī sāmānyaviśeṣātmanā pratipadyate / nanu vastvantarānusandhāne nendriyaṃ samartham / indriyasāmarthyasamutthañca pratyakṣamiti, kathaṃ sāmānyaviśeṣātmakaṃ pratyakṣasya viṣayaḥ / ucyate---bhavedetadevaṃ yadīndriyāṇyeva cetanānisyuḥ; jñānāni vā / ātmā tvekaḥ sarvānubhavitavyānubhavitā saṃskāravaśena vastvantaramanusandhadindriyeṇa192 sāmānyaviśeṣātmanā vastu śaknotyeva pratyetum / tathā nirvikalpakena sāmānyaviśeṣau dve vastunī pratipadyamānenāpi tayorbhedo gṛhītuṃ na śakyate / na hi vastubhedamātreṇa bhedabuddhiḥ193, kintu dharmāntaragraho 'pi194 bhedabuddhau sahakārī / tenānugativyāvṛttī dharmāntarabhūte 'gṛhṇataḥ satyapi sāmānyaviśeṣayorbhede bhedabuddhirnāsīt, uttarakāle ca vastvantarānusandhānena te pratipadya bhinnatvamavasīyate / bhede sati viśeṣaṇaviśeṣyabhāvāvasāya iti, na nirvikalpakadaśāyāṃ viśiṣṭabuddhiḥ / 195savikalpakadaśāyāntu viśeṣaṇaviśeṣyabhāvamavagacchati / guṇapratītāvapi nirvikalpakaṃ na viśiṣṭatayā dravyamavacchinatti, dravyaguṇayorbhedānavagamāt / anvayavyatirekābhyāṃ hi guṇajātyordravyādbhedo 'vagamyate196 / na ca nirvikalpake 'nvayavyatirekādyanusandhānamastīti, tena na 197bhedagrahaḥ, agṛhītabhedañca tat na viśiṣṭatāṃ grahītumīṣṭe iti savikalpaka eva viśiṣṭapratyayaḥ / nāmakalpanāyāmapi śadbavācyatāyāḥ smaryamāṇāyā eva 199viśeṣaṇatvam / karmakalpanāpyevameva vyākhyeyā / 200pratyayāntaropasthāpite 'pi viśeṣaṇe viśiṣṭapratyayo bhavatyeva / ātmanaḥ pramātṛtvānnirvikalpakapṛṣṭhabhāvinaśca savikalpakasya gṛhītagrāhitve 'pi dhārāvāhikanyāyena 201pramāṇatvaṃ veditavyam / viśeṣyaviśeṣaṇabhāvātirekeṇāgṛhītagrāhakatāpi sambhavatyeva savikalpakasya / asya ca bāhyavastuviṣayatvaṃ jātinirṇaye nirṇotam / na cedamanindriyajaṃ jñānam, indriyādhīnapravṛttitvāt / aparokṣārthāvabhāso hyayaṃ savikalpakapratyayaḥ / sa tādṛśo nendriyavyāpāramantareṇāsti / tripuṭyā nirūpaṇam / samprati mātari mitau ca pratyakṣaṃ vyākhyātumāha--- "sarvavijñānahetūtthā mitau mātari ca pramā / sākṣā202tkartṛtvasāmānyātpratya203kṣatvena sammatā" // iti / 204yā kācidgrahaṇasmaraṇarūpār'thapratītiḥ, tatra sākṣādātmā bhāti / na hyarthāvabhāsinyātmanyanavabhāsamāne viṣayā bhāsante / sarvā hi pratītirevamupajāyate 'hamidaṃ jānāmīti, na punarjānātītyevaṃ kācidbuddhirasti / tadā205 ca svaparasaṃvedyayoranatiśaya saṅgassayāt / na ca 206pratyayāntaraviṣayatvena niyamaḥ sambhavati / ekapratītiviṣayatve yukta eva sahopalambhaniyamaḥ / 207tasmātsarvaireva jñānahetubhirātmani sākṣātkāravatī dhīrupadyate / viṣayāpekṣayā pramāṇāntaratvanirūpaṇam / nanvevaṃ tarhi sarva pratyakṣaṃ prasaktam ? yadi mātrabhiprāyam / iṣṭameva / prameyābhiprāyamiti cet / na / sarvatra prameyasyāparokṣatvaniyamābhāvāt / smṛtiṣvanumānādiṣu208 ca na prameyamaparokṣam / tena 209prameyāpekṣayaiva pramāṇāntaratvavyapadeśa iti mantavyam / sarvāśca pratītayaḥ svayaṃ pratyakṣāḥ prakāśante / tena tāsāṃ svātmani yuktameva pratyakṣatvam, pramāṇatvañca / jñānasya svaprakāśatvanirūpaṇam / meya-mātṛ-pramāṇānāṃ 210pratītau viśeṣaḥ kaḥ ? ucyate--- meye mātari ca vyatiriktā pratītiḥ sākṣātkāravatī, mitau tvavyatiriktā / idamahaṃ gṛhṇāmīti vā, idamahaṃ smarāmīti vā tritayamevāvabhāsate / 211meyamātravabhāsarūpā saṃvidekā / na tu 212tasyāṃ saṃvidantaraṃ cakāsti / na ca sā nāvabhāti ? 213tadanavabhāse sarvānavabhāsaprasaṅgāt / kiñcāprakāśasvabhāvāni meyāni, mātā ca prakāśamapekṣantām / prakāśastu prakāśātmakatvānnānya214mapekṣate / jāgrato hi meyāni mātā ca prakāśante / suṣuptasya tadā na tat dvayamapi prakāśate / na ca tadānīṃ tad dvayamapi nāstyeva, prabodhe pratyabhijñānāt / tatra prakāśātmakatve tu suṣuptidaśāyamāpi tat dvayaṃ prakāśeta / tasmādaprakāśātmakaṃ tat dvayamapyaṅgīkriyate / prakāśasya tvaprakāśamānasya sattaiva nābhyupeyate / tasmātsvayaṃprakāśasamaya215 eva meyamātṛprakāśaḥ / kiñca svata eva yadupapadyate, na tatra parāpekṣā yuktā / meyānāṃ mātuśca svayaṃ prakāśo na nopapadyata iti, yuktā tayoḥ parāpekṣā / mitau ca kācidanu papattirnāstīti svayamprakāśaiva mitiḥ / sautrānitakamatena pūrvapakṣaḥ / tatrāhuḥ--- 216svayamprakāśā cenmitirabhyupeyate, tadā nirākārasya prakāśāyogādavaśyamākāro 'bhyupagamanīyaḥ / 217ekaścāyamākāro 'vabhāsate, tena prakāśa eva tadākāra iti yuktam / kiñca nirākāratve prakāśasya pratikarmavyavasthā nopapadyate, na hi tasya sarvārtheṣu kaścidviśeṣaḥ / arthākāratve tu yasyākāro 'sau, tasyeti ghaṭate prativiṣayavyavasthā / tadāhuḥ---"na hi 218saṃvittisattayaiva tadvedanā219 yuktā, tasyāḥ sarvatrāviśeṣādaviśeṣaprasaṅgāt, tāntu sārūpyamāviśat tatsarūpayad ghaṭayet" iti / ata arthasārūpyameva pramāṇamiti yuktam / vyavasthāpakatayā hi pramāṇānāṃ pramāṇatvam / arthasārūpyañca vyavasthāhetuḥ, na cakṣurādikam, tasyānekārthasādhāraṇatvāt / kiñca vittisaṃvedyayoḥ sahopalambho niyata upalabhyate, na kadācidapi vittimantareṇa vedyasyopalabdhiḥ, nāpi vittervedyarahitāyāḥ / ye ca 220parasparaṃ vyatibhinnāvabhāsā bhāvāḥ, teṣāṃ na sahopalambhaniyamaḥ / na ghaṭasya paṭasya niyamena mahopalambhaḥ, tena bhedādaniyamavyāptāt niyamo vyāvartamāno 'bheda evāvatiṣṭhamāno 'bhedaṃ sādhayati / taduktam--- "sahopalambhaniyamādabhedo nīlataddhiyor / [pramāṇa. vā.] iti" etenaivanyāyenāhamityākārakasyālayavijñānasya221 vitteścābhedassamarthanīyaḥ / 222kathaṃ tarhi 223grāhyagrāhakākārabuddhayaḥ parasparaṃ bhinnāḥ pratibhāsanta iti / tadāhuḥ--- "224bhedaśca bhrāntivijñānairdṛśyetendāvivādvaye / " pra. vā. pari. 3 ślo. 389 / iti tathāparamuktam--- "225paricchedo 'ntaranyo 'yaṃ226 bhāgo bahiravasthitaḥ / jñānasyābhedino bhinnapratibhāso hyupaplavaḥ // " pra.vā.pari. 2.ślo. 212 / iti / bhedabhrāntau cānādibhedavāsanaiva nimittam / etadvicāraṇīyam---yeyamākāraviśeṣayoginī pratītiḥ, sā kiṃ 227bāhyādarthādupajāyate, kiṃ vā samanantarapratyayāditi / taduktam--- 228yadi buddhistadākārā sāstyākāraviśeṣiṇī229 / sā bāhyādanyato veti vicāramidamarhati // pra. vā. pari. 3. ślo.334 / iti / tatra sautrāntikā manyante---samanantarapratyayamātrādākāraviśeṣa iti na ghaṭate, deśakālapratiniyamāyogāt / ghaṭajñānānantaramapi paṭajñānaṃ jāyate / 230yatra ca yadā bahirdeśe ghaṭo 'sti, tatra yadi ghaṭajñānamātrameva paṭajñānotpattau hetuḥ, tarhi yadā yatra paṭo nāsti, tatra tadāpi paṭajñānaṃ syāt / na caivamasti / ato 'sti samanantarapratyayādapyadhikor'tho jñānākāro 'pattihetuḥ / kiñca yathā marīcikājalajñāne jalārthinaḥ pravṛttasyārthakriyā na sambhavati, tathā samyagjalajñāne 'pi231 na syāt / na hyarthaśūnyatvāviśeṣe samyagjalajñānamidam, idaṃ neti vibhāgo 'vakalpate232 tasmādbāhyor'thopyaṅgīkartumucitaḥ233 / vijñānavādimatena sautrāntikamatasya nirāsaḥ / tadapare234 bhrāntamiti manyante / tathā hi---na tāvatkvacidarthasyākāravi235 - śeṣādhāyakatvaṃ sākṣādavagatam, kalpanīyantu tat / tacca dṛṣṭe samanantarapratyaya eva varaṃ kalpyam / kāryabhūtajñānānāṃ vailakṣaṇye samanantarapratyayavailakṣaṇyaṃ heturastu / tena kiñcideva jñānaṅkasyacideva kutracideva kadācideva heturiti pratiniyamasiddhiḥ / 236vijñānavādī cārthakriyāmapi jñānarūpāmeva manyate / tena kiñcideva jalajñānamarthakriyājananasamarthaṃ, 237kiñcicca na ityapi pratiniyamasiddhiḥ / avaśyañcārthamantareṇa viśiṣṭākārajñānotpattau samanantarapratyayasya sāmarthyamāstheyam / anyathā svapnādiṣvākārapratibhāsapratiniyamo na syāt / na ca deśāntarakālāntaravartināmeva tatra sāmarthyam, avidyamānasya sāmarthyāyogāt / 238athānubhavajanitasaṃskārāttatrākārapratibhāsaniyama iti cet, astu tāvadevam / yo 'sāvanubhavaḥ, so 'pi tarhyatrānubhavāntarajanitasaṃskārādevāstvityanayā diśā kimarthābhyupagamena / 239saṃskāro 'pi ca saṃskārāditi, anubhavapūrvakameva vijñānaṃ kāryakāraṇabhāvena pravartate, tenārthānubhavākārāt jñānāt yadaparaṃ vijñānaṃ jāyate, tat viśiṣṭasvabhāvam, tato 'pi yadaparam, tadapi vijñānaṃ viśiṣṭasvabhāvameveti, vijñānasvabhāvaviśeṣa eva bhāvanā, vāsanā, saṃskāra ityādibhaśśabdairvyapadiśyate / arthakriyāsamvādayogyañca jñānaṃ pramāṇam, itaracca neti pramāṇāpramāṇabhedopyupapannaḥ / tasmādvijñānānyākāraviśeṣayogīni hetuphalabhāvenānādisantānavāhīni santu; tadatirekī na kaścidartho nāmeti / vijñānavādimatanirākaraṇam / atrocyate---yattāvaduktaṃ jñānasya sākāratvasiddhaye nārthasārūpyamantareṇa pratikarmavyavasthāsiddhiriti / tadayuktam; na hi 240kasyacidapyarthasya svarūpamanubhūtaṃ sākāravijñānavādinā / jñānākāraparyavasitavṛttitvātsarvajñānānām / yasya ca svarūpameva nāvasitaṃ, na tena saha kasyacitsārūpyaparikalpanam / na cāpi jñānākārodayavaśenārtho vyavasthāpyamānaḥ sarūpatayā parikalpayituṃ śakyate / asarūpādapi 241kāryagatākāropapatteḥ / lākṣaraktabījāṅkurāvasthāyā viśeṣānavagamepi raktakāryasyotpattirdṛśyate / na hi yadākāraṃ jñānamutpadyate, tadākāra evārthojñānasyotpattau nimittamityatra 242kiñcitpramāṇaṃ prakramate / api ca sthūlākāraṃ jñānamutpadyate, 243paramāṇvākāraścārthaḥ / sādhāraṇākārā buddhiḥ, 244asādhāraṇākāraścārthaḥ iti, sārūpyaṃ245 kiṃ bhavati ? kiñca sārūpyamātreṇa vedyatve 246vedyavedakabhāvavyavasthā nopapadyate / ekārthaviṣayāṇāṃ santatyantaravijñānānāṃ vedyavedakatvānupapatteḥ / athotpādakam 247svarūpārpakañca vedyam, tathāpi dhārāvāhikajñānaṃ pūrvaṃ pūrvaṃ uttarasya uttarasya vedyaṃ syāt / athākāraviśeṣādhāyakaṃ vedyam; evamapi pūrvapūrvavijñānamātraṃ vedyamāpadyate / pūrvaṃ pūrvaṃ hi vijñānamākāraviśeṣodayakāraṇamityuktam / api ca nirākāratve saṃvidā pratikarmavyavasthā nānupapannā / arthapratibaddhavyavahāraviśeṣapravṛttyanuguṇo hi puruṣasya dharmaviśeṣaḥ---saṃvedanam, tacca svayamprakāśam / yat arthapratibaddhavyavahārānuguṇatayā prakāśate, tat tadarthasaṃvedanamiti vyavasthāpyate / sahopalambhaniyamaśca bhede 'pyupapadyate / yaiva hi nīladhīḥ, saiva nīlasyopalambhaḥ / 248kathaṃ nīlopalambhamantareṇa nīlamupalabhyate / kiñcānenedamapyaniṣṭamāpadyate / upalambhamantareṇāpyupalabhyeteti / sarvasyaiva hi vastuno na upalambhamantareṇopalambha iṣyate / na hyupalambhata evopalambhaḥ / 250kiñcopalambhopalabhyayormedo 'sahopalambhaniyamavyāpta iti, niyamastato nivartamāno 'bhede evāvatiṣṭhamānastena vyāptastaṃ gamayet / upalabhyopalambhayostu bhede 'pi niyama upapadyate / upalabhyamantare251ṇopalambhāsambhavāt / tena tayorbhede 'pi sahopalambhaniyamo dṛṣṭo nābhedaṃ sādhayituṃ252kṣamaḥ / kiñca---vittivedyayorbhedenāpi sahopalambhaniyamo 'stīti, tasyāpi vittirūpatvāpattervitterekatvaṃ hīyate, tataśca bheda eva sahopalambhaniyama 253ityupapadyate / kiñca yo 'pi vittervedyasyābhedamāha, so 'pi tāvadvedyapratibhāsaṃ 254nāvajānīte / tathā sati kathamanumānamutpadyate255 / na hi pratitiviparyayeṇānumānasyātmalābho 'sti / yadapi jvālādiṣvabhedānumānam, tadapi na pratītiṃ 256svārthātpracyāvayati, kintu saiveyaṃ jvāleti grahaṇasmaraṇarūpe dve pratītī vyavasthitaviṣaye darśayati / iha tu bhedapratītiḥ pratyetavyādeva vyāvartanīyeti, na tadvirodhenānumānamutpadyate / "bhedaśca257 bhrāntivijñānairdṛśyetendāvivādvaye" / iti cānupapannam / na hi tatra bhedo dṛśyate, kintvekasminneva candramasi netravṛttibhedena dve pratītī jāyete / tayorindriyavṛttibhedādabhinne 'pi candramasyarthadvayaviṣayaṃ258 vyavahāraṃ vimūgaḥ pravartayantīti, tatra tatroktam / yaccedamuktam---svayamprakāśāyāḥ saṃvido 'bhyupagatāyā nīlādyākāro 'stīti / tadapyayuktam / saṃvidabhinnatayāvabhāsamānasyākārasya 259saṃvidrūpatvānupapatteḥ / nirākārā saṃvitkathaṃ prakāśeteti cet / nirākāreti kimuktam ? niḥsvabhāveti cet / 260tadasat, saṃvidaḥ saṃvitsvabhāvatvābhyupagamāt / atha nīlādyākāreti cet / keyaṃ rājājñā nīlādyākāreṇaiva prakāśitavyam, nānyeneti / prakāśe tu sati 261yad yathābhūtaṃ pratīyate, tat, tathābhūtamityabhyupagamo yuktaḥ / yaccoktaṃ---svapne jñānasyākāro 'vabhāsata262 iti / tadapyayuktam / tatrāpi 263bahiravabhāsitvātsaṃvidaḥ / na ca sā bahirviṣayā na bhavati / tasyāḥ 264pūrvānubhavāhitasaṃskārodbodhavaśena pūrvānubhūtavastuviṣayatvāt / kathaṃ tarhi pūrvānubhūtatvaṃ nānusandhīyate, 265kathaṃ vānubhūyamānatvādhyavasānamiti / ucyate / saṃskārodbodhanimitteyaṃ smṛtiriṣyate / saṃskārodbodhaścādṛṣṭanibandhanaḥ / tasya sukhaduḥkhahetutvāt / svapne 'pi sukhaduḥkhānubhavāt / tena 266tāvatyevāṃśe tadadṛṣṭaṃ saṃskāramudbodhayati, yāvatyeva sukhaṃ duḥkhaṃ vopapadyate / na cānubhūtāṃśasmaraṇe sukhaduḥkhodaya iti, na ca tatra saṃskārodbodhaḥ, nāpi smṛtiḥ / ata eva ca gṛhītāṃśānavadhāraṇe 'nubhavamātramevāśiṣyata267 ityanubhavādhyavasāyo 'pi samarthitaḥ / yatpunarāhuḥ---jaḍasya prakāśāyogātprakāśātmaka evākāra iti / tadapi na caturasram / jaḍa iti kimuktam ? aprakāśātmaka iti cet, na aprakāśātmakasyaiva prakāśādvyatiriktasya eṣa kāśa iti prakāśādeva siddham / kiñca citrapaṭajñāne268 nānābhūtānāmākārāṇāmekaprakāśātmakatvavirodhādasadbhūtatvamevābhyupagatam / catrāvabhāseṣvarthe ṣu yadyekatvaṃ na yujyate / savaiva tāvatkathaṃ buddhirekā catrāvabhāsinī // [pra. vā. dvi. pa. ślo. 208] iti 'codayitvā,' uktam--- 269idaṃ vastu balāyātaṃ yadvadanti vipaścitaḥ / yathā yathār'thāścintyante vivicyante tathā tathā // [pra. vā. dvi. pa. ślo. 205] iti / yathā yathā'kārā vicāryante, tathā tathāghaṭamānā vivicyante---śūnyā bhavanti--asadbhūtā bhavanti ityarthaḥ / pavañca te tāvadākārā asadbhūtāḥ prakāśātmāno na bhavantīti, kathaṃ prakāśante / tathā grāhyagrāhakasaṃvittīnāṃ bhedo 'tyantāsadbhūtaḥ prakāśānanupraveśī kathaṃ prakāśeta ? tathā 270prameyavimarśotthāstu bāhyārthāpahnavaprakārā jātinirṇaya eva prāyaśo vikalpya nirākṛtā iti, te neha prastūyante / ye punarjāgratpratyayānāṃ svapnapratyayadṛṣṭāntena pratyayatvādityanena hetunā bāhyārthaśūnyatvaṃ pratipādayanti, teṣāṃ bāhyaviṣayasakalapratītiviruddhaḥ pakṣaḥ / 271dṛṣṭāntīkṛtasyāpi svapnādipratyayasya bāhyagrāhyasamarthanena hetorviruddhatvaṃ doṣaḥ, dṛṣṭāntasya sādhyavikalatvañcodbhāvanīyam / tasmātsvayamprakāśatve 'pi saṃvido na bāhyagrāhyāpanhava iti sthitam / saṃvidaḥ svayamprakāśatve śaṅkānirāsau / 271ye tvāhuḥ--- 273aṅgulyagaṃ yathātmānaṃ nātmanā spraṣṭumarhati / svāṃśena jñānamapyevaṃ nātmanā jātumarhati // [bṛ.ṭī] iti / tatra yadi karmakartṛtvānupapattirucyate, tato na kiñcidavahīyate / na hi vayaṃ karmakartṛbhāvamabhyupemaḥ / athārthaprakāśarūpāyāḥ svayamprakāśatā vinivāryate, tataḥ pratītivirodhaḥ / kiñca pratītibalena 274yairekasyātmanaḥ kartṛkarmabhāvo 'bhyupagamyate, kathamiva te saṃvido 'pahnuvīran / api ca jñānamanumeyamiṣyate / tadanumāne nārthasattāmātraṃ liṅgam, tasya tadavinābhāvaniyamābhāvāt / athārthajñānamityucyate, tadapi notpattimātreṇa liṅgam / anavabhāsamāne utpannānutpannayoraviśeṣāt / na hyanavabhāsamānaṃ liṅgaṃ liṅginamanumāpayati / na cārthajñānasya jñānantarādhīnamavabhāsanam / na ca jñānāntarādavagamaḥ / jñānāntaradavagamena avagame cānavasthāprasaṅgāt / tasmādarthajñānaṃ svayamprakāśamevābhyupetavyam / 275 etena ye sukhādivanmānasapratyakṣaṃ jñānāntarameva jñānasadbhāve pramāṇamāhuḥ, te 'pi nirākṛtāḥ / svayamprakāśatvenāpyupapattau parādhīnatvakalpanānupapannetyuktameva / kintarhyanumīyate? jñānam / nanu na tat saṃvidaḥ svayamprakāśāyā bhinnamupalabhyate / satyam, ata evānumīyate / nanu kiṃ taditi na 276vidmaḥ / 277saṃvidutpattikāraṇamātmamanaḥsannikarṣākhyaṃ tadityavagamya parituṣyatāmāyuṣmatā / pramāṇulabhāvaṃ 278vivṛṇoti--- "mānatve saṃvido bāhyaṃ hānādānādikaṃ phalam / jñānasya tu phalaṃ saiva vyavahāropayoginī" // iti / yadā pramitiḥ pramāṇamiti bhāvasādhanamāśrīyate, tadā saṃvideva 279pramāṇam / tasyāśca vyavahārānuguṇasvabhāvatvāddhānopādānopekṣāḥ phalam / pramīyate 'neneti karaṇasādhane pramāṇaśabde ātmamanaḥsannikarṣādyātmano jñānasya pramāṇatve tadbalabhāvinī saṃvideva bāhyavyavahāropayoginīsatī phalam / 280"āpekṣikañca karaṇaṃ mana indriyameva vā / tadarthasannikarṣo vā mānañcetpūrvakaṃ phalam" // iti / yadā tu sādhakatamasya karaṇatvāttamapaścātiśayārthakatvādatiśayasya bāhyāpekṣatvādālokādyapekṣamindriyameva pramāṇam, tasya viṣayasannikarṣaḥ, tasya vā manaḥsannikarṣaḥ pramāṇam, tadāpi saṃvideva phalam, tadarthapravṛttatvāt sādhanānām / 281ye punaḥ pramāṇādabhinnaṃ phalamāhuḥ, te 'pi vādinaḥ kāryakāraṇyoraikyābhāvādevopekṣaṇīyāḥ / iti mahāmahopādhyāyaśrīśālikanāthamiśraviracitāyāṃ prakaraṇapañcikāyāṃ prakāṇapārāyaṇo prathamaḥ pratyakṣaparicchedaḥ samāptaḥ / 677 vimalāñjanaṃ nāma saptamaṃ prakaraṇam / prakaraṇārthapratijñā / 678apauruṣeye sambandhe siddhe śabdārthayordvayoḥ / prāmāṇyaṃ vedavākyānāmiti sa pratipādyate // 1 // iti / yadi pauruṣeya eva śabdānāmarthaissaha sambandho bhavet, tadā pramāṇāntaragocareṣvevār'theṣu puruṣāṇāṃ saṅketakaraṇaśakteḥ, 679apūrvakāryātmani ca vedārthe 680pramāṇāntarāṇāmavakāśābhāvena tatra saṅketābhāvāt, asaṅketite 681cāvācakatvābhyupagamāt682 durlabhameva vedavākyānāṃ prāmāṇyamāpadyate683 iti, arthavānevāyamapauruṣeyaśabdārthasambandhapratipādanayatnaḥ / vaiśaṣikamatena pūrvaḥ pakṣaḥ / 684tatra śabdārthasambandhaṃ poruṣeyaṃ pracakṣate / jagadīśvaranirmāṇāṃ vadanto vedavādinaḥ // 2 // iti / anādau hi vṛddhavyavahāraparamparāyāṃ satyāṃ 685vṛddhavyavahārasiddho vācyavācakabhāvaśśabdārthayorapauruṣeyaḥ prasidhyet / tathāhi---vṛddhānāṃ svārthena 686vyavaharamāṇānāṃ vākyamupaśṛṇvanto bālāśśabdaśravaṇasamanantarabhāvinā ceṣṭāviśeṣeṇaviśiṣṭārthaviṣayāṃ 687manīṣāmākalayanto688vācakatāṃ śabdasyādhyavasyanti, te 'pi vṛddhā yadā bālā āsan, tadā te 'pyanayaiva diśā vyutpadyante sma / yebhyaśca vṛddhebhyaste vyutpattimalabhanta, te 'pyanayaiva diśā vyutpattimalabhanta, te 'pyanyebhyo vṛddhebhya iti, vināpi saṅketayitāraṃ puruṣam, upapadyata eva śabdārthayoranādivṛ689ddhavyavahārasiddhassambandhaḥ690 / vṛddhavyavahārasyānāditvākṣepaḥ / no khalvanāditaiva 691vṛddhavyavahāraparamparāyā upapattimatī / tathā hi--- vidāṅkurvantu bhavantastanubhuvanādikaṃ sarvaṃ sāvayavamavasīyate / yacca nāma sāvayavaṃ, tadavayavavyatiṣaṅgasamāsāditātmalābham692 / paśyāmo vayaṃ tantuvyatiṣaṅgasamāsāditātmalābhaṃ paṭam, kaṭañca vīṇāsaṃyogasampāditasattākaṃ sāvayavam / eṣā dik antyāvayavibhyo 'vatarantī ādvyaṇukamavatiṣṭhate / paramāṇvośca parasparasaṃyogo niyato 'nyatarakarmajaḥ, ubhayakarmajo vābhyupagamanīyaḥ / karma ca paramāṇuṣvadṛṣṭavatkṣetrajñasaṃyogāt pratijñāyate / taduktaṃ"aṇumanasoścā'dyaṃ karmetyadṛṣṭakāritam" vai. da. a. 5. ā. 2. sū. 13 iti / anyasya kāraṇasyābhāvāt / na cādṛṣṭamalabdhasvavṛtti kāryāya paryāptam, acetanatvāt vāsīvat / na ca cetanānadhiṣṭhitamacetanaṃ vṛttimupalabhate / na khalvanadhiṣṭhitā vāsī vardhakinā vardhanāya pravartate / tadevamadṛṣṭaṃ kṣetrāsamavāyi cetanādhiṣṭhitaṃ kāryāya 694paryāptamiti darśanabalenāvaśyamabhyupagamanīyama695 / na cedamiha cintanīyam---ya eva kṣetrajñāḥ, ta eva teṣāmadṛṣṭānāmadhiṣṭhātāro696 bhaveyuriti, teṣāmajñatvāt / na hi te svasamavāyinī api dharmādharmalakṣaṇe 'dṛṣṭe svarūpataḥ, kāryato vā veditumīśate / ya eva ca yat svarūpataḥ, kāryato vā veditumīṣṭe, sa eva tasyādhiṣṭhātā / yathā---takṣā vāsyāḥ / tasmādanyaḥ kṣetrajñebhyassakalakṣetrajñasamavāyidharmādharmalakṣaṇādṛṣṭasākṣātkaraṇagocarācintanīyaśaktivibhavaḥ ko 'pi cetanātiśayo 'dhiṣṭhātā 697nityapratiṣṭhitassvatantro 'bhyupagantavyaḥ / na cedaṃ vācyaṃ kena pramāṇena tasya kṣetrajñeṣvasambhāvinī dharmādharmasākṣātkaraṇaśaktiravagamyata iti / yata eva pramāṇāt tasya sadbhāvo 'vagamyate, tata eva tasya jñānaśaktirapyavagamyata iti, antarbhāvitajñānaśaktirevāsau sāmānyatodṛṣṭānumānasya gocaraḥ / ata eva kathamasāvadhiṣṭhāsyatītyasyāpi paryanuyogasyānavakāśaḥ / kiṃ tasyādhiṣṭhāne prayojanamiti yo 'yamapi paryanuyogaḥ, sa cetanātiśayānumānāṅgīkaraṇena parākṛtaḥ / kṣetrajño hi cetanassvaprayojanamuddiśya pravartate / sa ca kṣetrajñavilakṣaṇo 'napekṣitaprayojana eva svatantraḥ pravartate / ata eva svātantryāt 698kadācit tasya pravṛttirupapattimatī / svātantryamapi tasya sattānumānasamadhigamyameveti, na 699pṛthakpramāṇasavyapekṣam / atassiddhaṃ tatprabhavasya tanubhuvanāderādimattvamutpattimattvañca, tathā'dimattayā vināśitvam / kṛtakā hi bhāvā dhruvabhāvivināśāḥ, tathā dṛṣṭacarā ghaṭādaya iti, nānāditvaṃ vṛddhavyavahāraparamparāyāḥ / tena 700puruṣasaṅketādeva 701śabdasyār'thapratipattihetutvamāstheyam / saṅketanibandhanaṃ vācakatvamitiśaṅkā / api ca 702devadattādipadeṣvavivādā tāvatpuruṣasaṅketanibandhanā vācakatā / taddarśanādgavādiśabdanāmapi tathāvidhatmevānumātumucitam / ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate / ayameva hi sāmānyatodṛṣṭasya viṣayo---yadanyatra dṛṣṭam, anyatrānumīyate / devadattādipadeṣu svābhāvikaṃ svārthabodhakatbamityapi na samīcīnam, pramāṇābhāvāt, 703puruṣasaṅketānapekṣatvaprasaṅgācca / na ca niyame saṅketasya vyāpāraḥ, prāksaṅketādaniyatārthapratyayodayaprasaṅgāt / kleśamātraphalamidamucyate---gavādiṣvapiniyatārthapratipattiḥ puruṣasaṅketāyattaiva, svābhāvikī tu 704svārthapratipādanaśaktirupayoginyeva viśiṣṭārthapratipattāvityalamamunā pratipannārthavighātinā vādenātinirbandhena / kiñca yathoditapramāṇabalasiddhe bhagavati sakalajagannirmāṇaikapravīṇe dharmādharmayossākṣātkartari705 tatkartṛkatvenāpi706 sidhyati vedānāmapūrver'the prāmāṇyamiti, mīmāṃsakānāṃ vidveṣamātranibandhano 'yaṃ pauruṣeyatvapakṣapratikṣepaḥ, mantrārthavādānāñca bhūyasāmamumarthamajjasā vadatāmanyathā varṇanamiti / siddhāntaḥ / 707autpattikastu sambandhaśśabdasyār'thena 708sammataḥ / vṛddhasaṃvyavahārasya pravāhānāditā yataḥ // 3 // iti // vedārthavidāmagragaṇyasya bhagavatassakalanayanidherjaiminerapauruṣeyaśśabdasyār'thena sambandho 'bhimataḥ / sa hi mene---yadyapi 709devadattādiśabdānāṃ puruṣasaṅketanibandhanaṃ vācakatvam, tathāpi gavādipadeṣvanumānaṃ na śakyate kartum / arthapratipattilakṣaṇasya kāryasyānyathāpyupapatteranaikāntikatvāditi / vṛddhavyavahāranibandhanāddhi svārthe vācakatvaśaktijñānādapi bālānāṃ śabdārthapratipattirdṛśyate / tenaikāntatassaṅketa eva kalpayituṃ na śakyate / api ca śaktijñānamātranibandhanā 710gavādiśabdānāmarthapratipattiriti pratyakṣamevaitat / na ca pratyakṣe sati kāraṇe kāraṇāntaramanumātuṃ śakyate / devadattādipadeṣu tu yasya saṅketanibandhanār'thapratipattirbhavati, tasya saṅketa eva kāraṇam / teṣvapi ye vyavahāradarśanādeva vācakatāmavagamyār'thaṃ pratipadyante, teṣāmapi vyavahāradarśanaprasūtaṃ śaktijñānamevār'thapratipattikāraṇam, na saṅketaḥ / kintu tatra saṅketapūrvaka eva vyavahāraḥ, arthapratipattiśca, tathā tatpūrvakamapi vācakatvajñānam / gavādipadeṣu tu sarveṣāṃ śaktijñānādeva vyavahārasambhavādarthāvagatiriti vaiṣamyam / nanu devadattādipadeṣu 71ma1saṅketadarśanāt, kimiti gavādipadeṣvapi pūrvabhāvī saṅketa eva na kalpyate / na / pratyanumānagrastatvāt / śakyate hi tatraivamanumānaṃ sambhāvayitum---pūrve hi pumāṃso gavādiśabdānāṃ sāsnādimatyarthe vṛddhavyavahārasiddhaśaktijñānādarthapratipattimanto gavādiśabdebhyassāsnādimadarthapratipattiyogitvādadhunātanapuruṣavadit i / tadevaṃ pratyanumānena712 niraste 'numāne, 713pramāṇavirahādapauruṣeyatvameva sidhyati śabdārthasambandhasya714 / ata idamapahastitam / yadāhurbāhyāḥ---"yajjātīyo yatassiddhassa tasmādagnikāṣṭhavat / 715adṛṣṭaheturapyanyastadbhavassampratīye" // pra. vā. pari. 3. ślo. 243 iti / vṛddhavyavahārasyānāditvasamarthanam / nanu siddhyedayaṃ manoratho yadi vṛddhavyavahāraparamparāyā anāditā syāt, sā tu prācīnanayanivāritā iti / atra vadāmaḥ / bhavatu sāvayavaṃ sarvamavayavasaṃyogārabdhasattākam, avayavasaṃyogāpāye vinaśvaramiti ca / tathāpyekadaiva 716sakalasya sambhavaḥ, vināśaścetyatra nāsti717pramāṇam / pratyuta yathādarśanamidameva tāvadavasātumucitam---krameṇa codayaḥ, krameṇa vilayaśceti / kiñca yathādyatanā janā mātṛpitṛsaṃyoganibandhanātmalābhāḥ, tathā pūrve 'pi janā janatvāditi śakyamevānumātum / na cāyamayonijānāṃ kevalena dharmādhipatyena, adharmādhipatyena ca saṃsvedajānāmiva sambhavo ghaṭate / jarāyujā---ṇḍajānāṃ tathā taddarśanābhāvāt718 / dṛṣṭānusāri hi sarvatrānumānam / tena saṃsvedajeṣu niyamena dṛṣṭaṃ na jarāyujā---ṇḍajayorapyayonijatvaṃ śakyate 'numātum / na hi pāṇḍaramātreṇa bāṣpādapi vahneranumānam / kintu yādṛśameva pāṇḍaradravyaṃ niyamena vahniniyataṃ pratipannam, tādṛśameva tasyānumāpakamucitam / īśvaranirākaraṇam / yaccedamuditaṃ719 dharmādharmau cetanātiśayādhiṣṭhitāviti, tadapyasiddhameva / yasyaiva tau kṣaitrajñasya, sa evādhiṣṭhātāstu / athājñatvāttasyādhiṣṭhātṛtvaṃ720 nopapadyata iti cet, tarhyanyasyāpi kathamupapadyate / na hi tasyāpi parapuruṣavarti dharmādharmajñānamupapadyate, kāraṇābhāvāt / na hi tasyendriyāṇi kāraṇam, indriyāṇāṃ tatra 721sāmarthyādarśanāt / na ca kevalaṃ manaḥ, kevalasya manaso 722bāhyeṣvapravṛtteḥ / na hi 723dharmādharmarahitasyeśvarasyendriyamanassambandho bhavati, dharmādharmanibandhanatvāt tatsambandhasya / atha kāraṇamanyadeveśvarabuddheḥ / tadayuktam / prasiddhakāraṇatvādbuddheḥ / prasiddhāni hi kāraṇāni buddheḥ / yatkāraṇaṃ hi yatkarayaṃ dṛṣṭam, tatkāraṇakameva taditi yuktam / anyathā cetanādhiṣṭhitā vāsī dṛṣṭeti, kathaṃ dharmādharmayorapi tadadhiṣṭhitatvaṃ bhaviṣyati / athākāraṇā nityaiveśvarabuddhiriti cet / tadapyasundaram / buddhitattvasya nityatvābhāvāt / nityā satī buddhireva na syāt / buddhimatā cādhiṣṭhānaṃ dṛṣṭam, na punaranyena / athādṛṣṭamapi buddhernityatvamaṅgīkriyate, tadā cetanānadhiṣṭhitatvameva kimiti nāṅgīkriyate / atha siddhe 'dhiṣṭhātṛtve, jñānamapi kalpyata iti / 724tadayuktam / 725jñānādyananubaddhasyādhiṣṭhātṛtvasya kāraṇābhāvāt pratikṣipte jñāne satyanumātumaśakteḥ / tena śakyajñānamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā, tathādarśanāt / takṣādayo hi śakyajñānānyeva vāsyādīnyadhitiṣṭhanto dṛśyante, nānyāni / api cādhiṣṭhānārtho 'pi cintanīyaḥ / na tāvatsaṃyogaḥ, guṇatvena dharmādharmayossaṃyogābhāvāt / samavāyo 'pi parapuruṣasamavāyinordharmādharmayorīśvaraṃ pratyanupapannaḥ / vāsyādiṣu tu takṣādīnāṃ karasaṃyogādirevādhiṣṭhānam / tathā pravṛttirapi kīdṛśī / na tāvat kriyā, guṇabhūtayordharmādharmayoḥ kriyābhāvāt / utpattiścet, tarhi sā kṣetrajñādeva samavāyikāraṇāt, ātmamanassaṃyogāccāsamavāyikāraṇādabhisandhyādinimittakāraṇopagṛhītāditi / phaladānamiti cet / na deśakālāvasthādisahakārisahitābhyāṃ 726dharmādharmābhyāmeva phalam, na cetanavyāpārāpekṣam / vaiśeṣikābhimateśvaranirāsaḥ // yadapi kecidāhuḥ---paramāṇava eveśvarecchāvaśena pravartanta iti / tadapi na yuktam / kvacittathāvidhasyādhiṣṭhānasyādarśanāt / śarīre tathādarśanamiti cet / na / tasya kṣetrajñadharmādharmaparigṛhītatvāt727 / na paramāṇava eveśvaradharmādharmaparigṛhītāḥ, na ca tasyecchāmātreṇa pravṛttiḥ, kintu prayatnavaśāt / na cecchāyāmapi heturasti / na ca nityaivecchā, 728nityaṃ pravṛttiprasaṅgāt / api ca yathācetanatvāccetanādhiṣṭhitatvamanumīyate, tathā prayojanābhāvādapyanadhiṣṭhānamiti jñāyate / kataradatrānumānaṃ balīya iti 729cintayāmaḥ / tena yatraiva prayojanaṃ, 730tadevācetanaṃ731 cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā732, tathādarśanāt / api ca vyāptigrahaṇapūrvakamanumānam, anvayavyatirekābhyāñca vyāptiravagamyate / yathā ca cetano 'dhiṣṭhāteti pratīyate, tathā vigrahādimānapi / tenānumānaṃ pravartamānaṃ tathāvidhamevānumāpayet / na ca tasya dharmādharmau, paramāṇūn vā pratyadhiṣṭhātṛtopapadyata ityanadhiṣṭhānameva / tena vigrahādimadadhiṣṭhānayogyamevācetanaṃ cetanādhiṣṭhitamiti vyāptirāśrayaṇīyā / nanvevaṃ sati prasiddhasyāpi 733dhūmādyanumānasyocchedaḥ prāpnoti / tathābhūtena hi mahānasādivartinā vyāptiravagatā, na tathāvidhasyānumānam / yathāvidhasyānumānam, na tathāvidhasya vyāptidhīsamaye 'navadhāraṇamiti / tadayuktam--deśakālādyupādhiparityāgena hi sāmānyena sambandhagrahaṇam / tenehāpi bhavatyeva yadvāsyādiṣu dṛṣṭam, tat dharmādharmayorapīti / yādṛśantu rūpaṃ vyāpakamupalabhyate, tadevānumātuṃ śakyate, nānyat / iha ca vigrahavattvādyapi vyāptyanupraveśīti, tadanumātavyam / na ca tadanumātuṃ śakyata iti cet / varaṃ cetanānumānatyāgaḥ734tadananubaddhasya 735tasyānumānāt / teneśvarasya 736sarvajñatānumāne hetvabhāvena jñānābhāvaniścayāt / tenānādireva vṛddhavyavahāraparamparā śabdārthāvagame hetuḥ / na ca sṛṣṭyādāvīśvarakṛtassaṅketaḥ, saṅketasyaiva kartumaśakteḥ / na khalvadyatanā janāḥ 737saṅketavākyasyār'thamanavabudhyamānāssaṅketaṃ pratipadyante / tasmādanādireva738 vṛddhavyavahāraparamparābhyupagamanīyā / evaṃ puruṣasya dharmapratītiṃ prati śabdamantareṇopāyābhāvānna pauruṣayatve vedasyā739pūrvakāryātmake vedārthe prāmāṇyopapattiriti, 740vedasyāpauruṣeyatvāśrayaṇam / vedānāmapauruṣeyatvanirūpaṇam / kathamapauruṣeyatvaṃ vedānām / ucyate--- 741karturasmaraṇāt / na cānumānamapi karturupapadyate / pramāṇāntareṇāpratīter'the742 puraṇāṇāṃ vākyasya racanāyāmaśakteḥ / kāṭhakādisamākhyāpi kartṛsadbhāvaṃ ja 743sādhayitumalam / 744pravacanenāpi tadupapatteḥ / mantrārthavādāstu na svātantryeṇār'thamavagamayitumīśate, kintu vidhyuddeśānusāreṇa tadanuguṇamarthamiti, na siddhārthapratipādane teṣāṃ prāmāṇyamiti, siddhamapauruṣeyatvaṃ śabdārthasambandhasyeti / dustarkatimiraṃ bhettuṃ śiṣyāṇāṃ dṛṣṭirodhakam / idaṃ śālikanāthena vihitaṃ 745milāñjanam // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ vimalāñjanaṃ nāma saptamaṃ prakaraṇaṃ samāptam / tattvāloko nāmāṣṭamaṃ prakaraṇam / prakaraṇārthapratijñā / 746ātmatattve 747bahuvidhā vivādassanti vādinām / vayaṃ prābhākarāstattvanirṇayāya748 yatāmahe // 1 // iti / 749kecidbuddhimevā'tmānamicchanti, 750anye tu 751punarindriyāṇyeva, 752dehamevāpare / 753tathaike buddhīndriyaśarīravyatirekiṇamanumeyamāhuḥ, 754kecittu mānasapratyakṣagamyam, 755svayamprakāśañca / kecit, 756sakalapratītisiddhaṃ tvanye manyante / 757kṣaṇikañca kecidāhuḥ, kūṭasthanityamityapare / 758aṇuparimāṇaḥ, 759śarīraparimāṇaḥ, sarvagata ityādivādino vivadante / tathā 761sarvakṣetreṣvekameke762, 763pratikṣetrañca nānābhūtamityapare / tatra tattvanirṇayārthamidamārabhyate / siddhāntaḥ / 764buddhīndriyaśarīrebhyo bhinna ātmā vibhurdhruvaḥ / nānābhūtaḥ pratikṣetramarthavittiṣu bhāsate // 2 // iti / vijñānavādimatena śaṅkā / 765nanu na buddherbodhduśca bhedamupalabhāmahe / katham / yato"ghaṭamahaṃ budhye" iti buddherboddhāro766 bhinnamātmānaṃ pratipadyante / satyama, 767dvicandrādibodhavat, bimbapratibimbajñānavaccāyaṃ bhrama iti prāmāṇikāḥ / sahopalambhaniyamena ca buddherbodhduśca bhedo nirākriyate, bhedasyāniyamavyāptatvāt / 768vyāpakaviruddhopalambhena bādhyamānatvāt / tadāhuḥ---" / avibhāgo hi buddhyātmaviparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavāniva lakṣyate // pra. vā. pari. 2. ślo. 354 iti / 769tathā ye 'pi buddheranyaṃ boddhāramicchanti, te 'pi satyāmeva buddhau tasya 770viṣaye boddhṛtāmāhuḥ / evañca saiva paraṃ boddhrī bhavatu, kṛtamanyena boddhrā / boddhā cā'tmā bhavatīti, buddhirevā'tmā / sā ca svayamprakāśā kāryakāraṇabhāvenānādisantānavāhinī svāpa-mada-mūrcchādiṣvabhibhūtatayā punaḥ punaranusandhānapathaṃ 771nā'yāti / vahati tvasau tāsvapi daśāsu, anyathā jāgradidādiṣu buddhyudayāsambhavāpatteḥ / sa cāyamanādibuddhisantāno 'nādivāsanā772nibandhanassaṃskāryadarśanādhyavasitabhedassamudayavaśavartī saṃsarati / 773mārgarūpasākṣātkāronmūlitasakalasattvadṛṣṭivāsanānubaddhastūcchinnassamudayaḥ pratimucyate, tathā tāyināṃ 774cāṅgīkṛtasantānocchedaḥ / tadāhuḥ---"pradīpasyeva nirvāṇaṃ vimokṣstasya 775tāyinaḥ" // iti / deśikānāñcānekajanmābhyāsasvātmībhūtabrahmādistambaparyantajagadvyāp imahākaruṇānāṃ 776viśuddhacittasantāno 'nanta iti / tannirāsaḥ / tadidamasāram / pratītisiddhasya buddherboddhuśca bhedasya 777nirākaraṇānarhatvāt / sahopalambhaniyamastu yathā bhede 'pyupapadyate, tathātraiva vakṣyāmaḥ / 778nirākṛtaścāyaṃ bāhyārthasiddhāvṛjuvimalāyām / buddhireva paramastu, alaṃ boddhreti yaduktam / tadapi kālpanike boddhari yuktaṃ vaktum / sākṣātpratītisiddhe tu nāvakāśo 'syāsatpralāpasya / svāpādiṣvapi buddhiranuvartata iti yaduktam, tadapi pramāṇābhāvādasāram / jāgarādiṣu buddheratraiva kāraṇaṃ vakṣyāmaḥ / indriyātmavādopanyāsa-tannirāsau / evaṃ tarhi bhavantvindriyāṇyeva779 cetanāni, evaṃ buddherboddhuśca bhedāvabhāso ghaṭiṣyate / bhavedetadevaṃ yadi darśanasparśanābhyāmekārthapratisandhānaṃ780 na syāt / "yadahamadrākṣaṃ tadahaṃ spṛśāmī"tyatra pratisandhātaikaḥ pratīyate / smaraṇañcendriyārthānāṃ tattadindriyāpāye 'pi yadupalabhyate, tadindriyacaitanye 781nopapadyate / dehātmavādaśaṅkā-nirākaraṇe / 782astu tarhi deha evā'tmā, na tatremau doṣau prasajyete / maivam / jñātā hyātmā, na ca dehasya jñātṛtā sambhavati / 783tathāhi---deho nāma pārthivo dravyaviśeṣaḥ / nanu pārthivatve tasya bhūtāntaraguṇānupalambha784 āpadyeta / neti brūmaḥ / bhūtāntarasahitasya bhūtāntarasya na785kāryāntarāmbhakateti vadāmaḥ, na punarmitho 'pi bhūtāni na saṃyujyanta itayācakṣmahe / 786atassaṃyuktabhūtāntaraguṇopalambho nānupapannaḥ / kathaṃ punarārambhakatvāsambhavaḥ / ucyate---na tāvatpañcānām, caturṇāṃ vā sambhūyā'rambhakatvaṃ sambhavati / cākṣuṣācākṣuṣadravyārabdhasya tatsamavāyino 'cākṣuṣatvāpatteḥ / yat khalu cākṣuṣācākṣuṣadravyārabdhaṃ yatsamavetam, tanna cākṣuṣam, vāyuvanaspatisaṃyogavat / cākṣuṣaśca dehaḥ / ato na 787pañcabhiḥ, caturbhirvā samārabdhaḥ, ākāśānilayoracākṣuṣatvāt / ākāśasyācākṣuṣatvanirūpaṇam / kathaṃ punaracākṣuṣaṃ nabhaḥ ? acākṣuṣasya sattāpi kiṃ prāmāṇikamityetadapi cintyam / ucyate---acākṣuṣaṃ vyoma dravyatve satyarūpitvāt, ātmavat / nanu nārūpaṃ gaganam788 / taddhi dhavalam, utpalapalāśaśyāmalaṃ 789vopalabhyate / 790ucyate---dhavalimā hi prāyeṇa taijasa eva nīhāre, tauhino vā,ontadapagame tadanupalambhāt / yadayaṃ punarniśi nīlimevāvalokyate, nāsau nabhasaḥ / kasya tarhi ? na kasyacit / kathaṃ punarguṇaḥ, na kasyacit ? satyam // guṇa evāyamasiddhaḥ / nanu pratītibalena siddha eva / satyam, sidhyedyadi pratītireva sidhyet, sā tu kāraṇābhāvānna siddhā / nanu cakṣureva kāraṇam / na / ālokopakārānapekṣasya cakṣuṣo 'prakāśakatvāt / tenāpratītāvevāyaṃ pratītibhramo mandānām / 791ato divā tadanupalambhaḥ / anyathā saurībhirbhāmiranugṛhītaṃ cakṣussphuṭataraṃ vyomni nīlimānaṃ prakāśayet / prakāśayet / rūpañca sparśasahacaritamiti, sparśavattvaṃ nabhasassyāt / tataśca sarvamūrtadravyapratighātaprasaṅgaḥ / kecittu tamaso nīlimā gaganasyevopalabhyata ityāhuḥ / tadasadityeke / tamaso niṣpattyanavakḷpteḥ / rūpavattvena hi namo dravyaṃ syāt, taccānekadravyārabdhaṃ saccākṣuṣaṃ bhavet, na ca tāni dravyāṇi santi / santi cet, diva'pyarābheran / ato 'ndhānāmivāsau nīlimābhimāne nabhasa eveti yuktam / tamaso nirākaraṇām // yaccedamucyate---chāyaiva tamaḥ, sā ca 795calatvā-calatva-mahattvā-mahattva-dūratvā-sannatvādiguṇayoginī vastubhūteti / 792tadapyasāram / 793niṣpattyanavakḷptereva / yacca calatvā---calatvādikamupanyastam / tadapi sthūladarśitayā / tathāhi---āloke 'pavārite chāyeṣyate,794 tato 'pavāritālokabhūbhāgādibhāvavyatirekiṇī na rūpāntaravacchāyā dṛśyate / tena manyāmahe---apavāritālokabhūbhāgādikameva chāyeti / etena calatvā-795calatva-mahattvā-mahattva-dūratvā-sannatvādīni samarthitāni / yatatu tejasaḥ pratirodhi dravyam, yat yathā yathā sañcarati, tathā tathā ālokaḥ pratimucyate, pratirudhyate ceti, calatīva chāyā pratibhāti / anyathā śarīre calati, kimiti chāyāpi calet / 796calanahetvabhāvāt / etenācalati śarīre 'calatvaṃ vyākhyātam / saṃkhyāparimāṇayogi797 mahattvam, tadabhāve kathamiva 798chāyeyamutpatsyata ityalamanayā sthūladarśinaḥ kathayānanubaddhayā / nanu bhūbhāgādereva chāyātve kathaṃ dravyāntareṇa 799vyapadeśaḥ"asya chāyeyami"ti / ucyate---apavāritālokabhūbhāgādirevachāyetyuktam / tatra yenāpavāraṇam, 800tadapekṣayā yujyate tadvyapadeśaḥ / evañca smṛtikārāṇāmapi--- "801nā'krāmetkāmataśchāyām" ityevamādiko vyavahāra upapannaḥ // yo 'pi ca śāstrakārāṇāṃ vyavahāraḥ 802"chatragṛhādīnāṃ tulyaṃ cchāyālakṣaṇaṃ kāryami"ti sa ālokāpavāraṇābhiprāyeṇa varṇanīyaḥ / 803nanu cā'lokāpavāraṇe 804bhūbhāgāderadarśanaprasaṅgaḥ / maivam / pracuratarālokāvayavasaṃyogastatra vāryate, 805alpāstu tejovayavāssamantatassañcarantassaṃyujyanta eva / yatra tu sarvarthā teṣāmasaṃyogaḥ, sa mahānandhakāra iti niravadyam / yacca visphāritākṣaḥ kūpādiṣu jalamadhyastha suṣiramadhyakṣamīkṣata ityucyate, tatrāpi tejovayavāḥ kūpanemilabdhāvacchedāstathā pratīyanta 806ityuttaram / ākāśasyākasiddhiśaṅkā / na caivaṃ satyākāśasyāsiddhireva / śabdalakṣaṇaguṇānumānasiddhatvāt / nanu guṇataiva śabdasyāsiddhā, dravyatvena vādibhirabhyupetatvāt / yadāhuḥ---"varṇātmakāśca ye śabdā nityāssarvagatāstathā / pṛthagdravyatayā te tu na guṇāḥ kasyacinmatāḥ" // sa. da. kau. 92 pṛ. iti / tannirāsaḥ / 808tadidasamāram / ekendriyapratyakṣatayā 809rūpādivadguṇatvasiddheḥ / na ca vāyunānaikāntikatvam / tasya vāyoratīndriyatayābhyupetatvāt / ye 'pi caindriyakaṃ vāyumicchanti, teṣāmapi "sparśavirahe satī"tiviśeṣaṇopādānādadoṣaḥ / evaṃ siddhaguṇabhāvaśśabdo guṇinamanumāsyati810 / tasya bhūjalādibhāvāvagame kāraṇābhāvād 811dravyāntarameva tadavatiṣṭhate / apratītasāmānādhikaraṇyaguṇabhedena bhedāvagamāt / nanu mukhādigataśśabda upalabhyate / netyucyate / śrotram prāpyakāri bahirindrayatvāt 812tvagindriyavat / 813tatra na tāvacchotraṃ mukhādideśaṃ gacchati, pratyakṣā hi karṇaśaṣkulī svadeśasthā dṛśyate / nāpi mukhaṃ śrotradeśamupasarpati, tasyāpi svadeśa evopalambhāt / ataḥ śrātragata eva śabdo gṛhyate / bhrāntistveṣā mukhe śabda iti / na ca guṇabhūtasya śabdasya saṃyogalakṣaṇā prāptirupapadyata iti / samavāyalakṣaṇaiva tasya prāptiḥ / evañca śabdaguṇatvācchotrasya, yacchabdaguṇakaṃ dravyamākāśapadāvedanīyam, tadeva śrotramiti siddham / nanu pārthivo karṇaśaṣkulī śrotramastu, saṃyuktasamavāyena cā'kāśagataṃ śabdamupalabhatām / naitadevam / na hi sākṣāt 814prāptisambhave praṇālīsamāśrayaṇamupapannam / nāpi 815tryātmakaṃ śarīraṃ 816guṇāntaraprādurbhāvaprasaṅgāt817 / bhū-jala-tejāṃsi hi yathākramamanuṣṇāśīta-śīto-ṣṇasparśāni / tairārabdhaṃ dravyaṃ etatrayavilakṣaṇasparśamāpadyeta, citrapaṭavat / yathā sitāsitāditantusamārabdhaḥ paṭastanturūpavilakṣaṇarūpaḥ, tathā śarīramapyārambhakadravyasparśavilakṣaṇasparśaṃ bhavet / anuṣṇāśītasparśañcaitadupalabhyate / 818etena dvyātmakatāpi niṣiddhā // kiñca gandhasya pārthivadravyasamavetasyaikākino gandhāntarārambhakatvānupapatteragandhaṃ śarīraṃ syāt / bhū---tejasoḥ, aptejasorvā'rambhakatve 'gandhavatvam, arasatvamevaṃ veditavyam / ato 819rūpa-rasa-gandha-sparśayogi śarīraṃ pārthivameva / jñānañca viśeṣaṇuṇaḥ / kāryadravye ca viśeṣaguṇaḥ kāraṇaguṇapūrvaka eva, rūpādivat / na ca kāraṇabhūteṣu pārthivaparamāṇuṣu820 jñānamasti / tadārabdhe dravyāntare ghaṭādāvadarśanāt / cārvākamatena śaṅkā-nirāsau / syādetat---madaśaktivaccaitanyamapīti / yathā--- 821madaśaktiḥ pārthiveṣu paramāṇuṣvasatyapi tadārabdhe kāryadravye surākhye niṣpadyate, tathā caitanyamapi niṣpatsyata iti / tanna / śakteraviśeṣaguṇatvāt / śaktyākhyo hi hi guṇaḥ sarvadravyeṣu tattatkāryaviṣayaḥ kāryasamadhigamyo 'bhyupagamyate / caitanyantu na822 dehvādanyatra vidyata iti, viśeṣaguṇo 'sau / api ca dravyāntarasaṃyogādakāryabhūteṣu pārthivaparamāṇuṣvakāraṇaguṇapūrvako 'pi madaśaktyākhyo guṇo nānupapannaḥ / tadādabdhe kāryadravye surākhye kāraṇaguṇapūrvaka eva / caitanyantu na pratyekaṃ paramāṇuṣvabhyupagamyate / tasmāccharīrādanyasya guṇo jñānamiti, dehavyatiriktapuruṣānumānaṃ draṣṭavyam / vijñānavādimatena śaṅkā-nirāsau / 823syānmatam---guṇatvameva 824jñānasyā siddhamiti / 825tanna / dravyāśritatvāt, nirguṇatayā ca saṃyogavibhāgau prati nirapekṣakāraṇatvābhāvena guṇatvasiddheḥ / na ca vācyaṃ dravyāśrita826tvamevāprasiddhamiti / kāryatvāt / na hi kāryaṃ 827kiñcidadravyāritamātmānaṃ labhate / evaṃ sukhādibhyo 'pi dehātiriktapuruṣānumānaṃ veditavyam / ahaṅkārāvalambanena punardehātmavādapratyavasthānam / naitadevam / "ghaṭamahaṃ jānāmī"ti 828jñāturahaṅkārāspadībhūtatvāt"ahaṃ gacchāmyahaṃ sthūlaḥ" ityādāvahvaṅkārasya śarīra eva pravṛttyavivādāccharīrameva pratyakṣaṃ jñātṛ pratīyate, pratyakṣavirodhe cānumānamātmānaṃ na labhata iti / vaiśeṣikaguṇo 'pi jñānaṃ829nakāraṇaguṇapūrvakamiti, pārthivaparamāṇuṣvavidyamānamapi jñānaṃ śarīre sambhaviṣyatīti, na śarīrādanyasyānumānam / nanu śarīrasya caitanye mṛtaśarīre 'pi tat syāt / na / tasya viguṇatvāt / maraṇena śarīraṃ viguṇamityavivādam / nanu mamedaṃ śarīramiti dehātirikte 'hvaṅkāro niviśate / na / abhede 'pi 830bhedopacāro 'yaṃ"śilāputrakasya śarīrami"tivat / anyathā mamā'tmetyapi 831vyavadeśādātmāntaramapyāśrīyeta / ye 'pi ca sukhādayaḥ, te"cāhaṃ sukhī"tyahaṅkāraviṣayasambandhi832tayāvagamyamānāśśarīrasamavāyina eva, ato na tadvyatirekiṇamātmānamanumāpayitumīśate / śarīravikārahetutvācca teṣāṃ sutarāṃ śarīraguṇatvam1 833na hyatadguṇastaṃ guṇinaṃ vikartumutsahate // vikriyate hi śarīraṃ 834nayanavikāsamukhaprasādaromaharṣādibhiḥ / sukhādiṣūtpanneṣu tatra śarīre vikārye vikāraṃ prati samavāyikāraṇabhūte, tatpratyāsannenaivāsamavāyikāraṇenāpi bhavitu yuktam / na ca śakyaṃ vaktuṃ sukhādimadātmasaṃyoga eva śarīrasamaveteṣu vikāreṣvasamavāyikāraṇamastviti, pramāṇābhāvāt / siddhe hyātmani syādeṣā kalpanā, sādhye tvavyavahitānāmeva kāraṇatociteti, na dehātiriktātmānumāne sukhādīnāṃ 835sāmarthyam / tannirāsaḥ / atrocyate---syādetadevaṃ yadi dehātirikto nopalabhyate jñātā / "ghaṭamahamupalabha" iti ghaṭasyānubhavitā śarīrātiriktaḥ pratibhāsate / śarīraṃ hi karacaraṇādyavayavayogi836 / na ca ghaṭādyanubhavasamaye tasyāvabhāso 'nvayī / avaśyañca jñāturavabhāso meyānubhaveṣvanuvartata ityāstheyam / anyathā svaparavedyayoranatiśayaprasaṅgāt837 / "ahaṃ gacchāmī"ti pratipattisamaye 'pi pratipattā śarīrātiriktaḥ 838pratipattṛsvabhāvo gantāraṃ dehaṃ pratipadyamānaḥ pratīyata eva / tatra lākṣaṇiko 'haṃśabdānuviddhastu śarīre pratyayaḥ / mamā'tmetyatrāpi lākṣaṇikaśśarīra eva mamakāraḥ / yasatu cetanaḥ, tatrāsmacchadvo mukhyaḥ / na ca śarīraṃ cetanam, 839citisamavāyābhāvāt / śarīrātiriktavastvantarasamavāyinī hi cetanā cakāsti / nanvātmadharmabhūtā ceccitiḥ, tarhi viṣayāsaṃsparśinī kathaṃ prativiṣayaṃ vibhajyate / ucyate---pratibhāsasiddhā tāvaccetanasamavāyinī citiḥ / anāgatā---tītasaṃvedane ca vyaktameva viṣayānāśritatvam / pratikarmapravibhāgastu 840vyavahārānuguṇasvabhāvatvācciteḥ / yadvyavahārānuguṇāyā citiḥ, tadīyāsau vyapadiśyata iti, na kiñciddhīnam / pratyabhijñopanyāsaḥ / nanvevaṃ prathamadarśane 'pi dehādvyatireke siddhe"'nyedyurdṛṣṭe 'paredyurahamidamadrākṣami"ti pratyabhijñopanyāso 'narthakaḥ / ucyate---vyatirekasiddhāvapi sthiratayā kriyāvattvasiddhaye / pratyabhijñopanyastā / asthiratve hi tata eva kādācitkakāryasiddheḥ,tatsiddhaye na kriyānumānaṃ kramate / akriyasya kartṛtavam, bhektṛtvañca 841kālpanikaṃ syāt / kartā bhoktā ca yajñāyudhivākyenā'kṣiptassamarthayitavya iti, upayuktaḥ pratyabhijñopanyāsaḥ / yadā cāyamātmā pratyabhijñāyate, tadā 842yo 'sau cidātmā tasya dharmaḥ, nāsau tanmātraprabhavaḥ kadācidudiyāt / sadā sannihitakāraṇakaṃ hi kāryaṃ na kādācitkaṃ bhavet / kāraṇāsannidhānanibandhano hi 843kāryodayavyākṣepaḥ / tasmādayamātmā samavāyikāraṇabhūtaḥ kiñcidasamavāyikāraṇabhatamapekṣate / tatra kecit--- 844jñānalakṣaṇaṃ vyāpārāntaraṃ tatsamavetamevāsamavāyikāraṇamāhuḥ / 845tattvanupapannamiti manyāmahe / yatastasyāpi kiñcidasamavāyikāraṇamanusaraṇīyam / tacca varaṃ citerevāstu, taccā'tmamanassannikarṣākhyam / tasya cāsamavāyikāraṇaṃ 846manasa eva parispandaḥ / tasyāpyātmamanassannikarṣāntaramātmasamavetaṃ prayatnam, adṛṣṭaṃ vāpekṣamāṇamasamavāyikāraṇam / prayatnā-dṛṣṭayoścā'tma-manassannikarṣāntarameveti, anādireṣā kāryakāraṇaparamparā bījāṅkuravaditi veditavyam / manasassvīkāre pramāṇopanyāsaḥ / manaso 'bhyupagame ca sakalātmaguṇodaya eva pramāṇam / buddhi-sukha-duḥkhecchā-dveṣa-prayatnā-dṛṣṭa-saṃskārāṇāṃ navānāmapi 847vaiśeṣikātmaguṇā7nā848 mātmamanassaṃyogenaivotpatteḥ / tatra buddhissvasaṃvedanasiddhā pramiti-smṛtirūpā / sukha-duḥkhecchā-dveṣa-prayatnāstu mānasapratyakṣavedyāḥ / na ca duḥkhābhāvamātraṃ sukham / duḥkhābhāvasya 849sukhānupalambharūpatvāt / 850tadviyuktātmopalabdhereva duḥkhānupalambharūpatvāt, atmopalambhātiriktasukhopalambhācca / saṃskārasya tu smṛtilakṣaṇameva kāryaṃ 851gamakam / anubhūtaviṣaya eva smṛtirbhavatītyanubhavādhīnaṃ852 kañcidātmano 'tiśayamupakalpayati / adṛṣṭantu dharmādharmalakṣaṇamāgamaikagamyam / na ca kevalādātma-manassannikarṣādeva rūpādyavagamaḥ, andhādīnāmabhāvāditi, cakṣurādīni bahirindriyāṇyaṅgīkriyante / pañcadhā ca bāhyarūpādyupalambhalakṣaṇakāryavyavasthāpanātpañca cakṣurādīni kalpyante / manaḥprabhṛtīni ṣaḍindriyāṇi yasminnāyatante, tadindriyāyatanaṃ śarīram / śarīratraividhyanirūpaṇam, udbhijjaśarīrasya nirākaraṇañca / tacca---jarāyujā-ṇḍaja-saṃsvedajabhedabhinnaṃ trividham / udbhijjantu śarīraṃ na bhavatyeva / 853bhogānupalambhāt, tadāyatanaṃ hi tatprayojakam, vṛkṣādikasyendriyāyatanatve pramāṇābhāvāt / 854yadapi---" / śmaśāne jāyate vṛkṣaḥ kaṅkagṛdhraniṣevitaḥ" // iti 855niṣiddhācaraṇaphalatvasmaraṇādudbhijjaṃ śarīramavabhāti856 / tadapyanupapannam / 857tasminnaṃśe pramāṇābhāvāt / smṛternirmūlatayā mukhyārthatvānupapatteḥ / na ca veda eva mūlamavakalpate, akāryārthatvāt / 858nañvidheḥ niṣidhyamānānuṣṭhāne pratyavāya ityatrār''the 'gamakatvābhāvāt / yadyapi śaṃyvadhikaraṇa mī. da. 3.4.10. siddhāntaparyālocanayā niṣiddhādapi kutaścitpratyavāyodayaḥ, tathāpi vṛkṣādirūpaśarīraphalatāvasātuṃ na śakyate, phalatayānvayāyogyatvāt / yasya hyanvayayogyatvamavadhāritam, tasya vākyārthānupraveśitvam, yasya 859tvanvayayogyatvāsambhavaḥ, tasya 860vākyārthānupraveśitāpi nāsti,"vahninā siñcedi"tivat / yastu vede tathābhūtārthaprayogaḥ, sa gauṇaḥ, lākṣaṇiko vā varṇanīya iti, atrāpi gauṇyā, lakṣaṇayā vā vṛttyā varṇanīyam / atastrividhameva śarīram / 861yatpunarapārthivamayonijaṃ śarīraṃ kevaladharmādhipatyanibandhanaṃ kaiścidabhyupagamyate, tat sarvaśarīrāṇāṃ pārthivatvāvyabhicārānnānumātuṃ śakyate / manonirūpaṇam / sarvaśarīreṣu manaḥ, tvakcāviśiṣṭamindriyadvayam / manaścāntaśśarīraṃ paramāṇuparimāṇam / tat khalu dravyabhūtaṃ saṃyogaguṇabhāgitayeṣyate / dravyañca dvividham---anekadravyam, adravyadravyañceti / tatra manaso 'nekadravyatve kalpanāgauravam, āramyārambhakadravyābhyupagamaprasakteḥ / adravyadravyatve 'pi 862paramamahatvābhyupagama ātmanā saha 863saṃyogāsambhavaḥ / na hi 864paramamahatoraparispandayoranavayavayośca saṃyogopapattiḥ // trividha eva saṃyogaḥ---anyatarakarmajaḥ, ubhayakarmajaḥ, saṃyogajaśceti / tasmāt 865paramāṇuparibhāṇaṃ manaḥ / tacca sadakāraṇatvānnityam / āśutarasañcāricatat, āśutarendriyādhiṣṭhānadarśanāt / na hi tadanadhiṣṭhitamindriyaṃ svaviṣayamavasāyayitumalam, anyatra vyāsaktacittasya viṣayāntarāpratīteḥ / tasya manaso 'nādirdharmādharmāpekṣaḥ kṣetrajñena saha saṃyogaḥ, dehāntarasaṃyogaśca tasmādadṛṣṭāpekṣādātmamanassannikarṣādutpannasya karmaṇaḥ prasādena / so 'yamātmā bhoktā, bhogāyatanaṃ---śarīram, bhogasādhanāni---indriyāṇi, bhogyāḥ---sukhādayaḥ āntarāḥ, bāhyāśca pṛthivyādayaḥ, bhuktiśca---vittiḥ---sukhaduḥkhānubhavaḥ, iti pañcasu vidhāsu sarvaṃ tattvaṃ parisamāpyate / ātmani pramāṇanirūpaṇam / kena punaḥ pramāṇenāsyā'tmanaḥ pramitiḥ,866 apramīyamāṇatve cāsya sattopagamo nirnibandhanaḥ / tate kecidāhuḥ---mānasaṃ pratyakṣaṃ sukhādiṣvivā'tmani pramāṇamiti / tadayuktamiti prābhākarāḥ / na hyekasya kartṛtvam, karmatvañca svāpekṣamupapadyate, svātmani kriyāvṛttivirodhāt / na cāhamiti saṃvidvaśenāvirodhaḥ, svayamprakāśatvena, viṣayapratītigocaratvena vā tadupapatteḥ / viṣayaissahopalambhaniyamaścaivaṃ satyupapannaḥ / anye manyante---svaprakāśāya hi pramāṇamaprakāśasvabhāveṣu viṣayeṣva pekṣyate, prakāśasvarase svātmani prakāśāpekṣā mudhaiva, saṃvittivat / saṃvittessvaprakāśatvavicāraḥ / pramāṇaphalabhūtā hi saṃvinttiravaśyaṃ svayamprakāśābhyupagamanīyā / anyathotpannāyāmapi tasyāmaprakāśamānāyāṃ viṣayāṇāṃ viditatvāvedane viditatvavyavahāro na syāt, na ca vācyaṃ vyavahārayogyataiva viṣayeṣu puruṣasya saṃvit, sā vyavahāra utpanne phalenānumīyate / yato vyavahārapravṛtterapi purastādviditatvaṃ viṣayāṇāmanusandhīyata iti 867sarvajanasammatametat / nāpi mānasapratyakṣasamadhigamanīyā saṃvit / svayamprakāśatvenāpyupapattau satyām, tatkalpanāyāṃ pramāṇābhāvāt / viṣayeṣu hi sthāyiṣu svayamprakāśeṣvabhyupagamyamāneṣu svāpādidaśāḥ puruṣāṇāmanupapannāssyuḥ / saṃvidi tu svayamprakāśāyāṃ naiṣa doṣa āpadyate, svāpādiṣu tasyā evāsatvāt / viṣayāstu pratyabhijñābalalabdhasthemānaḥ puruṣāṇāṃ svāpādidaśāyāmapi na santīti na śakyamabhidhātum / tataste parāyattaprakāśāḥ / saṃvittistu svayamprakāśeti, siddho dṛṣṭāntaḥ / 868svayamprakāśasya sattopagamo na pramāṇāntarāyattaḥ / evañca turīye 'pi prakāśo noparamate / ata eva ca mokṣasya 869puruṣairneṣyeta / etadapi prāmāṇikāgragaṇyā na sādhvityāhuḥ / svarasaprakāśatve puruṣasya jāgratsvapnaturīyeṣviva suṣuptāvapi prakāśāpatteḥ, svāpastebhyo na bhidyeta / na hi svārasikasyocchedaḥ, āvaraṇaṃ vā sambhavati / 872yatvidaṃ kenacitpralapyate-svārasikamapi pārthivānāmaṇūnāṃ śyāmatvaṃ pākapadāvedanīyenāgnisaṃyogena nivartata iti / tadasat / yadakṛtakaṃ tatsarvamavināśi digādivat / akṛtakaśca śyāmimā pārthivānāmaṇūnāmityanumānagrastattvānnā'daraṇīyam / svārasikatā ca pārthivānāmaṇūnāṃ śyāmatayā na siddhā, lauhityasyeva tasyāpi pākajatvopagamāt / sadakāraṇatvameva 873nityatvam / akāraṇamapi cedanityam, na nityalakṣaṇaṃ 874kiñcidavakalpate / svamatanirūpaṇam / tattvavidastvācakṣate---nā'tmā viṣayānanuviddho 'vabhāsate, na ca viṣayā boddharyanavabhāmāne bhāsanta iti tāvat siddham / tatra yadetat viṣayeṣu prāmāṇam, tajjanitaiva yā saṃvit sā puruṣaṃ, svaviṣayāṃśca viṣayīkurvantī samudīyate / tatsaṃvittiphalabhāgitve 'pi puruṣasya na karmatā, kintu kartṛtaiva gantṛvat / yathā---gamanaphalasaṃyogayogino 'pi875 ganturna karmatā, kintu kartṛtaiva, tathā boddhurapi veditavyam / parasamavāyikriyāphalayogi hi karmeti karmajñāḥ / ata eva ca sahopalambhaniyamo 'pi 876viṣayavettṛsaṃvittīnāmupapannaḥ / evañca viṣayavittigocaratbādātmano viṣayavedanopāyoparamāt877 svāpādiṣvaprakāśo yukta eva878 / turīye 'pi sambhūtasakalopalambhopāya ātmā 879sanmātrāvastha evāvatiṣṭhate / duḥkhanivṛttireva mokṣa iti svamatavarṇanam / na ca mokṣasyāpuruṣārthatā, sāṃsārikavividhaduḥkhoparamarūpattvānmokṣasya / duḥkhoparamo hi puruṣairarthyate / na cedaṃ yuktam---yathā nikhiladuḥkhoparamarūpatvāt paramapuruṣārthatvam, tathā 880sakalasukhocchedarūpatvādapuruṣārthatāpīti / yataḥ sāṃsārikaṃ sukhaṃ vivekinassādhanaparatantralakṣaṇatayā, 881kṣayitālakṣaṇatayā ca duḥkhakavalitaṃ duḥkhameveti manyamanā nā'tyantamādriyante / ata 882eva mokṣāyottiṣṭhante / evañca 883paramānandābhyupagamo 'pi mandaphala eva / na ca pramāṇamapi 884tatrāvakalpate, śrutīnāṃ siddhavastubodhakatvābhāvāt, pratyakṣavirodhaśca / na saṃsarantastathāvidhamānandamanubhavanti / na cābhibhūtatayānanubhavaḥ / svārasikasya svayamprakāśasyā'nandasyābhibhavāyogāt / na ca paramapremāspadatayā'tmana 885ānandarūpatāsiddhiḥ, ātmani premāsiddheḥ / śarīropaghāti hi duḥkhodayāttadupaghātaparihāraṃ sarve prārthayanta ityātmani premābhimānaḥ / kiñca saṃsāriṇāṃ svārasikaḥ paramānando nānubhūtapūrva iti, kathaṃ tannibandhanamātmani 886prema / ato viṣayaviśeṣasambhogaja887 evā'nanda iti sundaram / mokṣastu sāṃsārikaduḥkhopaśamātpuruṣārtha iti puṣkalam / maṇḍanamiśramatānuvādaḥ / kaḥ punareṣa mokṣaḥ ? avidyāstamaya iti kecit / yat ekamevādvitīyamasaṃsṛṣṭaṃ sakalopādhipariśuddhaṃ brahmatattvam, tat anādyavidyāvaśena śarīrādisadvitīyamivopādhikaluṣitamivāvabhāsamānaṃ887 labdhajīvavyapadeśaṃ sat, baddhamiva 888lakṣyate / ato 'nādyavidyaiva saṃsāraḥ, nikhilavikalpātītapariśuddhavidyodayāt tadastamaya eva mokṣa iti / tannirāsaḥ / 889tadidaṃ śraddhāmātravijṛmbhitamiti890 pramāṇaparatantrāḥ / syādetadevaṃ yadyadvaitaṃ kasyacitpramāṇasya gocaraḥ / na caitadittham, na khalvadvaitaṃ kasya cit pramāṇasya gocaraḥ / syānmatam, pratyakṣameva vidhimātropakṣīṇavyāpāramaparispṛṣṭānyonyabheda891madvitīyamekaṃ tattvaṃ sākṣātkarotīti / tadasat---satyaṃ vidhāyakameva pratyakṣam / tacca vidadhadapi 892rūpaṃ rūpatayā, rasañca rasatayā vidadhāti, na punassarvamekatā, 893yathā rūpe 894dhārāvāhinī buddhiḥ, tathābhūtaiva yadi rase 'pi syāt, tadā bhavedeva pratyakṣeṇa895 sākṣātkṛtamadvaitam / na tvetadevamiti sarvapratipattṛsvasaṃviditam / yacca prameyavikalpena sāmānyameva vastviti sthāpayitvā, sattāyā mahāsāmānyarūpatvāt tāvanmātrameva sattvamiti sādhitam / tadapi gaganagrāsakalpam / sattvaṃ na viśeṣamātraṃ vastu, sarvatrā / navṛttapratibhāsapravedanīyasya sāmānyasyāpahvotumaśakyatvāt / nāpi sāmānyaviśeṣātmakamekaṃ896 vastu, ekasya dverūpyavirodhāt sāmānyaviśeṣau tu parasparasambaddhe dve vastunī pratyakṣamavagāhate, tathā ca kutassattādvetasiddhiḥ / 897yathā ca sāmānyaviśeṣayorjātivyaktyoriha pratyayo nāstīti, tathā jātinirṇaye pra.paṃ.pṛ. 50 nirṇītam / 898na cā'gamādevādvaitasādhanam / tanna / āgamasya kāryaikaviṣayatayā siddhe tattve prāmāṇyānupapatteḥ899 / api ca vākyātmā'gamaḥ pramāṇamiṣyate / 900taccānekapadātmakamanekapadārthātmani vākyārthe dhiyamupajanayat, kathamadvaitamavabhāsayet / athedamucyate"sa eṣa ādeśo neti netī" bṛ. u. a. 3. brā. maṃ. 6.ṭati 901sakalopādhiniṣedhena nānābhūtavastvantarāpākaraṇādadvaitamāgamena sādhyata iti / tadapyasāram / yaḥ khalveṣa iti sadrūpatayā pratyavamṛṣṭaḥ padārthaḥ, so 'sattvāpādakena902 nañarthena saha sambaddhumayogyaḥ, asti nāstītivat / anvayāyogyayośca padārthayoranvayāsambhavānna vākyārthībhavanam / 903evantarhi nirākṛtāni sarvāṇyeva niṣedhavākyāni / manda 904maivaṃ paribhāvaya / na hi niṣedhavākyeṣu kasyacidātyantiko niṣedhaḥ, kintu kvacitkiñcinniṣidhyate / 905brahmādvaitābhimānī tu bhavānātyantikameva niṣedhamabhilaṣati / 906tathā ca so 'yamātmīya eva bāṇo bhavantaṃ praharati---"907labdharūpe kvacitkiñcittādṛgeva niṣidhyate / vidhānamantareṇāto na niṣedhasya sambhavaḥ" // [bra. si. ta. kāṃ. ślo. 2] iti / ataḥ pratyakṣādiviruddhārthatvādadvaitāvabodhaka āmnāyo na 908yathāśruto varṇayituṃ nyāyyaḥ / 909yatvidaṃ prapañcena prasādhitaṃ910 --- pratyakṣādivirodhe 'pyāgamasyaiva911 balīyastvam, tadvaśena pratyakṣādīnāmeva bhrāntatā kalpanīyeti / 912tadapi manorathamātram / pratyakṣādividodhe padārthānāmanvayayogyatāvirahādāgamādarthabodhasyaiva tadvirodhe 'nudayāt / ataḥ pratyakṣādivirodhādāgame gauṇī, lākṣaṇikī vā vṛttirāśrayitavyā913 / ānandādiśrutīnāṃ svamatena vyākhyā / 914tatrā'nandādiśrutayassvābhāvakiduḥkhābhāvaparatayā varṇanīyāḥ, laukikānandasyālpatayā, duḥkhānuṣaktatayā ca vyākhyeyāḥ / ekatvaśrutayaścaikasminnāyatana ekasyaiva svāmitvamityevamparāḥ / "915indro māyābhiḥ pururūpa īyate" iti, dehātmābhimānena janmani janmani bhinna ivā'bhātītyarthaḥ / anekadehaparigrahe 'pyeka evā'tmeti nānātvaniṣedhasyār'thaḥ / "sa916 eṣa netyeṣa netī" ti ca śarīrādīnāmātmatvaniṣedhastadvyatiriktapratipattiparaḥ / vijñānaśrutayaśca 917cicchaktiyogitvādvyomādibhyo viśeṣābhidhānaparāḥ / sarvātmaśrutayaśca sarvasyā'tmārthatvāt tādarthyanimittopacārāḥ918 / 919"ātmani vijñāte sarvamidaṃ vijñātaṃ bhavatī" bṛ. u. 4a. mai. brā. ti yaducyate, tat ātmajñānasya paramapuruṣārthamokṣaphalatvāt, tasmin vijñāte sarvameva jñānaṃ niṣphalamiti darśayitumityeṣā dik / 920athocyeta---vitterbhinnasyāprakāśātmanaḥ prakāśa evānupapanna iti / yadyat prakāśate, tat tat prakāśādabhinnam, prakāśātmakañca brahma / ato brahmātmakaṃ jagaditi siddhamadvaitamiti / 921tadidaṃ svapakṣaviruddham / kathamevaṃ buddhimanto 'bhidadhati / evaṃ hi nānābhūtānāmākārāṇāṃ prakāśābhede prakāśasyāpi nānābhāvāpatteradvaitaṃ dūramapāstam / 922athocyeta---vividho 'yamākāraprapañcovidyādhyāsavaśādavabhāsata iti / etadapi svavacanaviruddham / sadātmā prakāśaḥ, tena sahāsadātmāna ākārāstāvadabhinnā iti na ghaṭate / tathā satyaprakāśātmānaste kathamiva prakāśeran / api cāprakāśātmana eva 923prakāśassambhavatīti 924bāhyārthasiddhāvuktam / ata eṣo 'pi māhāyānikapakṣānupraveśāt925 brahmavādināṃ moha eva / api cātyantamasantaṃ prapañcaṃ kathamivāvidyā prakāśayitumalam / na khalvasatkhyātiravidyā926, kintvagrahaṇarūpaiveti927 nayavīthyāṃ 928sādhitam929 / ato nāvidyāstamayo mokṣaḥ / svamatena mokṣa-tatsādhananirūpaṇam / 930ātyantikastu dehocchedo niśśeṣadharmādharmaparikṣayanibandhano mokṣa iti / yuktam / dharmādharmavaśīkṛto hi jīvastāsu tāsu yoniṣu saṃsarati / sa tayorekāntocchede vyapagatadehendriyasambandhassamutkhātanikhilasāṃsārikaduḥkhānubandho mukta ityucyate / 931kathaṃ punaraśeṣadharmādharmaṃparikṣayaḥ / na tāvadupabhogenaiva / anādiśarīrasantatisañcitānāṃ, bhogasamaye 'pi sañcīyamānānāmanantānāṃ karmāśayānāṃ kṣeptumaśakteḥ / ucyate---yaḥ khalu sāṃsārikebhyo duḥkhebhya udvignaḥ tadanuṣaṅgaśabalebhyaśca sukhebhyo 'pi vigataspṛho mokṣāyottiṣṭhate, sa tāvadbandhahetubhūtebhyo niṣiddhebhyaḥ pratyavāyahetubhūtebhyaḥ, kāmyebhyo 'bhyudayasādhanebhyaśca nivartamānassannutpannapūrvau dharmādharmau bhogena kṣayaṃ nayan, śama-dama-brahma-caryādikāṅgopabṛṃhitenā'tmajñānena932 "na sa punarāvartate" chā. u. a. 8 ityapunarāvṛttaye coditena niśśeṣakarmāśayaṃ nāśayanam mucyate / na cāpunarāvṛtterarthavādatayā varṇanam, ātmajñānasyāparārthatvāt / parārthatve hi parṇamayī / nyāyena phalaśrutirarthavādatayā varṇyeta / jñānavidherapārārthye tu saivādhikāriviśeṣaṇaṃ rātrisatravat // na ca karmavidhiśeṣabhūtamātmajñānam, tasyāparārthatvāt, parārthatve pramāṇābhāvāta, 933upakāralakṣaṇaśeṣatvanirākaraṇādityalamativistareṇa / svamatenā'tmaparimāṇanirūpaṇam / nanu muktasyātmanassakalopalambhātītasya934 sanmātrāvasthitau kiṃ pramāṇam ? ucyate---sadakāraṇañca yat, tadavināśi gaganavat / sadakāraṇaścāyamātmetyavināśitvāddhruvatvasiddhiḥ935 / paramamahattvañcā'tmanaḥ parimāṇaṃ gaganavat / yatra yatrā'tmano guṇa upalabhyate, tatra tatra tāvadātma vartata iti pramāṇasiddham / guṇinamantareṇa guṇasyāvṛtteḥ / tatra hyeṣa saṃśayaḥ---kimasau gatva sannidhīyate, uta gatinirapekṣa eveti / tatra gatisavyapekṣatvāśrayaṇe gatestāvatkalpanā, tasyāścāsamavāyikāraṇaṃ kalpanīyam / na ca tatra kiñcana pramāṇamasti / agacchato 'pi sannidhānopapattergaganavat / athocyeta yatrāpi dehona vartate, tatrāpi cedātmā sannidhīyate, tadā śarīra iva tatrāpi tadguṇānāmupalabdhissyāditi / tanna / yatassarvātmaguṇānāmātma-manassannikarṣo 'samavāyikāraṇam / sa ca saṃyogo 936dviṣṭhatayā mano937-viraheṇānyatra na vartate / manaśca śarīrasyāntaravatiṣṭhata ityuktam938 / yatraiva cāsamavāyikāraṇam, tatraiva kāryamiti na bahirātmano guṇopalambhaḥ / nanvevaṃ śarīrasyāpi gatikalpanamapramāṇakameva / na / tasyaikatra sato 'nyatra darśanaprasaṅgāt / ātmanastu sato 'pi sakalakaraṇapathātītasya darśanaprasaktirāpādayitumaśakyetyagatyā sarvasayogibhirātmā saṃyujyate / tattu paramamahattvamantareṇa na sambhavatīti nāṇuparimāṇaḥ, śarīraparimāṇo vā / śarīraparimāṇavattvañca vinā sāvayavattvamanupapannam / tādṛśaṃ hi mahattvaṃ-avayavabahutvamahattva-pracayaviśeṣāṇāmanyatamasminnāyattam / na cāvayavakalpanā pramāṇavatī / nanu sarvagatatve puruṣasya śarīrāntare 'pi bhogaprasaṅgaḥ / maivam / yasya yaccharīraṃ, tasya tadbhogāyatanam, yāni ca yasyendriyāṇi, tāni tasya bhogasādhanānīti, nā'yatanāntare bhogaprasaṅgaḥ / ātmano vibhutve bhogasāṅkaryaśaṅkā-samādhāne / nanu śarīrendriyasambandhavyavasthaiva kinnibandhanā / ucyate---dharmādharmasambandhanibandhaneti bhavānavabuddhyatām / yadīyābhyāṃ dharmādharmābhyāṃ yāni śarīrandriyāṇyupāttāni, tāni tasyaiva bhogasādhanānīti / dharmādharmavyavasthaiva kimāyatteti cet ? tadupāyabhūtakarmasambandhāyattā939 / karmasambandhavyavasthā tu tatsamavāyikāraṇabhūtaśarīrendriyasambandhanibandhanetyanāditayā śarīrendriyadharmādharmasantatessarvamupapannam / ātmaikatvaśaṅkā-nirākaraṇe // āhva---vibhutvañcedātmanaḥ, tadā sarvaśarīreṣveka evā'tmāstu940 gaganavat / yathā gaganamekameva ghaṭa--maṇikāditattadanekasambandhi, tathā'tmāpi kiṃ nābhyupeyate, kiṃ pratayāyatanaṃ bhedābhyupagamena / ucyate---yastāvatpratipattā parāyatanasvāminaṃ svaprayatnapūrvakātmīyaśarīrasamavetakarmasamānaceṣṭādarśanādanumānataḥ pratyeti942 prayatnavattayā, nāsau taṃ grāhakaikarasatayā, kintu grāhyakoṭiniviṣṭamanātmabhūtameva / tena 943pratītisiddhatvādbhedasya, alaṃ bhedābhyupagameneti vacanamakiñcitkaram / na hi 944parāyatanasvāmini svamityevamanumānamudetumalam / yathā mama śarīre madīyaprayatnapūrvikā ceṣṭā, tathā paraśarīre 'pi matprayatnanibandhanaiveti pratyakṣavirodhāt / pratyakṣeṇa hi svātmani samavayanprayatna upalabhyate / na ca paraśarīraceṣṭānuguṇaḥ prayatnassvātmani puruṣāṇāṃ pratyakṣībhavatīti, para eva prayatitā paraśarīre 'numīyate / nanvevamanumānena parātmapratītau, kathamidamucyate"agṛhyo na hi gṛhyate" bṛ. u. a. 4. brā. 2 kha. 4 iti / pareṇa na gṛhyata ityetadabhiprāyametadbhavatītyucyategrāhakaikarasatayā pareṇa na gṛhyata iti tasyār'thaḥ, tasmānna virodhaḥ / kiñca nānāvyavasthānā nānābhūtāḥ pratikṣetraṃ puruṣāḥ 945dharmā-dharma-sukhaduḥkhādivyavasthādarśanāt / anyathā hyekasya dharmā-dharmādayassarvasya bhaveyuḥ / brahmasiddhikṛto matena śaṅkā / 946atra kaścitpaṇḍitamānī prā'ha---kālpanikī sukhaduḥkhādivyavasthā bhaviṣyati / yathaikasminneva śarīre pādādivedanāvyavasthā na vyatikīryate, tathā nānāśarīreṣu na vyatikariṣyata iti / na hi pādagatā vedanā śirasi, na vā śirogatā vedanā pāde / na ca vedanā pādādiṣveva samavaitītiśakyate vaktum, teṣāmajñatvāt / jñātā hi vedanābhissaha sambadhyate, duḥkhaviśeṣarūpatvāt tāsāmiti / tannirasanam / tadidaṃ bālajanamohanamiti / vṛddhāḥ / "pāde me vedanā,"śirasi me vedane"ti sarvavedanāsveko duḥkhī prakāśate / pādādiṣu tu santāpādikaṃ samavaiti / 947tatra santāpastejasā saha saṃyogaḥ, śūlastu vāyuvā saheti vātapitta---śleṣmaṇāṃ kṣobhajeṣu sarveṣu vikāreṣu veditavyam / acetanānāmapi padādīnāṃ pittādisaṃyogo na virudhyate / 943tajjanyaṃ duḥkhamātmanyeva samavaiti / athocyeta---yathā pratibimbabhāva ekasyaiva 949bimbasya maṇikṛpāṇadarpaṇādyupādhivaśena, vyavasthitāni ca śyāmatvādīni, tathaikasyā'tmano nānāśarīropādhivaśena sukhādayo vyavatiṣṭhanta iti / tadayuktam---śyāmatvādīnāmaupādhikānāmupādhivaśavartitvādvimbasambandhābhāvāt / tenaikadharmidharmāṇāṃ satāmeṣā vyavasthā sambhavati / sukhādayastu naupādhikāḥ, kintvātmasamavāyina evetyekātmavartitvena950 vyavasthānupapattiḥ / kiñca siddhe vyaktamekatve syādapyeṣā kalpanā, na951 cā'tmaikatve pramāṇamasti / ekapuruṣaśrutayaśca prāgevopavarṇitārthā iti, siddhaṃ pratikṣetraṃ nānābhūtāḥ pumāṃsa iti / 952nānāvivādasandarbhatamassaṅghātabhedanaḥ / eva śālikānāthena tattvālokaḥ pravartitaḥ // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ tattvāloko nāmāṣṭamaṃ prakaraṇaṃ samāptam / 953nyāyiśuddhirnāma navamaṃ prakaraṇam / 954apauruṣeye sambandhe śabdaḥ prāmāṇyamṛcchati / sa ca nityatvasiddhau syāditi tatpratipādyate // 1 // yadyuccaritamātravināśī śabdo bhavet, tadā tasya vṛddhavyavahāreṇa svābhāvikī svārthābhidhānaśaktiravasātumaśakyā / bhūyobhūyaḥ prayogadarśane hi tattadasvārthaparihāreṇa niṣkṛṣya svārthābhidhānasāmarthyamavadhāryate / na coccaritamātrāpavargiṇaśśabdasya punaḥ punaḥ prayogadarśanamupapadyate / svārthābhidhānasāmarthyānavadhāraṇe ca prathamaśruta iva śabdo nār'thamavabodhayitumalam955 / arthañcānavabodhayataḥ prāmāṇyamayuktamiti, śabdasya prāmāṇyamicchatā yuktamabhidhānasya nityatvasthānamiti saprayojanamidam / nanu kṣaṇikatve 'pi varṇānāṃ 956gatvādiviṣayavṛddhavyavahārapūrvakameva sambandhādhyavasānamupapadyate, kiṃ nityatvasthāpanayatnena / ucyate---na pratyuccāraṇaṃ bhinneṣu varṇeṣu gatvādikaṃ kalpayituṃ śakyate, bhedāgraheṇāpi śuktikāra957jatabodhavadabhedapratyayābhimānopapatteḥ / yatra hi bhedamadhyavasyata evābhedajñānam, tatrānyathānupapattyā sāmānyāśrayaṇaṃ ghaṭate / na cānityatvavādino 'pi958 varṇeṣu pratyuccāraṇaṃ sākṣādbhedādhyavasānaṃ sammatam / nanu ca yuktaṃ śuktikārajatādiṣu bhedāgrahaṇādabhedavyavahāra iti sāmānyāsambhavaḥ, nedaṃ rajatamiti bādhakapratyayodayāt, iha tu sāsānyopapatterbhrāntikalpanā niṣpramāṇikaiva, nāyaṃ gakāra iti bādhakābhāvāt / ucyate / na bādhakamātrāyattaiva bhrāntikalpanā, kintu kāraṇadoṣāyattāpi / dṛṣṭañcātisādṛśyādbhedāgrahaṇād bhrantitvamiti, sākṣādanupajāte 'pi bādhake, yuktameva bhramāvadhāraṇam / ato na gatvādistatra sambhavati / 959abhivyañjakavaidharmyādabhivyakterasambhave / prayatnānantaraṃ dṛṣṭerabhidhānaṃ prayatnajam // 2 // 960 kiñca puruṣaprayatnānantaraṃ hi śravaṇaṃ śabdasya dvedhāvakalpate---prāgajātatvādanupalabdhaḥ, prayatnena janita upalabhyatāmāpadyate, anabhivyaktatvādvābhivyajyata iti / tatra na tāvat---prayatnasya śabdaṃ pratyabhivyañjakatvaṃ sambhavati / 961āvaraṇāpāyena kiñcidabhivyajyate,sannidhānena 962vā / na ca śabdasyā'varaṇamupapadyate / indrisambandhapratibandhena hyā'varaṇaṃ kuḍyādinā ghaṭāderupalabdham / na ca śabdasyendriyasambandhaḥ pratibandhuṃ śakyate, nityatvāt / utpattinirodho hi pratibandhaḥ / na cāsau nityasyopapadyate / ākāśo hvi śrotrendriyaṃ śabdavattvāt, śabdopalambhakatayā ca śabdavattvaṃ cakṣurvat / yathā---cakṣū rūpopalambhakaṃ rūpavat, tathā śrotramapi śabdavat / ākāśaśca śabdavāniti sa eva śrotram, tadguṇaśca śabdastasminnityasamaveta iti, na tasyā'varaṇasambhavaḥ / atastadapanayena nābhivyaktiḥ / ata eva sannidhānasyāsambhavaḥ, nityasannidhānādabhivyaṅyasya / kiñca---abhivyañjakāssamānadeśasthānekendriyāgrāhyān yugapadevābhivyañjayanti, rūpādīniva pradīpādayaḥ / rūpam, parimāṇam, saṃkhyeti sarvaṃ sakṛdeva pradīpādabhirabhivyajyate / atassarvaśabdopalambho durnivāra eva / kiñca ākāśaviśeṣaguṇatvācchabdasya, ekatvādākāśasya srughnasthenābhivyaktaḥ pāṭalīputrasthenāpyupalabhyeta / sarvadā copalambhoparamo na syāt / atha śrotrendriyasaṃsakara eva śabdasyābhivyaktiriṣyate, na so 'pi ghaṭate, kaḥ khalvindriyasya saṃskāraḥ---na tāvadunmīlanavadāvaraṇāpagamaḥ, pūrvavadāvaraṇāsaṃbhavāt / nā'pyālokenevā'pyāyanaṃ963 cākṣuṣasya raśmeḥ koṣṭhyānāṃ vāyūnām, ākāśasya cāvayavasaṃyogāsambhavāt964 / "sakṛcca saṃskṛtaṃ śrotraṃ sarvaśabdān prakāśayet / ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na 965budhyate // " ślo. vā. śa. a. ślo. 60. 61 iti / tasmādabhivyañjakatve 'nupapanne, yadi 966prayatnakāraṇako 'pi na syāt, tadā tadapekṣopalabdhirna sambhavet / tenedamanumānaṃ prayoktavyam---śabdaḥ puruṣaprayatnotpādyastadanabhivyaṅgyatve sati tadanantaropalabdheḥ, yo yadanabhivyaṅyastadanantaropalabhyaḥ, sa tasyotpādyaḥ, yathā-ghaṭaḥkapālavyāpārasyeti / kena punaḥ prakāreṇa prayatnena śabda utpādyate / tatra 967kecidāhuḥ---puruṣaprayatnodīritairvāyvavayavaissthānaviśeṣābhidhāta968 - saṃskārasaṃskṛtaissarvatodikkaissaṃyogākhyāsamavāyikāraṇānugṛhītaiśca svasamavetaḥ śabda ārabhyate / vāyośca gatimattvāt, tadārabdhaśśabdo 'pi gatimān karṇaśaṣkulīmaṇḍalāvacchinnena nabhasā śrotrabhāvamāpanneva saṃyuktassannupalabhyate / vegākhyasaṃskāranibandhanā ca vāyorgatiriti, tadapagame gativicchedād dūre yacchotram, tatrāpratyāsannatvācchabdo na śrūyate / na 969caitadupapadyate---vāyavīyaścecchabdo bhavet, sparśanena badhirairupalabhyeta / syānmatam--- 970abhibhūtatvāt sparśanenānupalabdhiriti / tanna / pratyakṣopalabdhyarhatvāt971 / yadi hyasāvabhibhūtaḥ, tarhi śrotreṇāpi nopalabhyeta / na ca vācyaṃ na sparśanendriyagrāhyovāyuriti / tadanuvidhānena tadavagateḥ / atha matam---sparśamātraṃ sparśanendriyeṇopalabhyate, na vāyudravyamiti / tanna---sparśavyatireke 'pi972 dravyasya pratyabhijñāyamānatvāt973 / anye 974tvāhuḥ---saṃyogādvibhāgādvā'dyaśśabdo niṣpadyate / yathā tālvādivāyusaṃyogānugṛhītādvāyvākāśasaṃyogādākaśe śabdassañjāyate, tathā tālvādivāyuvibhāgopakṛtādvāyvākāśavibhāgādākāśa eva śabdaśśabdāntaramārabhate, tadapi śabdāntaramiti karṇaśaṣkulīmaṇḍalāvacchinne nabhasi śrotrabhāvamāpanne niṣpannaśśabdaśśrūyata iti / 975nānābhāve prayatnasya nānābhāvopalambhanāt / vailakṣaṇye ca śabdasya vailakṣaṇyena kāryatā // 3 // kiñca---abhivyaṅgyaścet prayatnena śabdo na pratiyatnaṃ bhedenopalabhyeta / na khalvabhivyañjakapradīpabhede 'pi nānābhāvena bhāvānāmupalambhaḥ / kārakabhedastu kāryabhedaheturiti 976saṃpratītaḥ / ataśśabdasya prayatno janayiteti niścīyate / yathā kārakavekalakṣaṇyānuvidhāyinī kāryavailakṣaṇyasiddhiravihatā, tathā vailaṇye 'pi cābhivyañjakasyābhivyaṅyavailakṣaṇyaṃ na sambhavati / śabdastu prayatnasya mṛdutve, balavattve ca mṛdurbalavāṃścopalabhyamānastatkāryatāṃ na jahātīti / siddhāntaḥ / 977śabde tatpratyaye spaṣṭe nānāvyañjakakalpanāt / upalabdhivyavasthānamupapannaṃ bhaviṣyati // 4 // yadi śakṣyāmaśśabdasya spaṣṭaṃ pratyabhijñānamupadarśayitum, tadā prayatnasya kārakatve niṣiddhe, abhivyañjakatve ca sthite, upalabdhivyavasthānaṃ vyañjakabahutvena varṇayiṣyāmaḥ / śrotrameva saṃskriyate, tatsaṃskārakatā ca----tadabhivyajjakatā / koṣṭhyo hi vāyuḥ prayatnavadātmasaṃyogādudgacchati978 / sa 979nābherudgacchannuraḥ- prabhṛtiṣvaṣṭasu sthāneṣvabhighātetana saṃskṛto yāvadvegamabhipratiṣṭhamānaśśrotramanuprāptaśśabdopalambhānuguṇaṃ saṃskāramārabhate / tatsaṃyoga eva śrotrasaṃskāraḥ / vegavattvācca vāyoḥ, karmotpattau śrotravibhāgāt saṃyogoparame, śabdasyānantaramupalambhavicchedaḥ / prayatnabhedācca vāyukarmabhedāduraḥprabhṛtisthānasaṃyogānyatvāvyavasthayā śabdaśravaṇam / śabdotpattivādyapyutpādakabhedamanumanyata eva, anyathā kāryabhedāsambhāvāt / yattūpavatirṇataṃ---yathonmīlanasaṃskṛtaṃ cakṣurna samānadeśasthānupalabhyān vyavasthayopalambhayatīti / tadayuktam---tatraikatvādabhivyañjakasya / ekemeva hyunmīlanaṃ sarvopalambhānuguṇanetrasaṃskārārambhakamiti, kuta upalabdhirvyavatiṣṭhatām / ihatvekatvaṃ saṃskārāṇāmasiddham / nanvabhivyaṅgyasyaikendriyagrāhyatve, abhivyañjakasyaikataiva prāpnoti / ye samānendriyagrāhyāḥ, teṣāmeka evādyabhivyañjakaḥ / yathā---āloko ghaṭādīnām / ekatve cābhivyañjakasyopalabdhivyavasthā nopapadyate / ato 'bhivyañjakatvāsambhave, kārakatve vyavasthite, bhedāgrahaṇanibandhanaiva pratyabhijñeti nyāyyā kalpanā---iti / atrocyate / ekendriyagrāhyatāpi bhavet, abhivyañjakabhedo 'pi bhavediti, kimanupapannam / svābhāvikī hi yasya sambandhavyāptiḥ, tasya liṅgatvam / 980āśaṅkyamānāśeṣopādhiparihāreṇa hi svārasikasambandhavyāptiniścayaḥ / iha tu na śakyate nirṇetuṃ---kimekendriyagrāhyatayā ghaṭādīnām, tadgatarūpādīnā ñcaiko 'bhivyañjakaḥ, uta rūpidravyatvāt, tatsamavāyitvācceti / ato 'navadhāritasambandhavyāptikamekendriyagrāhyatvaṃ nābhivyañjakaikyānumānasamartham / ato 'bhivyajjakatve 'pi prayatnasyopalabdhivyavasthopapattiḥ / nanu sthiravāyvapanaya eva saṃskāraḥ / apanīte ca tasmin, sarvaśabdopalabdhirdurnivārā / ucyate---nāvaraṇānayanaṃ 981tasyābhivyañjakam, vāyunā śabdāvaraṇāsambhavāt, kiṃ 982tvadṛṣṭasāpekṣeṇa / eñcāpanetṛkāṣṭhyavāyubhedāt 983sthiravāyuvibhāgalakṣaṇasaṃskārabhedādupapannaivopalabdhivyavasthā / api ca na vayaṃ sthiravāyvapanayaṃ saṃskāramācakṣmahe, kintu koṣṭhyavāyusaṃyogameva, prathamabhāvitvāt / kimiti tarhi bhāṣyakāreṇa"stimitāni vāyvantarāṇī" tyuktam ? koṣṭhyasya vāyorvegavināśārtham / 984sparśavaddravyasaṃyogādvi vegavināśo 'nyatra pratīti iti, ihāpi tadarthameva sthiravāyukīrtanaṃ985 bhāṣye / nanu caikatvādākāśasya, tasya ca śrotratvāt tatsaṃskāre, sarvapuruṣendriya saṃskārāt sarve 'pi śabdamupalabheran / naiṣadoṣaḥ / 986dharmā-dharmopārjitakarṇaśaṣkulībhedāt / karṇaśaṣkulīsaṃskāro hi śrotrasaṃskāraḥ, bhinnāśca pratipuruṣaṃ kārṇaśaṣkulya iti, asaṃskṛtakarṇaśaṣkulīko na śabdamupalabhate / anuvātañca 987dūrata eva śabdamupalabhate / bāhyavāyunodanānugṛhītasya koṣṭhyavāyuvegasya dūragamanahetutvāt / śabdācchabdāntarārambhapakṣe tu nānuvātasya kaścidupayogaḥ / abhivyajjakanānātvācchabdo nāneva lakṣyate / netravṛttivibhedena candrastaimirikairiva // 5 // spaṣṭe tadgrahe nānābhāvopalambhaśśabde tāvadasiddha eva / kintu parasparanirapekṣairabhivyañjakaiḥ koṣṭhyavāyubhirnānāvaktṛsamutthairnānābhūtairbhinnaṃ śrotrasaṃskāramārabhamāṇairnānābhūtaśabdabuddhiṃ janayadbhirnāneva śabdo budhyate, candra iva timiravibhinnābhirnetravṛttibhiḥ / nānādeśopalambhe hi sarveṣāṃ bhrāntisammatiḥ / karṇacchidragatasyaiva śabdasya śravaṇaṃ yataḥ // 6 // yaducyate---kāryatve śabdasya kāraṇadeśabhedānnānādeśopalambha988 iti / tadayuktam / yadyapi kṛtakaśśabdaḥ, tathāpi saṃnikṛṣṭa-viprakṛṣṭayoryugapacchabdopalambhaprasaṅgena prativātā-nuvātayoścāviśeṣāpatternendriyaṃ prāptasyopalambhakam / prāptāvapi nendriyaṃ śabdadeśamupasarpati, pratayakṣatvācchotradeśe karṇaśaṣkulyāḥ prativātā-nuvātayośca tulyopalambhāpatteḥ / śabde tu śrotrapathaṃ prāpta upalabhyamāne deśabhedaḥ pratīyate / ato bhrantireṣā-nānādeśeṣu śabda upalabhyata iti / kinnibandhanā bhrāntiḥ / abhivyañjakadeśanibandhaneti brūmaḥ / tālvādisthānāghātasāpekṣo989 hi koṣṭhyo vāyurabhivyanakti / ato vaktṛdeśo 'pi bhavatyabhivyañjakadeśaḥ / tena śabdaṃ śṛṇvatastadabhivyajjakadeśo 'pi tadavinābhāvopakalpito buddhistho bhavati / śabdābhivyaktiviśeṣeṇa ca dūrā-sannatve tasya kalpyete / pratyakṣopalabhyamānavaktṛviṣaye ca śabdaśrutiviśeṣe digviśeṣo niyatamavadhāritaḥ, ato digviśeṣakalpanāpi / yastu na tathā vivektumalam, tasyābhivyañjakadeśaṃ prati vyāmoho dṛśyata eva / evañcendriyāṇāṃ svānubhavāsamarthatvācchotragataśabdopalambhe taddeśāgrahaṇāt, taduccāraṇapradeśasya pratīyamānatvāt, tadgatatvapratipatteśca, tattaddeśagataśabdapratipattivyavahāraṃ pravartayatīti990 ghaṭata eveyaṃ bhrāntiḥ / vailakṣaṇyaṃ svabhāvane varṇānāṃ na ca sammatam / nādālpatva-mahattvābhyāṃ tathātvabhrāntisambhavāt // 7 // spaṣṭe tadgrahe prayatnastāvadvarṇānāṃ janako neti sthite, tadanantaropalambhaniyamena991 cābhivyañjakatve nirṇīte, abhivyañjakavṛddhihvāsayoścābhivyaṅgyavṛddhihvāsahetutvābhāvānna śabdo vardhate, hvasate vā / kintu balavati prayatne mahān vāyurutpadyate, 992tasyāvayavā bhūyāṃsaḥ karṇaśaṣkulīmaṇḍalasya nemibhāgairbahubhissambadhyante / tataścābhivyajjakasaṃyogabahutvāt, yugapadupalambhakabahutvāt, teṣāñca vicchedāgrahaṇānmahāniva śabdo 'vabhāti, tarūṇāmantarālāgrahaṇādiva mahadvanam / yadā te vāyvavayavāssahasā, vilambena vā saṃyujyante, tadopalambho 'pi drutaḥ, vilambito vā / yadā tveṣāmuccāraṇe tālvādīnāṃ saṃvṛtatvaṃ bhavati, tadā tadanurodhena varṇopalabdhirapi ekamātrākālaiva bhavatīti, hvasvavarṇavyavahārasiddhiḥ / yadā 993vivṛtataratvam, asaṃvṛtatvaṃ vā tālvādīnāmeva sampadyate, tadā varṇapratīterapi mātrākālavṛddhyā dīrghavarṇavyavahārasiddhiḥ, vṛddhavyavahāre tadanurodhenāpyarthābhidhānadarśanāt, tathaiva pratipādakatvamapyāśrīyate / na caivamabhidhānasyānityatvadoṣa, tadupādhiviśiṣṭasya varṇasya vācakasyānityatvāt1 ato varṇānupūrvyanityatve na kaściddoṣaḥ / ānupūrvīviśeṣabhājāṃ varṇānāṃvācakabhūtānāṃ nityatvāt / nanu 994kṣaṇikā śabdasyābhivyaktiriti, kathaṃ tadgrahaṇasambhavaḥ / upalabdhe hi ghaṭādibhāve tadvaśena pūrvānubhavāhitasaṃskāraprabodhena "sa evāyami"ti pratyabhijñodīyate / śabde punaruccarita-tirohite, punaruttarakāle kathaṃ pratyabhijñodaya iti / tatrāha--- nāvaśyaṃ tadgraheṇaiva tatsaṃskāraprabodhanam / tena hetvantarodbuddhāt saṃskārāttadgrahodayaḥ // 8 // yadi hyayaṃ niyamaḥ--tadupalambha eva tatsaṃskārodbodhaheturiti, tato nopapadyate śabde pratyabhijñā / saṃskārāstvaniyatodbodhahetava iti, kāraṇāntaravaśenodbuddhāt saṃskārāt prathamasamāgamasamaya eva śabde pratyabhijñā bhaviṣyati / nanu"sa evāyaṃ gakāraḥ" iti 995pratītistadgrahaḥ, na punarbhedāgrahaṇāditi, kathameṣa nirṇayaḥ / dṛṣṭo hi śuktikāyāṃ bhedāgrahāt"tadevedaṃ rajatami"ti pratyayaḥ---iti / tatrā'ha--- 996bhede mānaṃ yadā nāsti śuktikā-rajatādivat / tadā pratītisaṃsiddhastadgrahaḥ kena vāryate // 9 // spaṣṭe hi śuktikā-rajatayorbhedāvasāyini pramāṇe, sādṛśyādbhedānavabādhādabhedapratītiriti kalpyate / śabde tu na pratyakṣasiddhaḥ pratyuccāraṇaṃ bhedaḥ / kathaṃ na siddhaḥ / nanu mahattvā-lpatvābhyāṃ vibhinno varṇa upalabhyate / naita-devam / mahattvā-lpatve pratiyato 'pi, varṇapratīte mahattvā-lpatve eva bhinne avabhātaḥ, na varṇāḥ / na vā'numānenāpi bhedo 'vagantuṃ śakyata iti prāgeva niveditam / ato bhede pramāṇābhāvāt, abhinna evāyaṃ bhinnāvabhāsa iti, sākṣātpratītibalanaivāvasthāpitam // 9 // nanu ca tadgrahabalenaivānumānaṃ nirastam / niraste cānumāne, tadgraha itītaretarāśrayamiti / tatrā'ha--- anumānanirāsena 997tadgrahatvaṃ prasādhyate / svayaṃ pratītisiddhatvād bhrāntiśaṅkā tu vāryate // 10 // bhedāgrahanibandhaneyaṃ bhrāntiriti śaṅkā kevalānumānanirāsenāpanīyate / pratītibalasiddhastu tadgraho na kāraṇāntaramapekṣata iti, kathamitaretarāśrayatā / nanu kimiti tadgrahabalājjvālāyāmapi bhedānumānaṃ na nirākriyataityata āha--- jvālābhedaṃ vinā 998bhāsāṃ vitatirnopapadyate / bhedājñānena sādṛśyāt pratyabhijñā tu yujyate // 11 // avayavī-jvālā / sarvaścāvayavī svāvayavasaṃyogena jātaḥ, tadvināśena vinaśyati / tantuvyatiṣaṅgajanito hi paṭastantuvibhāge vināśī dṛśyate / 999prabhā ca gṛhodarādivartinī taijasaṃ rūpam / na ca dravyāśritā rūpādayo dravyaṃ virahayya vartante / tena taijasāḥ paramāṇavo nityamabhibhūtatvādanupalambhamāna api, pratyakṣato yāvatprabhāvitati sannidhīyanta ityaṅgīkaraṇīyam / teṣu ca deśāntaramanuprāpteṣvetadāśrayaṇīyam-eteṣāṃ saṃyogā vighaṭanta iti / vighaṭiteṣu teṣu, tadārabdhe dravye 'pi nāśamupeyuṣi, 1000jvālādarśanaṃ jvālāntaradarśanamantareṇa nopapadyate / bhedāgrahaṇanibandhanā tu pratyabhijñā bhrāntiśśuktirajatādiṣu dṛṣṭatvādupapannā / vinā tu śabdebhedena na kiñcinnopapadyate / uktena nītimārgeṇa tadgraho 'to 'tra sammataḥ // 12 // pratyuccāraṇaṃ bhedavyatirekeṇāpi prayatnānantaropalabhyamānatvaṃ yathopapadyate, tathoktameveti, apratipakṣā pratyabhijñā / 1001sadasatkāraṇatvena tasmācchabdasya nityatā / etadevava hi nityatvaṃ vyomādiṣvapi sammatam // 13 // śabdasya prayatna eva kāraṇatayā sambhāvitaḥ / sa ca pratyabhijñābalenadvijīyādidarśaneṣvabhivyañjakatāmāpādita iti, prathamadarśaṃne 'pyasāvabhivyañjaka eva / ataḥ 1002kāraṇarahitatve 1003sati sattvānnityaśśabdo gaganādivat / 1004tena nāsyānityateti // eṣā śālikanāthena śabdanityatvasādhanī / prabhākaragurordṛṣṭyā nyāyaśuddhiḥ 1005prakīrtitā // 14 // iti mahāmahopādhyāyaśrīśālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ nyāyaśuddhirnāma navamaṃ prakaraṇaṃ samāptam1006 // mīmāṃsājīvarakṣā nāma daśamaṃ prakaraṇam / 1007prabhākaragurorbhāvaṃ paribhāvyābhidhīyate / mīmāṃsājīvarakṣeyaṃ kṣaṇikatvanirākriyā // 1 // atra sugatamatānusāriṇaḥ-kṣaṇabhaṅginassarvāneva bhāvānabhidadhati / kiṃ punasteṣāṃ tatra pramāṇam ? na1008 tāvat pratyakṣaṃ kṣaṇikatāmīkṣituṃ 1009kṣamate, stambhādibhāvaṃ1010 nipuṇataraṃ nirīkṣamāṇasya kṣaṇikatvādhyavasāyābhāvāt / syādeṣā manīṣā---na kṣaṇikatā nāma bhāvasvabhāvabahirbhāvinī, tena bhāvānubhavādeva pratyakṣaṃ kṣaṇikatāmapi sākṣātkarotīti / tadidaṃ manorathamātraṃ manyante matimantaḥ / tathāhi---"saṃvinniṣṭhā viṣayavyavasthitayaḥ" iti sthitiriyamavivādā sarvavādinām / tadiyamapi kṣaṇikatā bhāvasya svabhāvabhūta satī saṃvittimadhirohantī tadavyatirekeṇavyavatiṣṭhate, nānyathā / na ca tathā saṃvidamudīyamānāmudīkṣāmāha iti, kutastasyā bhāvasvabhāvāntarbhāvitā ? kutastarāñca tadavabodhenāvabodhaḥ / atha manvīran---kṣaṇikatā pratyakṣamīkṣyamāṇāpi1011 na niścayapathamavatīrṇā tenāgṛhītevāvabhāti, tathāpi na 1012tasyāṃ pratyakṣaṃ pramāṇam / yatra hi pratyakṣasya svabhāvato vikalpavihariṇastat--1013pṛṣṭhabhāvinā savikalpakapratyayena vyāpāro 'nugamyate, tatra pratyakṣaṃ pramāṇamiti saugatāḥ / yatra ca dṛṣṭametaditi pratyayo nodīyate, na 1014tatpratyakṣasamadhigatamiti siddhāntadhvāntākrāntāśayānāṃ vāṅmātravilasitamidam1015 / yadapi kecidūcire---pratyakṣaṃ jñānaṃ kṣaṇikaṃ, svakālākalitavastuviṣayatayā kṣaṇikatāmavagamayatīti / tadapi bāliśabhāṣitam / ekakṣaṇamātravarttitā hi kṣaṇikatā / na tat pratyakṣeṇedānīmevedaṃ 1016vastviti pratipadyate1017, kālāntaraṃ pratyaudāsīnyāt1018 pratyakṣasya / pratyuta pratyabhijñālakṣaṇaṃ pratyakṣameva kṣaṇikatāṃ dūramupakṣipati, pūrvā-parakālākalitabhāvāvakalpanāt / anumānamapi sambandhānusandhānanibandhanaṃ kṣaṇikatāṃ na pakṣīkartuṃ kṣamate, tayā saha kasyacilliṅgasya sambandhabodhavirahāt / na khalvapratīte sambandhinisambandhabuddhirāvirbhavati / na 1019cetadubhayātireki pramāṇaṃ sugatamatānusāriṇo manyante / tadidamākāśabhrāntamityapahasanti saugatāḥ / te 1020hi svabhāvahetukānumānasamadhigamanīyāṃ kṣaṇikatāmācakṣate / kiṃ punastadanumānam / yat sat, tat kṣaṇikam, santaśca sarve bhāvā iti bhāvamātrānubandhini sādhye svabhāvaheturbhavati / yathā---śiṃśapātvaṃ vṛkṣatve / śiṃśapāmātrānubandhi hi vṛkṣatvam / tathehāpi sattāmātrānubandhinī 1021 kṣaṇikatā / kathaṃ punastanmātrānubandhasiddhiḥ ? vipakṣe bādhakapramāṇapravṛtteḥ / akṣaṇikatve hi vyāpakānupalabdhissattāṃ bādhate / arthakriyākāritā hi sattā, nāparā kācidasti / sā ca krama-yaugapadyābhyāṃ vyāptā, tṛtīyakoṭivirahāt1022 / anayoḥ parasparapratipakṣatayaikapratiṣedhasyetaravidhināntarīyakatvāt / na ca krama-yaugapadye 'kṣaṇikeṣu sambhavataḥ / te tu nivartamāne sattāmapi nivartayataḥ, vṛkṣatvaṃ śiṃśapātvamiva / kathamakṣaṇikeṣu krama-yaugapadyābhyāmarthakriyāvirahaḥ ? atrā'huḥ--- 1023akṣaṇiko hi bhāvor'thakriyājananasvabhāvo vā bhavet ? atatsvabhāvo vā? nāparaḥ prakāro 'sti / tatrāgrimapakṣaparigrahe sarvāsāmarthakriyāṇāmekasminneva kṣaṇe kṛtatvāt, kṛtasya ca punaḥ karaṇānupapatteḥ, anantarakṣaṇer'thakriyāsāmarthyaśūnyatvāt, asallakṣaṇatvāpatterakṣaṇikatvahāniḥ / dvitīyavikalpāvalambane tu 1024kadācidapi tator'thakriyā nodīyata iti, asallakṣaṇatvāpattireva / syānmatam---samartho 'pi svabhāvato bhāvassahakārisamavadhānavaśena kadācitkaroti, tadabhāvāccānyadā neti / tadapi vimardaṃ na kṣamate / sa hi sahakārī kiñcidārabhate, na vā ? tenā'rabhyamāṇamapyarthakriyāsādhanatvābhimatabhāvasvabhāvabhūtam, uta--atatsvabhāvabhūtaṃ veti vikalpanīyam / anārambhapakṣe 'pekṣārtho 'bhidhātavyaḥ / na khalvanupakārakaṃ pratyapekṣār'thavatī / arthakriyāsādhanatvābhimatabhāvasvabhāvabhūtasyā'rambhe ca bhāvasyāpyutpattirāpatati / 1025na hyanutpadyamāna utpadyamānasvabhāvo bhavati, viruddhadharmādhyāsasya bhedādādakatvāt1026 / bhāvodayāṅgīkāre cākṣaṇikatvapakṣaparikṣayaḥ1027 / atatsvabhāvabhūtasya''rambhābhyupagame bhāvasya prāgasādhakatvāt, nākṣaṇikātkrameṇār'thakriyāsiddhiḥ / tata eva bāhyādāgantorarthakriyodeyaḥ, tadbhāve bhāvāt, tadabhāve cābhāvāt / na ca tadvyatirekā---vyatirekābhyāmanyaḥ prakāro 'sti / parasparaviruddhayorekatra samavāyapratītivirahāt / nanu kṣaṇiko 'pi bhāvaḥ---kikarmakriyājananasamarthasvabhāvaḥ, atatsvabhāvo ? veti 1028prācīṃ kalpanāṃ 1020nātivartate / tatrār'thakriyājananasamarthasvabhāvasya sahakārivyapekṣā na syāt / na hyasamarthādarthādarthakriyodīyate / śrūyatāṃ paramarahasyaṃ saugatānām--- 1030antyakṣaṇaṃ prāptor'thakriyājananasamarthasvabhāva eva bhāvaḥ 1031kāryamapyekamevā'rabhate / kimiti tarhi sahakāribhirvināpi na karoti / nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti na karoti / nirapekṣasya janakatve, sahakāritāpi tasya kīdṛśīti vaktavyam / atra vadāmaḥ---yattāvadidamuktam---vināpi sahakāribhiḥ kimiti na karotīti / tattāvat sugatamatakauśalavirahavijambhitam / kṣaṇiko hi bhāvo na sahakāribhivrināsti / kathamasan 1032kariṣyati / yastvasti, nāsau sa iti, na kiñcit kṣīṇam / sahakāribhirvinā kimiti na bhavatyeveti paryanuyoge, hetusvabhāvairuttaraṃ vācyam---te1033 tathā bhavanti, bhāvayanti ceti / ekakāryakāritā cāntyakṣaṇavartināṃ sahakāritā / nanu te 'pyanyanirapekṣā eva janakāḥ kimiti na kāryāntaramārabhante / atrāpi vayamanīśāḥ---bhāvāstu yadārabhante, tadārabhantāmityanumantumeva vayaṃ prabhavāmaḥ / te cāmī janakā api 1034santastadeva janayantīti, paśyatāmasmākaṃ tāvatyevābhyupagamaḥ / nanvekena kṛte, aparaḥ kiṃ karotīti ? bhavedetadevaṃ paryāyeṇār'thakriyāyām, sahakriyāyāntu kṛta ityeva nāsti / nanvevamekasmādapi tatsiddheḥ, kimapare kṛrvanti / naitadevam / na te prekṣāpūrvakāriṇaḥ, yenaivaṃ paryālocayeyuḥ / anyo 'pīdaṃ kartumasmābhirapi vinā samarthaḥ, vayamiha na prabhavāma iti / te tu hetvadhīnasannidhānā na bhavituṃ na kṣamanta iti kānupapattiḥ / nanu kathamekaṃ kāryamanekasmādutpadyate / kāraṇabheda eva hi kāryasya bhede hetuḥ, anyathā'kasimakatvāpatteḥ / ucyate, na sahakārikāraṇabhedād bhedaḥ kāryasya, kintu sāmāgrībhedāditi, 1035hetubindau kṛtapariśramāṇāmanāyāsasamadhigamyam / tasmānna kṣaṇikatve 'pyakṣaṇikatvapakṣasadṛkṣaparyanuyogāvakāśaḥ / bījādīnāṃ hi kṣaṇaparamparāpariṇāmena 1036tādṛśaḥ kṣaṇassañjāyate / yato 'napekṣitahetvantarapravṛtteranantaramaṅkuraṃ prādurbhavati / nanvevamapi parā-pareṣu bījādikṣaṇeṣu"tadevedami"ti pratyabhijñā nopapadyate / api ca pratyabhijñāpratyakṣavirodhe kathamanumānamātmānaṃ labhata ityapi na vācyam / 1037ātmalābhe vā bahnāvapi śaityānumānaprasaṅgaḥ / samādhirabhidhīyate---ye te kṣaṇāḥ, teṣāmātyantikaṃ bhedaṃ susadṛśatayā dṛṣṭamapi pratyākalāyitumanīśasya bhedagrahaṇanibandhano 'bhedavyavahāraḥ1038 pravartate, śuktikāyāmiva rajatavyavahāraḥ / na cānumānodayivirodhaḥ, arthakriyāyā anyathānupapatteḥ / pratyabhijñā tu bhedāgrahaṇenāpyupapadyata iti niravadyam / ata eva ca vṛddhā vadanti---"bhavati ca pratyakṣādapyanumānaṃ balīya" iti / yuktañcedameva paśyāmaḥ / "tadevedami"tyekavijñānodaye1039 kāraṇābhāvāt1040, indriyaṃ sannihite vyāpriyate, na punaḥ pūrvakālasambandhitā-1041rūpāṃ tattamupaspṛśati, pūrvānubhavabhāvitā ca bhāvanā nedantāmaparakālayogātmikām---iti / tadidaṃ jvālāpratyabhijñānena vyākhyātam / api ca kṛtakānāṃ bhāvānāmavaśyambhāvī vināśaḥ pratīyate / ato 'pi śakyā kṣaṇabhaṅgitānumātum / tathāhi---yadyeṣāṃ dhruvabhāvinī, tatra teṣāṃ hetvantarāpekṣā nāsti / dhruvabhāvī ca kṛtakānāṃ vināśa iti, viruddhavyāptopalabdhaliṅgakamanumānaṃ vināśasya hetvantarāpekṣitāṃ pratikṣipita / dhruvabhāvitā hi niṣidhyamānahetvantarāpekṣitvaviruddhanirapekṣatvavyāptopalabdhā1042 vināśasya hetvantarānapekṣitāmupasthāpayati / sā ca svaviruddhaṃ hetvanatarāpekṣitvaṃ nirākaroti / ye hi hetvantarapekṣāḥ, te dhruvabhāvino na bhavanti / yathā--- vāsasi rāgādayaḥ / ato hetvantaropakṣitvaviruddhatannirapekṣatvavyāptadhruvabhāvitvasya yopalabdhiḥ, saivādhruvabhāvitvasyānupalabdhiḥ / adhruvabhāvitvasyānupalabdheḥ, vināśasya hetvantarāpekṣā nāsti / tathā yadi bhāvā api svahetubhyo hetvantaraṃ vināśaṃ pratyapekṣeran, tatastasya hetvantarasya sannidhānaniyame pramāṇābhāvāt, kaścitkṛtako 'pi na vinaśyet / svahetostu vinaśvarasyodaye 'nantaramevāpavarga iti, kṣaṇabhaṅguratvasiddhiḥ / api cedaṃ cintanīyam, kiṃ kṛtakā bhāvāssvahetubhyassamupajāyamānā vinaśvarasvabhāvā eva jāyante ? avināśvarasvabhāvā1043--- vā ? vinaśvara---svabhāvā udayānantarameva līyanta iti kṣaṇabhaṅginaḥ / avinaśvarasvabhāvāstu na kadācidvinaśyeyuḥ / na ca hetvantarātteṣāṃ 1044vināśaḥ, vikalpāsahatvāt / sa hi jāyamāno vanāśo bhāvādavyatirekī ? vyatirekī vā / na tāvadavyatirekī, hetubhedāt / vyatirekiṇi tu jāte, bhāvasya prāgvadupalabdhyādiprasaṅgaḥ / tena tirodhīyata iti kalpanāyāmapi, tirodhānaṃ pratyeṣaṃ vikalpo vācya1045 ityalamatiprasaṅgena / ekadeśimatena kṣaṇikatvavādanirāsaḥ / atra1046 kecidevaṃ samādadhati---"tadevedami"ti tattedante parasparaṃ saṃvalite samākalayadekaṃ pratyabhijñāsamākhyātaṃ pratyakṣavijñānaṃ kṣaṇabhaṅgānumānaṃ niruṇaddhi---iti / 1047na cedaṃ samīcīnam / dve ete vijñāne grahaṇa-smaraṇarūpe yathāyathaṃ tattāmātre, idantāmātre ca vyāpriyamāṇe nālamubhayānubhavasambhavasamayavartitāmarthasyāvabhāsayitum, pratītivirodhāt / yarthaiva khalvabhinnadeśakālaṃ vastvekatayā cakāsti, tathā bhinnadeśakālamapyekatayaiva parisphuratīti, tathāvidhasaṃvedanodayaśca naikavijñānamantareṇeti, ekamevedaṃ vijñānamurarīkaraṇīyam / kāryasadbhāvopapādanāyāpratītamapi kāraṇaṃ parikalpanīyam, na punaḥ kāraṇamukhanirīkṣaṇena spaṣṭadṛṣṭakāryaviparyayaḥ paryālocanīyaḥ / tena yadyapi kavalādindriyāt, kevalāt pūrvānubhavasamāsāditajanmano bhāvanābhidhānāt saṃskārādvā naivaṃvighamidaṃ vijñānumudetumarhati / tathāpi tayoranyonyasamavadhānasamāsāditadaśāntarayoridaṃ kāryamityācāryā1048 menire // na cedamapyucitam / pratyakṣamevevedaṃ na bhavatīti, satyapi saṃskāropayoge, indriyavyāpārādhīnajanmatayāsya prathamasamāgamasamayabhāvinassakalavādināmapahastitavivādānāṃ pratyakṣasammatādaviśeṣāt / na cedaṃ pramāṇābhāsamityatra kiñcana pramāṇamasti, bādha-kāraṇadoṣaviṣayasaṃvedanāntaravirahāt / na cedamevānumānaṃ bādhakamiti cittamanurajyate, parasparāśrayadoṣasamāsakteḥ / yāvatkhalvetadvijñānamabādhitam, tāvadanumānameva nodetuṃ prabhavati, sañjāte cānumāne bādhitāmidaṃ bhavatīti, viśadataramitaretarāśrayatvam1049 / abādhitaviṣayatā1050 cāpi kāraṇamanumānodaye, anyathā hutavahe śītatā kimiti nānumīyate / nanvevaṃ tarhi kathaṃ jvālādīnāmekatvenāvadhāritānāmanumānato bhedasiddhiḥ / bhāṭṭamatena vastuno dvyātmakatopanyāsaḥ / atra siddhāntasāramudīrayanti---samānya-viśeṣātmakāni sarvavastūni / tatra jvālādiṣu pratyakṣaṃ sāmānyaviṣayam, anumānantu viśeṣaviṣayamiti, bhinnagocarapracāriṇoḥ pratyakṣā---numānayorvirodhābhāvāt, na pratyakṣeṇānumānodayavirodhaḥ / kathaṃ punarakṣaṇikasyār'thakriyākāritā ? krameṇeti vadanti / sa khalu sahakārisamavadhānopahitaviśeṣāṃ bhāvastāṃ tāmarthakriyāṃ krameṇaiva samapādayati / nanu vikalpitaṃ-sahakāribhiḥ kiṃ vyatiriktaḥ, avyatirikte vā viśeṣa ādhīyata iti, dūṣaṇāni ceha vikalpayugale pūrvamāveditāni / 1051atrāpi ta eva prakriyāmanukramayanti / nedamasmanmatamekāntatobhinnanyeva sarvavastūni, abhinnāni 1052veti, kintu sarvabhāveṣu bhedā-bhedau saṅgirāmahe / tatra bhedamātravikalpasambhavīni1053 dūṣaṇānyabhedāśrayaṇena parihṛtāni, abhedamātrāśritāni cabhedāvalambaneneti / nanvetau bhedā-bhedau kathamekatra virodhinau niviśete // tatrā'huḥ--- nemau virodhinau, sahadarśanāt / sahānavasthānalakṣaṇo hi virodhaḥ, anavasthānañcādarśananibandhanam / ato nāsti virodhaḥ / tannirāsaḥ / 1054tadidamavicāritaramaṇīyamiti 1055prabhākaragurornānumatam / sa hi dadarśa---bhedā-bhedāveva tāvadekatra na sambhavataḥ, virodhāt / na hvi tayossahadarśanamupapadyate / ekākārapratītireva khalvabhedadarśanam, vilakṣaṇākārapratītiśca bhedadarśanam / tatra yadyekākārā pratītiḥ, tadā vilakṣaṇākārapratītirnāsti / vilakṣaṇākāre ca pratīte, ekākārapratītireva nāsti / tena bhinnā-bhinnaviśeṣāśrayaṇenār'thakriyāsamarthanaṃ na ghaṭata1056 iti / na ca pratyabhijñānenānumānavirodhaḥ,1057 pratyabhijñāyā eva parīkṣaṇīyatvāt / dṛṣṭā---śuktikāyāṃ "tadevedaṃ rajatami"ti matiḥ / sā ca sādṛśyavaśena bhedāgrahaṇanibandhanaiveti yuktātrāpi parīkṣā / tatra parīkṣyamāṇasyārthakriyānupapattyā kṣaṇikatve nirṇīte, 1058sadṛśaparā---parotpattivipralambho 'yamiti niścīyate / bhavati ca vimṛśato 'pi1059 diṅmohādiṣvanumānavaśena jātāyā api pratīterviparyayaḥ / hutavahādiṣu cauṣṇyapratītirupajātā parīkṣyamāṇāpi nānyathopapadyate iti, na viparyayānumānodayaḥ / tasmādalamanena 1060vañcanādarśanenātinirbandhena1061 / siddhāntaḥ / 1062gambhīrataragurudarśanasāgarapāradṛśvānastu samprati samādhimabhidhati---stambhādiṣu prathamamanubhūteṣu punarantarā tirodhānādivaśena vicchinnopalambheṣu punaranubhavataḥ"sa evāyami"ti tāvajjāyate matiḥ / tatra yadyarthakriyā sthirādapi kathañcidupapadyate, tato bhedāgrahaṇanibandhano 'yamabhedavyavahāra iti kimiti kalpyate / upapadyate ca sthirādapi bhāvāt sahakārivaśopajātāgantukakriyādirūpaviśeṣabhājaḥ krameṇār'thakriyā / sa ca viśeṣo vyatirikta eva bhāvādarthakriyākāriṇaḥ / na ca sa evār'thakriyākārī, bhāvastūdāsta iti caturastram / tathāvidhaviśeṣālīḍhataiva tasya sādhanatā, yadanantaramarthakriyodayaḥ, tadviśeṣayogitayaiva bhāveṣu sādhanatavavyavahāro laukikānām / kathaṃ punarasau viśeṣastasyeti vyapadiśyate, tadāśrayatayaivānumānāt / kathaṃ punastadāśrayataiva / svahetuvaśeneti matavā nivartatāṃ bhavāt, alamasmābhirdūramanuyātaiḥ / atha kasmādbhāvasyaiva bhedo nānumīyate, pratyabhijñānānuguṇyāditi vadāmaḥ / dṛṣṭānusāri cānumānamucitam, dṛṣṭopapattimukhatvāt / yathā cār'thakriyā dṛśte,1062 tathedamapi dṛśyate sthāvaro bhāva iti, tadanuguṇamanumānamucitam / tena sthāvare 'pyarthakriyāvyāpakakra-yaugapadyānivṛtterasiddho vyāpakānupalambhaḥ, 1063tadasiddhau ca viparyaye bādhakābhāvāt, asiddhatanmātrānubandhinīṃ kṣaṇikatāṃ na sattā sādhayitumalam, anaikāntikatvāditi / na cār'thakriyākāritaiva sattā, kintu 1064pramāṇasambandhayogyatā / yatassvarūpasattā ca pramāṇasambandhayogyatā / ator'thakriyāmakurvannapi sanniti, na kiñcidavadyam / yattvidamuditamanapekṣā bhāvā vināśaṃ prati---iti / tadapi vimṛśyamānaṃ 1065 dahyamānaṃ jātuṣamivā'bharaṇaṃ vilīyate1066 / kaṃ khalu bhavanto vināśamabhimanyante ? pradhvaṃsābhāvo vināśa iti cet---kaḥ punaḥ pradhvaṃsābhāvaḥ ?"dadhni kṣīraṃ nāstīstye" vamādikā bhāvaviṣayā saṃviditi vadyucyeta, tadāmṛtakalāyāmuditā nītiruddharaṇīyā1067 / na hi nāstī"ti buddhirasti / kintu dadhisvarūpamātrānubhava eva svayamprakāśe nañśabdaprayogamātrameva, saiva hi payaso nāstitā, yā dṛśye 'pi tasmin dadhisvarūpamātropalabdhiḥ / na ca tāṃ prati payasa eva nirapekṣasya hetutā, anupanipatite hetvantare, payasa evopalabdhe / na cedaṃ payonataramupalabhyata iti śakyaṃ vaktum / pratyabhijñānasyābhedasādhakatvāt / nanu ca hetvantarāpekṣitve dhruvabhāvitā nopapadyate / dhruvabhāvitā nopapadyate / dhruvabhāvitaiva kuto 'vagamyate ? darśanāditi cet ? hetvantareṇāpyavaśyaṃ bhavitavyamiti, darśanādevāvagamyatām / na ca bālā vayaṃ1068 yenaivaṃvidhavādād bhīṣayāmahe / yatpunaridaṃ svahetubhyo bhāvānāmapi naśvarāṇāmutpattau, hetvantarāyatte vināśe, vyatirekiṇi jāte 'pi pūrvavat bhāvasyopalabdhyādiprasaṅga iti / atrocyate---uktamasmābhiḥ---yathā tanmātropalabdhireva vināśa iti / tena tasyā hetusadbhāvāt tayaiva bhavitavyam / anupalabdhirapitasya saivetyanupalabdhireva tasya nopalabdhiḥ, tannibandhanaścābhāvavyavahāro 'pīti sarvamanākulam / sugatāśīviṣaviṣamakṣaṇabhaṅgaviṣānalāvalīḍhasāyāḥ / mīmāṃsāyāṃ vihitā1069 marmamayī jīvarakṣeyam // 1 // iti mahāmahopādhyāyaśrīśālikānāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ mīmāṃsājīvarakṣā nāma daśamaṃ prakaraṇaṃ samāptam // PARICCHEDA 1 11_1 savṛttikāyā vākyārthamātṛkāyā upodghāto nāma prathamaḥ paricchedaḥ / 1070gambhīravitatamarthaṃ vācā saṃkṣiptayā nibaddhamapi / na vidanti ye samagraṃ kṛpayā tadanugrahaḥ kriyate // 1 // 1071// tatra kāryavākyārthavādina eva bhāvam, bhāvanām, apūrvañca vākyārthān pratijānate / tatrāpūrvameva vākyārtha iti sādhanīyam / tasya mūlaṃ padānāmanvitābhidhāyeteti, tāmeva tāvadādau pariśodhayati / 1072atra ye pratyastamitapadavibhāgam, vākyameva vākyārthasya vācakamityācakṣate / 1073ye ca vākyāntyavarṇa eveti,1074 ye ca padairananvitāḥ padārthā abhihitāḥ padārthā abhihitāḥ parasparānvayamātmano 'vagamayanti---iti / tannirāsāya pratijānīte--- padebhya eva vākyārthapratyayo jāyate yathā / tathā vayaṃ nibadhnīmaḥ prabhākaragurormatam // 1 // padebhya eva, na vākyāt, nāpyantyavarṇāt, nāpi padārthebhya ityarthaḥ // 1 // taṃ prakāraṃ vaktumupakramate--- paderevānvitasvārthamātropakṣīṇaśaktibhiḥ / svārthāścedbodhitā buddho vākyārtho 'pi tathā sati // 2 // vākyārthapratipattau hi padānāmanupāyatve tadanyathānupapattyā, vākyamekaṃ tadupāyabhūtaṃ kalpyate / yadyapi vyutpattyanapekṣācchabdādartho nāvagamyate / yadyapi cā'nantyādvākyānām, tadarthānāñca, vaidikasya cār'thasyānanyopāyatvāt vyutpattiraśakyā / tathāpi kālpanikapada-padārthavyutpattisaṃskṛtāt vākyādvākyārthamavagacchatītyāśrīyate / yadi kālpanikatve pada-padārthānāṃ pramāṇābhāvādekaikavarṇoccāraṇer'thānavabodhāt, krameṇoccāritānāñca yugapacchavaṇāsambhavāt, pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ, tasya ca pāramārthikapada-padārthavyutpattissahakāriṇīti pakṣassvīkriyate, yadi vā padaissukaravyutpattayo 'nanvitā eva svārthā abhihitā vākyārthamavabodhayantītyaṅgīkriyata, yadi tu padānyevānvitānsvārthānabhidadhatīti śakyate sādhayitum, tadā vākyārthasyāvabuddhatvānnaitāḥ kalpanā ātmānaṃ labhante // 2 // kathaṃ punaḥ padānāmanvitasvārthamātrabodhakatve vākyārthāvagatissiddhyatītyatrā'ha--- 1075pradhānaguṇabhāvena labdhānyonyasamanvayān / padārthāneva vākyārthān saṅgirante vipaścitaḥ // 3 // nanu teṣāṃ bhūyastvād bhūyāṃso vākyārthāḥ, vākyāni ca syurityatrā'ha--- bhūyāṃso yadyapi svārthāḥ padānāṃ te pṛthakpṛthak / prayojanatayā tvekavākyārthaṃ sampracakṣate // 4 // tatpratītyekakāryatvādvākyamapyekamucyate / kathaṃ punarekaprayojanatvamityatrā'ha--- pratipattirguṇānāṃ hi pradhānaikaprayojanā // 5 // yaddhi pradhānabhūtaṃ, tadeva kathannāma viśiṣṭaṃ pratīyatāmityevamarthaṃ guṇānāṃ pratipādanam, tena tatraiva tātparyam, tadeva prameyam, tātparyaviṣaya eva śabdasya prāmāṇyābhyupagamāt, tasya tathābhūtasya pratipattirnaikapadanibandhaneti, vākyameva tatra pramāṇam / ata eva ca "1076ṣaṣṭhādye na padaṃ nāma kiñcana vākye, na padārthā nāma kecana vākyārthe" [bṛ. ṭī. 6-1-1] ityuktam / pṛthagbhūtaṃ padaṃ nāma na kiñcana pramāṇamasti / pṛthagbhūtāśca padārthāḥ, na prameyāssantītyarthaḥ / etacca tatraiva spaṣṭamuktam // 5 // 1076 // samprati vākyameva vācakaṃ vākyārthasyeti ye bruvate, 1077ye ca vākyāntyavarṇa eveti / tannirākaraṇāyā'ha--- vyavahāreṣu vṛddhānāṃ vākyaśravaṇabhāviṣu / āvāpe-ddhārabhedena padānāṃ śaktiniścayaḥ // 6 // yadyapi vṛddhavyavahārapūrvikaiva sarvā śabdavyutpattiḥ, vākyaireva ca vyavahāraḥ / tathāpi yatpadāvāpe yasyār'thasyā'vāpaḥ, yaduddhāre coddhāraḥ, tasminnevār'the tasya padasya vācakaśaktiravasīyate / na ca tathā sati vākyārthapratipattirnopapadyate, vakṣyamāṇatvānnyāyasya / yena kāryabalena vākyamekaṃ pratyakṣaparidṛśyamānavarṇapadabhedāpahnavena kalpyeta / 1078kiñca, "śiśo ! gāmānaya, śiśo ! gāṃ badhāna, vatsa ! gāmānaya, vatsa ! gāṃ badhāna, arbhaka ! gāmānaya, arbhaka ! gāṃ badhāna, ḍimbha ? gāmānaya, ḍimbha ? gāṃ badhāne"tyaṣṭānāṃ vākyānāmaṣṭau vācakaśaktayaḥ kalpyāḥ / padavādinastu, saptānāṃ padānāṃ saptaiva śaktaya iti kalpanālāghavam / anayaiva diśā śuklāmiti padaprekṣepe vākyavādino 'ṣṭāvaparāḥ kalpyāḥ, 1079padavādinastvekaiva / apāramārthike ca 1080pada-padārthavibhāge kimāśritā vyutpattirabhyupāyatāmupaitītyapi cintanīyam / ye punaḥ---vākyāntyavarṇasya vācakatāmāhuḥ, tanmate 'pi tāvat padārthavibhāgasya pāramārthikatvāt ghaṭetaiva vyutpattiḥ / nanu vācyavācakasambandhagrahaṇameva vyutpattirityucyate / na ca vākyāntyavarṇavācakatvavādināṃ padaṃ padārthasya vācakam / atastanmate 'pi nirviṣayaiva vyutpattiḥ / ucyate / na nirviṣayā, nimittanaimittikabhāvasyābhyupagatatvāt / keyamavācakasya nimittatā ? naiṣa doṣaḥ / vākyāddhi yatpadaprayoge1081 sati, yatpadārthānvito vākyārthaḥ pratīyate, tatpadaṃ tasyār'thasyāvācakamapi bhavati nimittam / kintu tanmate 'pi śaktikalpanāgauravaṃ pūrvoktanyāyena tulyameva // ye 'pyāhuḥ---vākyameva smṛtyārūḍhaṃ vākyārthaṃ pratipādayatīti, teṣāmapi prācyameva śaktikalpanāgauravalakṣaṇa1082 dūṣaṇamaśakyaparihāram / 1083bhāṣyakāravacanañca "pūrvavarṇanitasaṃskārasahito 'ntyo varṇaḥ pratyāyakaḥ" [śā. bhā. pṛ. 46] iti nirviṣayam / aśakyañca mahāvākyasya sakṛtsmaraṇam / tasmātpadānāmeva vācakaśaktirāśrayaṇīyā / atra keciccodayanti---nanu vṛddhavyavahāraprayukte vākye padānāṃ vācakaśaktyavadhāraṇameva nopapadyate / puruṣavākyanāmarthaṃ prati liṅgabhāvena pramāṇatvābhyupagamāt / vākyāddhi kāryabhūtātpratītasya vaktustadarthaviṣayaṃ pūrvavijñānaṃ 1084kāraṇabhūtamanumīyate / tasya va jñānasya jñeyāvyabhicāritvāt jñeyabhūtārthaniścaya iti, na vācakaśaktyavagamaḥ / ucyate / na nūnaṃ bhavān 1085nītipathoktamarthaṃ samyagākalayati / parihṛtaṃ hi tatredam---bālo hi vyutpadyamānaḥ prayojyavṛddhasya śabdaśravaṇasamanantarabhāvinīṃ viśiṣṭaceṣṭānumitāmarthapratītiṃ śabdakāraṇikāmavagacchati / sa tathā vyutpannaḥ kadācitkasyacidananvitārthapadaracanaṃ vākyamupalabhate, tathopalabhamānasya caiva vimārśo jāyate---sambhāvyamānānanvitārthapadaracanamidaṃ vākyaṃ kathaṃ prayojyavṛddhasya arthaniścayaṃ kṛtavat ? vṛddhasyāpi puruṣāyatte vākye 'nanvitārthapadaracanaśaṅkā mameva sambhavatīti / tasyaivaṃ vicikitsodaye punareṣa niścayo jāyate--- nūnamanenāyaṃ prayoktetthamavadhārito yadanvitārthānyeva padānyayaṃ prayuṅkte-iti / tathāvidhāpadaprayoganiyamaścāsyānupalabdhe 'nvaye nopapadyate ityevamanvayopalambhamanumimānenānvayo niścīyate / niścite cānvaye vākyametadanuvādabhūta186 marthasyeti / evañcedanuvādakatayā tasyār'thasya tadvākyaṃ vācakameveti, pūrvavācakaśaktijñānaṃ nāyathārthamiti manyate / yadi paraṃ mayā prāganumānapurassaror'thaniśco 'syeti nāvagatam / yāpi ceyamarthasyāniścite 'nvaye viśiṣṭavaktṛjñānānumā, sāpi padānāṃ svarūpamātrāvagamādeva nopapadyate, kinatu viśeṣāvagamāt / na ca śakteranyaḥ padānāṃ viśeṣo 'vagamyate / tato mayevānenāpi padānāṃ vācakaśaktiravadhāritā / tena viśiṣṭānvayavācakapadaprayogāttadviṣayaṃ vaktuḥ pūrvajñānamanumitavān, iti gambhīro 'yaṃ nītimahāhvadaḥ / anvitābhidhānānupapattiśaṅkā / atra 1087kecidācakṣate---bhavatu padānāṃ padārtheṣu śaktijñānam, tathāpyanvitābhidhānaṃ na sidhyati---iti / tathāhi---pratiyogināmanantatayā anvayānāmānantyāt, tadānantye cānvitānāmapyānantyātsambandhagrahaṇaṃ duṣkaram / agṛhītasambandhasya ca padasya vācakatve, ekasmācchabdātsarvārthapratītiprasaṅgaḥ1088 / sāmānyānvayābhidhānañca nā'śaṅkanīyameva, vākyebhyo viśeṣānvayāvagamāt / svarūpamātrābhidhānenāpi ca vākyārthapratipattyupa1089 - pattāvanvitābhidhānāśrayaṇe śaktikalpanāgauravam1090 / tathā1091 padenānvitassvārtho 'bhidhīyamānaḥ--kimabhihitena padārrthāntareṇānvito 'bhidhīyate ? uta, anabhihiteneti ? vikalpanīyam / anabhihitena cet, 1092padāntaraprayogavaiyarthyam / ekasmācca 1093sarvānvayapratītiprasaṅgaḥ / abhihitena cet, tadapi tarhi padamanvitābhidhāyitayā 1094padāntaropāttamarthamabhidhānāyāpekṣata---iti, itaretarāśrayaḥ prāpnoti / tasmātpadāntarābhidhānānapekṣasvarūpamātrābhidhānamevār'thānāṃ padaiḥ kriyate / te ca tathābhūtāḥ padairabhihitāḥ padārthā ākāṅkṣā-sannidhi-yogyatāvanto vākyārthamavagamayanti / na teṣāṃ sambandhagrahaṇāpekṣā śaṅkanīyā / yataḥ padadharmo 'yam, nāyamarthadharmaḥ / tadāha bhāṣyakāraḥ--- "1095padāni hi svaṃ svamarthamabhidhāya nivṛttavyāpārāṇi / athedānīṃ avagatāssanta vākyārthamavagamayantī" [pū. mī. 1. 1. 25.] ti // 6 // tadetannirākartumupakramate--- opyante, coddhriyante ca svārthā anvayaśālinaḥ / anviteṣveva sāmarthya padānāṃ tena 1096gamyate // 7 // tatraiva vārtikamatena śaṅkā / atrā'ha---satyamanvitapadārthaviṣayāvevā'vāpoddhārau, tathāpyanvitābhidhānamaśakyam / pāramparyeṇāpi tadupapatteḥ / tathāhi---padairananvito 'pyabhihitor'tho 'nvitārthapratipatternimittaṃ bhavatīti, padānāṃ pāramparyeṇānviteṣvapi hetutvam / tadāhurvārtikakārabhiśrāḥ--- "na vimuñcanita sāmarthyaṃ vākyārthe 'pi padāni naḥ / tanmātrāvasiteṣveṣu padārthebhyassa gamyate" // [ślo. vā. adhi. 7. ślo. 229] iti / padārthapratipādanañca vākyārthapratipattaye prayuktānāṃ padānāmavāntaravyāpāra iti ca, teṣāmeva vyavahāraḥ--- "vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ 1097padārthapratipādanam" // [ślo. vā. adhi. 7. ślo. 343.] iti / etāmāśaṅkāmupekṣyaiva tāvaddoṣāntaraṃ pariharati--- ākāṅkṣā-sannidhiprāptayogyārthāntarasaṅgatān / svārthānahuḥ padānīti vyutpattissaṃśritā1097 yadā // 8 // ānantya-vyabhicārābhyāṃ tadā doṣo na kaścana / yattāvaduktam---ānantyācchabdaśaktyavadhāraṇānupapattiḥ, agṛhītaśakteśca vācakatve vyabhicāraprasaṅga iti / tadanupapannam / upalakṣaṇāśrayaṇenāpi 1098sambandhabodhaḥ, saukāryādākāṅkṣitena yogyena sannihitena cānvitaṃ svārthaṃ padaṃ vaktīti vyutpattirāśrīyate / tena--- 1099yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate / tadanvitaḥ padenār'thassvakīyaḥ pratipādyate // iti saṃgrahaślokaḥ / ākāṅkṣaviṣaye nyāyamatopanyāsa-nirosau / kā punariyamākāṅkṣā ? pratipatturjijāsā / kinnibandhanā punarasau ? 1100avinābhāvanibandhaneti kecit / kriyā hi kārakāvinābhāvinīti tāṃ pratītya, kārakaṃ jijñāsate, evaṃ kārakamapi budhvā, kriyāmiti / 1101tadayuktamiti manyāmahe ?, jijñāsāvirāmānupapatteḥ / tathāhi---yadā tāvat kārakajijñāsā, tadā tadīyajanaka--tadguṇa--tatkriyā--tatkārakāntarādijijñāsāpyāpadyate / atha prayojanābhāvāt kārakātiriktamanyanna jijñāsyate, tarhi kriyāmātrāvagame 'pi yatra kārakajñānena prayojanaṃ nāsti, tatra jijñāsā na syāt / anuṣṭheya tayā hi kriyāyāmavagatāyāṃ kārakamantareṇa tadanuṣṭhānānupapatteḥ, kārakajñānaṃ na prayojanavat / vartamānāpadeśādau tvananuṣṭheyatayā nāsti na kārakajñānena prayojanam / atha ca yatrāpi vākyamaparipūrṇaṃ manyante, sākāṅkṣārthābhidhāyitayā cāparipūrṇatā / ata eva tatrādhyāhāramapi kurvanti / yatrāpi cānuṣṭheyakriyāvagamaḥ, tatrāpi niśśeṣakārakajijñāsā syāt / yathā-devadatta ! "gāmānaye"ti 1102karaṇānupādānādaparipūrṇatā syāt / athaikakārakajñānenāpi tāvadanuṣṭhānopapatterna kārakāntarajijñāsā, tarhi devadatta ! "gāmānaya daṇḍene"ti prayukte 'pi daṇḍaśabde, tadākāṅkṣā na syāt / tataśca anākāṅkṣitatvāt tasya, tadanvayo na syādvākyārthe / atha daṇḍapadoccāraṇāt tatrā'kāṅkṣā parikalpyate / 1103anyathā daṇḍapadārthasyānanvaye tatpadoccāraṇamanarthakaṃ syāt / evama "pyaruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai. saṃ. 6.1.9] tyatrāpyananvayaprasaṅgaḥ / na hi vedapadoccāraṇenānarthakena na bhavitavyamiti kiñcana pramāṇamasti, ato na tatrā'kāṅkṣodaye kiñcitkāraṇamastīti, "somaṃ krīṇātī"tyato 'dhikasyānanvitatā syāt / api ca laukikatvāt kriyākārakayoḥ, yatkiñcitkriyā-kārakopādāne 'pi tatsiddheravighātānna'tīva viśeṣajijñāsā ghaṭate / ajñāte hi jñānecchā ghaṭate, na punarjñāte 'pi / svamatenā'kāṅkṣākathanam / 1104atrocyate---abhidhānāparyavasānam, abhidheyāparyavasānañca jijñāsodaye nibandhanam / ekapadaprayoge hi 1105dvāramityādāvabhidhānameva na paryavasyati / na hyanuccarite pratiyogisannidhāpake1106 pade 'nvitābhidhānaṃ śakyate vaktum / vṛddhavyavahāravaśenānvitārthapratipādanaparatā padānāmavadhāriteti, tadarthaṃ yuktaiva pratiyogijijñāsā / yasyāpyabhihitānvaya iti rāddhāntaḥ, tanmate 'pi padārthasya 1107padārthāntaramanteraṇānvayāsāmarthyāt, tadupapattaye yuktaiva 1108pratiyogijijñāsā / tasyāñca satyāmaparipūrṇavākyaparipūrakatayā loke 'dhyāhārasya1109 1110viditatvāt, prakaraṇādivaśena yogyapratiyogyadhyāhāraḥ kriyate / "amāvāsyāyāmaparāhṇe piṇḍapitṛyajñena carantī" [ā.śrau.1.3.7.sū.1.2.] tyādiṣvanekapadaprayogādanvitābhidhāne 'pi, abhihitasnaya kāryasyāpūrvātmano 'nuṣṭhānaṃ vinā kāryatvānupapatteḥ, kartrā ca vinā tadasambhavāt, adhikārādṛte ca tadayogāt, niyojyamantareṇa catasyānavakalpanāt, tadupapattaye yuktaiva tadanvayayogyaniyojyajijñāsā / tasyāṃ satyāmaparipūrṇatvāvagamāt, lokavadadhyāhāre kartavye satyapi, 1111jīvanasyā'vaśyakatve 'ntaraṅgatve ca 1112vidheranuṣṭhānākṣepo na kalpeteti, tatparityāgena kāmye niyojyaviśeṣaṇe sthite sarvakāmipuruṣavyāpisvargasyaiva niyojyaviśeṣaṇatvayogyatvāt, svargakāmo niyojyo 'dhyāhviyate / 1113tathādhyayanavidhāvanyaprayuktānuṣṭhānanirvāhitakāryabhāve niyojyo nādhyāhviyate / 1114alaukikatvāccāpūrve kārye niyojyasyādhyāhāramantareṇā'kāṅkṣā na nivartate / alaukikatvādeva ca "sauryaṃ caruṃ1115 nirvapet ghṛte śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ" [mai. saṃ. 2. 2. 2] ityādau karaṇopakāramanteraṇa vidhessiddhyasambhavāt tajjijñāsā, tajjanakapadārthajijñāsā ca / ata eva tadabhāve bhāṣyakāro vākyānāṃ 1116nyūnatāmāśaṅkya parihṛtavān1117 / nanvevaṃ tarhi tatra padatrayaṃ prayujyate---"gāmānaya śuklāmi"ti loke, tatra hi kārakadvayasyāsambhavānnā'kāṅkṣāstīti kathamanvitābhidhānam / "gāmānayetye" tāvataiva paripūrṇatvādvākyasya / satyam / padāntarānuccāraṇa evam, uccarite tu tasmin, tasyāpyānayatisannidhānādekavākyatvāvagamādānayatyanvitasvārthābhidhāy itvāt, ākāṅkṣāṃ vinā ca tadasambhavāt, ānayaterākāṅkṣā parikalpyate / tathā coktaṃ 1118bhāṣyakāreṇa--- "bhavati ca raktaṃ pratyākāṅkṣe" [śā. bhā. pṛ. 117.ṭati / tenātrāpyanvitābhidhānasiddhyarthamevā'kāṅkṣā / yadi paramayaṃ viśeṣaḥ, "dvārami"tyādau tasyaiva padasyānvitābhidhānāyā'kāṅkṣā, "gāmānaya śuklāmi"tyādau tu 1119padāntarasyeti / anvitasyābhidhānārthamuktārthaghaṭanāya vā / pratiyogini jijñāsā yā sā'kāṅkṣeti gīyate // iti saṅgrahaślokaḥ // sā ceyamākāṅkṣā 1120bhavantī vyutpattāvupalakṣaṇamāśrīyate / kimiti punassannidhi-yogyatva eva 1121nā'śrīyate, nirākāṅkṣāṇāmanvitābhidhānādarśanāt / "ayameti putro rājñaḥ, puruṣo 'yamapanīyatāmi"tyādau putrapadasambandhanirākāṅkṣo rājā na puruṣeṇānvīyate / kasmātpunaranayoḥ putra-puruṣa-yossannidhi-yogyatvāviśeṣe 'pi putreṇaiva rājñassambandhaḥ, na puruṣeṇa / ucyate---vākyāt 1122vākyārthapratipatternyāyasāpekṣatvāt, nityasāpekṣeṇa putreṇaiva rājā sambadhyate, tatsambandhanirākāṅkṣaśca na puruṣasambandhamanubhavatītyākāṅkṣāpi vyutpattyupalakṣaṇamāśrīyate / paripūrṇena yogyasya samīpasyāpyananvayaḥ1123 / vyutpattau tena śabdānāmākāṅkṣāpyupalakṣaṇam // iti saṃgrahaślokaḥ // sā ceyamākāṅkṣā pratiyogiṣu sarveṣu na sahasaivopajāyate, kintu kāraṇopanipātakrameṇa / tathāhi---viṣayamantareṇāpūrvaṃ kāryaṃ pratyetumeva na śakyata iti, pratipattyanubandhabhūtaviṣayāpekṣā prathamaṃ vidheḥ / atha pratipanne viṣayasambandhini vidhyarthe, niyojyamantareṇa tatsiddhyasambhavānniyojyākāṅkṣā / tathā viṣayībhūte bhāvārthe karaṇe labdhe, vaikṛtāpūrvāṇāṃ karaṇopakārākāṅkṣā, labdhe ca tasmin, tajjanakapadārthākāṅkṣeti / tathā cā'hu ḥ--- "pratiyogiṣu sarveṣu nā'kāṅkṣodeti tatkṣaṇāt / kāraṇopanipātānupūrvyeṇa tu yathāyatham" // iti // tatkrameṇānvitābhidhānamapi krameṇaiva / ślokaścātra bhavati--- jijñāsā jāyate boddhussambandhiṣu yathā yathā / tathā tathaiva śabdānāmanvitārthābhidhāyitā // sannidhinirūpaṇam / atha 1124sannidhiḥ kaḥ ? 1125yasyār'thasya śravaṇānantaramākāṅkṣā-yogyatābhyāmarthāntare buddhi viparivṛttiḥ / sā ca na śabdanibandhanaiva kevalamanvitābhidhānavyutpattāvupalakṣaṇam 1126 adhyāhṛtenāpi loke anvitābhidhānadarśanāt / na ca vācyaṃ---śabda evādhyāhviyate, sacār'thamupasthāpayati---iti, anupayogāt, apramāṇakatvācca / yadyapyarthāpattipramāṇako 'dhyāhāraḥ, tathāpi śabdakalpanamanupapannam / yena hi vinānupapattiḥ, tadevār'thāpattiprameyam / na cār'thānāṃ śabdamantareṇānupapattiḥ / syānmatam / arthakalpanāyaivār'thāpattiḥ pravarttamānāṃ tasyār'thasya savikalpakajñānavedyatvāt, savikalpakajñānānāñca śabdapurassaratvāt purovartiti śabda eva paryavasyati---iti / tadasat / yathaiva śabdapurassare 'pi savikalpakajñāne liṅgasya, indriyāṇāñca nirvikalpakadaśāyāmartha evāvadhāritaśaktitvānna śabdamātre paryavasānam, tathā dṛṣṭārthāpattau sākṣādupapādaker'tha evār'thāpatteḥ prāmāṇyābhyupagamāt, śrutārthāpattavapi tatraiva tasyāḥ prāmāṇyaṃ yuktam, na śabde / tasya sākṣādanupapattiśamanāsamarthatvāt / kiñca sarvatra savikalpakajñāne śabdassmaraṇaviparivartī na prameyatāṃ pratipattumarhati / savikalpakalpakajñāneṣu pūrvapratīyamānatā ca śabdasya nātīva pramāṇavatī, kintvarthapratītāveva samānakālaṃ śabdasmaraṇamiti pratītyārūḍham / tena na śrutārthāpattiśśabdaviṣayā / na ca śabdānupapattyā śabdakalpanaivocitā, tasya svāte 'nupapattyabhāvāt / anvitābhidhānānupapattyā tu kalpanā prasarantī yogyapratiyogyarthaviṣayaivāvatiṣṭhate, tasyaivā'kāṅkṣitatvāt, 1127daśamādyanyāyena padārthavat pūrvapratītasyāpi śabdasyopekṣaṇīyattvāt / na ca "dvārami"ti yatrādhyāhāraḥ, tatrāpyāvriyatām, saṃvriyatāmiti vā kalpayitumarthāpatteḥ prabhaviṣṇutā, sāmānyakalpanāmātrahetutvāt / tasmādaparipūrṇaparipūrakatayā lokata evādhyāhārasyāpyupapattiḥ1128 / tatra yaugyatayā, prakaraṇādivaśena ca viśeṣāvadhāraṇādartha eva ca paripūraka iti, anupayogī śabdasyādhyāhāraḥ / ato viśvajidādau niyojyena, sarvatra ca karaṇopakāreṇa, vikṛtiṣu ca prākṛtapadārthairaśabdopasthāpitairapi siddhamanvitābhidhānam / ākāṅkṣāvacca sannidhāvapi sannidhāpakakrameṇaiva kramo veditavyaḥ, tadanusāreṇa cānvitābhidhānamapitathaiva---iti / sannidhiśśabdajanmaiva vyutpattau nopalakṣaṇam / adhyāhṛtenāpyarthena loke sambandhadarśanāt // sahasaiva na sarveṣāṃ sannidhiḥ pratiyoginām / sannidhāpakasāmagrīkrameṇa kramavānasau // yathā yathā sannidhānaṃ jāyate pratiyoginām / tathā tathā krameṇaiva śabdairanvitabodhanam // iti saṅgrahaślokāḥ / ato yathoktākāṅkṣā---sannidhiprāptamākāṅkṣitaṃ sannihitaṃ yogyañca yat padārthāntaram, tena saṅgatamityarthaḥ / yogyatānirūpaṇam / kiṃ puraridaṃ yogyatvaṃ nāma ? ucyate--yat 1129sambandhārham / sambandhārhamidamiti kathamavagamyate, sambandhitvena dṛṣṭatvāt / nanvevaṃ tarhi kathamapūrve kārye 'nvitābhidhānaṃ vede, tena saha kasya cit sambandhasyādarśanāt / ucyate---sāmānyato yogyatāvadhāraṇaṃ viśaiṣapratittāvupāya ityadoṣaḥ / yadapi tadapūrvam, tadapi kāryameveti dṛṣṭacarakāryasambandhaṃ yat, tadyogyamityavasīyate / sāmānyenaiva yogyatvaṃ loke yadavadhāritam / tadanvitābhidhānasya vyutpattāvupalakṣaṇam // iti saṅgrahaślokaḥ / yogyatāviṣaye matāntaropanyāsa---nirāsau / anye tu---yadayogyatayā nāvadhāritam, tad yogyam / tenālaukikenāpi vidhyarthenānvitābhidhānaṃ siddhyatītyāhuḥ / tadidamasāram / yathāpramāṇāntarāvedye vastani kasyacid yogyatāvadhārayituṃ na śakyate, tathaivāyogyatāpīti, sarvasyāpratītenāpi sarvaprakāreṇa tasminnanvayassyāt / bhāvārthasyaiva viṣayatvenānvayaḥ, anupādeyaviśeṣaṇaviśiṣṭasyaiva svargakāmādeḥ niyojyatayānvaya iti niyamo nopapadyata ityalamatiprasaṅgena // 8 // nanvanvitābhidhānapakṣe vyutpattāvupalakṣaṇāśrayaṇameva gauravamityatrā'ha--- padārtheṣvapi caivaiṣā sāmagryanvayabodhane // 9 // yasyāpi mate padārthā evānyonyānvayamavagamayanti, tenāpi pratiniyatānvayabodhasiddhyarthamidamāśrayaṇīyameva--ākāṅkṣā--sannidhi--yogyatāvanta eva padārthā 1133vākayārtha bodhayanti, nānya iti, etadeva kathamiti paryanuyuktena vṛddhavyavahāre tathādarśanāditi parihāro vācyaḥ / tasmādubhayapakṣasādhāraṇatvānnedaṃ dūṣaṇam // 9 // nanvevamapi kena viśeṣeṇābhihitānvayaṃ parityajya, anvitābhidhānamāśritamiti / 1134atrā'ha--- kintu teṣāmadṛṣṭaiṣā śaktirmānāntarādgatau / kalpyā viśiṣṭārthaparapadasaṃsparśabhāvitā // 10 // padārthānāṃ hi śabdādanyataḥ pramāṇāt pratīyamānānāmanyonyānvayabodhakatvaṃ na pratītamiti, śabdābhidheyānāṃ tadavagamaśaktiḥ kalpayitavyā / tasyāścotpattau śabdasaṃsparśa eva heturityāśrayaṇīyam / śabdo hi viśiṣṭārthapratipattiparatayā lokavyavahāreṣu prayujyamāno dṛṣṭaḥ / na co 'sau sākṣādvākyārthapratipādane samartha iti, padārthānavāntaravyāpārīkaroti / te ca yadyanyonyānyānvayabodhane samarthāssyuḥ, tadā teṣāmavāntaravyāpāratā syānnānyatheti, viśiṣṭārthāvabodhaparaśabdasaṃsparśādeva teṣāmeṣā śaktirāvirbhavatīti, śabdasyāpi padārthagatānvayabodhakatva1135 śaktyādhānaśaktirāśrayaṇīyā / syādevam---yadi mānāntarāvaseyānāṃ padārthānāmanyonyānvayāvagame sāmarthyaṃ na syāt / asti tu tat śvaityasyānavadhāritāśrayaviśeṣasya pratyakṣadṛṣṭasya,aśvasyāpratipannaguṇaviśeṣasya pratyakṣahveṣāśabdānumitasya padanikṣepaśabdānumitasya, ajñātakartṛbhedasya dhāvanasya, "śveto 'śvo dhāvatī"tyanvayabodhakatvadarśanāt / 1136tadāhurvārttikakāramiśrāḥ--- "paśyataśśvetamārūpaṃ hveṣāśabdañca śṛṇvataḥ / khuranikṣepaśabdañca śveto 'śvo dhāvatīti dhīḥ // dṛṣṭāvākyavinirmuktā" iti / [ślo. vā. vā. adhi. ślo. 358] ārūpam---avyaktarūpamityarthaḥ / tena guṇaviśeṣo na pratyakṣamavasīyata ityarthaḥ / atrocyate---kiṃ yenaiva puruṣeṇa śvaityasamānāśrayau hveṣādhvani-padanikṣepaśabdāvavagatau, tasyaiveyaṃ "śveto 'śvo dhāvatī"ti dhīḥ ? uta yasya'pādānānadhyavasāyaḥ, tasyāpi---iti ? kimataḥ / yadi tāvadapratyākalitahveṣādhvatina-padavihāranirdhoṣāpādānasyetyucyate, tadāpratītivirodhaḥ / sa hyevaṃ pratipadyate---bhavitavyamasmin deśe nūnamaśvena, bhavitavyañca kenaciddhāvateti / athāśvasaṃbandhinameva surapuṭaṭaṅkāraravamabhyāsapāṭavavaśādavaiti, tadāsāvaśvavartinīmeva vegavatīṃ gatimanuminotīti, na punaḥ kevalāmevāvagamya, tasyānvayaṃ padārthasāmarthyenāvabuddhyate / yo 'pi tasmin deśe nāstyanyo 'śvāditi niścitya, pāriśeṣyādapādānādhyavasāye 'pi hveṣādhvaneśśvaityasamānādhikaraṇamaśvatvamapyadhyavasyati, / tasyāpi gṛhābhāvadarśanamiva bahirbhāvāvagatāvarthāpattiḥ---"yo 'yaṃ śvetaḥ, sa eṣo 'śvaḥ" ityatra pramāṇam / yastu śvaityasamānādhikaraṇau hveṣādhvani-khurapuṭaṭaṅkārāvadhyavasyati,tasyāpyaśvatve vegavati ca gamane śvetavartinyevānumānam, na svatantrayoḥ / ataḥ pramāṇāntareṇāsambaddhāvabhātānāṃ padārthānāṃ na kvacidanyonyasambandhabodhakatvamanumānārthāpattivyatirekeṇa pratītam / api ca yadi padārthāvagatimātrādeva parasparānvayāvagamaḥ, tadā kasmin pramāṇe tasyāntarbhāva iti vācyam ? na tāvacchābde, śabdābhāvāt / padāthābhidhānāvāntaravyāpāreṇa hi 1138yacchabdādanvayajñānam, tacchābdamityeṣa vo rāddhāntaḥ / 1139tasmānnāsya śābde 'ntarbhāvaḥ / pramāṇāntarābhyupagame tu śābdasyocchedaḥ, śabdāvagatapadārthaviṣaye 'pi tasyaiva prāmāṇyaprasaṅgāt / tasmācchabdābhihitānāṃ padārthānāmanyatrādṛṣṭaṃ vākyārthabodhanasāmarthyaṃ kalpayitavyam / tadādhānaśaktiśca śabdānāmapīti kalpanālāghavācchabdānāmevānvitasvārthāvabodhanaśaktimātraṃ kalpayituṃ nyāyyam / tena pāramparyeṇa padānāmanviteṣu sāmarthyamiti nirastam / 1140nanvanantapratiyogyanvitasvārthabodhanaviṣayā anantā eva śabdasya śaktayaḥ kalpayitavyāssyuḥ / abhihitānvayavāde tvekasminnarthe ekasya śabdasyaikaiva śaktiriti / 1141tanna---ekayaivā'kāṅkṣita-sannihita-1142yogyārthānvitasvārthābhidhānaśaktyā pratiyogibhedena kāryabhedopapatteścakṣurādīnāmiva / cakṣuryathaivaikayā darśanaśaktyā ghaṭādipratiyogisahāyabhedājjñānāni bhinnāni janayati, tathā śabdo 'pi pratiyogibhedāditi mantavyam / kiñca padārtheṣvapi tulyametaditi na kiñcidetat / anye tvāhuḥ---ākāṅkṣā-sannidhi-yogyatāvantaḥ padārthā vākayārthībhavanti, na punarvākyārthameva bodhayantīti / tadidamatimandam---vākyārthāvagateḥ kāraṇābhāvaprasaṅgāt / anupāyatve padānāmanvayapratītau padārthā api cenna kāraṇam, akāraṇikaivā / dyapadyeta / syānmatam / kriyāpadena, kārakapadena vā sākāṅkṣer'the 'bhihite, yadeva padāntareṇa yogyapratiyogipadārthāntaraṃ sannidhāpyate, tadave tasya sambandhitvenāvatiṣṭhate--iti / satyamevam / avagatistu tatsambandhasya kinnibandhaneti vācyam / atha pūrvapadārthe sākāṅkṣe abhihite, yat padāntaramuccaritam, tat tatsambandhitayaiva svārthamupanayati pratyayavat / yathā prakṛtyarthe pūrvapratīte pratyaya uccāryamāṇassvarthaṃ tadviśiṣṭamevābhidhatte, tathā padāntaramapi / taduktaṃ, "prakṛtipratyayau pratyayārthaṃ saha brūtaḥ" [ma. bhā.] iti / prakṛti svārthaṃ pratyayārthaviśaiṣaṇatvenopanayatīti, pratyayena tadarthamāhetyarthaḥ / tathā coktam--- "nityaṃ viśiṣṭa evār'the pratyayo yatprayujyate / tatpūrvataravijñātaprakṛtyarthaviśeṣaṇāt" // iti / aṅgīkṛtaṃ tarhi dvitīyasya padasyānvitābhidhānam, prathamasya tathāpi nāstīti cenna / vākye pādānāṃ prayogakramaniyamābhāvāt / yadeva kadācit prathamam, tadeva kadācit dvitīyamiti, sarvapadānāmevānvitābhidhānamāpatitam / abhihitānvayavādī ca prakṛti-pratyayayorapyanvaya-vyatirekāvadhāritavyatiriktaśaktikayorabhihitānvayameva padavadicchati / tathā ca--- "prakṛtipratyayau brūtaḥ pratyayārthaṃ saheti yat / bhedenaivābhidhāne 'pi prādhānyena tathocyate" // "pākaṃ tu pacirevā'ha kartāraṃ pratyayo 'pyakaḥ / pākayuktaḥ punaḥ kartā vācyo naikasya kasyacid" // 1143// ityāha / kiñca pratayayaścedanvitābhidhāyī, tadā tadaviśeṣāt padānāmapyanvitābhidhāyitā kimiti nābhyupeyate, kimardhavaiśasena / yadi prakṛti-pratyayayorapyanvitābhidhānamasti, na tarhi dvāramityatrānvitābhidhānānupapattinibandhayā'kāṅkṣayā vivriyatāṃ, saṃvritayāṃ vetyadhyāhāraḥ / ucyate / dvāramiti prathameyaṃ prātipadikārthāvyatiriktārthābhidhāyinī / tenātra kena sahānvitasyābhidhānam / vyatiriktārthe pratyaye praviśetyādau yo 'dhyāhāraḥ, so 'bhihitārthānupapattyaiva viśvajidādivaditi na doṣaḥ / vākyārthaviṣaye bhaṭṭapādamatam / 1144vārtikakāramiśrāstu-lākṣaṇikān sarvavākyārthānicchantaḥ padārthānāmanvayāvabodhaśaktikalpanāṃ nirākurvanti / ananvitāvastho hi padārtho 'bhihito 'nvitāvasthāṃ svasambandhinīṃ lakṣayati / avasthā-vasthāvatorhi sambandhāt, avasthāvatyabhihite, bhavatyevāvasthāpi buddhisthā // sarvatra ca sambandhini dṛṣṭe, sambandhyantare buddhirbhavatīti kḷptameva / tena nāsti padānāmanvitabodhane śaktikalpaneti / tadāhuḥ--- "vākyārtho lakṣyamāṇo hi sarvatraiveti nassthitiḥ / " atrāpare bruvate---neyaṃ lakṣaṇā, svārthāparityāgāt / svārthaparityāgena hi gaṅgādiṣu lakṣaṇā dṛṣṭā-iti / te tu mīmāṃsātantrāntaḥpātavaikalyenaivamāhuḥ / lakṣaṇīyavaśena hi kvacit svārthasya tyāgaḥ, saṃgraho vā / "sṛṣṭīrūpadadhātī"ti 1145lakṣaṇāyāssvīkāraḥ, 1146guṇināṃ tadgaṇapaṭhitānāṃ sṛṣṭiśabdarahitānāmapi lakṣyamāṇatvāt, tadantargatatvācca sṛṣṭyarthasrū / tathā "paurṇamāsīṃ yajate" ityekavacanānupapattyā paurṇamāsīśabdo yāgavacano yāgasamudāyalakṣaṇārthaḥ1147 / na ca samudāyaparigrahe samudāyityāgaḥ, tadāśrayatvāttasrū / tathaitaretarayogadvandve dvivacana-bahuvacanānupapatterarthāntarasahitāvasthā lakṣaṇayā'śrīyate, na cāvasthāvatparityāgaḥ / tathā niṣādasthapatyadhikaraṇa [mī. da. 6. 1-10] pūrvapakṣe ṣaṣṭhyarthalakṣaṇā syādityucyate, na tatra prakṛtyarthasya tyāgo 'pyāpadyate / tathā 1148rathaghoṣeṇetyatra rathasyāparityāgaḥ / tathā "medhapataye 1149medhami"tyekavacanāntasya mantrasya lakṣaṇayā prakṛtau niveśaḥ / na ca guṇinoragnīṣomayostatra hānamiti, 1150svārthāparityāge 'pi yuktaiva lakṣaṇā / gurumatena lakṣaṇānirūpaṇam / atrocyate / kathaṃ punariyaṃ lakṣaṇā ? / vācyasyār'thasya vākyārthe sambandhānupapattitaḥ / tatsambandhavaśaprāptasyānvayāllakṣaṇocyate // 1151// iti saṅgrahaślokaḥ1152 / "gaṅgāyāṃ ghāṣaḥ," ityādiṣu śrautasya gaṅgāpadārthasya vākyārthe 'nvayāsambhavāt, taṃ parityajya tatsambandhāllabdhabuddhisannidheḥ kūlādyarthasya vākyārthānvayitādhyavasīyate / ata evā'huḥ--- "anupapattyā, sambandhena ca lakṣaṇā bhavatī"ti / iha ca "gāmānaye"tyādau na śrautasyār'thasyānvayāyogyatvaṃ, nāpyanvitāvasthasyā'nayanasambandhārhatā1153 / anvitārthasyānvayāntarāsambhavāt / atha mā bhūdeṣā lakṣaṇā, kinatu kriyāvagata kārakānvayinīmātmano daśāmavagamayati, avinābhāvāditi / ucyate---śābdatvaṃ tāvaditthamapahnutamanvayāvagamasya, kintu sāmānyatodṛṣānumānagocaratābhyupagatā bhavati / tathā viśiṣṭānvayāvagatiranupapadyamānā 1154nirmūlā'padyate / atha viśeṣānvayaṃ vinā vyavahārānavakalpanādanarthakaṃ śabdoccāraṇamiti tadāśrayaṇam, evamapi prekṣāpūrvakāriṇāṃ1165 sārthakavākyamātraprayogiṇāṃ vacanādviśeṣānvayāvagamaḥ / vede tvānarthakyena na bhavitavyamiti, pramāṇābhāvānna śakyate viśeṣānvayo 'vagantum / na ca loke 'pyānarthakyamāpadyata ityetāvatā kāraṇenopāyādvināpi viśeṣānvayādhyavasānaṃ yuktam / na hi dagdhukāmasyodakopādānamanarthakamiti, jalasya dāhaśaktirāvirbhavati / kāmamānarthakyam / na punassāmānyatodṛṣṭasya 1156viśeṣānvayāvasāyitā / athā'kāṅkṣita-sannihita-yogyānyavaparatā vṛddhavyavahāre padānāmavagateti, vyutpattyanusāreṇa viśeṣānvayāvagamaḥ / tanna tatra vṛddhavyavahāra eva tatparatā padānām, padārthānāṃ vā upāyābhāvena kathaṃ nāma nirvahati ?me cintā sā hi padānām, padārthānāṃ vā śaktikalpanāṃ vinānupapanneti manyāmahe // 10 // sā ca padānāmevocitetyāha--- 1157prāthamyādabhidhātṛtvāt tātparyāvagamādapi1158 / padānāmeva sā śaktirvaramabhyupagamyatām // 11 // prathamabhāvīni padānyatilaṅghya, nār'theṣu vākyārthabodhanaśaktirāśrayituṃ yuktā / kiñca padāni tāvadabhidhāyakānīti nirvivādam / tena teṣāmabhidhānaśaktissampratipannaiveti, tasyā evānvayaparyantatayā kalpayituṃ sukarā / padārthānāntu bodhanaśaktireva kalpyā / tena "dharmikalpanāto varaṃ dharmakalpanā 1159laghīyasī"tyanvitābhidhānaśaktiḥ padānāmeva kalpayitumucitā / kiñca padānyabhidhāyakānīṣyante, tatra yadi svarūpamātraviṣayāmeva padārthabuddhimādadhyuḥ, tadāpyabhidhāyakatā hīyeta, tasyā buddhessambandhagrahaṇasamayajātapadārthabodhakasaṃskāronmeṣaprabhavatvāt / avaśyaṃ hi sambandhasmaraṇasiddhyarthaṃ sambandhibhūtārthasmaraṇasaṃskārodbodho 'ṅgīkaraṇīyaḥ / tasmāt sambandhagrahaṇasamayānadhigatānvitārthapratipādanābhyupagama eva śabdānāmabhidhāyakateti, tāmaṅgīkurvatā padānāmanvitābhidhāyakatā'śrayaṇīyā / yastu--- "padamabhyadhikābhāvāt smārakānna viśiṣyate" // [ślo. vā. adhi. 6. 107.] iti / tathā--- "bhāvanāvacanastāvat tāṃ smārayati lokavat" // [ślo. vā. adhi. 7. ślo. 248] iti cā'cāryavacanadarśanāt smārakatāmeva padānāmabhidhāyakatvamāha, taṃ pratyāha--- "tātparyopagamādapī"ti / yenāpi vādinā padānāṃ smārakatvameva padārtheṣvaṅgīkṛtam1160, so 'pi vākyāthapratipattiparatāṃ padānāmabhyupaityeva, anyathā vākyārthasyāśābdatvaprasaṅgaḥ / evañcet padānāmeva sākṣādvākyārthabodhanaśaktirastu, kiṃ paramaparāśrayaṇena1161 / tena padārtheṣu padānāṃ smārakatvātiriktaṃ ye 'bhidhāyakatvamāhuḥ, teṣāṃ śaktitrayakalpanā / ekā tāvatpadānāmabhidhāyakatvaśaktiḥ, aparā ca padārthagatānvayabodhanaśaktyādhānaśaktiḥ, padārthānāñcānvayajñāpanaśaktiriti / smārakatvavādinastvabhidhānaśaktiṃ hitvā śaktidvayakalpanālāghavāt, uktenaiva nyāyena padānāmeva śaktikalpanāyā 1162ucitatvāt, anvitābhidhāyīni padānīti sthāpitam // 11 // samprati pūrvoktamitaretarāśrayadoṣaṃ parihartum, yathā padebhyo vākyārthapratipattiḥ, tathā darśayati--- 1163padajātaṃ śrutaṃ sarvaṃ smāritānanvitārthakam / 1164nyāyasampāditavyakti paścādvākyārthabodhakam // 12 // yastāvadagṛhītasambandhaḥ, yasya ca sambandhagrahaṇasaṃskāro notpannaḥ, pradhvasto vā sa vākyārthapratipattau nādhikriyate / yastvanapabhraṣṭasambandhagrahaṇasaṃskāraḥ, sa padaṃ śrutvā nūnaṃ tāvadidaṃ smarati---idamasyākāṅkṣita-sannihita-yogya-pratiyogyanvitasya vācakamiti / evañca smaratā smṛtameva ananvitamapi1165 svarūpamanavayabhājām / na caikapadaśravaṇe vākyārthāvagatiritikaścinmanyate / abhihitānvayavādino 'pi yāvat padāntaramarthāntaraṃ nopasthāpayati, tāvadanvayāvagamo nāsti / padārthasyānvayāvabodhinaḥ padārthāntarāpekṣatvāt, pratiyogisāpekṣatvādanvayasya / atastanmate 'pi sarvadairananvitasvārthā 116abhidhānīyāḥ / paścāttebhyassarvebhyassmṛtyārūḍhebhyo vākyārthapratipattiraṅgīkaraṇīyā / tadāhurvārtikakāramiśrāḥ--- "te 'pi1165 nevāsmṛtā yasmādṛ vākyārthaṃ gamayanti naḥ / tasmāt tatsmaraṇeṣveva 1167saṃhateṣu pramāṇatā" // [ bṛhaṭṭīkā ] iti / ata eva tatrabhavata ācāryasya vākyalakṣaṇaṃ "saṃhatyār'thamabhidadhati padāni vākyami" [śā. bhā. balā. a. pa. 824.] ti / nanvanvitābhidhānavādināṃ kathaṃ vākyārthapatipattiḥ / śrūyamāṇena hi padena yor'tho nāvabodhitaḥ, sa kathamantarhite tasminnavabhāseta / ucyate---abhihitānvayavādino 'pi nāyaṃ niyamaḥ---śrūyamāṇa eva pūrvapūrvavarṇajanitasaṃskārasahito 'ntyo varṇaḥ padārthapratipādaka iti, bālyadaśādhītāt prāganavadhṛtārthādaṅgaparijñānasaṃskārāt paścāt smṛtādapi vedādarthāvagamadarśanāt / tena smṛtyārūḍhasyāvagamakatvamadoṣaḥ / śrūyamāṇena hi padena pratiyogisāpekṣatvādanvitābhidhānasya prāk sahakārivirahādartho nābhihitaḥ, paścādabhidhīyata iti kimanupapannam / ye 'pi vādina evamāhuḥ---ekameva padamanvitābhidhāyakamastu, itarāṇi ca padāni pratiyogisannidhāpanamātra eva vyāpriyantām / na cāgṛhyamāṇaviśeṣatā, prāthamyena, pradhānapadatvena vā viśeṣagrahaṇāt / ata eva cā'huḥ--- "padamādyaṃ1168 vā vākyam, pradhānaṃ padaṃ vā vākyami" [vā. pa. kā. 2. ślo. 2.] ti / tānpratyāha-- "sarvami"ti / prathamasyaiva syādvākyatā yadi, sarvapadārthānāṃ prathamapadārthānvitatā syāt / na cāyaṃ niyamaḥ / "aruṇayaikahāyanyā piṅgākṣyā somaṃ krīṇātī" [tai.saṃ. 6.1.9ṭati krayamātrānvayitavādāruṇyasya / kiñca1169 vākye padānāmānupūrvyaniyamābhāvāt, kadācittadeva prathamaṃ sadanvitābhidhāyakam, anyadā neti na yuktam / tathā pradhānapadasyāpi vākyatvamayuktam, somapadārthena1170 saha sarveṣāmananvayāt / yadyapyāruṇyādīnāṃ sarveṣāṃ somaṃ pratyaidamarthyamasti / tathāpyasmin vākye kraya evā'ruṇyādīnāmaidamarthyena, kriyā-kārakabhāvena cānvayaḥ / krayadvādeṇa tu somaṃ pratyaidamarthyamātram / atha yatpratipādanaparaṃ vākyam, tat pradhānamityucyate / iha tu kraya eva sarvakarmakaraṇāvacchinnaḥ pratipādyate / tena krīṇātītyetadeva1171 pradhānaṃ padam, tadanvayitā ca sarveṣāmāruṇyādīnāmiti / atrocyate---vākyasya yat tāvat tātparyaṃ, 1172tanna vyavasthitam / kvacidākhyātaparatvameva---"agnihotraṃ juhotī"ti / kvacid guṇavidhiparatvaṃ, dadhnā juhotī"ti / tena pradhānapadatvasyāpi sarveṣāṃ padānāṃ sambhavāt, sarveṣāmeva padānāmanvitābhidhānaśaktirāśrayaṇīyā / tathā sati yatrāpi klṝptaśaktikatayā tadanvitābhidhāyakatvamaviruddham / padārtheṣvapi caitat tulyameva / nanvevaṃ "gāmānaye"tyādau parasparaparyāyatā sarvaśabdānāṃ syāt / yathā "gāmi"tyanenā'nayatyanvitābhidhānam, tathā "''naye"tyanenāpi gavānvitābhidhānamiti / ucyate---dvāvetāvarthau, yadānayanānvitaṃ gotvam, gavānvitañcā'nayanamiti / tenaikaikenaikaikasyārthasyābhidhānāt kutaḥ paryāyatvaprasaṅgaḥ / padārtheṣvapi caitatsamānam / nanu krīṇātyarthasyā'ruṇyādyanekārthānvitābhidhānādāvṛttilakṣaṇo vākyabhedassyāt / na / tantroccāraṇāt / vairūpye ca tantratānupapattervākyabhedassyāt / "nyāyasampāditavyaktī"ti kimidam, yāvannyāyena vacanavyaktirnasampādyate, tāvat padajātaṃ vākyārthasyāvabodhake na bhavati / lokavya1173vahāravartibhirnyāyairyāvat---idaṃ vidheyam, idamanuvādyam / idaṃ pradhānam, idaṃ guṇabhūtam / idaṃ vivakṣitam, idavivakṣitamityādi na sampradhāryate, tāvanna kvacidvedavākyārtho 'vabuddhyate / taduktaṃ vārtikakāramiśraiḥ--- "tāvadeva hi sandeho vedavākye śrute bhavet / yāvanna vacanavyaktistasya spaṣṭāvadhāryate // jñātvā tu vacanavyaktiṃ mīmāṃsānyāyakātarāḥ / pratīyante samastāśca vedavākyārthasaṃśayāḥ" // iti / ata eva mīmāṃsāyā vedavākayārthapratipattāvitikarttavyatātvam / taduktaṃ taireva--- "dharme pramīyamāṇe hi vedina karaṇātmanā / itikartavyatābhāgaṃ 1174mīmāṃsā pūrayiṣyati" // [bṛhaṭṭīkā ] iti / nanu loke drāgeva vākyārthāvagatirneyatīṃ sāmagrīmapekṣate / ucyate---atyantābhyasteṣu vākyeṣu syādevam, adṛṣṭārtheṣu smṛtyādivākyeṣu, loke 'pi nānāvidhavivādotthānāt kuto drāgevār'thaniścayaḥ / api ca kāraṇābhāvenāpi lokasyāyaṃviveko nāsti / taduktam--- "bahujāti-guṇa-dravya-karmabhedāvalambinaḥ / pratyayān sahasā jātān śrauta-lākṣaṇikātmakān // na lokaḥ kāraṇābhāvānnirdhārayitumarhati / balā-balādisiddhyarthaṃ vākyajñāstu 1175vicinvate" // [ taṃ. vā. pṛ-] iti / yaccedaṃ sarvapadānāmanvitābhidhāyitvamucyate, tat sarveṣu śrautārtheṣu padeṣu / lākṣaṇika-gauṇārthapadaprayoge tu yadeva tatra śrautārtha padam tadevānvitābhidhāyakam, itarattu padaṃ pratiyogisannidhāpanaparameva / tatra vācakatvaśaktyanavadhāraṇāt svārthasyāpi tattadānīmavācakam, anvayāyogyatvāt / kintu tadarthena smṛtena yat svasambandhi, svasadṛśaṃ vā svayamanvayayogyamupasthāpyate, tenānvitaṃ śrautārthameva padaṃ svārthamabhidhatta iti darśanarahasyamidam / na ca sarvapadānyeva lākṣaṇikāni, gauṇāni vā vākye sambhavantīti niravadyam / kvacidabhidhānaṃ nimittam, kvacidabhihitor'tha iti ca yaduktam, tacchabdopasthāpitatāṃ darśayituṃ gauṇamabhihitatvagrahaṇam // 12 // kathaṃ punaranvitābhidhāyināṃ padena svarūpamātraṃ smārayituṃ śakyamityāha--- anvitasyābhidhāne 'pi svarūpaṃ vidyate sadā / tena svarūpamātre 'pi śabdo janayati smṛtim // 13 // evaṃ tāvat sambandhagrahaṇāntargataṃ svarūpasmaraṇamuktam / samprati svarūpamātrasmaraṇamapi padādeva nānupapannamityāha--- yathār'thenāpramāṇena svapadaṃ smāryate kvacit / padenāpyapramāṇena tathār'thassmārayiṣyate // 14 // na hi yatpramāṇaṃ, tadeva smaraṇakāraṇam, apramāṇameva hi tat / yasya tu yena saha kadācitpratyāsattiḥ pratītapūrvā, sa tatra saṃskārodbodhaddhāreṇa śaknotyeva smṛtiṃ janayitum / asti ca svarūpasyāpi tadabhidheyāntargatyā śabdena pratyāsattiriti, śāknoti tatrāpi śabdassmṛtiṃ janayitum, arthavat / yathā nirvikalpakadaśāpratītamarthasvarūpamātramanabhidhemapi śabdaṃ smārayati, tathā śabdo 'pyarthamiti, kimanupapannam / etena---padoccāraṇānantaraṃ padārthasvarūpapratītissamarthitā / abhihitānvayavādino 'pi sā na pramāṇam, abhyadhikārthaparicchedābhāvāt / "anadhigatārthagantṛ pramāṇami"ti siddhāntābhyupagamāt / taduktam--- "sarvasyānupalabdher'the prāmāṇyaṃ smṛtiranyathā" [ślo. vā. au. sū ślo. 11.] iti / ata eva smṛtiriyam, yadi punassmṛtireṣā nābhyupeyeta, tadā pramāṇa-smṛti-saṃśaya-viparyayebhyaḥ pratipattyantarānabhyupagamāt padāt padārthapratītiḥ kvāntarbhāvyatāmiti vācyam / ata evābhihitānvayavāde 'pi smārakatvamevāsmabhyaṃ rocate // 14 // itaretarāśrayamidānīṃ pariharati--- smṛtisannihitairavamarthairanvitamātmanaḥ1176 / arthamāha padaṃ sarvamiti 1177nānyonyasaṃśrayaḥ // 15 // svārthasvarūpamātrasmaraṇe hi na padaṃ padāntaramapekṣate / smṛtisannihitamapīdaṃ bhavatyeva sannihitam / nāsti tenetaretarāśrayatvam / nanu vṛddhavyavahāreṇa vyutpattiḥ, anvitārthapratipattinibandhanaśca vyavahāraḥ, atastaddarśanāt anvitapratipattirevānumātuṃ śakyā, na tvananvitapadārthamātrasmaraṇam / ucyate---vyavahārānumitānvitapratipattyanyathānupapattirevānanvitasvārthasmaraṇasambhave pramāṇam / darśitaṃ hyetat---nānanvitapratipattimantareṇānvitapratipattirupapadyata iti / 1178atra kaścidāha---yadi smṛtisannihitamāśrityānvitābhidhānaṃ paraiḥ kriyate, tadā smaraṇasya pratyāsattinibandhanatvāt, anekeṣāñcār'thānāṃ pratyāsattisambhavāt, teṣu smṛtisannihiteṣvagṛhyamāṇaviśeṣatvāt, "uravāyāṃ pacatī"ti nokhā pacatayarthānvitaiva kevalābhidhīyeta / sā hi 1179kulālādyanvitāpi pratipannaiveti, smaraṇāt tadanvitāpyuravābhidhīyeta / tathā pacatyartho 'pi piṣṭakādikaraṇako 'vagata1180 iti tatsmaraṇānnaudanānvita evābhidhīyeta / abhihitānvayavāde tu nāyaṃ doṣaḥ / ekaikasyār'thasyābhidheyatvāditi / 1181atrocyate---padāttāvat padārthapratītissmaraṇād bhinnā vadituṃ na śakyate / tena smṛtānāmevānvayabodhakatvamityāśrayaṇīyam / tathā ca tulyo doṣaḥ / atha śabdaissmāritānāmanvayabodhakatvaṃ1182 vṛddhavyavahāre tathādarśanādityadoṣaḥ1183 / matāntare 'pi tulyametat / na cāyamekāntaḥ, vṛddhavyavahāre 'dhyāhṛtenāpnayarthenā'nvitābhidhānadarśanādityuktam / atha śabdairbahavor'thāssmāryante, kintu teṣāṃ katamenānvayāvabodhakatvamiti na vidmaḥ1184 / abhihitānvayavāde tvabhihitenaivānvayabodhakatvaṃ yuktameveti / tadasat / smārakatvātirekiṇī1185kānyābhidhāyakatā, yā vyavasthānibandhanam / athocyeta-smārakatvaṃ nāma pratyāsattinibandhanam / tena tadatirekiṇyabhidheyā--- bhidhāyakatālakṣaṇā pratyāsattiraṅgīkaraṇīyeti / naitadevam / smārakatvenaiva vṛddhavyavahāre darśanāt smārakatvopapatteḥ / 1186pratyāyya-pratyāyakatā hi vācyavācakatā, sā ca yadyapyagni---dhūmādīnāṃ sambandhāntarapūrvikā dṛṣṭā / tathāpi śabde tathā nā'śrīyate, kintu vācakatvāvagamādeva vācakatvam / evaṃ smārakatvāvagamādeva smārakatvamiti, kiṃ pratyāsattyantarāśrayaṇena / api cānvitārthavādina evedaṃ pratiniyatānvayitvamupapadyate---yatpadārthāntarānvitābhidhāyakatayā smāryate, tadanvitasyaiva vṛddhavrūvahvāre vācyatvadarśanāt / yatrāpyadhyāhāraḥ, tatrāpi sannidhāpakavaśena viśeṣānvitābhidhānalābha iti lokata eva jñātamiti, na kaściddoṣaḥ / api ca jñātaṃ tāvadetad yadanena padenāyamartho 'nvito vācya iti, tatra yadyanyenāpyanvitābhidhānaṃ syāt, tadā vākyabhedo bhavet / na cāsāvekavākyatvasambhave nyāyyaḥ / taduktam--- "sambhavatyekavākyatve vākyabhedastu neṣyate" [ślo. vā. pra. sū. ślo. 9.] iti / ata eva yathākathañcidekavākyatvopapattau vākyabhedasyānyāyyatvam / loke ca lakṣaṇā, gauṇī ca vṛttirvākyabhedabhayādeva1187 / anyathā vākyaṃ bhitvā kimityadhyāhṛtya yogyamarthāntaraṃ sarvapadānyeva mukhyārthāni nā'śrīyante / vede 'pyekavākyatvabalādevār1188'thavādeṣu1189guṇavādādyāśrayaṇam, 1190sammārgādhikaraṇe [mī. da. 2. 1. 4.] vibhaktivyatyayavarṇanam / audumbarādhikaraṇapūrvapakṣe ca kathañcit paśuphalakatvāśrayaṇam / citrādhikaraṇe [mī. da. 1. 4. 2.] rūḍhiparityāgena "pañcadaśānyājyāni bhavantī" [tāṃ . vrā. 20. 1. 1.] tikathañcinnāmadheyatvāśrayaṇam / vājapeyādhikaraṇe [mī. da. 1. 4. 5.] ca vākyabhedabhayādeva nāmadheyatvāśrayaṇam / paurṇamāsyadhikaraṇe [mī. da. 2. 2. 3.] cānekaguṇavidhāne vākyabhedāpattessmudāyānuvādakatvasiddhiḥ / prakaraṇāntarādhikaraṇe [mī. da. 2. 3. 11.] ca vākyabhedadoṣādevāgnihotrapadasya gauṇatvavarṇanam / grahādhikaraṇe [mī. da. 1. 3. 7.] caikatvasyāvivakṣitatvam / "arddhamantarvedi minoti, arddhaṃ bahirvedī" [mai. saṃ. 3. 9. 4.] tyatra [mī. da. 3. 7. 6.] deśalakṣaṇāparatvam / kṣaumādhikaraṇai [mī. da. 6. 1. 5.] ca pundvayavidhānahānam / havirārttyadhikaraṇe [mī. da. 6. 4. 6.] cobhayapadasyāvivakṣā / "vāruṇyā niṣkāsena tuṣaiścāvabhṛthaṃ yantī" [mī. da. 7. 3. 5.] tyatra nirapekṣatvatyāgaḥ / paryudāsādhikaraṇe [mī. da. 10. 8. 7.] ca nañarthasya lākṣaṇikatvamityāda bahutaraṃ dṛśyate / tatra yadi samabhivyāhviyamāṇasya padasyābhidheyaṃ parityajya, anyena sahānvayo lakṣyate, 1191tadā tadekavākyatā hīyeta / 1192tadarthamevedamuktaṃ, "nyāyasampāditavyaktīti" / ekavākyatvaṃ hi nyāyaḥ1193 / tadanusāreṇa yor'thaḥ, so 'tra vākyasyā'śrayaṇīyaḥ / vṛddhavyavahāracyutpattiniyantritāyāṃ śabdārthāvagatau ye nyāyāḥ vṛddhavyavahāre vākyārthāvagatihetutayā viditāḥ, tānaparijahatā vākyārthā boddhavyā iti-sarvāsāmevānupapattīnāmanavakāśaḥ / bhavatu tarhi padārthāntareṇa tāvadanvitābhidhānamekavākyatvabalāt tatsmāritena, svayaṃ smāritena ca tadekavākyatvānuguṇenār'thāntareṇāpi kimityanvitābhidhānaṃ na bhavati / ucyate---padadvayenaivānvitābhidhānasiddherākāṅkṣopaśānteḥ / atha nopaśāntā'kāṅkṣā, tarhi ko nāma tatrānvitābhidhānaṃ vārayet / ata evaikapadoccāraṇe tadarthasambandhamukhena bahuṣvapi smṛtisannihiteṣuyasyār'thasya kenacitprakāreṇa viśeṣo gṛhyate, tenaivānvitābhidhānam, agṛhyamāṇe tu viśeṣe 'nadhyavasāyādapratītireva / ata eva vikṛtiṣu tatsādṛśyena yadapūrvaṃ smaryamāṇaṃ svopakārakaṃ smārayati, tadīyenaivopakāreṇa paripūraṇm / ato yatra bahutaradharmasādharaṇyanibandhanaṃ sādṛśyamatyantodmaṭam1194, tatraiva śīghraṃ smṛtyupapattestadīyopakāraparigraha eva / darvihomeṣu tu sarvāpūrvāṇāmaviśeṣād viśeṣo grahītumaśakya ityanadhyavasāya eva prākṛtasyopakārasyaeti, tatraivopakārakalpanā / 1195api ca yathāvṛddhavyavahārāvagamaṃ vākyārthāvabodhaḥ / tatra tadeva padena anapabhraṣṭasambandhagrahaṇasaṃskārasya puruṣasya niyamena smāryate, tenaivānvitābhidhānaṃ padāntarasya dṛśyate, nānyena / sarvaṃ padaṃ svārthaṃ hi niyamena sambandhagrahaṇāt1196 smārayati, nār'thāntaram / tataśca 1197tenaivānvitasvārthabodhakateti, na kaściddoṣaḥ / kiñca yadyabhihitenaivānvitasvārthabodhanābhyupagama eva pratiniyatānvayabodho ghaṭate, nānyathā, tarhi kalpyatāṃ padānāmanvitābhidhānaśaktirapi / dvirabhidhānamāpadyata iti cedāpadyatām, na kaściddoṣaḥ / pūrvaṃ kevalaṃ padamananvitaṃ svārthamabhidhatte, pratiyogipadāntarābhihitavastvantarasahāyaprāptyā tu tattadanvitamarthamāha, iti na kaściddoṣaḥ / itthamapi cāsmanmate śaktikalpanālāghavamasti, padārthagatānvayabodhanaśaktyādhānaśaktikalpanātyāgāt / tulyāyāmapi śaktikalpanāyām, padānāmevānvitabodhanaśaktirāśrayitumucitā,1198na padārthānām, prathamāvagatatvāt, vākyārthe ca 1199 tātparyasyopagamāditi // 15 // kathaṃ tarhīdaṃ bhāṣyam--- "padāni hī"tyādi / tatrā'ha--- anviteṣu padairevaṃ bodhyamāneṣu śaktibhiḥ / anvayārthagṛhītatvānnānyāṃ śaktimapekṣate // 16 // 1200// āśaṅkitottaramidaṃ bhāṣyam / kimāśaṅkitam ? yadyanvitābhidhāyīni padāni, tarhi nānvayābhidhāyīni / tatsiddhyarthaṃ padānāṃ śaktyantaraṃ kalpyamiti / atredamuttaram / yatpadamanvitābhidhāyakam, tadanvayābhidhāyakameva / 1201anyathānvita evāsau nābhihitassyāditi, anvitarūpeṇār'thenānvayassvīkṛtaḥ / taṃ vinā tadasambhavāditi, nāparā tadviṣayā padānāṃ śaktiḥ kalpanīyā // 16 // kathaṃ punarasāvarthagṛhīta 1202ityatrā'ha--- pratīyannanvayaṃ yasmāt pratīyādanvitaṃ pumān / vyaktiṃ 1203jātimivār'the 'sāviti samparikīrtyate // 17 // anvayavāne hyanvitaḥ / so 'nvayāpratītau na pratīta eva syāt, kintu svarūpamātrameva / na ca tadanvitamucyate / tasmādanvayaṃ pratipadyamāna1204 evā'nvitaṃ pratipadyate / yathā vyaktiṃ pratipadyamāna eva jātim / ayantu viśeṣaḥ / anvayavānevānvita ucyata iti, anvayo 'pyabhidhānānupravaṣṭiḥ / vyaktimattaiva jātisvarūpaṃ na bhavati, kintu vyakterākārāntarabhūtā jātistato bhinnā / sācedākṛtiśśabdābhidheyā, na vyaktirapyabhidhānānupraveśinī, kintvākārabhūtā jātirvyaktervyatiriktāpi vastusvabhāvena vyaktimantareṇa na pratītimanubhavati, etāvatā ca sāmyena dṛṣṭāntaḥ, na sarvātmanā / nanvekavijñānārūḍhā kathaṃ vyaktiranabhidheyā / śabdotthāpitavijñānaviṣayatā hyabhidheyatā, asti ca vyakterapi tathābhāva iti, kathamanamabhidheyateti / 1205śrūyatāmavadhānena sarvasvaṃ prābhākarāṇām / satyamekasaṃvittiviṣayatā jātivyaktyoḥ / tathāpi cintanīyamidam---kathameṣā saṃvittirubhayaviṣayā jāyata iti / kimasyobhayaviṣayatve śabdamātrasyaiva vyāpāraḥ ? uta jātimātraviṣayatve śabdassvarūpamātreṇa vyāpriyate / vyaktiviṣayatve jātyanabhidhāyakatayā jāteranyathā bodhayitumaśakyatvāt---iti / tatra tāvadanantāsu vyaktiṣu sambanghagrahaṇāśakteḥ, ākṛtyupalakṣitāsu ca yadyapi sambandhagrahaṇaṃ sukaram, tathāpi tadrūpavattvenaiva śabdādvyaktyavagamāt, upalakṣaṇatve kāraṇābhāvāt, cihnābhāvena ca kriyānvayāsambhavādākṛtiviṣayatve śabdavyāpāra iti niścīyate / tenā'kṛtirna vyaktiṃ gamayati, kintu śabda eva tadabhidhāyakatayetyākṛtito vyaktirucyate / ato 'nvitābhidhānāyānvayasyār'thagrahītatvādasāvanvayo nābhidhīyate / tena vyatiṣaktābhidhānavanna vyatiṣaṅgābhidhānaṃ, niṣkṛṣṭāmidhānantu na bhavati / vyatiṣaktato 'vagatervyatiṣaṅgasya, vyatiṣaktasya vyatiṣaṅgaṃ vinābhidhānānupapatteḥ / 1206bhāṣyākṣarāṇāmayamarthaḥ---padānyanvitamabhidhāya nivṛttavyāpārāṇi nānvayaṃ pṛthagabhidadhati / athedānīmanvitāḥ pratipannā anvayamapi pratītaṃ sampādayanti---iti / loke ca padārthānāṃ sambandhagrahaṇasamaya eva viditatvāt, vākyāntare cānvayāntarasyaiva pratipannatvāt, tatparataiva vākyasyeti / vākyārthaśabdena bhāṣyakāro 'nvayamāha / vede tvapūrvātmānvito vākyārtha iti 1207vakṣyāmaḥ / tasya ca svarūpamanavagatamityasyaiva vākyārthatvam / evamuktena nyāyena viśeṣeṇaivānvitābhidhānaṃ samarthitam // 17 // ye 'nvitābhidhānavādina evamāhuḥ---vṛddhavyavahāraprasiddhasambandhaśśabdor'thasya vācakaḥ, anvaya-vyatirekābhyañca sambandhāvadhāraṇam / na ca viśeṣānvayaviṣayau tau sambhavataḥ / kriyāpadaṃ hi kārakasāmānyāvyabhicāriṇyā kriyayā sahānvaya---vyatirekau bhajate / 1208viśeṣānvayāntaravyabhicārāt / evaṃ kārakapade 'pi yojyam / tannirākaraṇāyā'--- sāmānyenānvitaṃ vācyaṃ padānāṃ ye pracakṣate / niyatena viśeṣeṇa teṣāṃ syādanvayaḥ katham // 18 // darśitamidaṃ---viśeṣānvaye 'pyākāṅkṣā-sannidhi-yogyatopādhivaśena sambandhagrahaṇaṃ sukaramiti, tadabhidhāyakataiva yuktā padānām / yadi cāsau neṣyate, tadā vākyārthapratipattireva nopapadyate, viśeṣānvayarūpatvādvākyārthasrū // 18 // nanu ca sāmānyānvayo 'bhihito viśeṣānvayamākṣepsyati, nirviśeṣasya sāmānyasya 1209pratyetumaśakterviśeṣānvayapratipattirupapannaivetyatrā'ha--- yadyapyākṣipyate nāma viśeṣo vyaktijātivat / nirdhāritaviśeṣastu tadvadeva na gamyate // 19 // yathā---jātirvyaktimākṣipantyapi, na pratiniyataṃ viśaiṣamākṣipati, tathātrāpi pratiniyataviśeṣālābhānniyataviśeṣātmakavākyārthapratipathtataranupapannā // 19 // atha viśeṣamātrākṣepe 'pyākāṅkṣitassannihito yogyaśca yogaviśeṣo yaḥ padāntareṇa samarpyate, sa eva gṛhyate / 1210 tadatikrame pramāṇābhāvādityatrā'ha--- yadyapyākāṅkṣito yogyo viśeṣassannidhau śrutaḥ / sambandhabodhakābhāve1211 gṛhyate na tathāpyasau // 20 // sāmānyānvitābhidhānavādino mate padāni tāvat tanmātra eva paryavasitaśaktīni, padārthānāmapyanvayabodhanaśaktirnāṅgīkriyate / na ca sāmānyākṣepo 'pi 1212niyataṃ viśeṣamāskandati / tenā'kāṅkṣite yogye ca viśeṣe padāntareṇa1213 sannidhāpite 'pi, tadanvayabodhakapramāṇābhāvāt tadanvayo na pratīyetaiva / ata ākāṅkṣā-sannidhi-yogyatvānyanupayogīnyeva / viśeṣānvayavādinastu mate sambandhagrahaṇaṃ pratyupādhitvena praviṣṭāni tāni 1214vākyārthapratipattāvupayujyante // 20 // tadāha--- sambandhabodhe vyutpattāvupādhitve1210 samaviśat / viśeṣānvayavāde tu yogyatvādyupakārakam // 21 // padānāṃ padārthāntarasambaddhassvārtho bodhya ityasyāṃ vyupattāvupādhitvena yogyatvādikamanupraviṣṭaṃ1215 viśeṣānvitābhidhānavādipakṣe upakārakam, na sāmānyānvitābhidhāne-iti darśitaṃ prāk // 21 // dūṣaṇāntarañcā'ha--- kiñca vastubalenaiva siddhe sāmānyasaṅgame / tasya vācyatvamicchadbhirvṛthā śabdaḥ prayāsitaḥ // 22 // kriyā-kārakasvabhāvālocanayāpi kārakamātreṇa, kriyāmātreṇa cānvayāvagamasiddheḥ, vṛthā sāmānyānvayābhidhāyakatā śabdasyāṅgīkriyata iti // 22 // 1216// vākyamekaṃ na nirbhāgra vākyāntyo varṇa eva vā / padavṛndaṃ smṛtisthaṃ vā prathamaṃ padameva vā // ākhyātapadamātraṃ vā padārthā vāpyananvitāḥ / 1217sāmānyānvayabodhe vā heturvākyārthabodhane // padānyeva samarthāni vākyārthasyāvabodhane / viśeṣānvayavādīni bhāgaśo bhāgaśālinaḥ / iti saṅgrahaślokāḥ / tathā coktam / asti vā padasyār'thaḥ ? bāḍhamasti / kathaṃ tarhi vākya-vākyārthayorautpattikatvam, vṛddhavyavahārāt / satyam / satvavayavaśa ityuktam / iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ savṛttikāyā vākyārthamātrṛkāyā upoddhāto nāma prathamaḥ paricchedassamāptaḥ // 11_2 PARICCHEDA 2 atha savṛttervākyārthamātṛkāyā dvitīyaḥ paricchedaḥ / kāryaviṣaye pūrvapakṣaḥ / 1218upoddhātabhūtamanvitābhidhānaṃ prasādhya, apūrvaṃ kāryaṃ vedavākyānāmartha iti sādhayitukāmaḥ pūrvapakṣaṃ tāvadāha--- nanu vyutpattyapekṣeṣu śabdeṣvarthābhidhāyiṣu / kathaṃ mānāntarāvedyaṃ kāryamāhurliṅādayaḥ // 1 // apūrvādhikaraṇai [mī. da. 2. 1. 2] liṅādyartho 'pūrvamityuktam / pramāṇāntarāyogyañcāpūrvamiṣyate / yacca pramāṇāntarāyogyam, tatra sambandhagrahaṇamaśakyam, sambandhigrahaṇapūrvakatvāttasya / viśiṣṭārthavyavahāradarśanena hi tadviṣayā śabdaśaktiranumīyate, tadeva ca sambandhagrahaṇam / yacca na pratīyate, na tadviṣayo vyavahāro 'vasīyate / tadanavasāye ca, na tadviṣayā buddhiranumīyate / tadananumāne ca kutaśśabdasya śaktiḥ kalpyate / apūrvañca na pramāṇāntaragocaraḥ / na ca śabdādeva tadavagamya, sambandhāvadhāraṇam, itaretarāśrayaprasaṅgāt1219 / avasitaśakteravabodhakatvāt / avabodhakatvādeva śaktyavagamāt / syānmatam / liṅādeśśabdasyāyaṃ mahimā, yadanavasitaśaktirapi svārthamavagamayatīti / tadidamapramāṇam1220 / kriyāmātrāvabodhakatvāṅgīkāreṇa liṅāderlokato vyutpattisambhave, śabdāntaravailakṣaṇyenāgṛhītasambandhasyaiva vācakatvakalpanānupapatteḥ / vedavākyādapūrvakāryāvagaterevaṃ kalpyata iti cet / na / tasyā evāsiddhatvāt, kriyaiva kāryatayā vedavākyebhyo 'vagamyata iti, vyutpattibalenāprāmāṇikaṃ manorathamātravijṛmbhitantvapūrvaṃ kāryaṃ pratīyate--iti / tasmādagṛhītasambandho liṅādiḥ kathamapūrvaṃ kāryamabhidhatte, tathā ca kathaṃ 1221tadvākyārthaḥ / abhidheya eva 1222hyartho bhavati vākyārthaḥ // 1 // evañca--- śabdāntarāṇyapi kathaṃ tenādṛṣṭena kutracid / vadiṣyantyanvitaṃ svārthaṃ vyutpattipathadūragam // 2 // tasminnapratīyamāne tadanvitasyāpratīteḥ, tatra saṃbandhāvadhāraṇānupapatterdūranirastaṃ śabdāntarāṇāṃ tadanvitasvārthabodhakatvamiti // 2 // siddhāntaḥ / rāddhāntamupakramate--- 1223atrocyate yadā nāma vṛddhenaikena bhāṣite / jalaṃ caitrā'harasveti caitra āharate jalam // 3 // tadā vyutpitsamāno 'nyastatraivamavagacchati / 1224buddhipūrvā 1225mamevāsya pravṛttiriyamīdṛśī / liṅādiyuktavākyaśravaṇasamanantaraṃ vṛddhasya viśiṣṭārthaviṣayāṃ pravṛttiṃ dṛṣṭvā, vyuptitsamāno bāla evamākalayati---yeyaṃ svādhīnāsva pravṛttiḥ, sā madvad buddhipūrviketi / punaśca tasyāyaṃ vimarśo jāyate---ahaṃ buddhvā pravṛtto1226 yathā, tadvadeṣo 'pi / yasyāḥ pravṛtterhetubhūtā buddhiḥ, sā yadviṣayā satī mama pravṛttihetuḥ, tadviṣayaivāsyāpīti, punarvyutpitsoranumā jāyate / tadevamanumānadvayametatadvṛddhasya svatantrā pravṛttiḥ-dharmiṇī, buddhipūrvikā-iti sāddhyo dharmaḥ, svatantrapravṛttitvāt madīyasvatantrapravṛttivaditi, tathā-vṛddhasya pravṛttihetubhūtā buddhiḥ---dharmiṇī yadviṣayā buddhirmama pravṛttihetubhūtā tadviṣayaivāsyāpīti---sādhyo dharmaḥ, pravṛttihetubhūtabuddhitvāt madīyapravṛttihetubhūtabuddhivat---iti / punaśca tasyāyaṃ vimarśaḥ pravarttate / 1227tadasya tu śabdena bodhyate / anena mama mānāntareṇa tu yadviṣayā sā buddhiḥ pravṛttihetubhūtā, tadvastvanena1228 śabdena bodhyate / tadbhāve satyavagamāt, mama tu mānāntareṇa tad bodhyata iti---ayamāvayorviśeṣaḥ / tena yat buddhvā pravṛttirmama, tadasyānena śabdena boddhyata iti śabdasya pravṛttihetubhūtārthāvabodhakatāmavadhārayati // 3 1// 2 // punaśca ko 'sau pravṛttihetubhūtor'thaśśabdābhidheya iti nirdhārayitum, svātmani pratipannaṃ pravṛttihetubhūtamarthamanusandhatte--- tatra buddhvā pravṛtto 'haṃ kiṃ tāvat svayamanyadā // 4 // śabdanirapekṣassvayamahaṃ pravarttamānaḥ kiṃ buddhvā pravṛtta iti jijñāsate / anyadetyanena---vyutpattitaḥ prāgavasthocyate / vyutpannena bālena yadātmani pravṛttikāraṇatayā 1229pratītam, tadeva vyutpannasyāpīti kalpyate, nānyadityarthaḥ / śabda-vyāpārayorbhāvanātvanirāsaḥ / 1230tena śabda eva pravṛttihetubhūto vidhiḥ, tadvyāpāro veti nirastaṃ bhavati / tayorbālenā'tmani pravṛttikāraṇatvenādarśanāt / 1231atimandatayā cemau pakṣau na sākṣādupanyasya nirastau / tathāhi---liṅādiśabdasvarūpasya pravartakatve sarva eva tacchāviṇo niyamena pravartteran, nacaivaṃ dṛśyate, kasyacit kadācit pravṛtteḥ / liṅādivyāpārasya tu pravṛttihetutvāśrayaṇaṃ devāḥ pratipadyantām, piśitacakṣuṣo mānuṣā vayaṃ neyatīṃ pramāṇabhūmimavagāhituṃ kṣamāḥ / śābdabhāvanopanyāsaḥ / keyaṃ śabdabhāvanā1231 -1231ucyate---liṅādivyāpārarūpā purūṣapravṛttibhavanānukūlā / svajñānakaraṇikā, arthavādoditaprāśastyalakṣaṇetikarttavyatāyoginī preraṇātmikā kalpyate / "svādhyāyādhyayanavidhinā hi sarve vidhāyakāḥ, svādhyāyapadopāttaścātmā niyujyante bhāvayedi" [taṃ. vā. pṛ. 114ṭati / tatra kimityapekṣāyāṃ puruṣapravṛttissambaddhyate / kenetyākāṅkṣāyāṃ vidhijñāmeva yogyatayā karaṇatvenāṅgīkriyate / jñātā hi śābdabhāvanā pravṛttiṃ prasūte, yogyatayaivār'thavādasamutthaprāśastyajñānamitikarttavyatāṃśe niviśate / avasīdantī hi vidhiśaktiḥ prāśastyajñānenottabhyate / tasyāśca puruṣavyāpārarūpā svargādibhāvyāvacchinnā bhāvārthakaraṇikā śrauta-smārttā-cāraprāptapadārthajanitakaraṇopakāravatyārthabhāvanā samānapratyayavācyā viṣayabhūtā---iti / tannirāsaḥ / tanna / liṅādestādṛśo vyāpāro vidyata ityatra na kiñcana pramāṇam / liṅādiśabdānantarabhāvinī purūṣapravṛttireva pramāṇamiti cet / na / tannibandhanatvena pravṛtteranyatrādṛṣṭatvāt / ayannibandhanā hi pravṛttirdṛṃṣṭā, tadeva tāṃ dṛṣṭvā śakyamanumātum, na punarapratipannapūrvakāraṇabhāvaśśabdavyāpāraviśeṣaḥ / atha liṅādiśabda eva pramāṇamiti sāhasam, agṛhītasambandhasyāvācakatvāt / anavadhārite hi sambandhini, sambandhabodhavaidhuryāt / prprkathañca tatra svādhyāyādhyayanavidhinā sarve vidhāyakāssvātmā ca viniyujyante / puruṣaṃ cvidhirārthabhāvanāyāṃ prerayati / yaśca yena oṃpreryate, sa tena niyujyate / na cācetanānāṃ gvidhīnāṃ niyojakatvamapi sambhavati / atha nacc niyojyante / tadapyanupapannam---śābdabhāvanāsu sarvaśabdānāṃ svata eva kartṛtvāt viniyogānapekṣaṇāt / atha na apuruṣāḥ preraṇe viniyujyante, kintvarthāvabodhane / tadapi na ghaṭate / tatrāpi niyojyānapekṣāyāstulyatvāt / adhyayanavidheścākṣarasaṃskārarūpādhyayanavidhāyakatvābhyupagamātā / tathācā'huḥ--- "dravyādīnāṃ punaḥ kasmin svādhyāyo 'ntargato bhavet / tredhāpi pratibhātyasmin saṃskāratvasya nirṇayaḥ // saṃskāryagaṇanāyāñca yuktaivākṣarasaṃskriyā / svādhyāyāṃ hi sphuṭaṃ karma sākṣātsaṃskriyate ci saḥ" // iti / saṃskāravidhiśca na saṃskāryaṃ viniyuṅkte, pramāṇāntarāvasitopayogasya śeṣitvāt / saṃskāraparyavasāyī tu saṃskāravidhirna saṃskāryasya kāryaṃ kalpayet / ātmā cādhyayanavidhinā viniyujyate, na viniyujyate veti pratipattidvayasyāpyasambhavādanupapannam / puruṣapravṛtterbhāvyatvaprakṣepa-pratikṣepau / kathañca puruṣavṛttistasyā bhāvyam, na tāvadanantaraniṣpatteḥ, vidhijñānasya karaṇatvābhāvaprasaṅgāt / kriyāphalaṃ hi tadā puruṣapravṛttissyāt / na ca kriyā svaphalaprasavāya karaṇamapekṣate / na ca gamanaṃ saṃyoga-vibhāgārambhe karaṇāpekṣam / syānmatam 1233liṅādiśabdo vidhijñānaṃ janayitvā, 1234karaṇānugṛhītāḥ preraṇārūpaṃ svavyāpāramārabhate iti / na ca karaṇatvābhāvaḥ, kriyāniṣpattāveva karaṇatvāt / tadidamalaukikam / na hi kasyacidvastunassvajñānamutpādahetuḥ pratītam / prāśastyajñānasyetikartavyatātvanirāsaḥ / evamarthavādoditaprāśastyasyāpītikarttavyatātvaṃ vidhyastam / yogyatayā hi tasya tathābhāvaḥ / na ca preraṇotpattau śabdakartṛkāyāṃ karaṇībhūtajñānānugrahayogyatā tasya śakyate 'vagantuṃ / purūṣakartṛkāyāntu pravṛttau syāt tasya yogyatāvagamaḥ, praśaste 1235puruṣapravṛttidarśanāt / syānmatam / apraśaste praruṣapravṛttyasambhave preraṇaiva nopapadyate / tadasat / na phalasambhavāyattā kriyāniṣpattiḥ, kriyāniṣpattyāyattaiva tu phalasiddhiriti loke pratītam / ata eva tasminpakṣe niṣphale 'pi preraṇāsiddheḥ pravṛttissyāt / atha phalamapītikarttavyatāpadaniveśi, prāśastyavat, atastadabhāve na preraṇā niṣpadyate---iti / tarhi phalamevāstvitikarttavyatāṃśaparipūrakam, kiṃ prāśastyena / satyametad, asti tāvad tadapīti na tyajyeta / evaṃ tarhyaśrute prāśastye tadapekṣā mā bhūt / tataśca tadatideśādikalpanamaghaṭamānaṃ kevalasya vidherdarvihomavatkaraṇetikarttavyatākalpanāpi kalpanāmātrameva / darvihomavaditi1236 cāsiddho dṛṣṭāntaḥ / tatrāpi śrautadravya-devatā-smṛtyācāraprāptācamanādītikarttavyatāmātreṇopakārakḷpterabhimatatvāt1237 / nahyekasyaiva vastuno 'nugrāhakatā, anugrāhyatā ca svātmanyupapadyate / atha śabdaḥ preraṇāṃ karotyeva, pravṛttistu na tāvanmātreṇa, kintu tajjñāne sati / evaṃ tarhi jñānaphalameva pravṛttirastu, na preraṇāphalaṃ, tasminsati bhāvāt, asati cābhāvāt / tathā ca na śābdabhāvanā vidhiriti siddham / 1238kiñca śabdo 'mbaraguṇa iti, 1238prāpyakārīndriyavādinābhyupeyam / anyathā nabhasaśśrotrabhūtasya, śabdasya ca prāptyasambhavātsaṃyoga-samavāyayoranyatarasya ca prāptirūpatvāt, saṃyogasyānyatarakarmajasya, ubhayakarmajasya, saṃyogajasya ca dravyatve sati śabdasya nabhasā sahāsambhavāt tasya ca traividhyaniyamāt, pāriśeṣyātsamavāyaḥ prāptiriti, ākāśaguṇaśśabdaḥ / na ca tasya vyāpārasambhavaḥ, dravyāśritatvāddvyāpārāṇām / kathaṃ tarhi śabdasyābhidhānalakṣaṇo vyāpāra āśrīyate / yathā tattathā śrūyatām---yattāvadātmanyarthaviṣayajñānaṃ śabdaviṣayajñānānantaraṃ jāyate, 1239tacchabdakartṛkatayā yadā vivakṣyate, tadā 1240tadābhidhānikamityucyate / parasthe 'pi vyāpāre bhavatyeva kartṛtā, parispanda ivātmana iti, na kaściddoṣaḥ / kathañcāsau śabdavyāpārārthabhāvanāviṣayaḥ, ekapratyayavācyatvāt-iti1241 / taduktam--- "1242vidhi-bhāvanayoścaikapratyayagrāhyatā kṛtaḥ / dhātvarthātprathamaṃ tāvatsambandho 'dhyavasīyate" // [ślo. vā. a. 7. ślo. 79 1 / 2. 80 1 / 2] iti / tanna / pratyayasya bhāvanābhidhānamasminpakṣe durghaṭaṃ yataḥ / ākhyātānāṃ bhāvanāvācitvaśaṅkā / nanu1243 ca sarvākhyātānāṃ bhāvanāvacanatā karotisāmānādhikaraṇyādadhyavasīyate / tathāhi---bhavatyarthasya kartuḥ prayojakavyāpāro bhāvanā, saivakṛtiḥ / bhāvyamānasyaiva kriyamāṇatvāt, tasya kṛtikarmatvāt / kimakārṣīt ? apākṣīt kiṃ karoti ? pacati ? kiṃ kariṣyati, pakṣyati,iti praśnottaradarśanāt, karotyarthassarvākhyātairabhidhīyata iti gamyate / anyathā karotyarthaviṣayapraśne taduttarānupapattiḥ / 1241tatra satyāmapi prakṛtau dhañantādiṣu karotyarthānavabodhāt, ākhyātapratyayasannidhāne ca tadavagamāt, ākhyātānāmeva sor'tha iti niścīyate / tannirāsaḥ / tadasat / kiṃ karotītyasya praśnasya yadyayamarthaḥ-yatkaroti, tatkimiti, tatra cetpacatītyuttaraṃ syāt, tadā pākaṃ karotītyasminnarthe pacatīti varttate / tathā ca siddhyedākhyātānāṃ karotyarthatā / na caitadevam / anavagate hi dhātuvācye vyāpāraviśeṣe, tadviśeṣa eva-evaṃpṛcchyate, tatra pacatītyuttaram / tathā ca na siddhyati dhātvarthātiriktakarotyarthavacanatā'khyātānām / sarve dhātvarthāśca kasyacidabhūtasya bhavane 'nukūlatāṃ bhajantaḥ karotyarthatāmāpannāḥ karotinā praṣṭum, nirdeṣṭuñca śakyanta iti, tadviśeṣapraśnottare eva te / kiñca dhātuvācyavyāpāraviśeṣaviṣayatvenāpi praśno-ttarayorupapattau, tadatiriktakarotyarthavācakatā'khyātānāṃ na śakyate vaktum / api ca saprayatnakriyeṣu devattādiṣu vyāpārabhedasambhavāt ghaṭetāṃ praśnottare / vyatiriktakarotyarthaviṣaye "kiṃ karotī"ti praśne, "gacchatī"ti cottare gamanātiriktavyāpārāmāvādanupapattireva syāt / dhātvarthaviśeṣaviṣayatve tu tatrāpyupapattiḥ / atha tatrāpi saṃyoga-vibhāgau dhātvarthaḥ, parispandastu vibhaktyartha iti, tatrāpi dhātvarthavyatiriktavyāpārasambhavānnānupapattiḥ / tanna / parispandasyaiva gamivācyatvāt / tathāhi---na kevale saṃyoge, vibhāge vā gameḥ prayogaḥ, sthāṇau śyenena viyukte, saṃyukte vāprayogāt / nāpi dvayoḥ, utpatya-nipatite śyene sthāṇau prayogaprasaṅgāt / ekakriyākṣaṇajanyau saṃyoga--vibhāgau gamivācyāviti yadyucyeta / tarhi kriyaivāstuvācyā, kimasāvupādhikoṭau niveśyate / evaṃ hyupādhisamāśrayagauravameva parihṛtaṃ bhavati / api ca vṛddhavyavahārācchabdārthanirṇayaḥ / na cā'ravyātānāṃ bhāvanāvacanatvamantareṇa kasyacidvṛddhavyavahārasyānupapattiḥ / praśnottare tu sambandhajñānottarakālabhāvinī, ato na tadvaśena sambandhinirūpaṇā / kartrādisaṃkhyāmātravācitayā'khyātaprayogopapattau, nādhikaṃ vācyaṃ śakyaṃ kalpayitum / api ca "pākaṃ karoti devadattaḥ" ityatra tāvatpacyarthaṃ pākaśabdo bravīti, tadanuguṇantu puruṣaprayatnaṃ karotirācaṣṭe, ākhyātantu kevalakartṛsaṃkhyāṃ vaktīti, siddhaṃ tanmātravācitvam / ato 'nyatrāpi tatraiva varttata iti yuktam / evaṃ "pacati devadattaḥ" ityasya yadvivaraṇaṃ---pākaṃ karotīti / tadapyanupapannam / pacatītyatra yaḥ puruṣaprayatnaḥ yatsambandhena pacyarthassādhyabhūtaḥ, taṃ karotinā prakṛtibhūtenopādāya vivaraṇopapatteḥ / yatrāpi "ratho gamanaṃ karoti"ti na prayatno 'paro 'sti, tatrāpi gamanasya sādhyatāṃ darśayitum, gauṇaḥ karoti prayogo draṣṭavyaḥ / pakṣadvaye 'pi tulyatvāt / maṇḍanamiśramatopanyāsa-nirāsau / yastu---"devadatta odanaṃ pacatī"tyādau vṛddhavyavahāre eva prakṛtyarthātirikte prayatne prayogādāravyātānāṃ tadarthatāmāha / sa itthaṃ śikṣayitavyaḥ--- vatsa ! kiṃ na vetsi "ananyalabhyaśśabdārthaḥ" iti / iha ca prakṛtyarthākṣepeṇāpi prayatnapratipattyupapatteḥ, na śakyate tadvācakatā'khyātānāmāśrayitum---iti / kāryavācināmeva kṛtivācitvanirūpaṇam / nanu prābhākarā api bhāvanāvācakatāṃ na kathamāravyātapratyayasyecchanti / ucyate---na sarvākhyātapratyayānāṃ bhāvanāvacanatvamabhyupemaḥ, kintu kāryābhidhāyino liṅādayaḥ kāryasyānyathānabhidhānāt kṛtyabhidhāyina iṣyante / kṛtisambandhi hi kāryaṃ kṛtyanabhidhāne nābhihitaṃ syāt / nahyasti sambhavaḥ, kṛtiśca nābhidhīyate, kāryañcābhidhīyate---iti / atha matam / yathā daṇḍītyatra pratyayena daṇḍo nābhidhīyate, atha ca tadviśiṣṭapuruṣapratītiḥ, evamihāpi bhavediti / tanna / tatrāpyapratīte daṇḍe, na tadvati pratyayaḥ / asti ca tatra prakṛtibhūto daṇḍaśabdaḥ, sa ca tasya pratyāyayitā / na ceha tathā sambhavati, prakṛtīnāṃ 1244puruṣavyāpārābhidhānāniyamāt / puruṣo hi cetanaḥ kāryaṃ liṅādibhiravabudhyate / na cāsau parakṛtisambandhi svayaṃ kāryaṃ boddhumalamiti, tadīyakṛtyabhidhānameṣitavyam / tasya ca kṛtiḥ prayatnarūpā / na ca sarvathā 1245tadananubhave tadabhidhāyina iti, na daṇḍinyāyasyāyaṃ viṣayaḥ / syānmatam / yathā liṅa kartrādisaṃkhyāmātravacanatā, kriyākṣepeṇa ca kartrādīnāṃ pratītiḥ / tathehāpi kriyā prayatnamākṣipati, mā bhūttasya liṅvācyatā--iti / tadasat / yadyapi prakṛtyarthabhūtayā kriyayā prayatna ākṣipyate / tathāpi tadāyattasiddhikatayā1246 kathamapūrvaṃ gamyate / prayatnābhidhāne tadavacchinnatayā pratīyamānaṃ1247 tadāyattasiddhikamavagamyate, nānyathā / na ca kṛttyanavacchinnasvarūpamātreṇāpūrvamabhihitaṃ kṛtimākṣeptumalam / avagatasambandhaṃ hi vastvākṣipyate / na ca śabdamantareṇāpūrvasya prayatnasambandhāvagame 1248kāraṇamasti / ataḥ kathaṃ tat prayatnamākṣipet / tasmādapūrvakāryabhidhāyināṃ prayatnābhidhānamavaśyamāśrayaṇīyamiti, viṣayakaraṇīye nipuṇataramupapāditamityalamatiprasaṅgena // 4 // tatra na kriyāmatraṃ tāvadahaṃ budhvā pravṛttaḥ, nāpi phalamātram, na kriyāphalasambandhamātraṃ vā / kriyā--phalayossādhya-sādhanatāvagame 'pi na pravṛttirupapadyate / tṛptihetau bhojane 'tīte, vartamāne vāpravṛtteḥ, bhaviṣyatyapi tatsādhane sāmudravidākhyāta ivānuṣṭhānābhāvāt / puruṣāśayāvagamastu prabṛttihetutvenā'śaṅkito 'pi, svatantrapravṛttau vyutpitsordūrotsāritatvāt / kintu kāryatāṃ budhvā pravṛtto 'ham, mamedaṃ kāryathmati pratītya---ahaṃ sarvatra pravṛttaḥ / tathāhi--- āstāṃ tāvatkriyā loke gamanā-gamanādikā / antatasstanyapānādistṛptikārariṇyapi1249 kriyā // 5 // sā yāvanmama kāryeyamiti naivāvadhāryate / tāvatkadā'pi me tatra pravṛttirabhavanna1250 hi // 6 // brahmasiddhikato matenā'śaṅkā / 1251atrāpara āha / satyaṃ---kāryāvagamādeva pravṛttiḥ / iṣṭasādhanataiva tu kāryatā, na parā kācit, saiva pravṛttiheturvidhirucyate / tadāha--- "apekṣitopāyataiva vidhiriṣṭo manīṣibhiḥ / ato hyadhyavasāyādirnākasmānnābhidhānataḥ" // [bra. si. kāṃ. 3, 103 1 / 2 104 1 / 2 pṛ0 115] iti / 1252tathā "puṃso neṣṭābhyupāyatvāt kriyāsvanyaḥ pravarttakaḥ / pravṛttihetuṃ dharmañca pravadanti pravarttanām // [vi. vi. ślo. 26 pṛ0 243] iti / kartturiṣṭābhyupāye hi karttavyamiti lokadhīḥ / viparīte tvakartavyamiti tadviṣaye tataḥ // [vi. vi. ślo. 30 pṛ0 302] iti ca / tannirāsaḥ / tatra tāvadidameva vaktavyam / atītasya 1253vartamānasya ceṣṭasādhanatā'sti, na ca tat kāryatayā'vasīyate / tenānyā kāryatā, anyā ceṣṭasādhanatā---iti / tathā pravṛttirapi tanmātrāvagamāyattā na bhavatītyupekṣyaiva tāvat taṃ, phalasādhanatā---kāryatayorbhedaṃ vinirdiśati--- 1254phalasādhanatā nāma yā sā naiva ca kāryatā / kāryatā kṛtisādhyatvaṃ phalasādhanatā punaḥ // 7 // karaṇatvaṃ phalotpāde bhidyete te parasparam / yadyapyekavastuniveśitā dvayoḥ, tathāpi svarūpabhedo 'styeva / tadeva hi vastu phalaṃ pratyupāyabhāvātphalasādhanamityucyate, kṛtyadhīnātmalābhatayā ca kāryamiti // 7 // kimitīṣṭābhyupāyeṣveva karttavyatāvagamaḥ, anyatra netyatrā'ha--- / kintu svayaṃ kleśarūpaṃ karma yatkāryatāṃ vrajet // 8 // phalasādhanatā tatra 1255kāraṇaṃ tena kāryatā / tadbhāvabhāvinī nityaṃ tadā saiva1256 prakāśate // 9 // svabhāvena hi karmāṇi dukhotpādahetubhūtāni / teṣu kāryatvāvagamaḥ phalasādhanatāvagamanibandhanaḥ / kāryatā hi na kṛtyadhīnasiddhitāmātrarūpā, kintu kṛtiṃ prati pradhānabhūtaṃ sat yat tadadhīnasattākam, tatkāryamucyate / tacca kṛteḥ pradhānam, yadadhikṛtya kṛtiḥ pravartate / na ca duḥkhaṃ dukhahetuṃvādhikṛtyakṛteḥ pravṛttirupapannā, nāpyaduḥkham, aduḥkhahetuṃ vā / kintu sukhaṃ, sukhahetuṃ vā / tatra na tāvatsvayaṃ sukharūpaṃ karma, sukhasādhanamapi cenna syāt, na tasya kṛtiṃ prati prādhānyāvagamo1257 ghaṭate / ataḥ karmasu kāryatvāvagamaḥ phalasādhanatāvagamanibandhana iti, jñāpakakoṭiniviṣṭā phalasādhanatā 1258kāryatāmanurudhyate, na tvasau tadātmaiva / tathā cāsādhanasyāpi sukhasyaivāsti kāryatā / sukhaṃ hi sarvaḥ kāryatayāvaiti, na tasya phalasādhanatāmapekṣate / tena phalasādhanatottīrṇakāryatāvagamena me pravṛttiriti niścitya, vyutpitsamānaścaitraṃ pravarttamānaṃ dṛṣṭvānuminoti--caitro 'pi kāryabodhātpravartate---iti / caitrasya 1259pravṛttiḥ--dharmiṇī, kāryabodhapūrvikā--iti sādhyo dharmaḥ, buddhipūrvakatve sati pravṛttitvānmadīyapravṛttivaditi / liṅādayaśca pravṛttihetubhūtārthābhidhāyinaḥ kāryamevābhidadhate / tasyaivāvagatasya pravṛttyanantarakāraṇatvāt // 9 // icchā yadyapi pravṛttihetuḥ, tathāpi sā liṅādivācyā na bhavati / tadavagamasya pravṛttāvanapekṣitatvāt / utpannā hi sā pravṛttikāraṇam, nāvagatā / nanvevamapi kathaṃ liṅādīnāṃ kārye vyutpattirityatrā'ha--- śabdāntarāṇi svārtheṣu vyutpadyante yathaiva hi / āvāpo-dvāpabhedena tathā kārye liṅādayaḥ // 10 // 1260// liṅādiyuktavākyaśravaṇe tadbhāvabhāvinyā pravṛttyā viśiṣṭakāryāvagatimanumāya, vākyasya 1261hetutāmadhyavasyati / tatrāpi 1262kor'thaḥ kena 1263śabdenābhihita iti vivecane, liṅānadyāvāpe1264 kāryāvagatidarśanāt, taduddhāre cādarśanāt, ta eva kāryāvagatiṃ kurvantīti śabdāntaravalliṅādīnāṃ kāryavācakatvavyutpattisiddhiḥ // 10 // nanu lokavyavahārāt liṅādayo vācakatayā vyutpādyamānāṃ praiṣādiṣvevavacakatayā vyutpattimarhanti / tatraiva teṣāṃ prayogadarśanādityaśaṅkyā'ha--- / kāryameva hi 1265vaktṛṇāṃ jyāyaḥ-sama-kanīyasām / pravarttyāpekṣayā bhedātpraiṣādivyapadeśabhāk // 11 // pravarttyapuruṣāpekṣayā jyāyasā vaktrā pratipādyamānaṃ kāryaṃ praiṣa iti vyapadiśyate / samenā / dya'mantraṇaṃ, hīnenādhyeṣaṇamiti, praiṣādipratipādakā api liṅādayaḥ 1266kāryameva pratipādanti, nār'thāntaram // 11 // kathaṃ punaravasīyate---kāryameva praiṣādivyapadeśabhāgityatrā'ha--- kāryameva hi sarvatra pravṛttāvekakāraṇam / pravṛttyavyabhicāritvālliṅādyartho 'vadhāryate // 12 // pravṛttirhi bālena svātmani kāryāvagamapūrvikā pratipanneti, sarvapuruṣānapi pravarttamānāndṛṣṭvā kāryāvagamameva bālaḥ kalpayatīti, praiṣādīnāmapi pravṛttiḥ kāryāvagamanibandhaneti, kāryameva praiṣādivyapadeśayogīti siddham / vastutastu praiṣādīnāmapi 1267pravṛttyavyabhicāritvātkāryasya ca pravṛttiṣu sarvāsu hetubhūtatvātpraiṣādiṣvapi liṅādīnāṃ kāryamevār'tha iti niścīyate // 12 // kena punaḥ pramāṇena bālassvyaṃ kāryamavagacchati / yataḥ pravarttata ityatrā'ha--- kṛtisādhyaṃ pradhānaṃ 1268yattatkāryamabhidhīyate1269 / 1270tacca mānāntareṇāpi vedyamodanapākavat // 13 // kṛtau satyāṃ bhāvāt, asatyāñcābhāvādanumānataḥ kṛtisādhyatā tāvadavagamyate / yadadhitkṛtya kṛtiḥ pravarttate, tatkṛteḥ pradhānam, prayatnaśca kṛtiḥ / sa ca mānasapratyakṣavedya iti, viśiṣṭaprayojanatāpi prayatnasya pratyakṣavedyaiva / tena pratyakṣā-numānābhyāṃ kāryamavagamyate / yathā codana-pākayoriti, na kiñcidanupapannam / upasaṃharati--- evaṃ kāryātmake 'pyarthe vyutpadyante liṅādayaḥ / tadanviteṣu svārtheṣu tathā śabdāntarāṇyapi // 14 // evamapi kathaṃ mānāntarāvedyakāryavācitā liṅādīnāmityāśaṅkya, mīmāṃsāmavatārayati--- saṃpradhāryamidantvatra tatkāryaṃ kiṃ kriyātmakam / yadvā tadyvatirekīti ....................... // ko nu nirṇaya ityatrā'ha--- ................. tatra lokānusārataḥ // 15 // pramāṇāntaravijñeyā kriyā kāryeti yadyapi // loke hi liṅādiyuktavākyaśravaṇe viśiṣṭakriyānuṣṭhānadarśanāttadviṣayā kāryāvagatirliṅādibhiḥ kriyata iti yuktam, avagati-pravṛttyorekabiṣayatvāt / nahyanyatkāryatayāvagamya, anyatra bālaḥ pravarttate / kiñca kriyāyāṃ kāryabhūtāyāṃ liṅādiyuktavākyapratipādyāyāmabhyupagamyamānāyāṃ1271 śaktikalpanālāghavaṃ syādeva / tathāhi---dhātureva svārthaṃ bravītu, tathābhūtārthavācinastu dhātoḥ pare liṅādayo bhavantītyāśrīyate / liṅādiśravaṇe tu tathābhūtārthaṃparatayā1272 dhātuḥ prayukta ityavagamya, kāryabhūtadhātvarthāvagamassampadyate / yathā laḍādibhyo varttamānādyadhyavasāyaḥ, teṣvapi 1273vartamāner'the varttamānāddhātorlaḍityeva sūtrārthaḥ / kartrādisaṃkhyāmātravācitvameva kevalaṃ laḍādīnāmiva liṅādīnāmapyartha iti, kriyaiva kāryatayā vede 'pyavagamyata iti, yadyapi vivekāsamarthānāmavagatirbhavati1274 / 1275tathāpi vede ṣaṣṭhādyasiddhānte 'vasthite sati // 16 // svargakāmādayaḥ kārye niyojyatvena 1276sammatāḥ / 1277svargakāmādibhiśśbdairvaktavyā itayavasthitam // 17 // ṣaṣṭhādye hyetaduktam---liṅādiprayoge tāvatkāryāvagatirastīti nirvivādam / kṛtisādhyañca kāryaṃ bhavati / sati karttari tasyā'tmalābhaḥ / kartṛlābhaśca svasambandhikāryāvabodhe sati bhavati, nānyathā / tena yadyapi lokānusāreṇa kriyāyā eva kāryatayā bodhyamānāyā vākyārthatvāt, tadanvayitvāccetareṣāmapi1278 padārthānām, kārakatvādṛte cānyasya kriyānvayitvāsambhavāllohitoṣṇīṣanyāyena viśeṣaṇabhūtasvargakāmanāsamarpaṇaparatayā kartṛviśeṣaṇatvena svargakāmasyānvayo 'vagamyate / tathāpi svasambandhikāryaboddhṛtvenaivānvayo varṇanīya iti, niyojyasamarpakatvamevā'śrīyate--iti // 17 // evamapi kimityāha--- niyojyassa ca kāryaṃ yassvakīyatvena buddhyate / tathāpi kimityāha--- svargādiḥ kāmayogācca sādhyatvenaiva gamyate // 18 // sādhyaviṣayaiva hi sarvatra kāmanā bhavati, tena tatsambandhātsādhyabhūtaṃ svargādi kāmyamānatayā puruṣaṃ viśinaṣṭi--- tena sādhyatvaparyantasvargādīcchāviśeṣitaḥ / tadeva śaknuyātkāryaṃ boddhuṃ yatkāmyasādhanam // 19 // maṇḍanamiśramatasyopanyāsaḥ / atra kaścidāha---yadyapi kāmanāyogātsādhyatā svargādīnāmavagamyate, tathāpi prakṛtakāryasādhyatvāvagamo niṣpramāṇaka eva, anyasādhyasyāpi sādhyatvasambhavāt / na ca yatkāmyate, tasyāvaśyaṃ sādhanamasti / manorathaparamparāhṛtacetaso hi tannāsti, yanna kāmanāviṣayībhavati / na ca tasya sarvasya sādhanaṃ bhavati, sarvajñatvamapi kecitkāmayante, na ca tasyopāyasambhavaḥ / atha tadicchāvato 'tatsādhane kartrṛtā nopapadyate / katha1279 nopapadyeta / dṛśyante hi grāmābhigamanakāmā 1280api yādṛcchikīṣu kriyāsu pravarttamānāḥ / api ca sarvo 'bhyudayārthyeva1281 puruṣaḥ, tathāpi prāyaśastadvirodhiṣvevendriyārtheṣu pravarttamāno dṛśyate-iti / tannirāsaḥ / atrocyate---svargādikaṃ kāmayamānasya tadeva kāryatayā baboddhumavakalpate, yadeva tasya kāmyamānasya siddhyanuguṇam / anyathā hi tatkāminā satā tatkāryatayānavabuddhaṃ syāt / aparityaktatatkāmanāsambandho hi tatsādhanaṃ kāryatayāvabudhyate / tasmādyatkāmino yatkāryatayopadiśyate, tattasnaya kāmyasya 1282sādhanamiti niyojyakāryānvayānupapattyaiva gamyate // 19 // evaṃ sati kiṃ phalamityāha--- liṅādistatra kāryañcet kriyāmevāvabodhayet / samanvayo niyojyena tadānīmeva hīyate // 20 // kathamityāha--- kriyā hi kṣaṇikatvena na kālāntarabhāvināḥ / svargādeḥ 1283kāmyamānasrū 1284samarthā jananaṃ prati // 21 // iṣṭasyājanikā sā ca niyojyena phalārthinā / kāryatvena na sambandhamarhati kṣaṇabhaṅginī // 22 // kāryavirodhi karmeti pramāṇāntarasiddham / parispando hyuttaradeśasaṃyogodayāpavargītyāśutaravināśī, svargaśca niyatadeśāntara---kālāntarabhogyaḥ / maṇḍanamiśramatānuvādaḥ / 1285nanu prītimātravacanassvarga iti ṣaṣṭhādye sādhitam, prītisādhaneṣu dravyeṣu svargaśabdaprayogāt / na ca teṣu svarūpanibandhana eva tatprayogaḥ, prītyapagame tadabhāvāt / na ca tatsādhanavacanatā tadanabhidhāne ghaṭate, tadabhidhānābhyūpagame tadvācakataiva / lakṣaṇayā tatsādhane prayogopapatteḥ, tatra śaktikalpanāparikṣayāt / akhaṇḍaśabdatayā ca daṇḍinyāyasyāsambhavāttadantargatasya daṇḍaśabdasya daṇḍapratyāyakatvasambhavāt / prīteśca karmānantarabhāvitvamapi na sambhavatyeva / tannirāsaḥ / ucyate / na prītimātravacanatayā jyotiṣṭomādicodanāsu svargaśabdasya prayogo 'vakalpate1286, arthavādeṣu duḥkhāsambhinnacirataropabhogyābhilāṣopaneyaprītiśravaṇāt / tatra yadi vidhyuddeśagatassvargaśabdastathāvidhaprītiparatayā na varṇyate, tadātiparokṣār'thavādapadānāṃ vṛttirādṛtā na bhavediti, tadānuguṇyena tādaśyāmeva prītau svargaśabdaḥ prayukta iti niścītate / tathābhūtā1287 ca sā niyatameva deśāntarabhogyā / ato na karmānantarabhāvinīti, na tatra karmaṇa āśutaravināśinassādhanatāvakalpate / yasmin hi pūrvavarttini yanniṣpādyate, tattasya sādhanamitilokapratītiḥ / ata eva ca vinaṣṭasyāpi karmaṇaśśāstreṇa sādhanatvaṃ bodhata iti ye bruvate, te 'pi nirastāḥ / evaṃ cāsāvāśutaravināśinī kriyā svargakāminā niyojyena saha kāryatayā sambandhuṃ nār'hati, svargaṃ prati sādhanatvānupapatteḥ // 20 // - 22 // tasmānniyojyasambandhasamarthaṃ vidhivācibhiḥ / kāryaṃ kālāntarasthāyi kriyāto bhinnamucyate // 23 // nanu kriyaiva kāryatayocyatām, astu saiva 1288phalasādhanam / tena tasyā api niyojyasaṃbandho ghaṭata eva / na tvasau kṣaṇabhaṅginī dehāntaropabhogyasvargasādhanatāṃ kathamavalambiṣyate / ucyate / varaṃ tasyā eva tadanupapattyā ciratarāvasthāyitākalpanā, na punaradṛṣṭasyāśrutasya tadatirekiṇor'thasya kalpanā / yadi 1289vā karmaṇa eva śaktiravasthāyinītyabhyupagamyatām / tadidamubhayamapi pramāṇāntaravirodhānna kalpanāmarhati / avirodhi hi pratītasiddhyartha kalpayituṃ śakyam / karmaṇaścā'śutaravināśinaściratarāvasthāyitā pramāṇāntaraviruddhā1290 / vārtikamatopanyāsa-nirāsau / śaktimati cātīte śaktirapyatīteti pramāṇāntarasiddhamiti, na sāpi sthāyinī śakyā kalpayitum / 1291api cā'śraye nivṛtte, kimāśrayā śaktiravatiṣṭhatām / ātmāśriteti cet / nānyadīyā śaktiranyatra vartate, pramāṇāntaravirodhādeva / kiñca śathkatamatyasati,śakteḥ phalaṃ na yuktam / śakmimaddhi sādhanam, na śaktiḥ kevalā1292, anyathā śaktitvaṃ na syāt / devatāprasādasya phalaprayojakatvaśaṅkā 1293nanu yāgādikriyā devatārādhanopāyabhūtā satī kāryatayocyatām, sā tatprattyāsattidvāreṇa kālāntare 'pi phalaṃ janayitumalameva / devatā phaladānasamarthā karmabhirārādhyate, sā'rādhitā prasīdati, prasannā ca kartrṝnkālāntare 'pi phalena yojayatyeva---iti / tannirāsaḥ / naitadevam / yāgādīnāṃ devatārādhanahetutve pramāṇābhāvāt / na hi devatārādhanopāyabhūto yāga ityatra kiñcitpramāṇamasti / nanu devapūjārtha eva yajissmaryate / pūjo ca sarvā / pūjyamānārādhanārthetyavagatam / ucyate / na smṛtiḥ pramāṇam, smṛtitvādeva / pramāṇāntarāpekṣayā ca smṛtīnāmarthavarṇanam, tadanuvarttitvāttāsām / na ca pramāṇāntareṇa devatāsādhanopāyatā ayāgasyāvagamyata ityuktam / ato devatoddeśena dravyatyāgo yāga iti, gauṇaṃ devatāpūjātmakatvamavagantavyam, pūjāpi pūjyoddeśenaiva hi pravarttate--iti / apa ca sā karmabhirārādhyate,yā'rādhanaṃ pratipadyate / nānādeśagāminā purūṣeṇānuṣṭhīyamānayāgātmakapūjāvagamaśca devatāyā iti, pramāṇaviruddhameva 1294vigrahavataśca pratipattiyogitā, tasya ca vedenānādinā'rādhyatayā pratipādanamapi pramāṇāntaraviruddhameva, tasyānāditvānupapatteḥ / devatādhikaraṇe [mī. da. 9. 1. 4] ca prapañcenāyamartho nirasta iti, nātīvātra yatitavyam / yāgasya puruṣasaṃskārakatvaśaṅkā / athāpi syātpuruṣasaṃskārahetubhūtaiva kriyā śabdena kāryatayocyate, tasyāśca svargakāmādipuruṣasambandhātpuruṣasaṃskārādeva kālāntare phalaṃ bhaviṣyati--iti / tanna / puruṣasaṃskārakatve pramāṇābhāvāt / na hi pramāṇāntarataḥ, śabdato vā puruṣasaṃskārahetutā yāgādīnāmavasīyata iti "karmāṇyārambhabhāvyatvādi" [mī. da. a. 11. pā. 1 sū. 20] tyatroktam / kriyākāryatvaśaṅkā / nanu kriyaiva kāryatayocyatām, phalasādhanatā ca tasyā evā'śrīyatām / tadanyathānupapattyā tu kiñcidapyaparaṃ tañjanyaṃ phalodayānuguṇaṃ kālāntarasthāyyātmāśrayaṃ parikalpyatām, mā bhūttasya liṅādivācyatā---iti / kāryaṃ liṅādivācyamiti svamatanirūpaṇam / ucyate---taddhi tadanupapattyā kalpyate, yadyasyopapādakam / na ca kriyājanyenānyena phalajanakena kalpitena kriyāyāḥ phalasādhanatopapāditā bhavati / na hi sādhanasādhanaṃ tasya sādhanaṃ bhavati, avāntaravyāpāro vā, śaktirvā tatsādhanatāṃ nirvāhayati / vyāpārayogitayaiva śaktimatāṃ sādhanatā yataḥna cā'tmasamavāyyarthāntaraṃ karmaṇāmavāntaravyāpāraḥ, nāpi śaktiriti, na tasyār'thāpattigamyatā yuktā / kintvanvitābhidhāne sthite, niyojyānuguṇyācchabdavācyataivāciteti sūktam--- 1296niyojyasambandhasamarthaṃ kālāntarasthāpi kāryaṃ kriyātiriktaṃ liṅādibhirevocyate---iti / gurumatasarvasvavarṇanam / 1297atraiṣā prakriyā / codanāsūtre kāryārthatā pratipāditā / ṣaṣṭhādye tasyaiva kāryasya svasambandhitayā bodhyassvargakāmādirniyojya iti vyutpāditam / svargakāmanā ca niyojyaviśeṣaṇamityekādaśādye [mī. da. 11. 1. 1.] vyutpāditam / tasya ca kāryasya niyojyaviśeṣaṇībhūtakāmyotpattihetutvamiti bādaryadhikaraṇe [mī. da. 3. 1. 3] rāddhāntitam / tacca tathābhūtaṃ kāryaṃ kriyārūpaṃ na bhavati, tasyāḥ phalasādhanatvāyogāt / devatārādhanamukhena tāvat phalasādhanatā nāstīti devatādhikaraṇai [mī. da. 9. 1. 4] vyutpāditam / puruṣasaṃskāramukhena nāstīti "karmāṇyārambhabhāvyatvādi"tyatroktam / karmaṇaḥ, tacktervā sthāyitā neti cāpūrvādhikaraṇe [mī. da. 2. 1. 2.] pratipāditam / ato niyojyānvayamukhena mānāntarāpūrvamātmasamavāyi kāryaṃ liṅādibhirabhidhayata ityanekanyāyasādhyam / kāryañca kṛtisādhyam / kṛtiśca puṃsāṃ prayatna eva / na ca cāsau bhāvārthamantareṇāstīti, 1298tatsambaddha evocyataiti bhāvārthādhikaraṇe [ 2. 1 . 1 ] sthitam / sa ca bhāvārthassambadhyamānastamavacchinattīti, śabdāntarādhikaraṇe [mī. da. 2. 2. 1] nirṇītam / viṣayabhūtaśca bhāvārthaḥ karaṇībhavatīti bādaryadhikaraṇe evoktam, svakāryasādhane bhāvārthe puruṣasyaiśvaryamiti ca tatraivāktam // 23 // kālāntarāvasthāyinaḥ kāryasya niyojyānvayayogyatāmāha--- taddhi kālāntarasthānācchaktaṃ svargādisiddhaye / sambandho 'pyupapadyeta niyojyenāsya kāminā // 24 // nanu bhāṣyakāraḥ---pratyayārthaṃ prayatnamityāha1299, na kriyādibhinnaṃ kāryamiti yo manyate, taṃ pratyāha--- kriyādibhannaṃ yatkāryaṃ vedyaṃ mānāntarairna tat / ato mānāntarāpūrvamapūrvamiti gīyate // 25 // niyoganirvacanam / nanvevamapyapūrvaṃ vākyārthassyād, na niyogaḥ / niyogaśca vākyārthaiti prābhākarāṇāmullāpa ityatrā'ha--- 1300kāryatvena niyojyañnaca svātmani prerayannasau / niyoga1301 iti mīmāṃsāniṣṇātairabhidhīyate // 26 // evamapi kathaṃ 1303tasya vākyārthatvamitayāha--- kāryasyaiva pradhānatvādvākyārthatvañca yujyate / vākyaṃ tadeva hi prā'ha niyojya-viṣayānvitam // 27 // uktaṃ hyetat-yat pradhānatayā pratipādyate, tadvākyārthaḥ--iti / kāryañca pradhānatayocyata iti, tasyaiva vākyārthatvam / niyojyānvitābhidhāne prāyikamiti kathanam / niyojyanvitābhidhānañca prāyikam, ādhānādhyayanāṅga-pradhānotpattiniyogānāṃ niyojyaśūnyānāmabhidhānābhyupagamāt / vivaraṇakārā hyādhānaviṣayamapi niyogāntaramicchanita, kratuniyogapratyabhijñānābhāvād / asannidhāne hi tanniyogapratyabhijñānaṃ nopapadyate / nāpi 1303paṇatādivadavyabhicaritakratusambandhāgnimukhena1304 pratyabhijñopapattiḥ / prāgādhānādāhavanīyā1305diśabdānāmarthāparijñānātkratusambandhānavagamāt / juhvādīnāntvākṛtivacanatvātprāgeva 1306vidherniyogapratyabhijñāsambhavaḥ / nanvagnīnāmapi sādhyatvāt, sādhyadvayaṃ kathamekasminvākye 'nvīyate ? ucyate---niyoga evātrāpi pradhānaṃ sādhyam, anīpsitakarmatātvagnīnām / anīpsitakarmatve 'pi yattadādhānajanyaṃ phalamagnisamavāyi, tadyoginyāhavanī yādiśabdaprayogāt, āhavanīyādīnāñca kratūpayogitvāttatsiddhyarthatayaiva puruṣapravṛttyupapatteranuṣṭhānalābhādalaṃ 1307niyojyānvitābhidhānena--iti / tathādhyayanavidhāvapyācāryakaraṇavidhiprayuktyaivānuṣṭhānalābhānniyojyaśūnyābhidhānamiti sthitam / pradhānotpattiniyogā apyadhikāraniyogākṣiptasvaviṣayānuṣṭhānenaiva labdhasiddhaya iti, na tatra niyojyānvitābhidhānānveṣaṇam / prayājādiṣu niyogāntaropannyāsaḥ / aṅgotpattiniyogā api viniyuktaprayājādiviṣayatvādadhikāraniyogāṅgatayaiva sidhyantīti, kiṃ teṣu niyojyānvitābhidhānena / kathaṃ punaḥ prayājādividhīnāṃ viniyuktaviṣayatvam ? ucyate---sādhikāraniyogasannidhau prayājādivākayāni śrutāni na 1308tāvatsvaviṣayaṃ niyogāntaramavagamayitumīśate, avadhātādivadanuvādakatvasambhavāt / kintu svarūpamātramava1309 yogyasvapadārthaviśiṣṭamupasthāpayanti1310 / tacca prayojanākaṅkṣitayā prayojanībhūtena sādhikāreṇa niyogenānvīyata iti, adhikāravākyagata eva liṅśabdastadanvitaṃ svārthamabhidhatte / sa cānvayaḥ prayājādīnāmaidamarthyamātreṇa grāhakagrahaṇamityucyate / karaṇopakārasākāṅkṣasya cāpūrvasya yatkara1311ṇopakāraparikalpanam, sa prakaraṇavyāpāraḥ / tatra yatteṣāṃ 1312karaṇopakārajanakatavakalpanam, tadaupādānikam---iti / tatra śaṅkā-nirāsau / nāsti tarhi prayājādiṣu niyogāntaram ? na nāsti, kṣaṇikānāṃ teṣāṃ sambhūyakaraṇopakārakatvānupapatterniyogāntarasyāvaśyāśrayaṇīyatvāt / yo 'sau liṅādiḥ prāganūdyamānārthakatayā śaṅkitaḥ, sa idānīṃ niyogāntaramabhidhatte / ata eva cāvaghātādivadeṣāṃ yajyādiśabdānāmevāṅgavākyagatānāmadhikāraniyogānvitasvārthābhidhānaṃ nābhyupagamyate / tathā satyutpattāvevāṅgayāgasvarūpasyānyatiraścīnasya niyogāntarāviṣayatvāt, niyogāntaraviṣayatā na syāt / utpattidaśāyāṃ 1313tvananyatiraścīnatayābhidhānādyuktaṃ niyogāntaraviṣayatvam / kasmātpunaranyatiraścīnasya niyogāntarāviṣayatvam, 1314kāryadvayasambandhāvagamānupapatteḥ / nahyekaṃ vastu yugapatkāryadvayasambandhi śakyamavagantum / yacca tanniyogāntaraṃ prayājādiṣu, tat paścādabhidhīyamānamadhikāraniyogāṅgatayaiva1315 svaśabdenābhidhīyate / anyathā viṣayadvayaviniyogavirodhādityalamatiprasaṅgena // 27 // niyogasya guṇatvaśaṅkā-nirāsau / nanu niyogasya kāmyamānaphalasādhanatvābhyupagamāt, phalasyeva prādhānyāt, tasyaiva vākyārthatvaṃ1316 yuktamityata āha--- ātmasiddhyanukūlasnaya niyojyasya prasiddhaye / kurvatsvargādikamapi pradhānaṃ kāryameva naḥ // 28 // yattadapūrvaṃ kāryam, tasya niyojyānvayaṃ vinā kāryatvānupapatteḥ, anuṣṭhānaṃ vinā tadasambhavāt, kartrā ca vinā tadanupapatteḥ, adhikāreṇa1317 ca vinā kartturabhāvāt, niyojyatvaṃ vinā tadayogāt, akāmasādhane ca 1318kāmino niyogānavagamāditi, ātmasiddhyarthameva niyogaḥ kāmyamānaphalasiddhihetutvamavalambate, svāmivat / yathā'tmana eva saṃvidadhānassvāmī garbhadāsasyopakaroti, tathā niyogo 'pi niyojyasyeti, na 1319prādhānyapracyutiḥ // 28 // nanu niyogasya phalasādhanatvāt, tasya ca setikarttavyatākakaraṇanibandhanasiddhitvāt, tadanuṣṭhānānantaraṃ niyogasiddheḥ phalasiddhissyāt, anantaraṃ niyogo 1320na niṣpadyate, tarhi kriyāyāmatītāyāṃ kutastatsiddhirityatrā'ha--- viṣayānuṣṭhitau satyāṃ siddho na hi vidhiḥ phalam / tadānīmeva kurute sahakārivyapekṣayā // 29 // eṣā'tra darśanasthitiḥ---pradhānotpattiniyogāḥ, aṅgotpattiniyogāśca yathāyathaṃ saṃnipatyopakārakāṅgayuktasvaviṣayamātrānuṣṭhānenaiva siddhyanti / tatra yānyaṅgāpūrvāṇi, tāni sambhūta pradhānotpattyapūrveṣūpakurvanti, tasmācca paramāpūrvaṃ niṣpadyate / yānyapi cā'ṅgāpūrvāṇi dīkṣiṇīyādīnām, teṣāmapyārādupakārakātideśikāṅgamājāmekamutpattyapūrvam, aparamapyaṅgāpūrvaṃ pradhānavadveditavyam---iti / anayā diśānyatrāpi sakalamūhanīyam / itthaṃ yadyapi karmānuṣṭhānānantarameva niyogasiddhiḥ, tathāpi yat phalasyānantarābhavanam, tat upapattyā kalpyate---iti // 29 // nanvevaṃ sati phalahetutāpūrvasya bādhyetetyatrā'ha--- sahakārivyapekṣā ca kāraṇatvaṃ na bādhate / mā1321 bādhiṣṭheti sarvatra tadanugrahakalpanā // 30 // tathetyarthaḥ / "1322ataḥ puruṣakāraśca daivañca phalasādhanam" / ityācāryāḥ / daivam---apūrvam / apekṣaṇīyaṃ sahakāri ca puruṣakārapadavepham / nityādiṣu niyogānabhidhānaśaṅkā-parihārau / nanvevaṃ bhavatu kābhyeṣvapūrvakāryābhidhānaṃ liṅādīnām, nitya-naimittikaniṣedhādhikāreṣu katham ? 1323na hi teṣu phalodayaṃ prābhākarā anumanyante / na hi phalaṃ phalatayānvīyate, kintvadhikāriviśeṣaṇatayā / labdhe tu jīvanādāvadhikāriviśeṣaṇe, kiṃ phalānveṣaṇena / na ca phalamantareṇa pravṛttyasambhavaḥ, svasambandhikāryāvagamamātrāyattatvātpravṛtteḥ / nirapekṣācchabdātphalamantareṇā / dyapi svasambandhikāryāvagamaḥ, tāvanmātrasya loke pravṛttihetutvāvagamāt / kāryāvagamotpādanāyai phalamupayujyata ityuktam / nanu yathā śabdātkāryāvagatiḥ, tathā niṣphalatvādanumānenākāryatāpratītirapīti, kathaṃ pravṛttyupapattiḥ ? na / 1324āgamavirodhenānumānasyā'tmalābhābhāvāt / anyathā yadi kaścitkalpite phale na pravartate, tadā kiṃ karttavyam // 30 // nanu phalodayānabhyupagame ca prācyamārgāsambhavāt, nityādiṣvapūrvakāryābhidhānamapramāṇakaṃ syāt, tatrā'ha--- evaṃ kāmādhikārārthaparyālocanayotthitā / vyutpattissarvavākyārthapratipattinibandhanam // 31 // 1325// uktamidamanyāyyañcānekārthatvam-iti / tena kāmādhikāre siddhe 'pūrvakāryābhidhāyakatve, nityādiṣvapi sa evār'tho virodhābhāvādāśrīyate / nityādhikārānuguṇyena tu kriyākāryatvābhidhānaṃ kāmyeṣvanupapannamiti, sarvatrāpūrvameva1327 vākyārthaḥ---iti // 31 // tatraitadeva tāvadvaktavyam---na kevalaṃ vede lokavyavahārādeva śabdārthāvadhāraṇam, kintu prasiddhārthapadasambandhādapi padārthāntarānvayayogyārthābhidhāyakateti1328 sthite, tadanurūpārthābhidhāyakatā nirṇīyata eva / etacca yavavarāhādhikaraṇe [mī. da. 1. 3. 5.] vyutpāditam 1329vyavahārata eva sambandhāvadhāraṇādubhayathāpi padāntarārthādhyavasānaṃ bhavatyeva, tena vaidikavākyaśeṣānvayārhatālocanena dīrghaśūkādyarthatvameveti rāddhāntaḥ / tathā trivṛcchabde, yūpā--havanīyādiṣu ca śaktyavadhāraṇāt / loke 'pi cāyaṃ vyavahāro bahulamupalabhyate / tathā sati vaidikaniyojyānvayayogyatayā liṅādīnāmapūrvakāryābhidhāyakatvanirṇayo nānupapannaḥ / ayañcāparo viśeṣaḥ---yalliṅādiyuktānāṃ vākyānāṃ kāryārthatvam, tattāvadvṛddhavyavahārādeva siddham, kintu liṅādipratyayānāṃ yadvacyaṃ1330 kāryam, taccāpūrvaṃrūpamityetāvanmātraṃ vaidikapadasambandhādavasīyate--iti // 31 // 1331// ekadeśimatamadhunā nirākarttumupanyasyati--- vyavahārata evāhurvyutpattimapare punaḥ / kārye mānāntarāvedye kriyādivyatirekiṇi // 32 // asyār'thaḥ---kecidevamāhuḥ---liṅādiyuktavākyaśravaṇe pravṛttidarśanāt, kāryāvagatinibandhanatvātpravṛtteḥ, kāryamātrameva teṣāmarthaḥ, na 1332kriyā / vaidikaliṅādeḥ kārye śaktinirṇayaḥ / nanvevaṃ vedādeva vyutpattirāsthitā syādityāśaṅkyā'ha--- vyutpattiripa kāryer'the vyavahārānusāriṇī / kintu nirdhāraṇāmatraṃ vedavākyavimarśajam // 33 // tasyāṃ śabdasya pravṛttyanupayogitvāditi, kriyāniṣkṛṣṭakāryābhidhāyitā laukikavyavahārādeva nirṇīyate--iti // 33 // tadidamayuktamiti pratijānīte--- sitetara iva tveṣa pakṣaścittaṃ na karṣati / candrātapāmalanyāyapravāsamalinīkṛtaḥ // 34 // kathamityāha--- kārye mānāntarāvedye pārśvasthastannibandhanam / vyavahāraṃ kathaṅkāraṃ śabdātprāgavabudhyatām // 35 // vyavahāramavijñaya tannibandhanatadgtā / pratipattiḥ kathaṃ jñeyā śabdaśaktiḥ kathantarām // 26 // idamatrā'kūtam / yadyapi kāryamātrameva pravṛttyupayogīti tāvanmātrameva śabdārthaḥ, tathāpi tasya loke kriyāgatasyaiva pravarttakatvadarśanād, śakyate kriyāśritatā pratyetum / yathā'kṛtimātrasya śabdārthatve 'pi vyaktyāśritatāpi na pratikṣipyate, tathā kriyāśritatvaṃ pramāṇāntarapramitaṃ na pratikṣepamarhati / tena kriyātiriktakāryābhidhāyakatvamasiddham1333 / yadi paraṃ tannibandhanavyavahāra eva1334 syāt, tadā taddarśanāttaddhetubhūtapratipattyanyathānupapattyānumānena śabdasya vācakatvādhyavasānaṃ bhavet / na caitadasti,tasya śabdādanyataḥ prāganavagamāttannibandhanavyavahārāpratipattiḥ1335, tadapratipattau ca taddhetubhūtapratipattyananumānānna śaktikalpanopapattiḥ // 34 // - 36 // tatrā'kūtaṃ vivṛṇoti--- kāryapratītimātrañca pravṛtteranumīyatām / kintu kāryā kriyaiveti1336 lokadṛṣṭyā'vasīyate // 37 // lokapratītaṃ kriyārūpatvañca na śakyate 'pahnotumiti, kāryamātrārthatve kriyaiva kāryatayā liṅādyartha iti niścīyate, na punaḥ pramāṇāntarādapūrvam-iti // 37 // matāntareṇa kriyākāryatvaśaṅkā-nirāsau / anye punar---vedārthabodhakācāryavacananibandhanapravṛttidarśanenātīndriye1337 kārye liṅādayo vyutpadyanta ityāhuḥ / yadyācāryavacanādapi kriyaiva kāryatayā'vagamyate, tadā tasyāssvayaṃ duḥkharūpatvātpuruṣārthāntarānubandhanaṃ vina pravṛttyasambhavānniyamena sukhārthinaḥ pravṛttirna syāt / 1338na ca sandhyopāsanādau puruṣārtho 'sti / tasmātkriyātiriktakāryamācāryavacanebhyo 'vagamyate---iti / tānpratyāha--- vedārthācāryavākyeṣu pravṛttiyā'pi dṛśyate / tatrāpyeṣaiva sambandhaparijñānavidhā bhavet // 38 // ācāryavākyaśravaṇādapi śiṣyāṇāṃ yā sandhyopāsanādau pravṛttiḥ, tatrāpi bālassvaviṣayanirūpitaṃ kriyākāryatvāvagamameva kāraṇatvena parikalpayet, phalaṃ vinā ca tadanupapatteḥ phalāvagamamapi sambhāvayet / lokavyutpattyanusāreṇa 1339vedārthamapi pratipadyamāno nitya-naimittika-niṣedhādhikāreṣvapi1340 phalaṃ kalpayet / sa eva vālyadaśāyāṃ vyutpannassvayamācāryapadavīmadhiruḍho vedārthaṃ pratītya, śiṣyebhya upadiśan kriyāmeva kāryatayā pratipādayet, nāpūrvaṃ kāryam--iti // 39 // upasaṃharati--- tasmāllokānusāreṇa vyutpattiḥ kāryamātrake / tasya tvapūrvarūpatvaṃ vedavākyānusārataḥ // 39 // evamapūrvakāryābhidhāyitve siddhe codayati--- nanu lokavirodhitvaṃ pakṣe 'sminnapi dṛśyate / sarvathaiva1341 yato loke kriyā kāryaiva gamyate // 40 // pariharati--- bhavedevaṃ virudhyete kāya'pūrve 'pi laukikau / pratipatti-prayogau cet kriyākāryatvagocarau // 41 // yadi kriyākāryatvagocarau laukikau pratipatti-prayogāvapūrvakāryābhidhāyitvapakṣāṅgīkāre virudhyete, tato lokaviruddhatvaṃ syādasmatpakṣasya / na caitadastītyāha--- apūrvaṃ hi kriyāsādhyaṃ sādhitā sādhanaṃ kriyā / tasmādapūrvakāryatvaṃ1342 kriyākāryatvasaṅgatam1343 // 42 // pramāṇāntaragamyaṃ hi lokaśśabdairvivakṣati / kriyākāryatva evātaḥ prayogo lakṣaṇānvitaḥ // 43 // pratipatti-prayogau hi nāvaśyaṃ śrautavṛttyanusāriṇāveva, lakṣaṇayāpi loke1344 taddarśanāt / tena yadyapyuktena nyāyenāpūrvameva kāryaṃ liṅādīnāmabhidheyam, tathāpi tasya kriyākāryatvāvyabhicārāt, tatra lakṣaṇayā tayornānupapattiḥ / yattu śrautapadārthe kārye loke liṅādi na prayujyata iti / tat tasyāpūrvātmanaḥ pramāṇāntarāpratītatvāt, pratītaviṣayatvācca laukikaprayogasya / kriyāsādhyantvapūrvam, sādhitā ca satī kriyā sādhanaṃ bhavatītyapūrveṇa saha kriyākāryatvaṃ1345 nityasambaddhamiti, śakyate tallakṣayitum // 42 - 43 // yadyeṣā1346 lakṣaṇā, kimiti tarhi loko nāvagacchatītyāha--- lakṣaṇānabhimānastu mukhyārthānavadhāraṇāt / ye tu1347 mukhyārthakuśalāsteṣāṃ lākṣaṇikatvadhīḥ // 44 // mukhyamarthamaviditvā lākṣaṇikamapyarthaṃ śrautamiva manyante, mlecchā iva yava-varāhādyartham / mukhyārthavivekināntu parīkṣakāṇāṃ lākṣaṇikatvadhīḥ---iti // 44 // upasaṃharati--- tasmānmānāntarāvedyaṃ kāryamarthāntarānvitam / vedavākyaṃ bravītīti saṃkṣepo 'yamudāhṛtaḥ // 45 // granthasya, kartuśca saṃjñāṃ, prayojanañcā'ha--- vākyārthamātṛkeyaṃ prabhākaragurorbhatānusāreṇa1348 / anasūyubodhanārthaṃ śālikanāthena saṅgrathitā // 46 // 1349// racitā saccaritānāmanugrahaṃ kartukāmena / vākyārthamātṛkāyā vṛttiriyaṃ śālikenaiva // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ savṛttau vākyārthamātṛkāyāṃ dvitīyaḥ paricchedassamāptaḥ / samāptañcedaṃ prakaraṇapañcikāyāṃ sṛttirvākyārthamātṛkā nāmaikādaśaṃ prakaraṇam // atha viṣayakaraṇīyaṃ nāma dvādaśaṃ prakaraṇam / prakaraṇārthapratijñā / 1350prabhākaramataṃ samyagālocya kriyate mayā / viṣayaṃ 1351karaṇañcaiva vivektuṃ yuktivarṇanā // 1 // "jyotiṣṭomena svargakāmo yajete"tyevamādiṣu svargakāmādirniyojyatvena sambadhyamānaḥ, nāsvargasādhane kārye boddhṛtayānvetumalam // kriyā hi kṣaṇabhaṅginī na kālāntarabhāvinassvargādessādhanāyopapadyata iti, kālāntarāvasthāyi kriyāto bhinnaṃ kāryamapūrvaṃ liṅādayo bodhayantīti 1352sthitam / svasiddhāntavarṇanam / kāryañca kṛtīpsitamucyate / kṛtiḥ-ātmavyāpāraḥ-puruṣaprayatna ityanarthāntaram / cetanaścā'tmā kārye boddhṛtayānvayamupaiti / na cānyavyāpārābhinirvartyamanyassvasambandhitayā kāryatvena saṃvedayitumalamiti, ātmano mānasapratyakṣasamadhigamanīyaḥ prayatnassvavyāpāraḥ / atastannirvarttyamevāpūrvaṃ kāryamātmā manyate / prayatna eva bhavitavye 'pūrve prayojakabhūtasya bhāvayiturātmano vyāpāra iti, bhāvanāśabdenocyate / na ca kāryābhidhānaṃ kṛtimanabhidadhatāṃ liṅādīnamupapadyata iti, te kṛtimapyabhidadhati, apūrvañca / na ca yugapadanekābhidhānaṃ doṣaḥ, tathā'vagamāt, ānuguṇyācca / avagatā hi pramāṇena liṅādīnāṃ kāryābhidhāyitā / ānuguṇyāt / kṛtirguṇabhūtā pradhānapadavartinyapūrvātmani kārye / avivādā ca kartrādigatasaṅkhyāvacitā liṅādīnāṃ kāryābhidhāyināmapi / na cābhidheyatāmātreṇa bhāvanāyā eva vākyārthatvam / bhāvyamapūrvaṃ prati guṇabhāvenābhidhānāt, pradhānabhāvenāpūrvasyābhidhānāttadeva vākyārtha iti, na kiñcidanupapannam / ata eva bhagavato bhāṣyakārasya tatra tatra vyavahāraḥ---"puruṣaprayatnaḥ---karaṇamapūrvasya bhāvano"cyata1352 --iti / dhātvarthasya viṣayatvopanyāsaḥ / tasya tathāvidhasya kāryasya nūnaṃ kenacidbhāvārthenāvacchedaḥ / na hi prayatno bhāvārthamantareṇāsti / sarvo hi puruṣaprayatnaḥ kañcidbhāvārthamavaśyamāśrayate, tena vinā tadabhavāt / tena prayatnāvinābhāvī bhāvārthaḥ prayatnābhinirvarttyamapūrvamavacchinatti / avacchedakatayaiva viṣayabhāvaḥ1353 / "yatraiva1354 hi yo bhavati nānyatra, sa tasya viṣaya"iti viṣayavidaḥ / "1355ananyatra bhāvo viṣayaśabdārthaḥ" iti ca / ato bhāvya evār'tho viṣayaḥ, bhāvyasyaiva puruṣaprayatnagocaratvāt / tena kāryābhidhāyibhissaha viṣayabodhakatayaiva bhāvārthaḥ karmaśabdassamabhivyāhāraṃ prathamamarhati, tasya 1356pratipattyanubandhatvāt / aviṣayaṃ hyapūrvaṃ kāryaṃ pratyetumaśakyam / pratītasya ca kāryasya sādhanākāṅkṣā / tena na jaghanyayā sādhanatayā bhāvārthānāmapūrveṇa sahānvayaḥ / kintu pratītyupāyatāmeva manyamāno 1357bhagavānevaṃ brūte---"na hyaviṣayānniyogānniyogajñānamutpadyate" [bṛ. ṭī.] iti / dhātvarthasya karaṇatvanirūpaṇam / sa ca viṣayībhūtabhāvārthāvacchinno vidhyarthaḥ kāryātmā pratītaḥ karaṇam, itikartavyatāñcāpekṣate, anyatrāpi sādhye tathādarśanāt / tatra sa eva bhāvārtho viṣayībhūtaḥ karaṇamityavasīyate, kṛtivyāpyatvāt / yo hi yayā kṛtyānyārthapravṛttayā viṣayīkrayate, sa eva tatra karaṇam / yathā--- paraśurudyamana-nipātanābhyāṃ kāṣṭhagatadvaidhībhavanalakṣaṇakārye pravṛttābhyāṃ vyāpyamānastayoreva dvidhābhavanalakṣaṇaphalāvacchedalabdhadvaidhīkaraṇavyapadeśyayoścchididhātuvācyayoḥ karaṇam, tathehāpyapūrvārthapravṛttapuruṣaprayatnavyāpyamāno bhāvārthastasminneva prayatne 'pūrvabhāvanārūpe karaṇam / nanu kathaṃ prayatnalabdhātmā bhāvārtho bhāvanāyāṃ karaṇam / bhāvyamānatayā hi karmaiva syāt / ucyate / tatra dhātvartho na karma, apūrvārthakṛtiviṣayatvāt / sarvāṇyeva hi kārakāṇi karttṛvyatiriktāni tadvyāpāravyāpyāni, na caitāvatā tāni karmatāṃ 1358bhajante, anīpsitatvāt / kvaciccānīpsite karmatā dṛśyata eva / yathā--- "agnihotraṃ juhoti" [tai. sa. 1. 5. 9] iti / karaṇantu yadyapi svarūpanivṛttau na sambhavati, tathāpyapūrvabhāvanārūpatā tadadhīneti nānupapannam / yathā paraśoreva / na hi paraśuḥ karma, karaṇantu bhavati, anīpsitatvāt / 1359udyamana-nipātanayordvaidhīkaraṇarūpatāyāstadadhīnatvāt / paraśusambandhaprabhāve hyudyamana-nipātane dvedhābhavanaphalaniṣpādakatayā dvedhābhāvane kāraṇatāṃ1360 bhajete / ataḥ"udbhidā yajete" [tāṃ. brā. 29. 7. 2. 3.] iti tṛtīyānirdeśopapattiḥ1361 / apūrvabhāvanāyāṃ karaṇatvādyāgasya, tannāmatvāccodbhicchabdasya / evañcāpūrva-phalayorekaiva bhāvanā, ekatvātpuruṣaprayatnasya / ekameva ca karaṇam, tadbhāvanāvyāpyatvādekaiva bhāvyatā / 1362ata eva ca sādhyavivṛddhiriyamiti prābhākarāḥ / dhātvarthasya viṣayatvakaraṇatvayorupasaṃhāraḥ / 1363yadi viṣayībhūtasya karaṇatā, hanta tarhi "darśapūrṇamāsābhyāmi"tyatra tantrābhihitānāṃ tantreṇaiva pratipattyanubandhatvāt, viṣayabhāvasyaikatvādekameva karaṇaṃ syāt, tataśca bhedenetikartavyatāsambandho na syāt / ucyate--na samyagavadhṛtāmāyuṣmatā śrutiśālināṃvacaḥ / yadeva viṣayībhūtam, tadeva karaṇam, nānyaditi tasyār'thaḥ / pratītyanubandhatayā / ca viṣayabhāvaḥ, sa yathāmidhānamavakalpate, pratipattyupāyatvādabhidhānasya / ata stantrābhidhānātsahitānāṃ viṣayabhāvaḥ, karaṇantu siddhyanubandhī niyogasya, tacca yathāsvabhāvaṃ veditavyam / svabhāvādhīnāhi sādhanānāṃa sādhakateti svabhāvabhede bhinna sādhakatā / sādhakatve ca kṛtiviṣayatvātkaraṇateti bhedena karaṇabhāvaḥ / nanvevaṃ pratyekaṃ karaṇabhāvāśrayaṇe karaṇāntaranirapekṣāṇāṃ kimiti niyogasiddhihetutā na bhavati ? naivam / yathāśrutakaraṇādhīnasiddhitvānniyogasya / tatra bahūni karaṇāni tasya śrūyanta iti, tathaiva tasya siddhiḥ / 1364anekakaraṇasampādyatāpyekasya dṛṣṭā / yathā---gamanasyāśvena,śibikayā, rathena vā gacchati---iti / bhinnastatra 1365kāraṇāvāntaravyāpāra iti yadyucyeta / atrāpyutpattyapūrvāṇyavāntaravyāpārabhūtāni bhinnāni saṅgirāmaha eva / ata eva tadbhedena bhinnatvātkaraṇabhāvas 1367paramāpūrvaprayuktatve 'pyājyau-ṣadha-sānnāyyadharmāṇāmasaṅkaraḥ / apūrvasādhananiveśitvāddharmāṇām, tasya ca bhedāt / ye punaryāgādīnāmapūrvañcāntarā bhāvanāṃ nānumanyante, teṣāṃ yāgādīnāṃ karaṇabhāvo durghaṭaḥ / avyāpārarūpatvādapūrvasya, vyāpārasambandhaprabhavatvācca1366 karaṇabhāvasya / gauṇaṃ karaṇatvamiti cet ! kathaṃ tarhitikartavyatāsambandhaḥ / karaṇaṃ hītikartavyatayā sambadhyate / 1367gauṇañca na karaṇam, na hi gauṇe mukhyadharmassambhavati / ye 'pi1368 sarvākhyāteṣveva bhāvanābhidhānamāhuḥ, teṣāmapi matamasmabhyaṃ na rocate / na hi kāryānabhidhāyipu laḍādiṣu bhāvanābhidhāne pramāṇamasti / vārtikamatanirākaraṇam / 1369yadapi kiṃ karāti ? pacatītyuttaradarśanapramāṇamupanyastam / tadapi na sādhakam / vyāpāraviśeṣapraśno hyayaṃ---kiṅkarotīti1370 / tatra pacatītyuttareṇāpipa tadeva nirdiśyate / yattu vyāpāramātravācidhātūccāraṇamātraṃ na kriyate, tatra tāvanmātrasyāpabhraṃśatvāt / pratyayāntaroccāraṇe ca praśnena sahāsambandhaḥ / ata evācetanavyāpāre vartamānāpadeśādīnāṃ prayogaḥ / liṅādayastu cetanamevādhikṛtya prayujyante / na cācetaneṣu gauṇaḥ prayogaḥ mukhyatve 'pyavirodhāt / kartṛsaṅkhyādimātravacanatve ca"ratho gacchatī"tyādiṣu mukhyatvāpatteḥ / na cedaṃ vācyam---saṃyoga-vibhāgāveva dhātvarthaḥ, vyāpārastu parispandātmā"ratho gacchatī"tyādiṣu laḍarthaḥ, tenācetane 'pi mukhya evalaḍartha iti / dhātūnāmeva kriyāvācitvātprathamopanipātī vyāpāra eva dhātvartho 1371yuktaḥ, na jadhanyau saṃyoga-vibhāgau / kiñcānekārthatāpyāpadyeta / kevalasya saṃyogasyāvācyatvāt, saṃyogaje 'pi saṃyoge gacchatītyaprayogāt, vibhāgaje 'pi vibhāge prayogānupalabdheḥ, na kevalasya saṃyogasya, vibhāgasya vā gamivācyateti, kimanena manīṣikānimittena bālajalpitena 1372bālajanamanohāriṇā nirbandhena / śālikanāthena kṛtaṃ kṛtināmupakārasiddhaye samyaka / samudīkṣya vā gurumataṃ samyagviṣayakaraṇīyamidam1373 // 2 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāṃ viṣayakaraṇīyaṃ nāma dvādaśaṃ prakaraṇaṃ samāptam // PARICCHEDA 1 13_1 athāṅgapārāyaṇe sannipattyopakārakāṅganirupaṇaparaḥ prathamaḥ paricchedaḥ prakaṇārthapratijñā / 1374vyākhyāvikalpasambhavamaṅgānyadhikṛtya saṃśayaṃ chettum / paramaṃ prabhākaragurorgambhīraṃ bhāvamabhidhāsye1375 // 1 // aṅgānāṃ cāturvidhyam / iha caturvidhamaṅgajātam--jāti-guṇa-dravya-bhāvārthātmakam / tatra bhāvārthātmakamapi dvividham---sannipattyopakārakam, ārādupakārakañceti / sannipātināṃ cāturvidhyam / tatra sannipattyopakārakaṃ caturvidhraṃ, sādhyabhūtotpatti-prāpti-vikṛti-saṃskṛtibhedāt / 1376yathākramaṃ saṃyavana-dohana-vilāpana-prokṣaṇādirūpam / tatra saṃyavanena prāgabhūtaḥ piṇḍa utpadyate / sadeva kṣīraṃ dohanena prāpyate / vilāpanena prācīṃ saṃhatāvasthāmapabādhya, itarā dravāvasthā'jyasyotpadyate / pārthivaṃ hyājyaṃ gandhavattvāt svabhāvatassaṃhatarūpamagnisaṃyogena dravībhavati / tadāha bhagavānkāśyapaḥ---"sarpir-jatu-madhū-cchiṣṭānāṃ pārthivānāmagnisaṃyogāt dravatvamadbhissāmānyam" [vai. da. a. 2. ā. 1. sū. 6] iti / tathā śābdairapyuktam---"agnisaṃyogenā'jyaṃ dravībhavatīti cvipratyayaprayogādi"ti / prokṣaṇantu dravyasya na prāgavasthādhvaṃsena daśāntaramādadhāti---iti / ślokaścātra bhavati---pūrvāvsthāprahāṇena daśāntaraparigraham1377 / vikāramāhussaṃskāraṃ kevalātiśayodayam1378 // 2 // iti / sannipātināmaṅgānāṃ lakṣaṇam / kiṃ punareṣāṃ caturṇāmapi sannipattyopakāritve lakṣaṇam ? 1379yat-kāraka-vidhyapekṣaṃ phalaṃ janayati, tata-saṃnipattyopakārakam / yathā--karttari snānam,1380 karmaṇyavaghātādi, adhikaraṇe dadhyānayanamityādyūhanīyam / bhāṭṭhamatenā'śaṅkā / tatra sannipattyopakārakāṅgavākyeṣu kecitpṛthagvidhīnabhyupagacchanti / te hi manyante---yadyatra pṛthagvidhayo nābhyupagamyeran, tadādhikṛtādhikārādaṅgataivāvaghātādīnāṃ na syāt / na ca dravyasambandhamukhena prakṛtādhikārāpūrvasambandhādaṅgatāsiddhiḥ, vrīhyādiśabdānāmākṛtivacanatvāt / yadyapi kāryapratyāsannatayā vyaktīnāṃ tallakṣaṇārtho jātiśabdaḥ, tathāpi vyaktimātraṃ lakṣyate, nāpūrvaviśeṣasaṃbaddhā vyaktiḥ / na ca prakṛtatayā'gneyīvattadapūrvasādhanavyaktilakṣaṇāvaśenāpūrvasaṃbandhaḥ, yadyapyāgneyīnyāyena sannihitavyaktiparigrahaḥ, tathā svarūpeṇaiva tāsāmaprakṛtavyaktiparihāreṇa pratītiḥ, na punarapūrvaviśeṣasādhanatayā, tasya svarūpasya lākṣaṇikatvāt / na ca lakṣitalakṣaṇāyāṃ kāraṇamasti1381 / tathāhi---jātyā vyaktirlakṣyate, vyaktyā ca sādhanaviśeṣa iti lakṣitalakṣaṇā1382 kāraṇābhāvādayuktā / ata eva"cā'gneyyā'gnīdhramupatiṣṭhate" jhrtai. saṃ. 3. 1. 6.] iti satyapi prakṛtaparigrahe, na kṛgantareṇāgnīdhra 1383upasthīyate / ata eva ca na tatra viniyuktaviniyogavirodhaḥ / kāryāntarasādhanatayā cā'gnīdhropasthāne 'viniyogāt / evañca svarūpamātreṇaivāvadhātādīnāṃ sambandhānnāpūrvaviśeṣasambandhasiddhiḥ, dīkṣaṇīyāvāṅniyamavat / yathā svāvāntarāpūrvasambandhādvāṅginayamo nādhikārāpūrvānupraveśī, tathāvaghātādyapi syāt / tataścādhikārāpūrvaṃ pratyavaghātādīnāmaṅgatā na syāt / tadanaṅgatve ca tatprayuktyabhāvādavaghātādīnāmanuṣṭhānaṃ na syāt / atī'vaghātādiṣūtpattiniyogo 'ṅgīkaraṇīyaḥ / tasmin khalvāśrite, adhikārābhāvena tasyānuṣṭhānānupapatteradhikāriṇi kalpayitavye, prakṛtādhikārāpūrve 'dhikṛta eva prayājādiṣvapyadhikriyata iti, nopāyo--peyabhāvāttadaṅgatvasiddhiḥ--iti / tannirāsaḥ / tadidaṃ tatrabhavānupādhyāyo1384 na mṛṣyati / tadāha"anabhijño bhavānviṣaya--niyojyānāmi" [bṛ. ṭī. 3. 1. 3] tyatra / avaghātādiṣu śabdataḥ, vastusvabhāvataśca tuṣakaṇavimocanādi dṛṣṭam, prokṣaṇādiṣu śabdata evādṛṣṭañca kāryamaṅgīkriyate / tatra yadi niyogo 'pyapara āśrīyeta kāryabhūtaḥ, tadā kāryadvayamekasmin vākye nānvīyate / na ca yathā svargādikaṃ phalam, tathābhūtametadbhavitumarhati / tasya ca niyojyaviśeṣaṇatvenānvīyamānatvāt1385 / na ca tuṣakaṇavimocanādi niyojyaviśeṣaṇamdva kriyāphalatvāt / yadeva niyogaphalam, tadeva niyojyaviśeṣaṇatāmanubhavati / sādhyaviśiṣṭo hi niyojyastadeva kāryatayā pratipattumarhati, yadeva tasya sādhyaṃ sādhayatīti, niyojyaviśeṣaṇasya siddhiravasīyate / yacca kriyāphalam, na tanniyogātsidhyatīti, na tadviśiṣṭo niyoge niyojyatāmaśnute / na ca pratītatuṣakaṇavimocanādikāryatyāgo yuktaḥ, pratītahānādeva / nanu ca niyogābhidhāyiliṅādiprayogavaśena niyogo 'pi pratīti eveti tulyo doṣaḥ / ucyate / sannihite vidhau vidhiravagamyamānassa eva tāvadavagantumucitaḥ / tatra yadi tadviṣayānupraveśitā viṣayasya na syāt, tarhi bhavedvidhyantaram / anupraviśati cāvaghātādi prakṛtaviṣayam, tadarthavrīhyādisambandhāt / 1386sannihitādhikāraniyogaparatayaivāvahantyādibhiḥ padairavaghātādaya ucyante, tathābhūtānāṃ teṣāṃ kriyā-kārakabhāvopadeśāt / yadi svarūpamātrāvasthitairvrīhyādibhissaha sambandhassyāt, tadā tadadhikārasambandhā na syāditi, tadīyasādhanaviśeṣalakṣaṇayā vrīhyādibhaḥ1387 padairupasthāpito 'vaghātādibhiranvīyate, na svarūpamātram / evañcopadeśata eva yaveṣvapyavaghātādayassiddhā bhavanti, sādhanabhāvasyāviśeṣāt / ata eva cāvaghātādayo niyogasādhanatayāprāptā eva vidhīyante / niyamastu prayojanam / yadi niyogāṅgatayāvadhātādayo na vidhīyeran, tadā puroḍāśamātrasiddhyarthatayā nakhavidalanādyapyākṣipyeta / niyogāṅgatayā tvavadhātādiṣu vihiteṣu, tairvinā niyogasiddhyanupapatteḥ niyamena na evākṣipyante / niyogāṅgatā tu pakṣe 'pyaprāptā, niyogasyālaukikatayā tadaṅgatvasyāpi śabdādanyato 'navagamāt / niyogāṅgatvāccāvaghātādīnām, niyogasambandhaḥ prāptasya liṅādibhiranūdyate / avaghātādīnāṃ niyogaviṣayatvaśaṅkā-nirāsau / nanuyadyavaghātādīnāṃ niyogasambandho 'sti, kathaṃ tarhi teṣāṃ niyogāviṣayatvamucyate ? itthamucyate--- na niyogasaṃbandhitāmātramucyate, yasya niyosiddhireva kāryam, sa viṣayaḥ / avadhātādīnāñca tuṣakaṇavimācanādyavāntarakāryaṅkurvatāṃ niyogāviṣayatvam / tena niyogāviṣayatvam, aṅgatā ceti siddham / vidheyāstvavaghātādayo niyogasiddhyarthatayopādīyamānatvāt / taduktam---"yattu tatsiddhyarthamupādīyate tadvidheyamiti tantre vyavahāraḥ" [sū. 2. vṛ. ṭī. pṛ. 39] iti / tadevaṃ niyogapratyabhijñopabṛṃhitasannidhānamātreṇaivāvaghātādīnāṃ niyogāṅgatā, na padārthānvayamukheneti siddham / yeṣāṃ punaḥ padārthānvayamukhenānupraveśo 'bhimataḥ, teṣāṃ prakaraṇādhītasya pāñcadaśyasya, anārabhyādhītasya ca sāptadaśyasya sāmidhenīsambandhamukhenānupraveśinoraviśeṣāt, ubhayorapi prakṛtāveva niveśaḥ, vikalpaśca syāt / sannidhānamātreṇa tu prakaraṇādhītasya grahaṇe śīghraṃ pāñyacadaśyamadhikārānupraviṣṭamiti, tadavaruddhe sāptadaśyamadhikāraviruddhaṃ1388 nānupraviśati / tena vikṛtāveva tasya niveśaḥ / yadi sannidhānato 'dhikāravidhāvanupraveśaḥ, tarhi parṇatādīnāmanārabhyādhītānāṃ kathamanupraveśaḥ ? ucyate---juhvādayo 'vyabhicaritakratusambandhā iti, tatsambandhamukhena kratusambandhasiddhiḥ, tatsambaddheṣveva ca juhvādiṣu parṇatādisambandhāt / ata eva"hiraṇyaṃ bhāryami" [tai. brā. 2. 2. 5. 2] ti svatantramevādhikāraniyogaviṣayaḥ, hiraṇyasya kratusambandhavyabhicārāt / ye ca padārthasvarūpānvaye 'narthakatvāpatteḥ, tatsambandhāvasthānvayapūrvakaṃ grāhakānvayamāhuḥ, teṣāmidameva tāvatkatham, ānarthakyena na bhavitavyam--iti / vedavākyatvāditi cet ? vedenānarthakena na bhavitavyamiti na rājñā1389 jñāpitam, yasyār'tho gamyate, tasya mā bhūdānarthakyam, anavasīyamānārthasya tvarthavattvaṃ manorathamātravijṛmbhitam / pakṣāntarālambanenāpyarthavattā bhavatyeveti, varaṃ saṃnidhānavaśena niyogāṅgatābhyupagamaḥ / 1390sannidhānamapi sambandhe kāraṇamiti vākyavidaḥ / sambandhañca guṇapradhānabhāvamantareṇa na syāt / tatra ca"na kāryamanyārthaṃ bhavatī"ti niyoga eva pradhānam, aṅgamavaghātādayaḥ / sannidhānaviṣaye śaṅkā-nirāsau / yadi cānarthakyena niyogasambandhaḥ, tadā ca"tṛca uttamaḥ paryāsaḥ" iti 1391dvādaśāha eva na niviśate / kratusambandho hyantaḥ paryāsa ucyate / tena tatra padārthamātrasambandhe 'pyānarthakyaṃ nāsti / tathā"hiraṇmayyassruco bhavanti" [āpa. śrau. sū. 8. 5. 29] itisrucāmavyabhicaritakratusambandhānāṃ dharmavidherānarthakyaṃ nāstīti, na prakṛtādhikārasambandhassyāt / kiñcānarthakyaparihārāya'pūrvasambandho 'bhyupetaḥ / kimiti na sannihitāpūrvasambandhassamāśrīyate / yadi sannidhānamakāraṇam, tataśca"agnestṛṇānyapacinoti" [āpa. śrau. sū. 3. 4. 3.] iti nāgnihotre eva vyavatiṣṭheta / atha sannidhānaviśeṣāttadapūrvasambandhināmagnyādīnāṃ parigrahaḥ, tadā varaṃ sannidhānaviśeṣāttadapūrvasambandha evāstu, kiṃ paramparāśrayaṇena / yathā kriyākārakabhāvenānvitābhidhānam, tathā prayojana-prayojanibhāvenāpi hyabhidhānaṃ loke pratipannam / na hi vrīhyādayaḥ prayojanatāṃ pratipattumarhanti---iti, tatparityāgenāpūrveṇaiva saha prayojana--prayojanibhāvena sambandhaḥ / avāntarāpūrve śaṅkā-tannirāsau / ye cāvaghātādiṣvavāntarāpūrvāṇi saṅgirante, teṣāṃ mate"prokṣitābhyāmulūkhalamusalābhyāmavahantī"ti prokṣaṇaṃ dīkṣaṇīyāvāṅniyamavadavāntarāpūrvaprayuktaṃ syāt / tataśca traidhātavīyāmiva vāṅniyamaḥ, nakhanirbhinne carau prokṣaṇaṃ na 1392 syāt, tatprayojakaṃ rūpaṃ tatra nāsti--iti / na caitadvācyaṃ--tuṣakaṇavimocanādikāryamukhenādhikārāpūrvameva prayojakamiti, vāṅniyame 'pi tathā prasaṅgāt, dīkṣaṇīyāyāmapi kratvapekṣitatvopattirapi1393 kāryamastīti, jyotiṣṭoma eva prayojako vāṅniyamasya syāt / tataśca 1394dīkṣitatvotpādikāyāṃ traidhātavīyāyāmapi syāt / nanu yadyavaghātādiṣvavāntaravidhayo neṣyante, kathaṃ1395 tarhi"na cāvihitamaṅgaṃ bhavati" [śā. bhā. a. 3, pā. 4. a. 13.] ityaṅgeṣvevāntaravidhyabhyupagamo bhāṣyakārasya ? ucyate / ārādupakārake 'nṛtavadanapratiṣedhe cāvāntaravidhiraṅgīkutaḥ, tadvyatirekeṇāṅgatvānupapatteḥ / svarūpeṇa kṣaṇikatvātkarmaṇām, upakārajananakāle tadanavasthānādaṅgatvaṃ na ghaṭata iti, ihaiva vakṣyāmaḥ / ata eva jajjabhyamānamantravacane sannipattyopakāriṇi "puruṣaprayatnaśravaṇamanuvādaḥ" iti vadati bhāṣyakāraḥ / yatra hmavāntaravidhirasti, tatra puruṣayatnaśravaṇaṃ nānuvādaḥ / yadeva hi tadavāntarāpūrvam, tat kāryatayā liṅādivācyam / na ca kṛtirūpapuruṣaprayatnānabhidhāne kṛtyavacchinnasvabhāvakāryābhidhānopapattiriti, tadarthaṃ kṛtirūpapuruṣaprayatnābhidhānaṃ yuktamiti, nāvivakṣitaḥ puruṣaprayatnaḥ / evaṃ niyogapratyabhijñopavṛṃhitasaṃnidhisamāmnānavaśādavaghātādayo 'vahantyādipadairadhikāraniyogaidamarthyenānvayino 'vagatā - ssantastadanvitāvasthairvrīhyādibhissaha kriyā--kārakabhāvenānvitāstān prati śeṣatāṃ pratipadyante / svamatena śrutyādīnāṃ viniyojakatvakathanam / kiṃ punaravadhātasya vrīhyādiśeṣatve pramāṇam ? kāryamiti brūmaḥ / tathā hi---na kāryamanyārthaṃ bhavati, kāryatvādeva / tena yat kāryeṇa sambaddham, tattāvattadartham / yadapi ca kāryaidamarthyāpannena saṃbaddhaṃ, tenāpi saha yasya sādhyasādhanabhāvaḥ, tadapi tadarthameva, kāryaidamarthyāpannasyānyaidamarthye pramāṇābhāvāt / evaṃ 1396sarveṣu śeṣa--śeṣitvaṃ veditavyam / yadi 1397kāryatayaivaidamarthyāvagamaḥ, kathaṃ tarhi śrutyādīnāṃ viniyogakāraṇatvam ? dvāraviśeṣasamarpakatayā / kāryaviśeṣakaratayā ca śeṣaśśeśiṇi śeṣatāmāpadyate, nānyathā, akiñcitkarasya śeṣatvānupapatteḥ / tatra śrutiḥ"vrīhīnavahantī"ti dvitīyātmikā vrīhyādigatantuṣakaṇavimocanādi samabhivyāhṛtakriyāsādhyabhūtaṃ samarpayantī 1398niyogakaraṇatāmanuvadati, na purdvītīyaiva śeṣitāṃ vrīhyādīnām, avadhātasya ca śeṣatāmāha / "gāṃ dadātī"tyādiṣu vyabhicārāt / kriyājanyaphalabhāgitā hi sarvatrāvyabhicāriṇī dvitīnayāvācyā, na śeṣitā, vyabhicāritvāt / kriyājanyasya phalasya bhāgi kārakameva karma / tacca kiñcidīpsitam, bhūta-bhāvyupayogāt / kiñciccānīpsitam, anupayogāt // anenaiva viśeṣeṇa bhagavataḥ pāṇinessūtradvayam--- "karturīpsitatamaṃ karma" [pā. sū. 1. 4. 49] "tathāyuktañcānīpsitami" [pā. sū. 1. 4. 50] ti ca / yeṣāṃ mate śeṣitaiva dvitīyārthaḥ, teṣāṃ mate"suvarṇaṃ bhāryami"ti kratudharma eva syāt / śrutānuguṇādhikārānupraveśitaiva nyāyyā yataḥ, na svatantrādhikārakalpanā, avagatasuvarṇaśeṣitvatyāgaprasaṅgāt / kriyājanyaphalabhāgitve tu śabdārthe, na śrutahāniriti, 1399svatantrakartravagamāt 1400tatkāraṇabhūtādhikārakalpanaiva nyāyyā / prakṛtaniyogāpratyabhijñānānniyogāntare sthite prajāpativratādhikārakalpanevādhikārakalpanaivācitā---iti / liṅgasyodāharaṇam / 1401snānādiṣu vastusvabhāvaparyālocanayā liṅgātkartṛsaṃskārarūpakāryāṅgīkāraḥ / tena kartari śeṣatā snānādīnām, sāmarthyāt / sāmarthyamātrañca liṅgam, nābhidhānasāmarthyameva / vākyasyodāharaṇam / "abhikrāmaṃ juhotī" [tai. sa. 2. 6. 6. 1] tayādiṣu vākyādabhikramaṇasya homaḥ kāryatayā pratīyata iti, vākyenāyaṃ viniyogaḥ / 1402sannipattyopakārakāṇāntu na prakaraṇena viniyogassambhavati / yeṣāṃ prakaraṇaṃ dvāraṃ kalpayati, teṣāṃ prakaraṇādhīno viniyogaḥ / prakaraṇanirūpaṇam / itikarttavyatākāṅkṣāṃ prakaraṇam / tayā ca karaṇopakāraḥ kāryabhūtaḥ kalpyate / na cāsau sannipattyopakāriṇaṃ dvāramiti, na teṣāṃ prakaraṇena viniyogaḥ / sthāna-samākhyayossannipātiṣu na viniyojakatvam / sthāna-samākhyayorapi sannipattyopakārakāṇi prati na kāryakalpakateti, na viniyogakāraṇatvam, evaṃ1403 sannipatyopakārakāṇāṃ niyogaidamarthyamabhidhānataḥ, viniyogataśca kārakaidamarthyam, upādānataścādhikāraniyogakaraṇībhūtayāgādyaidamarthyaṃm / 1404niyogākṣepo hyupādānam, tatkṛtaṃ prokṣaṇādeḥ kratvarthatvam / yadi tadiyakaraṇopakārakatā prokṣaṇāderna syāt, tadā kenāpareṇa prakāreṇa tadanvitaniyogapratītirnirvahatīti, niyoga eva tadanvitaḥ pratipannastasya karaṇopakārakatāṃ kalpayan karaṇaidamarthyamākṣipatīti, tatkṛtameva prokṣaṇādeḥ kratvarthatvam / viniyogāt punaḥ kārakaidamarthyameveti kathaṃ punasteṣāṃ karaṇopakārakatā ? tuṣakaṇavimocanādikāryaparamparādānenopakāryaviśeṣādhāyakatayā / nanvevaṃ sati kārakānupraveśināmavaghātādīnāṃ 1405karaṇaśarīraviśeṣādhāyakatayā karaṇopakārakatvaṃ, prayājādīnāntvavyatiriktakaraṇānugrahajanakateti, na sarvaireka upakāraḥ kriyate / tataśca sarvaireketikartavyateti na syāt / ucyate / upakāryaviśeṣāyattasiddhitvādupakārasiddherupakāryaviśeṣasyopakāraṃ1406 janayitumalam, nānyasyetyavaghātādiviniyogādavagamyate / evañcopapannamavaghātāderapi prayājādibhissaha karaṇopakārajanakatvam / sannipātināmārādupakārakatvaśaṅkā-nirāsau / kasmāt punaḥ prayājādivadavadhātādayo 'pyupakārakā nābhyupeyante ? prakṛtādhikāraniyogapratyabhijñānāt / sambhavati cātra niyogaikyaṃ tadīyavrīhisaṃskāramukhenetyuktam1407 / prayājāditulyatve hyavaghātādīnāmaṅgīkriyamāṇe, utpattiniyogāntaramāśrayaṇīyamiti vakṣyāmaḥ1408 / tatra saṅgrahaślokāḥ---sannidhānavaśotpannā prakṛtāpūrvagāminī1409 / mā bādhi 1410pratyabhijñeti tadanugrahakāṅkṣayā // 3 // avahantyādibhiśśabdaiḥ kāryānvitapadārthakaiḥ / prakṛtāpūrvasambaddha1411 eva svārtho 'bhidhīyate // 4 // tathā sati tadīyatvaṃ teṣāṃ rakṣitumicchatā / brīhyādibhiḥ padairyuktā kāryasādhanalakṣaṇā // 5 // kriyākārakasambandho 'pyatassādhanagocaraḥ1412 / śeṣibhāvo 'pi1413 tasyaiva śrautadvārānusārataḥ // 6 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe sannipattyopakārakāṅganirūpaṇaparaḥ prathamaḥ paricchedassamāptaḥ // 13_2 athāṅgapārāyaṇe ārādupakārakāṅganirupaṇaparaḥ dvitīyaḥ paricchedaḥ prakaraṇārthapratijñā / 1414ārādupakārakaṃ dvividham--adṛṣṭaprayojanaṃ, dṛṣṭā-dṛṣṭāprayojanañca / tatrādṛṣṭaprayojanaṃ "samidho yajati" [śa. brā. 2. 6. 1. 1] ityādi / asya kārakagataṃ kiñcit prayojanaṃ na dṛśyate / ārādupakārakaviṣaya ekadeśimatam / 1415tatra kecittāvadadhikārāpūrvaṃ pratyaṅgatāsiddhyarthameṣāmadhikṛtādhikāramicchanti / te hi manyanate---utpattiniyogāstāvat samidādiṣu nirvivādaṃ sammatāḥ / na ca niyogo niyojyamantareṇābhidhīyate / tathā sati viśvajidādiṣu niyojyaparikalpanā na syāt / tatra ca niyojye kalpayitavye, yadyanuṣaṅgaḥ phalapadasya kalpyeta, yadi vā viśvajinyāyenādhikārī kalpyeta, tadādhikārāpūrvasyetikartavyatākāṅkṣā na 1416paripūryate / na paramāpūrvādhikṛte tvadhikāriṇi sati, upāyo-peyabhāvo gamyate / na hyanyathādhikṛtādhikārabhāva upapadyate / yasya hi paramāpūrvaṃ sādhyam, sa paramāpūrvādhikārī, tena yathā"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyādau svargakāme sādhyasvargaviśiṣṭe 'dhikāriṇi svarga-yāgayorupāyo-peyabhāvaḥ, tathaihāpi samidādiparamāpūrvayoḥ / tatra"na ca kāryamanyārthami"ti nyāyenādhikāraniyogaidamarthyameva samidādīnāmavasīyate / tadidaṃ grāhakagrahaṇamiti gīyate / tatrotpattiśiṣṭāgneyādikaraṇāvaruddhe paramāpūrve prakārāntareṇaidamarthyānupapatteritikartavyatātvenaiva sambandhaḥ--iti / tannirāsaḥ / tadidamanupapannamiti prābhākarāḥ / 1417tathāhi---yadi sarvasya niyogasya niyojyānvitābhidhānamāśrīyate, 1418tarhi rājasūyikānāmijyāviśeṣāṇāmutpattiniyogānāmapi sādhikāratvaṃ syāt / tato 'bhiṣecanīyatantramadhye paṭhitānāṃ videvanādīnāmabhiṣecanīyāvāntarāpūrvaprakaraṇena tadaṅgataiva syāt / athocyeta---nādṛṣṭārtho niyogo niyojyānvito 'bhidhīyate, kintvanuṣṭhānalabdhaye / abhiṣecanīyādayaśca paramāpūrvaprayuktyaiva labdhānuṣṭhānāḥ, paramāpūrvasyāpi tadviṣayatvāt, tenaiva svasiddhyarthaṃ viṣayībhūtāsvijyāsu prayujyamānāsu tadviṣayottpattiniyogā api labdhasiddhayo na svasiddhaye niyojyāntaramākāṅkṣanti---iti / tarhi prayājādiniyoga api viniyuktaviṣayatvānnādhikārāntaramapekṣeran / syānmataṃ---viniyoga eva teṣāmadhikṛtādhikāramantareṇānupapannaḥ---iti / tadasat---niyogaidamarthyamātreṇa prathamaṃ śabdenāvagatādhikārasambandhānāṃ prakaraṇenetikartavyatātvena viniyogāt / tathāhi---adhikāravidhisannidhau "samidho yajatī"tyādayo niradhikārā eva tāvadāmnāyante / tatra yo 'sāvadhikāravidhiḥ, sa eva prayojanabhūto niradhikārassaimidādibhissvayamaprayojanabhūtairanvitassvaśabdenābhidhīyate1419 / samidādivākyāni ca dravyadevatāviśiṣṭāni yāgasvarūpāṇyeva sannidhāpayanti, sannidhānamātreṇa taissahādhikāraniyogasyānvayaḥ / yadi ca sannidhānaṃ nā'driyeta, tadā samidādhikāraniyogasyānvayaḥ / yadi ca sannidhānaṃ nā'driyeta, tadā samidādiṣvapi kimiti paramāpūrvādhikārī kalpyate / tadevaṃ sannidhānamātratassiddhamadhikāraidamarthyaṃ1420 kathaṃ bhavatītyapekṣā / tathā sādhyabhūtasyādhikārāpūrvasya ca kathamityākāṅkṣā / tena karaṇopakāra eva teṣāṃ dvāramāśrīyate / tatra yadaidamarthyenānvitābhidhānama, tadgrāhakagrahaṇam / yacca teṣāṃ karaṇopakāradvāraparikalpanam, sa eva prakaraṇaviniyogaḥ---iti / avāntarāpūrvāpahnavaśaṅkā-parihārau / nanvevamavāntarāpūrvāṇyapahnutāni ? nāpahnoṣyāmahe / yadyapi prathamaṃ liṅādayo na vyatiriktaṃ niyogaṃ pratipādayitumīśate, "vrīhīnavahantītyādi"ṣvivaśaṅkyamānādhikāraniyogānuvādakatvāt / tathāpyadhikāraniyogaṃ pratyeṣāṃ kṣaṇabhaṅgināmavāntarāpūrvāṇyajanayatāmaṅgatā nopapadyata iti, paścādyadadhikārāpūrvāṅgabhāvopapādanāyā'śrayaṇīyānyavāntarāpūrvāṇi liṅā'bhigheyānnayupeyante / tadetaddīkṣaṇīyāvāṅniyamādhikaraṇe [mī. da. 9. 1. 2.] vyutpāditam / nanvemāśrayiṣvavāntarāpūrvābhyupagamo yathā, tathātraiva vakṣyāmaḥ / yāni 1421cāvāntarāpūrvāṇi, tāni śabdenāṅgabhūtānyadhikārāpūrvaṃ pratyupanīyante / dīkṣaṇīyādiṣvavāntarāpūrvaśaṅkā-parihārau / nanvevaṃ tarhi dīkṣaṇīyādiṣu vāṅniyamasyāvāntarāpūrvaprayuktatā na syāt / kintu"prokṣitābhyāmulūkhala-musalābhyāmavahantī"tivat tadapūrvaprayuktataivā'padyeta / na / tasya svarūpaniṣpattyarthatvāt, yadyapyavāntarāpūrvāṇāṃ paramāpūrvāṅgabhāvaḥ, tathāpi teṣu svarūpaniṣpattyartha eva vāṅniyamādiko dharmaḥ,"dīkṣaṇīyāyāmanubrūyād" [āpa. śrau. sū. 20. 4. 10] iti dīkṣaṇīyāsambaddhāvāntarāpūrvasvarūpasaṃbandhāvagamāt / na ca teṣāṃ svarūpaparityāgenāṅgā-ṅgibhāvalakṣaṇā yuktā, lakṣaṇaiva yataḥ / na ca svarūpārthatvenānanuṣṭhānam1422 / svarūpasyaivānanyagamyasiddhitvāt / śabdaikagamyasiddhikaṃ sarvamapūrvam, avaghātādīnāntu pramāṇāntarāvaseyasiddhīnāṃ vināpi prokṣaṇaṃ svarūpasiddheḥ / svarūpārthatve 1423yuktaṃ niyamaniyogasyānanuṣṭhānam / tadevaṃ svayamaṅgatvāllabdhānuṣṭhāneṣu prayājādiṣu nādhikārakalpanāvakāśaḥ / tenaiva prakāreṇa pradhānaviṣayeṣūtpattiniyogeṣu karaṇāvāntaravyāpāro1424 veditavyaḥ / yo hi tamavāntaravyāpāraṃ nābhyupagacchati, tasya1425 karaṇabhedo na syāddarśapūrṇamāsādiṣpha, tathā'gneyādidharmā upāṃśuyājādiṣu bhaveyuḥ, paramāpūrvaprayuktatvāt, tatprati sādhanabhāvāviśeṣāt / avāntaravyāpārabhede tu yuktāvyavasthā, anyathā'gneyasya karaṇatā, anyathopāṃśuyājādīnāmiti / yathā bṛhadra---thantarayosstutisādhanayorapyanyathā sādhanateti dharmavyavasthā / tathā--pārvaṇahomayorapi / ata eva vikṛtiṣu bādhaḥ / na hi yathā'gneyasyāpūrvasādhanatā tathā sauryasyeti, prākṛtadvārābhāvena pārvaṇahomayorbādhaḥ / ye ca santyavāntarāpūrvāṇi na sādhanarūpāṇyācakṣate, na teṣāma1425 vāntaravyāpārateti prācīnasakaladoṣaprasaṅgaḥ / kāryotpattinimittabhāvena hyavāntaravyāpāratā, 1426anyathā śramāderapi 1427kṛṣisamutthasya vilekhanavat sasyādhigame 'vāntaravyāpāratāpatteḥ / nanvevamadhikāraśūnyatve dīkṣaṇīyādiṣvatideśo na syāt / ucyate---niradhikārāṇāmapi kāryatvāviśeṣāt, anirjātopāyatvācca yuktaiva kathamityākāṅkṣā / bhāṭṭamatenāvāntaraprakaraṇopakṣepaḥ / nanvevamaṅgīkṛtamavāntaraprakaraṇam / kartavyasya hi kathamityākāṅkṣā prakaraṇamiti mīmāṃsakaprasiddhiḥ / avāntaraprakaraṇanirāsaḥ / / nāvāntaraprakaraṇaṃ nāma pramāṇamasti, prameyābhāve pramāṇānupapatteḥ1428 / yāvadeva tānyavāntarāpūrvāṇi nāvagamyante, tāvadeva sarvasyā'rādupakārakasya padārthajātasyāviśeṣeṇa pradhānavidhiparigṛhītatvāt / paścāttu sarveṣāmadhikārānupraveśāviśeṣāt, nānyonyaṃ tādarthyamastīti, nāvāntaraprakaraṇaviniyojyatvasambhavaḥ / yāni tu vākyādibhiḥ, teṣvavāntarāpūrvāṇi niveśitāni, tāni 1429tatra pratiṣṭhitāni na paramāparvaṃ saṃkramiṣyanti / śaṅkā nanvevaṃ prayājādiṣu saumikavidhyantaprasaṅgaḥ / nāyaṃ doṣaḥ / yadi niradhikārāṇāmapi sādhikārāṇāmiva svārasikākāṅkṣā bhevat, bhavedevam / ananuṣṭheyatvānna svābhāvikītikartavyatākāṅkṣā / kathaṃ punaḥ kāryatā, ananuṣṭheyatā ca / tannirāsaḥ nūnaṃ bhavānaśrutapūrvasaptamādyaḥ1430 / viviktaṃ hi tatredaṃ guruṇā---yadeva hi puruṣeṇa mamedaṃ kāryamiti nirapekṣamevāvagamyate, tadanuṣṭheyam / yattu tatsiddhyarthaṃ prāgasiddhaṃ sadviniyujyate, tat kāryam / paramāpūrvañca nirapekṣaṃ kāryamavagamyate / kāryāvagamāddhi phalāvagatiḥ, na phalāvagateḥ kāryateti ṣaṣṭhādye kṣuṇṇam1431 / atassiddho 'nuṣṭheyakāryavivekaḥ / prayājādiṣvapūrvopapādanam / yadeva cānuṣṭheyaṃ tatraiva kathamityākāṅkṣā, na kāryamātre / avahīnastarhi prayājādīnāmiva dīkṣaṇīyādiṣvākāṅkṣāpahnavenātideśaḥ / na samyagavagataṃ matamasmākaṃ bhavatā / ayaṃ hi no rāddhāntaḥ---svārasikītikartavyatākāṅkṣā niradhikārāṇāṃ nāsti, kāraṇāntarasamutthā tu nā'pahnūyate / tatra dīkṣaṇīyādiṣu prayājādidarśanenetikartavyatākāṅkṣā kalpyate / svarasato 'pyākāṅkṣāśūnyasya kāraṇāntaropanipātanibandhanā'kāṅkṣā yujyate / yathā---"paṭo bhavatī" ti nirākāṅkṣasyāpi padadvayasya raktapadoccāraṇāt raktaṃ pratyākāṅkṣā / anyathā"raktaḥ paṭo bhavatī"tyananvayaprasaṅgaḥ / evaṃ prayājādiṣu na kiñcidākāṅkṣotthāpane 1432kāraṇamastīti, na saumikadharmātideśaḥ, siddhaśca dīkṣaṇīyādiṣvaiṣṭikavidhyantalābhaḥ---iti / ye tvadhikṛtādhikārābhyupagamena sādhikāratāmaṅganiyogānāmāhuḥ, teṣāṃ prayājādiṣu 1433rātrisatranyāyenār''thavādikaphalakāma evādhikārī prāpnotīti, nādhikṛtādhikārasambhavaḥ / syānmatam--itikartavyatākāṅkṣā pradhānavidherna paripūryate--iti / mā paripūri, prayojanantu1434paripūrṇam, arthavādapadāni pramāṇāṃśopanipātīni, teṣāṃ 1435parokṣā vṛttirmā bhūditi tatpratipādyaphalakāma evādhikārī yuktaḥ / sādhikāravidhisannidhimātreṇa tu niradhikāraṇāṃ pratītertādarthye 'dhikārākāṅkṣā nāstītyarthavādapadānyarthavādamātraparyavasāyīnyeva / tathā"payo vrataṃ brāhmaṇasye" [tai. ā. 2 prapā. anu. 8, tai. saṃ. 6. 2. 5. 2] ityādiṣu bhojanāya pravṛttasya dravyārjananiyamavat, svavākya evādhikāriṇo labdhatvānna pradhānapravṛttasyādhikāraśśakyate kalpayitum, anyathā svātantrayaṃ payovratādīnāmāpadyate / tathā---"nānṛtaṃ vadedi" jhrtai. saṃ. 2. 5. 5. 6] ti prakaraṇādhīte 'pi niṣidhyamānakriyākarturadhikārāvagamānna prakaraṇānupraveśasambhavaḥ / tathā"bhinne juhoti"ti nimittasyādhikāriviśeṣaṇatvādvinā nimittakalpanādadhikāriviśeṣālābhānna homasya darśapūrṇamāsāṅgatvalābhaḥ / na vedamiha samādhānam / 1436bhinnaśabdasya yaugikatvātprakṛtagāmitve sati, nimittavato 'pyadhikāre 'dhikṛtasyādhikāra iti, prakaraṇe bhinnasyāviniyogāt / taddhi prakaraṇe saṃnihitam, yat tatra viniyuktam / na bhinnasya viniyogo 'sti / api cādhikārākāṅkṣāyāmadhikāre kalpayitumupakrānte, kimityārthena sannidhānenādhikāraḥ kalpyate / 1437bhavatvanuṣaṅgaḥ, sākṣācchrutasyādhikārapadasya, pradhānavākye tu śrute 'dhikārapade pradhānena saha saṃbandhe sati, sannihitānāmaśrutādhikārāṇāṃ sādhikāraidamarthyenānvitānāmadhikārākāṅkṣaiva nāstītyanuṣaṅganirākaraṇe mūlayuktiḥ / abhyuccayamātrantu varamanuṣaṅgata itikartavyatākāṅkṣāparipūraṇameveti / prayājādīnāṃ vikalpaśaṅkā-parihārau / api ca pratyekaṃ"samidho yajatī" [śa. brā. 2. 6. 1. 1] tyādiṣupradhānādhikṛtasyādhikārāvagamātpratyekameva samidādīnāṃ pradhānopāyabhāvāt pratyekamitikartavyatābhāvassyāt / avāntaravidhayo hi tadā svaviṣayāṇāmupāyabhāvaṃ prakalpayanti, karaṇāvaruddhe paramāpūrve karaṇatāyā asambhavāt, karaṇopakārajanakatayaivopāyabhāvakalpanam / tataścānapekṣopāyabhāvopagamāt1438 pratyekamekaikakaraṇopakārasampādakatvāt vikalpassamidādīnāṃ syāt / adhikāravidhinā tu teṣāṃ tādarthyamātragrahaṇe tasya tadanvitasyānyathānupapatteḥ, tādarthyasiddhyarthaṃ karaṇopakārajanakatā kalpanīyā, 1439sā ca yathānvayam / anvaye ca sarveṣāṃ yaugapadyam / tatra yadi pratyekaṃ karaṇopakārajanakatā syāt, tadā vikalpe sati nityavadanvayo nopasaṃhviyeta / militānāntu tajjanakatāśrayaṇe sarvathā tadanvayopasaṃhāra iti, na pratyekamitikarttavyatābhāvaḥ / upāyopeyabhāve tu tādarthyenānvaye sati vaikalpikatvādupāyabhāvasya, tathaivānvayo 'pīti yuktam / prayājādiṣu saumikadharmātideśaśaṅkā / kiñcādhikṛtādhikāreṇa sarveṣu sādhikāreṣu satsu, prayājāderitikartavyatākāṅaḍkṣā svārasikīti, saumikadharmātideśasteṣu syāt, 1440avyaktatvāt / na ca vācyaṃ satyāmapyākāṅkṣāyāmitaretarāśrayatayā na teṣu saumikadharmātideśaḥ / somo hi dīkṣaṇīyādibhiraṅgavān dīkṣaṇīyādīnyaiṣṭikadharmagrāhīṇi / yadi ceṣṭāvapi prayājādiṣu saumikadharmāḥ pravartteran, tadā sphuṭataramitaretarāśrayatvam---iti / tannirāsaḥ / tadidaṃ bālajanajalpitam / yathā some vināpyaiṣṭikadharmaprāptyā dīkṣaṇīyādimātranibandhana evopakāraḥ, tatheṣṭāvapi saumikadharmanirapekṣa evopakāraḥ / yadi paraṃ 1441dvayoraṅgāni dvayorupakāraṃ gṛhṇanti, paraṃ tatra copakāraklṝpteravirodhānna1442 kaściddoṣaḥ / niradhikāreṣvaṅgeṣuna svārasikītikartavyatākāṅkṣā, kintu liṅbalotthāpīyeti darśitamādau / tena liṅgarahiteṣu nā'kāṅkṣodaya iti, na prayājādiṣu saumikadharmātideśaḥ / śaṅkā kecidāhuḥ---yadi sannidhisamāmnānamātreṇa prakṛtādhikārānupraveśo na bhavati, tadā jyotiṣṭomaprakaraṇe samāmnātasyāpi ṣoḍaśinaḥ"uttare 'han dvirātrasya gṛhyate" iti vaikṛtatvameva syāt / tannirāsaḥ / tadasat / 1443grahaṇacodaneyaṃ grāhyāpekṣiṇī / tatra prakṛtatayā somarasa eva grāhyatvenānvayaṃ yāti / sa ca jyotiṣṭomādhikārasambaddha iti, tadanupraveśaḥ / paścāttu tasya vākyena punardvirātrasambandha iti nānupapannaṃ kiñcit / tadevamārādupakārakeṣu prathamaṃ tādarthyenādhikāraniyogaṃ pratyanviteṣu, sādhikāreṇa vidhinānuṣṭheyabhūtena 1444karaṇopakāraklṝpterapratītenādhikāraniyogena janakatvakalpanam / na ca kṣaṇikānāṃ teṣāṃ parasparaṃ svarūpeṇāsambhavatāṃ sambhūyopakārajanakatopapadyata ityavāntarāpūrvāṇi svīkriyante / āśrayikarmaviṣaye bhāṭṭamatena śaṅkā / 1443nanvevamāśrayiṣu karmasu vināpyapūrveṇa dravya-devatāsaṃskāramukhena karaṇopakārajananasiddhiriti nāpūrvasamāśrayaṇe kiñcana pramāṇam / prābhākaramatena samādhānam / kiṃ bhavānṛjuvimalāyāmanavahitaḥ1446 ? darśitaṃ hi tatretaṃ hi tatredaṃ 1446caturthe-- na sākṣāddravyadevatopakāro yāge1447, kintu svāṅgabhūtamantādyaṃśamukhena / na ca yāge 'dhikārānanupraviṣṭe tayostatra viniyogopapattiḥ / na cāpūrvamantareṇā yāgasyādhikārānupraveśa ityavaśyāśrayaṇīyamavāntarāpūrvam / teṣāñcādṛṣṭatayā na prayojakatvam / dṛṣṭatayā ca dravya-devatāsaṃskāra eva prayojakaḥ / tatrāpi dravya-devatāsaṃskārayordravyapratipattireva prayojikā, yāge dravyasya sākṣādvyāpārāditi mantavyam / dravyasya tu na śrutiviniyogaḥ / na kvaciddravyasya dvāraṃ śrutissamarpayati / na ca prākaraṇiko 'pi dravyasya viniyogaḥ, sākṣātkaraṇopakārajanakatvābhāvāt / tasya hi liṅgena, vākyena, sthānena, 1448samākhyayā vā bhāvārtha eva janakatayā sambandhaḥ / guṇa-jātyostu vākyena viniyogaḥ, nānāvyāpāratvātkaraṇānām / atassādhanabhūtadravyopādāne tadavacchedakatayāsatyeva tayorupayoga iti, na kārakatayā viniyogo viruddhyate / utpannakarmagatasaṃkhyayābhyāsanirūpaṇam / yā tu 1448saṅkhayotpannakarmasamavāyinī / yathā---"ekādaśa prayājānyajati" [śa. brā. 3. 6. 5. 1.] iti / sotpannānāṃ karmaṇāṃ vidhānāsambhavātkarmāśrito vidhīyate / yadyapi coddeśyagataṃ viśeṣaṇaṃ vākyabhedabhayena vivakṣāṃ nār'hatīti, prayājādīnāṃ sāhityaṃ na vivakṣitam, tathāpi tasyāḥ pṛthaktvaniveśitvānna pratyekamabhisambandhaḥ, kintu samudāyenaiva / na cābhyāsaṃ vinātasyāḥ paripūrttiriti, arthādabhyāsāśrayaṇe prakṛtagrahaṇātsvasthānavivṛddhyaiva1449 paripūraṇam / yaḥ punarutpadyamānakarmasamavetassaṅkhyākhyo guṇaḥ, nāsau vidheyaḥ / sa hi vidhīyamānāni karmāṇyavacchinatti / na ca tasya vidheyatvasambhavaḥ / bahuṣu vihiteṣu pracayo labhyata eveti na pṛthagvidheyatvamavalambate / avidheyabhūto 'picāsau bhāvārthaṃ bhindan vidhāvupakarotīti so 'nvayī / yastu bhinnapratipadikābhidheyaḥ, so 'ruṇimādivat karmaṇi kārakatayā vidhīyate / paśvekatvasyaupādānikaśeṣatvanirūpaṇam / 1450yaḥ punarayaṃ vibhaktyabhidheyaḥ, tasya yadyapi śaktyā prātipadikārthasambandhaḥ, tathāpi tasya tanmātrasambandhe prakaraṇasamāmnānāpādito grāhakasambandho nopapadyata iti, grāhakīyāvasthāsambandhitaivaupādānikīti nirṇīyate / viniyuktasya paśvāderupādānamanavacchinnasya na sambhavatīti, asti tadavacchedakībhūtasaṃkhyāpekṣā, saṅkhayāyāśca pratītagrāhakānvayanirvāhāyā'śrayāpekṣeti, tadavasthāsambandhitāṃ vidhiḥ kalpayati / saṅkhayānvitaśca vidhyarthaḥ pratītastadanvayopapattaye grāhakīyadaśāsambandhitāmāpādayati / upādānasya viṣayopanyāsaḥ / 1451upādānalakṣaṇo vidhivyāpāra ākṣepāparaparyāyo mīmāṃsakaiḥ pratipannaḥ, utpatti-viniyogā-dhikāra-prayogaviṣayaḥ pratijñāyate / tasya ca yathāpratītavidhyanupapattireva bījam / "sauryañcakaṃ nirvapedi"tyādau sādhikāro vidhiḥ pratipanna utpattiṃ vinānupapadyamāna utpattimākṣipati / na hi kṣaṇikaṃ yāgamātramutpattiniyogānapekṣamadhikārasiddhisamarthamiti bahudhoktam, tadeva viśvajidādiṣvadhikārakalpanābījam iti / nimittaparyante cādhikāre sādhyabhūto vidhiranuṣṭhānāparanāmānaṃ karaṇasya prayogamākṣipati / kāmādhikāre tu kāmādhikāre tu kāmasiddhestadāyattatvāt, mānasī pravṛttiḥ prāgeva phalāyattānuṣṭhānapravṛttāvapyapratihatā nimittamastīti vidhiraprayojakaḥ, ubhayatrāṅgeṣu kratureva prayojakaḥ, kratūpakāradvāratvātteṣām / yadeva hi yasya kāryaṃ, tadeva tasya prayojakam / kratūpakāraścāṅgānāṃ kāryamiti, tadevānuṣṭhānanimittam / "1452yacca vidhinā svasiddhyarthamākṣipyate, tadvidheyamiti" tantre vyavahāraḥ1453 / nanvevaṃ viśvajidādāvadhikāro 'pyākṣiptatayā vidheya eva syāt / ucyate / nādhikārasya niyogasiddhau vyāpāraḥ, kintu kartṛtvasya / tatpratipattyarthaśca niyojyākṣepaḥ1454--- iti / vivaraṇamatena kramasyānabhidhānopanyāsaḥ / evañca--vidhinā svasiddhyarthamanākṣipyamāṇatvānna kramo vidheya iti mīmāṃsakānāmudgāraḥ / nibandhanamatanirūpaṇam 1455kramasya pāñcamikasya na kiñcidamidhānamasti / na cānabhihitasya tasya vainiyogikam, aupādānikaṃ vā śeṣatvaṃ ghaṭate, na vāśeṣabhūtasya vidhirākṣepāya prabhavati / yastu 1454"vaṣaṭkarttuḥ prathamabhakṣaḥ" jhrāpa. śrau. sū. 12. 24.6] iti prathamaśabdābhidheyaḥ kramaḥ / sa hi viniyojyaḥ, vidheyaśceti nibandhanakāraḥ / ata evāsau tṛtīye cintitaḥ / pañcame hi yastāvacchrautakramaḥ"adhvaryurgṛhapatiṃ dīkṣayitvā" [śa. brā. 12. 1. 1. 10] ityādau, na tasya kiñcidabhidhānamasti / kathaṃ tarhi pratīyate / ktvāpratyayo hi samānakartṛker'the vartamānāddhātorvidhīyamāno 'pi, ya eva prathamaṃ prayujyate, tata eva vidhīyate, tatra 1456ktvāprattyayaśravaṇāt / prathamaprayojyatve sthiter'thāvagatirapi tathaiva, yathāprayogabhāvitvādarthāvagateḥ, yathāvagati cānuṣṭhānamiti, tatkramo 'pi tathāvidha evāvagamyate / arthādīnāṃ kramānabhidhānanirūpaṇam / 1457arthādiṣvabhidhānaśaṅkā dūrāpāstaiva / anabhidhīyamānasyāpyavagatyupāyabhāvastatra tatra prakaraṇe cintita eva / kramasya codanālakṣaṇatvākṣepa-samādhāne / yadi vidhyarthaṃ prati śeṣatvaṃ kramasya nāsti, kathaṃ tarhi codanālakṣaṇatvam ? na vidheyatā codanālakṣaṇatve hetuḥ, adhikārasya tadabhāvaprasaṅgāt / 1458vidhyarthastadanvitaḥ pratipādyata iti codanālakṣaṇatvam / tarhi kramānvito 'pi prayogavidhiravasīyata iti, tasyāpi codanālakṣaṇatvamaviruddham / kramaviśeṣaparigṛhītaprayogāvacchinno hi prayogavidhiḥ pratīyate / ata evānaṅgatve 'pi kramasyā'daraḥ, tadabhāve prayogānupapatteḥ, prayogāvidheśca viśiṣṭaprayogasādhyatvāt / tadevaṃ dvividhamaupadeśikam---vainiyogikam, aupādānikañca / adhikāranirūpaṇām / tatra na yathādhikāraṃ viniyujyate, api tu yathāviniyogamadhikāraḥ / sāmānyato 'pyadhikārāśrayaṇena viniyogasiddheḥ / yadyapi pratiprakaraṇaṃ vyavasthāsiddhaye grāhakrahaṇapūrvako viniyogaḥ, yadyapi ca sādhikārasyaiva grāhakatvam, tathāpi sāmānyato 'pi svargakāmādāvadhi kāriṇi labdhe sādhikāratve sampanne, grāhakagrahaṇe saṃvṛtte viniyukteṣvaṅgeṣu tadavacchinne vidhyarthe kāryātmani tadanuṣṭhānasamarthasya 1460svargakāmino 'dhikāra iti, paścādadhikāriviśeṣaniyamaḥ / 1461ata evāndha--badhira--paṅgvādīnāmavekṣaṇā--śrāvaṇā-bhikramaṇādyaṅgavati, atryārṣeyāṇāmārṣeyatrayavaraṇalakṣaṇāṅgabhāji, āhavanīyādiyogini cānāhitāgnīnāmanadhikāraḥ / teṣāṃ tathāvidhavidhyarthasampādanesvābhāvikaśaktyayogāditi svayamūhanīyam / aśaktānāmaṅgavaikalyasamādhānena, adravyāṇāṃ dravyārjanena cādhikāravarṇam / yeṣāṃ punassvābhāvikī śaktiranapetā,1462 teṣāmadhikāro bhavatyevādravyāṇām, 1463samādheyavyādhiviśeṣaparavaśendriyāṇāñca / nanu teṣāmadhikāro na nirvahatyeva, apūrvasiddhinibandhanatvāttasya, tasyāssakalāṅgagrāmāyattatvāt / satyam / kāmādhikāro na bhavatyeva / tasya setikartavyatākaphalabhāvanākaraṇaviṣayatvāt / phalakāmasya hi phalabhāvanāṃ pratyakaraṇībhūte 'dhikāro nāvakalpayate / sarvañca karaṇaṃ setikartavyatākaṃ karaṇatāmanubhavatīti sammatam / tatassāṅgānanuṣṭhāne setikartavyatākatvavyāghātāt, viṣayābhāvādviṣayiṇo 'pyanupapatteradhikāravilaya eva kāminām / nityeṣvaṅgaviṣaye yathāśaktinyāyaḥ / 1464nimittavataśca kevalabhāvārthaviṣaya evādhikāra ityaṅgānupasaṃhāre 'pi viṣayāpramoṣānnādhikārāvagamaḥ / anapetaścādhikāro yāvadupasaṃharaṇīyāṅgasampādyatāmeva tadānīmavagamayati, autsargikī tu sakalāṅgāyattasiddhitaiva / anenaivābhiprāyeṇa nimittādhikāre gauṇaḥ, mukhyaśca śāstrartha iti prābhākarāṇāmullāpaḥ / naimittikānāmanuṣṭhānaṃ kādācitkam, pratinimittamāvṛttiriti kathanañca / asti ca kiñcidaṅgaṃ nimittāyattavidhānam / tatsatyeva nimitte 'ṅgam / yathā---"bhinne juhotī"ti / tatra caiṣa śāstrārthaḥ---sati bhedane bhedanahomasahito 'ṅgakalāpaḥ karaṇopakāraṃ janayati, tadabhāve tu kevala eva---iti / yāvacca bhedanādikamāvartate, tāvatī homasyā'vṛttiḥ / eṣatāvadaupadaiśiko 'ṅgakalāpaḥ / kāryaprayeyanirūpaṇopakramaḥ / kāryanibandhanaṃ 1465kiñcidaṅgaṃ mīmāṃsakā manyante / upadeśo hi pratiprakaraṇamaṅgānāṃ vyavasthita eva, apūrvagrahaṇapūrvakatvādviniyogasya / yadi hi"darśapūrṇamāsābhyāṃ svargakāmo yajete"tyanena sādhikāraṃ yāgamuddiśya"samidho yajati"ti samidādividhissyāt, tadānīmuddiśya vidhānāt, yāvadyāgameva samidādividhiriti, yajimatsu sarvāpūrveṣu samidādividhānādupadeśo navyavatiṣṭheta / na hi tadā svargakāmapadam, darśapūṇamāsapadaṃ vā viśeṣaṇāyālam, uddiśyamānaviśeṣaṇavivakṣāyāṃ vākyabhedāpatteḥ / sannidhānamātreṇa tvanvitābhidhānasiddherdarśapūrṇamāsābhyāmityadhikāravākyatve sati samidādīnāṃ tadanupraveśādviniyuktaviṣayatayāpyanuṣṭhānasampatterdarśapūrṇamāsābhyāmityadhikāravākyameva1466 noddeśyasamarpakam / tatrāṅgānāmapūrveṇa saha tādarthyenāpyanvitābhidhānam, prakaraṇena ca karaṇopakāralakṣaṇadvāraparikalpanam / tatra copādānalakṣaṇena vidhivyāpāreṇāṅgānāṃ samuditānāmupakārajanakatvaparikalpanamiti, pratiprakaraṇamaṅgavyavasthā / kāryaprameyanirūpaṇam / kva punaḥ keṣāṃ kāryanibandhanamaṅgatvam ? prākṛtānāṃ vaikṛtāpūrveṣu, tadīyakaraṇe ca 1467yamatideśamācakṣate, prākṛtānāṃ prākṛtasthānapatiter'thāntare, yamūhamabhidadhati / dvividhaṃ śābdam-upadeśajam, 1468kāryajañca1469 / tatra ca vaikṛtāpūrvasya sādhyabhūtasya setikartavyatākakaraṇākāṅkṣasya viṣayībhūte bhāvārthe karaṇelabdhe, yā paretikarttavyatākāṅkṣā, tasyāñca na prakṛtivadupakārāntarakalpanopapadyate / kḷpte hyupakārāntare tajjanakadvividhapadārthākāṅkṣā paścāttanī sā prakaraṇādhītapadārthavargasambandhena na paripūryate / prākṛte tūpakāre svīkṛte, tanmukhena dvividhaprākṛtapadārthopasthāpanādākāṅkṣā paripūryata iti, prākṛtamevopakāraṃ svīkaroti / bhāṭṭābhimatānumāno-pamānayoratideśāhetutvanirūpaṇam / kaḥ punarhetussvīkaraṇe ? nānamānam, avyabhicaritaliṅgasambandhābhāvāt / nopamānam, tasya sādṛśyamātraviṣayatvāt, siddhaviṣayāvagāhinoścānayoḥ kārye prāmāṇyānavatārāt / liṅādinā prākṛtopakārasyābhidhānam / ucyate / ya evāsau niyogābhidhāyī liṅādiśabdaḥ, sa eva prākṛtopakārānvitaṃ svārthamabhidadhāti / prakṛtopakārānvitaṃ svārthamabhidadhāti / prakṛtāvapi vidhyarthaparikalpitopakāreṇānvitaṃ svārthaṃ liṅādireva vakti / anvitābhidhāne cā'kāṅkṣāyogyatā--sannidhiśca kāraṇam / iha ca prākṛtasyopakārasyaivā'kāṅkṣā-yogyatā ca tāvadavivādā / sannidhānantu buddhena prākṛtenaivāpūrveṇa liṅgaviśeṣaṇa ca prākṛtamapūrvaṃ buddhau sannidhīyate, tacca svopakāraṃ sannidhāpayati / ata evopakārasambandha aupadeśika iti 1470tattvavidaḥ / vikṛtāvupakārasyaupadeśikatvopanyāsaḥ / yo hi granthena, vidhyarthenavopasthāpitastasminnanvayameti, sa aupadeśikaḥ / yathā--- prakṛtāvupakāraḥ, yathā vā-viśvajidādāvadhikārī / tadevamupakārassambandhamupetaḥ kena padārthavargeṇa janyata iti, paścāttasyaiva vaikṛtasyāpūrvasyā'kākṣā bhavatiśaṅkā / nanu prakṛtāvevāsāvupakāro nirjñātajanakabhūtapadārthavarga iti nā'kāṅkṣodaye kāraṇamasti / ata eva padārthānāmatideśo neti manyante / yadi padārtheṣvapi paścādbhāvinyākāṅkṣā syāt, tadā taddhetuke prākṛtānāṃ vaikṛtāpūrvasambandhe sati, ko nāmopakārasyeva padārthānāmatideśaṃ vārayet / anyatroktasya1471 hyanyena sambandho 'tideśa ityatideśavidaḥ / tannirāsaḥ / atra brūmaḥ---yadi karaṇopakāraprayuktāḥ prākṛtāḥ padārthāssayuḥ, tadā nirjñāteṣu janakeṣu1472 pradhānākāṅkṣā nāvataret / apūrvaprayuktāstu dharmā iti mīmāṃsakāḥ / tathā sati yadapūrvaprayuktāste dharmāḥ, tatsambaddhe evopakāre teṣāṃ janakatā kalpitā, nānyasambaddhe / ato vaikṛtāpūrvasambandhasyānirjñātopāyākāṅkṣā nānupapannā / teṣāṃ tu1473klṝptasādhanabhāvānāṃ padārthānāmanuṣṭhānameva kevalam, teṣāmaupadeśikatvādupakārasādhanabhāvasyoha-bādhau na syātām / ākāṅkṣānibandhane tu vikṛtyapūrvasambandhe yathoha-bodhau siddhyataḥ, tathātravakṣyāmaḥ / evañca satyāṃ padārthākāṅkṣāyāṃ paścādupakāreṇa ye prākṛtāḥ padārthā buddhiviṣayatāmāpadyante, te 'nvayamāsādayanti / upakārasya prākṛtapadārthopasthāpakatvopanyāsaḥ / kena punassambandhenopakārastānupasthāpayati / ucyate / prakṛtau teṣāṃ padārthānām, tasya copakārasya janya-janakabhāvaḥ pratīti iti, tayāpūrvapratītyā smṛtisteṣu jāyate / teṣu smṛtisannihiteṣu labdhānvayeṣu yathāprakaraṇādhīteṣu paścādupakārasādhanatvaṃ militānāṃ kalpyate / tadāhuḥ---"vaikṛtaṃ padārthavargaṃ prākṛtamupakārāḍhaukitaṃ tathā vidhirupakāre sādhanamekīkṛtya kalpayati, upakāralakṣaṇakāryopasthāpitaprākṛtapadārthānvayajñānañca vikṛtyapūrvakāryajaṃ śābdamucyate / na ca padārthānāmapūrvāntarasambandho 'nupapannaḥ / anyadīyasyānyasambandhābhāvād" [bṛ. ṭī. 10. 1. 1] iti / arthaścāyamatikṣuṇṇakrṛjuvimalādiṣu / ūhasya śābdatvanirūpaṇam / tatra prākṛtānāṃ saṃskārāṇāṃ prākṛtadravyasthānapatitapadārthasambandhaniścayaḥ ūhāparanāmāpi kāryaja 1474eva śābdaḥ / prakṛtau yatkāryaṃ pratītamavaghātādīnām,"tadevedami"ti niścaye sati, 1475teṣāṃ vaikṛtadravyāntarasambandhaniścayaḥ ! yadapūrvārthā hyavaghātādayaḥ, tadīyataṇḍulotpattiprakṛtidravyamavaghātādibhissaṃskāryamiti prakṛtau śāstrārthaḥ / vikṛtāvapi tādṛśā eva nīvārādaya iti, 1476taddharmohasteṣu / bādhanirūpaṇam / evaṃ kṛṣṇalādiṣvavadhātādiṣūhiteṣu dvārabhūtakāryābhāvena yo bādhaniścayaḥ, so 'pi kāryaja eva / tadevamūhita--bādhitā--bhyuccitapadārthajanyaḥ prākṛta upakāro vikṛtāviti sthitam / tantrā-vāpanirūpaṇam / teṣāñcaupadeśikānāṃ kāryasambaddhānāñcāṅgānāmanekapradhānasambandhe 1477prayukti viśeṣastantramanuṣṭhānasya1478 / tathā deśa-kāla-kārtṛṇāṃ prayogānubandhabhūtānāṃ bhedo nāvasīyate kāryasyaivābhede / bhidyamāne tu kārye kāryārthamanuṣṭhānamāvartata eva / deśādibhede 'pi prayogabhedāvagamādāvṛttirevānuṣṭhānasya / prasaṅganirūpaṇam / yasya ca parārthamanuṣṭhitasyāpi kāryaṃ tantramityavagamyate, tasyānyatrāpyupakārakatvameveti sakṛdanuṣṭhānam--iti / nānābhramaviṣayāṇāṃ1479vidhisindhau 1480nimajjatāṅgānām / pravitatagambhīrāṇāṃ pārāyaṇametadācaritam // 1 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmaṅgapārāyaṇe ārādupakārakāṅganirūpaṇaparo nāma dvitīyaḥ paricchedassamāptaḥ // athātideśapārāyaṇaṃ nāma caturdaśaṃ prakaraṇam // prakaraṇārthapratijñā / 1vikṛtau ye padārthānāmatideśaṃ na manvate / 2prakārasyopadeśañca teṣāmuttaramucyate // 1 // svasiddhāntasyopanyāsaḥ / prākṛtenopakāreṇa padārthaiścaiva vaikṛtaiḥ / prayogavidhinā svena vidhiranvita ucyate // 2 // yadyadākāṅkṣitaṃ yogyaṃ sannidhānaṃ prapadyate / tenānvito hi vidhyarthassvaśabdenaiva varṇyate3 // 3 // sādhyabhūtaśca vidhyartha upakāramapekṣate / 4vākyādibhiḥ5 prākṛtaśca sa yogyassannidhāpyate // 4 // anyathānavagamyatvādyadyapyaṅgapurassaraḥ / upakāraḥ prākṛto 'sau vikṛtau sannidhāpyate // 5 // tathāpyapekṣitatvena prakāraṃ prabhamaṃ vidhiḥ / svīkaroti padārthāṃstu pratītānapyupekṣate // 6 // paścāttu tairapi punarupakāraprasiddhaye / apekṣitaistadvaśena proptairanvayamṛcchati // 7 // guṇapradhānabhāvena sarvatraivānvayo mataḥ / 6pradhānañca vidhirdharmā guṇāstaṃ prati sammatāḥ // 8 // anvitasyābhidhānañca na 7śabdopasthitaiḥ param / darśanātpitṛyajñādau kalpyenāpyadhikāriṇā // 9 // sambandhinā na sarveṇa sahasaivānvitābhidhā / sambandhināṃ sannidhānakrameṇa tu yathāyatham // 10 // prakṛti-vikṛtyorviśeṣopanyāsaḥ / 8prakṛtau tu svaśabdatvātpadārthānāṃ puro 'nvayaḥ / upakārasya kalpyasya paścāditi paraṃ bhidā // 11 // atideśalakṣaṇam vyutkrameṇopakāreṇa padārthaiścaiva vaikṛtaiḥ / prākṛtairvidhiranveti so 'tideśaśca sammataḥ // 12 // yasya deśe vidhiryasmiṃstato 'nyatrāpi tadgatiḥ / atideśaḥ prakārasya dharmāṇāñcaiva yujyate // 13 // anyatratyo yathānyatra prakāro 'nvayamṛcchati / tathā dharma 9apīṣyante teṣāmapyatideśyatā // 14 // ekadeśimatena daśamādyavirodhaśaṅkā / nanveyaṃ daśamādyena virodhaste prasajyate / naivaṃ kāryānapekṣo 'sāvatideśo nivāritaḥ // 15 // tadvadbhāvena sambandho dharmāṇāmeva cedbhavet / anapekṣyaprakāratvāttadā10 bodho na sidhyati // 26 // tannirāsaḥ / prakṛtau hi padārthānāṃ sambandhe 'vagate yathā / dvāraṃ dṛṣṭamadṛṣṭaṃ vā sambandhārthaṃ prakalpyate // 17 // kāryānapekṣasambandhe tathaivāvagate sati / dvāraṃ dṛṣṭamadṛṣṭaṃ vā kalpyaṃ syādvikṛtāvapi // 18 // tato na ghaṭate bādhaḥ kāryalopanibandhanaḥ / dṛṣṭābhāve 'pyadṛṣṭasya dvārasya khalu sambhavāt // 19 // kāryāpekṣā yadā dharmā vikṛtau yānti saṅgatim / tadā kāryāvalopena teṣāṃ bādhaḥ prasiddhyati // 20 // prāpnuvantīti hi kāryeṇa dharmā dvārasamanvitāḥ / prāpnuvantīti na dvārakalpanāvasarastadā // 21 // kāryānapekṣasambandho dharmāṇāmucyate yadi / daśamādyavirodhassyāttadānīṃ na ca tattathā // 23 // 11// tadvadbhāvena kiṃ dharmāḥ prakāro vāpi gṛhyate / ityeṣā daśamādye hi cintā bādhaprasiddhaye // 24 // svamatena daśamādyavirodhopanyāsaḥ / 11pūrvapakṣī ca tatrā'ha padārthānāṃ parigraham / nopakāre hi dharmebhyo vinā śakyaṃ rirūpaṇam // 25 // yadyapyākāṅkṣati vidhiḥ prakāraṃ prathamaṃ svayam / tathāpi tasya prakṛtāvapi naiva svarūpataḥ // 26 // parijñānaṃ kintu yathāśrutairdharmaistathaiva hi / tasmātpadārthapūrvaiva sadā tasya nirūpaṇā // 27 // ataḥ pūrvapratītatvātpadārthaireva vaikṛtaḥ / vidhissambandhamāpnoti tāngṛhītvā tu sa svayam // 28 // upakāraṃ prākṛte dvāre 'lupte bādhantu nār'hati // 29 // svamatena daśamādyasiddhāntavarṇanam / 12rāddhāntī tu vadatyevaṃ satyaṃ dharmāḥ purassarāḥ / tathā / dyapi te na gṛhyante tadānīmanapekṣaṇāt // 30 // prakāraṃ hi punassādhyarūpo vidhirapekṣate13 / napadārthaniti hi 14tātpratītānapyupekṣate // 31 // prakāreṇaiva sambandhaṃ prathamaṃ pratipadyate / prakārakalpitaiḥ paścātpadārthairiti darśitam // 32 // anyadharmāṇāmanyadharmatvaśaṅkā-nirāsau / dharmāṇāmanyadīyānāṃ kathamanyatra saṅgamaḥ / iti cedupakāre 'pi tulyametadathocyate // 33 // nopakārasya sambandha iti hāsyamidaṃ vacaḥ / yadyasau nānyadīyassyātkathaṃ tarhyatidiśyate // 34 // anyatra hyanyadīyasya dehaśo 'tideśa ucyate / tadvadbhāvena tatprāpau virodhaścenna vidyate // 35 // tadvadbhāvopattyarthaṃ padārtheṣvapi tatsamam / pratipattivirodho 'yamanyadīyānyasaṅgame // 36 // mukhāntareṇa15 sambandhe sa ca nāsti kathañcana / bhāṭṭamate 'nupapattyupanyāsaḥ / ye tu necchanti dharmāṇāṃ sambandhaṃ vaikṛtaissaha // 37 // apūrve prākṛtāṅgānāṃ16 granthasteṣāṃ virudhyate / saptamā-ṣṭamayosteṣāṃ15 prakāraprāpticintanam // 38 // na yuktaṃ tatra cintā hi ṣaṭke 'sminkāryabandhanā / niyogo 'pyatha kāryañcettadarthamapi cintyate // 39 // caturthādhyāyacintāpi16 ṣaṭke 'sminnāpatettathā / svamatenopapattipradarśanam / kāryato hyupadeśārthadvidhyarthādyapratīyate // 40 // 17// yathā tasyopadiṣṭatvaṃ tathā'kṣepaṇa / vakṣyate / tena vidhyarthamutsṛtya kāryamanyatsamāśritam // 41 // dvārabhūtamiyaṃ cintā kāryaṣaṭke vidhīyate / atideśaḥ padārthānāṃ tena ṣaṭke 'tra cintitaḥ // 42 // tasyaiva hetubhatassa upakāro 'pi darśitaḥ / "ṣaḍbhirdīkṣayatī"tyatra prākṛtānāñca vaikṛtaiḥ // 43 // aṅgabhūtairanaṅgānāṃ bādhaścaivaṃ prasajyate / pradhānabhāvabāhyatvādupakāraprasiddhaye // 44 // naiva prayuktimātreṇa kriyate prākṛtaṃ punaḥ / tatra / kāryātideśoyaṃ sammatastvaupadeśikaḥ // 45 // 18// upadeśaprameyeṇa vidhyarthenopakalpitaḥ / prakṛtāvupakārasya yadapūrveṇa kalpanā // 46 // niyojyasya ca vṛddhānāmupadeśena sammatā / svamatenopadeśaśabdārthopanyāsaḥ / upadeśo hi / nāmātra granthasandarbha ucyate // 47 // sa ca pramāṇaṃ vidhyarthe kāryarūpe 'vadhāritaḥ / yor'thaḥ pratīyate yasmātsa paraṃ naupadeśikaḥ // 48 // vidhyarthassvapratītyatha yamākṣipati so 'pi ca / aparyavasyanvidhyarthe yaṃ prakalpayituṃ kṣamaḥ // 49 // aupadeśikatā yuktā tasyāpyakṣarabodhyavat / upakāraviśeṣañnaca vidhiḥ kalpayituṃ kṣamaḥ // 50 // na padārthaviśeṣantu vaikṛtaṃ prākṛto yathā / upakāraviśeṣasya kalpanāyāṃ kṣamo 'pi yat // 51 // prakṛtereva gṛhṇāti lāghavaṃ tatra kāraṇam / kḷpta-kalpyavirodhe hi laghuḥ klṝptaparigrahaḥ // 52 // asvavākya-nāma-liṅgaiśca kḷpto 'sau-sannidhāpyate / padārthabhedaprāptistu nopakaraṃ vinā bhavet // 53 // prakṛti-vikṛtyorviśeṣakathanam / tatprāpteḥ kāryatasteṣāṃ prakāraścopadeśataḥ / prakṛtāvupakāraśca padārthaścopadeśataḥ // 54 // vikṛtau kāryato dharmāḥ prakāraścopadeśataḥ // 55 // svamatopanyāsaḥ / upadiṣṭe 'pi caitasminnatideśapadābhidhā / na vāryate 'sti tasyār'tho deśānyatvaṃ nijādvidheḥ // 56 // upadeśātideśayorbhinnaviṣayatvavādibhāṭṭamate doṣodbhāvanam / upadiṣṭātidiṣṭatvaṃ na tvekasya viruddhyate / nopadeśātideśau hi pramāṇa iti sammate // 57 // upadeśātideśau hi pramāṇe bhavato yadi / svamate pūrvoktadoṣābhāvavarṇanam / tadā virodho jāyeta na caivamiha sammatam // 58 // tenopadeśameyatvādupadiṣṭamitīṣyate / anyasminnanyatobhāvādatideśo 'pi yujyate // 59 // svamatenopadeśadeśayorviṣayanirdeśaḥ / upadeśa-kāryarūpapramāṇadvayasaṃśrayau / ṣaṭkāvubhau nodeśamatideśañca saṃśritau // 60 // atideśāśrayatve hi bādhe tantre ca bhūyasī / upadiṣṭārthaviṣayā cintā naivopapadyate // 61 // dvārakāryāśrayatve tu sarvāsāmupapannatā / cintānāmiticinteha yuktā kāryasamāśrayā // 62 // upakāravat padārthānāmupadiṣṭatvaśaṅkā / 19nanvevamupadiṣṭatvaṃ padārthānāṃ prasajyate / kāryavattairapi yate vidhyartho 'nvita ucyate // 63 // tannirāsaḥ / ucyate śābdataivaṃ syānnopadeśaprameyatā / pramāṇadvayabhedo 'yamupasthānanibandhanaḥ // 64 // upadeśopasthito yo vākyārthānvayamṛcchati / sa aupadeśiko jñeyassa ca dvaidhamupasthitaḥ // 65 // granthainopasthitaścaiva vidhyarthopasthitastathā / 20yathopakāraḥ prakṛtau niyojyo vāśruto yathā // 66 // prakāropasthito yaśca dvedhā nāsāvupasthitaḥ / tenaupadeśiko nāsau kevalaṃ kāryabandhanaḥ // 67 // pūrvanibandhanibandhanamapanetuṃ mohamīhamānena / śālikanāthena kṛtaḥ kṛtināmānandado yatnaḥ // 68 // iti mahāmahopādhyāyaśrīmacchālikanāthamiśrapraṇītāyāṃ prakaraṇapañcikāyāmatideśapārāyaṇaṃ nāma caturdaśaṃ prakaraṇaṃ samāptam // samāptā ceyaṃ prakaraṇapañcikā //