nārāyaṇaṃ namaskṛtya__Vdha_Maṅg1 naraṃ caiva narottamam__Vdha_Maṅg1 devīṃ sarasvatīṃ caiva__Vdha_Maṅg1 tato jayam udīrayet__Vdha_Maṅg1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ__Vdha_Maṅg2 puṇyaṃ pavitram atha pāpaharaṃ śubhaṃ ca__Vdha_Maṅg2 yo bhārataṃ samadhigacchati vācyamānaṃ__Vdha_Maṅg2 kiṃ tasya puṣkarajalair abhiṣecanena__Vdha_Maṅg2 namo vyāsāya gurave__Vdha_Maṅg2alt sarvajñāya maharṣaye__Vdha_Maṅg2alt pārāśaryāya śāntāya__Vdha_Maṅg2alt namo nārāyaṇāya te__Vdha_Maṅg2alt kṛtābhiṣekaṃ tanayam__Vdha_001.001 rājñaḥ pārīkṣitasya ha__Vdha_001.001 draṣṭum abhyāyayuḥ prītyā__Vdha_001.001 śaunakādyā maharṣayaḥ__Vdha_001.001 tān āgatān sa rājarṣiḥ__Vdha_001.002 pādyārghyādibhir arcitān__Vdha_001.002 sukhopaviṣṭān viśrāntān__Vdha_001.002 kṛtasaṃpraśnasatkathān__Vdha_001.002 tatkathābhiḥ kṛtāhlādaḥ__Vdha_001.003 praṇipatya kṛtāñjaliḥ__Vdha_001.003 śatānīko 'tha papraccha__Vdha_001.003 nārāyaṇakathāṃ parām__Vdha_001.003 yam āśritya jagannātham__Vdha_001.004 mama pūrvapitāmahāḥ__Vdha_001.004 vipakṣāpahṛtaṃ rājyam__Vdha_001.004 avāpuḥ puruṣottamāḥ__Vdha_001.004 drauṇibrahmāstranirdagdho__Vdha_001.005 mama yena pitāmahaḥ__Vdha_001.005 parīkṣit prāṇasaṃyogaṃ__Vdha_001.005 devadevena lambhitaḥ__Vdha_001.005 tasya devasya māhātmyaṃ__Vdha_001.006 devarṣisiddhamanujaiḥ__Vdha_001.006 śrutaṃ subahuśo mayā__Vdha_001.006 stutasyāśeṣajanmanaḥ__Vdha_001.006 kaḥ stotum īśas tam ajaṃ__Vdha_001.007 yasyaitat sacarācaram__Vdha_001.007 avyayasyāprameyasya__Vdha_001.007 brahmāṇḍam udare śayam__Vdha_001.007 rudraḥ krodhodbhavo yasya__Vdha_001.008 prasādāc ca pitāmahaḥ__Vdha_001.008 tasya devasya kaḥ śaktaḥ__Vdha_001.008 pravaktuṃ vā vibhūtayaḥ__Vdha_001.008 so 'ham icchāmi devasya__Vdha_001.009 tasya sarvātmanaḥ prabhoḥ__Vdha_001.009 śrotum ārādhanaṃ yena__Vdha_001.009 nistareyaṃ bhavārṇavam__Vdha_001.009 kenopāyena mantrair vā__Vdha_001.010 rahasyaiḥ paricaryayā__Vdha_001.010 dānair vratopavāsair vā__Vdha_001.010 japyair homair athāpi vā__Vdha_001.010 ārādhitaḥ samastānāṃ__Vdha_001.011 kleśānāṃ hānido hariḥ__Vdha_001.011 śakyaḥ samārādhayituṃ__Vdha_001.011 tan naḥ śaṃsata sattamāḥ__Vdha_001.011 vidyānām api sā vidyā__Vdha_001.012 śrutānām api tac chrutam__Vdha_001.012 rahasyānāṃ rahasyaṃ tad__Vdha_001.012 yena viṣṇuḥ prasīdati__Vdha_001.012 mantrāṇāṃ paramo mantro__Vdha_001.013 vratānāṃ tan mahāvratam__Vdha_001.013 upoṣitaṃ hi tac chreṣṭhaṃ__Vdha_001.013 yena tuṣyati keśavaḥ__Vdha_001.013 sā jihvā yā hariṃ stauti__Vdha_001.014 tac cittaṃ yat tadarpaṇam__Vdha_001.014 tāv eva kevalau ślāghyau__Vdha_001.014 yau tatpūjākarau karau__Vdha_001.014 sujanma deham atyantaṃ__Vdha_001.015 tad evāśeṣajanmasu__Vdha_001.015 yad eva pulakodbhāsi__Vdha_001.015 viṣṇor nāmābhikīrtanāt__Vdha_001.015 sā hānis tan mahac chidraṃ__Vdha_001.016 sā cāndhajaḍamūkatā__Vdha_001.016 yan muhūrtaṃ kṣaṇaṃ vāpi__Vdha_001.016 vāsudevo na cintyate__Vdha_001.016 nūnaṃ tat kaṇṭhaśālūkam__Vdha_001.017 athavā pratijihvikā__Vdha_001.017 rogo vānyo na sā jihvā__Vdha_001.017 yā na vakti harer guṇān__Vdha_001.017 santy anekā bilās tadvac__Vdha_001.018 śrotram apy alpamedhasām__Vdha_001.018 dattvāvadhānaṃ yac chabde__Vdha_001.018 vinaiva harisaṃstutim__Vdha_001.018 dharmārthakāmasaṃprāptau__Vdha_001.019 puruṣāṇāṃ viceṣṭitam__Vdha_001.019 janmany aviphalā saikā__Vdha_001.019 yā govindāśrayā kriyā__Vdha_001.019 durgasaṃsārakāntāram__Vdha_001.020 apāram abhidhāvatām__Vdha_001.020 ekaḥ kṛṣṇanamaskāro__Vdha_001.020 muktitīrasya deśikaḥ__Vdha_001.020 sarvaratnamayo meruḥ__Vdha_001.021 sarvāścaryamayaṃ nabhaḥ__Vdha_001.021 sarvatīrthamayī gaṅgā__Vdha_001.021 sarvadevamayo hariḥ__Vdha_001.021 evam ādiguṇo bhogaḥ__Vdha_001.022 kṛṣṇasyādbhutakarmaṇaḥ__Vdha_001.022 śruto me bahuśo siddhaiḥ__Vdha_001.022 gīyamānas tathāparaiḥ__Vdha_001.022 so 'ham icchāmi taṃ devaṃ__Vdha_001.023 sarvalokaparāyaṇam__Vdha_001.023 nārāyaṇam aśeṣasya__Vdha_001.023 jagato hṛdy avasthitam__Vdha_001.023 ārādhayitum īśānam__Vdha_001.024 anantam amitaujasam__Vdha_001.024 śaṃkaraṃ jagataḥ prāṇaṃ__Vdha_001.024 smṛtamātrāghahāriṇam__Vdha_001.024 tan mamādya muniśreṣṭhāḥ__Vdha_001.025 prasādayitum icchataḥ__Vdha_001.025 upadeśapradānena__Vdha_001.025 prasādaṃ kartum arhata__Vdha_001.025 tasyaitad vacanaṃ śrutvā__Vdha_001.026 bhaktim udvahato hareḥ__Vdha_001.026 paritoṣaṃ paraṃ jagmur__Vdha_001.026 munayaḥ sarva eva te__Vdha_001.026 sarve ca te muniśreṣṭhā__Vdha_001.027 bhṛguśreṣṭhaṃ ca śaunakam__Vdha_001.027 yathārthaṃ bhagavaṃs tasmai__Vdha_001.027 kathyatām ity acodayan__Vdha_001.027 sarvajñānanidhiḥ sphītas__Vdha_001.028 tvam atra bhṛgunandana__Vdha_001.028 trailokyasarvasaṃdeha-__Vdha_001.028 tamodīpas tapodhana__Vdha_001.028 evam ukto munivaraiḥ__Vdha_001.029 prītyā tasya ca bhūpateḥ__Vdha_001.029 bhaktyā ca devadevasya__Vdha_001.029 pravaṇīkṛtamānasaḥ__Vdha_001.029 kṛtvottarīyaparyaṅkaṃ__Vdha_001.030 śithilaṃ bhagavān atha__Vdha_001.030 pratyuvāca mahābhāgaḥ__Vdha_001.030 śaunakas taṃ mahīpatim__Vdha_001.030 yat pṛcchasi mahīpāla__Vdha_001.031 kṛṣṇasyārādhanaṃ prati__Vdha_001.031 vratopavāsajapyādi__Vdha_001.031 tad ihaikamanāḥ śṛṇu__Vdha_001.031 anādimat paraṃ brahma__Vdha_001.032 sarvaheyavivarjitam__Vdha_001.032 vyāpi yat sarvabhūteṣu__Vdha_001.032 sthitaṃ sadasataḥ param__Vdha_001.032 pradhānapuṃsor ajayor__Vdha_001.033 yataḥ kṣobhaḥ pravartate__Vdha_001.033 nityayor vyāpinoś caiva__Vdha_001.033 jagadādau mahātmanoḥ__Vdha_001.033 tatkṣobhakatvād brahmāṇḍa-__Vdha_001.034 sṛṣṭihetur nirañjanaḥ__Vdha_001.034 ahetur api sarvātmanaḥ__Vdha_001.034 jāyate parameśvaraḥ__Vdha_001.034 pradhānapuruṣatvaṃ ca__Vdha_001.035 tathaiveśvaralīlayā__Vdha_001.035 samupaiti tataś caiva__Vdha_001.035 brahmatvaṃ chandataḥ prabhuḥ__Vdha_001.035 tataḥ sthitau pālayitā__Vdha_001.036 viṣṇutvaṃ jagataḥ kṣaye__Vdha_001.036 rudratvaṃ ca jagannāthaḥ__Vdha_001.036 svecchayā kurute 'vyayaḥ__Vdha_001.036 tad ekam akṣaraṃ dhāma__Vdha_001.037 paraṃ sadasator mahat__Vdha_001.037 bhedābhedasvarūpasthaṃ__Vdha_001.037 praṇipatya paraṃ padam__Vdha_001.037 pravakṣyāmi yathā pūrvaṃ__Vdha_001.038 matpitrā kathitaṃ mama__Vdha_001.038 tasyāpi kila tatpitrā__Vdha_001.038 tasmai cāha kilośanāḥ__Vdha_001.038 tenāpi bhṛgum ārādhya__Vdha_001.039 prāptam ārādhanaṃ hareḥ__Vdha_001.039 sakāśād brahmaṇaḥ prāptaṃ__Vdha_001.039 bhṛguṇāpi mahātmanā__Vdha_001.039 marīcimiśraiś ca purā__Vdha_001.040 param etan maharṣibhiḥ__Vdha_001.040 prāptaṃ sakāśād devasya__Vdha_001.040 brahmaṇo vyaktajanmanaḥ__Vdha_001.040 yogaṃ brahmā paraṃ prāha__Vdha_001.041 maharṣīṇāṃ yadā prabhuḥ__Vdha_001.041 samastavṛttisaṃrodhāt__Vdha_001.041 kaivalyapratipādakam__Vdha_001.041 tadā jagatpatir brahmā__Vdha_001.042 praṇipatya maharṣibhiḥ__Vdha_001.042 sarvaiḥ kilokto bhagavān__Vdha_001.042 ātmayoniḥ prajāhitam__Vdha_001.042 yo yogo bhavatā prokto__Vdha_001.043 manovṛttinirodhajaḥ__Vdha_001.043 prāptuṃ śakyaḥ sa tv anekaiḥ__Vdha_001.043 janmabhir jagataḥ pate__Vdha_001.043 viṣayā durjayā nṝṇām__Vdha_001.044 indriyākarṣaṇāḥ prabho__Vdha_001.044 vṛttayaś cetasaś cāpi__Vdha_001.044 capalā cātidurdharāḥ__Vdha_001.044 rāgādayaḥ kathaṃ jetuṃ__Vdha_001.045 śakyā varṣaśatair api__Vdha_001.045 na yogayogyaṃ hi mano__Vdha_001.045 bhavaty ebhir anirjitaiḥ__Vdha_001.045 alpāyuṣaś ca puruṣā__Vdha_001.046 brahman kṛtayuge 'py amī__Vdha_001.046 tretāyāṃ dvāpare caiva__Vdha_001.046 kimu prāpte kalau yuge__Vdha_001.046 bhagavaṃs tvam upāyajñaḥ__Vdha_001.047 prasanno vaktum arhasi__Vdha_001.047 anāyāsena yenemam__Vdha_001.047 uttarema bhavārṇavam__Vdha_001.047 duḥkhāmbumagnāḥ puruṣāḥ__Vdha_001.048 prāpya brahma mahāplavam__Vdha_001.048 uttareyur bhavāmbhodhiṃ__Vdha_001.048 tathā tvam anucintaya__Vdha_001.048 evam uktas tadā brahmā__Vdha_001.049 kriyāyogaṃ mahātmanām__Vdha_001.049 teṣām ṛṣīṇām ācaṣṭa__Vdha_001.049 narāṇāṃ hitakāmyayā__Vdha_001.049 ārādhayata viśveśam__Vdha_001.050 nārāyaṇam atandritāḥ__Vdha_001.050 bāhyālambanasāpekṣās__Vdha_001.050 tam ajaṃ jagataḥ patim__Vdha_001.050 ijyāpūjānamaskāra-__Vdha_001.051 śuśrūṣābhir aharniśam__Vdha_001.051 vratopavāsair vividhair__Vdha_001.051 brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_001.051 tais taiś cābhimataiḥ kāmair__Vdha_001.052 ye ca cetasi tuṣṭidāḥ__Vdha_001.052 aparicchedyamāhātmyam__Vdha_001.052 ārādhayata keśavam__Vdha_001.052 tanniṣṭhās tadgatadhiyas__Vdha_001.053 tatkarmāṇas tadāśrayāḥ__Vdha_001.053 taddṛṣṭayas tanmanasaḥ__Vdha_001.053 sarvasmin sa iti sthitaḥ__Vdha_001.053 samastāny atha karmāṇi__Vdha_001.054 tatra sarvātmanātmani__Vdha_001.054 saṃnyasyadhvaṃ sa vaḥ kartā__Vdha_001.054 samastāvaraṇakṣayam__Vdha_001.054 etat tad akṣaraṃ brahma__Vdha_001.055 pradhānapuruṣāv ubhau__Vdha_001.055 yato yasmin yathā cobhau__Vdha_001.055 sarvavyāpiny avasthitau__Vdha_001.055 paraḥ parāṇāṃ paramaḥ__Vdha_001.056 sa ekaḥ puruṣottamaḥ__Vdha_001.056 yasyābhinnam idaṃ sarvam__Vdha_001.056 yac ceṅgaṃ yac ca neṅgati__Vdha_001.056 tam ārādhya jagannāthaṃ__Vdha_001.057 mokṣakāraṇam avyaktam__Vdha_001.057 acintyam aparigraham__Vdha_001.057 kriyāyogena mucyate__Vdha_001.057 iti te brahmaṇaḥ śrutvā__Vdha_001.058 rahasyam ṛṣisattamāḥ__Vdha_001.058 narāṇām upakārāya__Vdha_001.058 yogaśāstrāṇi cakrire__Vdha_001.058 kriyāyogaparāṇīha__Vdha_001.058 muktikāryāṇy anekaśaḥ__Vdha_001.058 ārādhyate jagannātho__Vdha_001.059 yadanuṣṭhānatatparaiḥ__Vdha_001.059 paramātmā hṛṣīkeśaḥ__Vdha_001.059 sarveśaḥ sarvabhāvanaḥ__Vdha_001.059 tāni te nṛpaśārdūla__Vdha_001.060 sarvapāpaharāṇy aham__Vdha_001.060 vakṣyāmi śrūyatām anyad__Vdha_001.060 rahasyam idam uttamam__Vdha_001.060 saṃsārārṇavamagnānāṃ__Vdha_001.061 viṣayākrāntacetasām__Vdha_001.061 uttāram icchatāṃ tasmād__Vdha_001.061 bhṛśaṃ yan nāntarair api__Vdha_001.061 viṣṇupotaṃ vinā nānyat__Vdha_001.061 kiṃcid asti parāyaṇam__Vdha_001.061 uttiṣṭhaṃś cintaya hariṃ__Vdha_001.062 vrajaṃś cintaya keśavam__Vdha_001.062 bhuñjaṃś cintaya govindam__Vdha_001.062 svapaṃś cintaya mādhavam__Vdha_001.062 evam ekāgracittas tvaṃ__Vdha_001.063 saṃśrito madhusūdanam__Vdha_001.063 janmamṛtyujarāgrāhaṃ__Vdha_001.063 saṃsārāmbhas tariṣyasi__Vdha_001.063 anantam īḍyaṃ puruṣaṃ purāṇaṃ__Vdha_001.064 jagadvidhātāram ajaṃ janitryam__Vdha_001.064 samāśritā ye harim īśitāraṃ__Vdha_001.064 teṣāṃ bhavo nāsti hi muktibhājām__Vdha_001.064 śrūyatāṃ kuruśārdūla__Vdha_002.001 saṃvādo 'yam anuttamaḥ__Vdha_002.001 ambarīṣasya rājarṣeḥ__Vdha_002.001 saha devena cakriṇā__Vdha_002.001 ambarīṣo mahīpālaḥ__Vdha_002.002 pālayann eva medinīm__Vdha_002.002 udvigna eva dvandvāntam__Vdha_002.002 abhīpsuḥ puruṣarṣabhaḥ__Vdha_002.002 devadevāt sa govindād__Vdha_002.003 abhīpsur dvandvasaṃkṣayam__Vdha_002.003 tapas tepe nirāhāro__Vdha_002.003 gṛṇan brahma sanātanam__Vdha_002.003 tasya kālena mahatā__Vdha_002.004 bhaktim udvahataḥ parām__Vdha_002.004 tutoṣa bhagavān viṣṇuḥ__Vdha_002.004 sarvalokapatiḥ prabhuḥ__Vdha_002.004 sa rūpam aindram āsthāya__Vdha_002.005 tam uvāca mahīpatim__Vdha_002.005 meghagambhīranirghoṣo__Vdha_002.005 vāraṇendragatis tadā__Vdha_002.005 rājarṣe vada yat kāryaṃ__Vdha_002.006 tava cetasy avasthitam__Vdha_002.006 varado 'ham anuprāpto__Vdha_002.006 varaṃ varaya suvrata__Vdha_002.006 evam uktas tato rājā__Vdha_002.007 vilokya ca puraṃdaraṃ__Vdha_002.007 pratyuvācārghyam udyamya__Vdha_002.007 svāgataṃ te 'stv iti prabho__Vdha_002.007 nāham ārādhayāmi tvāṃ__Vdha_002.008 tava baddho 'yam añjaliḥ__Vdha_002.008 varārthināṃ tvaṃ varadaḥ__Vdha_002.008 prayacchābhimatān varān__Vdha_002.008 varārthāya tvayānyaiś ca__Vdha_002.009 kriyate nṛpate tapaḥ__Vdha_002.009 sa kim arthaṃ tvam asmatto__Vdha_002.009 na gṛhṇāsy abhivāṃchitam__Vdha_002.009 na varārtham ayaṃ yatnas__Vdha_002.010 tvatto devapate mama__Vdha_002.010 viṣṇor ārādhanārthāya__Vdha_002.010 viddhi māṃ tvaṃ kṛtodyamam__Vdha_002.010 ahaṃ hi sarvadevānāṃ__Vdha_002.011 trailokyasya tatheśvaraḥ__Vdha_002.011 pālayanti mamaivājñām__Vdha_002.011 ādityādyāḥ sadā surāḥ__Vdha_002.011 ādityā vasavo rudrā__Vdha_002.012 nāsatyau marutāṃ gaṇāḥ__Vdha_002.012 prajānāṃ patayaḥ sādhyā__Vdha_002.012 viśvedevā maharṣayaḥ__Vdha_002.012 kurvanty ete mamaivājñāṃ__Vdha_002.013 siddhagandharvapannagāḥ__Vdha_002.013 matto hi ko 'nyo varadaḥ__Vdha_002.013 pratigṛhṇīṣva vāñchitam__Vdha_002.013 tvam indraḥ satyam evaitad__Vdha_002.014 devas tribhuvaneśvaraḥ__Vdha_002.014 tvayāpi prāptam aiśvaryaṃ__Vdha_002.014 yatas taṃ toṣayāmy aham__Vdha_002.014 trailokyaṃ tava deveśa__Vdha_002.015,*(1) vaśe yasya mahātmanaḥ__Vdha_002.015,*(1) saptodare śayā lokās__Vdha_002.015 tam īśaṃ toṣayāmy aham__Vdha_002.015 yasya tvam amaraiḥ sarvaiḥ__Vdha_002.016 samavetāḥ sureśvara__Vdha_002.016 dehaprāpto 'ntarastho vai__Vdha_002.016 taṃ namāmi janārdanam__Vdha_002.016 nimeṣo brahmaṇo rātrir__Vdha_002.017 unmeṣo yasya vāsaraḥ__Vdha_002.017 tam īḍyam īśam ajaraṃ__Vdha_002.017 praṇato 'smi janārdanam__Vdha_002.017 yo hartā jagato devaḥ__Vdha_002.018 kartā pālāyitā ca yaḥ__Vdha_002.018 trayasyāsya ca yo yonis__Vdha_002.018 taṃ viṣṇuṃ toṣayāmy aham__Vdha_002.018 hiraṇyakaśipuḥ pūrvaṃ__Vdha_002.019 hiraṇyākṣaś ca te ripuḥ__Vdha_002.019 tavānukampayā yena__Vdha_002.019 hatau daityau nato 'smi tam__Vdha_002.019 balināpahṛtaṃ śakra__Vdha_002.020 dattaṃ yena purā tava__Vdha_002.020 trailokyarājyaṃ taṃ baddhvā__Vdha_002.020 taṃ namāmi janārdanam__Vdha_002.020 prasīda śakra gaccha tvam__Vdha_002.021 aham apy atra saṃsthitaḥ__Vdha_002.021 tapas tapsye jagannāthaṃ__Vdha_002.021 draṣṭuṃ nārāyaṇaṃ harim__Vdha_002.021 evam uktas tatas tena__Vdha_002.022 śakrarūpī janārdanaḥ__Vdha_002.022 punar apy āha taṃ kopāt__Vdha_002.022 pārthivaṃ tapasi sthitam__Vdha_002.022 yadi madvacanād adya__Vdha_002.023 na bhavāṃs tyakṣyate tapaḥ__Vdha_002.023 vajraṃ te prahariṣyāmi__Vdha_002.023 budhyasvaitad yadīcchasi__Vdha_002.023 nāpy alpam aparādhaṃ te__Vdha_002.024 karomi tridaśeśvara__Vdha_002.024 tathāpi vadhayogyaṃ māṃ__Vdha_002.024 manyase cet kṣipāyudham__Vdha_002.024 śrūyate kila govinde__Vdha_002.025 bhaktim udvahatāṃ nṛṇām__Vdha_002.025 saṃsārārṇāvabhītānāṃ__Vdha_002.025 tridaśāḥ paripanthinaḥ__Vdha_002.025 tāpaso 'haṃ kva niḥsaṅgaḥ__Vdha_002.026 kva ca kopas tavedṛśaḥ__Vdha_002.026 vijñātam etad govinda-__Vdha_002.026 bhaktivighnopapāditam__Vdha_002.026 bhavanti bahavo vighnā__Vdha_002.027 nare śreyaḥparāyaṇe__Vdha_002.027 govindabhaktyabhyadhikaṃ__Vdha_002.027 śreyaś cānyan na vidyate__Vdha_002.027 sa tvaṃ prahara vā mā vā__Vdha_002.028 mayi vajraṃ puraṃdara__Vdha_002.028 nāham utsṛjya govindam__Vdha_002.028 anyam ārādhayāmi bhoḥ__Vdha_002.028 na cāpi vajraṃ vajrī vā__Vdha_002.029 tvaṃ ca nānye surāsurāḥ__Vdha_002.029 śaktā nihantum īśāne__Vdha_002.029 hṛdayasthe janārdane__Vdha_002.029 kiṃ ca no bahunoktena__Vdha_002.030 nāhaṃ vakṣyāmy ataḥ paraṃ__Vdha_002.030 yathepsitaṃ kuruṣva tvaṃ__Vdha_002.030 kariṣye 'ham abhīpsitam__Vdha_002.030 evam uktvā surapatiṃ__Vdha_002.031 pārthivaḥ sa punas tapaḥ__Vdha_002.031 cacāra maunam āsthāya__Vdha_002.031 tenātuṣyata keśavaḥ__Vdha_002.031 saṃdarśayām āsa tataḥ__Vdha_002.032 svaṃ vapuḥ kaiṭabhārdanaḥ__Vdha_002.032 caturbhujam udārāṅgaṃ__Vdha_002.032 śaṅkhacakragadādharam__Vdha_002.032 kirīṭasragdharaṃ spaṣṭaṃ__Vdha_002.033 nīlotpaladalacchavim__Vdha_002.033 airāvataś ca garuḍas__Vdha_002.033 tatkṣaṇāt samadṛśyata__Vdha_002.033 sa ca rājavaro devaṃ__Vdha_002.034 pītavāsasam acyutam__Vdha_002.034 vilokya bhaktiśirasā__Vdha_002.034 sahasaiva mahīṃ yayau__Vdha_002.034 pratyuvāca ca bhūpālaḥ__Vdha_002.035 praṇipatya kṛtāñjaliḥ__Vdha_002.035 romāñcitatanuḥ stotram__Vdha_002.035 padmanābhaṃ tato 'stuvat__Vdha_002.035 ādideva jayājeya__Vdha_002.036 jaya sargādikāraka__Vdha_002.036 jayāspaṣṭaprakāśāṇḍa__Vdha_002.036 bṛhanmūrte jayākṣara__Vdha_002.036 jaya sarvagatācintya__Vdha_002.037 jaya janmajarāpaha__Vdha_002.037 jaya vyāpiñ jayābheda__Vdha_002.037 sarvabhūteṣv avasthita__Vdha_002.037 jaya yajñapate nātha__Vdha_002.038 havyakavyāśanāvyaya__Vdha_002.038 jaya vijñātasiddhānta__Vdha_002.038 māyāmohaka keśava__Vdha_002.038 lokasthityartham anagha__Vdha_002.039 varāha jaya bhūdhara__Vdha_002.039 nṛsiṃha jaya devāri-__Vdha_002.039 vakṣaḥsthalavidāraṇa__Vdha_002.039 devānām aribhītānām__Vdha_002.040 ārtināśana vāmana__Vdha_002.040 jaya krāntasamastorvī-__Vdha_002.040 nabhaḥsvarlokabhāvana__Vdha_002.040 jitaṃ te jagatām īśa__Vdha_002.*(2) jitaṃ te sarva sarvada__Vdha_002.*(2) jitaṃ te sarvabhūteśa__Vdha_002.041 yogidhyeya namo 'stu te__Vdha_002.041 namo 'stv avyapadeśyāya__Vdha_002.042 namaḥ sūkṣmasvarūpiṇe__Vdha_002.042 namas trimūrtaye tubhyaṃ__Vdha_002.042 viśvamūrte namo 'stu te__Vdha_002.042 brahmādyaiś cintyate rūpaṃ__Vdha_002.043 yat tat sadasataḥ paraṃ__Vdha_002.043 viśeṣair aviśeṣyāya__Vdha_002.043 tasmai tubhyaṃ namo namaḥ__Vdha_002.043 puruṣākhyaṃ tato rūpaṃ__Vdha_002.044 nirguṇaṃ guṇabhoktṛ ca__Vdha_002.044 prakṛteḥ parataḥ sūkṣmaṃ__Vdha_002.044 tan namasyāmi te hare__Vdha_002.044 avyaktādiviśeṣāntam__Vdha_002.045 atisūkṣmatamaṃ mahat__Vdha_002.045 prākṛtaṃ tava tad rūpaṃ__Vdha_002.045 tasmai deva namāmy aham__Vdha_002.045 rūpair nānāvidhair yaś ca__Vdha_002.046 tadrūpāntaragocaram__Vdha_002.046 līlayā vyavahāras te__Vdha_002.046 tasmai devātmane namaḥ__Vdha_002.046 prasīda viṣṇo govinda__Vdha_002.047 śaṅkhacakragadādhara__Vdha_002.047 dharādharāravindākṣa__Vdha_002.047 vāsudeva maheśvara__Vdha_002.047 itthaṃ stuto jagannāthaḥ__Vdha_002.048 proktavān iti keśavaḥ__Vdha_002.048 ambarīṣaṃ pṛthivīśaṃ__Vdha_002.048 jagat saṃnādayan girā__Vdha_002.048 ambarīṣa prasanno 'smi__Vdha_002.049 bhaktyā stotreṇa cānagha__Vdha_002.049 varaṃ vṛṇīṣva dharmajña__Vdha_002.049 yat te manasi vartate__Vdha_002.049 eṣa eva varaḥ ślāghyo__Vdha_002.050 yad dṛṣṭo 'si jagatpate__Vdha_002.050 tvaddarśanam apuṇyānāṃ__Vdha_002.050 svapneṣv api hi durlabham__Vdha_002.050 bālyāt prabhṛti yā deva__Vdha_002.051 tvayi bhaktir mamācyuta__Vdha_002.051 vetti tāṃ bhagavān eva__Vdha_002.051 hṛdisthaḥ sarvadehinām__Vdha_002.051 tvatprasādān mameśāna__Vdha_002.052 rājyam avyāhataṃ bhuvi__Vdha_002.052 kośadaṇḍau tathātīva__Vdha_002.052 śarīrārogyam uttamam__Vdha_002.052 striyo 'nnapānasāmarthyā__Vdha_002.053 hāniḥ svalpāpi nāsti me__Vdha_002.053 balaṃ nāgasahasrasya__Vdha_002.053 dhārayāmy arisūdana__Vdha_002.053 saṃtatir nibhṛtā bhṛtyā__Vdha_002.054 sānurāgāś ca me janāḥ__Vdha_002.054 dharmahāniś ca deveśa__Vdha_002.054 na hi me pālane bhuvaḥ__Vdha_002.054 yad yad icchāmy ahaṃ tat tat__Vdha_002.055 sarvam asti jagatpate__Vdha_002.055 etenaivānumānena__Vdha_002.055 prasanno bhagavān iti__Vdha_002.055 jñātaṃ mayā hi govinde__Vdha_002.056 nāprasanne vibhūtayaḥ__Vdha_002.056 evaṃ sarvasukhāhlāda-__Vdha_002.056 madhyastho 'pi ca keśava__Vdha_002.056 punarāvṛttiduḥkhānāṃ__Vdha_002.057 trāsād udvignamānasaḥ__Vdha_002.057 mayi prasādābhimukhaṃ__Vdha_002.057 manas te yadi keśava__Vdha_002.057 tan mām agādhe saṃsāre__Vdha_002.057 magnam uddhartum arhasi__Vdha_002.057 sukhāni tāni naivānte__Vdha_002.058 yeṣāṃ duḥkhaṃ na tat sukham__Vdha_002.058 yad ante duḥkham āgāmi__Vdha_002.058 kiṃpākasyaiva bhakṣaṇam__Vdha_002.058 sa prasādaṃ kuru guro__Vdha_002.059 jagatām tvaṃ janārdana__Vdha_002.059 jñānadānena yenemāṃ__Vdha_002.059 vāgurān nistaremahi__Vdha_002.059 ity uktas tasya govindaḥ__Vdha_002.060 kathayām āsa yogavit__Vdha_002.060 yogaṃ nirbījam atyanta-__Vdha_002.060 duḥkhasaṃyogabheṣajam__Vdha_002.060 upadiṣṭe tato yoge__Vdha_002.061 praṇipatyācyutaṃ nṛpaḥ__Vdha_002.061 punaḥ prāha mahābāhur__Vdha_002.061 vinayāvanataḥ sthitaḥ__Vdha_002.061 devadeva tvayā yogo__Vdha_002.062 yaḥ prokto madhusūdana__Vdha_002.062 naiṣa prāpyo mayā nānyair__Vdha_002.062 mānavair ajitendriyaiḥ__Vdha_002.062 viṣayā durjayāḥ puṃbhir__Vdha_002.063 indriyākarṣiṇaḥ sadā__Vdha_002.063 indriyāṇāṃ jayaṃ teṣu__Vdha_002.063 kaḥ śaktānāṃ kariṣyati__Vdha_002.063 ahaṃ mameti cākhyāti__Vdha_002.064 durjayaṃ cañcalaṃ manaḥ__Vdha_002.064 rāgādayaḥ kathaṃ jetuṃ__Vdha_002.064 śakyā janmāntarair api__Vdha_002.064 so 'ham icchāmi deveśa__Vdha_002.065 tvatprasādād anirjitaiḥ__Vdha_002.065 rāgādibhir amartyatvaṃ__Vdha_002.065 prāptuṃ prakṣīṇakalmaṣaḥ__Vdha_002.065 yady evaṃ muktikāmas tvaṃ__Vdha_002.066 naranātha śṛṇuṣva tat__Vdha_002.066 kriyāyogaṃ samastānāṃ__Vdha_002.066 kleśānāṃ hānikārakam__Vdha_002.066 manmanā bhava madbhakto__Vdha_002.067 madyājī māṃ namaskuru__Vdha_002.067 mām evaiṣyasi yuktvaivam__Vdha_002.067 ātmānaṃ matparāyaṇaḥ__Vdha_002.067 madbhāvanā madyajanā__Vdha_002.068 madbhaktā matparāyaṇāḥ__Vdha_002.068 mama pūjāparāś caiva__Vdha_002.068 mayi yānti layaṃ narāḥ__Vdha_002.068 sarvabhūteṣu māṃ paśya__Vdha_002.069 samavasthitam īśvaram__Vdha_002.069 kartāsi kena vairatvaṃ__Vdha_002.069 evaṃ doṣān prahāsyasi__Vdha_002.069 jaṅgamājaṅgame jñāte__Vdha_002.070 mayy ātmani tathā tava__Vdha_002.070 rāgalobhādināśena__Vdha_002.070 bhavitrī kṛtakṛtyatā__Vdha_002.070 bhaktyātipravaṇasyāpi__Vdha_002.071 cañcalatvān mano yadi__Vdha_002.071 mayy anāsādavad bhūpa__Vdha_002.071 kuru madrūpiṇīṃ tanum__Vdha_002.071 suvarṇarajatādyais tvaṃ__Vdha_002.072 śailamṛddārulekhajām__Vdha_002.072 pūjāmaharhair vividhaiḥ__Vdha_002.072 saṃpūjaya ca pārthiva__Vdha_002.072 tasyāṃ cittaṃ samāveśya__Vdha_002.073 tyājayānyān vyapāśrayān__Vdha_002.073 pūjitā saiva te bhaktyā__Vdha_002.073 dhyātā caivopakāriṇī__Vdha_002.073 gacchaṃs tiṣṭhan svapan bhuñjaṃs__Vdha_002.074 tām evāgre ca pṛṣṭhataḥ__Vdha_002.074 upary adhas tathā pārśve__Vdha_002.074 cintayāntas tathātmanaḥ__Vdha_002.074 snānais tīrthodakair hṛdyaiḥ__Vdha_002.075 puṣpagandhānulepanaiḥ__Vdha_002.075 vāsobhir bhūṣaṇair bhakṣyair__Vdha_002.075 gītavādyair manoharaiḥ__Vdha_002.075 yac ca yac ca nṛpeṣṭaṃ te__Vdha_002.076 kiṃcid bhojyādi tena tām__Vdha_002.076 bhaktinamro naraśreṣṭha__Vdha_002.076 prīṇayārcāṃ kṛtāṃ mama__Vdha_002.076 rāgeṇākṛṣyate ceto__Vdha_002.077 gandharvābhimukhaṃ yadi__Vdha_002.077 mayi buddhiṃ samāveśya__Vdha_002.077 gāyethā mama tāṃ kathām__Vdha_002.077 kathāyāṃ ramate ceto__Vdha_002.078 yadi tatbhāvanā mama__Vdha_002.078 śrotavyā prītiyuktena__Vdha_002.078 avatāreṣu yā kathā__Vdha_002.078 evaṃ mayy arpitamanāś__Vdha_002.079 cetaso ye vyapāśrayāḥ__Vdha_002.079 heyās tān akhilān bhūpa__Vdha_002.079 parityakṣyasy abhīr bhava__Vdha_002.079 akṣīṇarāgadoṣo 'pi__Vdha_002.080 matkriyā paramaḥ param__Vdha_002.080 padam āpsyasi mā bhais tvaṃ__Vdha_002.080 mayy arpitamanā bhava__Vdha_002.080 mayi saṃnyasya sarvaṃ tvam__Vdha_002.081 ātmānaṃ yat tavāsti ca__Vdha_002.081 madarthaṃ kuru karmāṇi__Vdha_002.081 mā ca dharmavyatikramam__Vdha_002.081 rājyaṃ kuru naraśreṣṭha__Vdha_002.082 nivedya pṛthivīṃ mama__Vdha_002.082 tadvyāghātaparā ye ca__Vdha_002.082 jahi tān avanīpate__Vdha_002.082 etenaivopadeśena__Vdha_002.083 vyākhyātam akhilaṃ tava__Vdha_002.083 kriyāyogaṃ samāsthāya__Vdha_002.083 mayy arpitamanā bhava__Vdha_002.083 maddhitāya jagannātha__Vdha_002.084 kriyāyogāśritaṃ mama__Vdha_002.084 vistareṇedam ākhyāhi__Vdha_002.084 prasannas tvaṃ hi duḥkhahā__Vdha_002.084 tvām ṛtena hi no vaktuṃ__Vdha_002.085 samartho 'nyo jagadguro__Vdha_002.085 guhyam etat pavitraṃ ca__Vdha_002.085 tad ācakṣya prasīda me__Vdha_002.085 ākhyāsyaty etad akhilaṃ__Vdha_002.086 vasiṣṭhas te purohitaḥ__Vdha_002.086 matprasādād avikalaṃ__Vdha_002.086 sa ca vetsyaty aśeṣataḥ__Vdha_002.086 ity uktvāntardadhe devaḥ__Vdha_002.087 sarvalokeśvaro hariḥ__Vdha_002.087 sa ca rājā vanād bhūyo__Vdha_002.087 nijam abhyāgamat puram__Vdha_002.087 rājyasthas tu mahīpālaḥ__Vdha_003.001 praṇipatya purohitam__Vdha_003.001 vasiṣṭhaṃ paripapraccha__Vdha_003.001 viṣṇor ārādhanaṃ prati__Vdha_003.001 devadevena bhagavann__Vdha_003.002 ādiṣṭo 'si mahātmanā__Vdha_003.002 kriyāyogāśritaṃ sarvaṃ__Vdha_003.002 vyākhyāsyati bhavān kila__Vdha_003.002 sa tvāṃ pṛcchāmy ahaṃ sarvaṃ__Vdha_003.003 kriyāyogena keśavam__Vdha_003.003 saṃtoṣayitum īśānaṃ__Vdha_003.003 yathā śakṣyāmi tad vada__Vdha_003.003 devaprasādād akhilā__Vdha_003.004 mamāpi smṛtir āgatā__Vdha_003.004 jñānam etad aśeṣaṃ te__Vdha_003.004 kathayāmi nibodha tat__Vdha_003.004 bhaktimān abhavad daityo__Vdha_003.005 hiraṇyakaśipoḥ sutaḥ__Vdha_003.005 nārāyaṇe mahāprajñaḥ__Vdha_003.005 sarvalokaparāyaṇe__Vdha_003.005 sa papraccha bhṛguśreṣṭhaṃ__Vdha_003.005 śukram ātmapurohitam__Vdha_003.005 bhagavan nṛsiṃharūpasya__Vdha_003.006 viṣṇos tātaṃ jighāṃsataḥ__Vdha_003.006 dṛṣṭaṃ dehe mayā sarvaṃ__Vdha_003.006 trailokyaṃ bhūrbhuvādikam__Vdha_003.006 brahmā prajāpatiś cendro__Vdha_003.007 rudraiḥ paśupatiḥ saha__Vdha_003.007 vasavo 'ṣṭau tathādityā__Vdha_003.007 dvādaśāhaḥkṣapā mahī__Vdha_003.007 diśo nabhas tārakaughaṃ__Vdha_003.008 nakṣatragrahasaṃkulam__Vdha_003.008 aśvinau marutaḥ sādhyā__Vdha_003.008 viśvedevās tatha rṣayaḥ__Vdha_003.008 varṣācalās tathā nadyaḥ__Vdha_003.009 sapta sapta kulācalāḥ__Vdha_003.009 samudrāḥ sapta ṛtavaḥ__Vdha_003.009 kāntārāṇi vanāni ca__Vdha_003.009 nagaragrāmatarubhiḥ__Vdha_003.009 samāvetaṃ ca bhūtalam__Vdha_003.009 etac cānyac ca yat kiṃcid__Vdha_003.010 devarṣipitṛmānavam__Vdha_003.010 satiryagūrdhvapātālaṃ__Vdha_003.010 tasya dṛṣṭaṃ tanau mayā__Vdha_003.010 so 'haṃ tam ajaraṃ devaṃ__Vdha_003.011 duṣṭadaityanivarhaṇam__Vdha_003.011 ārādhayitum icchāmi__Vdha_003.011 bhagavaṃs tvadanujñayā__Vdha_003.011 anugrāhyo 'smi yadi te__Vdha_003.012 mamāyaṃ bhaktimān iti__Vdha_003.012 tan mamopadiśādya tvaṃ__Vdha_003.012 mahad ārādhanaṃ hareḥ__Vdha_003.012 anugrāhyo 'si devasya__Vdha_003.013 nūnam avyaktajanmanaḥ__Vdha_003.013 ārādhanāya daityendra__Vdha_003.013 yat te tatpravaṇaṃ manaḥ__Vdha_003.013 yadi devapatiṃ viṣṇum__Vdha_003.014 ārādhayitum icchasi__Vdha_003.014 bhagavantam anādyantaṃ__Vdha_003.014 bhava bhāgavato 'sura__Vdha_003.014 na hy abhāgavatair viṣṇur__Vdha_003.015 jñātuṃ stotuṃ ca tattvataḥ__Vdha_003.015 draṣṭuṃ vā śakyate martyaiḥ__Vdha_003.015 praveṣṭuṃ kuta eva hi__Vdha_003.015 janmabhir bahubhiḥ pūtā__Vdha_003.016 narās tadgatacetasaḥ__Vdha_003.016 bhavanti vai bhāgavatās__Vdha_003.016 te viṣṇuṃ praviśanti ca__Vdha_003.016 anekajanmasaṃsāra-__Vdha_003.017 cite pāpasamuccaye__Vdha_003.017 nākṣīṇe jāyate puṃsāṃ__Vdha_003.017 govindābhimukhī matiḥ__Vdha_003.017 pradveṣaṃ yāti govinde__Vdha_003.018 dvijān vedāṃś ca nindati__Vdha_003.018 yo naras taṃ vijānīyād__Vdha_003.018 asurāṃśasamudbhavam__Vdha_003.018 pāṣaṇḍeṣu ratiḥ puṃsāṃ__Vdha_003.019 hetuvādānukūlatā__Vdha_003.019 jāyate viṣṇumāyāmbhaḥ-__Vdha_003.019 patitānāṃ durātmanām__Vdha_003.019 yadā pāpakṣayaḥ puṃsāṃ__Vdha_003.020 tadā vedadvijātiṣu__Vdha_003.020 viṣṇau ca yajñapuruṣe__Vdha_003.020 śraddhā bhavati te yathā__Vdha_003.020 yadā svalpāvaśeṣas tu__Vdha_003.021 narāṇāṃ pāpasaṃcayaḥ__Vdha_003.021 bhavanti te bhāgavatās__Vdha_003.021 tadā daityapate narāḥ__Vdha_003.021 bhrāmyatām atra saṃsāre__Vdha_003.022 narāṇāṃ karmadurgame__Vdha_003.022 hastāvalambado hy eko__Vdha_003.022 bhaktiprīto janārdanaḥ__Vdha_003.022 sa tvaṃ bhāgavato bhūtvā__Vdha_003.023 sarvapāpaharaṃ harim__Vdha_003.023 ārādhaya paraṃ bhaktyā__Vdha_003.023 prītim eṣyati keśavaḥ__Vdha_003.023 kiṃlakṣaṇā bhāgavatā__Vdha_003.024 bhavanti puruṣā guro__Vdha_003.024 yac ca bhāgavataiḥ kāryaṃ__Vdha_003.024 tan me kathaya bhārgava__Vdha_003.024 karmaṇā manasā vācā__Vdha_003.025 prāṇināṃ yo na hiṃsakaḥ__Vdha_003.025 bhāvabhaktaś ca govinde__Vdha_003.025 daitya bhāgavato hi saḥ__Vdha_003.025 yo brāhmaṇāṃś ca vedāṃś ca__Vdha_003.026 nityam envānumaṃsyati__Vdha_003.026 na ca drogdhā paraṃ vāde__Vdha_003.026 daitya bhāgavato hi saḥ__Vdha_003.026 sarvān devān hariṃ vetti__Vdha_003.027 sarvalokāṃś ca keśavam__Vdha_003.027 tebhyaś ca nānyam ātmānaṃ__Vdha_003.027 daitya bhāgavato hi saḥ__Vdha_003.027 devaṃ manuṣyam anyaṃ vā__Vdha_003.028 paśupakṣipipīlikān__Vdha_003.028 tarupāṣāṇakaṣṭhādi__Vdha_003.028 bhūmyambhogaganaṃ diśaḥ__Vdha_003.028 ātmānaṃ vāpi deveśān__Vdha_003.029 nātiriktaṃ janārdanāt__Vdha_003.029 yo bhajeta vijānīṣva__Vdha_003.029 taṃ vai bhāgavataṃ naram__Vdha_003.029 sarvaṃ bhagavato bhāvo__Vdha_003.030 yad bhūtaṃ bhavasaṃsthitam__Vdha_003.030 iti yo vai vijānāti__Vdha_003.030 sa tu bhāgavato naraḥ__Vdha_003.030 bhavabhītiṃ haraty eṣa__Vdha_003.031 bhaktibhāvena bhāvitaḥ__Vdha_003.031 bhagavān iti bhāvo yaḥ__Vdha_003.031 sa tu bhāgavato naraḥ__Vdha_003.031 bhāvaṃ na kurute yas tu__Vdha_003.032 sarvabhūteṣu pāpakam__Vdha_003.032 karmaṇā manasā vācā__Vdha_003.032 sa tu bhāgavato naraḥ__Vdha_003.032 bāhyārthanirapekṣo yo__Vdha_003.033 bhakto bhagavataḥ kriyām__Vdha_003.033 bhāvena niṣpādayati__Vdha_003.033 jñeyo bhāgavatas tu saḥ__Vdha_003.033 nārayo yasya na snigdhā__Vdha_003.034 na codāsī na vṛttayaḥ__Vdha_003.034 paśyataḥ sarvam evedaṃ__Vdha_003.034 viṣṇuṃ bhāgavato hi saḥ__Vdha_003.034 sutapteneha tapasā__Vdha_003.035 yajñair vā bahudakṣiṇaiḥ__Vdha_003.035 tāṃ gatiṃ na narā yānti__Vdha_003.035 yāṃ vai bhāgavatā gatāḥ__Vdha_003.035 yogacyutair bhāgavatair__Vdha_003.036 devarājaḥ śatakratuḥ__Vdha_003.036 arvāṅ nirīkṣyate yajñī__Vdha_003.036 kimu ye yogapāragāḥ__Vdha_003.036 yajñaniṣpattaye vedā__Vdha_003.037 yajño yajñapateḥ kṛte__Vdha_003.037 tattoṣaṇāya bhāvena__Vdha_003.037 tasmād bhāgavato bhava__Vdha_003.037 yena sarvātmanā viṣṇau__Vdha_003.038 bhaktyā bhāvo niveśitaḥ__Vdha_003.038 daityeśvara kṛtārthatvāc__Vdha_003.038 ślāghyo bhāgavato hi saḥ__Vdha_003.038 api naḥ sa kule dhanyo__Vdha_003.039 jāyate kulapāvanaḥ__Vdha_003.039 bhagavān bhaktibhāvena__Vdha_003.039 yena viṣṇur upāsitaḥ__Vdha_003.039 yaḥ kārayati devārcāṃ__Vdha_003.040 hṛdayālambanaṃ hareḥ__Vdha_003.040 sa naro viṣṇusālokyam__Vdha_003.040 upaiti dhūtakalmaṣaḥ__Vdha_003.040 yaś ca devālayaṃ bhaktyā__Vdha_003.041 viṣṇoḥ kārayati svayam__Vdha_003.041 sa saptapuruṣāṃl lokān__Vdha_003.041 viṣṇor nayati mānavaḥ__Vdha_003.041 yāvanty abdāni devārcā__Vdha_003.042 hares tiṣṭhati mandire__Vdha_003.042 tāvadvarṣasahasrāṇi__Vdha_003.042 viṣṇuloke sa modate__Vdha_003.042 devārcā lakṣaṇopetā__Vdha_003.043 tadgṛhaṃ satataṃ divi__Vdha_003.043 niṣkāmaṃ ca mano yasya__Vdha_003.043 sa yāty akṣarasātmyatām__Vdha_003.043 puṣpāṇy atisugandhīni__Vdha_003.044 manojñāni ca yaḥ pumān__Vdha_003.044 prayacchati hṛṣīkeśe__Vdha_003.044 tadbhāvagatamānasaḥ__Vdha_003.044 dhūpāṃś ca vividhāṃs tāṃs tān__Vdha_003.045 gandhāḍhyaṃ cānulepanam__Vdha_003.045 dīpāvalyupahārāṃś ca__Vdha_003.045 yac cābhīṣṭam athātmanaḥ__Vdha_003.045 naraḥ so 'nudinaṃ yajñaṃ__Vdha_003.046 karoty ārādhanaṃ hareḥ__Vdha_003.046 yajñeśo bhagavān viṣṇur__Vdha_003.046 makhair api hi toṣyate__Vdha_003.046 bahūpakaraṇā yajñā__Vdha_003.047 nānāsaṃbhāravistarāḥ__Vdha_003.047 prāpyante te dhanayutair__Vdha_003.047 manuṣyair nālpasaṃcayaiḥ__Vdha_003.047 bhaktyā ca puruṣaiḥ pūjā__Vdha_003.048 kṛtā dūrvāṅkurair api__Vdha_003.048 harer dadāti hi phalaṃ__Vdha_003.048 sarvayajñaiḥ sudurlabham__Vdha_003.048 yāni puṣpāṇi hṛdyāni__Vdha_003.049 dhūpagandhānulepanam__Vdha_003.049 dayitaṃ bhūṣaṇaṃ yac ca__Vdha_003.049 ye ca kauśeyavāsasī__Vdha_003.049 yāni cābhyavahārāṇi__Vdha_003.050 bhakṣyāṇi ca phalāni ca__Vdha_003.050 prayaccha tāni govinde__Vdha_003.050 bhavethāś caiva tanmanāḥ__Vdha_003.050 ādyantaṃ yajñapuruṣaṃ__Vdha_003.051 yathāśaktyā prasādaya__Vdha_003.051 ārādhya yāti taṃ devaṃ__Vdha_003.051 tasminn eva naro layam__Vdha_003.051 puṇyais tīrthodakair gandhair__Vdha_003.052 madhunā sarpiṣā tathā__Vdha_003.052 kṣīreṇa snāpayed īśam__Vdha_003.052 acyutaṃ jagataḥ patim__Vdha_003.052 dadhikṣīrahradān puṇyāṃs__Vdha_003.053 tato lokān madhucyutaḥ__Vdha_003.053 prayāsyasy asuraśreṣṭha__Vdha_003.053 nirvṛtiṃ cāpi śāśvatīm__Vdha_003.053 stotrair gītais tathā vādyair__Vdha_003.054 brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_003.054 manasaś caikatāyogād__Vdha_003.054 ārādhaya janārdanam__Vdha_003.054 ārādhya taṃ videhānāṃ__Vdha_003.055 puruṣāḥ saptasaptatiḥ__Vdha_003.055 haihayāḥ pañcapañcāśad__Vdha_003.055 amṛtatvam upāgatāḥ__Vdha_003.055 sa tvam ebhiḥ prakārais tam__Vdha_003.056 upavāsaiś ca keśavam__Vdha_003.056 toṣayādyo hi tuṣṭo 'sau__Vdha_003.056 viṣṇur dvandvapraśāntidaḥ__Vdha_003.056 upavāsair hṛṣīkeśaḥ__Vdha_004.001 kathaṃ tuṣyati bhārgava__Vdha_004.001 parihārāṃs tathācakṣva__Vdha_004.001 ye tyājyāś copavāsinām__Vdha_004.001 yad yat kāryaṃ yathā caiva__Vdha_004.002 keśavārādhane naraiḥ__Vdha_004.002 tat sarvaṃ vistarād brahman__Vdha_004.002 yathāvad vaktum arhasi__Vdha_004.002 smṛtaḥ saṃpūjito dhūpa-__Vdha_004.003 puṣpādyair dayitair hariḥ__Vdha_004.003 bhoginām upakārāya__Vdha_004.003 kiṃ punaś copavāsinām__Vdha_004.003 upāvṛttas tu pāpebhyo__Vdha_004.004 yas tu vāso guṇaiḥ saha__Vdha_004.004 upavāsaḥ sa vijñeyaḥ__Vdha_004.004 sarvabhogavivarjitaḥ__Vdha_004.004 ekarātraṃ dvirātraṃ vā__Vdha_004.005 trirātram athavāparam__Vdha_004.005 upavāsī hariṃ yas tu__Vdha_004.005 bhaktyā dhyāyati mānavaḥ__Vdha_004.005 tannāmajāpī tatkarma-__Vdha_004.006 ratis tadgatamānasaḥ__Vdha_004.006 niṣkāmo daitya sa brahma__Vdha_004.006 param āpnoty asaṃśayam__Vdha_004.006 yaṃ ca kāmam abhidhyāyan__Vdha_004.007 keśavārpitamānasaḥ__Vdha_004.007 upoṣyati tam āpnoti__Vdha_004.007 prasanne garuḍadhvaje__Vdha_004.007 kathyate ca purā vipraḥ__Vdha_004.008 pulastyo brahmavādinā__Vdha_004.008 dālbhyena pṛṣṭo 'kathayad__Vdha_004.008 yathaitad arisūdana__Vdha_004.008 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ__Vdha_004.009 śūdraiḥ strībhis tathā mune__Vdha_004.009 saṃsāragartapaṅkasthaiḥ__Vdha_004.009 sugatiḥ prāpyate katham__Vdha_004.009 anārādhya jagannāthaṃ__Vdha_004.010 sarvadhātāram acyutam__Vdha_004.010 nirvyalīkena cittena__Vdha_004.010 kaḥ prayāsyati sadgatim__Vdha_004.010 viṣayagrāhi vai yasya__Vdha_004.011 na cittaṃ keśavārpitam__Vdha_004.011 sa kathaṃ pāpapaṅkāṅkī__Vdha_004.011 naro yāsyati sadgatim__Vdha_004.011 yadi saṃsāraduḥkhārtaḥ__Vdha_004.012 sugatiṃ gantum icchasi__Vdha_004.012 tadārādhaya sarveśaṃ__Vdha_004.012 jagaddhātāram acyutam__Vdha_004.012 puṣpaiḥ sugandhair hṛdyaiś ca__Vdha_004.013 dhūpaiḥ sāgarucandanaiḥ__Vdha_004.013 vāsobhir bhūṣaṇair bhakṣyair__Vdha_004.013 upavāsaparāyaṇaḥ__Vdha_004.013 yadi saṃsāranirvedād__Vdha_004.014 abhivāñchasi sadgatim__Vdha_004.014 tadārādhaya govindaṃ__Vdha_004.014 yac ceṣṭaṃ tava cetasi__Vdha_004.014 puṣpāṇi yadi te na syuḥ__Vdha_004.015 śastaṃ pādapapallavaiḥ__Vdha_004.015 dūrvāṅkurair api brahmaṃs__Vdha_004.015 tadabhāve 'rcayācyutam__Vdha_004.015 sugandhipuṣpadīpādyair__Vdha_004.*(3) yaḥ kuryāt keśavālaye__Vdha_004.*(3) sarvatīrthaphalaṃ tasya__Vdha_004.*(3) saṃbhavet keśavārcayā__Vdha_004.*(3) sabāhyābhyantaraṃ yas tu__Vdha_004.*(3) mārjayed acyutālayam__Vdha_004.*(3) sabāhyābhyantaraṃ tasya__Vdha_004.*(3) kāyo niṣkalmaṣo bhavet__Vdha_004.*(3) puṣpapatrāmbubhir dhūpair__Vdha_004.016 yathāvibhavam acyutaḥ__Vdha_004.016 pūjitas tuṣṭim atulāṃ__Vdha_004.016 bhaktyāyāty ekacetasām__Vdha_004.016 yaḥ sadāyatane viṣṇoḥ__Vdha_004.017 kurute mārjanakriyām__Vdha_004.017 sa pāṃsubhūmer dehāc ca__Vdha_004.017 sarvapāpaṃ vyapohati__Vdha_004.017 yāvantyaḥ pāṃsukaṇikā__Vdha_004.018 mārjyante keśavālaye__Vdha_004.018 dināni divi tāvanti__Vdha_004.018 tiṣṭhaty astamalo naraḥ__Vdha_004.018 ahany ahani yat pāpaṃ__Vdha_004.019 kurute dvijasattama__Vdha_004.019 gocarmamātraṃ saṃmārjya__Vdha_004.019 hanti tat keśavālaye__Vdha_004.019 yaś copalepanaṃ kuryād__Vdha_004.020 viṣṇor āyatane naraḥ__Vdha_004.020 so 'pi lokaṃ samāsādya__Vdha_004.020 modate ca śatakratoḥ__Vdha_004.020 mṛdā dhātuvikārair vā__Vdha_004.021 varṇakair gomayena vā__Vdha_004.021 upalepanakṛd yāti__Vdha_004.021 vimānaṃ maṇicitritam__Vdha_004.021 udakābhyukṣaṇaṃ viṣṇor__Vdha_004.022 yaḥ karoti tathā gṛhe__Vdha_004.022 so 'pi gacchati yatrāste__Vdha_004.022 bhagavān yādasāṃ patiḥ__Vdha_004.022 puṣpaprakaram atyarthaṃ__Vdha_004.023 sugandhaṃ keśavālaye__Vdha_004.023 upalipte naro dattvā__Vdha_004.023 na durgatim avāpnuyāt__Vdha_004.023 vimānam atividyoti__Vdha_004.024 sarvaratnamayaṃ divi__Vdha_004.024 samāpnoti naro dattvā__Vdha_004.024 dīpakaṃ keśavālaye__Vdha_004.024 yas tu saṃvatsaraṃ pūrṇaṃ__Vdha_004.025 tilapātraprado naraḥ__Vdha_004.025 dhvajaṃ tu viṣṇave dadyāt__Vdha_004.025 samam etat phalaṃ dvija__Vdha_004.025 vidhunvan hanti vātena__Vdha_004.026 dātur ajñānataḥ kṛtam__Vdha_004.026 pāpaṃ ketur gṛhe viṣṇor__Vdha_004.026 divārātram asaṃśayam__Vdha_004.026 gītavādyādibhir devaṃ__Vdha_004.027 ya upāste janārdanam__Vdha_004.027 gāndharvair gītanṛtyaiḥ sa__Vdha_004.027 vimānastho niṣevyate__Vdha_004.027 jātismaratvaṃ medhāṃ ca__Vdha_004.028 tathaivoparame smṛtim__Vdha_004.028 prāpnoti viṣṇvāyatane__Vdha_004.028 puṇyākhyānakathākaraḥ__Vdha_004.028 upoṣitaḥ pūjito vā__Vdha_004.*(4) dṛṣṭo vā namito 'pi vā__Vdha_004.*(4) pradambha harate (?) pāpaṃ__Vdha_004.*(4) ko na seved dhariṃ tataḥ__Vdha_004.*(4) vedavādakriyāyajña-__Vdha_004.*(4) snānatīrthaphalaṃ param__Vdha_004.*(4) aṣṭāṅgapraṇipātena__Vdha_004.*(4) praṇipatya hariṃ labhet__Vdha_004.*(4) pragamya hṛdā śirasā__Vdha_004.*(4) pādapadme mahītale__Vdha_004.*(4) niṣkalmaṣo bhavet sadyo__Vdha_004.*(4) na nāṭī pādapāṃsunā__Vdha_004.*(4) ekasya kṛṣṇasya krājataḥ praṇāmo__Vdha_004.*(4) daśāśvamedhāvabhṛthena tulyaḥ__Vdha_004.*(4) daśāśvamedhaiḥ punar eti janma__Vdha_004.*(4) kṛṣṇapraṇāmī na punarbhavāya__Vdha_004.*(4) evaṃ deveśvaro bhaktyā__Vdha_004.029 yena viṣṇur upāsitaḥ__Vdha_004.029 sa prāpnoti gatiṃ ślāghyāṃ__Vdha_004.029 yāṃ yām icchati cetasā__Vdha_004.029 devatvaṃ manujaiḥ kaiścid__Vdha_004.030 gandharvatvaṃ tathāparaiḥ__Vdha_004.030 vidyādharatvam aparair__Vdha_004.030 ārādhyāptaṃ janārdanam__Vdha_004.030 śakraḥ kratuśateneśam__Vdha_004.031 ārādhya garuḍadhvajam__Vdha_004.031 devendratvaṃ gatas tasmān__Vdha_004.031 nānyaḥ pūjyatamaḥ kvacit__Vdha_004.031 devebhyo 'pi hi pūjyas tu__Vdha_004.032 svagurur brahmacāriṇaḥ__Vdha_004.032 tasyāpi yajñapuruṣo__Vdha_004.032 viṣṇuḥ pūjyo dvijottama__Vdha_004.032 striyaś ca bhartāram ṛte__Vdha_004.033 pūjyam anyan na daivatam__Vdha_004.033 bhartur gṛhasthasya sataḥ__Vdha_004.033 pūjyo yajñapatir hariḥ__Vdha_004.033 vaikhānasānām ārādhyas__Vdha_004.034 tapobhir madhusūdanaḥ__Vdha_004.034 dhyeyaḥ parivrājakānāṃ__Vdha_004.034 vāsudevo mahātmanām__Vdha_004.034 evaṃ sarvāśramāṇāṃ hi__Vdha_004.035 vāsudevaḥ parāyaṇam__Vdha_004.035 sarveṣāṃ caiva varṇānāṃ__Vdha_004.035 tam ārādhyāpnuyād gatim__Vdha_004.035 śṛṇuṣva gadataḥ kāmyām__Vdha_004.036 upavāsāṃs tathāparān__Vdha_004.036 tat tam āśritya yān kāmān__Vdha_004.036 kurvītepsitam ātmanaḥ__Vdha_004.036 ekādaśyāṃ śuklapakṣe__Vdha_004.037 phālgune māsi yo naraḥ__Vdha_004.037 japet kṛṣṇeti devasya__Vdha_004.037 nāma bhaktyā punaḥpunaḥ__Vdha_004.037 devārcane cāṣṭaśataṃ__Vdha_004.038 kṛtvaitat tu japec chuciḥ__Vdha_004.038 prātaḥ prasthānakāle ca__Vdha_004.038 utthāne skhalite kṣute__Vdha_004.038 pāṣaṇḍapatitāṃś caiva__Vdha_004.039 tathaivāntyāvasāyinaḥ__Vdha_004.039 nālapeta tathā kṛṣṇam__Vdha_004.039 arcayec chraddhayānvitaḥ__Vdha_004.039 idaṃ codāharet kṛṣṇe__Vdha_004.039 manaḥ saṃdhāya tatparaḥ__Vdha_004.039 kṛṣṇa kṛṣṇa kṛpālus tvam__Vdha_004.040 agatīnāṃ gatir bhava__Vdha_004.040 saṃsārāntarnimagnānāṃ__Vdha_004.040 prasīda madhusūdana__Vdha_004.040 evaṃ prasādyopāvāsaṃ__Vdha_004.041 kṛtvā niyatamānasaḥ__Vdha_004.041 pūrvāhna eva cānyedyur__Vdha_004.041 gavyaṃ saṃprāsya vai sakṛt__Vdha_004.041 snāto 'rcayitvā kṛṣṇeti__Vdha_004.041 punar nāma prakīrtayet__Vdha_004.041 vāridhārātrayaṃ caiva__Vdha_004.042 vikṣiped devapādayoḥ__Vdha_004.042 caitravaiśākhayoś caiva__Vdha_004.042 tadvaj jyeṣṭhe tu pūjayet__Vdha_004.042 martyaloke gatiṃ śreṣṭhāṃ__Vdha_004.043 dālbhya prāpnoti vai naraḥ__Vdha_004.043 utkrāntikāle kṛṣṇasya__Vdha_004.043 smaraṇaṃ ca tathāpnute__Vdha_004.043 āṣāḍhe śrāvaṇe caiva__Vdha_004.044 māse bhādrapade tathā__Vdha_004.044 tathaivāśvayuje devam__Vdha_004.044 anena vidhinā naraḥ__Vdha_004.044 upoṣya saṃpūjya tathā__Vdha_004.045 keśaveti ca kīrtayet__Vdha_004.045 gomūtraprāśanāt pūrvaṃ__Vdha_004.045 svargalokagatiṃ vrajet__Vdha_004.045 ārādhitasya jagatām__Vdha_004.046 īśvarasyāvyāyātmanaḥ__Vdha_004.046 utkrāntikāle smaraṇaṃ__Vdha_004.046 keśavasya tathāpnuyāt__Vdha_004.046 kṣīrasya prāśanaṃ yas tu__Vdha_004.047 vidhiṃ cemaṃ yathoditam__Vdha_004.047 kārttikādi yathānyāyaṃ__Vdha_004.047 kuryān māsacatuṣṭayam__Vdha_004.047 tenaiva vidhinā brahman__Vdha_004.048 viṣṇor nāma prakīrtayet__Vdha_004.048 sa yāti viṣṇusālokyaṃ__Vdha_004.048 viṣṇuṃ smarati ca kṣaye__Vdha_004.048 pratimāsaṃ dvijātibhyo__Vdha_004.049 dadyād dānaṃ yathecchayā__Vdha_004.049 cāturmāsye ca saṃpūrṇe__Vdha_004.049 puṇyaṃ śravaṇakīrtanam__Vdha_004.049 kathāṃ vā vāsudevasya__Vdha_004.050 tadgītīr vāpi kārayet__Vdha_004.050 evam etāṃ gatiṃ śreṣṭhāṃ__Vdha_004.050 devanāmānukīrtanāt__Vdha_004.050 kathitaṃ pāraṇaṃ yat te__Vdha_004.051 kārṣṇaṃ māsacatuṣṭayam__Vdha_004.051 ādhipatyaṃ tathā bhogāṃs__Vdha_004.051 tena prāpnoti mānuṣān__Vdha_004.051 dvitīyena tathā bhogān__Vdha_004.052 aindrān prāpnoti mānavaḥ__Vdha_004.052 viṣṇor lokaṃ tṛtīyena__Vdha_004.052 pāraṇena tathāpnuyāt__Vdha_004.052 evam etat samākhyātaṃ__Vdha_004.053 gatiprāpakam uttamam__Vdha_004.053 vidhānaṃ dvijaśārdūla__Vdha_004.053 kṛṣṇatuṣṭipradaṃ nṛṇām__Vdha_004.053 sugatidvādaśīm etāṃ__Vdha_004.054 śraddadhānas tu yo naraḥ__Vdha_004.054 upoṣya ca tathā nārī__Vdha_004.054 prāpnoti trividhāṃ gatim__Vdha_004.054 eṣā dhanyā pāpaharā__Vdha_004.055 tithir nityam upāsitā__Vdha_004.055 ārādhanāya śiṣṭaiṣā__Vdha_004.055 devadevasya cakriṇaḥ__Vdha_004.055 pañcadaśyāṃ ca śuklasya__Vdha_005.001 phālgunasyaiva sattama__Vdha_005.001 pāṣaṇḍapatitāṃś caiva__Vdha_005.001 tathaivāntyāvasāyinaḥ__Vdha_005.001 nāstikān bhinnavṛttīṃś ca__Vdha_005.002 pāpinaś cāpy anālapan__Vdha_005.002 nārāyaṇe gatamanāḥ__Vdha_005.002 puruṣo niyatendriyaḥ__Vdha_005.002 tiṣṭhan vrajan praskhalite__Vdha_005.003 kṣute vāpi janārdanam__Vdha_005.003 kīrtayet tatkriyākāle__Vdha_005.003 saptakṛtvaḥ prakīrtayet__Vdha_005.003 lakṣmyā samanvitaṃ devam__Vdha_005.004 arcayec ca janārdanam__Vdha_005.004 saṃdhyāvyuparame cendu-__Vdha_005.004 svarūpaṃ harim īśvaram__Vdha_005.004 rātriṃ ca lakṣmīṃ saṃcintya__Vdha_005.005 samyag arghyena pūjayet__Vdha_005.005 naktaṃ ca bhuñjīta naras__Vdha_005.005 tailakṣāravivarjitam__Vdha_005.005 tathaiva caitravaiśākha-__Vdha_005.006 jyeṣṭheṣu munisattama__Vdha_005.006 arcayīta yathāproktaṃ__Vdha_005.006 prāpte prāpte tu taddine__Vdha_005.006 niṣpāditaṃ bhaved ekam__Vdha_005.007 pāraṇaṃ dālbhya bhaktitaḥ__Vdha_005.007 dvitīyaṃ cāpi vakṣyāmi__Vdha_005.007 pāraṇaṃ dvijasattama__Vdha_005.007 āṣāḍhe śrāvaṇe māsi__Vdha_005.008 prāpte bhādrapade tathā__Vdha_005.008 tathaivāśvayuje 'bhyarcya__Vdha_005.008 śrīdharaṃ ca śriyā saha__Vdha_005.008 samyak candramase dattvā__Vdha_005.009 bhuñjītārghyaṃ yathāvidhi__Vdha_005.009 dvitīyam etad ākhyātaṃ__Vdha_005.009 tṛtīyaṃ pāraṇaṃ śṛṇu__Vdha_005.009 kārttikādiṣu māseṣu__Vdha_005.010 tathaivābhyarcya keśavam__Vdha_005.010 bhūtyā samanvitaṃ dadyāc__Vdha_005.010 śaśāṅkāyārhanaṃ niśi__Vdha_005.010 bhuñjīta ca tathā proktaṃ__Vdha_005.011 tṛtīyam iti pāraṇam__Vdha_005.011 pratipūjāsu dadyāc ca__Vdha_005.011 brāhmaṇebhyaś ca dakṣiṇām__Vdha_005.011 pratimāsaṃ ca vakṣyāmi__Vdha_005.012 prāśanaṃ kāyaśodhanam__Vdha_005.012 caturaḥ prathamān māsān__Vdha_005.012 pañcagavyam udāhṛtam__Vdha_005.012 kuśodakaṃ tathaivānyad__Vdha_005.013 uktaṃ māsacatuṣṭayam__Vdha_005.013 sūryāṃśutaptaṃ tadvac ca__Vdha_005.013 jalaṃ māsacatuṣṭayam__Vdha_005.013 gītavādyādikaṃ pāṭhyaṃ__Vdha_005.014 tathā kṛṣṇasya vā kathān__Vdha_005.014 kāriyīta ca devasya__Vdha_005.014 pāraṇe pāraṇe gate__Vdha_005.014 evaṃ saṃpūjya vidhivat__Vdha_005.015 sapatnīkaṃ janārdanam__Vdha_005.015 nāpnotīṣtaviyogādīn__Vdha_005.015 pumān yoṣid athāpi vā__Vdha_005.015 janārdanaṃ salakṣmīkam__Vdha_005.016 arcayet prathamaṃ tataḥ__Vdha_005.016 saśrīkaṃ śrīdharaṃ bhaktyā__Vdha_005.016 tṛtīye bhūtikeśavau__Vdha_005.016 yāvanty etadvidhānena__Vdha_005.017 pāraṇenārcati prabhum__Vdha_005.017 tāvanti janmāny asukhaṃ__Vdha_005.017 nāpnotīṣṭaviyogajam__Vdha_005.017 devasya ca prasādena__Vdha_005.018,*(6) maraṇe prāpya tatsmṛtim__Vdha_005.018,*(6) kule satāṃ sphītadhane__Vdha_005.018 bhogabhuj jāyate naraḥ__Vdha_005.018 nāriṃ prāpnoti na vyādhiṃ__Vdha_005.*(5) narakaṃ ca na paśyati__Vdha_005.*(5) durgamaṃ yamamārgaṃ ca__Vdha_005.*(5) nekṣate dvijasattama__Vdha_005.*(5) śrotum icchāmy ahaṃ tāta__Vdha_005.019 yamamārgaṃ sudurgamam__Vdha_005.019 yathā sukhena saṃyānti__Vdha_005.019 mānavās tad vadasva me__Vdha_005.019 pratimāsaṃ tu nāmāni__Vdha_005.020 kṛṣṇasyaitāni dvādaśa__Vdha_005.020 kṛtopavāsaḥ susnātaḥ__Vdha_005.020 pūjayitvā janārdanam__Vdha_005.020 uccārayan naro 'bhyeti__Vdha_005.020 susukhenaiva tatpatham__Vdha_005.020 tato viprāya vai dadyād__Vdha_005.021 udakumbhaṃ sadakṣiṇaṃ__Vdha_005.021 upānadvastrayugmaṃ ca__Vdha_005.021 chattraṃ kanakam eva ca__Vdha_005.021 yad vai māsagataṃ nāma__Vdha_005.022 tatprītiś cāpi saṃvadet__Vdha_005.022 saṃvatsarānte 'py athavā__Vdha_005.022 pratimāsaṃ dvijān budhaḥ__Vdha_005.022 vācayed udakumbhādyair__Vdha_005.022 dānaiḥ sarvān anukramāt__Vdha_005.022 keśavaṃ mārgaśīrṣe tu__Vdha_005.023 pauṣe nārāyaṇaṃ tathā__Vdha_005.023 mādhavaṃ māghamāse tu__Vdha_005.023 govindaṃ phālgune tathā__Vdha_005.023 viṣṇuṃ caitre 'tha vaiśākhe__Vdha_005.024 tathaiva madhusūdanam__Vdha_005.024 jyeṣṭhe trivikramaṃ devam__Vdha_005.024 āṣāḍhe vāmanaṃ tathā__Vdha_005.024 śrāvaṇe śrīdharaṃ caiva__Vdha_005.025 hṛṣīkeśeti cāparam__Vdha_005.025 nāma bhādrapade māsi__Vdha_005.025 gīyate puṇyakāṅkṣibhiḥ__Vdha_005.025 padmanābhaṃ cāśvayuje__Vdha_005.026 dāmodaram ataḥ param__Vdha_005.026 kārttike devadeveśaṃ__Vdha_005.026 stuvaṃs tarati durgatim__Vdha_005.026 iha vai svasthatāṃ prāpya__Vdha_005.027 maraṇe smaraṇaṃ tataḥ__Vdha_005.027 yāmyakleśam asaṃprāpya__Vdha_005.027 svargaloke mahīyate__Vdha_005.027 tato mānuṣyam āsādya__Vdha_005.028 nirātaṅko gatajvaraḥ__Vdha_005.028 dhanadhānyavati sphīte__Vdha_005.028 janma sādhukule 'rhati__Vdha_005.028 upavāsavratānīha__Vdha_006.001 keśavārādhanaṃ prati__Vdha_006.001 mamācakṣva mahābhāga__Vdha_006.001 paraṃ kautūhalaṃ hi me__Vdha_006.001 kāmān yān yān naro bhakto__Vdha_006.002 manasecchati keśavāt__Vdha_006.002 vratopavāsanāt prītas__Vdha_006.002 tāṃs tān viṣṇuḥ prayacchati__Vdha_006.002 ratnaparvatam āruhya__Vdha_006.003 yathā ratnaṃ mahāmune__Vdha_006.003 sattvānurūpam adatte__Vdha_006.003 tathā kṛtsnān manorathān__Vdha_006.003 mārgaśīrṣaṃ tu yo māsam__Vdha_006.004 ekabhaktena yaḥ kṣapet__Vdha_006.004 kurvan vai viṣṇuśuśrūṣāṃ__Vdha_006.004 sa deśe jāyate śubhe__Vdha_006.004 pauṣamāsaṃ tathā dālbhya__Vdha_006.005 ekabhaktena yaḥ kṣapet__Vdha_006.005 śuśrūṣaṇaparaḥ śaurer__Vdha_006.005 na rogī sa ca jāyate__Vdha_006.005 māghamāsaṃ dvijaśreṣṭha__Vdha_006.006 ekabhaktena yaḥ kṣapet__Vdha_006.006 viṣṇuśuśrūṣaṇaparaḥ__Vdha_006.006 sa kule jāyate satām__Vdha_006.006 kṣapayed ekabhaktena__Vdha_006.007 śuśrūṣur yaś ca phālgunam__Vdha_006.007 saubhāgyaṃ svajanānāṃ sa__Vdha_006.007 sarveṣām eti sonnatim__Vdha_006.007 caitraṃ viṣṇuparo māsam__Vdha_006.008 ekabhaktena yaḥ kṣapet__Vdha_006.008 suvarṇamaṇimuktāḍhyaṃ__Vdha_006.008 sa gārhasthyam avāpnuyāt__Vdha_006.008 yaḥ kṣaped ekabhaktena__Vdha_006.009 vaiśākhaṃ pūjayan harim__Vdha_006.009 naro vā yadi vā nārī__Vdha_006.009 jñātīnāṃ śreṣṭhatāṃ vrajet__Vdha_006.009 kṛṣṇārpitamanā jyeṣṭham__Vdha_006.010 ekabhaktena yaḥ kṣapet__Vdha_006.010 aiśvaryam atulaṃ śreṣṭhaṃ__Vdha_006.010 pumān strī vābhijāyate__Vdha_006.010 āṣāḍham ekabhaktena__Vdha_006.011 yo nayed viṣṇutanmanāḥ__Vdha_006.011 bahudhānyo bahudhano__Vdha_006.011 bahuputraś ca jāyate__Vdha_006.011 kṣapayed ekabhaktena__Vdha_006.012 śrāvaṇaṃ viṣṇutatparaḥ__Vdha_006.012 dhanadhānyahiraṇyāḍhye__Vdha_006.012 kule sa jñātivardhanaḥ__Vdha_006.012 ekāhāro bhādrapadaṃ__Vdha_006.013 yaś ca kṛṣṇaparāyaṇaḥ__Vdha_006.013 dhanāḍhyaṃ sphītam acalam__Vdha_006.013 aiśvaryaṃ pratipadyate__Vdha_006.013 nayaṃś cāśvayujaṃ viṣṇuṃ__Vdha_006.014 pūjayed ekabhojanaḥ__Vdha_006.014 dhanavān vāhanāḍhyaś ca__Vdha_006.014 bahuputraś ca jāyate__Vdha_006.014 kārttike caikadā bhuṅkte__Vdha_006.015 yaś ca viṣṇuparo naraḥ__Vdha_006.015 śūraś ca kṛtavidyaś ca__Vdha_006.015 bahuputraś ca jāyate__Vdha_006.015 yas tu saṃvatsaraṃ pūrṇam__Vdha_006.016 ekabhakto bhaven naraḥ__Vdha_006.016 ahiṃsaḥ sarvabhūteṣu__Vdha_006.016 vāsudevaparāyaṇaḥ__Vdha_006.016 namo 'stu vāsudevāyety__Vdha_006.017 ahaś cāṣṭaśataṃ japet__Vdha_006.017 atirātrasya yajñasya__Vdha_006.017 tataḥ phalam avāpnuyāt__Vdha_006.017 daśa varṣasahasrāṇi__Vdha_006.018 svargaloke mahīyate__Vdha_006.018 tatkṣayād iha cāgatya__Vdha_006.018 māhātmyaṃ pratipadyate__Vdha_006.018 brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_006.019 strī śūdro vā yathoditān__Vdha_006.019 upavāsān imān kurvan__Vdha_006.019 phalāny etāny avāpnuyāt__Vdha_006.019 jagatpatiṃ jagadyoniṃ__Vdha_006.020 jaganniṣṭhaṃ jagadgurum__Vdha_006.020 jayaṃ śaraṇam abhyetya__Vdha_006.020 na janaiḥ śocyate janaḥ__Vdha_006.020 yasya nāmni smṛte martyaḥ__Vdha_006.021 samutkrānter anantaram__Vdha_006.021 prāpnoti śāśvataṃ sthānaṃ__Vdha_006.021 tataḥ pūjyataro hi saḥ__Vdha_006.021 nādir na madhyaṃ naivānto__Vdha_006.022 yasya devasya vidyate__Vdha_006.022 anāditvād amadhyatvād__Vdha_006.022 anantatvāc ca so 'vyayaḥ__Vdha_006.022 parāparaṃ sukṛtavatāṃ parāṃ gatiṃ__Vdha_006.023 svayaṃbhuvaṃ prabhavan nidhānam avyayam__Vdha_006.023 sanātanaṃ yad amṛtam acyutaṃ dhruvaṃ__Vdha_006.023 praviśya taṃ harim amaratvam aśnute__Vdha_006.023 śṛṇu dālbhya paraṃ kāmyaṃ__Vdha_007.001 vrataṃ saṃtatidaṃ nṛṇām__Vdha_007.001 yam upoṣya na vicchedaḥ__Vdha_007.001 pitṛpiṇḍasya jāyate__Vdha_007.001 kṛṣṇāṣṭamyāṃ caitramāse__Vdha_007.002 snāto niyatamānasaḥ__Vdha_007.002 kṛṣṇam abhyarcya pūjāṃ ca__Vdha_007.002 devakyāḥ kurute tu yaḥ__Vdha_007.002 nirāhāro japan nāma__Vdha_007.003 kṛṣṇasya jagataḥ pateḥ__Vdha_007.003 upaviṣṭo japasnāna-__Vdha_007.003 kṣutapraskhalitādiṣu__Vdha_007.003 pūjāyāṃ cāpi kṛṣṇasya__Vdha_007.004 sapta vārān prakīrtayet__Vdha_007.004 pāṣaṇḍino vikarmasthān__Vdha_007.004 nālapec caiva nāstikān__Vdha_007.004 prabhāte tu punaḥ snāto__Vdha_007.005 dattvā viprāya dakṣiṇām__Vdha_007.005 bhuñjīta kṛtapūjas tu__Vdha_007.005 kṛṣṇasyaiva jagatpateḥ__Vdha_007.005 vaiśākhajyeṣṭhayoś caiva__Vdha_007.006 pāraṇaṃ hi trimāsikam__Vdha_007.006 upoṣya devadeveśaṃ__Vdha_007.006 ghṛtena snāpayed dharim__Vdha_007.006 āṣāḍhe śrāvaṇe caiva__Vdha_007.007 māse bhādrapade tathā__Vdha_007.007 upoṣite dvitīyaṃ vai__Vdha_007.007 pāraṇaṃ pūrvavat tu tat__Vdha_007.007 tathaivāśvayujaṃ cādiṃ__Vdha_007.008 kṛtvā māsatrayaṃ budhaḥ__Vdha_007.008 upoṣya snāpayed devaṃ__Vdha_007.008 haviṣā pāraṇe gate__Vdha_007.008 pauṣe māghe phālgune ca__Vdha_007.009 naras tadvad upoṣitaḥ__Vdha_007.009 caturthe pāraṇe pūrṇe__Vdha_007.009 ghṛtena snāpayed dharim__Vdha_007.009 evaṃ kṛtopavāsasya__Vdha_007.010 puruṣasya tathā striyaḥ__Vdha_007.010 na saṃtateḥ paricchedaḥ__Vdha_007.010 kadācid abhijāyate__Vdha_007.010 kṛṣṇāṣṭamīm imāṃ yas tu__Vdha_007.011 naro yoṣid athāpi vā__Vdha_007.011 upoṣyatīha sāhlādaṃ__Vdha_007.011 nṛloke prāpya nirvṛttim__Vdha_007.011 putrapautrasamṛddhiṃ ca__Vdha_007.012 mṛtaḥ svarge mahīyate__Vdha_007.012 ity etat kathitaṃ dālbhya__Vdha_007.012 mayā kṛṣṇāṣṭaṃīvratam__Vdha_007.012 prāvṛṭkāle tu niyamāñ__Vdha_007.013 śṛṇu kāmyān imān mama__Vdha_007.013 prāvṛṭkāle yadā śete__Vdha_007.014 vāsudevaḥ payonidhau__Vdha_007.014 bhogibhoge nijāṃ māyāṃ__Vdha_007.014 yoganidrāṃ ca mānayan__Vdha_007.014 viśiṣṭā na pravartante__Vdha_007.015 tadā yajñādikāḥ kriyāḥ__Vdha_007.015 devānāṃ sā bhaved rātrir__Vdha_007.015 dakṣiṇāyanasaṃjñitā__Vdha_007.015 yadā svapiti govindo__Vdha_007.016 yas tu māsaṃ catuṣṭayam__Vdha_007.016 adhaḥśāyī brahmacārī__Vdha_007.016 keśavārpitamānasaḥ__Vdha_007.016 namo namo 'stu kṛṣṇāya__Vdha_007.017 keśavāya namo namaḥ__Vdha_007.017 namo 'stu narasiṃhāya__Vdha_007.017 viṣṇave ca namo namaḥ__Vdha_007.017 iti prātas tathā sāyaṃ__Vdha_007.018 japed devakriyāparaḥ__Vdha_007.018 śamayaty atiduṣpāraṃ__Vdha_007.018 duritaṃ janmasaṃcitam__Vdha_007.018 madhu māṃsaṃ ca yo māsāñ__Vdha_007.019 caturas tān nirasyati__Vdha_007.019 devakriyāratir viṣṇor__Vdha_007.019 anusmaraṇatatparaḥ__Vdha_007.019 so 'pi svargaṃ samabhyeti__Vdha_007.020 cyutas tasmāt tu jāyate__Vdha_007.020 arogī dhanadhānyāḍhyaḥ__Vdha_007.020 kulasaṃtatimān naraḥ__Vdha_007.020 samastamandirāṇāṃ ca__Vdha_007.021 yaḥ supte madhusūdane__Vdha_007.021 nirvṛttiṃ kurute so 'pi__Vdha_007.021 devo vaimāniko bhavet__Vdha_007.021 anenaiva vidhānena__Vdha_007.022 naro viṣṇukriyāparaḥ__Vdha_007.022 ekāhāro bhaved yas tu__Vdha_007.022 sarvapāpaiḥ pramucyate__Vdha_007.022 supte ca sarvalokeśe__Vdha_007.023 naktabhojī bhavet tu yaḥ__Vdha_007.023 sarvapāpavinirmuktaḥ__Vdha_007.023 svargaloke 'maro bhavet__Vdha_007.023 śastaṃ tv anantaraṃ puṃsāṃ__Vdha_007.024 tataś caivekabhojanam__Vdha_007.024 naktabhojanatulyaṃ tu__Vdha_007.024 nopavāsaphalaṃ kvacit__Vdha_007.024 tailābhaṅgaṃ ca yo māsāṃś__Vdha_007.025 caturas tān nirasyati__Vdha_007.025 so 'py aṅgalāvaṇyaguṇam__Vdha_007.025 ārogyaṃ ca naro labhet__Vdha_007.025 yas tv etāni samastāni__Vdha_007.026 māsān etān naraś caret__Vdha_007.026 sa viṣṇulokam āsādya__Vdha_007.026 viṣṇor anucaro bhavet__Vdha_007.026 caturbhiḥ pāraṇaṃ māsair__Vdha_007.027 niṣpādyaṃ haritatparaiḥ__Vdha_007.027 brāhmaṇān bhojayed dadyāt__Vdha_007.027 tatas tebhyaś ca dakṣiṇām__Vdha_007.027 pūjayec ca jagannāthaṃ__Vdha_007.028 sarvapāpaharaṃ harim__Vdha_007.028 prīyasva deva govindety__Vdha_007.028 evaṃ caiva prasādayet__Vdha_007.028 iti dālbhya samākhyātaṃ__Vdha_007.029 cāturmāsye hi yad vratam__Vdha_007.029 devadevasya suptasya__Vdha_007.029 dvādaśīṃ śṛṇu cāparām__Vdha_007.029 yasyām anantasmaraṇād__Vdha_007.029 anantaphalabhāg bhavet__Vdha_007.029 māsi proṣṭhapade śukle__Vdha_008.001 dvādaśyāṃ jalaśāyinam__Vdha_008.001 praṇamyānantam abhyarcya__Vdha_008.001 puṣpadhūpādibhiḥ śuciḥ__Vdha_008.001 pāṣaṇḍādibhir ālāpam__Vdha_008.002 akurvan niyatātmavān__Vdha_008.002 viprāya dakṣiṇāṃ dattvā__Vdha_008.002 naktaṃ bhuṅkte tu yo naraḥ__Vdha_008.002 tiṣṭhan vrajan svapaṃś caiva__Vdha_008.003 kṣutapraskhalitādiṣu__Vdha_008.003 anantanāmasmaraṇaṃ__Vdha_008.003 kurvann uccāraṇaṃ tathā__Vdha_008.003 anenaiva vidhānena__Vdha_008.004 māsān dvādaśa vai kramāt__Vdha_008.004 upoṣya pāraṇe pūrṇe__Vdha_008.004 samabhyarcya jagadgurum__Vdha_008.004 gītavādyena hṛdyena__Vdha_008.004 prīṇayan vyuṣṭim aśnute__Vdha_008.004 anantaṃ gītavādyena__Vdha_008.005 yataḥ phalam udāhṛtam__Vdha_008.005 tenānantaṃ samabhyarcya__Vdha_008.005 tad eva labhate phalam__Vdha_008.005 evaṃ yaḥ puruṣaḥ kuryād__Vdha_008.006 anantārādhanaṃ śuciḥ__Vdha_008.006 nārī vā svargam abhyetya__Vdha_008.006 so 'anantaphalam aśnute__Vdha_008.006 evaṃ dālbhya hṛṣīkeśo__Vdha_008.007 narair bhaktyā yathāvidhi__Vdha_008.007 phalaṃ dadāty asulabhaṃ__Vdha_008.007 salilenāpi pūjitaḥ__Vdha_008.007 na viṣṇur vittadānena__Vdha_008.008 puṣpair vā na phalais tathā__Vdha_008.008 ārādhyate suśuddhena__Vdha_008.008 hṛdayenaiva kevalam__Vdha_008.008 rāgādyapetaṃ hṛdayaṃ__Vdha_008.009 vāg duṣṭā nānṛtādinā__Vdha_008.009 hiṃsādirahitaḥ kāyaḥ__Vdha_008.009 keśavārādhanatrayam__Vdha_008.009 rāgādidūṣite citte__Vdha_008.010 nāspadī madhusūdanaḥ__Vdha_008.010 karoti na ratiṃ haṃsaḥ__Vdha_008.010 kadācit kardamāmbhasi__Vdha_008.010 na yogyā keśavastutyai__Vdha_008.011 vāg duṣṭā cānṛtādinā__Vdha_008.011 tamaso nāśanāyālaṃ__Vdha_008.011 nendor lekhā ghanāvṛtā__Vdha_008.011 hiṃsādidūṣitaḥ kāyaḥ__Vdha_008.012 keśavārādhane kutaḥ__Vdha_008.012 janacittaprasādāya__Vdha_008.012 na nabhas timirāvṛtam__Vdha_008.012 tasmāc chraddhasva bhāvena__Vdha_008.013 satyabhāvena ca dvija__Vdha_008.013 ahiṃsakena govindo__Vdha_008.013 nisargād eva toṣitaḥ__Vdha_008.013 sarvasvam api kṛṣṇāya__Vdha_008.014 yo dadyāt kuṭilāśayaḥ__Vdha_008.014 sa naivārādhayaty enaṃ__Vdha_008.014 sadbhāvenārcayācyutam__Vdha_008.014 rāgādyapetaṃ hṛdayaṃ__Vdha_008.015 kuru tvaṃ keśavārpitam__Vdha_008.015 tataḥ prāpsyasi duḥprāpyam__Vdha_008.015 ayatnenaiva keśavam__Vdha_008.015 bhagavan kathitaḥ samyak__Vdha_008.016 kāmyo 'yaṃ keśavaṃ prati__Vdha_008.016 ārādhanavidhiḥ sarvo__Vdha_008.016 bhūyaḥ pṛcchāmi tad vada__Vdha_008.016 kule janma tathārogyaṃ__Vdha_008.017 dhanarddhiś ceha durlabhā__Vdha_008.017 tritayaṃ prāpyate yena__Vdha_008.017 tan me vada mahāmune__Vdha_008.017 mātāmahaṃ kāṇvam udāravīryaṃ__Vdha_008.018 maharṣim abhyarcya kulaprasūtim__Vdha_008.018 papraccha puṃsām atha yoṣitāṃ ca__Vdha_008.018 duṣvantaputro bharataḥ praṇamya__Vdha_008.018 yathāvad ācaṣṭa tato mahātmā__Vdha_008.019 sa rājavaryāya yathā kuleṣu__Vdha_008.019 prayānti sūtiṃ puruṣāḥ striyaś ca__Vdha_008.019 yathā ca samyak sukhino bhavanti__Vdha_008.019 pauṣe site dvādaśame 'hni sārke__Vdha_008.020 tathārkṣayoge jagataḥ prasūtim__Vdha_008.020 saṃpūjya viṣṇuṃ vidhinopavāsī__Vdha_008.020 sraggandhadhūpānnavaropahāraiḥ__Vdha_008.020 gṛhṇīta māsaṃ pratimāsapūjām__Vdha_008.021 dānādiyuktaṃ vratam abdam ekam__Vdha_008.021 dadyāc ca dānaṃ dvijapuṅgavebhyas__Vdha_008.021 tad ucyamānaṃ vinibodha bhūpa__Vdha_008.021 ghṛtaṃ tilān vrīhiyavaṃ hiraṇyaṃ__Vdha_008.022 yavānnam ambhaḥkarakānnapānam__Vdha_008.022 chattraṃ payo 'nnaṃ guḍaphāṇitāḍhyaṃ__Vdha_008.022 srakcandanaṃ vastram anukrameṇa__Vdha_008.022 māse ca māse vidhinoditena__Vdha_008.023 tasyāṃ tithau lokaguruṃ prapūjya__Vdha_008.023 aśnīta yāny ātmaviśuddhihetoḥ__Vdha_008.023 saṃprāśanānīha nibodha tāni__Vdha_008.023 gomūtram ambho ghṛtam āmaśākaṃ__Vdha_008.024 dūrvā dadhi vrīhiyavāṃs tilāṃś ca__Vdha_008.024 sūryāṃśutaptaṃ jalam ambu dārbhaṃ__Vdha_008.024 kṣīraṃ ca māsakramaśopayuñjyāt__Vdha_008.024 kule pradhāne dhanadhānyapūrṇe__Vdha_008.025 vivekavaty astasamastaduḥkhe__Vdha_008.025 prāpnoti janmāvikalendriyaś ca__Vdha_008.025 bhavaty arogo matimān sukhī ca__Vdha_008.025 tasmāt tvam apy etad amoghavid yo__Vdha_008.026 nārāyaṇārādhanam apramattaḥ__Vdha_008.026 kuruṣva viṣṇuṃ bhagavantam īśam__Vdha_008.026 ārādhya kāmān akhilān upaiti__Vdha_008.026 yadā ca śukladvādaśyāṃ__Vdha_009.001 nakṣatraṃ śravaṇaṃ bhavet__Vdha_009.001 tadā sā tu mahāpuṇyā__Vdha_009.001 dvādaśī vijayā smṛtā__Vdha_009.001 tasyāṃ snātaḥ sarvatīrthaiḥ__Vdha_009.002 snāto bhavati mānavaḥ__Vdha_009.002 saṃpūjya varṣapūjāyāḥ__Vdha_009.002 sakalaṃ phalam aśnute__Vdha_009.002 ekaṃ japtvā sahasrasya__Vdha_009.003 japtasyāpnoti yat phalam__Vdha_009.003 dānaṃ sahasraguṇitaṃ__Vdha_009.003 tathā vai vipra bhojanam__Vdha_009.003 yat kṣemam api vai tasyāṃ__Vdha_009.*(7) sahasraṃ śrāvaṇe tu tat__Vdha_009.*(7) anyasyām eva tithyāṃ__Vdha_009.*(7) śubhāyāṃ śrāvaṇaṃ yadā__Vdha_009.*(7) homas tathopavāsaś ca__Vdha_009.003 sahasrākhyaphalapradaḥ__Vdha_009.003 rohiṇyāś ca yadā kṛṣṇa-__Vdha_010.001 pakṣe 'ṣṭamyāṃ dvijottama__Vdha_010.001 jayantī nāma sā proktā__Vdha_010.001 sarvapāpaharā tithiḥ__Vdha_010.001 yad bālye yac ca kaumāre__Vdha_010.002 yauvane vārddhike ca yat__Vdha_010.002 saptajanmakṛtaṃ pāpaṃ__Vdha_010.002 svalpaṃ vā yadi vā bahu__Vdha_010.002 tat kṣālayati govindaṃ__Vdha_010.003 tasyām abhyarcya bhaktitaḥ__Vdha_010.003 homajapyādidānānāṃ__Vdha_010.003 phalaṃ ca śatasaṃmitam__Vdha_010.003 saṃprāpnoti na saṃdeho__Vdha_010.004 yac cānyan manasecchati__Vdha_010.004 upavāsaś ca tatrokto__Vdha_010.004 mahāpātakanāśanaḥ__Vdha_010.004 ekadaśyāṃ śuklapakṣe__Vdha_011.001 yadā rkṣaṃ vai punarvasuḥ__Vdha_011.001 nāmnā sātijayākhyātā__Vdha_011.001 tithīnām uttamā tithiḥ__Vdha_011.001 yo dadāti tilaprasthaṃ__Vdha_011.002 tṛṣkālaṃ vatsaraṃ naraḥ__Vdha_011.002 upavāsaṃ ca tasyāṃ yaḥ__Vdha_011.002 karoty etat samaṃ smṛtam__Vdha_011.002 tasyāṃ jagatpatir devaḥ__Vdha_011.003 sarvaḥ sarveśvaro hariḥ__Vdha_011.003 pratyakṣatāṃ prayāty alpaṃ__Vdha_011.003 tadānantaphalaṃ smṛtam__Vdha_011.003 sagareṇa kakutsthena__Vdha_011.004 duṃdhumāreṇa gādhinā__Vdha_011.004 tasyām ārādhitaḥ kṛṣṇo__Vdha_011.004 dattavān nikhilāṃ bhuvam__Vdha_011.004 ayane cottare prāpte__Vdha_012.001 yaḥ snāpayati keśavam__Vdha_012.001 ghṛtaprasthena pāpaṃ saḥ__Vdha_012.001 sakalaṃ vai vyapohati__Vdha_012.001 kapilāṃ vipramukhyāya__Vdha_012.002 dadāty anudinaṃ hi yaḥ__Vdha_012.002 ghṛtasnānaṃ ca devasya__Vdha_012.002 tasmin kāle samaṃ hi tat__Vdha_012.002 snāpyamānaṃ ca paśyati__Vdha_012.003 ye ghṛtenottarāyaṇe__Vdha_012.003 te yānti viṣṇusālokyaṃ__Vdha_012.003,013.*(8) sarvapāpavivarjitāḥ__Vdha_012.003,013.*(8) maitreyī brāhmaṇī pūrvaṃ__Vdha_013.001 yājñavalkyam apṛcchata__Vdha_013.001 praṇipatya mahābhāgaṃ__Vdha_013.001 yogeśvaram akalmaṣam__Vdha_013.001 pāpapraśamanāyālaṃ__Vdha_013.002 yat puṇyasyopavṛṃhakam__Vdha_013.002 manorathapradaṃ yac ca__Vdha_013.002 tad vrataṃ kathyatāṃ mama__Vdha_013.002 kāni dānāni śastāni__Vdha_013.003 snānāni ca yatavrata__Vdha_013.003 praśastās tithayaḥ kāś ca__Vdha_013.003 prāśanāni ca śaṃsa me__Vdha_013.003 sarvadānāni śastāni__Vdha_013.004 yāny uddiśya janārdanam__Vdha_013.004 dīyante vipramukhyebhyaḥ__Vdha_013.004 śraddhāpūtena cetasā__Vdha_013.004 tā eva tithayaḥ śastā__Vdha_013.005 yāsv abhyarcya janārdanam__Vdha_013.005 kriyante śradhayā samyag__Vdha_013.005 upavāsavratāḥ sadā__Vdha_013.005 prāpyate vividhair yajñair__Vdha_013.006 yat phalaṃ sādhvasādhubhiḥ__Vdha_013.006 upavāsais tad āpnoti__Vdha_013.006 samabhyarcya janārdanam__Vdha_013.006 manorathānāṃ saṃprāpti-__Vdha_013.007 kārakaṃ pāpanāśanam__Vdha_013.007 śrūyatāṃ mama dharmajñe__Vdha_013.007 vratānām uttamaṃ vratam__Vdha_013.007 yat kṛtvā na jaḍo nāndho__Vdha_013.008 badhiro na ca duḥkhitaḥ__Vdha_013.008 na caiveṣṭaviyogārtiṃ__Vdha_013.008 kaścit prāpnoti mānavaḥ__Vdha_013.008 na cāpriyo 'sya lokasya__Vdha_013.009 na daridro na durgatiḥ__Vdha_013.009 sapta janmāni bhavati__Vdha_013.009 sarvapāpaiḥ pramucyate__Vdha_013.009 viṣṇuvratam idaṃ khyātaṃ__Vdha_013.010 bhāṣitaṃ viṣṇunā svayam__Vdha_013.010 pauṣaśukladvitīyādi__Vdha_013.011 kṛtvā dinacatuṣṭayam__Vdha_013.011 ṣaṇmāsapāraṇaprāyaṃ__Vdha_013.011 gṛhṇīyāt paramaṃ vratam__Vdha_013.011 pūrvaṃ siddhārthakaiḥ snānaṃ__Vdha_013.012 tataḥ kṛṣṇatilaiḥ smṛtam__Vdha_013.012 vacayā ca tṛtīye 'hni__Vdha_013.012 sarvauṣadhyā tataḥ param__Vdha_013.012 nāmnā kṛṣṇācyutākhyena__Vdha_013.013 tathānantena pūjayet__Vdha_013.013 tathaiva ca caturthe 'hni__Vdha_013.013 hṛṣīkeśena keśavam__Vdha_013.013 devam abhyarcya puṣpaiś ca__Vdha_013.013 pattrair dhūpānulepanaiḥ__Vdha_013.013 udgacchataś ca bālendor__Vdha_013.014 dadyād arghyaṃ samāhitaḥ__Vdha_013.014 puṣpaiḥ pattraiḥ phalaiś caiva__Vdha_013.014 sarvadhānyaiś ca bhaktitaḥ__Vdha_013.014 dinakrameṇa caitāni__Vdha_013.015 candranāmāni kīrtayet__Vdha_013.015 śaśicandraśaśāṅkendu-__Vdha_013.015 saṃjñāni brahmavādini__Vdha_013.015 naktaṃ bhuñjīta matimān__Vdha_013.016 yāvat tiṣṭhati candramāḥ__Vdha_013.016 astaṃgate na bhuñjīta__Vdha_013.016 vratabhaṅgabhayāc chubhe__Vdha_013.016 evaṃ sarveṣu māseṣu__Vdha_013.017 jyeṣṭhānteṣu yaśasvini__Vdha_013.017 kartavyaṃ vai vrataśreṣṭhaṃ__Vdha_013.017 dvitīyādicaturdinam__Vdha_013.017 viprāya dakṣiṇāṃ dadyāt__Vdha_013.018 pañcamyāṃ ca svaśaktitaḥ__Vdha_013.018 evaṃ samāpayen māsaiḥ__Vdha_013.018 ṣaḍbhiḥ prathamapāraṇam__Vdha_013.018 pāraṇante ca devasya__Vdha_013.019 prīṇanaṃ bhaktitaḥ śubhe__Vdha_013.019 yathāśaktyā tu kartavyaṃ__Vdha_013.019 vittaśāṭhyaṃ vivarjayet__Vdha_013.019 āṣāḍhādidvitīyaṃ tu__Vdha_013.020 ṣaṇmāsena tapodhane__Vdha_013.020 pāraṇaṃ vai samākhyātaṃ__Vdha_013.020 vratasyāsya śubhapradam__Vdha_013.020 vratam etad dilīpena__Vdha_013.021 duṣvantena yayātinā__Vdha_013.021 tathānyaiḥ pṛthivīpālair__Vdha_013.021 upavāsavidhānataḥ__Vdha_013.021 caritaṃ munimukhyaiś ca__Vdha_013.021 ṛcīkacyavanādibhiḥ__Vdha_013.021 surambhayā sukaikeyyā__Vdha_013.022 śāṇḍilyā dhūmrapiṅgayā__Vdha_013.022 sudeṣṇayāthavā riṇyā__Vdha_013.022 matimatyā kṛtāśayā__Vdha_013.022 sāvitryā paurṇamāsyā ca__Vdha_013.023 vairiṇyā ca subhadrayā__Vdha_013.023 brāhmaṇakṣatriyaviśām__Vdha_013.023 iti strībhir anuṣṭhitam__Vdha_013.023 urvaśyā rambhayā caiva__Vdha_013.024 saurabheyyā tathā vratam__Vdha_013.024 varāpsarobhir dharmajñe__Vdha_013.024 caritaṃ dharmavāṃchayā__Vdha_013.024 prathame pādapūjā syād__Vdha_013.025 dvitīye nābhipūjanam__Vdha_013.025 tṛtīye vakṣasaḥ pūjā__Vdha_013.025 caturthe śiraso hareḥ__Vdha_013.025 etac cīrtvā samastebhyaḥ__Vdha_013.026 pāpebhyaḥ śraddhayānvitaḥ__Vdha_013.026 mucyate sakalāṃś caiva__Vdha_013.026 saṃprāpnoti manorathān__Vdha_013.026 vratānām uttamaṃ hy etat__Vdha_013.027 svayaṃ devena bhāṣitam__Vdha_013.027 pāpapraśamanaṃ śastaṃ__Vdha_013.027 manorathaphalapradam__Vdha_013.027 yaṃ ca kāmam abhidhyāyan__Vdha_013.028 kriyate niyatavrataiḥ__Vdha_013.028 vratam etan mahābhāge__Vdha_013.028 taṃ tu pūrayate nṛṇām__Vdha_013.028 manorathān pūrayati__Vdha_013.029 sarvapāpaṃ vyapohati__Vdha_013.029 avyāhatendriyatvaṃ ca__Vdha_013.029 sapta janmāni yacchati__Vdha_013.029 māghe snātasya yat puṇyaṃ__Vdha_013.030 prayāge pāpanāśanam__Vdha_013.030 sakalaṃ tad avāpnoti__Vdha_013.030 śrutvā viṣṇuvrataṃ tv idam__Vdha_013.030 sākṣād bhagavatā proktaṃ__Vdha_013.*(9) paramaṃ pāpanāśanam__Vdha_013.*(9) śuklapakṣe tu pauṣasya__Vdha_014.001 saṃprāptidvādaśīṃ śṛṇu__Vdha_014.001 yām upoṣya samāpnoti__Vdha_014.001 sarvān eva manorathān__Vdha_014.001 pāṣaṇḍādibhir ālāpam__Vdha_014.002 akurvan viṣṇutatparaḥ__Vdha_014.002 pūjayet praṇato devam__Vdha_014.002 ekāgramatir acyutam__Vdha_014.002 pauṣādipāraṇaṃ māsaiḥ__Vdha_014.003 ṣaḍbhir jyeṣṭhāntakaṃ smṛtam__Vdha_014.003 prathame puṇḍarīkākṣaṃ__Vdha_014.003 nāma devasya gīyate__Vdha_014.003 dvitīye mādhavākhyaṃ tu__Vdha_014.004 viśvarūpaṃ tu phālgune__Vdha_014.004 puruṣottamākhyaṃ ca tataḥ__Vdha_014.004 pañcame cācyuteti ca__Vdha_014.004 ṣaṣṭhe jayeti devasya__Vdha_014.005 guhyaṃ nāma prakīrtyate__Vdha_014.005 pūrveṣu ṣaṭsu māseṣu__Vdha_014.005 snānaprāśanayos tilāḥ__Vdha_014.005 āṣāḍhādiṣu māseṣu__Vdha_014.006 pañcagavyam udāhṛtam__Vdha_014.006 snāne ca prāśane caiva__Vdha_014.006 praśastaṃ pāpanāśanam__Vdha_014.006 pratimāsaṃ ca devasya__Vdha_014.007 kṛtvā pūjāṃ yathāvidhi__Vdha_014.007 viprāya dakṣiṇāṃ dadyāc__Vdha_014.007 śraddadhānaḥ svaśaktitaḥ__Vdha_014.007 pāraṇānte ca devasya__Vdha_014.008 prīṇanaṃ bhaktipūrvakam__Vdha_014.008 kruvīta śaktyā govinde__Vdha_014.008 sadbhāvābhyarcano yataḥ__Vdha_014.008 naktaṃ bhuñjīta ca tatas__Vdha_014.009 tailakṣāravivarjitaṃ__Vdha_014.009 ekādaśyām uṣitvaivaṃ__Vdha_014.009 dvādaśyām athavā dine__Vdha_014.009 etām uṣitvā dharmajñe__Vdha_014.010 prīṇanaṃ devatatparaḥ__Vdha_014.010 sarvakāmān avāpnoti__Vdha_014.010 sarvapāpaiḥ pramucyate__Vdha_014.010 yataḥ sarvam avāpnoti__Vdha_014.011 yad yad icchati cetasā__Vdha_014.011 tato lokeṣu vikhyātā__Vdha_014.011 saṃprāptidvādaśīti vai__Vdha_014.011 kṛtābhilaṣitā hy eṣā__Vdha_014.012 prārabdhā dharmatatparaiḥ__Vdha_014.012 pūrayaty akhilān kāmān__Vdha_014.012 saṃśrutā ca dine dine__Vdha_014.012 tasminn eva dine puṇye__Vdha_015.001 govindadvādaśīṃ śṛṇu__Vdha_015.001 yasyāṃ samyag anuṣṭhānāt__Vdha_015.001 prāpnoty abhimataṃ phalam__Vdha_015.001 pauṣamāse site pakṣe__Vdha_015.002 dvādaśyāṃ samupoṣitaḥ__Vdha_015.002 saṃyak saṃpūjya govindaṃ__Vdha_015.002 nāmnā devam adhokṣajam__Vdha_015.002 puṣpadhūpopahārādyair__Vdha_015.002 upavāsaiḥ samāhitaḥ__Vdha_015.002 govindeti japan nāma__Vdha_015.003 punas tadgatamānasaḥ__Vdha_015.003 viprāya dakṣiṇāṃ dadyād__Vdha_015.003 yathāśakti tapodhane__Vdha_015.003 svapan vibuddhaḥ skhalito__Vdha_015.004 govindeti ca kīrtayet__Vdha_015.004 pāṣaṇḍādivikarmasthair__Vdha_015.004 ālāpaṃ ca vivarjayet__Vdha_015.004 gomūtraṃ gomayaṃ vāpi__Vdha_015.005 dadhi kṣīram athāpi vā__Vdha_015.005 godehataḥ samutpannaṃ__Vdha_015.005 saṃprāśnītātmaśuddhaye__Vdha_015.005 dvitīye 'hni punaḥ snātas__Vdha_015.006 tathaivābhyarcya taṃ prabhum__Vdha_015.006 tenaiva nāmnā saṃstūya__Vdha_015.006 dattvā viprāya dakṣiṇām__Vdha_015.006 tato bhuñjīta godeha-__Vdha_015.006 saṃbhūtena samanvitam__Vdha_015.006 evam evākhilān māsān__Vdha_015.007 upoṣya prayataḥ śuciḥ__Vdha_015.007 dadyād gavāhnikaṃ bhaktyā__Vdha_015.007 pratimāsaṃ svaśaktitaḥ__Vdha_015.007 pārite ca punar varṣe__Vdha_015.008 yathāśakti gavāhnikam__Vdha_015.008 dattvā paragave bhūyaḥ__Vdha_015.008 śṛṇu yat phalam aśnute__Vdha_015.008 suvarṇaśṛṅgāḥ pañca gāḥ__Vdha_015.009 ṣaṣṭhaṃ ca vṛṣabhaṃ naraḥ__Vdha_015.009 pratimāsaṃ dvijāgrebhyo__Vdha_015.009 yad dattvā phalam aśnute__Vdha_015.009 tad āpnoty akhilaṃ samyag__Vdha_015.010 vratam etad upoṣitaḥ__Vdha_015.010 taṃ ca lokam avāpnoti__Vdha_015.010 govindo yatra tiṣṭhati__Vdha_015.010 govindadvādaśīm etām__Vdha_015.011 upoṣya divi tārakāḥ__Vdha_015.011 vidyotamānā dṛśyante__Vdha_015.011 lokair adyāpi śobhane__Vdha_015.011 upavāsavratānāṃ tu__Vdha_016.001 vaikalyaṃ yan mahāmune__Vdha_016.001 dānakarmakṛtaṃ tasya__Vdha_016.001 vipāko vada yādṛśaḥ__Vdha_016.001 yajñānām upavāsānāṃ__Vdha_016.002 vratānāṃ ca yatavrate__Vdha_016.002 vaikalyāt phalavaikalyaṃ__Vdha_016.002 yādṛśaṃ tac chṛṇuṣva me__Vdha_016.002 upavāsādinā rājyaṃ__Vdha_016.003 saṃprāpyaṃ te tathā vasu__Vdha_016.003 bhraṣṭaiśvaryā nirdhanāś ca__Vdha_016.003 bhavanti puruṣāḥ punaḥ__Vdha_016.003 rūpaṃ tathottamaṃ prāpya__Vdha_016.004 vratavaikalyadoṣataḥ__Vdha_016.004 kāṇāḥ kuṇṭhāś ca bhūyas te__Vdha_016.004 bhavanty andhāś ca mānavāḥ__Vdha_016.004 upavāsān naraḥ patnīṃ__Vdha_016.005 nārī prāpya tathā patim__Vdha_016.005 viyogaṃ vratavaikalyād__Vdha_016.005 ubhayaṃ tad avāpnute__Vdha_016.005 ye dravye saty adātāras__Vdha_016.006 tathānyenāhitāgnayaḥ__Vdha_016.006 kule ca sati duḥśīlā__Vdha_016.006 dauṣkulāḥ śīlinaś ca ye__Vdha_016.006 vastrānulepanair hīnā__Vdha_016.007 bhūṣaṇaiś cātirūpiṇaḥ__Vdha_016.007 virūparūpāś ca tathā__Vdha_016.007 prasādhanaguṇānvitāḥ__Vdha_016.007 te sarve vratavaikalyāt__Vdha_016.008 phalavaikalyam āgatāḥ__Vdha_016.008 guṇino 'pi hi doṣeṇa__Vdha_016.008 saṃyuktāḥ saṃbhavanti te__Vdha_016.008 tasmān na vratavaikalyaṃ__Vdha_016.009 yajñavaikalyam eva vā__Vdha_016.009 upavāse ca kartavyaṃ__Vdha_016.009 vaikalyād vikalaṃ phalam__Vdha_016.009 kathaṃcid yadi vaikalyam__Vdha_016.010 upavāsādike bhavet__Vdha_016.010 kiṃ tatra vada kartavyam__Vdha_016.010 acchidraṃ yena jāyate__Vdha_016.010 akhaṇḍadvādaśīm etām__Vdha_016.011 aśeṣeṣv eva karmasu__Vdha_016.011 vaikalyapraśamāyālaṃ__Vdha_016.011 śṛṇuṣva gadato mama__Vdha_016.011 mārgaśīrṣe site pakṣe__Vdha_016.012 dvādaśyāṃ niyataḥ śuciḥ__Vdha_016.012 kṛtopavāso deveśaṃ__Vdha_016.012 samabhyarcya janārdanam__Vdha_016.012 pañcagavyajalasnātaḥ__Vdha_016.013 pañcagavyakṛtāśanaḥ__Vdha_016.013 yavavrīhibhṛtaṃ pātraṃ__Vdha_016.013 dadyād viprāya bhaktitaḥ__Vdha_016.013 idaṃ coccārayed bhaktyā__Vdha_016.013 devasya purato hareḥ__Vdha_016.013 sapta janmāni yat kiṃcid__Vdha_016.014 mayā khaṇḍavrataṃ kṛtam__Vdha_016.014 bhagavaṃs tvatprasādena__Vdha_016.014 tad akhaṇḍam ihāstu me__Vdha_016.014 yathākhaṇḍaṃ jagat sarvam__Vdha_016.015 tvam eva puruṣottama__Vdha_016.015 tathākhilāny akhaṇḍāni__Vdha_016.015 vratāni mama santu vai__Vdha_016.015 evam evānumāsaṃ vai__Vdha_016.016 cāturmāsyavidhiḥ smṛtaḥ__Vdha_016.016 caturbhir eva māsais tu__Vdha_016.017 pāraṇaṃ prathamaṃ smṛtam__Vdha_016.017 prīṇanaṃ ca hareḥ kuryāt__Vdha_016.017 pārite pāraṇe tataḥ__Vdha_016.017 caitrādiṣu ca māseṣu__Vdha_016.018 caturṣv anyaṃ tu pāraṇam__Vdha_016.018 tatrāpi saktupātrāṇi__Vdha_016.018 dadyāc chraddhāsamanvitaḥ__Vdha_016.018 śrāvaṇādiṣu māseṣu__Vdha_016.019 kārttikānteṣu pāraṇam__Vdha_016.019 yatnāt tu ghṛtapātrāṇi__Vdha_016.019 dadyād viprāya bhaktitaḥ__Vdha_016.019 evaṃ samyag yathānyāyam__Vdha_016.020 akhaṇḍadvādaśīṃ naraḥ__Vdha_016.020 yad upoṣyaty akhaṇḍaṃ sa__Vdha_016.020 vratasya phalam aśnute__Vdha_016.020 sapta janmasu vaikalyam__Vdha_016.021 yad vratasya kvacit kṛtam__Vdha_016.021 karoty avikalaṃ sarvam__Vdha_016.021 akhaṇḍadvādaśīvratam__Vdha_016.021 tasmād eṣātiyatnena__Vdha_016.022 naraiḥ strībhiś ca suvrate__Vdha_016.022 akhaṇḍadvādaśī samyag__Vdha_016.022 upoṣyā phalakāṃkṣibhiḥ__Vdha_016.022 evaṃ purā yājñavalkyaḥ__Vdha_017.001 pṛṣṭaḥ patnyā mahāmuniḥ__Vdha_017.001 ācaṣṭa puṇyaphaladam__Vdha_017.001 upavāsavidhiṃ param__Vdha_017.001 tathā tvam api viprarṣe__Vdha_017.002 keśavārādhane rataḥ__Vdha_017.002 vratopavāsaparamo__Vdha_017.002 bhavethā nānyamānasaḥ__Vdha_017.002 punaś caitan mahābhāga__Vdha_017.003 śrūyatāṃ gadato mama__Vdha_017.003 proktaṃ nareṇa devānāṃ__Vdha_017.003 tithimāhātmyam uttamam__Vdha_017.003 vijayātijayā caiva__Vdha_017.004 jayantī pāpanāśanī__Vdha_017.004 tathottarāyaṇaṃ śastaṃ__Vdha_017.004 sarvadā keśavārcane__Vdha_017.004 yad anyakāle varṣeṇa__Vdha_017.005 keśavāl labhyate phalam__Vdha_017.005 sakṛd evārcite kṛṣṇe__Vdha_017.005 tad etāsv api labhyate__Vdha_017.005 vijayātijayā caiva__Vdha_017.006 jayantī pāpanāśanī__Vdha_017.006 tathottarāyaṇaṃ caiva__Vdha_017.006 yac chastaṃ keśavārcane__Vdha_017.006 tat sarvaṃ kathayehādya__Vdha_017.007 tithimāhātmyam uttamam__Vdha_017.007 yatra saṃpūjitaḥ kṛṣṇaḥ__Vdha_017.007 sarvapāpaṃ vyapohati__Vdha_017.007 ekādaśyāṃ site pakṣe__Vdha_017.008 puṣyarkṣaṃ yatra sattama__Vdha_017.008 tithau bhavati sā proktā__Vdha_017.008 viṣṇunā pāpanāśanī__Vdha_017.008 tasyāṃ saṃpūjya govindaṃ__Vdha_017.009 jagatām īśvareśvaram__Vdha_017.009 saptajanmakṛtāt pāpān__Vdha_017.009 mucyate nātra saṃśayaḥ__Vdha_017.009 yaś copavāsaṃ kurute__Vdha_017.010 tasyāṃ snāto dvijottama__Vdha_017.010 sarvapāpavinirmukto__Vdha_017.010 viṣṇuloke mahīyate__Vdha_017.010 dānaṃ yad dīyate kiṃcit__Vdha_017.011 samuddiśya janārdanam__Vdha_017.011 homo vā kriyate tasyām__Vdha_017.011 akṣayaṃ labhate phalam__Vdha_017.011 ekā ṛg devapurato__Vdha_017.012 japtā śraddhāvatā tathā__Vdha_017.012 ṛgvedasya samastasya__Vdha_017.012 japatā yacchate phalam__Vdha_017.012 sāmavedaphalaṃ sāma__Vdha_017.013 yajurvedaphalaṃ yajuḥ__Vdha_017.013 japtam ekaṃ muniśreṣṭha__Vdha_017.013 dadāty atra na saṃśayaḥ__Vdha_017.013 tārakā divi rājante__Vdha_017.014 dyotamānā dvijottama__Vdha_017.014 samabhyarcya tithāv asyāṃ__Vdha_017.014 devadevaṃ janārdanam__Vdha_017.014 yataḥ pāpam aśeṣaṃ vai__Vdha_017.015 nāśayaty atra keśavaḥ__Vdha_017.015 puṣyarkṣaikādaśī brahmaṃs__Vdha_017.015 tenoktā pāpanāśanī__Vdha_017.015 tathānyad api dharmajña__Vdha_018.001 śrūyatāṃ gadato mama__Vdha_018.001 padadvayaṃ jagaddhātur__Vdha_018.001 devadevasya śārṅgiṇaḥ__Vdha_018.001 saṃvatsaraḥ pādapīṭhaṃ__Vdha_018.002 tatra nyastaṃ padadvayam__Vdha_018.002 vāsudevena viprendra__Vdha_018.002 bhūtānāṃ hitakāmyayā__Vdha_018.002 vāmam asya padaṃ brahman__Vdha_018.003 uttarāyaṇasaṃjñitam__Vdha_018.003 devādyaiḥ sakalair vandyaṃ__Vdha_018.003 dakṣiṇaṃ dakṣiṇāyanam__Vdha_018.003 tasmin yaḥ prayataḥ samyag__Vdha_018.004 devadevasya mānavaḥ__Vdha_018.004 karoty ārādhanaṃ tasya__Vdha_018.004 toṣam āyāti keśavaḥ__Vdha_018.004 katham ārādhanaṃ tasya__Vdha_018.005 devadevasya śārṅgiṇaḥ__Vdha_018.005 kriyate muniśārdūla__Vdha_018.005 tan mamākhyātum arhasi__Vdha_018.005 uttare tv ayane dālbhya__Vdha_018.006 snāto niyatamānasaḥ__Vdha_018.006 ghṛtakṣīrādinā devaṃ__Vdha_018.006 snāpayed dharaṇīdharam__Vdha_018.006 cāruvastropahāraiś ca__Vdha_018.007 puṣpadhūpānulepanaiḥ__Vdha_018.007 samabhyarcya tataḥ samyag__Vdha_018.007 brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_018.007 padadvayavrataṃ samyag__Vdha_018.007 gṛhṇīyād viṣṇutatparaḥ__Vdha_018.007 snāto nārāyaṇaṃ vakṣye__Vdha_018.008 bhuñjan nārāyaṇaṃ tathā__Vdha_018.008 bhuṅktvā nārāyaṇaṃ cāhaṃ__Vdha_018.008 gacchan nārāyaṇaṃ tataḥ__Vdha_018.008 svapan vibuddhaḥ praṇaman__Vdha_018.009 homaṃ kurvaṃs tathārcanam__Vdha_018.009 nārāyaṇasyānudinaṃ__Vdha_018.009 kariṣye nāmakīrtanam__Vdha_018.009 yāvad adyadināt prāptaṃ__Vdha_018.010 kramaśo dakṣiṇāyanam__Vdha_018.010 skhalite 'haṃ kṣute caiva__Vdha_018.010 vedanārto 'thavā sadā__Vdha_018.010 tāvan nārāyaṇaṃ vakṣye__Vdha_018.010 sarvam evottarāyaṇam__Vdha_018.010 yāvaj jīvavadhaṃ kiṃcid__Vdha_018.011 jñānato 'jñānato 'pi vā__Vdha_018.011 kariṣye 'haṃ tathā caiva__Vdha_018.011 kīrtayiṣyāmi taṃ prabhum__Vdha_018.011 yadā tadānṛtaṃ kiṃcid__Vdha_018.012 atha vakṣyāmi durvacaḥ__Vdha_018.012 ajñānād athavā jñānāt__Vdha_018.012 kīrtayiṣyāmi taṃ prabhum__Vdha_018.012 ṣaṇmāsam eṣa me jāpo__Vdha_018.013 nārāyaṇamayaḥ paraḥ__Vdha_018.013 taṃ smaran maraṇe yāti__Vdha_018.013 yāṃ gatiṃ sāstu me gatiḥ__Vdha_018.013 ṣaṇmāsābhyantare mṛtyur__Vdha_018.014 yady akasmād bhaven mama__Vdha_018.014 tan mayā vāsudevāya__Vdha_018.014 svayam ātmā niveditaḥ__Vdha_018.014 paramārthamayaṃ brahma__Vdha_018.015 vāsudevamayaṃ param__Vdha_018.015 yam ante saṃsmaran yāti__Vdha_018.015 sa me viṣṇuḥ parā gatiḥ__Vdha_018.015 yadā prātas tadā sāyaṃ__Vdha_018.016 madhyāhne vā mriye hy aham__Vdha_018.016 ṣaṇmāsābhyantare nyāsaḥ__Vdha_018.016 kṛto vratamayo mayā__Vdha_018.016 tathā kuru jagannātha__Vdha_018.017 sarvalokaparāyaṇa__Vdha_018.017 nārāyaṇa yathā nānyaṃ__Vdha_018.017 tvatto yāmi mṛte gatim__Vdha_018.017 evam uccārya ṣaṇmāsa-__Vdha_018.018 pāraṇaṃ pravaraṃ vratam__Vdha_018.018 tāvan niṣpādayed yāvat__Vdha_018.018 saṃprāptaṃ dakṣiṇāyanam__Vdha_018.018 tataś ca prīṇanaṃ kuryād__Vdha_018.019 yathāśaktyā jagadguroḥ__Vdha_018.019 bhojayed brāhmaṇān samyag__Vdha_018.019 dadyāt tebhyaś ca dakṣiṇām__Vdha_018.019 evaṃ vratam idaṃ dālbhya__Vdha_018.020 yaḥ pārayati mānavaḥ__Vdha_018.020 nārī vā sarvapāpebhyaḥ__Vdha_018.020 ṣaṇmāsād vipra mucyate__Vdha_018.020 ṣaṇmāsābhyantare cāsya__Vdha_018.021 maraṇaṃ yadi jāyate__Vdha_018.021 prāpnoty anaśanasyoktaṃ__Vdha_018.021 yat phalaṃ tad asaṃśayam__Vdha_018.021 padadvayaṃ ca kṛṣṇasya__Vdha_018.022 samyak tena tathārcitam__Vdha_018.022 harer nāma japan bhaktyā__Vdha_018.*(10) sa purā na janeśvara__Vdha_18*(10) bhagavān ujjagau viṣṇuḥ__Vdha_018.022 purā gārgyāya pṛcchate__Vdha_018.022 phālgunāmalapakṣasya__Vdha_019.001 ekādaśyām upoṣitaḥ__Vdha_019.001 naro vā yadi vā nārī__Vdha_019.001 samabhyarcya jagadgurum__Vdha_019.001 harer nāma japed bhaktyā__Vdha_019.002 sapta vārān nareśvara__Vdha_019.002 uttiṣṭhan prasvapaṃś caiva__Vdha_019.002 harim evānukīrtayet__Vdha_019.002 tato 'nyadivase prāpte__Vdha_019.003 dvādaśyāṃ prayato harim__Vdha_019.003 snātvā samyak tam abhyarcya__Vdha_019.003 dadyād viprāya dakṣiṇām__Vdha_019.003 harim uddiśya caivāgnau__Vdha_019.004 ghṛtahomakṛtakriyaḥ__Vdha_019.004 praṇipatya jagannātham__Vdha_019.004 iti vāṇīm udīrayet__Vdha_019.004 pātālasaṃsthā vasudhā__Vdha_019.005 yaṃ prasādya manorathān__Vdha_019.005 avāpa vāsudevo 'sau__Vdha_019.005 pradadātu manorathān__Vdha_019.005 yam abhyarcyāditiḥ prāptā__Vdha_019.006 sakalāṃś ca manorathān__Vdha_019.006 putrāṃś caivepsitān devaḥ__Vdha_019.006 pradadātu manorathān__Vdha_019.006 bhraṣṭarājyaś ca devendro__Vdha_019.007 yam abhyarcya jagatpatim__Vdha_019.007 manorathān avāpāgryān__Vdha_019.007 sa dadātu manorathān__Vdha_019.007 evam abhyarcya pūjāṃ ca__Vdha_019.008 niṣpādya haraye tataḥ__Vdha_019.008 bhuñjīta prayataḥ samyag__Vdha_019.008 haviṣyaṃ manujarṣabha__Vdha_019.008 phālgunaṃ caitravaiśākhau__Vdha_019.009 jyeṣṭhamāsaṃ ca pārthiva__Vdha_019.009 caturbhiḥ pāraṇaṃ māsair__Vdha_019.009 ebhir niṣpāditaṃ bhavet__Vdha_019.009 raktapuṣpais tu caturo__Vdha_019.010 māsān kurvīta cārcanam__Vdha_019.010 dahec ca guggulaṃ prāśya__Vdha_019.010 gośṛṅgakṣālanaṃ jalam__Vdha_019.010 haviṣyānnaṃ ca naivedyam__Vdha_019.011 ātmanaś caiva bhojanam__Vdha_019.011 tataś ca śrūyatām anyad__Vdha_019.011 āṣāḍhādau tu yā kriyā__Vdha_019.011 jātīpuṣpāṇi dhūpaś ca__Vdha_019.012 śastaḥ sarjaraso nṛpa__Vdha_019.012 prāśya darbhodakaṃ cātra__Vdha_019.012 śālyannaṃ ca nivedanam__Vdha_019.012 svayaṃ tad eva cāśnīyāc__Vdha_019.013 śeṣaṃ pūrvavad ācaret__Vdha_019.013 kārttikādiṣu māseṣu__Vdha_019.013 gomūtraṃ kāyaśodhanam__Vdha_019.013 sugandhaṃ cecchayā dhūpaṃ__Vdha_019.014 pūjābhṛṅgārakeṇa ca__Vdha_019.014 kāsāraṃ cātra naivedyam__Vdha_019.014 aśnīyāt tac ca vai svayam__Vdha_019.014 pratimāsaṃ ca viprāya__Vdha_019.015 dātavyā dakṣiṇā tathā__Vdha_019.015 prīṇanaṃ cecchayā viṣṇoḥ__Vdha_019.015 pāraṇe pāraṇe gate__Vdha_019.015 yathāśakti yathāprīti__Vdha_019.016 vittaśāṭhyaṃ vivarjayet__Vdha_019.016 sadbhāvenaiva govindaḥ__Vdha_019.016 pūjitaḥ prīyate yataḥ__Vdha_019.016 pāraṇānte yathāśaktyā__Vdha_019.017 snāpitaḥ pūjito hariḥ__Vdha_019.017 prīṇitaś cepsitān kāmān__Vdha_019.017 dadāty avyāhatān nṛpa__Vdha_019.017 eṣā dhanyā pāpaharā__Vdha_019.018 dvādaśī phalam icchatām__Vdha_019.018 yathābhilaṣitān kāmān__Vdha_019.018 dadāti manujeśvara__Vdha_019.018 pūrayaty akhilān bhaktyā__Vdha_019.019 yataś caiṣā manorathān__Vdha_019.019 manorathadvādaśīyaṃ__Vdha_019.019 tato lokeṣu viśrutā__Vdha_019.019 upoṣyaitāṃ tribhuvanaṃ__Vdha_019.020 prāptam indreṇa vai purā__Vdha_019.020 adityā cepsitāḥ putrā__Vdha_019.020 dhanaṃ cośanasā nṛpa__Vdha_019.020 dhaumyena cāpy adhyayanam__Vdha_019.021 anyaiś cābhimataṃ phalam__Vdha_019.021 rājarṣibhis tathā vipraiḥ__Vdha_019.021 strībhiḥ śūdraiś ca bhūpate__Vdha_019.021 yaṃ yaṃ kāmam abhidhyāyed__Vdha_019.022,*(11) vratam etad upoṣitaḥ__Vdha_019.022,*(11) taṃ tam āpnoty asaṃdigdhaṃ__Vdha_019.022,*(11) viṣṇor ārādhanodyataḥ__Vdha_019.022,*(11) aputro labhate putram__Vdha_019.023 adhano labhate dhanam__Vdha_019.023 rogābhibhūtaś cārogyaṃ__Vdha_019.023 kanyā prāpnoti satpatim__Vdha_019.023 samāgamaṃ pravasitair__Vdha_019.024 upoṣyaitām avāpnute__Vdha_019.024 sarvān kāmān avāpnoti__Vdha_019.024 mṛtaḥ svarge ca modate__Vdha_019.024 nāputro nādhano neṣṭa-__Vdha_019.025 viyogī na ca nirguṇaḥ__Vdha_019.025 upoṣyaitad vrataṃ martyaḥ__Vdha_019.025 strī jano vāpi jāyate__Vdha_019.025 ya eva vratasaṃcīrṇo__Vdha_019.*(12) viṣṇuloke mahīyate__Vdha_019.*(12) svargaloke sahasrāṇi__Vdha_019.026 varṣāṇāṃ manujādhipa__Vdha_019.026 bhogān abhimatān bhuktvā__Vdha_019.026 svargaloke 'bhikāṅkṣitān__Vdha_019.026 iha puṇyavatāṃ nṝṇāṃ__Vdha_019.027 dhanināṃ sādhuśīlinām__Vdha_019.027 gṛheṣu jāyate rājan__Vdha_019.027 sarvavyādhivivarjitaḥ__Vdha_019.027 aśokapūrṇimāṃ cānyāṃ__Vdha_020.001 śṛṇuśva vadato mama__Vdha_020.001 yām upoṣya naraḥ śokaṃ__Vdha_020.001 nāpnoti strī tathāpi vā__Vdha_020.001 phālgunāmalapakṣasya__Vdha_020.002 pūrṇimāsyāṃ nareśvara__Vdha_020.002 mṛjjalena naraḥ snātvā__Vdha_020.002 dattvā śirasi vai mṛdam__Vdha_020.002 mṛtprāśanaṃ tathā kṛtvā__Vdha_020.003 kṛtvā ca sthaṇḍilaṃ mṛdā__Vdha_020.003 puṣpaiḥ patrais tathābhyarcya__Vdha_020.003 bhūdharaṃ nānyamānasaḥ__Vdha_020.003 dharaṇīṃ ca tathā devīm__Vdha_020.003 aśokety abhidhīyate__Vdha_020.003 yathā viśokāṃ dharaṇīṃ__Vdha_020.004 kṛtavāṃs tvaṃ janārdanaḥ__Vdha_020.004 tathā māṃ sarvapāpebhyo__Vdha_020.004 mocayāśeṣadhāriṇi__Vdha_020.004 yathā samastabhūtānāṃ__Vdha_020.005 dhāraṇaṃ tvayy avasthitam__Vdha_020.005 tathā viśokaṃ kuru māṃ__Vdha_020.005 sakalecchāvibhūtibhiḥ__Vdha_020.005 dhyātamātre yathā viṣṇau__Vdha_020.006 svāsthyaṃ yātāsi medini__Vdha_020.006 tathā manaḥ svasthatāṃ me__Vdha_020.006 kuru tvaṃ bhūtadhāriṇi__Vdha_020.006 evaṃ stutvā tathābhyarcya__Vdha_020.007 candrāyārghyaṃ nivedya ca__Vdha_020.007 upoṣitavyaṃ naktaṃ vā__Vdha_020.007 bhoktavyaṃ tailavarjitam__Vdha_020.007 anenaiva prakāreṇa__Vdha_020.008 catvāraḥ phālgunādayaḥ__Vdha_020.008 upoṣyā nṛpate māsāḥ__Vdha_020.008 prathamaṃ tat tu pāraṇam__Vdha_020.008 āṣāḍhādiṣu māseṣu__Vdha_020.009 tadvat snānaṃ mṛdambunā__Vdha_020.009 tad eva prāśanaṃ pūjā__Vdha_020.009 tathaivendos tathārhaṇam__Vdha_020.009 caturṣv anyeṣu caivoktaṃ__Vdha_020.010 tathā vai kārttikādiṣu__Vdha_020.010 pāraṇaṃ tritayaṃ caiva__Vdha_020.010 cāturmāsikam ucyate__Vdha_020.010 prathamaṃ dharaṇī nāma__Vdha_020.011 stutyai māsacatuṣṭayam__Vdha_020.011 dvitīye medinī vācyā__Vdha_020.011 tṛtīye ca vasuṃdharā__Vdha_020.011 pāraṇe pāraṇe vastra-__Vdha_020.012 pūjayā pūjayen nṛpa__Vdha_020.012 dharaṇīṃ devadevaṃ ca__Vdha_020.012 ghṛtasnānena keśavam__Vdha_020.012 vastrābhāve tu sūtreṇa__Vdha_020.013 pūjayed dharaṇīṃ tathā__Vdha_020.013 ghṛtābhāve tathā kṣīraṃ__Vdha_020.013 śastaṃ vā salilaṃ hareḥ__Vdha_020.013 pātālamūlagatayā__Vdha_020.014 cīrṇam etan mahāvratam__Vdha_020.014 dharaṇyā keśavaprītyai__Vdha_020.014 tataḥ prāptā samunnatiḥ__Vdha_020.014 devena coktā dharaṇī__Vdha_020.015 varāhavapuṣā tadā__Vdha_020.015 upavāsaprasannena__Vdha_020.015 samuddhṛtya rasātalāt__Vdha_020.015 vratenānena kalyāṇi__Vdha_020.016 praṇato yaḥ kariṣyati__Vdha_020.016 tasya prasādam apy aham__Vdha_020.*(13) karomi tava medini__Vdha_020.*(13) tathaiva kurute pūjāṃ__Vdha_020.*(13) bhaktyā mama śubho janaḥ__Vdha_020.*(13) tathaiva tava kalyāṇi__Vdha_020.*(13) praṇato yaḥ kariṣyati__Vdha_020.*(13) vratam etad upāśritya__Vdha_020.016 pāraṇaṃ ca yathāvidhi__Vdha_020.016 sarvapāpavinirmuktaḥ__Vdha_020.017 sapta janmāntarāṇy asau__Vdha_020.017 viśokaḥ sarvakalyāṇa-__Vdha_020.017 bhājano matimāñ janaḥ__Vdha_020.017 sarvatra pūjyaḥ satataṃ__Vdha_020.018 sarveṣām aparājitaḥ__Vdha_020.018 yathāham evaṃ vasudhe__Vdha_020.018 bhavitā nirvṛteḥ padam__Vdha_020.018 tathā tvam api kalyāṇi__Vdha_020.*(14) bhaviṣyasi na saṃśayaḥ__Vdha_020.*(14) evam etan mahāpuṇyaṃ__Vdha_020.019 sarvapāpopaśāntidam__Vdha_020.019 viśokākhyaṃ vrataṃ dhanyaṃ__Vdha_020.019 tat kuruṣva mahīpate__Vdha_020.019 strīṇāṃ dharmaṃ dvijaśreṣṭha__Vdha_021.001 upavāsaṃ bhavan mama__Vdha_021.001 kathayeha yathātattvam__Vdha_021.001 upavāsavidhiś ca yaḥ__Vdha_021.001 kaumārake gṛhasthāyā__Vdha_021.002 vidhavāyāś ca sattama__Vdha_021.002 dharmaṃ prabrūhy aśeṣeṇa__Vdha_021.002 bhagavan prītikārakam__Vdha_021.002 śrūyatām akhilaṃ brahman__Vdha_021.003 yady etad anupṛcchasi__Vdha_021.003 upakārāya ca strīṇāṃ__Vdha_021.003 triṣu lokeṣv anuttamam__Vdha_021.003 praśnam etat purā devī__Vdha_021.004 śailarājasutā patim__Vdha_021.004 papraccha śaṅkaraṃ brahman__Vdha_021.004 kailāsaśikhare sthitam__Vdha_021.004 kumārikābhir deveśa__Vdha_021.005 gṛhasthābhiś ca keśavaḥ__Vdha_021.005 vidhavābhis tathā strībhiḥ__Vdha_021.005 katham ārādhyate vada__Vdha_021.005 sādhu sādhvi tvayā pṛṣṭam__Vdha_021.006 etan nārāyaṇāśritam__Vdha_021.006 upavāsādi yat tattvaṃ__Vdha_021.006 śrūyatām asya yo vidhiḥ__Vdha_021.006 yogyaṃ patiṃ samāsādya__Vdha_021.007 nārī dharmam avāpnute__Vdha_021.007 duḥśīle 'pi hi kāmārte__Vdha_021.007 nārī prāpnoti bhartari__Vdha_021.007 anārādhya jagannāthaṃ__Vdha_021.008 sarvalokeśvaraṃ harim__Vdha_021.008 katham āpnoti vai nārī__Vdha_021.008 patiṃ śīlaguṇānvitam__Vdha_021.008 sukalatrapradaṃ tasmād__Vdha_021.009 vratam acyutatuṣṭidam__Vdha_021.009 kartavyaṃ lakṣaṇaṃ tasya__Vdha_021.009 śrūyatāṃ varavarṇini__Vdha_021.009 yac cīrtvā sarvanārīṇāṃ__Vdha_021.010 śreṣṭham āpnoty asaṃśayam__Vdha_021.010 aihikaṃ ca sukhaṃ prāpya__Vdha_021.010 svarge bhuṅkte sukhāny api__Vdha_021.010 anujñāṃ prāpya pitṛto__Vdha_021.011 mātṛtaś ca kumārikā__Vdha_021.011 pūjayec ca jagannāthaṃ__Vdha_021.011 bhaktyā pāpaharaṃ harim__Vdha_021.011 triṣūttareṣu svṛkṣeṣu__Vdha_021.012 patikāmā kumārikā__Vdha_021.012 mādhavākhyaṃ tu vai nāma__Vdha_021.012 japen nityam atandritā__Vdha_021.012 priyaṅguṇā raktapuṣpair__Vdha_021.013 bandhūkakusumais tathā__Vdha_021.013 samabhyarcya tato dadyād__Vdha_021.013 raktam evānulepanam__Vdha_021.013 sarvauṣadhyā svayaṃ snātvā__Vdha_021.014 samabhyarcya jagatpatim__Vdha_021.014 namo 'stu mādhavāyeti__Vdha_021.014 homayen madhusarpiṣī__Vdha_021.014 sa devam uttarāyoge__Vdha_021.015 samabhyarcya janārdanam__Vdha_021.015 śobhanaṃ patim āpnoti__Vdha_021.015 pretya svargaṃ ca gacchati__Vdha_021.015 atibālye ca yat kiṃcit__Vdha_021.016 tayā pāpam anuṣṭhitam__Vdha_021.016 tasmāc ca mucyate devi__Vdha_021.016 sukhinī caiva jāyate__Vdha_021.016 abdenaikena tanvaṅgi__Vdha_021.017 dhūtapāpā yad icchati__Vdha_021.017 tad eva prāpnuyād bhadre__Vdha_021.017 nārāyaṇaparāyaṇā__Vdha_021.017 ṣaṇmāsaṃ prīṇanaṃ kāryaṃ__Vdha_021.018 bhaktyā śaktyā ca vai hareḥ__Vdha_021.018 pāraṇānte mahābhage__Vdha_021.018 tathā brāhmaṇatarpaṇam__Vdha_021.018 gārhasthye 'vasthitā nārī__Vdha_022.001 bhaktyā saṃpūjayet patim__Vdha_022.001 sa eva devatā tasyāḥ__Vdha_022.001 pūjyaḥ pūjyataraś ca saḥ__Vdha_022.001 tasmiṃs tuṣṭe paro dharmas__Vdha_022.002 tasyaiva paricaryayā__Vdha_022.002 toṣam āyāti sarvātmā__Vdha_022.002 paramātmā janārdanaḥ__Vdha_022.002 naiva tasyāḥ pṛthag yajño__Vdha_022.003 na śrāddhaṃ nāpy upoṣitam__Vdha_022.003 bhartṛśuśrūṣaṇenaiva__Vdha_022.003 prāpnoti strī yathepsitam__Vdha_022.003 tenaiva sāpy anujñātā__Vdha_022.004 tasya śuśrūṣaṇād anu__Vdha_022.004 toṣayej jagatām īśam__Vdha_022.004 anantam aparājitam__Vdha_022.004 vratair nānāvidhair devi__Vdha_022.005 aihikāmuṣmikāptaye__Vdha_022.005 viṣṇuvratādibhir divyais__Vdha_022.005 tathā dānair mano'nugaiḥ__Vdha_022.005 ghṛtakṣīrābhiṣekaiś ca__Vdha_022.006 brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_022.006 manojñair vividhair dhūpaiḥ__Vdha_022.006 puṣpavastrānulepanaiḥ__Vdha_022.006 gītavādyais tathā hṛdyair__Vdha_022.007 upavāsaiś ca bhāmini__Vdha_022.007 evam ārādhya govindam__Vdha_022.007 anujñātā yathāvidhi__Vdha_022.007 patinā sakalān kāmān__Vdha_022.007 avāpnoti na saṃśayaḥ__Vdha_022.007 patinā tv ananujñātā__Vdha_022.008 kiṃcit puṇyaṃ karoti yā__Vdha_022.008 viphalaṃ tad aśeṣaṃ vai__Vdha_022.008 tasyāḥ śailavarātmaje__Vdha_022.008 na ca prasādaṃ kurute__Vdha_022.009 bhagavān madhusūdanaḥ__Vdha_022.009 nānujñātā tu yā nārī__Vdha_022.009 patinārcati keśavam__Vdha_022.009 yā tu bhartṛparā nārī__Vdha_022.010 nārāyaṇam atandritā__Vdha_022.010 bhaktyā saṃpūjayed devaṃ__Vdha_022.010 toṣam āyāti keśavaḥ__Vdha_022.010 yā tu bhartrā parityaktā__Vdha_022.011 tathā yā mṛtabhartṛkā__Vdha_022.011 pāṣaṇḍānugato vāpi__Vdha_022.011 yasyā bhartā maheśvara__Vdha_022.011 prāyo dadāti nānujñāṃ__Vdha_022.012 viṣṇor ārādhane tadā__Vdha_022.012 katham ārādhanaṃ kāryaṃ__Vdha_022.012 viṣṇos tad vada śaṃkara__Vdha_022.012 yā tu bhartrā parityaktā__Vdha_022.013 sā saṃpūjya nijaṃ patim__Vdha_022.013 manasā tanmanaskā ca__Vdha_022.013 tasyaiva hitakāriṇī__Vdha_022.013 na nindākaraṇī tasya__Vdha_022.014 śreyo'bhidhyāyinī tathā__Vdha_022.014 tasyaiva sarvakāleṣu__Vdha_022.014 sarvakalyāṇam icchati__Vdha_022.014 ārādhayej jagannāthaṃ__Vdha_022.015 sarvadhātāram acyutam__Vdha_022.015 kṛtopavāsā puṣpādi__Vdha_022.015 nivedya sakalaṃ tataḥ__Vdha_022.015 bhartur manorathāvāptiṃ__Vdha_022.016 prārthayet prathamaṃ varam__Vdha_022.016 svayaṃ yathābhilaṣitaṃ__Vdha_022.016 prārthayet taṃ varaṃ tataḥ__Vdha_022.016 evaṃ bhartṛparityaktā__Vdha_022.017 yoṣid ārādhanaṃ hareḥ__Vdha_022.017 kurvāṇā sakalān kāmān__Vdha_022.017 avāpnoti na saṃśayaḥ__Vdha_022.017 bhartā karoti yac casyāḥ__Vdha_022.018 kiṃcit puṇyam aharniśam__Vdha_022.018 tasya puṇyasya saṃpūrṇam__Vdha_022.018 ardhaṃ prāpnoti sā śubhe__Vdha_022.018 yat tu sā kurute puṇyaṃ__Vdha_022.019 vinā doṣeṇa yojjhitā__Vdha_022.019 tat tasyāḥ sakalaṃ devi__Vdha_022.019 tasyārdhaṃ na labhet patiḥ__Vdha_022.019 bhartary evaṃ pravasite__Vdha_022.020 tyaktā ca patinā śubhe__Vdha_022.020 kurvītārādhanaṃ nārī__Vdha_022.020 upavāsādinā hareḥ__Vdha_022.020 etat tavoktaṃ yat pṛṣṭaṃ__Vdha_022.021 tvayāhaṃ girinandini__Vdha_022.021 vidhavānām ato dharmaṃ__Vdha_022.021 śrūyatāṃ viṣṇutuṣṭidam__Vdha_022.021 mṛte bhartari sādhvī strī__Vdha_022.022 brahmacaryavratoditā__Vdha_022.022 snātā pratidinaṃ dadyāt__Vdha_022.022 svabhartṛsalilāñjalim__Vdha_022.022 kuryād yānudinaṃ bhaktyā__Vdha_022.023 devānām api pūjanam__Vdha_022.023 atithes tarpaṇaṃ tadvad__Vdha_022.023 agnihotram amantrakam__Vdha_022.023 pūrtadharmāśritaṃ cānyat__Vdha_022.024 kuryān nityam atandritā__Vdha_022.024 nityakarma ṛte cāsyā__Vdha_022.024 neṣṭaṃ karma vidhīyate__Vdha_022.024 viṣṇor ārādhanaṃ caiva__Vdha_022.025 kuryān nityam upoṣitā__Vdha_022.025 dānādi vipramukhyebhyo__Vdha_022.025 dadyāt puṇyavivṛddhaye__Vdha_022.025 upavāsāṃś ca vividhān__Vdha_022.025 kuryāc chāstroditān śubhe__Vdha_022.025 lokāntarasthaṃ bhartāram__Vdha_022.026 ātmānaṃ ca varānane__Vdha_022.026 tārayaty ubhayaṃ nārī__Vdha_022.026 yetthaṃ dharmaparāyaṇā__Vdha_022.026 putraiśvaryasthitā nārī__Vdha_022.027 upavāsādinā harim__Vdha_022.027 yā toṣayati siddhiṃ sā__Vdha_022.027 putrebhyo 'pi prayacchati__Vdha_022.027 śubhāṃl lokāṃs tathā bhartur__Vdha_022.028 ātmanaś ca yathepsitān__Vdha_022.028 sakalaṃ pūrayaty astaṃ__Vdha_022.028 pāpaṃ nayati cākhilam__Vdha_022.028 ātmanaś caiva bhartuś ca__Vdha_022.029 nārī paramikāṃ gatim__Vdha_022.029 dadāty ārādhya govindaṃ__Vdha_022.029 saputrā vidhavā ca yā__Vdha_022.029 tasmād ebhir vidhānais tu__Vdha_022.030 sarvakālaṃ tu yoṣitaḥ__Vdha_022.030 keśavārādhanaṃ kāryaṃ__Vdha_022.030 lokadvayaphalapradam__Vdha_022.030 ye narā mṛtapatnikās__Vdha_022.031 tair apy etad aśeṣataḥ__Vdha_022.031 pūrtadharmāśritaṃ kāryaṃ__Vdha_022.031 nityakarma ca kevalam__Vdha_022.031 putraiśvaryasthitaiḥ samyag__Vdha_022.032 brahmacaryaguṇānvitaiḥ__Vdha_022.032 viṣṇor ārādhanaṃ kāryaṃ__Vdha_022.032 tīrthasthair athavā gṛhe__Vdha_022.032 brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_022.033 strī śūdraś ca varānane__Vdha_022.033 anārādhya hṛṣīkeśaṃ__Vdha_022.033 nāpnoti paramāṃ gatim__Vdha_022.033 aiśvaryaṃ saṃtatiṃ śreṣṭhām__Vdha_022.034 ārogyaṃ dravyasaṃpadam__Vdha_022.034 dadāti bhagavān viṣṇur__Vdha_022.034 gatim agryāṃ sutoṣitaḥ__Vdha_022.034 evaṃ śailasutā proktā__Vdha_022.035 svayaṃ devena śaṃbhunā__Vdha_022.035 pṛṣṭena samyak kathitaṃ__Vdha_022.035 bhavato 'pi mahāmune__Vdha_022.035 sarvavarṇais tathā strībhir__Vdha_022.036 anyair api janair hariḥ__Vdha_022.036 ārādhanīyo nātuṣṭe__Vdha_022.036 viṣṇau saṃprāpyate gatiḥ__Vdha_022.036 na durgatiṃ rauravādīn__Vdha_022.037 narakāṃś ca na gacchati__Vdha_022.037 yam ārādhyeśvaraṃ vandyaṃ__Vdha_022.037 kas taṃ viṣṇuṃ na pūjayet__Vdha_022.037 tasmād amuṣmikān kleśān__Vdha_022.038 narake yāś ca yātanāḥ__Vdha_022.038 sadaivodvijatā dālbhya__Vdha_022.038 samārādhyo janārdanaḥ__Vdha_022.038 bhagavan yātanā ghorāḥ__Vdha_023.001 śrūyante narakeṣu yāḥ__Vdha_023.001 tāsāṃ svarūpam atyugraṃ__Vdha_023.001 yathāvad vaktum arhasi__Vdha_023.001 śṛṇu dālbhyātighorāṇāṃ__Vdha_023.002 yātanānāṃ mayoditam__Vdha_023.002 svarūpaṃ nārakair yat tu__Vdha_023.002 narakeṣv anubhūyate__Vdha_023.002 yojanānāṃ sahasrāṇi__Vdha_023.003 rauravo narako dvija__Vdha_023.003 aṅgārapūrṇamadhyo 'sau__Vdha_023.003 jvālāmālāpariṣkṛtaḥ__Vdha_023.003 tanmadhye patito yāti__Vdha_023.004 yojanāni sahasraśaḥ__Vdha_023.004 satyahānyānṛtī yāti__Vdha_023.004 tatra pāparatir naraḥ__Vdha_023.004 rauravād dviguṇaś caiva__Vdha_023.005 mahārauvarasaṃjñitaḥ__Vdha_023.005 taptatāmrapuṭāṅgāra-__Vdha_023.005 jvalatpāvakasaṃvṛtaḥ__Vdha_023.005 paropatāpinas tatra__Vdha_023.006 patanti narake narāḥ__Vdha_023.006 nāścaryaṃ dvijaśārdūla__Vdha_023.006 varṣalakṣayutāni ca__Vdha_023.006 kālasūtreṇa cchidyante__Vdha_023.007 cakrārūḍhāś ca mānavāḥ__Vdha_023.007 kālāṅgulisthena sadā__Vdha_023.007 āpādatalamastakāt__Vdha_023.007 kālasūtra iti khyāto__Vdha_023.008 ghoraḥ sa narakottamaḥ__Vdha_023.008 tatrāpi vañcakā yānti__Vdha_023.008 ye caivotkocajīvinaḥ__Vdha_023.008 taptakumbhas tathaivānyo__Vdha_023.009 narako bhṛśadāruṇaḥ__Vdha_023.009 tailakumbheṣu pacyante__Vdha_023.009 tatrāpy agnibhṛteṣu te__Vdha_023.009 devavedadvijātīnāṃ__Vdha_023.010 ye nindāṃ kurvate sadā__Vdha_023.010 saṃśṛṇvanti ca ye mūḍhā__Vdha_023.010 ye ca matsariṇo 'dhamāḥ__Vdha_023.010 karambhavālukākumbha-__Vdha_023.011 saṃjñaṃ ca narakaṃ śṛṇu__Vdha_023.011 paradāraratā ye tu__Vdha_023.011 patanti narake 'dhamāḥ__Vdha_023.011 hṛtaṃ yaiś ca jalaṃ te 'pi__Vdha_023.012 tasmin yānti narādhamāḥ__Vdha_023.012 gonipāneṣu vighnāni__Vdha_023.012 mūḍhā ye cāpi kurvate__Vdha_023.012 karambhavālukākumbha-__Vdha_023.012 narake te patanti vai__Vdha_023.012 andhe tamasi duṣpāre__Vdha_023.013 śītārtiparikampitāḥ__Vdha_023.013 bhrāmyante mānavā gātraiḥ__Vdha_023.013 samastaiḥ sphuṭitāsthibhiḥ__Vdha_023.013 govadhaḥ strīvadhaḥ pāpaiḥ__Vdha_023.014 kṛtaṃ yaiś ca gavānṛtam__Vdha_023.014 te tatrātimahābhīme__Vdha_023.014 patanti narake narāḥ__Vdha_023.014 utpāṭyate tathā jihvā__Vdha_023.015 saṃdaṃśair bhṛśadāruṇaiḥ__Vdha_023.015 ākriśakānāṃ duṣṭānāṃ__Vdha_023.015 sadaivābaddhabhāṣiṇām__Vdha_023.015 karapatraiś ca pāṭyante__Vdha_023.016 yamasya puruṣais tathā__Vdha_023.016 paradāraparadravya-__Vdha_023.016 hiṃsakāḥ puruṣādhamāḥ__Vdha_023.016 āyasīṃ ca śilāṃ taptām__Vdha_023.017 aśeṣāṅgais tathā narāḥ__Vdha_023.017 paradāraratā evaṃ__Vdha_023.017 samāliṅganti pāpinaḥ__Vdha_023.017 sarvāṅgair vikṛtair raktam__Vdha_023.018 udgiranto 'tipīḍitāḥ__Vdha_023.018 yantreṣv anyeṣu pīḍyante__Vdha_023.018 jantupīḍākarā narāḥ__Vdha_023.018 vṛkaiḥ saṃbhakṣyate pṛṣṭhaṃ__Vdha_023.019 narāṇāṃ pāpakāriṇām__Vdha_023.019 janasya pṛṣṭhamāṃsaṃ yair__Vdha_023.019 bhakṣitaṃ pāpakāribhiḥ__Vdha_023.019 asipatravanair ghoraiś__Vdha_023.020 chidyante pāpakarmiṇaḥ__Vdha_023.020 sadbhāvapravaṇā yais tu__Vdha_023.020 bhagnā viśrambhino janāḥ__Vdha_023.020 ayomukhaiḥ khagair bhagnāḥ__Vdha_023.021 khaṇḍakhaṇḍaṃ tathāparaiḥ__Vdha_023.021 vrajanti pāpakarmāṇaḥ__Vdha_023.021 śvaśṛgālais tathāparaiḥ__Vdha_023.021 sūṣāyām api dhāsyante__Vdha_023.022 jvaladagnicayāvṛtāḥ__Vdha_023.022 pāṣāṇapeṣyaṃ piṣyante__Vdha_023.022 tathānye pāpakarmiṇaḥ__Vdha_023.022 devatātithibhṛtyāṇām__Vdha_023.023 adattvā bhuñjate tu ye__Vdha_023.023 mṛṣāgatās tathāivaikyaṃ__Vdha_023.023 trapuṣā sīsakena ca__Vdha_023.023 prayānti puruṣās tailaiḥ__Vdha_023.023 kvāthyante 'nye punaḥ punaḥ__Vdha_023.023 varṇadharmaparityāge__Vdha_023.024 naikyaṃ ye puruṣā gatāḥ__Vdha_023.024 te 'pi pāpasamācārā__Vdha_023.024 varṇasaṃkarakāriṇaḥ__Vdha_023.024 svarūpaṃ nārakasyāgneḥ__Vdha_023.025 śṛṇuṣva kathayāmi te__Vdha_023.025 muktas tato 'nyavahnishtaḥ__Vdha_023.025 śete saṃprāpya nirvṛtim__Vdha_023.025 śastradhārās tathaivaitā__Vdha_023.026 mṛṇālaprastaraṃ naraḥ__Vdha_023.026 manyate nārakaiḥ śastrair__Vdha_023.026 vikṣato dvijasattama__Vdha_023.026 himakhaṇḍacayāchanno__Vdha_023.027 nivātaṃ manyate naraḥ__Vdha_023.027 vimukto nārakāc chītāt__Vdha_023.027 prakāśaṃ tamasas tamaḥ__Vdha_023.027 protā gudeṣu bhinnāṅgā__Vdha_023.028 ārtā rāvavirāviṇaḥ__Vdha_023.028 śūleṣu loheṣv apare__Vdha_023.028 triśūleṣu tathāpare__Vdha_023.028 yājyopādhyāyadāmpatya-__Vdha_023.029 suhṛnmitrasutādiṣu__Vdha_023.029 kṛto bhedo durācārair__Vdha_023.029 yair alīkoktibhāṣibhiḥ__Vdha_023.029 āyasāḥ kaṇṭakās tīkṣṇā__Vdha_023.030 narake kūṭaśālmalau__Vdha_023.030 teṣu protā durātmānaḥ__Vdha_023.030 paradārabhujo narāḥ__Vdha_023.030 kṛmikīṭajalaukādi-__Vdha_023.031 tīkṣṇadaṃṣṭrāsyavikṣatāḥ__Vdha_023.031 bhrāmyante cāndhatāmisre__Vdha_023.031 vṛthāmāṃsāśino hi ye__Vdha_023.031 etāṃś cānyāṃś ca narakāñ__Vdha_023.032 śataśo 'tha sahasraśaḥ__Vdha_023.032 karmāntaraṃ jano bhuṅkte__Vdha_023.032 pariṇāmāṃś ca cetasaḥ__Vdha_023.032 yādṛk karma manuṣyāṇāṃ__Vdha_023.033 tādṛg viṣayarūpavat__Vdha_023.033 pariṇāmaṃ mano yāti__Vdha_023.033 śubhāśubhamayaṃ dvija__Vdha_023.033 atīvabhīṣaṇān itthaṃ__Vdha_024.001 śastrāgnibhayadān naraḥ__Vdha_024.001 kathaṃ na gacchen narakān__Vdha_024.001 etan me vaktum arhasi__Vdha_024.001 aho 'tikaṣṭapāpānāṃ__Vdha_024.002 vipāko narakasthitaiḥ__Vdha_024.002 puruṣair bhujyate brahmaṃs__Vdha_024.002 tanmokṣaṃ vada sattama__Vdha_024.002 puṇyasya karmaṇaḥ pākaḥ__Vdha_024.003 puṇya eva dvijottama__Vdha_024.003 cetasaḥ pariṇāmottaḥ__Vdha_024.003 svargasthair bhujyate naraiḥ__Vdha_024.003 tathaiva pākaḥ pāpānāṃ__Vdha_024.004 puruṣair narakasthitaiḥ__Vdha_024.004 bhujyate tāvad akhilaṃ__Vdha_024.004 yāvat pāpaṃ kṣayaṃ gatam__Vdha_024.004 yadā tu pāpasya jayaḥ__Vdha_024.005 kṣīyate sukṛtaṃ tadā__Vdha_024.005 śubhasya karmaṇo vṛddhau__Vdha_024.005 kṣayam āyāty aśobhanam__Vdha_024.005 jaye yateta puruṣas__Vdha_024.006 tasmāt sukṛtakarmaṇaḥ__Vdha_024.006 pāpaṃ karma vinā naiva__Vdha_024.006 narakaprāptir iṣyate__Vdha_024.006 jayāya dvādaśī śastā__Vdha_024.007 nṝṇāṃ sukṛtakarmaṇām__Vdha_024.007 yām upoṣya dvijaśreṣṭha__Vdha_024.007 na yāti narakaṃ naraḥ__Vdha_024.007 phālgunāmalapakṣasya__Vdha_024.008 ekādaśyām upoṣitaḥ__Vdha_024.008 dvādaśyāṃ tu dvijaśreṣṭha__Vdha_024.008 pūjayen madhusūdanam__Vdha_024.008 ekādaśyāṃ samuddiṣṭaṃ__Vdha_024.009 viṣṇor nāmānukīrtanam__Vdha_024.009 pūjāyāṃ vāsudevasya__Vdha_024.009 kurvīta susamāhitaḥ__Vdha_024.009 namo nārāyaṇāyeti__Vdha_024.010,*(15) vācyaṃ ca svapatā niśi__Vdha_024.010,*(15) krodhaḥ prapañca īrṣyā ca__Vdha_024.010 dambho lobhaś ca varjitaḥ__Vdha_024.010 kāmo droho madaś cāpi__Vdha_024.011 mānamātsaryam eva ca__Vdha_024.011 sarvam etat parityajya__Vdha_024.011 viṣṇubhaktena cetasā__Vdha_024.011 asāratāṃ ca loke 'smin__Vdha_024.012 saṃsāre bhāvayen matim__Vdha_024.012 kāmaṃ krodhaṃ ca lobhaṃ ca__Vdha_024.*(15) dambham īrṣyāṃ ca varjayet__Vdha_024.*(15) mānadrohādidoṣāṃś ca__Vdha_024.*(15) sarvān dhanamadodbhūtān__Vdha_024.*(15) bhāvayed viṣṇubhaktāṃś ca__Vdha_024.*(15) saṃsārāsāratāṃ tathā__Vdha_024.*(15) evaṃ bhāvitacittena__Vdha_024.*(15) prāṇināṃ hitam icchatā__Vdha_024.*(15) tathaiva kuryād dvādaśyāṃ__Vdha_024.012 nāmnām uccāraṇaṃ dvija__Vdha_024.012 yavapātrāṇi pūrvaṃ tu__Vdha_024.013 dadyān māsacatuṣṭayam__Vdha_024.013 āṣāḍhādidvitīyaṃ tu__Vdha_024.013 pāraṇaṃ yan mahāmate__Vdha_024.013 tatrāpi ghṛtapātrāṇi__Vdha_024.013 dadyāc chraddhāsamanvitaḥ__Vdha_024.013 kārttikādiṣu māseṣu__Vdha_024.014 māghanteṣu tathā tilān__Vdha_024.014 viprāya dadyāt pātrashtān__Vdha_024.014 pratimāsam upoṣitaḥ__Vdha_024.014 nāmatrayam aśeṣeṣu__Vdha_024.015 māsi māsi dinadvayam__Vdha_024.015 tathaivoccārayed dadyād__Vdha_024.015 dvādaśyāṃ ca yavādikam__Vdha_024.015 praṇamya ca hṛṣīkeśaṃ__Vdha_024.015 kṛtapūjaḥ prasādayet__Vdha_024.015 viṣṇo namas te jagataḥ prasūte__Vdha_024.016 oṃ vāsudevāya namo namas te__Vdha_024.016 nārāyaṇa tvāṃ praṇato 'smy acintya__Vdha_024.016 jayo 'stu me śāśvatapuṇyarāśeḥ__Vdha_024.016 prasīda puṇyaṃ jayam etu viṣṇo__Vdha_024.017 oṃ vāsudeva rddhim upaitu puṇyam__Vdha_024.017 nārāyaṇoṃ bhūtim upaitu puṇyam__Vdha_024.017 prayātu cāśeṣam aghaṃ vināśam__Vdha_024.017 viṣṇo puṇyodbhavo me 'stu__Vdha_024.018 vāsudevāstu me śubham__Vdha_024.018 nārāyaṇāstu dharmo me__Vdha_024.018 jahi pāpam aśeṣataḥ__Vdha_024.018 anekajanmajanitaṃ__Vdha_024.019 bālyayauvanavārddhike__Vdha_024.019 puṇyaṃ vivṛddhim āyātu__Vdha_024.019 yātu pāpaṃ tu saṃkṣayam__Vdha_024.019 ākāśādiṣu śabdādau__Vdha_024.020 śrotrādau mahadādiṣu__Vdha_024.020 prakṛtau puruṣe caiva__Vdha_024.020 brahmaṇy api ca sa prabhuḥ__Vdha_024.020 yathaika eva sarvātmā__Vdha_024.020 vāsudevo vyavasthitaḥ__Vdha_024.020 tena satyena me pāpaṃ__Vdha_024.021 narakārtipradaṃ kṣayam__Vdha_024.021 prayātu sukṛtasyāstu__Vdha_024.021 mamānudivasaṃ jayaḥ__Vdha_024.021 pāpasya hāniḥ puṇyaṃ ca__Vdha_024.021 vṛddhim abhyety anuttamām__Vdha_024.021 evam uccārya viprāya__Vdha_024.022 dattvā yat kathitaṃ tava__Vdha_024.022 bhuñjīta kṛtakṛtyas tu__Vdha_024.022 pāraṇe pāraṇe gate__Vdha_024.022 pāraṇānte ca devasya__Vdha_024.023 prīṇanaṃ śaktito dvija__Vdha_024.023 kurvītākhilapāṣaṇḍair__Vdha_024.023 ālāpaṃ ca vivarjayet__Vdha_024.023 ity etat kathitaṃ dālbhya__Vdha_024.024 sukṛtasya jayāvahā__Vdha_024.024 dvādaśī narakaṃ mṛtyo__Vdha_024.024 yām upoṣya na paśyati__Vdha_024.024 nāgnayo na ca śastrāṇi__Vdha_024.025 na ca lohamūkhāḥ khagāḥ__Vdha_024.025 nārakās taṃ prabādhante__Vdha_024.025 matir yasya janārdane__Vdha_024.025 nāmoccāraṇamātreṇa__Vdha_024.026 viṣṇoḥ kṣīṇo 'ghasaṃcayaḥ__Vdha_024.026 bhavaty apāstapāpasya__Vdha_024.026 narake gamanaṃ kutaḥ__Vdha_024.026 namo nārāyaṇa hare__Vdha_024.027 vāsudeveti kīrtayet__Vdha_024.027 na yāti narakaṃ martyaḥ__Vdha_024.027 saṃkṣīṇāśeṣapātakaḥ__Vdha_024.027 tasmāt pāṣaṇḍisaṃsargam__Vdha_024.028 akurvan dvādaśīm imām__Vdha_024.028 upoṣya puṇyopacayī__Vdha_024.028 na yāti narakaṃ naraḥ__Vdha_024.028 pāṣaṇḍibhir asaṃsparśam__Vdha_025.001 asaṃbhāṣaṇam eva ca__Vdha_025.001 viṣṇor ārādhanaparair__Vdha_025.001 naraiḥ kāryam upoṣitaiḥ__Vdha_025.001 kiṃ brūhi lakṣaṇaṃ teṣāṃ__Vdha_025.002 yādṛśān varjayed vratī__Vdha_025.002 kathaṃcid yadi saṃlāpa-__Vdha_025.002 darśanasparśanādikam__Vdha_025.002 upoṣitānāṃ pāṣaṇḍair__Vdha_025.003 narāṇāṃ vipra jāyate__Vdha_025.003 kiṃ tatra vada kartavyaṃ__Vdha_025.003 yenākhaṇḍaṃ vrataṃ bhavet__Vdha_025.003 śrutismṛtyuditaṃ dharmaṃ__Vdha_025.004 varṇāśramavibhāgajam__Vdha_025.004 ullaṅghya ye pravartante__Vdha_025.004 svecchayā kūṭayuktibhiḥ__Vdha_025.004 vikarmābhiratā mūḍhā__Vdha_025.005 yuktiprāgalbhyadurmadāḥ__Vdha_025.005 pāṣaṇḍinas te duḥśīlā__Vdha_025.005 narakārhā narādhamāḥ__Vdha_025.005 tāṃs tu pāṣaṇḍinaḥ pāpān__Vdha_025.006 vikarmasthāṃś ca mānavān__Vdha_025.006 vaiḍālavratikāṃś caiva__Vdha_025.006 nityam eva tu nālapet__Vdha_025.006 saṃbhāṣyaitāñ śuciṣadaṃ__Vdha_025.007 cintayed acyutaṃ budhaḥ__Vdha_025.007 idaṃ codāharet samyak__Vdha_025.007 kṛtvā tatpravaṇaṃ manaḥ__Vdha_025.007 śārīram antaḥkaraṇopaghātaṃ__Vdha_025.008 vācaś ca viṣṇur bhagavān aśeṣam__Vdha_025.008 śamaṃ nayatv astu mameha śarma__Vdha_025.008 pāpād anante hṛdi saṃniviṣṭe__Vdha_025.008 antaḥśuddhiṃ bahiḥśuddhiṃ__Vdha_025.009 śuddho 'ntar mama yo 'cyutaḥ__Vdha_025.009 sa karotv amale tasmiñ__Vdha_025.009 śucir evāsmi sarvadā__Vdha_025.009 bāhyopaghātād anagho__Vdha_025.010 boddhā ca bhagavān ajaḥ__Vdha_025.010 śuddhiṃ nayatv anantātmā__Vdha_025.010 viṣṇuś cetasi saṃsthitaḥ__Vdha_025.010 etat saṃbhāṣya japtavyaṃ__Vdha_025.011 pāṣaṇḍibhir upoṣitaiḥ__Vdha_025.011 namaḥ śuciṣadety uktvā__Vdha_025.011 sūryaṃ paśyeta vīkṣitaiḥ__Vdha_025.011 śrūyate ca purā martyāḥ__Vdha_025.012 svecchayā svargagāminaḥ__Vdha_025.012 babhūvur anaghāḥ sarve__Vdha_025.012 svadharmaparipālanāt__Vdha_025.012 devāś ca balino martyair__Vdha_025.013 varṇakarmaṇy anuvrataiḥ__Vdha_025.013 yajñādhyayanadāneṣu__Vdha_025.013 vartamānaiś ca mānavaiḥ__Vdha_025.013 daiteyāś ca parābhāvam__Vdha_025.014 atuṣṭāv asurā yayuḥ__Vdha_025.014 tataś ca ṣaṇḍo markaś ca__Vdha_025.014 daityendrāṇāṃ purohitau__Vdha_025.014 cakratuḥ karma devānāṃ__Vdha_025.014 vināśāyātibhīṣaṇam__Vdha_025.014 tatrotpanno 'tikṛṣṇāṅgas__Vdha_025.015 tamaḥprāyo 'tidāruṇaḥ__Vdha_025.015 dambhādhāraḥ śāṭhyasāro__Vdha_025.015 nidrāprakṛtir ulvaṇaḥ__Vdha_025.015 mahāmoha iti khyātaḥ__Vdha_025.016 kṛtyarūpo vibhīṣaṇaḥ__Vdha_025.016 caturdhā sa vibhaktaś ca__Vdha_025.016 tābhām atra mahīyate__Vdha_025.016 vedadevadvijātīnām__Vdha_025.017 ekāṃśena sa nindanam__Vdha_025.017 karoty anyena na ratiṃ__Vdha_025.017 yogakarmasu vindati__Vdha_025.017 vikarmaṇy apareṇāpi__Vdha_025.018 saṃyojayati mānavān__Vdha_025.018 jñānāpahāram anyena__Vdha_025.018 karoti dvijasattama__Vdha_025.018 jñānabuddhyā tathājñānaṃ__Vdha_025.019 gṛhṇāty ajñānamohitaḥ__Vdha_025.019 vedavādavirodhena__Vdha_025.019 yā kathā sāsya rocate__Vdha_025.019 evaṃ sa tu mahāmohaḥ__Vdha_025.020 ṣaṇḍamarkopapāditaḥ__Vdha_025.020 dambhādidūṣito 'dharma-__Vdha_025.020 svarūpo 'tibhayaṃkara__Vdha_025.020 sa lokān vividhopāyair__Vdha_025.021 lokeṣv eva vyavasthitaḥ__Vdha_025.021 mohābhibhavaniḥsārāṇ__Vdha_025.021 karoti dvijasattama__Vdha_025.021 tanmohitānām acirād__Vdha_025.022 viveko yāti saṃkṣayam__Vdha_025.022 kṣīṇajñānā vikarmāṇi__Vdha_025.022 kurvanty aharaho dvija__Vdha_025.022 nijavarṇātmakaṃ dharmaṃ__Vdha_025.023 parityajya vimohitāḥ__Vdha_025.023 dharmabuddhyā tataḥ pāpaṃ__Vdha_025.023 kurvanty ajñānadurmadāḥ__Vdha_025.023 jñānāvalepas tatraiva__Vdha_025.024 tatas teṣāṃ prajāyate__Vdha_025.024 suhṛdbhir vāryamāṇās te__Vdha_025.024 paṇḍitaiś ca dayālubhiḥ__Vdha_025.024 prayacchanty uttaraṃ ṃūḍhāḥ__Vdha_025.024 kūṭayuktisamanvitam__Vdha_025.024 tatas te svayam ātmānam__Vdha_025.025 anyaṃ cālpamatiṃ naram__Vdha_025.025 vikarmaṇā yojayantaś__Vdha_025.025 cyavayanti svadharmataḥ__Vdha_025.025 pāṣaṇḍino durācārāḥ__Vdha_025.026 parānnaguṇavādinaḥ__Vdha_025.026 asaṃskṛtānnabhoktāro__Vdha_025.026 vrātyāḥ saṃskāravarjitāḥ__Vdha_025.026 pāṣaṇḍāḥ pāpasaṃkalpā__Vdha_025.027 dāmbhikāḥ śaṭhabuddhayaḥ__Vdha_025.027 varṇasaṃkarakartāro__Vdha_025.027 māyāvyājopajīvinaḥ__Vdha_025.027 niḥśaucā vakramatayo__Vdha_025.027 nānyadastītivādinaḥ__Vdha_025.027 evaṃvidhās te sanmārgād__Vdha_025.028 vedaproktād bahiḥsthitāḥ__Vdha_025.028 kriyākalāpaṃ nindanta__Vdha_025.028 ṛgyajuḥsāmasaṃjñitam__Vdha_025.028 ātmānaṃ ca parāṃś caiva__Vdha_025.028 kurvanti narakasthitān__Vdha_025.028 teṣāṃ darśanasaṃbhāṣa-__Vdha_025.029 sparśanāni naraiḥ sadā__Vdha_025.029 parityājyāni dṛṣṭe ca__Vdha_025.029 proktaḥ saṃbhāṣaṇe ca yaḥ__Vdha_025.029 saṃsparśe ca budhaḥ snātvā__Vdha_025.029 śuciḥ śuciṣadaṃ smaret__Vdha_025.029 bhavaty ataḥ sadaivaiṣām__Vdha_025.030 ālāpaspar1śanaṃ tyajet__Vdha_025.030 puṇyakāmo mahābhāgaḥ__Vdha_025.030 kiṃ punar yad upoṣitaḥ__Vdha_025.030 yato hi nindite karmaṇy__Vdha_025.031 abhyāso ratir eva ca__Vdha_025.031 pāṣaṇḍinām aśeṣāṇām__Vdha_025.031 aprītir vedakarmaṇi__Vdha_025.031 te hy adhogāminaḥ proktā__Vdha_025.031 āsuraṃ bhāvam āśritāḥ__Vdha_025.031 aprāptir na tathā duḥkham__Vdha_026.001 aiśvaryāder dvijottama__Vdha_026.001 yathā manorathair labdhair__Vdha_026.001 vicyutir dharmahānijā__Vdha_026.001 aiśvaryād vittato vāpi__Vdha_026.002 saṃtater devalokataḥ__Vdha_026.002 abhīṣṭād anyato vāpi__Vdha_026.002 padād yena na vicyutim__Vdha_026.002 prāpnoti puruṣo brahman__Vdha_026.003 nārī vāpuṇyasaṃkṣayāt__Vdha_026.003 tan mamācakṣva viprarṣe__Vdha_026.003 duḥkham ebhyo hi vicyutiḥ__Vdha_026.003 satyam etan mahābhāga__Vdha_026.004 duḥkhaṃ prāptasya saṃkṣayaḥ__Vdha_026.004 aiśvaryād atha vittasya__Vdha_026.004 bandhuvargasukhasya vā__Vdha_026.004 tad etac chrūyatāṃ dālbhya__Vdha_026.005 yathā neṣṭāt paricyutiḥ__Vdha_026.005 sargāder jāyate samyag__Vdha_026.005 upavāsavatāṃ satām__Vdha_026.005 dvādaśarkṣāṇi viprarṣe__Vdha_026.006 pratimāsaṃ tu yāni vai__Vdha_026.006 tannāmāny acyutaṃ teṣu__Vdha_026.006 samyak saṃpūjayed budhaḥ__Vdha_026.006 puṣpair dhūpais tathāmbhobhir__Vdha_026.007 abhīṣṭair aparais tathā__Vdha_026.007 āditaḥ kṛttikāṃ kṛtvā__Vdha_026.007 kārttike munipuṅgava__Vdha_026.007 naivedyaṃ kṛsaraṃ pūrvam__Vdha_026.008 annaṃ māsacatuṣṭayam__Vdha_026.008 nivedayet kārttikādi__Vdha_026.008 saṃyāvaṃ ca tataḥ param__Vdha_026.008 āṣāḍhādau ca devāya__Vdha_026.009 pāyasaṃ vai nivedayet__Vdha_026.009 tenaivānnena viprarṣe__Vdha_026.009 brāhmaṇān bhojayed budhaḥ__Vdha_026.009 pañcagavyajalasnātas__Vdha_026.010 tasyaiva prāśanāc chuciḥ__Vdha_026.010 naivedyaṃ svayam aśnīyān__Vdha_026.010 naktaṃ saṃpūjite 'cyute__Vdha_026.010 evaṃ saṃvatsarasyānte__Vdha_026.011 tataḥ suptotthite 'cyute__Vdha_026.011 saṃyak saṃpūjya viprarṣe__Vdha_026.011 tam eva puruṣottamam__Vdha_026.011 praṇamya prārthayed vidvāñ__Vdha_026.011 śuciḥ snāto yathāvidhi__Vdha_026.011 namo namas te 'cyuta saṃkṣayo 'stu__Vdha_026.012 pāpasya vṛddhiṃ samupaitu puṇyam__Vdha_026.012 aiśvaryavittādi sadākṣayaṃ me__Vdha_026.012 'kṣayā ca me saṃtatir acyutāstu__Vdha_026.012 yathācyutas tvaṃ parataḥ parasmāt__Vdha_026.013 sa brahmabhūtāt parataḥ parātman__Vdha_026.013 tathācyutaṃ me kuru vāñchitaṃ yan__Vdha_026.013 mayā padaṃ pāpaharāprameya__Vdha_026.013 acyutānanta govinda__Vdha_026.014 prasīda yad abhīpsitam__Vdha_026.014 tad akṣayam ameyātman__Vdha_026.014 kuruṣva puruṣottama__Vdha_026.014 evam ante samabhyarcya__Vdha_026.015 prārthayitvā tathāśiṣaḥ__Vdha_026.015 yathāvan muniśārdūla__Vdha_026.015 cyutiṃ nāpnoti mānavaḥ__Vdha_026.015 saṃtateḥ svargavittāder__Vdha_026.016 aiśvaryasya tathā mune__Vdha_026.016 yad vābhimatam atyantaṃ__Vdha_026.016 tato na cyavate naraḥ__Vdha_026.016 tasmāt sarvaprayatnena__Vdha_026.017 māsanakṣatrapūjane__Vdha_026.017 yatetākṣayakāmas tu__Vdha_026.017 sadaiva munipuṅgava__Vdha_026.017 atrāpi śrūyate siddhā__Vdha_027.001 kācit svarge mahāvratā__Vdha_027.001 nārī tapodhanā bhūtvā__Vdha_027.001 prakhyātā śāmbharāyaṇī__Vdha_027.001 samastasaṃdehaharā__Vdha_027.001 sadā svargaukasāṃ hi sā__Vdha_027.001 kasyacit tv atha kālasya__Vdha_027.002 devarājaḥ śatakratuḥ__Vdha_027.002 pūrvendracaritaṃ brahman__Vdha_027.002 papracchedaṃ bṛhaspatim__Vdha_027.002 pūrvendrā parataḥ pūrve__Vdha_027.003 ye babhūvuḥ sureśvarāḥ__Vdha_027.003 teṣāṃ caritam icchāmi__Vdha_027.003 śrotum āṅgirasāṃ vara__Vdha_027.003 evam uktas tadā tena__Vdha_027.004 devendreṇāmaladyutiḥ__Vdha_027.004 prāha dharmabhṛtāṃ śreṣṭhaḥ__Vdha_027.004 paramarṣir bṛhaspatiḥ__Vdha_027.004 nāhaṃ cirantanān vedmi__Vdha_027.005 devarāja sureśvarān__Vdha_027.005 ātmanaḥ samakālīnaṃ__Vdha_027.005 mām avaihi sureśvara__Vdha_027.005 tataḥ papraccha devendraḥ__Vdha_027.006 ko 'smābhir munipuṅgava__Vdha_027.006 praṣṭavyo 'tra mahābhāga__Vdha_027.006 kṛtādivasatir divi__Vdha_027.006 bṛhaspatiś ciraṃ dhyātvā__Vdha_027.007 punar āha śacīpatim__Vdha_027.007 tapasvinīṃ mahābhāgāṃ__Vdha_027.007 smṛtvāsau śāmbharāyaṇīm__Vdha_027.007 na devā na ca gandharvā__Vdha_027.008 na cānye cirasaṃsthitāḥ__Vdha_027.008 cirantanānāṃ cariteṣv__Vdha_027.008 abhijñā tridaśeśvara__Vdha_027.008 ekaiva cirakālajñā__Vdha_027.009 dharmajñā śakra kevalam__Vdha_027.009 jānāty akhiladevendra-__Vdha_027.009 caritaṃ śāmbharāyaṇī__Vdha_027.009 ity uktas tena devendraḥ__Vdha_027.010 kautūhalasamanvitaḥ__Vdha_027.010 yayau yatra mahābhāgā__Vdha_027.010 tāpasī śāmbharāyaṇī__Vdha_027.010 sā tau dṛṣṭvā samāyātau__Vdha_027.011 devarājabṛhaspatī__Vdha_027.011 samyag arghyena saṃpūjya__Vdha_027.011 praṇipatya śubhavratā__Vdha_027.011 namo 'stu devarājāya__Vdha_027.012 tathaivāṅgirase namaḥ__Vdha_027.012 yad vāṃ kāryaṃ mahābhāgau__Vdha_027.012 sakalaṃ tad ihocyatām__Vdha_027.012 āvām abhyāgatau praṣṭuṃ__Vdha_027.013 tvām atrātivivekinīm__Vdha_027.013 yac ca kāryaṃ mahābhāge__Vdha_027.013 tat pṛṣṭā kathayeha nau__Vdha_027.013 yadi smarasi kalyāṇi__Vdha_027.014 pūrvendracaritāni nau__Vdha_027.014 tadākhyāhi mahābhāge__Vdha_027.014 devendrasya kutūhalāt__Vdha_027.014 yadi śakyaṃ mayā kartuṃ__Vdha_027.*(16) tat kariṣye vimṛṣyatu__Vdha_027.*(16) yo vai pūrvaḥ surendrasya__Vdha_027.015 tataś ca prathamo hi yaḥ__Vdha_027.015 tasmāt pūrvataro yaś ca__Vdha_027.015 tasyāpi prathamāś ca ye__Vdha_027.015 teṣāṃ pūrvatarā ye ca__Vdha_027.016 vedmi tān akhilān aham__Vdha_027.016 teṣāṃ ca caritaṃ kṛtsnaṃ__Vdha_027.016 jānāmy āṅgirasāṃ vara__Vdha_027.016 manvantarāṇy anekāni__Vdha_027.017 sṛṣṭiṃ ca tridivaukasām__Vdha_027.017 saptarṣīn subahūn deva__Vdha_027.017 manūnāṃ ca sutān nṛpa__Vdha_027.017 tat pṛccha tvaṃ vadāmy eṣā__Vdha_027.017 pūrvendracaritaṃ mune__Vdha_027.017 evam ukte tatas tābhyāṃ__Vdha_027.018 pṛṣṭā sā śāmbharāyaṇī__Vdha_027.018 yathāvad ācaṣṭa tayoḥ__Vdha_027.018 pūrvendracaritaṃ dvija__Vdha_027.018 svāyambhuve yas tu manau__Vdha_027.019 manau svārociṣe tu yaḥ__Vdha_027.019 uttame tāmase caiva__Vdha_027.019 raivate cākṣuṣe tathā__Vdha_027.019 yo yo babhūva devendras__Vdha_027.020 tasya tasya tapasvinī__Vdha_027.020 tayor jagāda caritaṃ__Vdha_027.020 yathāvac chāmbharāyaṇī__Vdha_027.020 tataḥ kautūhalaparo__Vdha_027.021 devarāṭ tāṃ tapasvinīm__Vdha_027.021 uvāca jānāsi kathaṃ__Vdha_027.021 tvam etac chāmbharāyaṇi__Vdha_027.021 sarva eva hi devendrāḥ__Vdha_027.022 svargasthā ye manīṣiṇaḥ__Vdha_027.022 babhūvur etac caritam__Vdha_027.022 eteṣāṃ vedmi tena vai__Vdha_027.022 kiṃ kṛtaṃ vada dharmajñe__Vdha_027.023 tvayā yeneyam akṣayā__Vdha_027.023 svarloke vasatiḥ prāptā__Vdha_027.023 yathā nānyena kenacit__Vdha_027.023 aho sarvavratānāṃ tad__Vdha_027.024 upoṣitaṃ mahad vratam__Vdha_027.024 pradhānataram atyarthaṃ__Vdha_027.024 svargasaṃvāsadaṃ matam__Vdha_027.024 caritaṃ ca mayā teṣāṃ__Vdha_027.*(17) śrutaṃ dṛṣṭaṃ tathaiva ca__Vdha_027.*(17) evam uktā tatas tena__Vdha_027.025 devendreṇa yaśasvinī__Vdha_027.025 pratyuvāca mahābhāgā__Vdha_027.025 yathāvac chāmbharāyaṇī__Vdha_027.025 māsarkṣeṣv acyuto devaḥ__Vdha_027.026 pratimāsaṃ sureśvara__Vdha_027.026 yathoktavratayā samyak__Vdha_027.026 sapta varṣāṇi pūjitaḥ__Vdha_027.026 tasyeyaṃ karmaṇo vyuṣṭir__Vdha_027.027 acyutārādhanasya me__Vdha_027.027 devalokād abhimatā__Vdha_027.027 devarāja yad acyutiḥ__Vdha_027.027 svargaṃ dravyamayaiśvaryaṃ__Vdha_027.028 saṃtatiṃ vāpi yo 'cyutām__Vdha_027.028 naro vāñchati tenetthaṃ__Vdha_027.028 toṣaṇīyo 'cyutaḥ prabhuḥ__Vdha_027.028 etat te pūrvadevendra-__Vdha_027.029 caritaṃ sakalaṃ mayā__Vdha_027.029 svargavāsākṣayatvaṃ ca__Vdha_027.029 māsarkṣācyutapūjanāt__Vdha_027.029 yathāvat kathitaṃ deva__Vdha_027.030 pṛcchatas tridaśeśvara__Vdha_027.030 dharmārthakāmamokṣāṃs tu__Vdha_027.030 vāñchatāṃ vibudhādhipa__Vdha_027.030 viṣṇor ārādhanān nānyat__Vdha_027.030 paramaṃ siddhikāraṇam__Vdha_027.030 tasyās tad vacanaṃ śrutvā__Vdha_027.031 devarājabṛhaspatī__Vdha_027.031 tāṃ tathety ūcatuḥ sādhvīṃ__Vdha_027.031 ceratuś cāpi tad vratam__Vdha_027.031 tasmād dālbhya prayatnena__Vdha_027.032 pratimāsaṃ samāhitaḥ__Vdha_027.032 māsarkṣācyutapūjāyāṃ__Vdha_027.032 bhavethās tanmanāḥ sadā__Vdha_027.032 bhagavan prāṇinaḥ sarve__Vdha_028.001 viṣarogādyupadravaiḥ__Vdha_028.001 duṣṭagrahopaghātaiś ca__Vdha_028.001 sarvakālam upadrutāḥ__Vdha_028.001 ābhicārukakṛtyābhiḥ__Vdha_028.002 sparṣarogaiś ca dāruṇaiḥ__Vdha_028.002 sadā saṃpīḍyamānās te__Vdha_028.002 tiṣṭhanti munisattama__Vdha_028.002 yena karmavipākena__Vdha_028.003 viṣarogādyupadravāḥ__Vdha_028.003 na bhavanti nṛṇāṃ tan me__Vdha_028.003 yathāvad vaktum arhasi__Vdha_028.003 vratopavāsair yair viṣṇur__Vdha_028.004 nānyajanmani pūjitaḥ__Vdha_028.004 te narā muniśārdūla__Vdha_028.004 graharogādibhāginaḥ__Vdha_028.004 yair na tatpravaṇaṃ cittaṃ__Vdha_028.005 sarvadaiva naraiḥ kṛtam__Vdha_028.005 viṣagrahajvarāṇāṃ te__Vdha_028.005 manuṣyā dālbhya bhājanāḥ__Vdha_028.005 ārogyaṃ paramām ṛddhiṃ__Vdha_028.006 manasā yad yad icchati__Vdha_028.006 tat tad āpnoty asaṃdigdhaṃ__Vdha_028.006 paratrācyutatoṣakṛt__Vdha_028.006 nādhīn prāpnoti na vyādhīn__Vdha_028.007 na viṣagrahabandhanam__Vdha_028.007 kṛtyāsparśabhayaṃ vāpi__Vdha_028.007 toṣite madhusūdane__Vdha_028.007 sarvaduṣṭaśamas tasya__Vdha_028.008 saumyās tasya sadā grahāḥ__Vdha_028.008 devānām apradhṛṣyo 'sau__Vdha_028.008 tuṣṭo yasya janārdanaḥ__Vdha_028.008 yaḥ samaḥ sarvabhūteṣu__Vdha_028.009 yathātmani tathāpare__Vdha_028.009 upavādādinā tena__Vdha_028.009 toṣyate madhusūdanaḥ__Vdha_028.009 toṣite tatra jāyante__Vdha_028.010 narāḥ pūṛṇamanorathāḥ__Vdha_028.010 arogāḥ sukhino bhoga-__Vdha_028.010 bhoktāro munisattama__Vdha_028.010 na teṣāṃ śatravo naiva__Vdha_028.011 sparśarogābhicārukāḥ__Vdha_028.011 graharogādikaṃ vāpi__Vdha_028.011 pāpakāryaṃ na jāyate__Vdha_028.011 avyāhatāni kṛṣṇasya__Vdha_028.012 cakrādīny ātmayudhāni tam__Vdha_028.012 rakṣanti sakalāpadbhyo__Vdha_028.012 yena viṣṇur upāsitaḥ__Vdha_028.012 anārādhitagovindā__Vdha_028.013 ye narā duḥkhabhāginaḥ__Vdha_028.013 teṣāṃ duḥkhābhibhūtānāṃ__Vdha_028.013 kartavyaṃ yad dayālubhiḥ__Vdha_028.013 paśyadbhiḥ sarvabhūtasthaṃ__Vdha_028.014 vāsudevaṃ mahāmune__Vdha_028.014 samadṛṣṭibhir īśeśaṃ__Vdha_028.014 tan mama brūhy aśeṣataḥ__Vdha_028.014 kuśamūlasthito brahmā__Vdha_028.*(18).002 kuśamadhye janārdanaḥ__Vdha_028.*(18).002 kuśāgre śaṃkaraṃ vidyāt__Vdha_028.*(18).003 trayo devā vyavasthitāḥ__Vdha_028.*(18).003 gṛhītvā ca sa mūlāgrān__Vdha_028.*(18).004 kuśāñ śuddhān upaspṛśet__Vdha_028.*(18).004 mārjayet sarvagātrāṇi__Vdha_028.*(18).005 kuśāgrair dālbhya śāntikṛt__Vdha_028.*(18).005 śarīre yasya tiṣṭhanti__Vdha_028.*(18).006 kuśasthajalabindavaḥ__Vdha_028.*(18).006 naśyanti tasya pāpāni__Vdha_028.*(18).007 garuḍenaiva pannagāḥ__Vdha_028.*(18).007 viṣṇubhaktā viśeṣeṇa__Vdha_028.*(18).008 ....cidgatamānasaḥ__Vdha_028.*(18).008 rogagrahaviṣārtānāṃ__Vdha_028.*(18).009 kuryāc chāntim imāṃ śubhām__Vdha_028.*(18).009 nārasiṃhaṃ samabhyarcya__Vdha_028.*(18).010 śucau deśe kuśāsane__Vdha_028.*(18).010 mantrair etair yathā liṅgaṃ__Vdha_028.*(18).011 kuryād digbandham ātmanaḥ__Vdha_028.*(18).011 vārāhaṃ nārasiṃhaṃ ca__Vdha_028.*(18).012 vāmanaṃ viṣṇum eva ca__Vdha_028.*(18).012 dhyātvā samāhito bhūtvā__Vdha_028.*(18).013 dikṣu nāmāni vinyāset__Vdha_028.*(18).013 pūrve nārāyaṇaḥ pātu__Vdha_028.*(18).014 vārijākṣas tu dakṣiṇe__Vdha_028.*(18).014 pradyumnaḥ paścimasyāṃ tu__Vdha_028.*(18).015 vāsudevas tathottare__Vdha_028.*(18).015 īśānyām avatād viṣṇur__Vdha_028.*(18).016 āgneyyāṃ ca janārdanaḥ__Vdha_028.*(18).016 nairṛtyāṃ padmanābhaś ca__Vdha_028.*(18).017 vāyavyāṃ caiva mādhavaḥ__Vdha_028.*(18).017 ūrdhvaṃ govardhanadharo__Vdha_028.*(18).018 adharāyāṃ trivikramaḥ__Vdha_028.*(18).018 etābhyo daśadigbhyas tu__Vdha_028.*(18).019 sarvataḥ pātu keśavaḥ__Vdha_028.*(18).019 aṅguṣṭhāgre tu govindaṃ__Vdha_028.*(18).020 tarjanyāṃs tu mahīdharam__Vdha_028.*(18).020 madhyamāyāṃ hṛṣīkeśam__Vdha_028.*(18).021 anāmikyāṃ trivikramam__Vdha_028.*(18).021 kaṇiṣṭhāyāṃ nyased viṣṇuṃ__Vdha_028.*(18).022 karamadhye tu mādhavam__Vdha_028.*(18).022 evaṃ nyāsaṃ purā kṛtvā__Vdha_028.*(18).023 paścād aṅgeṣu vinyaset__Vdha_028.*(18).023 śikhāyāṃ keśavaṃ nyasya__Vdha_028.*(18).024 mūrdhni nārāyaṇaṃ nyaset__Vdha_028.*(18).024 cakṣurmadhye nyased viṣṇuṃ__Vdha_028.*(18).025 karṇayor madhusūdanam__Vdha_028.*(18).025 trivikramaṃ kapālasthaṃ__Vdha_028.*(18).026 vāmanaṃ karṇamūlayoḥ__Vdha_028.*(18).026 dāmodaraṃ dantavaktrau__Vdha_028.*(18).027 vārāhaṃ cibuke nyaset__Vdha_028.*(18).027 uttaroṣṭhe hṛṣīkeśaṃ__Vdha_028.*(18).028 padmanābhaṃ tathādhare__Vdha_028.*(18).028 jihvāyāṃ vāsudevaṃ ca__Vdha_028.*(18).029 tālvake garuḍadhvajam__Vdha_028.*(18).029 vaikuṇṭhaṃ kanṭhamadhyastham__Vdha_028.*(18).030 anantaṃ nāsikopari__Vdha_028.*(18).030 dakṣiṇe tu bhuje vipra__Vdha_028.*(18).031 vinyaset puruṣottamam__Vdha_028.*(18).031 vāmabhuje mahābhāgaṃ__Vdha_028.*(18).032 rāghavaṃ hṛdi vinyaset__Vdha_028.*(18).032 pītāmbaraṃ sarvatanau__Vdha_028.*(18).033 hariṃ nābhau tu vinyaset__Vdha_028.*(18).033 kare tu dakṣiṇe vipra__Vdha_028.*(18).034 tataḥ saṃkarṣaṇaṃ nyaset__Vdha_028.*(18).034 vāme vipra hariṃ vidyāt__Vdha_028.*(18).035 kaṭimadhye 'parājitam__Vdha_028.*(18).035 pṛṣṭhe kṣitidharaṃ vidyād__Vdha_028.*(18).036 acyutaṃ skandhayor api__Vdha_028.*(18).036 mādhavaṃ bāhu kukṣau tu__Vdha_028.*(18).037 dakṣiṇe yogaśāyinam__Vdha_028.*(18).037 svayaṃbhuvaṃ meḍhramadhye__Vdha_028.*(18).038 ūrubhyāṃ tu gadādharam__Vdha_028.*(18).038 cakriṇaṃ jānumadhye tu__Vdha_028.*(18).039 jaṅghayor acyutaṃ nyaset__Vdha_028.*(18).039 gulpayor narasiṃhaṃ ca__Vdha_028.*(18).040 pādapṛṣṭhe 'mitaujasam__Vdha_028.*(18).040 śrīdharaṃ cāṅgulīṣu syāt__Vdha_028.*(18).041 padmākṣaṃ sarvasandhiṣu__Vdha_028.*(18).041 romakūpe guḍākeśaṃ__Vdha_028.*(18).042 kṛṣṇaṃ raktāsthimajjāsu__Vdha_028.*(18).042 manobuddhyor ahaṃkāreṣv__Vdha_028.*(18).043 evaṃ citte janārdanam__Vdha_028.*(18).043 nakheṣu mādhavaṃ caiva__Vdha_028.*(18).044 nyaset pādatale 'cyutam__Vdha_028.*(18).044 evaṃ nyāsavidhiṃ kṛtvā__Vdha_028.*(18).045 sākṣān nārāyaṇo bhavet__Vdha_028.*(18).045 tanur viṣṇumayī tasya__Vdha_028.*(18).046 yāvat kiṃcin na bhāṣate__Vdha_028.*(18).046 evaṃ nyāsaṃ tataḥ kṛtvā__Vdha_028.*(18).047 yat kāryaṃ śṛṇu tad dvija__Vdha_028.*(18).047 pādamūle tu devasya__Vdha_028.*(18).048 śaṅkhaṃ tatraiva vinyaset__Vdha_028.*(18).048 vanamālāṃ tu vinyasya__Vdha_028.*(18).049 sarvadevābhipūjitām__Vdha_028.*(18).049 gadāṃ vakṣaḥsthale caiva__Vdha_028.*(18).050 cakraṃ caiva tu pṛṣṭhataḥ__Vdha_028.*(18).050 śrīvatsāṅgaṃ śiro nyasya__Vdha_028.*(18).051 pañcāṅgakavacaṃ nyaset__Vdha_028.*(18).051 āpādāmastake caiva__Vdha_028.*(18).052 vinyaset puruṣottamam__Vdha_028.*(18).052 oṃ apāmārjanako nyāsaḥ__Vdha_028.*(18).053 sarvavyādhivināśanaḥ__Vdha_028.*(18).053 viṣṇur ūrdhvam adho rakṣed__Vdha_028.*(18).054 vaikuṇṭho vidiśo diśaḥ__Vdha_028.*(18).054 pātu māṃ sarvato rāmo__Vdha_028.*(18).055 dhanvī cakrī ca keśavaḥ__Vdha_028.*(18).055 pūjākāle tu devasya__Vdha_028.*(18).059 japakāle tathaiva ca__Vdha_028.*(18).059 homārambheṣu sarveṣu__Vdha_028.*(18).060 trisaṃdhyāsu ca nityaśaḥ__Vdha_028.*(18).060 āyur ārogyam aiśvaryaṃ__Vdha_028.*(18).061 jñānaṃ vittaṃ phalaṃ bhavet__Vdha_028.*(18).061 yad yat sukhakaraṃ proktaṃ__Vdha_028.*(18).062 tat sarvaṃ prāpnuyān naraḥ__Vdha_028.*(18).062 abhayaṃ sarvabhūtebhyo__Vdha_028.*(18).063 viṣṇulokaṃ ca gacchati__Vdha_028.*(18).063 atha dhyānaṃ pravakṣyāmi__Vdha_028.*(18).077 sarvapāpapraṇāśanam__Vdha_028.*(18).077 vārāharūpiṇaṃ devaṃ__Vdha_028.*(18).078 saṃsmaraty aparājitam__Vdha_028.*(18).078 bṛhattanuṃ bṛhadgātraṃ__Vdha_028.*(18).079 bṛhaddaṃṣṭrasuśobhanam__Vdha_028.*(18).079 samastavedavedāṅgaṃ__Vdha_028.*(18).080 yuktāṅgaṃ bhūṣaṇair yutam__Vdha_028.*(18).080 uddhṛtya bhūmiṃ pātālād__Vdha_028.*(18).081 hastābhyām upagṛhṇatām__Vdha_028.*(18).081 āliṅgya bhūmiṃ śirasi__Vdha_028.*(18).082 mūrdhni jighrantam āsthitam__Vdha_028.*(18).082 ratnavaiḍūryamukhyābhir__Vdha_028.*(18).083 muktābhir upaśobhitam__Vdha_028.*(18).083 pītāmbaradharaṃ devaṃ__Vdha_028.*(18).084 śuklamālyānulepanam__Vdha_028.*(18).084 trayastriṃśakoṭidevaiḥ__Vdha_028.*(18).085 stūyamānaṃ mudāniśam__Vdha_028.*(18).085 nṛtyadbhir apsarobhiś ca__Vdha_028.*(18).086 gīyamānaṃ ca kinnaraiḥ__Vdha_028.*(18).086 itthaṃ dhyātvā mahātmānaṃ__Vdha_028.*(18).087 japen nityaṃ mahātmanaḥ__Vdha_028.*(18).087 suvarṇamaṇḍapāntasthaṃ__Vdha_028.*(18).088 padmaṃ dhyāyet sakesaram__Vdha_028.*(18).088 sakarṇikadalair iṣṭair__Vdha_028.*(18).089 aṣṭabhiḥ pariśobhitam__Vdha_028.*(18).089 karaṃ karahitaṃ devaṃ__Vdha_028.*(18).090 pūrṇacandrāptasuprabham__Vdha_028.*(18).090 taḍitsamaśaṭāśobhi__Vdha_028.*(18).091 kaṇṭhanālopaśobhitam__Vdha_028.*(18).091 śrīvatsāṅkitavakṣaḥsthaṃ__Vdha_028.*(18).092 tīkṣṇadaṃṣṭraṃ trilocanam__Vdha_028.*(18).092 javākusumasaṃkāśaṃ__Vdha_028.*(18).093 raktahastatalānvitam__Vdha_028.*(18).093 pītavastraparīdhānaṃ__Vdha_028.*(18).094 śuklayastrottarīyakam__Vdha_028.*(18).094 karaṃ karahitaṃ devaṃ__Vdha_028.*(18).095 pūrṇacandrāptasuprabham__Vdha_028.*(18).095 kaṭisūtreṇa haimena__Vdha_028.*(18).096 nūpureṇa virājitam__Vdha_028.*(18).096 vanamālādiśobhāḍhyaṃ__Vdha_028.*(18).097 muktāhāropaśobhitam__Vdha_028.*(18).097 anekasūryasaṃkāśaṃ__Vdha_028.*(18).098 mukuṭāṭopamastakam__Vdha_028.*(18).098 śaṅkhacakragṛhītābhyām__Vdha_028.*(18).099 udbāhubhyāṃ virājitam__Vdha_028.*(18).099 paṅkajābhaṃ caturhastaṃ__Vdha_028.*(18).100 tatpatrābhasulocanam__Vdha_028.*(18).100 prātaḥ sūryasamaprakhya-__Vdha_028.*(18).101 kuṇḍalābhyāṃ virājitam__Vdha_028.*(18).101 keyūrakāntisasyarddhi-__Vdha_028.*(18).102 muktikāratnaśobhitam__Vdha_028.*(18).102 jānūparinyastahastaṃ__Vdha_028.*(18).103 vararatnanakhāṅkuram__Vdha_028.*(18).103 jaṅghābharaṇasasyarddhi-__Vdha_028.*(18).104 visphuryatkaṅkanatviṣam__Vdha_028.*(18).104 muktāphalābdasamahad-__Vdha_028.*(18).105 dantapaṅktivirājitam__Vdha_028.*(18).105 campakāmukulaprakhya-__Vdha_028.*(18).106 sunāsāmukhapaṅkajam__Vdha_028.*(18).106 atiraktauṣṭhavadanaṃ__Vdha_028.*(18).107 vyāttāsyam atibhīṣaṇam__Vdha_028.*(18).107 vāmāṅkasthaṃ śivabhakta-__Vdha_028.*(18).108 śāntidāṃ sunitambinīm__Vdha_028.*(18).108 arhaṇīyāṃ sujātoruṃ__Vdha_028.*(18).109 sunāsāṃ śubhalakṣaṇām__Vdha_028.*(18).109 subhrūṃ sukeśīṃ suśroṇīṃ__Vdha_028.*(18).110 suśubhāṃ sudvijānanām__Vdha_028.*(18).110 supratiṣṭhāṃ suvadanāṃ__Vdha_028.*(18).111 caturhastāṃ vicintayet__Vdha_028.*(18).111 dukūle caiva cārvaṅgīṃ__Vdha_028.*(18).112 hāriṇīṃ sarvakāmadām__Vdha_028.*(18).112 taptakañcanasaṃkāśāṃ__Vdha_028.*(18).113 sarvābharaṇabhūṣitām__Vdha_028.*(18).113 suvarṇakalaśaprakhya-__Vdha_028.*(18).114 pīnonnatapayodharām__Vdha_028.*(18).114 gṛhītapadmayugalaṃ__Vdha_028.*(18).115 udbāhubhyāṃ tathānyayoḥ__Vdha_028.*(18).115 gṛhītamātulaṅgākhyaṃ__Vdha_028.*(18).116 jāmbunadakarān tathā__Vdha_028.*(18).116 evaṃ devīṃ nṛsiṃhasya__Vdha_028.*(18).117 vāmāṅkopari saṃsmaret__Vdha_028.*(18).117 ativimalasugātraṃ raupyapātrastham annaṃ__Vdha_028.*(18).118 sulalitadadhikhaṇḍaṃ pāṇinā dakṣiṇena__Vdha_028.*(18).119 kalaśam amṛtapūrṇaṃ savyahaste dadhānaṃ__Vdha_028.*(18).120 tadatisakaladuḥkhaṃ vāmanaṃ bhāvayed yaḥ__Vdha_028.*(18).121 anyā bhāskarasaprabhābhir akhilair bhābhir diśo bhāsayan__Vdha_028.*(18).122 bhīmākṣasphuradaṭṭahāsavilasāddaṃṣṭrāgradīptānanaḥ__Vdha_028.*(18).123 dorbhiś cakradharau gadābjamukulau trāsāṃś ca pāśāṅkuśau__Vdha_028.*(18).124 bibhratpiṅgaśiro 'ruhoddhatasaṭaś cakravidhāno hariḥ__Vdha_028.*(18).125 manobhūtānīndriyāṇi__Vdha_028.*(18).139 guṇāḥ sattvaṃ rajas tamaḥ__Vdha_028.*(18).139 trailokyasyeśvaraṃ sarvam__Vdha_028.*(18).140 ahaṃkāre pratiṣṭhitāḥ__Vdha_028.*(18).140 oṃ namaḥ paramārthāya__Vdha_028.015 puruṣāya mahātmane__Vdha_028.015 arūpabahurūpāya__Vdha_028.015 vyāpine paramātmane__Vdha_028.015 namas te devadevāya__Vdha_028.*(19) suraśūra namo 'stu te__Vdha_028.*(19) lokādhyakṣa jagatpūjya__Vdha_028.*(19) paramātman namas te (!)__Vdha_028.*(19) niṣkalmaṣāya śuddhāya__Vdha_028.015 sarvapāpaharāya ca__Vdha_028.015 namaskṛtvā pravakṣyāmi__Vdha_028.016,*(20),*(21) yat tat sidhyatu me vacaḥ__Vdha_028.016,*(20),*(21) varāhanarasiṃhāya__Vdha_028.017 vāmanāya mahātmane__Vdha_028.017 govindapadmanābhāya__Vdha_028.*(20).001 vāmadevāya bhūpate__Vdha_028.*(20).001 nārāyaṇāya devāya__Vdha_028.*(20).003 anantāya mahātmane__Vdha_028.*(20).003 garuḍadhvajāya kṛṣṇāya__Vdha_028.*(20).005 pītāmbaradharāya ca__Vdha_028.*(20).005 yogīśvarāya siddhāya__Vdha_028.*(20).007 guhyāya paramātmane__Vdha_028.*(20).007 janārdanāya kṛṣṇāya__Vdha_028.*(20).009 upendraśrīdharāya ca__Vdha_028.*(20).009 bhaktapriyāya vidhaye__Vdha_028.*(20).011 viṣvaksenāya śārṅgine__Vdha_028.*(20).011 hiraṇyagarbhapataye__Vdha_028.*(20).013 hiraṇyakaśipucchide__Vdha_028.*(20).013 cakrahastāya śūlāya__Vdha_028.*(20).015 tarjanyapatrāya dhīmate__Vdha_028.*(20).015 ādityāya upendrāya__Vdha_028.*(20).017 bhūtānāṃ jīvanāya ca__Vdha_028.*(20).017 vāsudevāya vandyāya__Vdha_028.*(20).019 varadāya mahātmane__Vdha_028.*(20).019 viṣūvṛcchravase tasmai__Vdha_028.*(20).021 kṣīrāmbunichiśāyine__Vdha_028.*(20).021 adhokṣajāya bhadrāya__Vdha_028.*(20).023 śrīdharāyādimūrtaye__Vdha_028.*(20).023 viśveśadvāramūrtiś ca__Vdha_028.*(20).025 mṛtyurāyohito 'sti saḥ__Vdha_028.*(20).025 nānārāgāṃś ca dakṣāṃś ca__Vdha_028.*(20).027 vikaṭāya mahābhītī__Vdha_028.*(20).027 jātupatiṃ vyagrahastaṃ__Vdha_028.*(20).028 vararatnanakhākaram__Vdha_028.*(20).028 nārāyaṇāya viśvāya__Vdha_028.*(20).032 viśveśāyāmbarāya ca__Vdha_028.*(20).032 dāmodarāya devāya__Vdha_028.*(20).034 anantāya mahātmane__Vdha_028.*(20).034 trivikramāya rāmāya__Vdha_028.017 vaikuṇṭhāya narāya ca__Vdha_028.017 namaskṛtvā pravakṣyāmi__Vdha_028.018 yat tat sidhyatu me vacaḥ__Vdha_028.018 varāhanarasiṃheśa__Vdha_028.019 vāmaneśa trivikrama__Vdha_028.019 hayagrīveśa sarveśa__Vdha_028.019 hṛṣīkeśa harāśubham__Vdha_028.019 aparājitacakrādyaiś__Vdha_028.020 caturbhiḥ paramāyudhaiḥ__Vdha_028.020 akhaṇḍitaprabhāvais tvaṃ__Vdha_028.020 sarvaduṣṭaharo bhava__Vdha_028.020 harāmukasya duritaṃ__Vdha_028.021 duṣkṛtaṃ durupoṣitam__Vdha_028.021 mṛtyubandhārtibhayadaṃ__Vdha_028.021 duriṣṭasya ca yat phalam__Vdha_028.021 parāpadhyānasahitaṃ__Vdha_028.022 prayuktaṃ cābhicāruka__Vdha_028.022 garasparśamahāyoga-__Vdha_028.022 prayogajarayājara__Vdha_028.022 oṃ namo vāsudevāya__Vdha_028.023 namaḥ kṣṛṇāya śārṅgiṇe__Vdha_028.023 namaḥ puṣkaranetrāya__Vdha_028.023 keśavāyādicakriṇe__Vdha_028.023 namaḥ kamalakiñjalka-__Vdha_028.024 pītanirmalavāsase__Vdha_028.024 mahāhavaripuskandha-__Vdha_028.024 ghṛṣṭacakrāya cakriṇe__Vdha_028.024 daṃṣṭroddhṛtakṣitidhṛte__Vdha_028.025 trayīmūrtimate namaḥ__Vdha_028.025 mahāyajñavarāhāya__Vdha_028.025 śeṣabhogoruśāyine__Vdha_028.025 taptahāṭakakeśānta__Vdha_028.026 jvalatpāvakalocana__Vdha_028.026 vajrādhikanakhasparśa__Vdha_028.026 divyasiṃha namo 'stu te__Vdha_028.026 kapila hemāśvaśīrṣa__Vdha_028.*(22) atiriktavilocana__Vdha_028.*(22) vidyutsphuritadaṃṣṭrāgra__Vdha_028.*(22) divyasiṃha namo 'stu te__Vdha_028.*(22) kāśyapāyātihrasvāya__Vdha_028.027 ṛgyajuḥsāmabhūṣita__Vdha_028.027 tubhyaṃ vāmanarūpāya__Vdha_028.027 sṛjate gāṃ namo namaḥ__Vdha_028.027 varāhāśeṣaduṣṭāni__Vdha_028.028 sarvapāpaharāṇi vai__Vdha_028.028 marda marda mahādaṃṣṭra__Vdha_028.028 marda marda ca tatphalam__Vdha_028.028 narasiṃha karālāsya__Vdha_028.029 dantaprāntānalojjvala__Vdha_028.029 bhañja bhañja ninādena__Vdha_028.029 duṣṭāny asyārtināśana__Vdha_028.029 ṛgyajuḥsāmagarbhābhir__Vdha_028.030 vāgbhir vāmanarūpadhṛk__Vdha_028.030 praśamaṃ sarvaduḥkhāni__Vdha_028.030 nayatv asya janārdanaḥ__Vdha_028.030 ekāhikaṃ dvyāhikaṃ ca__Vdha_028.031 tathā tridivasaṃ jvaram__Vdha_028.031 cāturthakaṃ tathātyugraṃ__Vdha_028.031 tathaiva satatajvaram__Vdha_028.031 doṣotthaṃ saṃnipātotthaṃ__Vdha_028.032 tathaivāgantukaṃ jvaram__Vdha_028.032 śamaṃ nayāśu govinda__Vdha_028.032 chittvā cchittvā tu vedanām__Vdha_028.032 netraduḥkhaṃ śiroduḥkhaṃ__Vdha_028.033 duḥkhaṃ codarasaṃbhavam__Vdha_028.033 anucchvāsam atiśvāsaṃ__Vdha_028.033 paritāpaṃ savepathuṃ__Vdha_028.033 gudaghrāṇāṃhrirogāṃś ca__Vdha_028.034 kuṣṭharogaṃ tathā kṣayam__Vdha_028.034 kāmalādīṃs tathā rogān__Vdha_028.034 pramehāṃś cātidāruṇān__Vdha_028.034 bhagaṃdarātisārāṃś ca__Vdha_028.035 mukharogaṃ savalgulim__Vdha_028.035 aśmarīmūtrakṛcchrāṃś ca__Vdha_028.035 rogān anyāṃś ca dāruṇān__Vdha_028.035 ye vātaprabhavā rogā__Vdha_028.036 ye ca pittasamudbhavāḥ__Vdha_028.036 kaphodbhavāś ca ye kecid__Vdha_028.036 ye cānye sāṃnipātikāḥ__Vdha_028.036 āgantavaś ca ye rogā__Vdha_028.037 lūtāvisphoṭakādayaḥ__Vdha_028.037 te sarve praśamaṃ yāntu__Vdha_028.037 vāsudevāpamārjitāḥ__Vdha_028.037 vilayaṃ yāntu te sarve__Vdha_028.038 viṣṇor uccāraṇena ca__Vdha_028.038 kṣayaṃ gacchantu cāśeṣās__Vdha_028.038 te cakrābhihatā hareḥ__Vdha_028.038 acyutānantagovinda-__Vdha_028.039 nāmoccāraṇabhīṣitāḥ__Vdha_028.039 naśyantu sakalā rogāḥ__Vdha_028.039 satyaṃ satyaṃ vadāmy aham__Vdha_028.039 sthāvaraṃ jaṅgamaṃ vāpi__Vdha_028.040 kṛtrimaṃ vāpi yad viṣam__Vdha_028.040 dantodbhavaṃ nakhabhavam__Vdha_028.040 ākāśaprabhavaṃ viṣam__Vdha_028.040 lūtādiprabhavaṃ yac ca__Vdha_028.041 viṣam atyantaduḥkhadam__Vdha_028.041 śamaṃ nayatu tat sarvaṃ__Vdha_028.041 kīrtito 'sya janārdanaḥ__Vdha_028.041 grahān pretagrahāṃś caiva__Vdha_028.042 tathā vai ḍākinīgrahān__Vdha_028.042 vetālāṃś ca piśācāṃś ca__Vdha_028.042 gandharvān yakṣarākṣasān__Vdha_028.042 śakunīpūtanādyāṃś ca__Vdha_028.043 tathā vaināyakagrahān__Vdha_028.043 mukhamaṇḍinikāṃ krūrāṃ__Vdha_028.043 revatīṃ vṛddharevatīm__Vdha_028.043 vṛddhikākhyān grahāṃś cogrāṃs__Vdha_028.044 tathā mātṛgrahān api__Vdha_028.044 bālasya viṣṇoḥ caritaṃ__Vdha_028.044 hantu bālagrahān imān__Vdha_028.044 vṛddhānāṃ ye grahāḥ kecid__Vdha_028.045 ye ca bālagrahāḥ kvacit__Vdha_028.045 narasiṃhasya te dṛṣṭyā__Vdha_028.045 dagdhā ye cāpi yauvane__Vdha_028.045 saṭākarālavadano__Vdha_028.046 narasiṃho mahāravaḥ__Vdha_028.046 grahān aśeṣān niḥśeṣān__Vdha_028.046 karotu jagato hitam__Vdha_028.046 narasiṃha mahāsiṃha__Vdha_028.047 jvālāmālojjvalānana__Vdha_028.047 grahān aśeṣān sarveśa__Vdha_028.047 khāda khādāgnilocana__Vdha_028.047 ye rogā ye mahotpātā__Vdha_028.048 yad viṣaṃ ye mahāgrahāḥ__Vdha_028.048 yāni ca krūrabhūtāni__Vdha_028.048 grahapīḍāś ca dāruṇāḥ__Vdha_028.048 śastrakṣateṣu ye doṣā__Vdha_028.048 jvālāgardabhakādayaḥ__Vdha_028.048 yāni cāryāṇi bhūtāni__Vdha_028.*(23) prāṇipīḍākarāṇi vai__Vdha_028.*(23) tāni sarvāṇi sarvātman__Vdha_028.049 paramātmañ janārdana__Vdha_028.049 kiṃcid rūpaṃ samāsthāya__Vdha_028.049 vāsudeva vināśaya__Vdha_028.049 kṣiptvā sudarśanaṃ cakraṃ__Vdha_028.050 jvālāmālāvibhīṣaṇam__Vdha_028.050 sarvaduṣṭopaśamanaṃ__Vdha_028.050 kuru devavarācyuta__Vdha_028.050 sudarśana mahācakra__Vdha_028.*(24).001 govindasya karāyudha__Vdha_028.*(24).001 jvalatpāvakasaṃkāśa__Vdha_028.*(24).002 sūryakoṭisamaprabha__Vdha_028.*(24).002 trailokyarakṣakartṛ tvaṃ__Vdha_028.*(24).003 tvaṃ duṣṭadānavadāraṇa__Vdha_028.*(24).003 tīkṣṇadhāra mahāvega__Vdha_028.*(24).004 chindhi cchindhi mahājvaram__Vdha_028.*(24).004 chindhi cchindhi mahāvyādhiṃ__Vdha_028.*(24).005 chindhi cchindhi mahāgrahān__Vdha_028.*(24).005 chindhi vātaṃ ca dhūtaṃ ca__Vdha_028.*(24).006 chindhi ghoraṃ mahāviṣam__Vdha_028.*(24).006 rujadāghaṃ ca śūlaṃ ca__Vdha_028.*(24).007 nimiṣajvālagardabham__Vdha_028.*(24).007 sudarśana mahājvāla__Vdha_028.051 chindhi cchindhi mamārayaḥ__Vdha_028.051 sarvaduṣṭāni rakṣāṃsi__Vdha_028.051 kṣapayātivibhīṣaṇa__Vdha_028.051 hāṃ hāṃ hūṃ hūṃ phaṭkāreṇa__Vdha_028.*(25).001 ṭhadvayena hatadviṣaḥ__Vdha_028.*(25).001 sudarśanasya mantreṇa__Vdha_028.*(25).002 grahā yānti diśo diśaḥ__Vdha_028.*(25).002 trailokyasyābhayaṃ kartum__Vdha_028.*(25).009 ājñāpaya janārdana__Vdha_028.*(25).009 sarvaduṣṭāni rakṣāṃsi__Vdha_028.*(25).010 kṣayaṃ yānti vibhīṣayā__Vdha_028.*(25).010 prācyāṃ pratīcyāṃ ca diśi__Vdha_028.052 dakṣiṇottaratas tathā__Vdha_028.052 rakṣāṃ karotu sarvātmā__Vdha_028.052 narasiṃhaḥ svagarjitaiḥ__Vdha_028.052 bhūmyantarikṣe ca tathā__Vdha_028.053 pṛṣṭhataḥ pārśvato 'grataḥ__Vdha_028.053 vyāghrasiṃhavarāheṣu__Vdha_028.*(26) andicorabhayeṣu ca (?)__Vdha_028.*(26) rakṣāṃ karotu bhagavān__Vdha_028.053 bahurūpī janārdanaḥ__Vdha_028.053 yathā viṣṇuṛ jagat sarvaṃ__Vdha_028.054 sadevāsuramānavam__Vdha_028.054 tena satyena duṣṭāni__Vdha_028.054 śamam asya vrajantu vai__Vdha_028.054 yathā viṣṇau smṛte samyak__Vdha_028.055 saṃkṣayaṃ yāti pātakam__Vdha_028.055 satyena tena sakalaṃ__Vdha_028.055 duṣṭam asya praśāmyatu__Vdha_028.055 paramātmā yathā viṣṇur__Vdha_028.056 vedānteṣv abhidhīyate__Vdha_028.056 tena satyena sakalaṃ__Vdha_028.056 duṣṭam asya praśāmyatu__Vdha_028.056 yathā yajñeṣvaro viṣṇur__Vdha_028.057 vedeṣv api tu gīyate__Vdha_028.057 tena satyena sakalaṃ__Vdha_028.057 yan mayoktaṃ tathāstu tat__Vdha_028.057 yathā yajñeśvaro viṣṇur__Vdha_028.*(27) yajñānte api gīyate__Vdha_028.*(27) tena satyena sakalaṃ__Vdha_028.*(27) yan mayoktaṃ tathāstu tat__Vdha_028.*(27) śāntir astu śivaṃ cāstu__Vdha_028.058 praśāmyatv asukhaṃ ca yat__Vdha_028.058 vāsudevaśarīrotthaiḥ__Vdha_028.058 kuśair nirmārjitaṃ mayā__Vdha_028.058 apāmārjati govindo__Vdha_028.059 naro nārāyaṇas tathā__Vdha_028.059 tavāstu sarvaduḥkhānāṃ__Vdha_028.059 praśamo vacanād dhareḥ__Vdha_028.059 idaṃ śāstraṃ paṭhed yas tu__Vdha_028.*(28) saptāhan niyataḥ śuciḥ__Vdha_028.*(28) śāntiṃ samastarogās te__Vdha_028.060 grahāḥ sarve viṣāni ca__Vdha_028.060 bhūtāni ca prayāntv īśe__Vdha_028.060 saṃsmṛte madhusūdane__Vdha_028.060 etat samastarogeṣu__Vdha_028.061 bhūtagrahabhayeṣu ca__Vdha_028.061 apamārjanakaṃ śastaṃ__Vdha_028.061 viṣṇunāmābhimantritam__Vdha_028.061 ete kuśā viṣṇuśarīrasaṃbhavā__Vdha_028.062 janārdano 'haṃ svayaṃ eva cāgataḥ__Vdha_028.062 hataṃ mayā duṣṭam aśeṣam asya__Vdha_028.062 svastho bhavaty eṣa vaco yathā hareḥ__Vdha_028.062 śāntir astu śivaṃ cāstu__Vdha_028.063 duṣṭam asya praśāmyatu__Vdha_028.063 yad asya duritaṃ kiṃcit__Vdha_028.063 tat kṣiptaṃ lavaṇārṇave__Vdha_028.063 svāsthyam asya sadaivāstu__Vdha_028.064 hṛṣīkeśasya kīrtanāt__Vdha_028.064 yata evāgataṃ pāpaṃ__Vdha_028.064 tatraiva pratigacchatu__Vdha_028.064 etad rogādipīḍāsu__Vdha_028.065 jantūnāṃ hitam icchatā__Vdha_028.065 viṣṇubhaktena kartavyam__Vdha_028.065 apamārjanakaṃ param__Vdha_028.065 anena sarvaduṣṭāni__Vdha_028.066 praśamaṃ yānty asaṃśayam__Vdha_028.066 sarvabhūtahitārthāya__Vdha_028.066 kuryāt tasmāt sadaiva hi__Vdha_028.066 sarvāparādhaśamanam__Vdha_028.*(29).001 apāmārjanakaṃ param__Vdha_028.*(29).001 etat stotram idaṃ puṇyaṃ__Vdha_028.*(29).002 paṭhed āyuṣyavardhanam__Vdha_028.*(29).002 vināśāya ca rogāṇām__Vdha_028.*(29).003 avamṛtyukṣayāya ca__Vdha_028.*(29).003 vyāghrāpasmārakuṣṭhādi__Vdha_028.*(29).004 piśācoragarākṣasāḥ__Vdha_028.*(29).004 tasya pārśvaṃ na gacchanti__Vdha_028.*(29).005 stotram etad yathā paṭhet__Vdha_028.*(29).005 smarañ japann idaṃ stotraṃ__Vdha_028.*(29).006 sarvavyādhivināśanam__Vdha_028.*(29).006 paṭhatāṃ śṛṇvatāṃ nityaṃ__Vdha_028.*(29).007 viṣṇulokaṃ sa gacchati__Vdha_028.*(29).007 surūpatā manuṣyāṇāṃ__Vdha_029.001 strīṇāṃ ca dvijasattama__Vdha_029.001 karmaṇā jāyate yena__Vdha_029.001 tan mamākhyātum arhasi__Vdha_029.001 surūpāṇāṃ sugātrāṇāṃ__Vdha_029.002 suveṣāṇāṃ tathā mune__Vdha_029.002 nyūnaṃ tathādhikaṃ vāpi__Vdha_029.002 kiṃcid aṅgaṃ prajāyate__Vdha_029.002 samastaiḥ śobhanair aṅgair__Vdha_029.003 narāḥ kecit tathā dvija__Vdha_029.003 kāṇāḥ kubjāś ca jāyante__Vdha_029.003 truṭitaśravaṇās tathā__Vdha_029.003 narāṇāṃ yoṣitāṃ caiva__Vdha_029.004 samastāṅgsurūpatā__Vdha_029.004 karmaṇā yena bhavati__Vdha_029.004 tat sarvaṃ kathayāmala__Vdha_029.004 lāvaṇyagativākyāni__Vdha_029.005 sati rūpe mahāmate__Vdha_029.005 prayānti cārutāṃ rūpaṃ__Vdha_029.005 tenoktaḥ paramo guṇaḥ__Vdha_029.005 vākyalāvaṇyasaṃskāra-__Vdha_029.006 vilāsalalitā gatiḥ__Vdha_029.006 viḍambanā kurūpāṇāṃ__Vdha_029.006 strīpuṃsām abhijāyate__Vdha_029.006 rūpakāraṇabhūtāya__Vdha_029.007 yateta matimāṃs tataḥ__Vdha_029.007 karmaṇā tan mamācakṣva__Vdha_029.007 karma yac cārurūpadam__Vdha_029.007 samyak pṛṣṭaṃ tvayā hīdam__Vdha_029.008 upavāsāśritaṃ dvija__Vdha_029.008 kathayāmi yathā proktaṃ__Vdha_029.008 vasiṣṭhena mahātmanā__Vdha_029.008 vasiṣṭham ṛṣim āsīnaṃ__Vdha_029.009 saptarṣipravaraṃ patim__Vdha_029.009 papracchārundhatī praśnaṃ__Vdha_029.009 yad etad bhavatā vayam__Vdha_029.009 tasyāḥ sa paripṛcchantyā__Vdha_029.010 jagāda munisattamaḥ__Vdha_029.010 yat tac chṛṇuṣva dharmajña__Vdha_029.010 mameha vadato 'khilam__Vdha_029.010 śrūyatāṃ mama yat pṛṣṭas__Vdha_029.011 tvayāhaṃ brahmavādini__Vdha_029.011 surūpatā nṛṇāṃ yena__Vdha_029.011 yoṣitāṃ copajāyate__Vdha_029.011 anabhyarcya yathānyāyam__Vdha_029.012 anārādhya ca keśavam__Vdha_029.012 rūpādikā guṇāḥ kena__Vdha_029.012 prāpyante 'nyena karmaṇā__Vdha_029.012 tasmād ārādhanīyo vai__Vdha_029.013 viṣṇur eva yaśasvini__Vdha_029.013 paratra prāptukāmena__Vdha_029.013 rūpasaṃpatsutādikam__Vdha_029.013 yas tu vāñchati dharmajñe__Vdha_029.014 rūpaṃ sarvāṅgaśobhanam__Vdha_029.014 nakṣatrapuruṣas tena__Vdha_029.014 saṃpūjyaḥ puruṣottamaḥ__Vdha_029.014 nakṣatrāṅgaṃ yathāhāraḥ__Vdha_029.015 samupoṣyati yo harim__Vdha_029.015 surūpair akhilāṅgaiś ca__Vdha_029.015 rūpavān abhijāyate__Vdha_029.015 yoṣitā ca paraṃ rūpam__Vdha_029.016 icchantyā jagataḥ patiḥ__Vdha_029.016 sa evārādhanīyo 'tra__Vdha_029.016 nakṣatrāṅgo janārdanaḥ__Vdha_029.016 nakṣatrarūpī bhagavān__Vdha_029.017 pūjyate puruṣottamaḥ__Vdha_029.017 mune yena vidhānena__Vdha_029.017 tan mamākhyātum arhasi__Vdha_029.017 caitramāsaṃ samārabhya__Vdha_029.018 viṣṇoḥ pādādipūjanam__Vdha_029.018 yathā kurvīta rūpārthī__Vdha_029.018 tan niśāmaya tattvataḥ__Vdha_029.018 nakṣatram ekam ekaṃ vai__Vdha_029.019 snātaḥ samyag upoṣitaḥ__Vdha_029.019 nakṣatrapuruṣasyāṅgaṃ__Vdha_029.019 pūjayet sādhvī cakriṇaḥ__Vdha_029.019 mūle pādau tathā jaṅghe__Vdha_029.020 rohiṇīṣv arcayec chubhe__Vdha_029.020 jānunī cāśvinīyoga__Vdha_029.020 āṣāḍhe corusaṃjñite__Vdha_029.020 phālgunīdvitaye guhyaṃ__Vdha_029.021 kṛttikāsu tathā kaṭim__Vdha_029.021 pārśve bhadrapadāyugme__Vdha_029.021 dve kukṣī revatīṣu ca__Vdha_029.021 anurādha uraḥ pṛṣṭhaṃ__Vdha_029.022 śraviṣṭhāsv abhipūjayet__Vdha_029.022 bhujayugmaṃ viśākhāsu__Vdha_029.022 haste caiva karadvayam__Vdha_029.022 punarvasāv aṅgulīṃś ca__Vdha_029.023 āśleṣāsu tathā nakhān__Vdha_029.023 jyeṣṭhāyāṃ pūjayed grīvaṃ__Vdha_029.023 śravaṇe śravaṇe tathā__Vdha_029.023 puṣye mukhaṃ tathā svātau__Vdha_029.024 daśanān abhipūjayet__Vdha_029.024 hanvau śatabhiṣāyoge__Vdha_029.024 maghāyoge ca nāsikām__Vdha_029.024 mṛgottamāṅge nayane__Vdha_029.025 pūjayed bhaktitaḥ śubhe__Vdha_029.025 citrāyoge lalāṭaṃ ca__Vdha_029.025 bharaṇyāṃ ca tathā śiraḥ__Vdha_029.025 saṃpūjanīyā vidvadbhiś__Vdha_029.025 cādrāsu ca śiroruhāḥ__Vdha_029.025 nakṣatrayogeṣv eteṣu__Vdha_029.026 pūjito jagataḥ patiḥ__Vdha_029.026 nakṣatrapuruṣākhyo 'yaṃ__Vdha_029.026 yathāvat puruṣottamaḥ__Vdha_029.026 pāpāpahāraṃ kurute__Vdha_029.027 samyac chraddhāvatāṃ satām__Vdha_029.027 aṅgopāṅgāni caivāsya__Vdha_029.027 pāpādīni yaśasvini__Vdha_029.027 surūpāny abhijāyante__Vdha_029.028 sapta janmāntarāṇi vai__Vdha_029.028 sarvāṇi caiva bhadrāṇi__Vdha_029.028 śarīrārogyam uttamam__Vdha_029.028 saṃtatiṃ manasaḥ prītiṃ__Vdha_029.029 rūpaṃ cātīvaśobhanam__Vdha_029.029 vāṅmādhūryaṃ tathā kāntiṃ__Vdha_029.029 yac cānyad abhivāñchitam__Vdha_029.029 dadāti nakṣatrapumān__Vdha_029.030 pūjitaś ca janārdanaḥ__Vdha_029.030 upoṣya samyag eteṣu__Vdha_029.030 krameṇa rkṣeṣu śobhane__Vdha_029.030 saṃpūjanīyo bhagavān__Vdha_029.031 nakṣatrāṅgo janārdanaḥ__Vdha_029.031 gandhapuṣpādisaṃyuktaṃ__Vdha_029.*(30) pūjayitvā yadāvidhi__Vdha_029.*(30) jānubhyāṃ dharaṇīṃ gatvā__Vdha_029.*(30) idaṃ codāharet tataḥ__Vdha_029.*(30) svarūpam ārogyam atīva varcasaṃ__Vdha_029.*(30) susaṃtatiṃ tv asthitabhaktim acyutām__Vdha_029.*(30) api sarvam etaṃ protaṃ__Vdha_029.*(30) sūtre maṇigaṇā iva__Vdha_029.*(30) ekapuruṣa mahāpuruṣa__Vdha_029.*(30) ṛkṣapuruṣa namo 'stu te__Vdha_029.*(30) pratinakṣatrayoge ca__Vdha_029.031 bhojanīyā dvijottamāḥ__Vdha_029.031 nakṣatrajñāya viprāya__Vdha_029.032 dadyād dānaṃ ca śaktitaḥ__Vdha_029.032 pārite ca punar dadyāt__Vdha_029.032 strīpūṃsāṃ cāruhāsini__Vdha_029.032 chattropānadyugaṃ caiva__Vdha_029.033 saptadhānyaṃ sakāñcanam__Vdha_029.033 ghṛtapātraṃ ca dharmajñe__Vdha_029.033 yac cānyad ativallabham__Vdha_029.033 strī vā sādhvī sadā viṣṇor__Vdha_029.034 ārādhanaparāyaṇā__Vdha_029.034 anenaiva vidhānena__Vdha_029.034 saṃpūjyaitad avāpnuyāt__Vdha_029.034 sarvakāmān avāpnoti__Vdha_030.001 samārādhya janārdanam__Vdha_030.001 prakārair bahubhir brahman__Vdha_030.001 yān yān icchati cetasā__Vdha_030.001 nṝṇāṃ strīṇāṃ ca viprarṣe__Vdha_030.002 nānyac chokasya kāraṇam__Vdha_030.002 apatyād adhikaṃ kiṃcid__Vdha_030.002 vidyate hy atra janmani__Vdha_030.002 aputratā mahad duḥkham__Vdha_030.003 atiduḥkhaṃ kuputratā__Vdha_030.003 aputraḥ sarvaduḥkhānāṃ__Vdha_030.003 hetubhūto mato mama__Vdha_030.003 dhanyās te ye sutaṃ prāpya__Vdha_030.004 sarvaduḥkhavivarjitam__Vdha_030.004 śastaṃ praśāntaṃ balinaṃ__Vdha_030.004 parāṃ nirvṛtim āgatāḥ__Vdha_030.004 svakarmanirataṃ nityaṃ__Vdha_030.005 devadvijaparāyaṇam__Vdha_030.005 śāstrajñaṃ dharmatattvajñaṃ__Vdha_030.005 dīnānāthajanāśrayam__Vdha_030.005 vinirjitāriṃ sarvasya__Vdha_030.006 manohṛdayanandanam__Vdha_030.006 devānukūlatāyuktaṃ__Vdha_030.006 yuktaṃ samyag guṇena ca__Vdha_030.006 mitrasvajanasammāna-__Vdha_030.007 labdhanirvāṇam uttamam__Vdha_030.007 yaḥ prāpnoti sutaṃ tasmān__Vdha_030.007 nānyo dhanyataro bhuvi__Vdha_030.007 so 'ham icchāmi tac chrotuṃ__Vdha_030.008 tvattaḥ karma mahāmune__Vdha_030.008 yenedṛglakṣaṇaḥ putraḥ__Vdha_030.008 prāpyate bhuvi mānavaiḥ__Vdha_030.008 evam etan mahābhāga__Vdha_030.009 pitroḥ putrasamudbhavam__Vdha_030.009 duḥkhaṃ prayāty upaśamaṃ__Vdha_030.009 tena yeneha kenacit__Vdha_030.009 atrāpi śrūyatāṃ vṛttaṃ__Vdha_030.010 yat pūrvam abhavan mune__Vdha_030.010 utpattau kārtavīryasya__Vdha_030.010 haihayasya mahātmanaḥ__Vdha_030.010 kṛtavīryo mahīpālo__Vdha_030.011 haihayānām abhūt purā__Vdha_030.011 tasya śīladhanā nāma__Vdha_030.011 babhūva varavarṇinī__Vdha_030.011 patnī sahasrapravarā__Vdha_030.011 mahiṣī śīlamaṇḍanā__Vdha_030.011 sā tv aputrā mahābhāgā__Vdha_030.012 maitreyīṃ paryapṛcchata__Vdha_030.012 guṇavatputralābhāya__Vdha_030.012 kṛtāsanaparigrahām__Vdha_030.012 tayā ca pṛṣṭā vai samyag__Vdha_030.013 maitreyī brahmavādinī__Vdha_030.013 kathayām āsa paramaṃ__Vdha_030.013 nāmnānantavrataṃ vratam__Vdha_030.013 sarvakāmaphalāvāpti-__Vdha_030.014 kārakaṃ pāpanāśanam__Vdha_030.014 tasyāḥ sā putralābhāya__Vdha_030.014 rājaputrās tapasvinī__Vdha_030.014 yo 'yam icchen naraḥ kāmaṃ__Vdha_030.015 nārī vā varavarṇini__Vdha_030.015 sa taṃ samārādhya vibhuṃ__Vdha_030.015 samāpnoti janārdanam__Vdha_030.015 mārgaśīrṣe mṛgaśiro__Vdha_030.016 bhīru yasmin dine bhavet__Vdha_030.016 tasmin saṃprāśya gomūtraṃ__Vdha_030.016 snāto niyatamānasaḥ__Vdha_030.016 puṣpair dhūpais tathā gandhair__Vdha_030.017 upahāraiḥ svaśaktitaḥ__Vdha_030.017 vāmapādam anantasya__Vdha_030.017 pūjayed varavarṇini__Vdha_030.017 anantaḥ sarvakāmānām__Vdha_030.018 anantaṃ bhagavān phalam__Vdha_030.018 dadātv anantaṃ ca punas__Vdha_030.018 tad evāstv anyajanmani__Vdha_030.018 anantapuṇyopacayaṃ__Vdha_030.019 karoty etan mahāvratam__Vdha_030.019 yathābhilaṣitāvāptiṃ__Vdha_030.019 kurvan mā kṣayam etu ca__Vdha_030.019 ity uccāryābhipūjyainaṃ__Vdha_030.020 yathāvad vidhinā naraḥ__Vdha_030.020 samāhitamanā bhūtvā__Vdha_030.020 praṇipātapuraḥsaram__Vdha_030.020 viprāya dakṣiṇāṃ dadyād__Vdha_030.021 anantaḥ prīyatām iti__Vdha_030.021 samuccārya tato naktaṃ__Vdha_030.021 bhuñjīyāt tailavarjitam__Vdha_030.021 tataś ca pauṣe puṣyarkṣe__Vdha_030.022 tathaiva bhagavatkaṭim__Vdha_030.022 vāmām abhyarcayet kṛtvā__Vdha_030.022 gomūtraprāśanaṃ budhaḥ__Vdha_030.022 anantaḥ sarvakāmānām__Vdha_030.023 iti coccārayed budhaḥ__Vdha_030.023 bhuñjīta ca tathā vipraṃ__Vdha_030.023 vācayitvā yathāvidhi__Vdha_030.023 māghe maghāsu tadvac ca__Vdha_030.024 bāhuṃ devasya pūjayet__Vdha_030.024 skandhaṃ ca phalgunīyoge__Vdha_030.024 phālgune māsi bhāmini__Vdha_030.024 caturṣv eteṣu gomūtra-__Vdha_030.025 prāśanaṃ nṛpanandini__Vdha_030.025 brāhmaṇāya tathā dadyāt__Vdha_030.025,*(31) tilān kanakam eva ca__Vdha_030.025,*(31) devasya dakṣiṇaskandhaṃ__Vdha_030.026 caitre citrāsu pūjayet__Vdha_030.026 tathaiva prāśanaṃ cātra__Vdha_030.026 pañcagavyam udāhṛtam__Vdha_030.026 vipre vācanake dadyād__Vdha_030.027 yāvan māsacatuṣṭayam__Vdha_030.027 vaiśākhe ca viśākhāsu__Vdha_030.027 bāhuṃ saṃpūjya dakṣiṇam__Vdha_030.027 tathaivoktayavān dadyāt__Vdha_030.028 tadvan naktaṃ bhujikriyā__Vdha_030.028 kaṭipūjāṃ ca jyeṣṭhāsu__Vdha_030.028 jyeṣṭhamūle śubhavrate__Vdha_030.028 āṣāḍhāsu tathāṣāḍhe__Vdha_030.029 kuryāt pādārcanaṃ śubhe__Vdha_030.029 padadvayaṃ ca śravaṇe__Vdha_030.029 śrāvaṇe subhru pūjayet__Vdha_030.029 ghṛtaṃ viprāya dātavyaṃ__Vdha_030.030 prāśanīyaṃ tathā dadhi__Vdha_030.030 kārttikānteṣu māseṣu__Vdha_030.030 prāśanaṃ dānam eva ca__Vdha_030.030 etad eva samākhyātaṃ__Vdha_030.030,*(32) devaṃ tadvac ca pūjayet__Vdha_030.030,*(32) guhyaṃ proṣṭhapadāyoge__Vdha_030.031 māsi bhādrapade 'rcayet__Vdha_030.031 tadvad āśvayuje pūjyaṃ__Vdha_030.031 hṛdayaṃ cāśvinīṣu vai__Vdha_030.031 kuryāt samāhitamanāḥ__Vdha_030.032 snānaprāśanaśaucavān__Vdha_030.032 anantaśirasaḥ pūjāṃ__Vdha_030.032 kārttike kṛttikāsu ca__Vdha_030.032 yasmin yasmin dine pūjā__Vdha_030.033 tatra tatra tadā dine__Vdha_030.033 nāmānantasya japtavyaṃ__Vdha_030.033 kṣutapraskhalitādiṣu__Vdha_030.033 ghṛtenānantam uddiśya__Vdha_030.034 pūrvamāsacatuṣṭayam__Vdha_030.034 kurvīta homaṃ caitrādau__Vdha_030.034 śālinā kulanandini__Vdha_030.034 kṣīreṇa śrāvaṇādau tu__Vdha_030.035 homaṃ māsacatuṣṭayam__Vdha_030.035 śastaṃ tu sarvamāseṣu__Vdha_030.035 haviṣyānnaṃ ca bhojanam__Vdha_030.035 evaṃ dvādaśabhir māsaiḥ__Vdha_030.036 pāraṇaṃ tritayaṃ śubhe__Vdha_030.036 pārite samavāpnoti__Vdha_030.036 sarvān eva manorathān__Vdha_030.036 putrārthibhir vittakāmair__Vdha_030.037 bhṛtyadārān abhīpsubhiḥ__Vdha_030.037 prārthayadbhiś ca kartavyam__Vdha_030.037 ārogyabalasaṃpadam__Vdha_030.037 etad vrataṃ mahābhāge__Vdha_030.038 puṇyaṃ svastyayanapradam__Vdha_030.038 anantavratasaṃjñaṃ vai__Vdha_030.038 sarvapāpapraṇāśanam__Vdha_030.038 tat kuruṣvaiva devi tvaṃ__Vdha_030.039 vrataṃ śīladhane varam__Vdha_030.039 viśiṣṭaṃ sarvalokasya__Vdha_030.039 yadi putram abhīpsasi__Vdha_030.039 iti śīladhanā śrutvā__Vdha_030.040 maitreyīvacanaṃ śubham__Vdha_030.040 cacāraitad vratavaraṃ__Vdha_030.040 susamāhitamānasā__Vdha_030.040 putrārthinyās tatas tasyā__Vdha_030.041 vratenānena suvrata__Vdha_030.041 viṣṇus tutoṣa tuṣṭe ca__Vdha_030.041 viṣṇau sā suṣuve sutam__Vdha_030.041 tasya vai jātamātrasya__Vdha_030.042 pravavāv anilaḥ śivaḥ__Vdha_030.042 nīrajaskam abhūd vyoma__Vdha_030.042 mudaṃ prāpākhilaṃ jagat__Vdha_030.042 devadundubhayo neduḥ__Vdha_030.043 puṣpavṛṣṭiḥ papāta ca__Vdha_030.043 prajagur divi gandharvā__Vdha_030.043 nanṛtuś cāpsarogaṇāḥ__Vdha_030.043 dharme manaḥ samastasya__Vdha_030.043 dālbhya lokasya cābhavat__Vdha_030.043 tasya nāma pitā cakre__Vdha_030.044 tanayasyārjuneti vai__Vdha_030.044 kṛtavīryasutatvāc ca__Vdha_030.044 kārtavīryo babhūva saḥ__Vdha_030.044 tenāpi bhagavān viṣṇur__Vdha_030.045 dattātreyasvarūpavān__Vdha_030.045 ārādhito 'timahatā__Vdha_030.045 tapasā dālbhya bhūbhṛtā__Vdha_030.045 tasya tuṣṭo jagannāthaś__Vdha_030.046 cakravartitvam uttamam__Vdha_030.046 dadau śauryabale cāti-__Vdha_030.046 sakalāny āyudhāni ca__Vdha_030.046 sa ca vavre varaṃ deva__Vdha_030.047 vadhas tvatto bhaved iti__Vdha_030.047 purānusmaraṇaṃ jñānaṃ__Vdha_030.047 bhītānāṃ cārtināśanam__Vdha_030.047 smaraṇād upakāritvaṃ__Vdha_030.047 jagato 'sya jagatpate__Vdha_030.047 tam āha devadeveśaḥ__Vdha_030.048 puṇḍarīkanibhekṣaṇaḥ__Vdha_030.048 sarvam etan mahābhāga__Vdha_030.048 tava bhūpa bhaviṣyati__Vdha_030.048 yaś ca prabhāte rātrau ca__Vdha_030.049 tvāṃ naraḥ kīrtayiṣyati__Vdha_030.049 namo 'stu kārtavīryāyety__Vdha_030.049 abhidhāsyati caiva yaḥ__Vdha_030.049 tilaprasthapradānasya__Vdha_030.049 sa naraḥ puṇyam āpsyati__Vdha_030.049 anaṣṭadravyatā caiva__Vdha_030.050 tava nāmābhikīrtanaiḥ__Vdha_030.050 bhaviṣyati mahīpālety__Vdha_030.050 uktvā taṃ prayayau hariḥ__Vdha_030.050 sa cāpi varam āsādya__Vdha_030.051 prasannād garuḍadhvajāt__Vdha_030.051 pālayām āsa bhūpālaḥ__Vdha_030.051 saptadvīpāṃ vasuṃdharām__Vdha_030.051 teneṣṭaṃ vividhair yajñaiḥ__Vdha_030.052 samāptavaradakṣiṇaiḥ__Vdha_030.052 jitvārivargam akhilaṃ__Vdha_030.052 dharmataḥ pālitāḥ prajāḥ__Vdha_030.052 anantavratamāhātmyād__Vdha_030.053 āsādya tanayaṃ ca tam__Vdha_030.053 pitroḥ putrodbhavaṃ duḥkhaṃ__Vdha_030.053 nāsīt svalpam api dvija__Vdha_030.053 evam etat samākhyātam__Vdha_030.054 anantākhyaṃ vrataṃ tava__Vdha_030.054 yac cīrtvā rājapatnī sā__Vdha_030.054 kārtavīryam asūyata__Vdha_030.054 yaś caitac chṛṇuyāj janma__Vdha_030.055 kārtavīryasya mānavaḥ__Vdha_030.055 strī vā duḥkham apatyotthaṃ__Vdha_030.055 sapta janmāni nāśnute__Vdha_030.055 rūpasaṃpat samākhyātā__Vdha_031.001 strīpuṃsāṃ jāyate śubhā__Vdha_031.001 samupoṣya jagannāthaṃ__Vdha_031.001 nakṣatrapuruṣaṃ harim__Vdha_031.001 vāso'tiśobhanaṃ cāru-__Vdha_031.002 vastrādyābharaṇojjvalam__Vdha_031.002 gṛhaṃ sarvaguṇopetam__Vdha_031.002 aśeṣopaskarānvitam__Vdha_031.002 karmaṇā yena viprarṣe__Vdha_031.003 toṣito madhusūdanaḥ__Vdha_031.003 dadāti bhagavān karma__Vdha_031.003 tan no vistarato vada__Vdha_031.003 yan māṃ pṛcchasi dālbhya tvaṃ__Vdha_031.004 gṛhopaskarabhūṣaṇam__Vdha_031.004 narāṇāṃ jāyate yena__Vdha_031.004 tat sarvaṃ kathayāmi te__Vdha_031.004 nandā bhadrā jayā riktā__Vdha_031.005 pūrṇā ca dvijasattama__Vdha_031.005 tithayo vai samākhyātāḥ__Vdha_031.005 pratipatkramasaṃjñayā__Vdha_031.005 pañcamī daśamī caiva__Vdha_031.006 tathā pañcadaśī tithiḥ__Vdha_031.006 pūrṇā etāḥ samākhyātāṣ__Vdha_031.006 tithayo munisattama__Vdha_031.006 mṛdā dhātuvikārair vā__Vdha_031.007 varṇakair gomayena vā__Vdha_031.007 viṣṇor āyatane tāsu__Vdha_031.007 yaḥ karoty upalepanam__Vdha_031.007 pravātāvātaguṇavad__Vdha_031.008 varṣāsv atimanoramam__Vdha_031.008 anuliptaṃ śubhākāraṃ__Vdha_031.008 sugṛhaṃ labhate mune__Vdha_031.008 pūrṇaṃ dhānyahiraṇyādyair__Vdha_031.009 maṇimuktāphalojjvalam__Vdha_031.009 pratyāsannajalābhogaṃ__Vdha_031.009 gṛham āpnoti śobhanam__Vdha_031.009 sāmnatasvajanānāṃ yat__Vdha_031.010 sarveṣām uttamottamam__Vdha_031.010 tad āpnoti gṛhaṃ brahmann__Vdha_031.010 anulepanakṛn naraḥ__Vdha_031.010 yenānulipte tiṣṭhanti__Vdha_031.011 viṣṇvāyatanabhūtale__Vdha_031.011 brāhmaṇakṣatriyaviśaḥ__Vdha_031.011 śūdrāḥ sādhvyas tathā striyaḥ__Vdha_031.011 tasya pūṇyaphalaṃ dālbhya__Vdha_031.011 śrūyatāṃ yat prajāyate__Vdha_031.011 apsarogaṇasaṃkīrṇaṃ__Vdha_031.012 muktāhāragaṇojjvalam__Vdha_031.012 śreṣṭhaṃ sarvavimānānāṃ__Vdha_031.012 svarge dhiṣṇyam avāpnute__Vdha_031.012 yāvatyas tithayo liptaṃ__Vdha_031.013 divyābdāṃs tāvato dvija__Vdha_031.013 tasmin vimāne sa naraḥ__Vdha_031.013 strī vā tiṣṭhati sattama__Vdha_031.013 sugandhagandhasadvastra-__Vdha_031.014 sarvabhūṣaṇabhūṣitaḥ__Vdha_031.014 gandharvāpsarasāṃ saṃbhaiḥ__Vdha_031.014 pūjyamānaḥ sa tiṣṭhati__Vdha_031.014 liptaṃ ca yāvato hastān__Vdha_031.015 viṣṇor āyatanaṃ dvija__Vdha_031.015 tāvadyojanavistīrṇa-__Vdha_031.015 svargasthānādhipo hi saḥ__Vdha_031.015 pūjyamānaḥ suragaṇaiḥ__Vdha_031.016 śītoṣṇādivivarjitaḥ__Vdha_031.016 manojñagātro viprendras__Vdha_031.016 tiṣṭhaty astāghasaṃhatiḥ__Vdha_031.016 cyutas tasmād ihāgamya__Vdha_031.017 viśiṣṭe jāyate kule__Vdha_031.017 tato 'sya sadgṛhavaraṃ__Vdha_031.017 martyaloke 'bhijāyate__Vdha_031.017 na tatra tāvad dāridryaṃ__Vdha_031.018 nopasargā na vā kaliḥ__Vdha_031.018 na cāpi mṛtaniṣkrāntir__Vdha_031.018 yāvaj jīvaty asau dvija__Vdha_031.018 viṣṇuḥ samastabhūtāni__Vdha_031.019 sasarjaitāni yāni vai__Vdha_031.019 teṣāṃ madhye jagaddhātur__Vdha_031.019 atīveṣṭā vasuṃdharā__Vdha_031.019 kṛte saṃmārjane tasyās__Vdha_031.020 tathaivoparilepane__Vdha_031.020 prayāti paramaṃ toṣaṃ__Vdha_031.020 vaiṣṇavīyaṃ mahī yataḥ__Vdha_031.020 brahman yena vidhānena__Vdha_031.021 devāgāropalepalam__Vdha_031.021 kartavyaṃ puruṣaiḥ samyak__Vdha_031.021 strībhir vā tad udīraya__Vdha_031.021 riktāyās tu tither madhye__Vdha_031.022 kuryāt saṃkalpam ātmanaḥ__Vdha_031.022 upalepanakṛd vipro__Vdha_031.022 viṣṇor āyatane bhuvi__Vdha_031.022 dvitīye 'hni tato devaṃ__Vdha_031.023 praṇamya yatamānasaḥ__Vdha_031.023 dharaṇīpitaraṃ viṣṇum__Vdha_031.023 idaṃ vākyam udīrayet__Vdha_031.023 tvaṃ sarvabhūtaprabhavo jagatpate__Vdha_031.024 tvayy etad īśeśa jagat pratiṣṭhitam__Vdha_031.024 tvam eva bhūtāni yatas tato 'haṃ__Vdha_031.024 tvām pūjayāmy adya mahīsvarūpam__Vdha_031.024 tvaṃ mahī jagatāṃ nātha__Vdha_031.025 sarvanātha namo 'stu te__Vdha_031.025 śuśrūṣitaḥ prasīdeśa__Vdha_031.025 bhuvo lepanakarmaṇā__Vdha_031.025 ity uccārya kṣitau kṣiptvā__Vdha_031.026 prathamaṃ dhāranītale__Vdha_031.026 puṣpāṇi vā dvijaśreṣṭha__Vdha_031.026 yaḥ karoty anulepanam__Vdha_031.026 na tasya jāyate bhaṅgo__Vdha_031.026 gārhasthyasya kadācana__Vdha_031.026 yā ca nārī karoty evaṃ__Vdha_031.027 yathāvad anulepanam__Vdha_031.027 nāpnoti sā ca vaidhavyaṃ__Vdha_031.027 gṛhabhaṅgaṃ kadācana__Vdha_031.027 kṛtvopalepanaṃ bhūyaḥ__Vdha_031.028 praṇipatya janārdanam__Vdha_031.028 snāto viṣṇuṃ samabhyarcya__Vdha_031.028 idaṃ vākyam udīrayet__Vdha_031.028 prasīda bhūdharānanta__Vdha_031.029 mayā yad upalepanam__Vdha_031.029 kṛtaṃ tena samastaṃ me__Vdha_031.029 nāśam abhyetu pātakam__Vdha_031.029 evaṃ saṃpūjya bhuñjīyād__Vdha_031.030 aparāhne dvijottama__Vdha_031.030 svanulipte mahābhāge__Vdha_031.030 bhuktvā limpec ca tat punaḥ__Vdha_031.030 pakṣe pakṣe trirātraṃ tu__Vdha_031.031 yaḥ karoty upalepanam__Vdha_031.031 sarvapāpavinirmuktaḥ__Vdha_031.031 svargaṃ gacchaty asaṃśayam__Vdha_031.031 tatkṣayāt svargeloke tu__Vdha_031.032 jāto gṛhavaraṃ yathā__Vdha_031.032 samāpnoti yathākhyātaṃ__Vdha_031.032 tat sarvaṃ tava sattama__Vdha_031.032 sarvābharaṇasaṃpūrṇaṃ__Vdha_031.033 sarvopaskaradhānyavat__Vdha_031.033 gomahiṣyādisaṃbhogaṃ__Vdha_031.033 gṛham āpnoti mānavaḥ__Vdha_031.033 tasmād abhīpsatā samyag__Vdha_031.034 gārhasthyam avikhaṇḍitam__Vdha_031.034 viṣṇor āyatane kāryaṃ__Vdha_031.034 sarvadaivopalepanam__Vdha_031.034 saptadvīpavatīṃ kṛtsnāṃ__Vdha_031.*(33) yathendras tridivaṃ tathā__Vdha_031.*(33) alpopalepanād yasya__Vdha_031.035 māndhātā sakalāṃ mahīm__Vdha_031.035 avāpa viṣṇvāyatanaṃ__Vdha_031.035 nopalimpeta ko hi tat__Vdha_031.035 dīpaṃ prayacchati naro__Vdha_032.001 viṣṇor āyatane hi yaḥ__Vdha_032.001 sadakṣiṇasya yajñasya__Vdha_032.001 phalaṃ prāpnoty asaṃśayam__Vdha_032.001 kārttike tu viśeṣeṇa__Vdha_032.002 kaumude māsi dīpakam__Vdha_032.002 dattvā yat phalam āpnoti__Vdha_032.002 dālbhya tat kena labhyate__Vdha_032.002 dālbhyānyad api vakṣyāmi__Vdha_032.003 purāvṛttam idaṃ śṛṇu__Vdha_032.003 vidarbharājatanayā__Vdha_032.003 lalitā yad uvāca ha__Vdha_032.003 vidarbharāṭ citraratho__Vdha_032.004 babhūvāstraviśāradaḥ__Vdha_032.004 tasya putraśataṃ rājño__Vdha_032.004 jajñe pañcadaśottaram__Vdha_032.004 ekaiva kanyā dālbhyāsīl__Vdha_032.005 lalitā nāmanāmataḥ__Vdha_032.005 sarvalakṣaṇasaṃpūrṇā__Vdha_032.005 bhrātṝṇāṃ pitur eva ca__Vdha_032.005 samastabhṛtyavargasya__Vdha_032.006 mātṝṇāṃ svajanasya ca__Vdha_032.006 tathaiva pauravargasya__Vdha_032.006 yaś cānyo dadṛśe śubhām__Vdha_032.006 tasya tasyāticārvaṅgī__Vdha_032.006 babhūveṣṭā dvijottama__Vdha_032.006 tāṃ dadau kāśirājāya__Vdha_032.007 sa pitā cāruvarmane__Vdha_032.007 upayeme ca tāṃ subhrūṃ__Vdha_032.007 cāruvarmā mahīpatiḥ__Vdha_032.007 śatāny anyāni bhāryāṇāṃ__Vdha_032.008 trīṇy āsaṃś cāruvarmaṇaḥ__Vdha_032.008 tāsāṃ madhye 'gramahiṣī__Vdha_032.008 lalitā tasya cābhavat__Vdha_032.008 sā ca nityaṃ jagaddhātur__Vdha_032.009 devadevasya cakriṇaḥ__Vdha_032.009 dīpavartiparā tadvat__Vdha_032.009 tailasyāharaṇodyatā__Vdha_032.009 viṣṇor āyatane tasyāḥ__Vdha_032.010 sahasraṃ dvijasattama__Vdha_032.010 dīpānāṃ vai prajajvāla__Vdha_032.010 divārātram atandritam__Vdha_032.010 tasyā dyutiparābhūtās__Vdha_032.011 tasyā lāvaṇyanirjitāḥ__Vdha_032.011 sarvāḥ sapatnyo lalitāṃ__Vdha_032.011 papracchur idam āditaḥ__Vdha_032.011 lalite vada bhadraṃ te__Vdha_032.012 bhadraṃ te lalite vada__Vdha_032.012 kautūhalaparāḥ sarvā__Vdha_032.012 yat pṛcchāmas tad ucyatām__Vdha_032.012 viṣaye sati vaktavyaṃ__Vdha_032.013 yan mayā tad ihocyatām__Vdha_032.013 nāhaṃ matsariṇī bhadrā__Vdha_032.013 na ca rāgādidūṣitā__Vdha_032.013 bhavatyo mama sarvāsāṃ__Vdha_032.014 bhavatīnām ahaṃ tathā__Vdha_032.014 apṛthagbhartṛsāmanyā__Vdha_032.014 devalokābhikāmukāḥ__Vdha_032.014 pūrvaṃ yūyam ahaṃ caiva__Vdha_032.*(34) bhavatīnāṃ sadharmiṇī__Vdha_032.*(34) na tathā puṣpadhūpeṣu__Vdha_032.015 na tathā dvijapūjane__Vdha_032.015 prayatnaṃ tava paśyāmo__Vdha_032.015 viṣṇor āyatane śubhe__Vdha_032.015 yathāhani tathā rātrau__Vdha_032.016 yathā rātrau tathāhani__Vdha_032.016 tava dīpapradānāya__Vdha_032.016 yathā subhru sadodyamaḥ__Vdha_032.016 tad etat kathayāsmākaṃ__Vdha_032.017 lalite kautukaṃ param__Vdha_032.017 manyāmo dīpadānasya__Vdha_032.017 bhavatyā viditaṃ phalam__Vdha_032.017 evam uktā tatas tābhir__Vdha_032.018 lalitā lalitaṃ vacaḥ__Vdha_032.018 vyājahāra sapatnīs tā__Vdha_032.018 na kiṃcid api bhāminī__Vdha_032.018 punaḥ punaś ca sā tābhir__Vdha_032.019 bahuṣo dālbhya coditā__Vdha_032.019 dākṣiṇyasārā lalitā__Vdha_032.019 kathāyām āsa bhāminī__Vdha_032.019 kautukaṃ bhavatīnāṃ ced__Vdha_032.020 atīvālpe 'pi vastuni__Vdha_032.020 tad eṣā kathayāmy etad__Vdha_032.020 yad vṛttaṃ mama śobhanāḥ__Vdha_032.020 sauvīrarājasya purā__Vdha_032.021 maitreyo 'bhūt purohitaḥ__Vdha_032.021 tena cāyatanaṃ viṣṇoḥ__Vdha_032.021 kāritaṃ devikātaṭe__Vdha_032.021 ahany ahani śuśrūṣāṃ__Vdha_032.022 puṣpadhūpopalepanaiḥ__Vdha_032.022 dīpadānādibhiś caiva__Vdha_032.022 cakre tatra sa vai dvijaḥ__Vdha_032.022 kārttike dīpako brahman__Vdha_032.023 pradattas tena vai tadā__Vdha_032.023 āsīn nirvāṇabhūyiṣṭho__Vdha_032.023 devārcāpurato niśi__Vdha_032.023 devatāyatane cāsaṃ__Vdha_032.024 tatrāham api mūṣikā__Vdha_032.024 pradīpavartiharaṇe__Vdha_032.024 kṛtabuddhir varānanāḥ__Vdha_032.024 gṛhītā ca mayā vartir__Vdha_032.025 vṛṣadaṃśo nanāda ca__Vdha_032.025 naṣṭā cāhaṃ tadā tasya__Vdha_032.025 mārjārasya bhayāturā__Vdha_032.025 vartiprāntena naśyantyā__Vdha_032.026 sa dīpaḥ prerito mayā__Vdha_032.026 jajvāla pūrvavad dīptyā__Vdha_032.026 tasminn āyatane punaḥ__Vdha_032.026 mṛtāhaṃ ca tato jātā__Vdha_032.027 vaidarbhī rājakanyakā__Vdha_032.027 jātismarā kāntimatī__Vdha_032.027 bhavatīnāṃ samā guṇaiḥ__Vdha_032.027 eṣa prabhāvo dīpasya__Vdha_032.028 kārttike māsi śobhanāḥ__Vdha_032.028 dattasya viṣṇvāyatane__Vdha_032.028 yasyeyaṃ vyuṣṭir uttamā__Vdha_032.028 asaṃkalpitam apy asya__Vdha_032.029 preraṇaṃ yat kṛtaṃ mayā__Vdha_032.029 viṣṇvāyatanadīpasya__Vdha_032.029 yasyedaṃ bhujyate phalam__Vdha_032.029 lobhābhibhūtā hartuṃ taṃ__Vdha_032.030 pradīpam aham āgatā__Vdha_032.030 avaśenaiva tadvartyā__Vdha_032.030 preraṇaṃ tatra me kṛtam__Vdha_032.030 tato jātismṛtir janma__Vdha_032.031 mānuṣyaṃ śobhanaṃ vapuḥ__Vdha_032.031 vaśyaḥ patiḥ pṛthivīśaḥ__Vdha_032.031 kiṃ punar dīpadāyinām__Vdha_032.031 etasmāt kāraṇād dīpān__Vdha_032.032 aham etān aharniśam__Vdha_032.032 prayacchāmi harer dhāmni__Vdha_032.032 jñātam asya hi yat phalam__Vdha_032.032 bhavatīnām idaṃ satyaṃ__Vdha_032.033 mayoktaṃ keśavālaye__Vdha_032.033 mūṣikatvād ahaṃ yena__Vdha_032.033 karmaṇā siddhim āgatā__Vdha_032.033 eṣa prabhāvo dīpasya__Vdha_032.034 kārttike māsi sattama__Vdha_032.034 viṣṇvāyatanadattasya__Vdha_032.034 jagāda lalitā yathā__Vdha_032.034 dine dine jagannātha__Vdha_032.035 keśaveti samāhitaḥ__Vdha_032.035 dadāti kārttike yas tu__Vdha_032.035 viṣṇvāyatanadīpakam__Vdha_032.035 jātismaratvaṃ prajñāṃ ca__Vdha_032.036 prākāśyaṃ sarvavastuṣu__Vdha_032.036 avyāhatendriyatvaṃ ca__Vdha_032.036 saṃprāpnoti na saṃśayaḥ__Vdha_032.036 śeṣakāle ca cakṣuṣmān__Vdha_032.037 medhāvī dīpado naraḥ__Vdha_032.037 jāyate narakaṃ vāpi__Vdha_032.037 tamaḥsaṃjñaṃ na paśyati__Vdha_032.037 ekādaśīṃ dvādaśīṃ vā__Vdha_032.038 pratipakṣaṃ ca yo naraḥ__Vdha_032.038 dīpaṃ dadāti kṛṣṇāya__Vdha_032.038 tasyāpi śṛṇu yat phalam__Vdha_032.038 suvarṇamaṇimuktāḍhyaṃ__Vdha_032.039 manojñam atiśobhanam__Vdha_032.039 dīpamālākulaṃ divyaṃ__Vdha_032.039 vimānaṃ so 'dhirohati__Vdha_032.039 tasmād āyatane viṣṇor__Vdha_032.040 dadyād dīpaṃ dvijottama__Vdha_032.040 tāṃś ca dattān na hiṃseta__Vdha_032.040 na ca tailaviyojitān__Vdha_032.040 kurvīta dīpahartā tu__Vdha_032.040 mūko 'ndho jāyate yataḥ__Vdha_032.040 jāyate narakaṃ cāpi__Vdha_032.*(35) tapaḥsaṃjñaṃ sa paśyati__Vdha_032.*(35) andhe tāmasi duṣpāre__Vdha_032.041 narake patitān kila__Vdha_032.041 vikrośamānān kṣutkṣāmāñ__Vdha_032.041 jagāda yamakiṃkaraḥ__Vdha_032.041 vilāpair alam atrāpi__Vdha_032.042 kiṃ vo vilapite phalam__Vdha_032.042 yadā pramādibhiḥ pūrvam__Vdha_032.042 ātmātyantam upekṣitaḥ__Vdha_032.042 pūrvam ālocitaṃ naitat__Vdha_032.043 kim apy ante bhaviṣyati__Vdha_032.043 idānīṃ yātanābhogaḥ__Vdha_032.043 kiṃ vilāpaḥ kariṣyati__Vdha_032.043 deho dināni svalpāni__Vdha_032.044 viṣayāś cātidurdharāḥ__Vdha_032.044 etat ko na vijānāti__Vdha_032.044 yena yūyaṃ pramādinaḥ__Vdha_032.044 jantujanmasahasrebhya__Vdha_032.045 etasmin mānuṣyo yadi__Vdha_032.045 tatrāpy ativimūḍhatvāt__Vdha_032.045 kiṃ bhogān abhidhāvati__Vdha_032.045 viruddhaviṣayāsvāda-__Vdha_032.046 muditair hasitaṃ ca yat__Vdha_032.046 bhavadbhir āgataṃ duḥkhaṃ__Vdha_032.046 vilāpapariṇāmikam__Vdha_032.046 adyakālikayā buddhyā__Vdha_032.047 yad āgāmi na cintitam__Vdha_032.047 paritāpāya taj jātaṃ__Vdha_032.047 duḥkhaṃ karmavipākajam__Vdha_032.047 svalpam āyur manuṣyāṇāṃ__Vdha_032.048 tadante paratantratā__Vdha_032.048 bhujyate ca kṛtaṃ pūrvam__Vdha_032.048 etat kiṃ vo na cintitam__Vdha_032.048 yad abhūt paradāreṣu__Vdha_032.049 prītaye 'ṅgakucādikam__Vdha_032.049 yātanāduḥkharūpāya__Vdha_032.049 narake ca tad āgatam__Vdha_032.049 paradāramanohāri__Vdha_032.050 yad bhavadbhir agīyata__Vdha_032.050 hā māta ityādi rutaṃ__Vdha_032.050 tad idānīṃ vilapyate__Vdha_032.050 saṃdigdhaparalokānām__Vdha_032.051 aihike nihatātmanām__Vdha_032.051 mṛtānāṃ svakṛtaṃ karma__Vdha_032.051 paścāttāpāya kevalam__Vdha_032.051 muhūrtārdhasukhāsvāda-__Vdha_032.052 lubdhānām akṛtātmanām__Vdha_032.052 anekavarṣakoṭiṣu__Vdha_032.052 duḥkhadaṃ karma jāyate__Vdha_032.052 hā mātas tāta tāteti__Vdha_032.053 bhavadbhiḥ kiṃ vilapyate__Vdha_032.053 śubhāśubhaṃ nijaṃ karma__Vdha_032.053 tad adya hy atra bhujyate__Vdha_032.053 putradāragṛhakṣetra-__Vdha_032.054 hitāya satatodyatāḥ__Vdha_032.054 na kurvatni kathaṃ mūḍhāḥ__Vdha_032.054 svalpam apy ātmano hitam__Vdha_032.054 vañcito 'sau mayā labdham__Vdha_032.055 idam asmād upāyataḥ__Vdha_032.055 na vetti kaścid ātmārthaṃ__Vdha_032.056 vetti prakramato naraḥ__Vdha_032.056 na vetti sūryacandrādīn__Vdha_032.057 kālam ātmānam eva ca__Vdha_032.057 sākṣibhūtān aśeṣasya__Vdha_032.057 śubhasyehāśubhasya ca__Vdha_032.057 janmāny anyāni jāyante__Vdha_032.058 putradārādidehinām__Vdha_032.058 tadarthaṃ yat kṛtaṃ karma__Vdha_032.058 tasya janmaśatāni tat__Vdha_032.058 aho mohasya māhātmyaṃ__Vdha_032.059 mamatvaṃ narakeṣv api__Vdha_032.059 krandate mātaraṃ tātaṃ__Vdha_032.059 pīḍyamāno 'pi yat svayam__Vdha_032.059 evam ākṛṣṭacittānāṃ__Vdha_032.060 viṣayāsvādatarṣulaiḥ__Vdha_032.060 nṝṇāṃ na jāyate buddhiḥ__Vdha_032.060 paramārthāvalokinī__Vdha_032.060 tathā ca viṣayāsaktiṃ__Vdha_032.060 karoty avirataṃ manaḥ__Vdha_032.060 ko 'tibhāro harer nāmni__Vdha_032.061 jihvāyāḥ parikīrtane__Vdha_032.061 vartitaile 'lpamaulye 'pi__Vdha_032.062 yad agnir labhyate mudhā__Vdha_032.062 ato 'dhikataro lobhaḥ__Vdha_032.062 ko vaś citte 'bhavat tadā__Vdha_032.062 yeneyaṃ teṣu hasteṣu__Vdha_032.063 svātantrye sati dīpakaḥ__Vdha_032.063 mahāphalo viṣṇugṛhe__Vdha_032.063 na datto narakāpahaḥ__Vdha_032.063 na vo vilapite kiṃcid__Vdha_032.064 idānīṃ dṛśyate phalam__Vdha_032.064 asvātantrye vilapatāṃ__Vdha_032.064 svātantrye 'tipramādinām__Vdha_032.064 avaśyaṃpātinaḥ prāṇā__Vdha_032.065 bhoktā jīvo hy aharniśam__Vdha_032.065 dattaṃ ca labhate bhoktā__Vdha_032.065 samaye viṣayān iti__Vdha_032.065 etat svātantryavadbhir vo__Vdha_032.066 yuktam āsīt parīkṣitum__Vdha_032.066 idānīṃ kiṃ vilāpena__Vdha_032.066 sahadhvaṃ yad upāgatam__Vdha_032.066 yady etad anabhīṣṭaṃ vo__Vdha_032.067 yad duḥkhaṃ samupasthitam__Vdha_032.067 tad bhūyo 'pi matiḥ pāpe__Vdha_032.067 na kartavyā kathaṃcana__Vdha_032.067 kṛte 'pi pāpake karmaṇy__Vdha_032.068 ajñānād aghanāśanam__Vdha_032.068 kartavyam avyavasthitaṃ__Vdha_032.068 smaradbhir madhusūdanam__Vdha_032.068 nārakās tadvacaḥ śrutvā__Vdha_032.069 tām ūcur atiduḥkhitāḥ__Vdha_032.069 kṣutkṣāmakaṇṭhās tṛṣayā__Vdha_032.069 parisphuṭitatālukāḥ__Vdha_032.069 bho bho sādho kṛtaṃ karma__Vdha_032.070 yad asmābhis tad ucyatām__Vdha_032.070 narakasthair vipāko 'yaṃ__Vdha_032.070 bhujyate yasya dāruṇaḥ__Vdha_032.070 yuṣmābhir yauvanonmāda-__Vdha_032.071 muditair avivekibhiḥ__Vdha_032.071 dyūtodyotāya govinda-__Vdha_032.071 gṛhād dīpaḥ purā hṛtaḥ__Vdha_032.071 tenāsmin narake ghore__Vdha_032.072 kṣuttṛṣṇāparipīḍitāḥ__Vdha_032.072 bhavantaḥ patitās tīvra-__Vdha_032.072 śītavātavidāritāḥ__Vdha_032.072 etat te dīpadānasya__Vdha_032.073 pradīpaharaṇasya ca__Vdha_032.073 puṇyaṃ pāpaṃ ca kathitaṃ__Vdha_032.073 keśavāyatane dvija__Vdha_032.073 sarvatraiva hi dīpasya__Vdha_032.074 pradānaṃ dvija śasyate__Vdha_032.074 viśeṣeṇa jagaddhātuḥ__Vdha_032.074 keśavasya niveśane__Vdha_032.074 ye 'ndhā mūkā niḥśrutā nirvivekā__Vdha_032.075 hīnās tais taiḥ sādhanair vipravarya__Vdha_032.075 tais tair dīpāḥ sādhulokapradattā__Vdha_032.075 devāgārād anyato vipraṇītāḥ__Vdha_032.075 āhlādaṃ cakṣuṣaḥ prītiṃ__Vdha_033.001 karoti manasas tathā__Vdha_033.001 keṣāṃcid darśanaṃ brahman__Vdha_033.001 manuṣyāṇām aharniśam__Vdha_033.001 udvejanīyā bhūtānām__Vdha_033.002 animittaṃ tathāpare__Vdha_033.002 vadante vipriyaṃ naiva__Vdha_033.002 prītiṃ kurvanti mānavāḥ__Vdha_033.002 etad yasya phalaṃ brahman__Vdha_033.003 dānasya tapaso 'thavā__Vdha_033.003 upavāsasya vā tan me__Vdha_033.003 yathāvad vaktum arhasi__Vdha_033.003 aprītidasya viprarṣe__Vdha_033.004 vipāko yasya karmaṇaḥ__Vdha_033.004 manuṣyāṇām aśeṣaṃ vai__Vdha_033.004 tan mamācakṣva sattama__Vdha_033.004 devabrāhmaṇavedeṣu__Vdha_033.005 yajñeṣu ca narādhamaiḥ__Vdha_033.005 yair jugupsā kṛtā dālbhya__Vdha_033.005 manasāpy atimānibhiḥ__Vdha_033.005 teṣāṃ saṃdarśanāt sarvo__Vdha_033.006 na sukhaṃ vindate dvija__Vdha_033.006 vadanty apy anukūlāni__Vdha_033.006 na teṣu prīyate janaḥ__Vdha_033.006 sparśād udvijate lokaḥ__Vdha_033.007 kaṭu teṣāṃ ca darśanam__Vdha_033.007 saṃbhāṣaṇaṃ ca nindā vai__Vdha_033.007 kṛtā vedadvijātike__Vdha_033.007 tasmān na nindāṃ vedādau__Vdha_033.008 na jugupsāṃ ca paṇḍitaḥ__Vdha_033.008 yajñādau ca naraḥ kuryād__Vdha_033.008 ya icchec chreya ātmanaḥ__Vdha_033.008 yais tu prītiḥ samasteṣu__Vdha_033.009 vedadevadvijātiṣu__Vdha_033.009 yajñādike caiva kṛtā__Vdha_033.009 dālbhya taddarśanaṃ nṛṇām__Vdha_033.009 āhlādaś cakṣuṣaḥ prītir__Vdha_033.010 manaso nirvṛtiḥ parā__Vdha_033.010 saṃbhāṣaṇe tathāhlādaḥ__Vdha_033.010 sarvalokasya jāyate__Vdha_033.010 stutāḥ praśastāḥ saṃprītyā__Vdha_033.011 pūjitā bahumānataḥ__Vdha_033.011 śreyaḥ paraṃ prayacchanti__Vdha_033.011 devā vedā makhā dvijāḥ__Vdha_033.011 lokadvaye 'pi cāprītiṃ__Vdha_033.012 paśuputradhanakṣayam__Vdha_033.012 kurvanti dvijaśārdūla__Vdha_033.012 eta eva vininditāḥ__Vdha_033.012 eta eva samākhyātāḥ__Vdha_033.013 stavādigrahaṇe guṇāh__Vdha_033.013 nindāyāḥ śravaṇe doṣa__Vdha_033.013 eteṣām evam eva hi__Vdha_033.013 tasmāt stavyāḥ praśaṃsyāś ca__Vdha_033.014 devā vedā dvijātayaḥ__Vdha_033.014 yajñāś ca manasāpy eṣāṃ__Vdha_033.014 na nindām ācared budhaḥ__Vdha_033.014 anāyāsena bhagavan__Vdha_034.001 dānenānyena kenacit__Vdha_034.001 pāpaṃ praśamam āyāti__Vdha_034.001 yena tad vaktum arhasi__Vdha_034.001 śṛṇu dālbhya mahāpuṇyāṃ__Vdha_034.002 dvādaśīṃ pāpanāśanīm__Vdha_034.002 yām upoṣya paraṃ puṇyaṃ__Vdha_034.002 prāpnute śraddhayānvitaḥ__Vdha_034.002 māghamāse tu saṃprāpta__Vdha_034.003 āṣāḍhārkṣaṃ bhaved yadi__Vdha_034.003 mūlaṃ vā kṛṣṇapakṣasya__Vdha_034.003 dvādaśyāṃ niyatas tadā__Vdha_034.003 gṛhṇīyāt puṇyaphaladaṃ__Vdha_034.004 vidhānaṃ tasya me śṛṇu__Vdha_034.004 devadevaṃ samabhyarcya__Vdha_034.004 susnātaḥ prayataḥ śuciḥ__Vdha_034.004 kṛṣṇanāmnā ca saṃstūya__Vdha_034.005 ekādaśyāṃ mahāmate__Vdha_034.005 upoṣito dvitīye 'hni__Vdha_034.005 punaḥ saṃpūjya keśavam__Vdha_034.005 saṃstūya nāmnā ca tataḥ__Vdha_034.006 kṛṣṇākhyena punaḥ punaḥ__Vdha_034.006 dadyāt tilāṃs tu viprāya__Vdha_034.006 kṛṣṇo me prīyatām iti__Vdha_034.006 snānaprāśanayoḥ śastās__Vdha_034.006 tathā kṛṣṇatilā mune__Vdha_034.006 tilaprarohe jāyante__Vdha_034.007 yāvatsaṃkhyās tilā dvija__Vdha_034.007 tāvadvarṣasahasrāṇi__Vdha_034.007 svargaloke mahīyate__Vdha_034.007 jātaś cehāpy arogo 'sau__Vdha_034.008 naro janmani janmani__Vdha_034.008 nāndho na badhiraś ceha__Vdha_034.008 na kuṣṭhī na jugupsitaḥ__Vdha_034.008 bhavaty etām uṣitvā tu__Vdha_034.008 tilākhyāṃ dvādaśīṃ naraḥ__Vdha_034.008 viṣṇoḥ prīṇanam atroktaṃ__Vdha_034.009 samāpte varṣapāraṇe__Vdha_034.009 pūjāṃ ca kuryād viprāya__Vdha_034.009 bhūyo dadyāt tathā tilān__Vdha_034.009 anena dālbhya vidhinā__Vdha_034.010 tiladānād asaṃśayam__Vdha_034.010 mucyate pātakaiḥ sarvair__Vdha_034.010 nirāyāsena mānavaḥ__Vdha_034.010 udbhṛtapulakaḥ sarvān__Vdha_034.*(36) nirāyāsena mānavaḥ__Vdha_034.*(36) dānavidhis tathā śraddhā__Vdha_034.011 sarvapātakaśāntaye__Vdha_034.011 nārthaḥ prabhūto nāyāsaḥ__Vdha_034.011 śārīro munisattama__Vdha_034.011 anantasyāprameyasya__Vdha_035.001 vyāpinaḥ paramātmanaḥ__Vdha_035.001 nāmnāṃ nakṣatrabhedena__Vdha_035.001 tithibhedena vā dvija__Vdha_035.001 dānabhedena cākhyāto__Vdha_035.002 vibhinnaphaladas tvayā__Vdha_035.002 viśeṣaḥ kṣetrabhedena__Vdha_035.002 kathyatāṃ yadi vidyate__Vdha_035.002 yatha rkṣatithibhedena__Vdha_035.003 teṣām eva punaḥ punaḥ__Vdha_035.003 viśeṣaḥ kathito nāmnāṃ__Vdha_035.003 viśeṣaphaladāyakaḥ__Vdha_035.003 tathā kṣetraviśeṣeṇa__Vdha_035.003 bhedaṃ nāmakṛtaṃ vada__Vdha_035.003 śṛṇu dālbhya yathākhyātam__Vdha_035.004 arjunāya mahātmane__Vdha_035.004 praṇipātaprasannena__Vdha_035.004 viṣṇunā prabhaviṣṇunā__Vdha_035.004 kṛte bhārāvataraṇe__Vdha_035.005 nivṛtte bhārate raṇe__Vdha_035.005 āgamya śibiraṃ viṣṇū__Vdha_035.005 rathasthaḥ prāha phālgunam__Vdha_035.005 iṣudhīgāṇḍivaṃ caiva__Vdha_035.006 samādāya tvarānvitaḥ__Vdha_035.006 avatīrya rathād vīra__Vdha_035.006 dūre tiṣṭḥa dhanaṃjaya__Vdha_035.006 avarokṣyāmy ahaṃ paścād__Vdha_035.007 avatīrṇe tatas tvayi__Vdha_035.007 etat kuru mahābāho__Vdha_035.007 mā vilambasva phālguna__Vdha_035.007 evam uktas tathā cakre__Vdha_035.008 vākyaṃ pārtho gadādhṛtaḥ__Vdha_035.008 avārohat tataḥ paścāt__Vdha_035.008 svayam eva janārdanaḥ__Vdha_035.008 avatīrṇe jagannāthe__Vdha_035.009 svasamutthena vahninā__Vdha_035.009 jajvāla sa rathaḥ sadyo__Vdha_035.009 bhasmībhūtaś ca tatkṣaṇāt__Vdha_035.009 sopaskarapatāko 'tha__Vdha_035.009 sadhvajaḥ saha vājibhiḥ__Vdha_035.009 sacchattro vahninā sadyo__Vdha_035.010 ratho bhasmalavīkṛtaḥ__Vdha_035.010 vahninā ca yathā kāṣṭhaṃ__Vdha_035.010 sadyo bhasmalavīkṛtam__Vdha_035.010 tad adbhutaṃ mahad dṛṣṭvā__Vdha_035.011 pārthaḥ papraccha keśavam__Vdha_035.011 hṛṣṭaromā dvijaśreṣṭha__Vdha_035.011 bhayavismayagadgadaḥ__Vdha_035.011 āścaryaṃ puruṣavyāghra__Vdha_035.012 kim etan madhusūdana__Vdha_035.012 vināgninā ratho 'yaṃ me__Vdha_035.012 dagdhas tṛṇacayo yathā__Vdha_035.012 bhīṣmadroṇakṛpādīnāṃ__Vdha_035.013 karṇādīnāṃ ca phālguna__Vdha_035.013 dagdho 'strair vividhair eṣa__Vdha_035.013 pūrvam eva rathas tava__Vdha_035.013 madadhiṣṭhitatvāt kaunteya__Vdha_035.014 na śīrṇo 'yaṃ tadābhavat__Vdha_035.014 pratyahan niśi cakreṇa__Vdha_035.014 mayā nyastena rakṣitaḥ__Vdha_035.014 so 'yaṃ dagdho mahābāho__Vdha_035.015 tvayy adya kṛtakarmaṇi__Vdha_035.015 mayāvatārite cakre__Vdha_035.015 mā pārtha kuru vismayam__Vdha_035.015 kaṃ bhavantam ahaṃ vidyām__Vdha_035.016 atimānuṣaceṣṭitam__Vdha_035.016 karmaṇātyadbhutenāgnir__Vdha_035.016 dhūmenaiveha sūcitaḥ__Vdha_035.016 pūrvam eva yathākhyātaṃ__Vdha_035.017 raṇārambhe tavārjuna__Vdha_035.017 kālo 'smi lokanāśāya__Vdha_035.017 pravṛtto 'haṃ yathādhunā__Vdha_035.017 tan mayā sādhitaṃ kāryaṃ__Vdha_035.018 tridaśānāṃ tathā bhuvaḥ__Vdha_035.018 bhārāvataraṇārthāya__Vdha_035.018 mama janma mahītale__Vdha_035.018 evam ukto 'rjunaḥ samyak__Vdha_035.019 praṇipatya janārdanam__Vdha_035.019 tuṣṭāva vāgbhir iṣṭābhir__Vdha_035.019 udbhūtapulakas tataḥ__Vdha_035.019 namo 'stu te cakradharograrūpa__Vdha_035.020 namo 'stu te śārṅgadharāruṇākṣa__Vdha_035.020 namo 'stu te 'bhyudyatakhaḍga raudra__Vdha_035.020 namo 'stu vibhrāntagadāntakārin__Vdha_035.020 bhayena sanno 'smi savepathena__Vdha_035.021 nāṅgāni me deva vaśaṃ prayānti__Vdha_035.021 vācaḥ samuccārayataḥ skhalanti__Vdha_035.021 keśā hṛṣīkeśa samucchvasanti__Vdha_035.021 kālo bhavān kālakarālakarmā__Vdha_035.022 yenaitad evaṃ kṣayam akṣayātman__Vdha_035.022 kṣatraṃ samudbhūtaruṣā samastam__Vdha_035.022 nītaṃ bhuvo bhāravirecanāya__Vdha_035.022 prasīda kartar jaya lokanātha__Vdha_035.023 prasīda sarvasya ca pālanāya__Vdha_035.023 sthitau samastasya ca kālarūpa__Vdha_035.023 kṛtodyameśāna jayāvyayātman__Vdha_035.023 na me dṛg eṣā tava rūpam etad__Vdha_035.024 draṣṭuṃ samarthā kṣubhito 'smi cāntaḥ__Vdha_035.024 pūrvasvabhāvasthitavigraho 'pi__Vdha_035.024 saṃlakṣyase 'tyantam asaumyarūpa__Vdha_035.024 smarāmi rūpaṃ tava viśvarūpaṃ__Vdha_035.025 yad darśitaṃ pūrvam abhūn mamaiva__Vdha_035.025 yasmin mayā viśvam aśeṣam āsīd__Vdha_035.025 dṛṣṭaṃ sayakṣoragadevadaityam__Vdha_035.025 sā me smṛtir darśanabhāṣanādi-__Vdha_035.026 prakurvato nātha gatā praṇāśam__Vdha_035.026 kālo 'ham asmīty udite tvayā tu__Vdha_035.026 samāgateyaṃ punar apy ananta__Vdha_035.026 kartā bhavān kāraṇam apy aśeṣam__Vdha_035.027 kāryaṃ ca niṣkāraṇa kartṛrūpa__Vdha_035.027 ādau sthitau saṃharaṇe ca deva__Vdha_035.027 viśvasya viśvaṃ svayam eva ca tvam__Vdha_035.027 brahmā bhavān viśvasṛg ādikāle__Vdha_035.028 viśvasya rūpo 'si tathā visṛṣṭau__Vdha_035.028 viṣṇuḥ sthitau pālanabaddhakakṣo__Vdha_035.028 rudro bhavān saṃharaṇe prajānām__Vdha_035.028 ebhis tribhir nātha vibhūtibhedair__Vdha_035.029 yaś cintyate kāraṇam ātmano 'pi__Vdha_035.029 vedāntavedoditam asti viṣṇoḥ__Vdha_035.029 padaṃ dhruvaṃ tat paramaṃ tvam eva__Vdha_035.029 yan nirguṇaṃ sarvavikalpahīnam__Vdha_035.030 anantam asthūlam arūpagandham__Vdha_035.030 paraṃ padaṃ vedavido vadanti__Vdha_035.030 tvam eva tac chabdarasādihīnam__Vdha_035.030 yathā hi mūle viṭapī mahādrumaḥ__Vdha_035.031 pratiṣṭhitaskandhavarograśākhaḥ__Vdha_035.031 tathā samastāmaramartyatiryag-__Vdha_035.031 vyomādiśabdādimayaṃ tvayīdam__Vdha_035.031 muñcāmi yāvat paramāyudhāni__Vdha_035.032 vairiṣv anantāhavadurmadeṣu__Vdha_035.032 dṛṣṭvā hi tāvat sahasā patanto__Vdha_035.032 nūnaṃ tavaivācyuta sa prabhāvaḥ__Vdha_035.032 hatā hatās te bhavato dṛśaiva__Vdha_035.033 mayā punaḥ keśava śastrapūgaiḥ__Vdha_035.033 kāh karṇabhīṣmapramukhān vijetuṃ__Vdha_035.033 yuṣmatprasādena vinā samarthaḥ__Vdha_035.033 triśūlapāṇir mama yaḥ purastān__Vdha_035.034 niṣūdayan vairibalaṃ jagāma__Vdha_035.034 jñātaṃ mayā sāṃpratam etad īśa__Vdha_035.034 tava prasādasya hi sā vibhūtiḥ__Vdha_035.034 yamendravitteśajaleśavahni-__Vdha_035.035 sūryātmako yaś ca mamāstrapūgaḥ__Vdha_035.035 nāśāya nābhūt patito 'pi kāye__Vdha_035.035 tvatsaṃnidhānasya hi so 'nubhāvaḥ__Vdha_035.035 bālye bhavān yāni cakāra deva__Vdha_035.036 karmāṇy asahyāni surāsurāṇām__Vdha_035.036 tair eva jānīma na yat paraṃ tvāṃ__Vdha_035.036 doṣaḥ sa nirdoṣo manuṣyatāyāḥ__Vdha_035.036 tālocchritāgraṃ gurubhārasāram__Vdha_035.037 āyāmavistāravad adyajātaḥ__Vdha_035.037 pādāgravikṣepavibhinnabhāṇḍaṃ__Vdha_035.037 cikṣepa ko 'nyaḥ śakaṭaṃ yathā tvam__Vdha_035.037 anyena kenācyuta pūtanāyāḥ__Vdha_035.038 prāṇaiḥ samaṃ pītam asṛgvimiśram__Vdha_035.038 tvayā yathā stanyam atīvabālye__Vdha_035.038 goṣṭhe ca bhagnau yamalārjunau tau__Vdha_035.038 viṣānaloṣṇāmbunipātabhīmam__Vdha_035.039 āsphoṭya ko vā bhuvi manuṣo 'nyaḥ__Vdha_035.039 nanarta pādābjanipīḍitasya__Vdha_035.039 phaṇaṃ samāruhya ca kāliyasya__Vdha_035.039 sureśasaṃdeśavirodhavatsu__Vdha_035.040 varṣatsu megheṣu gavān nimittam__Vdha_035.040 dināni saptāsti ca kasya śaktir__Vdha_035.040 govardhanaṃ dhārayituṃ kareṇa__Vdha_035.040 pralambacāṇūramukhān nihatya__Vdha_035.041 kaṃsāsuraṃ yasya bibheti śakraḥ__Vdha_035.041 tam aṣṭavarṣo nijaghāna ko 'nyo__Vdha_035.041 nirāyodho nātha manuṣyajanmā__Vdha_035.041 bāṇārtham abhyudyatam ugraśūlaṃ__Vdha_035.042 nirjitya saṃkhye tripurārim ekaḥ__Vdha_035.042 sakārttikeyajvaram astrabāhuṃ__Vdha_035.042 karoti ko bāṇam anacyuto 'nyaḥ__Vdha_035.042 kaḥ pārijātaṃ surasundarīṇāṃ__Vdha_035.043 sadopabhogyaṃ vijitendrasainyaḥ__Vdha_035.043 svargān mahīm ucchritavīryadhairyaḥ__Vdha_035.043 samānayām āsa yathā prabho tvam__Vdha_035.043 hatvā hayagrīvam udāravīryaṃ__Vdha_035.044 niśumbhaśumbhau narakaṃ ca ko 'nyaḥ__Vdha_035.044 jagrāha kanyāpuram ātmano 'rthaṃ__Vdha_035.044 prāgjyotiṣākhye nagare mahātman__Vdha_035.044 sthitau sthitas tvaṃ paripāsi viśvaṃ__Vdha_035.045 tais tair upāyair avinītabhītaiḥ__Vdha_035.045 maitrī na yeṣāṃ vinayāya tāṃs tān__Vdha_035.045 sarvān bhavān saṃharate 'vyayātman__Vdha_035.045 hitāya teṣāṃ kapilādirūpiṇā__Vdha_035.046 tvayānuśastā bahavo 'nujīvāḥ__Vdha_035.046 yeṣāṃ na maitrī hṛdi te na neyā__Vdha_035.046 viśvopakārī vadha eva teṣām__Vdha_035.046 itthaṃ bhavān duṣṭavadhena nūnaṃ__Vdha_035.047 viśvopakārāya vibho pravṛttaḥ__Vdha_035.047 sthitau sthitaṃ pālanam eva viṣṇuḥ__Vdha_035.047 karoti hanty antagato 'ntarudraḥ__Vdha_035.047 etāni cānyāni ca duṣkarāṇi__Vdha_035.048 dṛṣṭāni karmāṇi tathāpi satyam__Vdha_035.048 manyāmahe tvāṃ jagataḥ prasūtiṃ__Vdha_035.048 kiṃ kurma māyā tava mohanīyam__Vdha_035.048 tvaṃ sarvam etat tvayi sarvam etat__Vdha_035.049 tvattas tathaitat tava caitad īśa__Vdha_035.049 etat svarūpaṃ tava sarvabhūtaṃ__Vdha_035.049 vibhūtibhedair bahubhiḥ sthitasya__Vdha_035.049 prasīda kṛṣṇācyuta vāsudeva__Vdha_035.050 janārdanānanta nṛsiṃha viṣṇo__Vdha_035.050 manuṣyasāmānyadhiyā yadīśa__Vdha_035.050 dṛṣṭo mayā tat kṣamasvādideva__Vdha_035.050 na vedmi sadbhāvam ahaṃ tavādya__Vdha_035.051 sadbhāvabhūtasya carācarasya__Vdha_035.051 yo vai bhavān ko 'pi nato 'smi tasmai__Vdha_035.051 manuṣyarūpāya caturbhujāya__Vdha_035.051 devadeva jagannātha__Vdha_035.052 sarvapāpaharo bhava__Vdha_035.052 hetumātras tv ahaṃ tatra__Vdha_035.052 tvayaitad upasaṃhṛtam__Vdha_035.052 prasīdeśa hṛṣīkeśa__Vdha_035.053 akṣauhiṇyā daśāṣṭa ca__Vdha_035.053 tvayā grastā bhuvo bhūtyai__Vdha_035.053 hetubhūtā hi madvidhāḥ__Vdha_035.053 vayam anye ca govinda__Vdha_035.054 narāḥ krīḍanakās tava__Vdha_035.054 madvidhaiḥ karaṇair deva__Vdha_035.054 karoṣi sthitipālanam__Vdha_035.054 yad atra sad asad vāpi__Vdha_035.055 kiṃcid uccāritaṃ mayā__Vdha_035.055 bhaktimān iti tat sarvaṃ__Vdha_035.055 kṣantavyaṃ mama keśava__Vdha_035.055 evaṃ stutas tataḥ prāha__Vdha_036.001 prītimāṃs taṃ janārdanaḥ__Vdha_036.001 pariṣvajya mahābāhuṃ__Vdha_036.001 samāśvāsya ca phālgunam__Vdha_036.001 prvāca bhagavān devaḥ__Vdha_036.*(37) prahṛṣṭenāntarātmanā__Vdha_036.*(37) yas tvāṃ vetti sa māṃ vetti__Vdha_036.002 yas tvām anu sa mām anu__Vdha_036.002 abhedenātmanā vedmī__Vdha_036.002 tvām ahaṃ pāṇḍunandana__Vdha_036.002 mamāṃśatvaṃ mahābāho__Vdha_036.003 jagataḥ pālanecchayā__Vdha_036.003 bhuvo bhārāvatārārthaṃ__Vdha_036.003 pṛthak pārtha mayā kṛtam__Vdha_036.003 devadaityoragā yakṣā__Vdha_036.004 gandharvāḥ kiṃnarāpsarāḥ__Vdha_036.004 rākṣasāś ca piśācāś ca__Vdha_036.004 paśupakṣisarīsṛpāḥ__Vdha_036.004 vṛkṣagulmādayaḥ śailāḥ__Vdha_036.005 sarvabhūtāni cārjuna__Vdha_036.005 mamaivāṃśāni bhūtāni__Vdha_036.005 viddhi sarvāṇy ariṃdama__Vdha_036.005 bhagavan sarvabhūtātman__Vdha_036.006 sarvabhūteṣu vai bhavān__Vdha_036.006 paramātmasvarūpeṇa__Vdha_036.006 sthitaṃ vedmi tad avyayam__Vdha_036.006 kṣetreṣu yeṣu yeṣu tvaṃ__Vdha_036.007 cintanīyo mayācyuta__Vdha_036.007 cetasaḥ praṇidhānārthaṃ__Vdha_036.007 tan mamākhyātum arhasi__Vdha_036.007 yatra yatra ca yan nāma__Vdha_036.008 prītaye bhavataḥ stutau__Vdha_036.008 prasādasumukho nātha__Vdha_036.008 tan mamāśeṣato vada__Vdha_036.008 sarvagaḥ sarvabhūto 'haṃ__Vdha_036.009 na hi kiṃcid mayā vinā__Vdha_036.009 carācare jagaty asmin__Vdha_036.009 vidyate kurusattama__Vdha_036.009 tathāpi yeṣu sthāneṣu__Vdha_036.010 cintanīyo 'ham arjuna__Vdha_036.010 stotavyo nāmabhir yais tu__Vdha_036.010 śrūyatāṃ tad vadāmi te__Vdha_036.010 puṣkare puṇḍarīkākṣaṃ__Vdha_036.011 gayāyāṃ ca gadādharam__Vdha_036.011 lohadaṇḍe tathā viṣṇuṃ__Vdha_036.011 stuvaṃs tarati duṣkṛtam__Vdha_036.011 kṣvāmācye kumāraṃ__Vdha_036.*(38) nepāle lokabhāvanam__Vdha_036.*(38) rāghavaṃ citrakūṭe tu__Vdha_036.012 prabhāse daityasūdanam__Vdha_036.012 vṛndāvane ca govindaṃ__Vdha_036.012 mā stuvan puṇyabhāg bhavet__Vdha_036.012 mandodapāne vaikuṇṭhaṃ__Vdha_036.*(39) māhantre cācyutaṃ vibhum__Vdha_036.*(39) jayaṃ jayantyāṃ tadvac ca__Vdha_036.013 jayantaṃ hastināpure__Vdha_036.013 vārāhaṃ kardamāle tu__Vdha_036.013 kāśmīre cakrapāṇinam__Vdha_036.013 janārdanaṃ ca kubjāmre__Vdha_036.014 mathurāyāṃ ca keśavam__Vdha_036.014 kubjake śrīdharaṃ tadvad__Vdha_036.014 gaṅgādvāre surottamam__Vdha_036.014 śālagrāme mahāyogiṃ__Vdha_036.015 hariṃ govardhanācale__Vdha_036.015 piṇḍārake caturbāhuṃ__Vdha_036.015 śaṅkhoddhāre ca śaṅkhinam__Vdha_036.015 vāmanaṃ ca kurukṣetre__Vdha_036.016 yamunāyāṃ trivikramam__Vdha_036.016 vanamālaṃ ca kiṣkindhāyāṃ__Vdha_036.*(40) devaṃ raivatake dvija__Vdha_036.*(40) kāśījale mahāyogaṃ__Vdha_036.*(40) devaṃ cāmitatejasam__Vdha_036.*(40) vaiśākhayūpe ajitaṃ__Vdha_036.*(40) virajāyāṃ viprakṣayam__Vdha_036.*(40) viśveśvaraṃ tathā śoṇe__Vdha_036.016 kapilaṃ pūrvasāgare__Vdha_036.016 śvetadvīpapatiṃ cāpi__Vdha_036.017 gaṅgāsāgarasaṃgame__Vdha_036.017 bhūdharaṃ devikānadyāṃ__Vdha_036.017 prayāge caiva mādhavam__Vdha_036.017 naranārāyaṇākhyaṃ ca__Vdha_036.018 tathā badarikāśrame__Vdha_036.018 samudre dakṣiṇe stavyaṃ__Vdha_036.018 padmanābheti phālguna__Vdha_036.018 dvārakāyāṃ tathā kṛṣṇaṃ__Vdha_036.019 stuvaṃs tarati durgatim__Vdha_036.019 rāmaṃ nāma mahendrādrau__Vdha_036.019 hṛṣīkeśaṃ tathārbude__Vdha_036.019 aśvatīrthe hayagrīvaṃ__Vdha_036.020 viśvarūpaṃ himācale__Vdha_036.020 nṛsiṃhaṃ kṛtasauce ca__Vdha_036.020 vipāśāyāṃ dvijapriyam__Vdha_036.020 naimiṣe yajñapuruṣaṃ__Vdha_036.021 jambūmārge tathācyutam__Vdha_036.021 anantaṃ saindhavāraṇye__Vdha_036.021 daṇḍake śāṅgadhāriṇam__Vdha_036.021 utpalāvartake śauriṃ__Vdha_036.022 narmadāyāṃ śriyaḥ patim__Vdha_036.022 dāmodaraṃ raivatake__Vdha_036.022 nandāyāṃ jalaśāyinam__Vdha_036.022 sarvayogeśvaraṃ caiva__Vdha_036.023 sindhusāgarasaṃgame__Vdha_036.023 sahyādrau devadeveśaṃ__Vdha_036.023 vaikuṇṭhaṃ māgadhe vane__Vdha_036.023 sarvapāpaharaṃ vindhye__Vdha_036.024 uḍreṣu puruṣottamam__Vdha_036.024 hṛdaye cāpi kaunteya__Vdha_036.024 paramātmānam ātmanaḥ__Vdha_036.024 vaṭe vaṭe vaiśravaṇaṃ__Vdha_036.025 catvare catvare śivam__Vdha_036.025 parvate parvate rāmaṃ__Vdha_036.025 sarvatra madhusūdanam__Vdha_036.025 naraṃ bhūmau tathā vyomni__Vdha_036.026 kaunteya garuḍadhvajam__Vdha_036.026 vāsudevaṃ ca sarvatra__Vdha_036.026 saṃsmarañ jyotiṣāṃ patim__Vdha_036.026 arcayan praṇamaṃs tu tvaṃ__Vdha_036.027 saṃsmaraṃś ca dhanaṃjaya__Vdha_036.027 eteṣv etāni nāmāni__Vdha_036.027 naraḥ pāpaiḥ pramucyate__Vdha_036.027 sthāneṣv eteṣu mannāmnām__Vdha_036.028 eteṣāṃ prīṇanaṃ naraḥ__Vdha_036.028 dvijānāṃ prīṇanaṃ kṛtvā__Vdha_036.028 svargaloke 'bhijāyate__Vdha_036.028 nāmāny etāni kaunteya__Vdha_036.029 sthānāny etāni cātmavān__Vdha_036.029 jayaṃ vai pañcapañcāśat__Vdha_036.029 trisandhyaṃ matparāyaṇaḥ__Vdha_036.029 trīṇi janmāni yat pāpam__Vdha_036.030 avasthātritaye kṛtam__Vdha_036.030 tat kṣālayaty asaṃdigdhaṃ__Vdha_036.030 jāyate ca satāṃ kule__Vdha_036.030 dviṣkālaṃ vā japann eva__Vdha_036.031 divārātrau ca yat kṛtam__Vdha_036.031 tasmād vimucyate pāpāt__Vdha_036.031 sadbhāvaparamo naraḥ__Vdha_036.031 japtāny etāni kaunteya__Vdha_036.032 sakṛcchraddhāsamanvitam__Vdha_036.032 mocayante naraṃ pāpād__Vdha_036.032 yat tatraiva dine kṛtam__Vdha_036.032 dhanyaṃ yaśasyam āyuṣyaṃ__Vdha_036.033 jayaṃ kuru kulodvaha__Vdha_036.033 grahānukūlatāṃ caiva__Vdha_036.033 karoty āśu na saṃśayaḥ__Vdha_036.033 upoṣito matparamaḥ__Vdha_036.034 sthāneṣv eteṣu mānavaḥ__Vdha_036.034 kṛtāyatanavāsaś ca__Vdha_036.034 prāpnoty abhimataṃ phalam__Vdha_036.034 utkrāntir apy aśeṣeṣu__Vdha_036.035 sthāneṣv eteṣu śasyate__Vdha_036.035 anyasthānāc chataguṇam__Vdha_036.035 eteṣv anaśanādikam__Vdha_036.035 yas tu matparamaḥ kālaṃ__Vdha_036.036 karoty eteṣu mānavaḥ__Vdha_036.036 devānām api pūjyo 'sau__Vdha_036.036 mama loke mahīyate__Vdha_036.036 yan na tāpāya vai puṃsāṃ__Vdha_037.001 bhavaty āmuṣmikaṃ kṛtam__Vdha_037.001 tāpāya yac ca bhavati__Vdha_037.001 tad ācakṣva mahāmune__Vdha_037.001 upavāsaprabhāvaṃ ca__Vdha_037.002 kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_037.002 kathayeha mama brahman__Vdha_037.002 na ca tṛpyāmi kathyate__Vdha_037.002 śrūyatāṃ dālbhya yat pṛṣṭāḥ__Vdha_037.003 kautukād bhavatā vayam__Vdha_037.003 āmuṣmikaṃ na tāpāya__Vdha_037.003 yac ca tāpāya jāyate__Vdha_037.003 upoṣitaprabhāvaṃ ca__Vdha_037.004 kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_037.004 kathayāmi yathāvṛttaṃ__Vdha_037.004 pūrvam eva mahāmate__Vdha_037.004 vaidiśaṃ nāma nagaraṃ__Vdha_037.005 prakhyātam iha sattama__Vdha_037.005 tatra vaiśyo 'bhavat pūrvaṃ__Vdha_037.005 vīrabhadra iti śrutaḥ__Vdha_037.005 bhāryājāmātṛduhitṛ-__Vdha_037.006 putrapautrasnuṣānvitaḥ__Vdha_037.006 prabhūtabhṛtyavargaś ca__Vdha_037.006 bahuvyāpārakārakaḥ__Vdha_037.006 putrapautrādibharaṇa-__Vdha_037.007 vyāsaktamatir eva ca__Vdha_037.007 paralokaṃ prati matis__Vdha_037.007 tasya cātyantadurmukhā__Vdha_037.007 cakārānudinaṃ so 'tha__Vdha_037.008 nyāyānyāyair dhanārjanam__Vdha_037.008 sarvatrānyatra niḥsnehaḥ__Vdha_037.008 parasve cātitarṣulaḥ__Vdha_037.008 na juhoty udite kāle__Vdha_037.009 na dadāty atitṛṣṇayā__Vdha_037.009 babhūva codyamas tasya__Vdha_037.009 putrādibharaṇe paraḥ__Vdha_037.009 nityanaimittikānāṃ ca__Vdha_037.010 hāniṃ cakre svakarmaṇām__Vdha_037.010 tṛṣṇābhibhūto viprarṣe__Vdha_037.010 svavargabharaṇādhṛtaḥ__Vdha_037.010 kālena gacchatā so 'tha__Vdha_037.011 mṛto vindhyāṭavītaṭe__Vdha_037.011 yātanādehabhṛt preto__Vdha_037.011 grīṣmakāle 'bhavan mune__Vdha_037.011 taṃ dadarśa mahābhāgo__Vdha_037.012 divyajñānasamanvitaḥ__Vdha_037.012 vedavedāntavid vidvān__Vdha_037.012 pipīto nāma vai dvijaḥ__Vdha_037.012 bhāskarasyāṃśubhir dīptair__Vdha_037.013 dahyantam anivāraṇaiḥ__Vdha_037.013 prataptavālukāmadhye__Vdha_037.013 tṛṣā cātyantapīḍitam__Vdha_037.013 kṣutkṣāmakaṇṭhaṃ śuṣkāsyaṃ__Vdha_037.014 stabdhodvṛttavilocanam__Vdha_037.014 niṣkrāntajihvam aṅgeṣu__Vdha_037.014 visphoṭaiḥ sarvataś citam__Vdha_037.014 niśvāsāyāsakhedena__Vdha_037.015 viralāsyam anādaram__Vdha_037.015 śrāntaṃ makṣikayākīrṇaṃ__Vdha_037.*(41) durdagdhaṃ cātidāruṇam__Vdha_037.*(41) nijena karmaṇā baddham__Vdha_037.015 asamarthaṃ palāyane__Vdha_037.015 taṃ tādṛśam atho dṛṣṭvā__Vdha_037.016 gārdabheyo mahāmuniḥ__Vdha_037.016 pipītaḥ prāha viprarṣiḥ__Vdha_037.016 kāruṇyastimitaṃ vacaḥ__Vdha_037.016 jānann api tathā prāptaṃ__Vdha_037.017 tadanuṣṭhānajaṃ phalam__Vdha_037.017 jantos tasyopakārāya__Vdha_037.017 sarvato hlādayann iva__Vdha_037.017 adhaḥ sūryāṃśubhis taptair__Vdha_037.018 bahubhir yānapāṃsubhiḥ__Vdha_037.018 upary arkakarair ugrais__Vdha_037.018 tṛṣā cārtas tathā kṣudhā__Vdha_037.018 anyais tathādhibhir ghorair__Vdha_037.019 aviṣahyair avāraṇaiḥ__Vdha_037.019 kathayeha yathātattvam__Vdha_037.019 ekākī dahyase katham__Vdha_037.019 tasyaitad vacanaṃ śrutvā__Vdha_037.020 pipītasya savedanam__Vdha_037.020 yātanāstha uvācedaṃ__Vdha_037.020 kṛcchrād ucchvāsya mastakam__Vdha_037.020 brahman nālocitaṃ pūrvaṃ__Vdha_037.021 katham ante bhaviṣyati__Vdha_037.021 aśāśvate śāśvatadhīs__Vdha_037.021 tena dahyāmi durmatiḥ__Vdha_037.021 dhanāpaṇagṛhakṣetra-__Vdha_037.022 putradārahite rataḥ__Vdha_037.022 nātmano 'haṃ hitārambhī__Vdha_037.022 tena dahyāmi durmatiḥ__Vdha_037.022 idaṃ kariṣye kṛtvedaṃ__Vdha_037.023 kariṣyāmy aparaṃ tv idam__Vdha_037.023 itīcchāśatasaro 'haṃ__Vdha_037.023 tena dahyāmi durmatiḥ__Vdha_037.023 juhomi yadi tan nāsti__Vdha_037.024 dadāmi yadi sīdati__Vdha_037.024 kuṭumbam iti mūḍho 'ham__Vdha_037.024 tena dahyāmi durmatiḥ__Vdha_037.024 śītoṣṇavarṣābhibhavaṃ__Vdha_037.025 lobhāt soḍḥaṃ mayāśubham__Vdha_037.025 tad eva hi na dharmārthaṃ__Vdha_037.025 tena dahyāmi durmatiḥ__Vdha_037.025 pitṛdevamanuṣyāṇām__Vdha_037.026 adattvāpoṣitā hi ye__Vdha_037.026 te 'nyatra kvāpi vartante__Vdha_037.026 dahyāmy eko 'tra durmatiḥ__Vdha_037.026 putrabhṛtyakalatreṣu__Vdha_037.027 mama tv ādṛtamānasaḥ__Vdha_037.027 kṛtvā karmāṇy asādhūni__Vdha_037.027 dahyāmy eko 'tra durmatiḥ__Vdha_037.027 mṛte mayi dhane tasminn__Vdha_037.028 anyāyopārjite mayā__Vdha_037.028 nūnaṃ mameti vartante__Vdha_037.028 dahyāmy eko 'tra durmatiḥ__Vdha_037.028 na hi naḥ pūjitā gehān__Vdha_037.029 nirgatā dvijasattamāḥ__Vdha_037.029 svavargahitakāmasya__Vdha_037.029 tena dahyāmy aharniśam__Vdha_037.029 yan me na pūjitā devāḥ__Vdha_037.030 kuṭumbaṃ poṣītaṃ param__Vdha_037.030 ekākī tena dahyāmi__Vdha_037.030 ye puṣṭās te 'nyato gatāḥ__Vdha_037.030 nityanaimittikaṃ karma__Vdha_037.031 kṛte yeṣāṃ na ma kṛtam__Vdha_037.031 ekākī tena dahyāmi__Vdha_037.031 tair manye kvāpi ramyate__Vdha_037.031 yan me parijanasyārthe__Vdha_037.032 kṛtaṃ karma śubhāśubham__Vdha_037.032 ekākī tena dahyāmi__Vdha_037.032 gatās te phalabhoginaḥ__Vdha_037.032 dārāḥ putrāś ca bhṛtyāś ca__Vdha_037.033 pāpavyāptyā mayaidhitāḥ__Vdha_037.033 ekākī tena dahyāmi__Vdha_037.033 gatās te phalabhoginaḥ__Vdha_037.033 putradārādibhṛtyārthe__Vdha_037.034 mayānyāyārthasaṃcayāḥ__Vdha_037.034 kṛtās tenātra dahyāmi__Vdha_037.034 bhuñjate 'py anyato gatāḥ__Vdha_037.034 kṛtaṃ pāpaṃ mayā bhuktam__Vdha_037.035 anyais tatkarmasaṃcitam__Vdha_037.035 dahyāmy eko 'ham atyantaṃ__Vdha_037.035 tyaktas taiḥ phalabhogibhiḥ__Vdha_037.035 yan mamatvābhibhūtena__Vdha_037.036 mayā dhanam upārjitam__Vdha_037.036 anyasya te 'dya kasyāpi__Vdha_037.036 kevalaṃ mama duṣkṛtam__Vdha_037.036 antarduḥkhena dagdho 'ntar__Vdha_037.037 bahir dahyāmi bhānunā__Vdha_037.037 nāntarduḥkhaṃ na vā bhānuḥ__Vdha_037.037 pāpam eva dvidhā sthitam__Vdha_037.037 kaṃcit karmasamuddhāraṃ__Vdha_037.038 paśyasy asukhasāgarāt__Vdha_037.038 mama yenāham āhlādam__Vdha_037.038 āpnuyāṃ munisattama__Vdha_037.038 alpakālikam uddhāraṃ__Vdha_037.039 tava paśyāmy asaṃśayam__Vdha_037.039 prakṣīṇaprāyam etat te__Vdha_037.039 sukṛtaṃ cāsti te param__Vdha_037.039 atīte daśame janmany__Vdha_037.040 acyutārādhanecchayā__Vdha_037.040 sukarmajayadāṃ bhadra__Vdha_037.040 dvādaśīṃ tvam upoṣitaḥ__Vdha_037.040 tava tasyāḥ prabhāveṇa__Vdha_037.041 pāpam atyantadurjayam__Vdha_037.041 alpair ahobhiḥ saṃkṣīṇaṃ__Vdha_037.041 navapātre yathā jalam__Vdha_037.041 yad anyaḥ kṣapayed varṣais__Vdha_037.042 tad dinair bhavataḥ kṣayam__Vdha_037.042 gataṃ pāpam ayaṃ tasyāḥ__Vdha_037.042 prabhāvo 'tyantadurlabhaḥ__Vdha_037.042 śamaṃ pāpasya kurute__Vdha_037.043 jayaṃ sukṛtakarmaṇaḥ__Vdha_037.043 satkarmajayadā hy eṣā__Vdha_037.043 tato vai dvādaśī smṛtā__Vdha_037.043 yac caitad vedanārtena__Vdha_037.044 bhavatā paridevitam__Vdha_037.044 tat tathā nātra saṃdeho__Vdha_037.044 mamatā pāpahetukī__Vdha_037.044 pāpam atra kṛtaṃ pretya__Vdha_037.045 bhadra tāpāya jāyate__Vdha_037.045 āhlādāya tathā puṇyam__Vdha_037.045 iha puṇyakṛtāṃ nṛṇām__Vdha_037.045 vīrabhadraṃ samāśvāsya__Vdha_037.046 yayāv itthaṃ mahāmuniḥ__Vdha_037.046 so 'py alpenaiva kālena__Vdha_037.046 tato mokṣam avāptavān__Vdha_037.046 evaṃ dālbhya pare loke__Vdha_037.047 yad atrāsukṛtaṃ kṛtam__Vdha_037.047 tat tāpāya sukhāyoktaṃ__Vdha_037.047 yad atraiva śubhaṃ kṛtam__Vdha_037.047 upavāsaprabhāvaś ca__Vdha_037.048 kathitas te mahāmune__Vdha_037.048 yenālpair eva divasair__Vdha_037.048 bhūri pāpaṃ kṣayaṃ gatam__Vdha_037.048 tasmān nareṇa puṇyāya__Vdha_037.049 patitavyaṃ na pātake__Vdha_037.049 upavāsāś ca kartavyāḥ__Vdha_037.049 sadaivātmahitaiṣiṇā__Vdha_037.049 saṃsārāsāratāṃ jñātvā__Vdha_038.001 viṣayāṃś cātitarṣulān__Vdha_038.001 kartavyaṃ yan mahābhāga__Vdha_038.001 puruṣeṇa tad ucyatām__Vdha_038.001 saṃsārāsāratāṃ jñātvā__Vdha_038.002 viṣayāṃś cātitarṣulān__Vdha_038.002 gṛddhis teṣv eva saṃtyājyā__Vdha_038.002 tattyāgo guṇavān nṛṇām__Vdha_038.002 yeṣām abdasahasrāṇāṃ__Vdha_038.003 sahasrair api no naraḥ__Vdha_038.003 bhogāt tṛptiṃ samāpnoti__Vdha_038.003 kas tair bhogair virajyate__Vdha_038.003 yāvato vāñchate bhogān__Vdha_038.004 ahany ahani mānavaḥ__Vdha_038.004 teṣāṃ sahasrabhāge 'pi__Vdha_038.004 dālbhya prāptiṃ na vindati__Vdha_038.004 atha cet tan avāpnoti__Vdha_038.005 sahasraguṇitān naraḥ__Vdha_038.005 tathāpy atṛpta evāntam__Vdha_038.005 antakāle gamiṣyati__Vdha_038.005 tṛptaye ye na saṃprāptāḥ__Vdha_038.006 prāpyante ye na vāñchitāḥ__Vdha_038.006 buddhimān indriyārtheṣu__Vdha_038.006 teṣv asaṅgī sadā bhavet__Vdha_038.006 yeṣāṃ tṛptir na bhogena__Vdha_038.007 tyāgaś caivopakārakaḥ__Vdha_038.007 upoṣitavidhānena__Vdha_038.007 bhogāntyāgas tato varaḥ__Vdha_038.007 kṛcchracāndrāyaṇādīni__Vdha_038.008 narais tasmān mumukṣubhiḥ__Vdha_038.008 niṣkāmair dālbhya kāryāṇi__Vdha_038.008 phalāya ca phalepsubhiḥ__Vdha_038.008 atrāpy udāharantīmaṃ__Vdha_038.009 munayo munisattama__Vdha_038.009 dasrābhyāṃ saha saṃvādam__Vdha_038.009 ailasya ca mahātmanaḥ__Vdha_038.009 ailaḥ purūravāḥ pūrvaṃ__Vdha_038.010 babhūva manujeśvaraḥ__Vdha_038.010 cakame yaṃ mahābhāgam__Vdha_038.010 urvaśī surasundarī__Vdha_038.010 saṃtyajya tridaśāvāsaṃ__Vdha_038.011 rūpaudāryaguṇānvitam__Vdha_038.011 bheje tam urvaśī dālbhya__Vdha_038.011 budhasya tanayaṃ nṛpam__Vdha_038.011 nāsatyadasrau rūpeṇa__Vdha_038.012 devānām adhikau tataḥ__Vdha_038.012 urvaśīlobhanaṃ tasya__Vdha_038.012 rūpaṃ draṣṭuṃ samutsukau__Vdha_038.012 pratiṣṭhānaṃ puraṃ tasya__Vdha_038.013 budhaputrasya dhīmataḥ__Vdha_038.013 jagmatuḥ sumahābhāgau__Vdha_038.013 tasya dvāstham athocatuḥ__Vdha_038.013 kṣatto 'smadvacanād ailaṃ__Vdha_038.014 brūhi tvaṃ vasudhādhipam__Vdha_038.014 draṣṭuṃ tavāśvinau prāptau__Vdha_038.014 rūpasaṃpadguṇaṃ ṇrpa__Vdha_038.014 tadehy atra mahābhāga__Vdha_038.014 ihāsmān saṃpraveśaya__Vdha_038.014 āścaryabhūtaṃ lokeṣu__Vdha_038.015 urvaśīlobhanaṃ vapuḥ__Vdha_038.015 tat kautukaṃ na kurute__Vdha_038.015 kasya pārthivapuṅgava__Vdha_038.015 āvāṃ samāgatau tasmāt__Vdha_038.*(42) tvāṃ draṣṭuṃ manujottama__Vdha_038.*(42) dvāsthas tatheti tāv āha__Vdha_038.016 praviveśa ca satvaram__Vdha_038.016 ācacakṣe ca tad rājñe__Vdha_038.016 nāsatyavacanaṃ dvija__Vdha_038.016 tac chrutvā vacanaṃ rājā__Vdha_038.017 dvāstham āha muhūrtakam__Vdha_038.017 vilambyatāṃ mahābhāgau__Vdha_038.017 tau brūhi vacanān mama__Vdha_038.017 vyāyāmatailasaṃsarga-__Vdha_038.018 malino na vibhūṣitaḥ__Vdha_038.018 prasādhanaṃ ca kṛtvāhaṃ__Vdha_038.018 niṣkramāmi tvarānvitaḥ__Vdha_038.018 niṣkramya sa tato dvāstho__Vdha_038.019 yathoktaṃ bhūbhṛtakhilam__Vdha_038.019 samācaṣṭa tato dālbhya__Vdha_038.019 tau ca bhūyas tam ūcatuḥ__Vdha_038.019 aprasādhitam evāśu__Vdha_038.020 bhavantaṃ vasudhādhipa__Vdha_038.020 paśyāvas tava bhūyo 'pi__Vdha_038.020 tvāṃ drakṣyāvaḥ prasādhitam__Vdha_038.020 ity ukto nirgatas tūrṇaṃ__Vdha_038.021 bhavanād avanīpatiḥ__Vdha_038.021 tailābhyaktatanur dālbhya__Vdha_038.021 vyāyāmaparidhānadhṛk__Vdha_038.021 sa praṇāmaṃ tayoḥ kṛtvā__Vdha_038.022 kiṃcin nataśirā nṛpaḥ__Vdha_038.022 provāca yan mayā kāryaṃ__Vdha_038.022 bhavatos tad ihocyatām__Vdha_038.022 saptadvīpavatī pṛthvī__Vdha_038.023 putradārabalaṃ dhanam__Vdha_038.023 yac cānyad api tat sarvaṃ__Vdha_038.023 yuvayor me niveditam__Vdha_038.023 ity udāhṛtam ākarṇya__Vdha_038.024 nṛpater aśvināv api__Vdha_038.024 aṅgopāṅgādikaṃ sarvaṃ__Vdha_038.024 śanakais tāv apaśyatām__Vdha_038.024 śirolalāṭabāhuṃ sa-__Vdha_038.025 nayanādivilokanam__Vdha_038.025 kṛtvā ca taṃ mahīpālam__Vdha_038.025 ūcatus tāv idaṃ surau__Vdha_038.025 praviśya snāhi bhūpāla__Vdha_038.026 yathārthaiś ca vibhūṣaṇaiḥ__Vdha_038.026 vibhūṣitaṃ tu bhūyas tvāṃ__Vdha_038.026 drakṣyāvo 'vāṃ nareśvara__Vdha_038.026 tatheti coktvā sa nṛpaḥ__Vdha_038.027 praviveśa mahāmune__Vdha_038.027 cakre ca sakalaṃ samyak__Vdha_038.027 snātvā dehaprasādhanam__Vdha_038.027 snāto 'nuliptaḥ sragdhārī__Vdha_038.028 suvastraḥ suvibhūṣitaḥ__Vdha_038.028 nāsatyadasrayoḥ pārśvam__Vdha_038.028 iyāya vasudhādhipaḥ__Vdha_038.028 bhūyo 'pi tau yathā pūrvam__Vdha_038.029 aṅgopāṅgavilokanam__Vdha_038.029 cakratur nṛpates tasya__Vdha_038.029 smitabhinnauṣṭhasaṃpuṭau__Vdha_038.029 tau sahāsau samālakṣya__Vdha_038.030 sa tadā vasudhādhipaḥ__Vdha_038.030 hāsasya kāraṇaṃ deva-__Vdha_038.030 bhiṣajau tāv apṛcchata__Vdha_038.030 pṛcchantaṃ na tato dālbhya__Vdha_038.031 nṛpatiṃ hāsyakāraṇam__Vdha_038.031 yad ūcatur mahābhāgau__Vdha_038.031 tac chṛṇuṣva vadāmi te__Vdha_038.031 śṛṇu bhūpāla sakalaṃ__Vdha_038.032 hāsakāraṇam āvayoḥ__Vdha_038.032 yuṣmaddarśanasaṃbhūtaṃ__Vdha_038.032 kṣaṇāpacayahetukam__Vdha_038.032 asnātasyābhavad bhūpa__Vdha_038.033 yādṛśī te surūpatā__Vdha_038.033 sāṃprataṃ tādṛśī neyaṃ__Vdha_038.033 bhūṣitasyāpi bhūṣaṇaiḥ__Vdha_038.033 snātaḥ sragdāmadhārī tvaṃ__Vdha_038.034 svanuliptaḥ subhūṣitaḥ__Vdha_038.034 tathāpy asnāta eva prāc__Vdha_038.034 śobhano 'bhūn na sāṃpratam__Vdha_038.034 kiṃtu tatkāraṇaṃ yena__Vdha_038.035 vyāyāmamalināmbaraḥ__Vdha_038.035 śobhano 'ham abhūt pūrvam__Vdha_038.035 idānīṃ na vibhūṣitaḥ__Vdha_038.035 divyena cakṣuṣā bhūpa__Vdha_038.036 kālasyāsya ca tasya ca__Vdha_038.036 vayaḥpariṇatiṃ sūkṣmāṃ__Vdha_038.036 paśyāvo 'pacayapradām__Vdha_038.036 yathā hi nāḍikā pūrṇā__Vdha_038.037 galaty avirataṃ nṛpa__Vdha_038.037 nṝṇāṃ pariṇatas tadvac__Vdha_038.037 śarīragrahaṇād anu__Vdha_038.037 janmato 'nantaraṃ bālyaṃ__Vdha_038.038 paugaṇḍatvaṃ tataḥ param__Vdha_038.038 yauvanaṃ madhyadehitvaṃ__Vdha_038.038 vārddhakaṃ ca jarā nṛṇām__Vdha_038.038 sthūladṛṣṭyā tu paśyanti__Vdha_038.038 na tu te sūkṣmadarśinaḥ__Vdha_038.038 nimeṣaśatabhāgasya__Vdha_038.039 sahasrāṃśaḥ kṣaṇo nṛpa__Vdha_038.039 tasyāpy ayutabhāgāṃśo__Vdha_038.039 bhavaty apacayo nṛṇām__Vdha_038.039 sūkṣmātisūkṣmāpacayī__Vdha_038.040 bhavaty eṣa pumān nṛpa__Vdha_038.040 pariṇāmaṃ kramād yāti__Vdha_038.040 tṛptiṃ vāri pibann iva__Vdha_038.040 tad ahar jātabālyasya__Vdha_038.041 bālasyāpacayo hi saḥ__Vdha_038.041 pratikṣaṇāṃśayā vṛddhir__Vdha_038.041 bālatvaṃ hīyate tayā__Vdha_038.041 paugaṇḍe yauvane caiva__Vdha_038.042 vārddhake ca mahāmate__Vdha_038.042 hānikramaḥ sa evokto__Vdha_038.042 yo bālye kathitas tava__Vdha_038.042 kāntir yā nṛpa bālasya__Vdha_038.043 pogaṇḍasya hi sā kutaḥ__Vdha_038.043 tatkāntisaukumāryādyaiḥ__Vdha_038.043 śūnyam eva hi yauvanam__Vdha_038.043 kāntyādisaṃpado hāniḥ__Vdha_038.044 paramā nṛpa vārddhake__Vdha_038.044 tatrāpy anukṣaṇaṃ hānir__Vdha_038.044 hānir ā mṛtyuto nṛpa__Vdha_038.044 evaṃ pratikṣaṇāṃśāṃśo__Vdha_038.045 nṝṇām apacayapradaḥ__Vdha_038.045 kurvataḥ kimu kālas te__Vdha_038.045 mahāsnānaprasādhanam__Vdha_038.045 asmaddṛṣṭo bhavān yāvat__Vdha_038.046 praviṣṭo nijamandiram__Vdha_038.046 tāvad dhānim anuprāptaḥ__Vdha_038.046 kimu yāmārdhasaṃsthitaḥ__Vdha_038.046 yādṛśo 'dya bhavāṃs tādṛk__Vdha_038.047 tvaṃ na rūpī nareśvara__Vdha_038.047 paraśvaḥ śastanaṃ naiva__Vdha_038.047 caturthe 'hni ca tanmayaḥ__Vdha_038.037 evaṃ samastabhūtāni__Vdha_038.048 sthāvarāṇi carāṇi ca__Vdha_038.048 pratikṣaṇāṃśāpacayaṃ__Vdha_038.048 prāpnuvanti mahītale__Vdha_038.048 tasmān na kautukaṃ kāryaṃ__Vdha_038.049 bhavatā tu nareśvara__Vdha_038.049 yat te rūpam abhūt pūrvam__Vdha_038.049 aprasādhitaśobhanam__Vdha_038.049 rājā purūravā bhūyaḥ__Vdha_038.050 śrutvā vākyam idaṃ tayoḥ__Vdha_038.050 cintayitvā vacaḥ prāha__Vdha_038.050 saṃvegotkampimānasaḥ__Vdha_038.050 aho bhavadbhyāṃ kathitam__Vdha_038.051 anavasthitasaṃsthitam__Vdha_038.051 svarūpaṃ jagato devau__Vdha_038.051 yena trasto 'smi sāṃpratam__Vdha_038.051 ajñānatimirāndhānāṃ__Vdha_038.052 madvidhānāṃ bhavadvidhāḥ__Vdha_038.052 pradīpabhūtāḥ saṃdeho__Vdha_038.052 vidyate nātra kaścana__Vdha_038.052 sadāpacayadoṣeṇa__Vdha_038.053 duṣṭakāyaiḥ surottamau__Vdha_038.053 yat kāryaṃ puruṣais tac ca__Vdha_038.053 kathyatāṃ hitakāmyayā__Vdha_038.053 atimūḍho 'dhruve kāye__Vdha_038.054 sadāpacayadharmiṇi__Vdha_038.054 naras tadupabhogyāni__Vdha_038.054 dhruvāṇi parimārgati__Vdha_038.054 āsanaṃ śayanaṃ yānaṃ__Vdha_038.055 paridhānaṃ gṛhādikam__Vdha_038.055 vāñchaty aho 'timohena__Vdha_038.055 susthiraṃ svayam asthiraḥ__Vdha_038.055 mūḍho 'dhruvaṃ dhruvamatiḥ__Vdha_038.056,*(43) kim ātmānaṃ na budhyate__Vdha_038.056,*(43) bālyāt paugaṇḍatāṃ gatvā__Vdha_038.056 yaḥ punar yauvanaṃ gataḥ__Vdha_038.056 bhuvaḥ śailaṃ samārūḍhaḥ__Vdha_038.057 samārūḍhas tato drumam__Vdha_038.057 ārohaṇaṃ sa kim anyad__Vdha_038.057 ṛkṣabhītaḥ kariṣyati__Vdha_038.057 bālyāt paugaṇḍatāṃ yāto__Vdha_038.058 yauvanād vṛddhatāṃ gataḥ__Vdha_038.058 vayo'vasthā tataḥ kānyā__Vdha_038.058 yad bhogāya sthirecchakaḥ__Vdha_038.058 tasmād etan manuṣyeṇa__Vdha_038.059 vicāryātmahitaiṣiṇā__Vdha_038.059 śreyasy āmuṣmike yatnaḥ__Vdha_038.059 kartavyo 'harniśaṃ nṛpa__Vdha_038.059 bhogeṣv asaktiḥ satataṃ__Vdha_038.060 tathaivātmāvalokanam__Vdha_038.060 śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.060 kapilaḥ prāha pārthivaḥ__Vdha_038.060 sarvatra samadarśitvaṃ__Vdha_038.061 nirmamatvam asaṅgitā__Vdha_038.061 śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.061 prāha pañcaśikho muniḥ__Vdha_038.061 āgarbhajanmabālyādi-__Vdha_038.062 vayo'vasthādivedanam__Vdha_038.062 śreyaḥ paraṃ manuṣyāṇām__Vdha_038.062 aṅgāriṣṭho 'bravīn nṛpaḥ__Vdha_038.062 adhyātmikādiduḥkhānām__Vdha_038.063 atyantādipratikriyā__Vdha_038.063 śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.063 janako hy āha mokṣavit__Vdha_038.063 abhinnayor bhedakaraḥ__Vdha_038.064 pratyayo yaḥ parātmanoḥ__Vdha_038.064 hiraṇyagarbhas tacchāntiṃ__Vdha_038.064 śreyaḥ paramam abravīt__Vdha_038.064 kartavyam iti yat karma__Vdha_038.065 ṛgyajuḥsāmasaṃjñitam__Vdha_038.065 kriyate tat paraṃ śreyo__Vdha_038.065 jaigīṣavyo 'bravīn muniḥ__Vdha_038.065 hāniṃ sarvavidhitsānām__Vdha_038.066 ātmanaḥ sukhahetukīm__Vdha_038.066 śreyaḥ paraṃ manuṣyāṇāṃ__Vdha_038.066 devalo 'py āha tattvavit__Vdha_038.066 yad yat tyajati kāmānāṃ__Vdha_038.067 tat sukhasyābhipūryate__Vdha_038.067 etad eva paraṃ śreyo__Vdha_038.067 vijñānaṃ hitakāminām__Vdha_038.067 kāmānusārī puruṣaḥ__Vdha_038.068 kāmān anu vinaśyati__Vdha_038.068 aśreyasaṃ paraṃ caitad__Vdha_038.068 yad bhūpālātikāmitā__Vdha_038.068 evaṃ vijñātatattvārthaḥ__Vdha_038.069 sanako yogināṃ varaḥ__Vdha_038.069 narendra prāha viprāṇāṃ__Vdha_038.069 paramārthaparaṃparam__Vdha_038.069 kriyākalāpaphaladam__Vdha_038.070 ṛgyajuḥsāmasaṃjñitam__Vdha_038.070 amuṣmin madhyamaṃ śreyaḥ__Vdha_038.070 prāhuḥ sapta rṣayo nṛpa__Vdha_038.070 ihaiva phaladaṃ kāmyaṃ__Vdha_038.071 karma yat kriyate naraiḥ__Vdha_038.071 tad āhur aparaṃ śreyo__Vdha_038.071 ṛcīkacyavanādayaḥ__Vdha_038.071 dve karmaṇī naraśreṣṭha__Vdha_038.072 brahmaṇā samudāhṛte__Vdha_038.072 pravṛttākhyaṃ nivṛttaṃ ca__Vdha_038.072 svargamuktiphale hi te__Vdha_038.072 pravṛttam api mokṣāya__Vdha_038.073 karma pārthiva jāyate__Vdha_038.073 karma svarūpato bhraṣṭam__Vdha_038.073 anākāṅkṣya phalaṃ kṛtam__Vdha_038.073 sāmānyaṃ cāparaṃ śreyaḥ__Vdha_038.074 sarvavarṇāśrameṣu yat__Vdha_038.074 tac chṛṇuṣva mahīpāla__Vdha_038.074 vadato mama tattvataḥ__Vdha_038.074 satyaṃ vaktavyaṃ nityaṃ maitreṇa bhāvyaṃ__Vdha_038.075 kāryaṃ ca tyājyaṃ nityam āyāsakāri__Vdha_038.075 loke 'muṣmin yad dhitaṃ ca tathāsmiṃs__Vdha_038.075 tasminn ātmā yojanīyo 'nudhīraiḥ__Vdha_038.075 tīrthasnānaiḥ sopavāsair ajasraṃ__Vdha_038.076 pātre dānair homajāpaiś ca nityam__Vdha_038.076 śuddhir neyo devatābhyarcanaiś ca__Vdha_038.076 śuddho 'py ātmā saṅgadoṣād aśuddhaḥ__Vdha_038.076 śuddhaṃ vastraṃ saṅgadoṣād aśuddhaṃ__Vdha_038.077 bhūyaḥ śuddhiṃ śodhyamānaṃ paryāti__Vdha_038.077 etaj jñātvā na pramādo manuṣyaiḥ__Vdha_038.077 śuddhe hy ātmany ātmavidbhir vidheyaḥ__Vdha_038.077 ity uktvā tau narendraṃ tau__Vdha_038.078 tena cārghyādinā pṛthak__Vdha_038.078 samyak saṃpūjitau yātau__Vdha_038.078 nāka pṛṣṭham athāśvinau__Vdha_038.078 sa cāpy anityatām evam__Vdha_038.079 avagamya nareśvaraḥ__Vdha_038.079 niṣkāmo 'nudinam eva__Vdha_038.079 avagamya nareśvaraḥ__Vdha_038.079 niṣkāmo 'nudinaṃ yajñair__Vdha_038.079 iyāja puruṣottamam__Vdha_038.079 bhogāsaṅgi mano dālbhya__Vdha_038.080 yadāsīt tasya bhūpateḥ__Vdha_038.080 tad eva bhagavaddhyāna-__Vdha_038.080 paraṃ cakre mahāmune__Vdha_038.080 tatyājārtheṣu mamatām__Vdha_038.081 ahaṃkāraṃ tathātmani__Vdha_038.081 samatāṃ sarvabhūteṣu__Vdha_038.081 saṃprāpa pṛthivīpatiḥ__Vdha_038.081 yasyātmany api viprarṣe__Vdha_038.082 nāhaṃmāno 'sti kutracit__Vdha_038.082 madāvalepo pūpādau__Vdha_038.082 tasya syād iti kā kathā__Vdha_038.082 evaṃ dālbhya manuṣyeṇa__Vdha_038.083 samatām anutiṣṭhatā__Vdha_038.083 sarvabhogeṣu saṃtyājyo__Vdha_038.083 dhyeyaś ca puruṣottamaḥ__Vdha_038.083 kutra tiṣṭhati govindo__Vdha_038.084 bāhyanivṛtacetasi__Vdha_038.084 tasmān niḥsaṅgacittena__Vdha_038.084 śakyaś cintayituṃ hariḥ__Vdha_038.084 prītidveṣādayas tyaktvā__Vdha_038.085 maharṣe yasya cetasā__Vdha_038.085 priyātithis taddhṛdaye__Vdha_038.085 viṣṇur mokṣaphalapradaḥ__Vdha_038.085 kāryārambheṣu sarveṣu__Vdha_039.001 duḥsvapneṣu ca sattama__Vdha_039.001 amaṅgalyeṣu sarveṣu__Vdha_039.001 yaj japtavyaṃ tad ucyatām__Vdha_039.001 yenārambhāś ca sidhhyanti__Vdha_039.002 duḥsvapnaṃ copaśāmyati__Vdha_039.002 amaṅgalānāṃ sarveṣāṃ__Vdha_039.002 pratighātaś ca jāyate__Vdha_039.002 janārdanaṃ bhūtapatiṃ jagadguruṃ__Vdha_039.003 smaran manuṣyaḥ satataṃ mahāmune__Vdha_039.003 duṣṭāny aśeṣāṇy apahanti sādhayaty__Vdha_039.003 aśeṣakāryāṇi tathā yadīcchati__Vdha_039.003 śṛṇuṣva cānyad vadato mamākhilaṃ__Vdha_039.004 vadāmi yat te dvijavarya maṅgalam__Vdha_039.004 sarvārthasiddhiṃ pradadāti yaḥ sadā__Vdha_039.004 nihanty aśeṣāṇi ca pātakāni__Vdha_039.004 pratiṣṭhitaṃ yatra jagac carācaraṃ__Vdha_039.005 jagac ca yo yo jagataś ca hetuḥ__Vdha_039.005 jagac ca pāty atti ca yaḥ sa sarvadā__Vdha_039.005 mamāstu maṅgalyavivṛddaye hariḥ__Vdha_039.5-44 vyomāmbuvāyvagnimahīsvarūpair__Vdha_039.006 vistāravān yo 'ṇutaro 'ṇubhāgāt__Vdha_039.006 sa sthūlasūkṣmaḥ satateśvareśvaro__Vdha_039.006 yasmāt parastāt puruṣād anantād__Vdha_039.007 anādimadhyād akhilaṃ na kiṃcit__Vdha_039.007 sa hetuhetuḥ parameśvareśvaro__Vdha_039.007 hiraṇyagarbhācyutarudrarūpī__Vdha_039.008 sṛjaty aśeṣaṃ paripāti hanti__Vdha_039.008 guṇāśrayī yo bhagavān sa sarvadā__Vdha_039.008 paraḥ surāṇāṃ paramo 'surāṇāṃ__Vdha_039.009 paro munīnāṃ paramo yatīnām__Vdha_039.009 paraḥ samastasya ca yaḥ sa devo__Vdha_039.009 dhyāto yatīnām apakalmaṣair yo__Vdha_039.010 dadāti muktiṃ parameśvareśvaraḥ__Vdha_039.010 manobhir ādyaḥ puruṣaḥ sa sarvadā__Vdha_039.010 surendravaivasvatavittapāmbupa-__Vdha_039.011 svarūparūpī paripāti yo jagat__Vdha_039.011 sa śuddhasattvaḥ parameśvareśvaro__Vdha_039.011 yannāmakīrtanato vimucyate__Vdha_039.012 anekajanmārjitapāpasaṃcayaiḥ__Vdha_039.012 pāpendhanāgniḥ sa sadaiva nirmalo__Vdha_039.012 yenoddhṛteyaṃ dharaṇī rasātalād__Vdha_039.013 aśeṣasattvasthitikāraṇād idam__Vdha_039.013 bibharti viśvaṃ jagataḥ sa mūlavān__Vdha_039.013 pādeṣu vedā jaṭhare carācaraṃ__Vdha_039.014 romasv aśeṣā munayo mukhe makhāḥ__Vdha_039.014 yasyeśvareśasya sa sarvadā prabhur__Vdha_039.014 samastayajñāṅgamayaṃ vapur vibhor__Vdha_039.015 yasyāṅgam īśeśvarasaṃstutasya__Vdha_039.015 varāharūpo bhagavān sa sarvadā__Vdha_039.015 vikṣobhya sarvodadhitoyasaṃpadaṃ__Vdha_039.016 dadhāra dhātrīṃ jagataś ca yodbhavaḥ__Vdha_039.016 yajñeśvaro yajñapumān sa sarvadā__Vdha_039.016 pātālamūleśvarabhogisaṃhatau__Vdha_039.017 vinyasya pādau pṛthivīṃ ca bibhrataḥ__Vdha_039.017 yasyopamānaṃ na babhūva so 'cyuto__Vdha_039.017 vighargharaṃ yasya ca bṛṃhato muhuḥ__Vdha_039.018 sanandanādyair janalokasaṃsthitaiḥ__Vdha_039.018 śrutaṃ jayetyuktiparaiḥ sa sarvadā__Vdha_039.018 ekārṇavād yasya mahīyaso mahīm__Vdha_039.019 ādāya vegena samutpatiṣyataḥ__Vdha_039.019 nutaṃ vapur yogivaraiḥ sa sarvadā__Vdha_039.019 hato hiraṇyākṣamahāsuraḥ purā__Vdha_039.020 purāṇapuṃsā parameṇa yena__Vdha_039.020 varāharūpaḥ sa patiḥ prajāpater__Vdha_039.020 daṃṣṭrākarālaṃ surabhītināśanaṃ__Vdha_039.021 kṛtvā vapur divyanṛsiṃharūpiṇaṃ__Vdha_039.021 trātaṃ jagad yena sa sarvadā prabhur__Vdha_039.021 daityendravakṣaḥsthaladāradāruṇaiḥ__Vdha_039.022 karoruhaiḥ śatrurujānukāribhiḥ__Vdha_039.022 ciccheda lokasya bhayāni cāvyayo__Vdha_039.022 dantāntadīptidyutinirmalāṇi__Vdha_039.023 cakāra sarvāṇi diśaṃ mukhāni__Vdha_039.023 ninādavitrāsitadānavo hy asau__Vdha_039.023 yannāmasaṃkīrtanato mahābhayād__Vdha_039.024 vimokṣam āpnoti na saṃśayaṃ naraḥ__Vdha_039.024 samastalokārtiharo nṛkesarī__Vdha_039.024 saṭākalāpabhramaṇānilahatāḥ__Vdha_039.025 sphuṭanti yasyāmbudharāḥ samantataḥ__Vdha_039.025 sa divyasiṃhaḥ sphuritākulekṣaṇo__Vdha_039.025 yadīkṣaṇajyotiṣi raśmimaṇḍalaṃ__Vdha_039.026 pralīnam eva na rarāja bhāsvataḥ__Vdha_039.026 kutaḥ śaśāṅkasya sa siṃharūpadhṛṅ__Vdha_039.026 dravanti daityāḥ praṇamanti devatā__Vdha_039.027 naśyanti rakṣāṃsy apayānti cārayaḥ__Vdha_039.027 yatkīrtanāt so 'dbhutarūpakesarī__Vdha_039.027 aśeṣadeveśanareśvareśvaraiḥ__Vdha_039.028 sadā stutaṃ yac caritaṃ mahādbhutam__Vdha_039.028 sa sarvalokārtiharo mahāharir__Vdha_039.028 ṛkkāritaṃ yo yajuṣātiśāntimat__Vdha_039.029 sāmadhvanidhvastasamastapātakam__Vdha_039.029 cakre jagad vāmanakaḥ sa sarvadā__Vdha_039.029 yatpādavinyāsapavitratāṃ mahī__Vdha_039.030 yayau viyad ṛgyajuṣām udīraṇāt__Vdha_039.030 sa vāmano divyaśarīradhṛk sadā__Vdha_039.030 yasmin prayāte surabhūbhṛto 'dhvaraṃ__Vdha_039.031 nanāma khedād avaniḥ sasāgarā__Vdha_039.031 sa vāmanaḥ sarvajaganmayaḥ sadā__Vdha_039.031 mahādyutau daityapater mahādhvaraṃ__Vdha_039.032 yasmin praviṣṭe kṣubhitaṃ mahāsuraiḥ__Vdha_039.032 sa vāmano 'ntasthitasaptalokadhṛṅ__Vdha_039.032 samastadeveṣṭimayaṃ mahādyutir__Vdha_039.033 dadhāra yo rūpam atīndriyaṃ prabhuḥ__Vdha_039.033 trivikramākrāntajagattrayaḥ sadā__Vdha_039.033 saṅghaiḥ surāṇāṃ divi bhūtale sthitais__Vdha_039.034 tathā manuṣyair gagane sa sarvadā__Vdha_039.034 stutaḥ kramād yaḥ pradade sa sarvadā__Vdha_039.034 krāntvā dharitrīṃ gaganaṃ tathā divaṃ__Vdha_039.035 marutpater yaḥ pradadau triviṣṭapam__Vdha_039.035 sa devadevo bhuvaneśvareśvaro__Vdha_039.035 anugrahaṃ cāpi baler anuttamaṃ__Vdha_039.036 cakāra yaś cendrapadopalakṣaṇaṃ__Vdha_039.036 surāṃś ca yajñasya bhujaḥ sa sarvadā__Vdha_039.036 rasātalād yena purā samāhṛtāḥ__Vdha_039.037 samastavedā varavājirūpiṇā__Vdha_039.037 sa kaiṭabhārir madhusūdano mahān__Vdha_039.037 niḥkṣatriyāṃ yaś ca cakāra medinīm__Vdha_039.038 anekaśo bāhuvanaṃ tathāchinat__Vdha_039.038 yaḥ kārtavīryasya sa bhārgavottamo__Vdha_039.038 nihatya vāliṃ ca kapīśvaraṃ hi yo__Vdha_039.039 nibadhya setuṃ jaladhau daśānanam__Vdha_039.039 jaghāna cānyān rajanīcarān asau__Vdha_039.039 cikṣepa bālaḥ śakaṭaṃ babhañja yo__Vdha_039.040 yamalārjunau kaṃsam ariṃ jaghāna__Vdha_039.040 mamarda cāṇūramukhaṃ sa sarvadā__Vdha_039.040 prātaḥ sahasrāṃśumarīcinirmalaṃ__Vdha_039.041 kareṇa bibhrad bhagavān sudarśanam__Vdha_039.041 kaumodakīṃ cāpi gadām anuttamāṃ__Vdha_039.041 himendukundasphaṭikābhrakomalaṃ__Vdha_039.042 mukhānilāpūritam īśvareśvaraḥ__Vdha_039.042 madhyāhnakāle ca sa śaṅkham uttamam__Vdha_039.042 tathāparāhne pravikāsipaṅkajaṃ__Vdha_039.043 vakṣaḥsthalena śriyam udvahad vibhuḥ__Vdha_039.043 vistāripadmotpalapatralocano__Vdha_039.043 sarveṣu kāleṣu samastadeśeṣv__Vdha_039.044 aśeṣakāryeṣu tatheśvareśvaraḥ__Vdha_039.044 sarvaiḥ svarūpair bhagavān anādimān__Vdha_039.044 etat paṭhan dālbhya samastapāpair__Vdha_039.045 vimucyate viṣṇuparo manuṣyaḥ__Vdha_039.045 sidhyanti kāryāṇi tathāsya sarvāṇy__Vdha_039.045 arthān avāpnoti tathā yatheṣṭam__Vdha_039.045 duḥsvapnaṃ praśamam upaiti paṭhyamāne__Vdha_039.046 stotre 'smiñ śravaṇavidhau sadotthitasya__Vdha_039.046 prārambho drutam upayāti siddhim īśaḥ__Vdha_039.046 pāpāni kṣapayati cāsya vāsudevaḥ__Vdha_039.046 maṅgalyaṃ paramam idaṃ sadārthasiddhiṃ__Vdha_039.047 nirvighna tv adhikaphalaṃ sadā dadāti__Vdha_039.047 kiṃ loke tad iha paratra cāsti puṃsām__Vdha_039.047 yad viṣṇupravaṇadhiyā na dālbhya sādhyam__Vdha_039.047 devendras tribhuvanam artham ekapiṅgaḥ__Vdha_039.048 sarvarddhiṃ tribhuvanagāṃ ca kārtavīryaḥ__Vdha_039.048 vaidehaḥ paramapadaṃ prasādya viṣṇuṃ__Vdha_039.048 saṃprāptaḥ sakalaphalaprado hi viṣṇuḥ__Vdha_039.048 sarvārambheṣu dālbhyaitad__Vdha_039.049 duḥsvapneṣu ca paṇḍitaḥ__Vdha_039.049 japed ekamatir viṣṇau__Vdha_039.049 tathāmaṅgalyadarśane__Vdha_039.049 śamaṃ prayānti duṣṭāni__Vdha_039.050 grahapīḍāś ca dāruṇāḥ__Vdha_039.050 karmārambhāś ca sidhyanti__Vdha_039.050 puṇyam āpnoti cottamam__Vdha_039.050 harir dadāti bhadrāṇi__Vdha_039.051 maṅgalyastutisaṃstutaḥ__Vdha_039.051 karoty akhilarūpaiś ca__Vdha_039.051 rakṣām akṣataśaktidhṛk__Vdha_039.051 kurvīta kiṃ pumān sthānaṃ__Vdha_040.001 kaḥ pumān brahmaṇo balam__Vdha_040.001 brahmaṇaś ca kathaṃ bhedo__Vdha_040.001 jñeyo 'bhinnaphalapradaḥ__Vdha_040.001 svakarmaṇā dhanaṃ labdhvā__Vdha_040.002 nityanaimittikāḥ kriyāḥ__Vdha_040.002 kurvīta śuddhim āsthāya__Vdha_040.002 svecchayā ca tathā paraḥ__Vdha_040.002 tyaktvā rāgādikān doṣān__Vdha_040.003 samaḥ sarvatra vai bhavet__Vdha_040.003 sarvatra maitrīṃ kurvīta__Vdha_040.003 dadyād iṣṭāni cārthinām__Vdha_040.003 kuryād dīneṣu karuṇāṃ__Vdha_040.004 duḥśīlān parivarjayet__Vdha_040.004 muditāṃ dharmaśīleṣu__Vdha_040.004 bhāvanāṃ munisattama__Vdha_040.004 ekatra vā jagannāthe__Vdha_040.005 bhāvanāṃ puruṣottame__Vdha_040.005 niḥśeṣārthamalāpetāṃ__Vdha_040.004 śuddhāṃ kurvīta paṇḍitaḥ__Vdha_040.005 śarīrabāhyatāṃ śaśvad__Vdha_040.006 dhiṃsāṃ kurvīta na kvacit__Vdha_040.006 nindāvamānam anyeṣāṃ__Vdha_040.006 yac cānyad upaghātakam__Vdha_040.006 śarīravāṅmanaḥśuddhiṃ__Vdha_040.007 kurvīta ca sadātmanaḥ__Vdha_040.007 bhūtānām upakāraś ca__Vdha_040.007 tapobhiś cātmakarṣaṇam__Vdha_040.007 eṣa dharmaḥ samāsena__Vdha_040.008 dālbhyākhyāto mayā tava__Vdha_040.008 adharmaś cāyam evokto__Vdha_040.008 viparīto manīṣibhiḥ__Vdha_040.008 ete yatra guṇāḥ pūrvaṃ__Vdha_040.009 kathitā jñānasaṃyutāḥ__Vdha_040.009 brahmaṇaḥ sāśrayaḥ śuddha__Vdha_040.009 upacārāt tad eva saḥ__Vdha_040.009 ekasyaiva satas tasya__Vdha_040.010 brahmaṇo dvijasattama__Vdha_040.010 nāmnāṃ bahutvaṃ lokānām__Vdha_040.010 upakārakaraṃ śṛṇu__Vdha_040.010 nimittaśaktayo nāmno__Vdha_040.011 bhedatas tadudīraṇāt__Vdha_040.011 vibhinnāny eva sādhyante__Vdha_040.011 phalāni kurunandana__Vdha_040.011 yacchakti nāma tat tasya__Vdha_040.012 tat tasminn eva vastuni__Vdha_040.012 sādhakaṃ puruṣavyāghra__Vdha_040.012 saumyakrūreṣu vastuṣu__Vdha_040.012 vāsudevācyutānanta-__Vdha_040.013 satyājyapuruṣottamaiḥ__Vdha_040.013 paramātmeśvarādyaiś ca__Vdha_040.013 stuto nāmabhir avyayaḥ__Vdha_040.013 nimittabhāvaṃ bhagavān__Vdha_040.014 vimukter yāty adhokṣajaḥ__Vdha_040.014 tathānyakāryasaṃsiddhau__Vdha_040.014 yad yat tat tan niśāmaya__Vdha_040.014 dhanakṛd dharmakṛd dharmī__Vdha_040.015 dharmātmā viśvakṛc chuciḥ__Vdha_040.015 śuciṣad viṣṇur abjākṣaḥ__Vdha_040.015 puṣkarākṣo hy adhokṣayaḥ__Vdha_040.015 śuciśravāḥ śipiviṣṭo__Vdha_040.015 yajñeśo yajñabhāvanaḥ__Vdha_040.015 nāmnām ity evam ādīnāṃ__Vdha_040.016 samuccāraṇato naraḥ__Vdha_040.016 dharmaṃ mahāntam āpnoti__Vdha_040.016 pāpabandhakṣayaṃ tathā__Vdha_040.016 tathārthaprāptaye brahman__Vdha_040.017 devanāmāni me śṛṇu__Vdha_040.017 yeṣāṃ samuccāraṇato__Vdha_040.017 vittam āpnoti bhaktimān__Vdha_040.017 śrīdaḥ śrīśaḥ śrīnivāsaḥ__Vdha_040.018 śrīdharaḥ śrīniketanaḥ__Vdha_040.018 śriyaḥ patiḥ śrīparamaḥ__Vdha_040.018 śrīmāñ śrīvatsalāñcchanaḥ__Vdha_040.018 nṛsiṃho duṣṭadāmano__Vdha_040.019 jayo viṣṇus trivikramaḥ__Vdha_040.019 stutaḥ prayacchate cārtham__Vdha_040.019 evam ādibhir acyutaḥ__Vdha_040.019 kāmyaḥ kāmapradaḥ kāntaḥ__Vdha_040.020 kāmapālas tathā hariḥ__Vdha_040.020 ānando mādhavaś caiva__Vdha_040.020 kāmasaṃsiddhaye nṛpa__Vdha_040.020 rāmaḥ paraśurāmaś ca__Vdha_040.021 nṛsiṃho viṣṇur eva ca__Vdha_040.021 vikramaś caivam ādīni__Vdha_040.021 japyāny arijigīṣubhiḥ__Vdha_040.021 vidyām abhyasatā nityaṃ__Vdha_040.022 japtavyaḥ puruṣottamaḥ__Vdha_040.022 dāmodaraṃ bandhagato__Vdha_040.022 nityam eva japan naraḥ__Vdha_040.022 keśavaṃ puṇḍarīkākṣaṃ__Vdha_040.023 puṣkarākṣaṃ tathā japet__Vdha_040.023 netrabādhāsu sarvāsu__Vdha_040.023 hṛṣīkeśaṃ bhayeṣu ca__Vdha_040.023 acyutaṃ cāmṛtaṃ caiva__Vdha_040.024 japed auṣadhakarmaṇi__Vdha_040.024 bhrājiṣṇum agnihānau ca__Vdha_040.024 japed ālambane sthitam__Vdha_040.024 saṃgrāmābhimukhaṃ gacchan__Vdha_040.025 saṃsmared aparājitam__Vdha_040.025 pātālanarasiṃhaṃ ca__Vdha_040.025 jalaprataraṇe smaret__Vdha_040.025 cakriṇaṃ gadinaṃ caiva__Vdha_040.026 śārṅginaṃ khaḍginaṃ tathā__Vdha_040.026 kṣemārthe prasavan rājan__Vdha_040.026 dikṣu prācyādiṣu smaret__Vdha_040.026 ajitaṃ cādhikaṃ caiva__Vdha_040.027 sarvaṃ sarvaśvaraṃ tathā__Vdha_040.027 saṃsmaret puruṣo bhaktyā__Vdha_040.027 vyavahāreṣu sarvadā__Vdha_040.027 nārāyaṇaṃ sarvakālaṃ__Vdha_040.028 kṣutapraskhalitādiṣu__Vdha_040.028 grahanakṣatrapīḍāsu__Vdha_040.028 devabādhāṭavīṣu ca__Vdha_040.028 asyuvairinirodheṣu__Vdha_040.029 vyāghrasiṃhādisaṃkaṭe__Vdha_040.029 andhakāre ca tīvre ca__Vdha_040.029 narasiṃham anusmaret__Vdha_040.029 taraty akhiladurgāṇi__Vdha_040.029 tāpārto jalaśāyinam__Vdha_040.029 garuḍadhvajānusmaraṇād__Vdha_040.030 āpadbhyo mucyate naraḥ__Vdha_040.030 jvaraduṣṭaśiroroga-__Vdha_040.030,*(44) viṣavīryaṃ praśāmyati__Vdha_040.030,*(44) snāne devārcane home__Vdha_040.031 praṇipāte pradakṣiṇe__Vdha_040.031 kīrtayed bhagavannāma__Vdha_040.031 vāsudeveti tatparaḥ__Vdha_040.031 sthagane vittadhānyāder__Vdha_040.032 apadhyāne ca duṣṭaje__Vdha_040.032 kurvīta tanmanā bhūtvā__Vdha_040.032 anantācyutakīrtanam__Vdha_040.032 nārāyaṇaṃ śārṅgadharaṃ__Vdha_040.033 śrīdharaṃ puruṣottamam__Vdha_040.033 vāmanaṃ khaḍginaṃ caiva__Vdha_040.033 duḥsvapneṣu ca saṃsmaret__Vdha_040.033 ekārṇavāhiparyaṅka-__Vdha_040.034 śāyinaṃ ca naraḥ smaret__Vdha_040.034 vāyvagnīgṛhadāhāya__Vdha_040.034 pravṛddhāv upalakṣya ca__Vdha_040.034 vidyārthī mohavibhrānti-__Vdha_040.035 vegāghūrṇitamānasaḥ__Vdha_040.035 manuṣyo muniśārdūla__Vdha_040.035 sadāśvaśirasaṃ smaret__Vdha_040.035 balabhadraṃ samṛddhyarthī__Vdha_040.036 sīrakarmaṇi kīrtayet__Vdha_040.036 jagatsūtim apatyārthī__Vdha_040.036 stuvan bhaktyā na sīdati__Vdha_040.036 japtavyaṃ suprajākhyaṃ tu__Vdha_040.037 devadevasya sattama__Vdha_040.037 dampatyor ātmasaṃbandhe__Vdha_040.037 vivāhākhye punaḥ punaḥ__Vdha_040.037 śrīśaṃ sarvābhyudayike__Vdha_040.038 karmaṇi saṃprakīrtayet__Vdha_040.038 ariṣṭānteṣv aśeṣeṣu__Vdha_040.038 viśokaṃ ca sadā japet__Vdha_040.038 marutpratāpāgnijala-__Vdha_040.039 bandhanādiṣu mṛtyuṣu__Vdha_040.039 svātantryaparatantreṣu__Vdha_040.039 vāsudevaṃ japed budhaḥ__Vdha_040.039 sarvārthaśaktiyuktasya__Vdha_040.040 devadevasya cakriṇaḥ__Vdha_040.040 yad vābhirocate nāma__Vdha_040.040 tat sarvārtheṣu kīrtayet__Vdha_040.040 sarvārthasiddhim āpnoti__Vdha_040.041 nāmnām ekārthatā yataḥ__Vdha_040.041 sarvāṇy etāni nāmāni__Vdha_040.041 parasya brahmaṇo 'nagha__Vdha_040.041 evam etāni nāmāni__Vdha_040.042 devadevasya kīrtayet__Vdha_040.042 yaṃ yaṃ kāmam abhidhyāyet__Vdha_040.042 taṃ tam āpnoty asaṃśayam__Vdha_040.042 sarvān kāmān avāpnoti__Vdha_040.042 samārādhya jagadgurum__Vdha_040.042 tanmayatvena govindam__Vdha_040.043 ity etad dālbhya nānyathā__Vdha_040.043 tanmayo vāñchitān kāmān__Vdha_040.043 yad avāpnoti mānavaḥ__Vdha_040.043 nimittaśaktiḥ sā tasya__Vdha_040.044 na bhedo dālbhya mānasaḥ__Vdha_040.044 vāṅmanaḥkāyikaṃ dveṣaṃ__Vdha_040.044 yac ca kurvan prayāty adhaḥ__Vdha_040.044 svarūpaśaktiḥ sā tasya__Vdha_040.045 matibhedakṛtaṃ na tad__Vdha_040.045 sa śākto nirguṇaḥ śuddho__Vdha_040.045 brahmabhūto jagadguruḥ__Vdha_040.045 karmabhir nāmabhir jīvo__Vdha_040.046 dṛśyate dālbhya naikadhā__Vdha_040.046 yathā ca gaṅgāsalilaṃ__Vdha_040.046 sitam atyantanirmalam__Vdha_040.046 ekasvarūpam adhyātmaṃ__Vdha_040.047 puṇyāpuṇyavibhedibhiḥ__Vdha_040.047 bhrāntijñānānvitair miśraṃ__Vdha_040.047 sitāsitaviceṣṭitaiḥ__Vdha_040.047 dṛśyate naikadhā dālbhya__Vdha_040.047 prāṇibhir bhinnabuddhibhiḥ__Vdha_040.047 tāpārtās tāpaśamanam__Vdha_040.048 atiprītyatiśītalam__Vdha_040.048 kaphadoṣānvitair nāti-__Vdha_040.048 prītiyuktair niraṃśubhiḥ__Vdha_040.048 strīyogyam etan netīti__Vdha_040.049 prītyaprītisamanvitaiḥ__Vdha_040.049 madhyasthabuddhyā caivānye__Vdha_040.049 nātiśītātitāpibhiḥ__Vdha_040.049 pavitram ity etad iti__Vdha_040.050 puṇyabuddhyā tathāparaiḥ__Vdha_040.050 mṛṣṭam etad itīty anyair__Vdha_040.050 matsyāḍhyam iti cāparaiḥ__Vdha_040.050 tulyabuddhyāpi caivānyair__Vdha_040.051 heyabuddhyā tathāparaiḥ__Vdha_040.051 nātivegātivegaṃ ca__Vdha_040.051 hṛṣṭodvignais tathāparaiḥ__Vdha_040.051 kim eteneti caivānyaiḥ__Vdha_040.052 paradārābhilāṣibhiḥ__Vdha_040.052 dālbhya saṃdṛśyate cānyair__Vdha_040.052 jantubhir bhāyakātaraiḥ__Vdha_040.052 tad eva pūyaṃ paśyanti__Vdha_040.052 pretādyā hṛtipāpinaḥ__Vdha_040.052 etaiś cānyaiś ca bahubhir__Vdha_040.053 viśeṣair bahujantubhiḥ__Vdha_040.053 viśeṣavat karmabhedād__Vdha_040.053 ekam eva hi dṛśyate__Vdha_040.053 naite gaṅgāmbhaso bhedāḥ__Vdha_040.054 prītyaprītipradāyinaḥ__Vdha_040.054 prāṇināṃ cetaso bhedād__Vdha_040.054 dālbhyaite karmayonayaḥ__Vdha_040.054 samastakarmaṇā dālbhya__Vdha_040.055 saṃkṣaye bhayam ety asau__Vdha_040.055 viśeṣakāraṇābhāvād__Vdha_040.055 viśeṣābhāva eva hi__Vdha_040.055 viṣṇvākhyam evaṃ tad brahma__Vdha_040.056 śuddham atyantanirmalam__Vdha_040.056 abhedaṃ bahudhā bhinnaṃ__Vdha_040.056 dṛśyate karmabhedibhiḥ__Vdha_040.056 yogibhir dṛśyate śuddhaṃ__Vdha_040.057 rāgādyupaśamāmalaiḥ__Vdha_040.057 rāgibhir viṣayākāraṃ__Vdha_040.057 tad eva brahma dṛśyate__Vdha_040.057 karmamārgāśritaiḥ karma-__Vdha_040.058 bhoktṛtve ca tatheṣyate__Vdha_040.058 kim apy astīti caivānyair__Vdha_040.058 avivekibhir ucyate__Vdha_040.058 sarvam etat tad eveti__Vdha_040.059 vadanty advaitavādinaḥ__Vdha_040.059 pratyakṣaṃ dṛśyam eveti__Vdha_040.059 vadanty anye duruktibhiḥ__Vdha_040.059 vadanty anye tad evāhaṃ__Vdha_040.060 nāstīty anye vadanti tat__Vdha_040.060 tiryaṅmanuṣyadevākhyaṃ__Vdha_040.060 tad anyair abhidhīyate__Vdha_040.060 vandyabuddhyā tu tat kaiścid__Vdha_040.061 dhyeyabuddhyā tathāparaiḥ__Vdha_040.061 gamyabuddhyā tathānyaiś ca__Vdha_040.061 labhyabuddhyā ca jantubhiḥ__Vdha_040.061 gṛhyate tat paraṃ brahma__Vdha_040.062 ripubuddhyā tathāparaiḥ__Vdha_040.062 ātmaputrasuhṛdbhartṛ-__Vdha_040.062,*(45) parabuddhyā tathāparaiḥ__Vdha_040.*(45) parabuddhyā ca naikadhā__Vdha_040.062 prāṇibhiḥ karmavaiṣamya-__Vdha_040.063 bhinnabuddhibhir avyayam__Vdha_040.063 tad brahma gṛhyate dālbhya__Vdha_040.063 paramārthaṃ nibodha me__Vdha_040.063 bhūtendriyāntaḥkaraṇa-__Vdha_040.064 pradhānapuruṣātmakam__Vdha_040.064 aparaṃ brahmaṇo rūpaṃ__Vdha_040.064 paraṃ dālbhya niśāmaya__Vdha_040.064 aheyam akṣaraṃ śuddham__Vdha_040.065 asaṃbhūtinirañjanam__Vdha_040.065 viṣṇvākhyaṃ paramaṃ brahma__Vdha_040.065 yad vai paśyanti sūrayaḥ__Vdha_040.065 yathaitad bhavatā proktaṃ__Vdha_041.001 dharmārthādes tu sādhanam__Vdha_041.001 patnī nṝṇāṃ muniśreṣṭha__Vdha_041.001 yoṣitas ca tathā naraḥ__Vdha_041.001 tac chrotum icche viprarṣe__Vdha_041.002 vidhavā strī na jāyate__Vdha_041.002 upoṣītena yenāgryā__Vdha_041.002 patnyā ca rahito naraḥ__Vdha_041.002 aśūnyaśayanā nāma__Vdha_041.003 dvitīyāṃ śṛṇu tāṃ mama__Vdha_041.003 yām upoṣya na vaidhavyaṃ__Vdha_041.003 prayāti strī dvijottama__Vdha_041.003 patnīviyuktaś ca naro__Vdha_041.004 na kadācit prajāyate__Vdha_041.004 śete jagatpatiḥ kṛṣṇaḥ__Vdha_041.004 śriyā sārdhaṃ yadā dvija__Vdha_041.004 aśūnyaśayanā nāma__Vdha_041.005 tadā grāhyā hi sā tithiḥ__Vdha_041.005 kṛṣṇapakṣadvitīyāyāṃ__Vdha_041.005 śrāvaṇe dvijasattama__Vdha_041.005 idam uccārayen nāma__Vdha_041.006 praṇamya jagataḥ patim__Vdha_041.006 śrīvatsadhāriṇaṃ śrīśaṃ__Vdha_041.006 bhaktyābhyarcya śriyā saha__Vdha_041.006 śrīvatsadhāriñ śrīkānta__Vdha_041.007 śrīdhāma śrīpate 'cyuta__Vdha_041.007 gārhasthyaṃ mā praṇāśaṃ me__Vdha_041.007 yātu dharmārthakāmadam__Vdha_041.007 agnayo mā praṇaśyantu__Vdha_041.008 mā praṇaśyantu devatāḥ__Vdha_041.008 pitaro mā praṇaśyantu__Vdha_041.008 matto dāmpatyabhedataḥ__Vdha_041.008 lakṣmyā prayujyate deva__Vdha_041.009 na kadācid yathā bhavān__Vdha_041.009 tathā kalatrasaṃbandho__Vdha_041.009 deva mā me vibhidyatām__Vdha_041.009 lakṣmyā na śūnyaṃ varada__Vdha_041.010 yathā te śayanaṃ sadā__Vdha_041.010 śayyā mamāpy aśūnyāstu__Vdha_041.010 tathaiva madhusūdana__Vdha_041.010 evaṃ prasādya pūjāṃ ca__Vdha_041.011 kṛtvā lakṣmyās tathā hareḥ__Vdha_041.011 phalāni dadyāc chayyāyām__Vdha_041.011 abhīṣṭāni jagatpateḥ__Vdha_041.011 naktaṃ praṇamyāyatane__Vdha_041.012 havir bhuñjīta vāgyataḥ__Vdha_041.012 brāhmaṇāya dvitīye 'hni__Vdha_041.012 śaktyā dadyāc ca dakṣiṇām__Vdha_041.012 evaṃ karoti yaḥ samyag__Vdha_041.013 naro māsacatuṣṭayam__Vdha_041.013 tasya janmatrayaṃ dālbhya__Vdha_041.013 gṛhabhaṅgo na jāyate__Vdha_041.013 aśūnyaśayanaś cāsau__Vdha_041.014 dharmakarmārthasādhakaḥ__Vdha_041.014 bhavaty avyāhataiśvaryaḥ__Vdha_041.014 puruṣo nātra saṃśayaḥ__Vdha_041.014 nārī ca dālbhya dharmajñā__Vdha_041.015 vratam etad yathāvidhi__Vdha_041.015 yā karoti na sā śocyā__Vdha_041.015 bandhuvargasya jāyate__Vdha_041.015 vaidhavyaṃ durbhagatvaṃ vā__Vdha_041.016 bhartṛtyāgaṃ ca sattama__Vdha_041.016 nāpnoti janmatritayam__Vdha_041.016 etac cīrtvā pativratā__Vdha_041.016 upavāsāśritaṃ samyag__Vdha_042.001 lokadvayaphalapradam__Vdha_042.001 kathitaṃ bhavatā sarvaṃ__Vdha_042.001 yat pṛṣṭo 'si mayā dvija__Vdha_042.001 anyad icchāmy ahaṃ śrotuṃ__Vdha_042.002 tad bhavān prabravītu me__Vdha_042.002 saṃsārahetuṃ muktiṃ ca__Vdha_042.002 saṃsārān munisattama__Vdha_042.002 avidyāprabhavaṃ karma__Vdha_042.003 hetubhūtaṃ dvijottama__Vdha_042.003 saṃsārasyāsya tanmuktiḥ__Vdha_042.003 saṃkṣepāc chrūyatāṃ mama__Vdha_042.003 svajātivihitaṃ karma__Vdha_042.004 lobhadveṣavivarjitam__Vdha_042.004 kurvataḥ kṣīyate pūrvaṃ__Vdha_042.004 manyubandhaś ca neṣyate__Vdha_042.004 apūrvasaṃbhavābhavāt__Vdha_042.005 kṣayaṃ yāty ādikarmaṇi__Vdha_042.005 dālbhya saṃsāravicchedaḥ__Vdha_042.005 kāraṇābhāvasaṃbhavaḥ__Vdha_042.005 bhavaty asaṃśayaṃ cānyac__Vdha_042.006 śrūyatām atra kāraṇam__Vdha_042.006 saṃsārān mucyate dālbhya__Vdha_042.006 samāsād vadato mama__Vdha_042.006 gṛhītakarmaṇā yena__Vdha_042.007,*(46) puṃsāṃ jātir dvijottama__Vdha_042.007,*(46) tatprāyaścittabhūtaṃ vai__Vdha_042.007 śṛṇu karmakṣayāvaham__Vdha_042.007 brāhmaṇakṣatriyaviśāṃ__Vdha_042.008 śūdrāntyānāṃ ca sattama__Vdha_042.008 svajātivihitaṃ karma__Vdha_042.008 rāgadveṣādivarjitam__Vdha_042.008 jātipradasya kṣayadaṃ__Vdha_042.009 tad evādyasya karmaṇaḥ__Vdha_042.009 jñānakāraṇabhāvaṃ ca__Vdha_042.009 tad eva pratipadyate__Vdha_042.009 pumāṃś cādhigatajñāno__Vdha_042.010 bhedaṃ nāpnoti sattama__Vdha_042.010 brahmaṇā viṣṇusaṃjñena__Vdha_042.010 parameṇāvyayātmanā__Vdha_042.010 etat te kathitaṃ dālbhya__Vdha_042.011 saṃsārasya samāsataḥ__Vdha_042.011 kāraṇaṃ bhavamuktiś ca__Vdha_042.011 jāyate yogino yathā__Vdha_042.011 iti dālbhyaḥ pulastyena__Vdha_043.001 yathāvat pratibodhitaḥ__Vdha_043.001 ārādhayām āsa hariṃ__Vdha_043.001 lebhe kāmāṃś ca vāñchitān__Vdha_043.001 tathā tvam api daityendra__Vdha_043.002 keśavārādhanaṃ kuru__Vdha_043.002 ārādhya taṃ jagannāthaṃ__Vdha_043.002 na kaścid avasīdati__Vdha_043.002 iti śukravacaḥ śrutvā__Vdha_043.003 prahlādo madhusūdanam__Vdha_043.003 ārādhya prāptavān kṛtsnaṃ__Vdha_043.003 trailokaiśvaryam ūrjitam__Vdha_043.003 etan mayoktaṃ sakalaṃ__Vdha_043.004 tava bhūmipa pṛcchataḥ__Vdha_043.004 anārādhyācyutaṃ devaṃ__Vdha_043.004 kaḥ kāmān prāpnute naraḥ__Vdha_043.004 ambarīso narapatir__Vdha_043.005 viṣṇor māhātmyam uttamam__Vdha_043.005 śrutvā babhūva satataṃ__Vdha_043.005 keśavārpitamānasaḥ__Vdha_043.005 evaṃ tvam api kauravya__Vdha_043.006 yadi muktim abhīṣyasi__Vdha_043.006 bhogān vā vilupān devāt__Vdha_043.006 tasmād ārādhayācyutam__Vdha_043.006 dadāti vāñchitān kāmān__Vdha_043.007 sakāmair arcito hariḥ__Vdha_043.007 muktiṃ dadāti govindo__Vdha_043.007 niṣkāmair abhipūjitaḥ__Vdha_043.007 bhagavān avatīrṇo 'bhūn__Vdha_043.008 martyalokaṃ janārdanaḥ__Vdha_043.008 bhārāvataraṇārthāya__Vdha_043.008 bhuvo bhūtapatir hariḥ__Vdha_043.008 mānuṣatve ca govindo__Vdha_043.009 mama pūrvapitāmahaiḥ__Vdha_043.009 cakāra prītim atulāṃ__Vdha_043.009 sāmānyapuruṣo yathā__Vdha_043.009 sārathyaṃ kṛtavāṃś caiva__Vdha_043.010 teṣāṃ sarveśvaro hariḥ__Vdha_043.010 nistīrṇo yena bhīṣmaugho__Vdha_043.010 kurusainyamahodadhiḥ__Vdha_043.010 upakārī mahābhāgaḥ__Vdha_043.011 sa teṣāṃ sarvavastuṣu__Vdha_043.011 keśavaḥ pāṇḍuputrāṇāṃ__Vdha_043.011 sutānāṃ janako yathā__Vdha_043.011 dhanyās te kṛtapuṇyāś ca__Vdha_043.012 mama pāṇḍusutā matāḥ__Vdha_043.012 viviśur ye pariṣvaṅge__Vdha_043.012 govindabhujapañjaram__Vdha_043.012 rājyahetor arīñ jaghnur__Vdha_043.013 akasmāt pāṇḍunandanāḥ__Vdha_043.013 saptalokaikanāthena__Vdha_043.013 ye 'bhavann ekaśāyinaḥ__Vdha_043.013 ātmānam avagacchāmi__Vdha_043.014 bhagavan dhūtakalmaṣam__Vdha_043.014 jātaṃ nirdhūtapāpe 'smin__Vdha_043.014 kule viṣṇuparigrahe__Vdha_043.014 evaṃ devavaras teṣāṃ__Vdha_043.015 prasādasumukho hariḥ__Vdha_043.015 pṛcchatāṃ kaccid ācaṣṭe__Vdha_043.015 kiṃcid guhyaṃ mahātmanām__Vdha_043.015 guhyaṃ janārdanaṃ yāṃs tu__Vdha_043.016 dharmaputro yudhiṣṭhiraḥ__Vdha_043.016 papraccha dharmān akhilāṃs__Vdha_043.016 tan mamākhyātum arhasi__Vdha_043.016 dharmārthakāmamokṣeṣu__Vdha_043.017 yad guhyaṃ madhusūdanaḥ__Vdha_043.017 teṣām avocad bhagavāñ__Vdha_043.017 śrotum icchāmi tat tv aham__Vdha_043.017 bahūni dharmaguhyāni__Vdha_043.018 dharmaputrāya keśavaḥ__Vdha_043.018 purā provāca rājendra__Vdha_043.018 prasādasumukho hariḥ__Vdha_043.018 śaratalpagatād bhīṣmād__Vdha_043.019 dharmāñ śrutvā yudhiṣṭhiraḥ__Vdha_043.019 pṛṣṭavān yaj jagannāthaṃ__Vdha_043.019 tan me nigadataḥ śṛṇu__Vdha_043.019 pañcamenāśvamedhena__Vdha_044.001 yadā snāto yudhiṣṭhiraḥ__Vdha_044.001 tadā nārāyaṇaṃ devaṃ__Vdha_044.001 praśnam etam apṛcchata__Vdha_044.001 bhagavan vaiṣṇavā dharmāḥ__Vdha_044.002 kiṃphalāḥ kiṃparāyaṇāḥ__Vdha_044.002 kiṃ kṛtyam adhikṛtyaite__Vdha_044.002 bhavatotpāditāḥ purā__Vdha_044.002 yadi te pāṇḍuṣu sneho__Vdha_044.003 vidyate madhusūdana__Vdha_044.003 śrotavyāś cen mayā dharmās__Vdha_044.003 tatas tān kathayākhilān__Vdha_044.003 pavitrāś caiva ye dharmāḥ__Vdha_044.004 sarvapāpapraṇāśanāḥ__Vdha_044.004 tava vaktracyutā deva__Vdha_044.004 sarvadharmeṣv anuttamāḥ__Vdha_044.004 yāñ śrutvā brahmahā goghnaḥ__Vdha_044.005 pitṛghno gurutalpagaḥ__Vdha_044.005 surāpo vā kṛtaghnaś ca__Vdha_044.005 mucyate sarvakilbiṣaiḥ__Vdha_044.005 etan me kathitaṃ sarvaṃ__Vdha_044.006 sabhāmadhye 'risūdana__Vdha_044.006 vasiṣṭhādyair mahābhāgair__Vdha_044.006 munibhir bhāvitātmabhiḥ__Vdha_044.006 tato 'haṃ tava deveśa__Vdha_044.007 pādamūlam upāgataḥ__Vdha_044.007 dharmān kathaya tān deva__Vdha_044.007 yady ahaṃ bhavataḥ priyaḥ__Vdha_044.007 śrutā me mānavā dharmā__Vdha_044.008 vāsiṣṭhāś ca mahāmate__Vdha_044.008 parāśarakṛtāś caiva__Vdha_044.008 tathātreyasya dhīmataḥ__Vdha_044.008 śrutā gārgyasya śaṅkhasya__Vdha_044.009 likhitasya yamasya ca__Vdha_044.009 jāpāleś ca mahābāho__Vdha_044.009 muner dvaipāyanasya ca__Vdha_044.009 umāmaheśvarāś caiva__Vdha_044.010 jātidharmāś ca pāvanāḥ__Vdha_044.010 guṇeś ca guṇabāhoś ca__Vdha_044.010 kāśyapeyās tathaiva ca__Vdha_044.010 bahvāyanakṛtāś caiva__Vdha_044.011 śākuneyās tathaiva ca__Vdha_044.011 agastyagītā maudgalyāḥ__Vdha_044.011 śāṇḍilyāḥ saurabhās tathā__Vdha_044.011 bhṛgor aṅgirasaś caiva__Vdha_044.012 kaśyapoddālakās tathā__Vdha_044.012 saumantūgrāyaṇāgrāś ca__Vdha_044.012 pailasya ca mahātmanaḥ__Vdha_044.012 vaiśampāyanagītāś ca__Vdha_044.013 piśaṅgamakṛtāś ca ye__Vdha_044.013 aindrāś ca vāruṇāś caiva__Vdha_044.013 kauberā vātsyapauṇakāḥ__Vdha_044.013 āpastambāḥ śrutā dharmās__Vdha_044.014 tathā gopālakasya ca__Vdha_044.014 bhṛgvaṅgiraḥkṛtāś caiva__Vdha_044.014 sauryā hārītakās tathā__Vdha_044.014 yājñavalkyakṛtāś caiva__Vdha_044.014 tathā saptarṣayaś ca ye__Vdha_044.014 etāś cānyāś ca vividhāḥ__Vdha_044.015 śrutā me dharmasaṃhitāḥ__Vdha_044.015 bhagavañ śrotum icchāmi__Vdha_044.015 tava vaktrād viniḥsṛtān__Vdha_044.015 evam uktaḥ sa pārthena__Vdha_044.016 pratyuvāca janārdanaḥ__Vdha_044.016 bahumānāc ca prītyā ca__Vdha_044.016 dharmaputraṃ yudhiṣṭhiram__Vdha_044.016 iṣṭas tvaṃ hi mahābāho__Vdha_044.017 sadā mama yudhiṣṭhira__Vdha_044.017 paramārthaṃ tava brūyāṃ__Vdha_044.017 kiṃ punar dharmasaṃhitām__Vdha_044.017 paramajñānibhiḥ siddhair__Vdha_044.018 yuñjadbhir api nityaśaḥ__Vdha_044.018 praśāntasyeva dīpasya__Vdha_044.018 gatir mama duratyayā__Vdha_044.018 sarvavedamayaṃ brahma__Vdha_044.019 pavitram ṛṣibhiḥ stutam__Vdha_044.019 kathayiṣyāmi te rājan__Vdha_044.019 dharmaṃ dharmabhṛtām vara__Vdha_044.019 evam ukte tu kṛṣṇena__Vdha_044.020 ṛṣayo 'mitatejasaḥ__Vdha_044.020 samājagmuḥ sabhāmadhye__Vdha_044.020 śrotukāmā harer giram__Vdha_044.020 devagandharvaṛṣayo__Vdha_044.*(47) guhyakāś ca mahāyaśāḥ__Vdha_044.*(47) vālakhilyā mahātmāno__Vdha_044.*(47) munayaḥ saṃmitavratāḥ__Vdha_044.*(47) pāvanān sarvadharmebhyo__Vdha_044.*(47) rahasyān dvijasattama__Vdha_044.*(47) vaiṣṇavān akhilān dharmān__Vdha_044.021 yaḥ paṭhet pāpanāśanān__Vdha_044.021 bhaveyur akṣayās tasya__Vdha_044.021 lokāḥ satpuṇyabhāginaḥ__Vdha_044.021 kṛṣṇadṛṣṭihataṃ cāsya__Vdha_044.022 kilbiṣaṃ saṃpraṇaśyati__Vdha_044.022 vaiṣṇavasya ca yajñasya__Vdha_044.022 phalaṃ prāpnoti mānavaḥ__Vdha_044.022 kautūhalasamāviṣṭaḥ__Vdha_045.001 papracchedaṃ yudhiṣṭhiraḥ__Vdha_045.001 yamalokasya cādhvānam__Vdha_045.001 antaraṃ mānuṣasya ca__Vdha_045.001 kīdṛśaṃ kiṃpramāṇaṃ vā__Vdha_045.002 kathaṃ vāntaṃ janārdana__Vdha_045.002 taranti puruṣāḥ kṛṣṇa__Vdha_045.002 kenopāyena saṃśame__Vdha_045.002 tasya tad vacanaṃ śrutvā__Vdha_045.003 vismito madhusūdanaḥ__Vdha_045.003 pratyuvāca mahātmānaṃ__Vdha_045.003 dharmaputraṃ yudhiṣṭhiram__Vdha_045.003 sādhu sādhur ayaṃ praśnaḥ__Vdha_045.004 śrūyatāṃ bho yudhiṣṭhira__Vdha_045.004 ṣaḍaśītisahasrāṇi__Vdha_045.004 yojanānāṃ narādhipa__Vdha_045.004 yamalokasya cādhvānam__Vdha_045.005 antaraṃ mānuṣasya ca__Vdha_045.005 tāmrapātram ivātaptaṃ__Vdha_045.005 śūlavyāmiśrakaṇṭakam__Vdha_045.005 dvādaśādityasaṃkāśaṃ__Vdha_045.006 bhairavaṃ duratikramam__Vdha_045.006 na tatra vṛkṣā na cchāyā__Vdha_045.006 pānīyaṃ ketanāni ca__Vdha_045.006 yatra viśramate śrāntaḥ__Vdha_045.007 puruṣo 'dhvānako nṛpa__Vdha_045.007 yāmyair dūtair nīyamāno__Vdha_045.007 yamasyājñākarair balāt__Vdha_045.007 avaśyaṃ ca mahārāja__Vdha_045.008 sa gantavyo mahāpathaḥ__Vdha_045.008 naraiḥ strībhis tathā tiryaiḥ__Vdha_045.008 pṛthivyāṃ jīvasaṃjñakaiḥ__Vdha_045.008 ekaviṃśac ca narakā__Vdha_045.009 yamasya viṣaye smṛtāḥ__Vdha_045.009 ye tu duṣkṛtakarmāṇas__Vdha_045.009 te patanti pṛthak pṛthak__Vdha_045.009 narako rauravo nāma__Vdha_045.010 mahāraurava eva ca__Vdha_045.010 kṣuradhārā mahāraudraḥ__Vdha_045.010 sūkaras tāla eva ca__Vdha_045.010 vajrakumbho mahāghoraḥ__Vdha_045.011 śālmalo 'tha vimohanaḥ__Vdha_045.011 kīṭādaḥ kṛmibhakṣaś ca__Vdha_045.011 śālmaliś ca mahādrumaḥ__Vdha_045.011 tathā pūyavahaḥ pāpā__Vdha_045.012 rudhirāndho mahattamaḥ__Vdha_045.012 agnijvālo mahānādaḥ__Vdha_045.012 saṃdāmśaḥ śunabhojanaḥ__Vdha_045.012 tathā vaitaraṇī coṣṇā__Vdha_045.012 asipattravanaṃ tathā__Vdha_045.012 viṣṇos tad vacanaṃ śrutvā__Vdha_045.013 papāta bhuvi pāṇḍavaḥ__Vdha_045.013 sa saṃjñaś ca muhūrtena__Vdha_045.013 bhūyaḥ keśavam abravīt__Vdha_045.013 bhītaś cāsmi mahābāho__Vdha_045.014 śrutvā mārgasya vistaram__Vdha_045.014 kenopāyena taṃ mārgaṃ__Vdha_045.014 taranti puruṣāḥ sukham__Vdha_045.014 brāhmaṇebhyaḥ pradānāni__Vdha_045.015 nānārūpāṇi pārthiva__Vdha_045.015 yo dadyāc chraddhayā yuktaḥ__Vdha_045.015 sukhaṃ yāti mahāpatham__Vdha_045.015 upānahapradā yānti__Vdha_045.016 sukhaṃ chāyāsu cchattradāḥ__Vdha_045.016 na teṣām aśubhaṃ kiṃcic__Vdha_045.016 śūlādi na ca kaṇṭakāḥ__Vdha_045.016 upānahau yo dadāti__Vdha_045.017 pātrabhūte dvijottame__Vdha_045.017 aśvataryaḥ pradātāram__Vdha_045.017 upatiṣṭhanti taṃ naram__Vdha_045.017 vitṛṣṇāś cāmbudātāras__Vdha_045.018 tarpitāś cānnadās tathā__Vdha_045.018 auprāvṛtā vastradāś ca__Vdha_045.018 nagnā vai yānty avastradāḥ__Vdha_045.018 hiraṇyadāḥ sukhaṃ yānti__Vdha_045.019 puruṣāḥ svābhyalaṃkṛtāḥ__Vdha_045.019 gopradā yānti ca sukhaṃ__Vdha_045.019 vimuktāḥ sarvakilbiṣaiḥ__Vdha_045.019 bhūmidāḥ sukham adhante__Vdha_045.020 sarvakāmaiḥ sutarpitāḥ__Vdha_045.020 yānti caivāparikliṣṭā__Vdha_045.020 narāḥ śayyāsanapradāḥ__Vdha_045.020 tataḥ sukhataraṃ yānti__Vdha_045.021 vimāneṣu gṛhapradāḥ__Vdha_045.021 kṣīrapradā hi divyābhiḥ__Vdha_045.021 sasarpibhis tathaiva ca__Vdha_045.021 gopradātā labhet tṛptiṃ__Vdha_045.022 tasmin deśe sudurlabhām__Vdha_045.022 ārāmaropī cchāyāsu__Vdha_045.022 śītalāsu sukhaṃ vrajet__Vdha_045.022 sugandhigandhino yānti__Vdha_045.023 gandhamālyapradā naraḥ__Vdha_045.023 adattadānā gacchanti__Vdha_045.023 padbhyāṃ yānena yānadāḥ__Vdha_045.023 dīpapradāḥ sukhaṃ yānti__Vdha_045.023 dīpayantaś ca tatpatham__Vdha_045.023 vimānair haṃsayuktais tu__Vdha_045.024 yānti māsopavāsinaḥ__Vdha_045.024 cakravākaprayuktena__Vdha_045.024 pañcarātropavāsinaḥ__Vdha_045.024 tato barhiṇayuktena__Vdha_045.024 ṣaḍrātram upavāsinaḥ__Vdha_045.024 trirātram ekabhaktena__Vdha_045.025 kṣapayed yas tu pāṇḍava__Vdha_045.025 anantaraṃ ca yo 'śnīyāt__Vdha_045.025 tasya lokā yathā mama__Vdha_045.025 panīyaṃ paralokeṣu__Vdha_045.026 pāvanaṃ paramaṃ smṛtam__Vdha_045.026 pānīyasya pradānena__Vdha_045.026 tṛptir bhavati śāśvatī__Vdha_045.026 pānīyasya guṇā divyāḥ__Vdha_045.026 pretaloke sukhāvahāḥ__Vdha_045.026 tatra puṇyodakā nāma__Vdha_045.027 nadī teṣāṃ pravartate__Vdha_045.027 śītalaṃ salilaṃ tatra__Vdha_045.027 pibanti hy amṛtopamam__Vdha_045.027 ye ca duṣkṛtakarmāṇaḥ__Vdha_045.028 pūyaṃ teṣāṃ pravartate__Vdha_045.028 eṣā nadī mahārāja__Vdha_045.028 sarvakāmadughā śubhā__Vdha_045.028 adhvani khinnagātras tu__Vdha_045.029 dvijo yaḥ kṣuttṛṣṇānvitaḥ__Vdha_045.029 pṛcchan sadānnadātāram__Vdha_045.029 abhyeti gṛham āśayā__Vdha_045.029 taṃ pūjaya prayatnena__Vdha_045.029 so 'tithir brāhmaṇaḥ smṛtaḥ__Vdha_045.029 pitaro devatāś caiva__Vdha_045.*(50) ṛṣayaś ca tapodhanāḥ__Vdha_045.*(50) pūjitāḥ pūjite tasmin__Vdha_045.*(50) nirāśe tu nirāśakāḥ__Vdha_045.*(50) tam eva gacchantam anuvrajanti__Vdha_045.030 devāś ca sarve pitaras tathaiva__Vdha_045.030 tasmin dvije pūjite pūjitās te__Vdha_045.030 gate nirāśe pratiyānti nāśam__Vdha_045.030 ahany ahani dātavyaṃ__Vdha_045.*(51) brāhmaṇebhyo yudhiṣṭhira__Vdha_045.*(51) āgamiṣyati yat pātraṃ__Vdha_045.*(51) tat pātraṃ tārayiṣyati__Vdha_045.*(51) na tathā haviṣo homair__Vdha_046.001 na puṣpair nānulepanaiḥ__Vdha_046.001 agnau vā suhute rājan__Vdha_046.001 yathā hy atithipūjane__Vdha_046.001 kapilāyāṃ tu dattāyāṃ__Vdha_046.002 yat phalaṃ jyeṣṭhapuṣkare__Vdha_046.002 tat phalaṃ pāṇḍavaśreṣṭha__Vdha_046.002 viprāṇāṃ pādaśaucane__Vdha_046.002 dvijapādodakaklinnā__Vdha_046.003 yāvat tiṣṭhati medinī__Vdha_046.003 tāvat puṣkarapātreṣu__Vdha_046.003 pibanti pitaro jalam__Vdha_046.003 devamālyāpanayanaṃ__Vdha_046.004 dvijocchiṣṭāpamārjanam__Vdha_046.004 śrāntasaṃvāhanaṃ caiva__Vdha_046.004 dīnasya paripālanam__Vdha_046.004 ekaikaṃ pāṇḍavaśreṣṭha__Vdha_046.004 gopradānād viśiṣyate__Vdha_046.004 pādaśaucaṃ tathābhyaṅgaṃ__Vdha_046.005 dīpam annaṃ pratiśrayam__Vdha_046.005 dadanti ye mahārāja__Vdha_046.005 nopasarpanti te yamam__Vdha_046.005 svāgatenāgnayaḥ prītā__Vdha_046.006 āsanena śatakratuḥ__Vdha_046.006 pitaraḥ pādaśaucena__Vdha_046.006 annādyena prajāpatiḥ__Vdha_046.006 abhayasya pradānena__Vdha_046.*(52) bhavet prītir mamātulā__Vdha_046.*(52) yeṣāṃ taḍāgāni bahūdakāni__Vdha_046.007 prapāś ca kūpāś ca pratiśrayāś ca__Vdha_046.007 annapradānaṃ madhurā ca vāṇī__Vdha_046.007 yamasya te nirvacanā bhavanti__Vdha_046.007 savṛṣaṃ gośataṃ tena__Vdha_046.008 dattaṃ bhavati śāśvatam__Vdha_046.008 pāpaṃ karma ca yat kiṃcid__Vdha_046.009 brahmahatyāsamaṃ bhavet__Vdha_046.009 śochayet kapilāṃ dattvā__Vdha_046.009 etad vai nātra saṃśayaḥ__Vdha_046.009 prāsādā yatra sauvarṇā__Vdha_046.010 vasordhārā ca syandate__Vdha_046.010 gandharvāpsaraso yatra__Vdha_046.010 tatra gacchanti gopradāḥ__Vdha_046.010 prayacchate yaḥ kapilāṃ savatsāṃ__Vdha_046.011 kāṃsyopadohāṃ kanakāgraśṛṅgīm__Vdha_046.011 yān yān hi kāmān abhivāñchate 'sau__Vdha_046.011 tāṃs tān avāpnoty amalāṃś ca lokān__Vdha_046.011 yāvad vatsasya dvau pādau__Vdha_046.012 śiraś caiva pradṛśyate__Vdha_046.012 tāvad gauḥ pṛthivī jñeyā__Vdha_046.012 yāvad garbhaṃ na muñcati__Vdha_046.012 tasmin kāle pradātavyā__Vdha_046.012 vidhinā yā mayoditā__Vdha_046.012 antarikṣagato vatso__Vdha_046.013 yāvad yonyāṃ pradṛśyate__Vdha_046.013 tāvad gauḥ pṛthivī jñeyā__Vdha_046.013 yāvad garbhaṃ na muñcati__Vdha_046.013 yāvanti tasya romāṇi__Vdha_046.014 tāvadvarṣāṇi mānavaḥ__Vdha_046.014 haṃsayuktena yānena__Vdha_046.*(53) yuktenāpsarasāṃ gaṇaiḥ__Vdha_046.*(53) gandharvāpsarasodgītaiḥ__Vdha_046.014 svargaloke mahīyate__Vdha_046.014 tiladhenuṃ pravakṣyāmi__Vdha_046.015 yaś cāsyā vidhir uttamaḥ__Vdha_046.015 suvarṇanābhiṃ yaḥ kṛtvā__Vdha_046.015 sukhūraṃ kṛṣṇamārgaṇām__Vdha_046.015 kutapaprastarasthāṃ tu__Vdha_046.016 tilāṃ kṛtvā prayatnataḥ__Vdha_046.016 tilaiḥ prasthādi tāṃ dadyāt__Vdha_046.016 sarvaratnair alaṃkṛtām__Vdha_046.016 sasamudradrumā caiva__Vdha_046.017 saśailavanakānanā__Vdha_046.017 caturantā bhaved dattā__Vdha_046.017 pṛthivī nātra saṃśayaḥ__Vdha_046.017 kṛṣṇājine tilāṃ kṛtvā__Vdha_046.018 kṛṣṇāṃ vā yadi vetarām__Vdha_046.018 rājateṣu tu pātreṣu__Vdha_046.*(54) koṇeṣu madhusarpiṣī__Vdha_046.*(54) prīyatāṃ dharmarājeti__Vdha_046.018 yad vā manasi vartate__Vdha_046.018 yāvaj jīvakṛtaṃ pāpaṃ__Vdha_046.018 tena dānena pūyate__Vdha_046.018 dhanaṃ prāpnoti puṇyena__Vdha_047.001 maunenājñāṃ prayacchati__Vdha_047.001 upabhogaṃ tu dānena__Vdha_047.001 jīvitaṃ brahmacaryayā__Vdha_047.001 ahiṃsayā paraṃ rūpam__Vdha_047.002 dīkṣayā kulajanma ca__Vdha_047.002 phalamūlāśanād rājyaṃ__Vdha_047.002 svargaḥ parṇāśano bhavet__Vdha_047.002 payobhakṣa divaṃ yānti__Vdha_047.003 snānena draviṇādhikāḥ__Vdha_047.003 śākaṃ sādhayato rājyaṃ__Vdha_047.003 nākapṛṣṭham anāśanāt__Vdha_047.003 sthaṇḍile ca śayānasya__Vdha_047.004 gṛhāṇi śayanāni ca__Vdha_047.004 cīravalkaladhāriṇāṃ__Vdha_047.004 vastrāṇy ābharaṇāni ca__Vdha_047.004 śayanāsanayānāni__Vdha_047.005 ye gatā hi tapovanam__Vdha_047.005 agnipraveśī niyataṃ__Vdha_047.005 brahmaloke mahīyate__Vdha_047.005 rasānāṃ pratisaṃhārāt__Vdha_047.006 saubhāgyam abhijāyate__Vdha_047.006 āmiṣapratiṣedhāt tu__Vdha_047.006 bhavaty āyuṣmatī prajā__Vdha_047.006 udavāsaṃ vased yas tu__Vdha_047.007 nāgānām adhipo bhavet__Vdha_047.007 satyavādī naraśreṣṭha__Vdha_047.007 devataih saha modate__Vdha_047.007 kīrtir bhavati dānena__Vdha_047.008 ārogyaṃ cāpy ahiṃsayā__Vdha_047.008 dvijaśuśrūṣayā rājyaṃ__Vdha_047.*(55) dvijatvaṃ cāpi puṣkalam__Vdha_047.*(55) dvijaśuśrūṣayā rājyaṃ__Vdha_047.008 divyarūpam avāpnute__Vdha_047.008 annapānapradānena__Vdha_047.009 kāmabhogais tu tṛpyate__Vdha_047.009 dīpālokapradānena__Vdha_047.009 cakṣuṣmāñ jāyate naraḥ__Vdha_047.009 gandhamālyapradānena__Vdha_047.010 tuṣṭir bhavati puṣkalā__Vdha_047.010 keśaśmaśrūn dhārayato hy__Vdha_047.010 agrā bhavati saṃtatiḥ__Vdha_047.010 vākśaucaṃ manasaḥ śaucaṃ__Vdha_047.011 yac ca śaucaṃ jalāśrayam__Vdha_047.011 tribhiḥ śaucair upeto yaḥ__Vdha_047.011 sa svargī nātra saṃśayaḥ__Vdha_047.011 tāmrāyasānāṃ bhaṇḍānāṃ__Vdha_047.012 dātā ratnādhipo bhavet__Vdha_047.012 labhate tu paraṃ sthānaṃ__Vdha_047.012 balavān puṣyate sadā__Vdha_047.012 dhānyaṃ krameṇārjitavittasaṃcayaṃ__Vdha_048.001 vipre suśīle te prayacchate yaḥ__Vdha_048.001 vasuṃdharā tasya bhavet sutuṣṭā__Vdha_048.001 dhārā vasūnāṃ pratimuñcatīha__Vdha_048.001 puṣpopabhogaṃ ca phalopabhogaṃ__Vdha_048.002 yaḥ pādapaṃ sparśayate dvijāya__Vdha_048.002 sa śrīsamṛddhaṃ bahuratnapūrṇaṃ__Vdha_048.002 labhaty adhiṣṭhānavaraṃ samṛddham__Vdha_048.002 indhanāni ca yo dadyād__Vdha_048.003 dvijebhyaḥ śiśirāgame__Vdha_048.003 kāyāgnidīptiṃ saubhāgyam__Vdha_048.003 aiśvaryaṃ cādhigacchati__Vdha_048.003 chattrapradānena gṛhaṃ variṣṭhaṃ__Vdha_048.004 rathaṃ tathopānahasaṃpradānāt__Vdha_048.004 dhuryapradānena gavām tathaiva__Vdha_048.004 lokān avāpnoti puraṃdarasya__Vdha_048.004 svargīyam apy āha hiraṇyadānam__Vdha_048.004 tathā variṣṭhaṃ kanakapradānam__Vdha_048.004 naiveśikaṃ sarvaguṇopapannaṃ__Vdha_048.005 prayacchate yaḥ puruṣo dvijāya__Vdha_048.005 svādhyāyacāritraguṇānvitāya__Vdha_048.005 tasyāpi lokāḥ pravarā bhavanti__Vdha_048.005 yo brahmadeyāṃ pradadāti kanyāṃ__Vdha_048.006 bhūmipradānaṃ ca karoti vipre__Vdha_048.006 hiraṇyadānaṃ ca tathā viśiṣṭaṃ__Vdha_048.006 sa śakro lokaṃ labhate durāpam__Vdha_048.006 sucitravastrābharaṇopadhānaṃ__Vdha_048.007 dadyān naro yaḥ śayanaṃ dvijāya__Vdha_048.007 rūpānvitāṃ dakṣavatīṃ manojñāṃ__Vdha_048.007 bhāryām ayatnopacitāṃ labhet saḥ__Vdha_048.007 lavaṇasya tu dātāras__Vdha_048.008 tilānāṃ sarpiṣas tathā__Vdha_048.008 tejasvino 'bhijāyante__Vdha_048.008 bhoginaṣ cirajīvinaḥ__Vdha_048.008 svarge 'psarobhiḥ saha bhuktabhogas__Vdha_048.*(56) tataś cyutaḥ śīlavatīṃ sa bhāryām__Vdha_048.*(56) rūpānvitāṃ dakṣavatīṃ suraktāṃ__Vdha_048.*(56) sukhena dharmeṇa tathāpi kāle__Vdha_048.*(56) tasyaiva sārdhaṃ suralokam eti__Vdha_048.*(56) tasyaiva cānyat punar eti janma__Vdha_048.*(56) kīdṛgvidhāsv avasthāsu__Vdha_049.001 dattaṃ dānaṃ janārdana__Vdha_049.001 ihalokeṣv anubhavet__Vdha_049.001 puruṣas tad bravīhi me__Vdha_049.001 garbhasthāsyāthavā bālye__Vdha_049.002 yauvane vārddhake 'pi vā__Vdha_049.002 avasthāṃ kṛṣṇa kathaya__Vdha_049.002 paraṃ kautūhalaṃ hi me__Vdha_049.002 vṛthājanmāni catvāri__Vdha_049.003 vṛthādānāni ṣoḍaśa__Vdha_049.003 aputrāṇāṃ vṛthā janma__Vdha_049.003 ye ca dharmabahiṣkṛtāḥ__Vdha_049.003 parapākaṃ ca ye 'śnanti__Vdha_049.003 paradāraratāś ca ye__Vdha_049.003 pary asthānaṃ vṛthā dānaṃ__Vdha_049.004 sadoṣaṃ parikīrtitam__Vdha_049.004 ārūḍhapatite caiva__Vdha_049.004 anyāyopārjitaṃ ca yat__Vdha_049.004 vyarthaṃ cābrāhmaṇe dānaṃ__Vdha_049.005 patite taskare tathā__Vdha_049.005 guroś cāprītijanake__Vdha_049.005 kṛtaghne grāmayājake__Vdha_049.005 brahmabandhau ca yad dattaṃ__Vdha_049.006 yad dattaṃ vṛṣalīpatau__Vdha_049.006 vedavikrayiṇe caiva__Vdha_049.006 yasya copapatir gṛhe__Vdha_049.006 strīnirjiteṣu yad dattaṃ__Vdha_049.007 vyālagrāhe tathaiva ca__Vdha_049.007 paricārake ca yad dattaṃ__Vdha_049.007 vṛthādānāni ṣoḍaśa__Vdha_049.007 tamovṛtas tu yo dadyād__Vdha_049.008 bhayāt krodhāt tathaiva ca__Vdha_049.008 vṛthā dānaṃ tu tat sarvaṃ__Vdha_049.008 bhuṅkte garbhastha eva tu__Vdha_049.008 serṣyāmanyumanāś caiva__Vdha_049.009 dambhārthaṃ cārthakāraṇāt__Vdha_049.009 yo dadāti dvijātibhyaḥ__Vdha_049.009 sa bālatve tad aśnute__Vdha_049.009 yaḥ śuddhiḥ prayato bhūtvā__Vdha_049.*(58) prasannamānasendriyaḥ__Vdha_049.*(58) pradadāti dvijātibhyo__Vdha_049.*(58) yauvanasthas tad aśnute__Vdha_049.*(58) deśe deśe ca pātre ca__Vdha_049.010 yo dadāti dvijātiṣu__Vdha_049.010 manasā parituṣṭena__Vdha_049.010 yauvanasthas tad aśnute__Vdha_049.010 tasmāt sarvāsv avasthāsu__Vdha_049.011 sarvadānāni pārthiva__Vdha_049.011 dātavyāni dvijātibhyaḥ__Vdha_049.011 svargamargam abhīpsatā__Vdha_049.011 trailokya kṛṣṇa bhūtānāṃ__Vdha_050.001 sarvalokātmako hy asi__Vdha_050.001 nṝṇāṃ yaduvaraśreṣṭha__Vdha_050.001 tuṣyase kena karmaṇā__Vdha_050.001 brāhmaṇaiḥ pūjitair nityaṃ__Vdha_050.002 pūjito 'haṃ na saṃśayaḥ__Vdha_050.002 nirbhartsitaiś ca nirbhagnas__Vdha_050.002 tasyāhaṃ sarvakarmasu__Vdha_050.002 viprāparā gatir mahyaṃ__Vdha_050.003 yas tān pūjayate nṛpa__Vdha_050.003 tam ahaṃ tena rūpeṇa__Vdha_050.003 prapaśyāmi yudhiṣṭhira__Vdha_050.003 kāṇāḥ kubjāś ca khañjāś ca__Vdha_050.004 daridrā vyādhitāś ca ye__Vdha_050.004 nāvamanyed dvijān prājño__Vdha_050.004 mama rūpaṃ hitaṃ tathā__Vdha_050.004 bahavo 'pi na jānante__Vdha_050.005 narā jñānabahiṣkṛtāḥ__Vdha_050.005 yathāhaṃ dvijarūpeṇa__Vdha_050.005 carāmi pṛthivītale__Vdha_050.005 ye kecit sāgarāntāyāṃ__Vdha_050.006 pṛthivyāṃ kīrtitā dvijāḥ__Vdha_050.006 tad rūpaṃ hi paraṃ mahyaṃ__Vdha_050.006 yo 'rcayed arcayet tu saḥ__Vdha_050.006 tadrūpān ghnanti ye viprān__Vdha_050.007 vikarmasu ca yuñjanti__Vdha_050.007 apreṣaṇe preṣayanto__Vdha_050.007 dāsatvaṃ kārayanti hi__Vdha_050.007 mṛtāṃs tān karapattrena__Vdha_050.008 yamadūtā mahābalāḥ__Vdha_050.008 nikṛntanti yathā kāṣṭhaṃ__Vdha_050.008 sūtramārgeṇa śilpinaḥ__Vdha_050.008 ye caivāślakṣṇayā vācā__Vdha_050.009 tarjayanti narādhamāḥ__Vdha_050.009 vadanti krodhaniḥsparśaṃ__Vdha_050.009 pādenābhihananti ca__Vdha_050.009 mṛtāṃs tān yamalokeṣu__Vdha_050.010 nihatya dharaṇītale__Vdha_050.010 uraḥ pādena cākramya__Vdha_050.010 krodhasaṃraktalocanaḥ__Vdha_050.010 agnivarṇaiś ca saṃdaṃśair__Vdha_050.010 jihvām uddharate yamaḥ__Vdha_050.010 pāpāś ca nārake vahnau__Vdha_050.*(59) dhāsyante yamakiṃkaraiḥ__Vdha_050.*(59) ye tu viprān nirīkṣanti__Vdha_050.011 pāpāḥ pāpena cakṣuṣā__Vdha_050.011 abrahmaṇyāḥ śruter bāhyā__Vdha_050.011 nityaṃ brahmadviṣo narāḥ__Vdha_050.011 teṣāṃ ghorā mahākāyā__Vdha_050.012 vajratuṇḍā bhayānakāḥ__Vdha_050.012 uddharanti muhūrtena__Vdha_050.012 cakṣuḥ kākā yamājñayā__Vdha_050.012 yas tāḍayati viprāṃs tu__Vdha_050.013 kṣataṃ kuryāt saśoṇitam__Vdha_050.013 asthibhaṅgaṃ ca yaḥ kuryāt__Vdha_050.013 prāṇair vāpi viyojayet__Vdha_050.013 brahmaghnaḥ so 'nupūrveṇa__Vdha_050.014 narake vasudhādhipa__Vdha_050.014 kīlair vinihataḥ pāpo__Vdha_050.014 mīrāyāṃ pacyate bhṛśam__Vdha_050.014 subahūni sahasrāṇi__Vdha_050.015 varṣāṇāṃ kleśabhāg bhavet__Vdha_050.015 ravān muñcati durbuddhir__Vdha_050.015 na tasmai niṣkṛtiḥ smṛtā__Vdha_050.015 tasmād viprā naraśreṣṭha__Vdha_050.016 namaskāryāś ca nityaśaḥ__Vdha_050.016 annapānapradānais tu__Vdha_050.016 pūjārhāḥ satataṃ dvijāḥ__Vdha_050.016 āmantrayitvā yo viprān__Vdha_050.017 gandhair mālyaiś ca mānavaḥ__Vdha_050.017 tarpayec chraddhayā yuktaḥ__Vdha_050.017 sa mām arcayate sadā__Vdha_050.017 sa māṃ prasādayec caiva__Vdha_050.017 sa ca māṃ paritoṣayet__Vdha_050.017 tapodamānviteṣv eva__Vdha_050.*(60) nityaṃ pūjāṃ prayojayet__Vdha_050.*(60) ye brāhmaṇāḥ so 'ham asaṃśayaṃ nṛpa__Vdha_050.018 teṣv arciteṣv arcito 'haṃ yathāvat__Vdha_050.018 teṣv eva tuṣṭeṣv aham eva tuṣṭo__Vdha_050.018 vairaṃ ca tair yasya mamāpi vairam__Vdha_050.018 sugandhidhūpādibhir abhyarcya vipraṃ__Vdha_050.*(61),001 tam acyutaṃ nārcayate sadaiva__Vdha_050.*(61),002 yo bhakṣatoyādibhir annapānair__Vdha_050.*(61),003 anulepācamanapradānaiḥ__Vdha_050.*(61),004 yaḥ pūjayed bhojayitvā dvijāgryān__Vdha_050.*(61),005 saṃpūjayitvā paritoṣayec ca__Vdha_050.*(61),006 arghyādinā ye 'bhipūjya__Vdha_050.*(61),007 pūjayanti sadācyutam__Vdha_050.*(61),007 tenaiva mām eva sadā__Vdha_050.*(61),008 pūjayanti na saṃśayaḥ__Vdha_050.*(61),008 virūpāś ca surūpāś ca__Vdha_050.*(61),009 vijanān niṣkalān api__Vdha_050.*(61),009 kṛpayā bhāvitātmāno__Vdha_050.*(61),010 ye 'rcayanti dvijottamān__Vdha_050.*(61),010 anasūyā hitātmāno__Vdha_050.*(61),011 viprān ārādhate kvacit__Vdha_050.*(61),011 asaṃśayaṃ sadā bhaktyā__Vdha_050.*(61),012 mām evārcayate hi saḥ__Vdha_050.*(61),012 tataḥ pavitram atulaṃ__Vdha_050.*(61),013 na puṇyam adhikaṃ tataḥ__Vdha_050.*(61),013 yaś candanaiḥ sāgarugandhamālyair__Vdha_050.019 abhyarcayed dārumayīṃ mamārcām__Vdha_050.019 nāsau mamārcām arcayate 'rcayan vai__Vdha_050.019 viprārcanād arcita eva cāham__Vdha_050.019 vipraprasādān madha eva cāhaṃ__Vdha_050.020 vipraprasādād asurāñ jayāmi__Vdha_050.020 vipraprasādāt puruṣottamatvaṃ__Vdha_050.020 vipraprasādād ajito 'smi nityam__Vdha_050.020 sāyaṃ prātaś ca yaḥ saṃdhyām__Vdha_051.001 upāste 'skannamānasaḥ__Vdha_051.001 japan hi pāvanīṃ devīṃ__Vdha_051.001 gāyatrīṃ vedamātaram__Vdha_051.001 sa tayā pāvito devyā__Vdha_051.002 brāhmaṇaḥ pūtakilbiṣaḥ__Vdha_051.002 na sīdet pratigṛhṇānaḥ__Vdha_051.002 pṛthivīṃ tu sasāgarām__Vdha_051.002 ye cānye dāruṇāḥ kecid__Vdha_051.003 grahāḥ sūryādayo divi__Vdha_051.003 te cāsya saumyā jāyante__Vdha_051.003 śivāḥ śivatamāh sadā__Vdha_051.003 yatratatragataṃ cainaṃ__Vdha_051.004 dāruṇāḥ piśitāśanāḥ__Vdha_051.004 ghorarūpā mahākāyā__Vdha_051.004 na karṣanti dvijottamam__Vdha_051.004 yāvantaś ca pṛthivyāṃ hi__Vdha_051.005 cīrṇavedavratā dvijāḥ__Vdha_051.005 acīrṇavratavedā vā__Vdha_051.005 vikarmapatham āśritāḥ__Vdha_051.005 teṣāṃ tu pāvanārthaṃ hi__Vdha_051.006 nityam eva yudhiṣṭhira__Vdha_051.006 dve saṃdhye hy upatiṣṭheta__Vdha_051.006 tad askannaṃ mahāvratam__Vdha_051.006 nāsti kiṃcin naravyāghra__Vdha_051.007 duṣkṛtaṃ brāhmaṇasya tu__Vdha_051.007 yatra sthitaḥ sadādhyātme__Vdha_051.007 dve saṃdhye hy upatiṣṭhati__Vdha_051.007 pūrṇāhutiṃ vā prāpnoti__Vdha_051.008 juhute ca trayo 'ghnayaḥ__Vdha_051.008 dahanti duṣkṛtaṃ tasya__Vdha_051.008 agnayo nātra saṃśayaḥ__Vdha_051.008 evaṃ sarvasya viprasya__Vdha_051.009 kilbiṣaṃ nirdahāmy aham__Vdha_051.009 ubhe saṃdhye hy upāsinas__Vdha_051.009 tasmāt sarvaśucir dvijaḥ__Vdha_051.009 daive pitrye ca yatnena__Vdha_051.010 niyoktavyo 'jugupsitaḥ__Vdha_051.010 jugupsitas tu tac chrāddhaṃ__Vdha_051.010 dahaty agnir ivendhanam__Vdha_051.010 purāṇaṃ mānavā dharmāḥ__Vdha_052.001 sāṅgo vedaś cikitsitam__Vdha_052.001 ājñāsiddhāni catvāri__Vdha_052.001 na hantavyāni hetubhiḥ__Vdha_052.001 hatvā hy etāni saṃmūḍhaḥ__Vdha_052.001 kalpaṃ tamasi pacyate__Vdha_052.001 na brāhmaṇaṃ parīkṣeta__Vdha_052.002 śrāddhakāle hy upasthite__Vdha_052.002 sumahān parivādo hi__Vdha_052.002 brāhmaṇānāṃ parīkṣaṇe__Vdha_052.002 kāṇāḥ kuṇṭhāś ca ṣaṇḍāś ca__Vdha_052.003 daridrā vyādhitās tathā__Vdha_052.003 sarve śrāddhe niyoktavyā__Vdha_052.003 miśritā vedapāragaiḥ__Vdha_052.003 akṣayaṃ tu bhavec chrāddham__Vdha_052.003 etad dharmavido viduḥ__Vdha_052.003 brāhmaṇo hi mahad bhūtaṃ__Vdha_052.004 janmanā saha jāyate__Vdha_052.004 lokā lokeśvarāś cāpi__Vdha_052.004 sarve brāhmaṇapūjakāḥ__Vdha_052.004 brāhmaṇāḥ kupitā hanyur__Vdha_052.005 bhasma kuryuś ca tejasā__Vdha_052.005 lokān anyān sṛjeyuś ca__Vdha_052.005 lokapālāṃs tathāparān__Vdha_052.005 brāhmaṇā hi mahātmāno__Vdha_052.006 virajāḥ svargasaṃkramāḥ__Vdha_052.006 brāhmaṇānāṃ parīvādād__Vdha_052.006 asurāḥ salileśayāḥ__Vdha_052.006 apeyaḥ sāgaro yais tu__Vdha_052.007 kṛtaḥ kopān mahātmabhiḥ__Vdha_052.007 yeṣāṃ kopāgnir adyāpi__Vdha_052.007 daṇḍake nopaśāmyati__Vdha_052.007 ete svargasya netāro__Vdha_052.008 bhūmidevāḥ sanātanāḥ__Vdha_052.008 ebhiś cādhikṛtaḥ panthā__Vdha_052.008 devayānaḥ sa ucyate__Vdha_052.008 te pūjyās te namaskāryās__Vdha_052.009 teṣu sarvaṃ pratiṣṭhitam__Vdha_052.009 te vai lokān imān sarvān__Vdha_052.009 dhārayanti parasparam__Vdha_052.009 pramāṇaṃ sarvalokānāṃ__Vdha_052.010 niyatā brahmacāriṇaḥ__Vdha_052.010 tān apāśritya tiṣṭhante__Vdha_052.010 trayo lokāḥ sanātanāḥ__Vdha_052.010 gūḍhasvādhyāyatapaso__Vdha_052.011 brāhmaṇāḥ saṃśitavratāḥ__Vdha_052.011 vidyāsnātā vratasnātā__Vdha_052.011 anapāśrityajīvinaḥ__Vdha_052.011 āśīviṣā iva kruddhā__Vdha_052.012 upacaryā hi brāhmaṇāḥ__Vdha_052.012 tapasā dīpyamānās te__Vdha_052.012 daheyuḥ sāgarān api__Vdha_052.012 brāhmaṇeṣu ca tuṣṭeṣu__Vdha_052.013 tuṣyante sarvadevatāḥ__Vdha_052.013 brāhmaṇānāṃ namaskāraiḥ__Vdha_052.013 sūryo divi virājate__Vdha_052.013 brāhmaṇānāṃ parīvādāt__Vdha_052.013 pateyur api devatāḥ__Vdha_052.013 dhuri ye nāvasīdanti__Vdha_052.014 praṇīte yajñavahnayaḥ__Vdha_052.014 bhojanācchādanair dānais__Vdha_052.014 tārayanti tapodhanāḥ__Vdha_052.014 te gatiḥ sarvabhūtānām__Vdha_052.015 adhyātmagaticintakāḥ__Vdha_052.015 ādimadhyāvasānānāṃ__Vdha_052.015 jñānānāṃ chinnasāmśayāḥ__Vdha_052.015 parāparaviśeṣajñā__Vdha_052.016 netāraḥ paramāṃ gatim__Vdha_052.016 avadhyā brāhmaṇās tasmāt__Vdha_052.016 pāpeṣv api ratāḥ sadā__Vdha_052.016 yaś ca sarvam idaṃ hanyād__Vdha_052.017 brāhmaṇaṃ vāpi tatsamam__Vdha_052.017 so 'gniḥ so 'rko mahātejā__Vdha_052.018 viṣaṃ bhavati kopitaḥ__Vdha_052.018 bhūtānāṃ agrabhug vipro__Vdha_052.018 varṇaśreṣṭhaḥ pitā guruḥ__Vdha_052.018 na skandate na vyathate__Vdha_052.019 na ca naśyati karhicit__Vdha_052.019 variṣṭham agnihotrād dhi__Vdha_052.019 brāhmaṇasya mukhe hutam__Vdha_052.019 avidyo vā savidyo vā__Vdha_052.020 brāhmaṇo mama daivatam__Vdha_052.020 praṇītaś cāpraṇītaś ca__Vdha_052.020 yathāgnir daivataṃ mahat__Vdha_052.020 evaṃ vidvān avidvān vā__Vdha_052.*(63) brāhmaṇo daivataṃ mahat__Vdha_052.*(63) śmaśāneṣv api tejasvī__Vdha_052.021 pāvako naiva duṣyati__Vdha_052.021 havyakavyavyapeto 'pi__Vdha_052.021 brāhmaṇo naiva duṣyati__Vdha_052.021 sarvathā brāhmaṇāḥ pūjyāḥ__Vdha_052.022 sarvathā daivataṃ mahat__Vdha_052.022 tasmāt sarvaprayatnena__Vdha_052.022 rakṣed āpatsu brāhmaṇān__Vdha_052.022 śakro 'pi hi dvijendrāṇāṃ__Vdha_052.022 bibheti vibudhādhipaḥ__Vdha_052.022 dānaṃ devāḥ praśaṃsanti__Vdha_053.001 iti dharmavido viduḥ__Vdha_053.001 nānādānavidhiṃ tasmāc__Vdha_053.001 śṛṇuṣva susamāhitaḥ__Vdha_053.001 hiraṇyadānaṃ godānaṃ__Vdha_053.002 pṛthivīdānam eva ca__Vdha_053.002 etāni vai pavitrāṇi__Vdha_053.002 tārayanti paratra ca__Vdha_053.002 yad yad iṣṭatamaṃ loke__Vdha_053.003 yac cāsti dayitaṃ gṛhe__Vdha_053.003 tat tad guṇavate deyaṃ__Vdha_053.003 tad evākṣayam icchatā__Vdha_053.003 suvarṇadānaṃ godānaṃ__Vdha_053.004 pṛthivīdānam eva ca__Vdha_053.004 etat prayacchamāno vai__Vdha_053.004 sarvapāpaiḥ pramucyate__Vdha_053.004 yad dadāsi viśiṣṭebhyo__Vdha_053.005 yac cāśnāsi dine dine__Vdha_053.005 tat te vittam ahaṃ manye__Vdha_053.005 śeṣaṃ kasyāpi rakṣasi__Vdha_053.005 tulyanāmāni śastāni__Vdha_053.006 trīṇi tulyaphalāni ca__Vdha_053.006 nityaṃ deyāni rājendra__Vdha_053.006 gāvaḥ pṛthvī sarasvatī__Vdha_053.006 tadvaj jalam amitraghna__Vdha_053.007 tat tulyaphalanāmataḥ__Vdha_053.007 dattvā tṛptim avāpnoti__Vdha_053.007 yatratatrābhijāyate__Vdha_053.007 saṃkalpavihito yo 'rtho__Vdha_053.008 brāhmaṇebhyaḥ pradīyate__Vdha_053.008 arthibhyo hy arthahetubhyo__Vdha_053.008 manasvī tena jāyate__Vdha_053.008 sīdate dvijamukhyāya__Vdha_053.009 yo 'rthine na prayacchati__Vdha_053.009 amarthe sati durbuddhir__Vdha_053.009 narakāyopapadyate__Vdha_053.009 dhenavo 'naḍuhaś caiva__Vdha_053.010 chattraṃ vastram upānahau__Vdha_053.010 deyāni yācamānebhyaḥ__Vdha_053.010 pānam annaṃ tathaiva ca__Vdha_053.010 evaṃ dānaṃ samuddiṣṭaṃ__Vdha_053.010 vyuṣṭimat tārakaṃ param__Vdha_053.010 eṣa te vihito yajñaḥ__Vdha_053.011 śraddhāpūtaḥ sadakṣiṇaḥ__Vdha_053.011 viśiṣṭaḥ sa ca yajñeṣu__Vdha_053.011 dadatām anasūyayā__Vdha_053.011 dānavidbhiḥ kṛtaḥ panthā__Vdha_053.012 yena yānti manīṣiṇaḥ__Vdha_053.012 yair dānais tarpayiṣyanti__Vdha_053.012 śraddhāpūtair dvijottamān__Vdha_053.012 yathā hi sukṛte kṣetre__Vdha_053.013 phalaṃ vindati kṣetrikaḥ__Vdha_053.013 evaṃ dattvā brāhmaṇebhyo__Vdha_053.013 dātā phalam upāśnute__Vdha_053.013 brāhmaṇāś caiva vidyante__Vdha_053.014 satyavanto bahuśrutāḥ__Vdha_053.014 na dadāti ca dānāni__Vdha_053.014 moghaṃ tasya dhanārjanam__Vdha_053.014 utthāyotthāya boddhavyaṃ__Vdha_053.015 kim adya sukṛtaṃ mayā__Vdha_053.015 dattaṃ vā dāpitaṃ vāpi__Vdha_053.015 votsāhyam api vā kṛtam__Vdha_053.015 utthāyotthāya dātavyaṃ__Vdha_053.016 brāhmaṇebhyo yudhiṣṭhira__Vdha_053.016 āgamiṣyati yat pātraṃ__Vdha_053.016 tat pātraṃ tārayiṣyati__Vdha_053.016 yac ca vedamayaṃ pātraṃ__Vdha_053.017 yac ca pātraṃ tapomayam__Vdha_053.017 asaṃkīrṇaṃ ca yat pātraṃ__Vdha_053.017 tat pātraṃ tārayiṣyati__Vdha_053.017 adhyāyaṃ tapaso vakṣye__Vdha_054.001 tan me nigadataḥ śṛṇu__Vdha_054.001 tapaso hi paraṃ nāsti__Vdha_054.001 tapasā vindate phalam__Vdha_054.001 ṛṣayas tapa āsthāya__Vdha_054.002 modante daivataiḥ saha__Vdha_054.002 tapasā prāpyate svargaṃ__Vdha_054.002 tapasā prāpyate yaśaḥ__Vdha_054.002 āyuḥprakarṣaṃ bhogāṃś ca__Vdha_054.003 tapasā vindate naraḥ__Vdha_054.003 jñānaṃ vijñānam āstikyaṃ__Vdha_054.003 saubhāgyaṃ rūpam uttamam__Vdha_054.003 tapasā labhyate sarvaṃ__Vdha_054.004 manasā yad yad icchati__Vdha_054.004 nātaptatapaso yānti__Vdha_054.004 brahmalokaṃ kadācana__Vdha_054.004 yat kāryaṃ kiṃcid āsthāya__Vdha_054.005 puruṣas tapyate tapaḥ__Vdha_054.005 sarvaṃ tat samavāpnoti__Vdha_054.005 paratreha ca mānavaḥ__Vdha_054.005 surāpaḥ pāradārī ca__Vdha_054.006 bhrūṇahā gurutalpagaḥ__Vdha_054.006 tapasā tarate sarvaṃ__Vdha_054.006 sarvataś ca vimucyate__Vdha_054.006 api sarveśvaraḥ sthāṇur__Vdha_054.007 viṣṇuś caiva sanātanaḥ__Vdha_054.007 brahmā hutāśanaḥ śakras__Vdha_054.007 tapasyanti sanātanāḥ__Vdha_054.007 ṣaḍaśītisahasrāṇi__Vdha_054.008 munīnām ūrdhvaretasām__Vdha_054.008 tapasā divi modante__Vdha_054.008 sametā daivataiḥ saha__Vdha_054.008 tapasā prāpyate rājyaṃ__Vdha_054.009 śakraḥ sarvasureśvaraḥ__Vdha_054.009 tapasā pālayan sarvam__Vdha_054.009 ahany ahani vṛtrahā__Vdha_054.009 sūryācandramasau devau__Vdha_054.010 sarvalokahite ratau__Vdha_054.010 tapasaiva prakāśete__Vdha_054.010 nakṣatrāṇi grahās tathā__Vdha_054.010 na cāsti tat sukhaṃ loke__Vdha_054.011 yad vinā tapasā kila__Vdha_054.011 tapasaiva sukhaṃ sarvam__Vdha_054.011 iti dharmavido viduḥ__Vdha_054.011 viśvāmitraś ca tapasā__Vdha_054.*(64) brāhmaṇatvam upāgataḥ__Vdha_054.*(64) sarvaṃ ca tapasābhyeti__Vdha_054.012 sarvaṃ ca sukham aśnute__Vdha_054.012 tapas tapyati yo 'raṇye__Vdha_054.012 munir mūlaphalāśanaḥ__Vdha_054.012 ṛcam ekāṃ api paṭhan__Vdha_054.012 sa yāti paramāṃ gatim__Vdha_054.012 tasmāt tapaḥ samāsthāya__Vdha_054.*(65) prārthayed yad abhīpsitam__Vdha_054.*(65) satyam eva paraṃ brahma__Vdha_055.001 satyam eva paraṃ tapaḥ__Vdha_055.001 satyam eva paro yajñaḥ__Vdha_055.001 satyam eva paraṃ śrutam__Vdha_055.001 satyaṃ deveṣu jāgarti__Vdha_055.001 muktiḥ satyataroḥ phalam__Vdha_055.001 tapo yaśaś ca puṇyaṃ ca__Vdha_055.002 pitṛdevarṣipūjanam__Vdha_055.002 ādyo vidhiś ca vidyā ca__Vdha_055.002 sarvaṃ satye pratiṣṭhitam__Vdha_055.002 satyaṃ yajñas tathā vedā__Vdha_055.003 mantrā devī sarasvatī__Vdha_055.003 vratacaryā tathā satyam__Vdha_055.003 oṃkāraḥ satyam eva ca__Vdha_055.003 satyena vāyur abhyeti__Vdha_055.004 satyena tapate raviḥ__Vdha_055.004 satyena cāgnir dahati__Vdha_055.004 svargaṃ satyena gacchati__Vdha_055.004 satyena cāpaḥ kṣipati__Vdha_055.004 parjanyaḥ pṛthivītale__Vdha_055.004 pāraṇaṃ sarvavedānāṃ__Vdha_055.005 sarvatīrthāvagahanah__Vdha_055.005 satyaṃ ca vadato loke__Vdha_055.005 tat samaṃ syān na saṃśayaḥ__Vdha_055.005 aśvamedhasahasraṃ ca__Vdha_055.006 satyaṃ ca tulayā dhṛtam__Vdha_055.006 aśvamedhasahasrād dhi__Vdha_055.006 satyam etad viśiṣyate__Vdha_055.006 munayaḥ satyaniratā__Vdha_055.*(66) munayaḥ satyavikramāḥ__Vdha_055.*(66) munayaḥ satyaprapathāḥ__Vdha_055.*(66) parāṃ siddhim ito gatāḥ__Vdha_055.*(66) satyena devāḥ prīyante__Vdha_055.007 pitaro brāhmaṇās tathā__Vdha_055.007 satyam āhuḥ paraṃ dharmaṃ__Vdha_055.007 tasmāt satyaṃ na lopayet__Vdha_055.007 munayaḥ satyaniratās__Vdha_055.008 tasmāt satyaṃ viśiṣyate__Vdha_055.008 svarge satyaparā nityaṃ__Vdha_055.008 modante devatā iva__Vdha_055.008 apsarogaṇasaṃkīrṇair__Vdha_055.009 vimānair upayānti te__Vdha_055.009 vaktavyaṃ hi sadā satyaṃ__Vdha_055.009 na satyād vidyate param__Vdha_055.009 etat pramāṇaṃ yaḥ kuryāt__Vdha_055.*(67) sarvayajñaphalaṃ labhet__Vdha_055.*(67) agādhe vimale śuddhe__Vdha_055.010 satyatīrthe hrade śubhe__Vdha_055.010 snātavyaṃ manasā yuktaiḥ__Vdha_055.010 snānaṃ tat paramaṃ smṛtam__Vdha_055.010 ātmārthe ca parārthe vā__Vdha_055.011 putrārthe vāpi pārthiva__Vdha_055.011 ye 'nṛtaṃ nābhibhāṣante__Vdha_055.011 te narāḥ svargagāminaḥ__Vdha_055.011 api cedaṃ purā gītaṃ__Vdha_055.012 dharmavidbhir yudhiṣṭhira__Vdha_055.012 yaḥ satyavādī puruṣo__Vdha_055.012 nānṛtaṃ paribhāṣate__Vdha_055.012 saṃprāpya virajāṃl lokān__Vdha_055.013 uṣitvā śāśvatīḥ samāḥ__Vdha_055.013 śucīnāṃ śrīmatāṃ gehe__Vdha_055.013 jāyate sumahāmatiḥ__Vdha_055.013 vidyārogyasukhaiśvaryair__Vdha_055.*(68) yukto yogaparo bhavet__Vdha_055.*(68) ādityacandrāv analānilau ca__Vdha_055.014 dyaur bhūmir āpo hṛdayaṃ yamaś ca__Vdha_055.014 ahaś ca rātriś ca ubhe ca saṃdhye__Vdha_055.014 dharmaś ca jānāti narasya vṛttam__Vdha_055.014 tasmān na vācyam anṛtaṃ hi sadbhir__Vdha_055.015 evaṃvidhair dharmavido vadanti__Vdha_055.015 satyaṃ vadaṃs tejasā dīpyamāno__Vdha_055.015 na hīyate dharmayaśo 'rthakāmaiḥ__Vdha_055.015 eṣa vāṇīkṛto dharmo__Vdha_055.016 vaidiko dharmaniścaye__Vdha_055.016 evam etad yathānyāyaṃ__Vdha_055.016 satyādhyāye prakīrtitam__Vdha_055.016 tat pramāṇaṃ budhaḥ kuryān__Vdha_055.016 na satyād vidyate param__Vdha_055.016 sarveṣām eva varṇānāṃ__Vdha_056.001 pravakṣyāmi yudhiṣṭhira__Vdha_056.001 upoṣitaiś ca kaunteya__Vdha_056.001 yat prayojyaṃ yathāvidhi__Vdha_056.001 phalaṃ yad upavāsasya__Vdha_056.002 tan nibodha ca pāṇḍava__Vdha_056.002 avāpnoti yathā kāmān__Vdha_056.002 upavāsaparāyaṇaḥ__Vdha_056.002 mayaite nṛpate kāmyā__Vdha_056.003 vihitā hitam icchatā__Vdha_056.003 upavāsā manuṣyāṇāṃ__Vdha_056.003 mayy evārpitacetasām__Vdha_056.003 pañcamīṃ caiva ṣaṣṭhīṃ ca__Vdha_056.004 paurṇamāsīṃ ca pāṇḍava__Vdha_056.004 upoṣya rūpavān dhanyaḥ__Vdha_056.004 subhagaś caiva jāyate__Vdha_056.004 aṣṭamīṃ caiva kaunteya__Vdha_056.005 śuklapakṣe caturdaśīm__Vdha_056.005 upoṣya vyādhirahito__Vdha_056.005 vīryavāṃś caiva jāyate__Vdha_056.005 mārgaśīrṣaṃ tu yo māsaṃ__Vdha_056.006 nityam ekāśano bhavet__Vdha_056.006 kṛṣibhāgī bhaved rājan__Vdha_056.006 bahuputraś ca jāyate__Vdha_056.006 pauṣamāse tu rājendra__Vdha_056.007 bhaktenaikena yaḥ kṣapet__Vdha_056.007 subhago darśanīyaś ca__Vdha_056.007 jñānabhāgī ca jāyate__Vdha_056.007 pitṝn uddiśya māghaṃ tu__Vdha_056.008 yaḥ kṣaped ekabhojanam__Vdha_056.008 māsena puruṣavyāghra__Vdha_056.008 so 'nantyaṃ phalam aśnute__Vdha_056.008 bhagadaivatamāsaṃ tu__Vdha_056.009 yaḥ kṣaped ekabhojanam__Vdha_056.009 strīṣu vallabhatāṃ yāti__Vdha_056.009 vaśyāś cāsya bhavanti tāḥ__Vdha_056.009 caitraṃ tu puruṣavyāghra__Vdha_056.010 yaḥ kṣaped ekabhojanam__Vdha_056.010 māsena puruṣavyāghra__Vdha_056.*(69) maunan tu phalam aśnute (?)__Vdha_056.*(69) bhagadaivatamāsaṃ tu__Vdha_056.*(69) yaḥ kṣaped ekabhojanaḥ__Vdha_056.*(69) strīṣu vallabhatāṃ yāti__Vdha_056.*(69) vaśyāś cāsya bhavanti tāḥ__Vdha_056.*(69) caitraṃ tu puruṣavyāghra__Vdha_056.*(69) yaḥ kṣaped ekabhojanaḥ__Vdha_056.*(69) suvarṇamaṇimuktāḍhye__Vdha_056.010,*(69) kule mahati jāyate__Vdha_056.010,*(69) nistared ekabhaktena__Vdha_056.011,*(69) vaiśākhaṃ yo narādhipa__Vdha_056.011,*(69) naro vā yadi vā nārī__Vdha_056.011 jñātīnāṃ śreṣṭhatāṃ vrajet__Vdha_056.011 jyeṣṭhamāsam apānīyam__Vdha_056.012 ekabhaktena yaḥ kṣapet__Vdha_056.012 aiśvaryaṃ puruṣavyāghra__Vdha_056.012 strībhāgī copajāyate__Vdha_056.012 āṣāḍhaṃ bharataśreṣṭha__Vdha_056.013 ekabhaktena yaḥ kṣapet__Vdha_056.013 śūraś ca bahudhānyaś ca__Vdha_056.013 bahuputraś ca jāyate__Vdha_056.013 śrāvaṇaṃ tu naravyāghra__Vdha_056.014 bhaktenaikena yaḥ kṣapet__Vdha_056.014 yatra yatropapadyeta__Vdha_056.014 tatra syāj jñātivardhanaḥ__Vdha_056.014 māsaṃ bhādrapadaṃ rājann__Vdha_056.015 ekabhaktena yaḥ kṣapet__Vdha_056.015 dhanāḍhyo vīryavāṃś caiva__Vdha_056.015 aiśvaryaṃ pratipadyate__Vdha_056.015 yaḥ kṣaped ekabhaktena__Vdha_056.016 māsam āśvayujaṃ naraḥ__Vdha_056.016 dhanavān vāhanāḍhyaś ca__Vdha_056.016 bahuputraś ca jāyate__Vdha_056.016 kārttikaṃ tu naro māsaṃ__Vdha_056.017 nityam ekāśano bhavet__Vdha_056.017 śūraś ca bahubhāryaś ca__Vdha_056.017 kīrtimāṃś caiva jāyate__Vdha_056.017 ete māsā naraśreṣṭha__Vdha_056.018 ekabhaktena kīrtitāḥ__Vdha_056.018 tithīnāṃ niyamāṃś caiva__Vdha_056.018 tāñ śṛṇuṣva narādhipa__Vdha_056.018 pakṣe pakṣe caturthaṃ tu__Vdha_056.019 bhaktaṃ yaḥ kṣapayen naraḥ__Vdha_056.019 vipulaṃ dhanam āpnoti__Vdha_056.019 bhagavān agnir abravīt__Vdha_056.019 māse māse caturthaṃ tu__Vdha_056.020 bhaktam ekaṃ tu yaḥ kṣapet__Vdha_056.020 kṛṣibhāgī yaśobhāgī__Vdha_056.020 tejasvī cāpi jāyate__Vdha_056.020 pakṣe pakṣe trirātraṃ tu__Vdha_056.021 yaḥ kṣapen narapuṅgava__Vdha_056.021 gaṇe ghoṣe pure grāme__Vdha_056.021 māhātmyaṃ pratipadyate__Vdha_056.021 māse māse trirātraṃ tu__Vdha_056.022 bhaktenaikena yaḥ kṣapet__Vdha_056.022 gaṇādhipatyaṃ labhate__Vdha_056.022 niḥsapatnam akaṇṭakam__Vdha_056.022 yas tu sāyaṃ tathā kalyaṃ__Vdha_056.023 bhuṅkte naivāntarā pibet__Vdha_056.023 ahiṃsānirato nityaṃ__Vdha_056.023 juhvāno jātavedasam__Vdha_056.023 ṣaḍbhir eva tu varṣais tu__Vdha_056.024 sidhyate nātra saṃśayaḥ__Vdha_056.024 agniṣṭomasya yajñasya__Vdha_056.024 phalaṃ prāpnoti mānavaḥ__Vdha_056.024 aṣṭamena tu bhaktena__Vdha_056.025 rājan saṃvatsaraṃ nayet__Vdha_056.025 gavāmayasya yajñasya__Vdha_056.025 phalaṃ prāpnoti mānavaḥ__Vdha_056.025 haṃsasārasayuktena__Vdha_056.026 vimānena sa gacchati__Vdha_056.026 pūrṇaṃ varṣasahasraṃ tu__Vdha_056.026 svargaloke mahīyate__Vdha_056.026 ārto vā vyādhito vāpi__Vdha_056.027 gacched anaśanaṃ tu yaḥ__Vdha_056.027 pade pade yajñaphalaṃ__Vdha_056.027 tasya mannāmakīrtanāt__Vdha_056.027 divyaṛkṣaprayuktena__Vdha_056.028 vimānena sa gacchati__Vdha_056.028 śatam apsarasāṃ caiva__Vdha_056.028 ramayantīha taṃ naram__Vdha_056.028 sahasraśatasaṃyukte__Vdha_056.029 vimāne sūryavarcase__Vdha_056.029 ārūḍhastrīśatākīrṇe__Vdha_056.029 viharan sukham edhate__Vdha_056.029 na kruddho vyādhito nārtaḥ__Vdha_056.030 prasannamanasendriyaḥ__Vdha_056.030 gacched anaśanaṃ yas tu__Vdha_056.030 tasyāpi śṛṇu yat phalam__Vdha_056.030 śataṃ varṣasahasrāṇāṃ__Vdha_056.031 svargaloke mahīyate__Vdha_056.031 svasthaḥ saphalasaṃkalpaḥ__Vdha_056.031 sukhī vigatakalmaṣaḥ__Vdha_056.031 strīsahasrasamākīrṇe__Vdha_056.031 suprabhe sukham edhate__Vdha_056.031 yāvanti romakūpāni__Vdha_056.032 tasya gātreṣu bhārata__Vdha_056.032 tāvadvarṣasahasrāṇi__Vdha_056.032 divyāni divi modate__Vdha_056.032 nāsti vedāt paraṃ śāstraṃ__Vdha_056.033 nāsti mātṛsamo guruḥ__Vdha_056.033 na dharmāt paramo lābhas__Vdha_056.033 tapo nānaśanāt param__Vdha_056.033 brāhmaṇebhyaḥ paraṃ nāsti__Vdha_056.034 divi ceha ca pāvanam__Vdha_056.034 upavāsais tathā tulyaṃ__Vdha_056.034 tapo hy anyan na vidyate__Vdha_056.034 upoṣya vidhivad devās__Vdha_056.035 tridivaṃ pratipedire__Vdha_056.035 munayaś ca parāṃ siddhim__Vdha_056.035 upavāsair avāpnuvan__Vdha_056.035 divyaṃ varṣasahasraṃ tu__Vdha_056.036 viśvāmitreṇa dhīmatā__Vdha_056.036 kṣāntam ekena bhaktena__Vdha_056.036 yena vipratvam āgataḥ__Vdha_056.036 cyavano jamadagniś ca__Vdha_056.037 vasiṣṭho gautamo bhṛguḥ__Vdha_056.037 sarve hy ete divaṃ prāptāḥ__Vdha_056.037 kṣamāvanto bahuśrutāḥ__Vdha_056.037 vidhinānena rājendra__Vdha_056.037 yo mayā parikīrtitaḥ__Vdha_056.037 paṭheta yo vai śṛṇuyāc ca bhaktyā__Vdha_056.038 na vidyate tasya narasya pāpam__Vdha_056.038 upadravair mucyate sarvāṅgikair__Vdha_056.038 na cāpi pāpair abhibhūyate naraḥ__Vdha_056.038 brāhmaṇatvaṃ suduṣprāpaṃ__Vdha_057.001 nisargād brāhmaṇo bhavet__Vdha_057.001 kṣatriyo vāthavā vaiśyo__Vdha_057.001 nisargād eva jāyate__Vdha_057.001 duṣkṛtena tu duṣṭātmā__Vdha_057.002 sthānād bhraśyati mānavaḥ__Vdha_057.002 śreṣṭhaṃ sthānaṃ samāsādya__Vdha_057.002 tasmād rakṣeta paṇḍitaḥ__Vdha_057.002 yas tu vipratvam utsṛjya__Vdha_057.003 kṣatriyatvaṃ niṣevate__Vdha_057.003 brāhmaṇyāt sa paribhraṣṭaḥ__Vdha_057.003 kṣatrayonyāṃ prasūyate__Vdha_057.003 vaiśyakarmāṇi vā kurvan__Vdha_057.004 vaiśyayonau prajāyate__Vdha_057.004 śūdrakarmāṇi kurvāṇaḥ__Vdha_057.004 śūdratvam upapadyate__Vdha_057.004 sa tatra durgatiṃ prāpya__Vdha_057.005 sthānād bhraṣṭo yudhiṣṭhira__Vdha_057.005 śūdrayonim anuprāpto__Vdha_057.005 yadi dharmaṃ na sevate__Vdha_057.005 mānuṣyāt sa paribhraṣṭas__Vdha_057.006 tiryagyonau prajāyate__Vdha_057.006 adharmasevanān mūḍhas__Vdha_057.006 tamopahatacetanaḥ__Vdha_057.006 jātyantarasahasrāṇi__Vdha_057.007 tatraiva parivartate__Vdha_057.007 tasmāt prāpya śubhaṃ sthānaṃ__Vdha_057.007 pramādān na tu nāśayet__Vdha_057.007 śūdrānnenāvaśeṣeṇa__Vdha_057.008 yo mriyej jaṭhare dvijaḥ__Vdha_057.008 āhitāgnis tathā yajvā__Vdha_057.008 sa śūdragatibhāg bhavet__Vdha_057.008 kṣatrānnenāvaśeṣeṇa__Vdha_057.009 kṣatratvam upapadyate__Vdha_057.009 vaiśyānnenāvaśeṣeṇa__Vdha_057.009 vaiśyatvam upapadyate__Vdha_057.009 tāṃ yoniṃ labhate vipro__Vdha_057.009 bhuktvānnaṃ yasya vai mṛtaḥ__Vdha_057.009 brāhmaṇatvaṃ śubhaṃ prāpya__Vdha_057.010 durlabhaṃ yo 'vamanyate__Vdha_057.010 bhojyābhojyaṃ na jānāti__Vdha_057.010 sa bhavet kṣatriyo dvijaḥ__Vdha_057.010 karmaṇā yena medhāvī__Vdha_057.011 śūdro vaiśyo 'bhijāyate__Vdha_057.011 tat te vakṣyāmi nikhilaṃ__Vdha_057.011 yena varṇottamo bhavet__Vdha_057.011 śūdrakarma yathoddiṣṭaṃ__Vdha_057.012 śūdro bhūtvā samācaret__Vdha_057.012 yathāvat paricaryāṃ tu__Vdha_057.012 triṣu varṇeṣu nityadā__Vdha_057.012 kurute 'vimanā yas tu__Vdha_057.012 sa śūdro vaiśyatāṃ vrajet__Vdha_057.012 kṣatriyatvaṃ yathā vaiśyas__Vdha_057.013 tad vakṣyāmy anupūrvaśaḥ__Vdha_057.013 caukṣaḥ pāpajanadveṣṭā__Vdha_057.013 śeṣānnakṛtabhojanaḥ__Vdha_057.013 agnihotram upādāya__Vdha_057.014 juhvānaś ca yathāvidhi__Vdha_057.014 sa vaiśyaḥ kṣatriyakule__Vdha_057.014 jāyate nātra saṃśayaḥ__Vdha_057.014 kṣatriyo brahmayonyāṃ tu__Vdha_057.015 jāyate śṛṇu tad yathā__Vdha_057.015 dadāti yajate yajñair__Vdha_057.015 vidhivac cāptadakṣiṇaiḥ__Vdha_057.015 adhīte svargam anvicchaṃs__Vdha_057.015 tretāgniśaraṇaḥ sadā__Vdha_057.015 ārtahastaprado nityaṃ__Vdha_057.016 prajā dharmeṇa pālayan__Vdha_057.016 ṛtukāle tu svāṃ bhāryām__Vdha_057.016 abhigacchan vidhānataḥ__Vdha_057.016 sarvātithyaṃ trivargasya__Vdha_057.017 dīyatāṃ bhujyatām iti__Vdha_057.017 śūdrāṇāṃ yācakānāṃ ca__Vdha_057.017 nityaṃ siddhim iti bruvan__Vdha_057.017 gobrāhmaṇasya cārthāya__Vdha_057.018 raṇe cābhimukho hataḥ__Vdha_057.018 tretāgnimantrapūtātmā__Vdha_057.018 kṣatriyo brāhmaṇo bhavet__Vdha_057.018 vidhijñaḥ kṣatriyakule__Vdha_057.018 yājakaḥ sa tu jāyate__Vdha_057.018 prāpyate 'vikalaḥ svargo__Vdha_057.019 varṇaiḥ satpatham āsthitaiḥ__Vdha_057.019 brāhmaṇatvaṃ suduṣprāpaṃ__Vdha_057.019 kṛcchreṇāsādyate naraiḥ__Vdha_057.019 tasmāt sarvaprayatnena__Vdha_057.019 rakṣed brāhmaṇyam uttamam__Vdha_057.019 suvarṇaṃ paramaṃ dānaṃ__Vdha_058.001 suvarṇaṃ dakṣiṇā parā__Vdha_058.001 etat pavitraṃ paramam__Vdha_058.001 etat svastyayanaṃ mahat__Vdha_058.001 daśa pūrvāparān vaṃśān__Vdha_058.002 ātmānaṃ ca viśāmyate__Vdha_058.002 api pāpaśataṃ kṛtvā__Vdha_058.002 dattvā vipreṣu tārayet__Vdha_058.002 suvarṇaṃ ye prayacchanti__Vdha_058.003 narāḥ śuddhena cetasā__Vdha_058.003 devatās te prayacchanti__Vdha_058.003 samastā iti naḥ śrutam__Vdha_058.003 agnir hi devatāḥ sarvāḥ__Vdha_058.004 suvarṇaṃ ca hutāśanaḥ__Vdha_058.004 tasmāt suvarṇaṃ dadatā__Vdha_058.004 dattāḥ sarvāś ca devatāḥ__Vdha_058.004 agnyabhāve ca kurvanti__Vdha_058.005 vahnisthāneṣu kāñcanam__Vdha_058.005 sarvavedapramāṇajñā__Vdha_058.005 vedaśrutinidarśanāt__Vdha_058.005 ye tv enaṃ jvālayitvāgnim__Vdha_058.006 ādityodayanaṃ prati__Vdha_058.006 dadyur vai vratam uddiśya__Vdha_058.006 sarvān kāmān avāpnuyuḥ__Vdha_058.006 suvarṇadaḥ svargaloke__Vdha_058.007 kāmān iṣṭān upāśnute__Vdha_058.007 virajāmbarasaṃvītaḥ__Vdha_058.007 pariyāti yatas tataḥ__Vdha_058.007 vimānenārkavarṇena__Vdha_058.008 bhāsvareṇa virājatā__Vdha_058.008 apsarogaṇasaṃkīrṇe__Vdha_058.008 bhāsvatā svena tejasā__Vdha_058.008 haṃsabarhiṇayuktena__Vdha_058.009 kāmagena narottamaḥ__Vdha_058.009 divyagandhavahaḥ svarge__Vdha_058.009 parigacched itas tataḥ__Vdha_058.009 tasmāt svaśaktyā dātavyaṃ__Vdha_058.010 kāñcanaṃ mānavair bhuvi__Vdha_058.010 na hy ataḥ paramaṃ loke__Vdha_058.010 sadyaḥ pāpavimocanam__Vdha_058.010 suvarṇasya tu śuddhasya__Vdha_058.011 suvarṇaṃ yaḥ prayacchati__Vdha_058.011 bahūny abdasahasrāṇi__Vdha_058.011 svargaloke mahīyate__Vdha_058.011 lokāṃs tu sṛjatā pūrvaṃ__Vdha_059.001 gāvaḥ sṛṣṭāḥ svayaṃbhuvā__Vdha_059.001 prītyarthaṃ sarvabhūtānāṃ__Vdha_059.001 tasmāt tā mātaraḥ smṛtāḥ__Vdha_059.001 tās tu dattvā saurabheyīḥ__Vdha_059.002 svargaloke mahīyate__Vdha_059.002 tasmāt tā varṇayiṣyāmi__Vdha_059.002 dānaṃ cāsāṃ yathāvidhi__Vdha_059.002 yādṛśī vidhinā yena__Vdha_059.003 dātavyā yādṛśāya ca__Vdha_059.003 dvijāya poṣaṇārthaṃ tu__Vdha_059.003 homadhenukṛte na vai__Vdha_059.003 prathamā gaurakapilā__Vdha_059.*(70) dvitīyā gaurapiṅgalā__Vdha_059.*(70) tṛtīyā raktakapilā__Vdha_059.*(70) caturthī nīlapiṅgalā__Vdha_059.*(70) pañcamī śuklapiṅgākṣī__Vdha_059.*(70) ṣaṣṭhī tu śuklapiṅgalā__Vdha_059.*(70) saptamī citrapiṅgākṣī__Vdha_059.*(70) aṣṭamī babhrurohiṇī__Vdha_059.*(70) navamī śvetapiṅgākṣī__Vdha_059.*(70) daśamī śvetapiṅgalā__Vdha_059.*(70) tādṛśā ye 'py anaḍvāhaḥ__Vdha_059.*(70) kapilās te prakīrtitāḥ__Vdha_059.*(70) brāhmaṇo vāhayet tāṃs tu__Vdha_059.*(70) nānyo varṇaḥ kadācana__Vdha_059.*(70) dhenuṃ dattvā suvratāṃ sopadhānāṃ__Vdha_059.004 kalyāṇavatsāṃ ca payasvinīṃ ca__Vdha_059.004 yāvanti romāṇi bhavanti dhenvā__Vdha_059.004 duhyeta kāmān nṛpa varṣāṇi tāvat__Vdha_059.004 prayacchate yaḥ kapilāṃ savatsāṃ__Vdha_059.005 kāṃsyopadohāṃ kanakāgraśṛṅgīm__Vdha_059.005 tais tair guṇaiḥ kāmdughā hi bhūtvā__Vdha_059.005 naraṃ pradātāram upaiti sā gauḥ__Vdha_059.005 gosahasraṃ tu yo dadyāt__Vdha_059.006 sarvakāmair alaṃkṛtam__Vdha_059.006 parāṃ vṛddhiṃ śriyaṃ prāpya__Vdha_059.006 svargaloke mahīyate__Vdha_059.006 daśa cobhayataḥ pretya__Vdha_059.007 mātāmahapitāmahaiḥ__Vdha_059.007 gacchet sukṛtināṃ lokān__Vdha_059.007 gāvo dattvā yathāvidhi__Vdha_059.007 dāyādalabdhair arthair yo__Vdha_059.008 gavāḥ krītvā prayacchati__Vdha_059.008 tasyāpi cākṣayā lokā__Vdha_059.008 bhavantīha paratra ca__Vdha_059.008 yo dyūtena dhanaṃ jitvā__Vdha_059.009 krītvā gāvaḥ prayacchati__Vdha_059.009 sa gacched virajāṃl lokān__Vdha_059.009 gopradānaphalārjitān__Vdha_059.009 pratigṛhya tu yo dadyād__Vdha_059.010 gāvaḥ śuddhena cetasā__Vdha_059.010 sa gatvā durgamaṃ sthānam__Vdha_059.010 amaraiḥ saha modate__Vdha_059.010 yaś cātmavikrayaṃ kṛtvā__Vdha_059.011 gāvo dadyād yathāvidhi__Vdha_059.011 sa gatvā virajāṃl lokān__Vdha_059.011 sukhaṃ vasati devavat__Vdha_059.011 saṃgrāme yas tanuṃ tyaktvā__Vdha_059.012 gāvaḥ krītvā prayacchati__Vdha_059.012 dehavikrayamūlyas tāḥ__Vdha_059.012 śāśvatāḥ kāmadohanāḥ__Vdha_059.012 rūpānvitāḥ śīlavayopapannāḥ__Vdha_059.013 sarvāḥ praśastā hi sugandhavatyaḥ__Vdha_059.013 yathā hi gaṅgā saritāṃ variṣṭhā__Vdha_059.013 tathārjunīnāṃ kapilā variṣṭhā__Vdha_059.013 antarjātāḥ sukrayajñānalabdhāḥ__Vdha_059.014 prāṇāṃs tyaktvā sodakāḥ sodvahāś ca__Vdha_059.014 kṛcchrotsṛṣṭāḥ poṣaṇāyābhyupetā__Vdha_059.014 dvārair etair goviśeṣā variṣṭhāḥ__Vdha_059.014 tisro rātryaś cāpy upoṣyeha dātā__Vdha_059.015 tṛptā gā vai tarpitebhyaḥ prayacchet__Vdha_059.015 vatsaiḥ pītāḥ sopadhānās tryahaṃ ca__Vdha_059.015 dattvā gā vai gorasair vartitavyam__Vdha_059.015 loke jyeṣṭhā lokavṛttāntavṛttā__Vdha_059.016 vedair gītāḥ somaniṣyandabhūtāḥ__Vdha_059.016 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca__Vdha_059.016 gāvo dattvā sarvadā santi santaḥ__Vdha_059.016 na caivāsāṃ dānamātraṃ praśastaṃ__Vdha_059.017 pātraṃ kālo goviśeṣo vidhiś ca__Vdha_059.017 dṛṣṭvā gāvaḥ pāvakādityabhūtāḥ__Vdha_059.017 svādhyāyāḍhye pātravarye viśiṣṭe__Vdha_059.017 vaitānasthaṃ satyavākyaṃ kṛtajñaṃ__Vdha_059.018 goṣu kṣāntaṃ gośaraṇyaṃ suvṛttaṃ__Vdha_059.018 śastaṃ pātraṃ gopradānasya bhūmes__Vdha_059.018 tathā suvarṇasya ca sarvakālam__Vdha_059.018 bhikṣādānaṃ cādhikaṃ saṃpraśastaṃ__Vdha_059.*(71) pāthodānaṃ cānnadānaṃ tathā ca__Vdha_059.*(71) bhikṣate bahubhṛtyāya__Vdha_059.019 śrotriyāyāhitāgnaye__Vdha_059.019 dātavyā gauḥ prayatnena__Vdha_059.019 ekāpy atiphalā hi sā__Vdha_059.019 tāṃ ced vikrīṇate rājan__Vdha_059.020 vacasā kaluṣīkṛtām__Vdha_059.020 nāsau praśasyate vipro__Vdha_059.020 brāhmaṇo naiva sa smṛtaḥ__Vdha_059.020 tasyādharmapravṛttasya__Vdha_059.021 lubdhasyānṛtavādinaḥ__Vdha_059.021 havyakavyavyapetasya__Vdha_059.021 na deyā gauḥ kathaṃcana__Vdha_059.021 jīrṇāṃ caivopabhuktāṃ ca__Vdha_059.022 jaratkūpam ivāphalām__Vdha_059.022 tamaḥ praviśate dātā__Vdha_059.022 dvijaṃ kleśena yojayan__Vdha_059.022 duṣṭāḥ kṛśāś caiva pālayatīś ca__Vdha_059.023 naitādṛśā dānayogyā bhavanti__Vdha_059.023 kleśair vipraṃ yo 'phalaiḥ saṃyunakti__Vdha_059.023 gacchet sa tiryag viphalāṃś ca lokān__Vdha_059.023 anaḍvāhaṃ suvrataṃ yo dadāti__Vdha_059.024 halasya voḍhāram anantavīryam__Vdha_059.024 yugaṃdharaṃ balavantaṃ yuvānaṃ__Vdha_059.024 prāpnoti lokān daśadhenudasya__Vdha_059.024 prayacchate yaḥ puruṣo dvijāya__Vdha_059.025 svādhyāyacāritraguṇānvitāya__Vdha_059.025 balena yuktaṃ vṛṣabhaṃ tu nīlaṃ__Vdha_059.025 ṣaḍāṅgavaṃ prītikaraṃ surūpam__Vdha_059.025 yuvānaṃ balinaṃ śyāmaṃ__Vdha_059.026 śatena saha yūthapam__Vdha_059.026 gavendraṃ brāhmaṇendrāya__Vdha_059.026 bhūriśṛṅgam alaṃkṛtam__Vdha_059.026 vṛṣabhaṃ ye prayacchanti__Vdha_059.027 śrotriyāyāhitāgnaye__Vdha_059.027 te gatvā tadgavāṃ lokaṃ__Vdha_059.*(72) devalokān mahattaram__Vdha_059.*(72) tatra sthitvā tu suciraṃ__Vdha_059.*(72) sarvakāmaiḥ sutarpitāḥ__Vdha_059.*(72) aiśvarye te 'bhijāyante__Vdha_059.027 jāyamānāḥ punaḥ punaḥ__Vdha_059.027 sadakṣiṇāṃ kāñcanarūpyaśṛṅgīṃ__Vdha_059.028 kāṃsyopadohāṃ kanakottarīyām__Vdha_059.028 dhenuṃ tilānāṃ kanakottarīyām__Vdha_059.028 lokā vasūnām acalā bhavanti__Vdha_059.028 tilālābhe tu yo dadyād__Vdha_059.029 ghṛtadhenuṃ yatavrataḥ__Vdha_059.029 sa durgāt tārito dhenvā__Vdha_059.029 brahmaloke mahīyate__Vdha_059.029 ghṛtālābhe tu yo dadyāj__Vdha_059.030 jaladhenuṃ yatavrataḥ__Vdha_059.030 sa sarvaṃ tarate durgaṃ__Vdha_059.030 jalaṃ divyaṃ samaśnute__Vdha_059.030 brāhmaṇāś caiva gāvaś ca__Vdha_059.031 kulam ekaṃ dvidhākṛtam__Vdha_059.031 ekatra mantrās tiṣṭhanti__Vdha_059.031 havir ekatra tiṣṭhati__Vdha_059.031 upagamya tu yo dadyād__Vdha_059.032 gāvaḥ śuddhena cetasā__Vdha_059.032 yāvanti tāsāṃ romāṇi__Vdha_059.032 tāvat svarge mahīyate__Vdha_059.032 śṛṇu tvaṃ me gavāṃ lokā__Vdha_059.033 yādṛśā yatra vā sthitāḥ__Vdha_059.033 manojñā ramaṇīyāś ca__Vdha_059.033 sarvakāmadughāḥ sadā__Vdha_059.033 puṇyāḥ pāpaharāś caiva__Vdha_059.034 gavāṃ lokā na saṃśayaḥ__Vdha_059.034 atyantasukhinas tatra__Vdha_059.034 sarvapāpavivarjitāḥ__Vdha_059.034 pramodante mahāsthāne__Vdha_059.035 narā vigatakalmaṣāḥ__Vdha_059.035 te vrajante vimāneṣu__Vdha_059.035 grahā divi gatā iva__Vdha_059.035 evaṃ yair dattasatkārāḥ__Vdha_059.036 surabhyaś cārcitāḥ sadā__Vdha_059.036 kāmarūpā mahātmānaḥ__Vdha_059.036 pūtā vigatakilbiṣāḥ__Vdha_059.036 tulyaprabhāvā devais te__Vdha_059.037 modante 'psarasāṃ gaṇaiḥ__Vdha_059.037 gandharvair upagīyante__Vdha_059.037 gośaraṇyā na saṃśayaḥ__Vdha_059.037 brahmaṇyāḥ sādhuvṛttāś ca__Vdha_059.038 dayāvanto 'nukampinaḥ__Vdha_059.038 ghṛṇinaḥ śubhakarmāṇo__Vdha_059.038 modante te 'maraiḥ saha__Vdha_059.038 yathaiva salile matsyaḥ__Vdha_059.039 salilena sahohyate__Vdha_059.039 gobhiḥ pāpakṛtaṃ karma__Vdha_059.039 dṛḍham eva mayohyate__Vdha_059.039 mātaraḥ sarvabhūtānāṃ__Vdha_059.040 prajāsaṃrakṣaṇe smṛtāḥ__Vdha_059.040 brahmaṇā lokasāreṇa__Vdha_059.040 gāvaḥ pāpabhayāpahāḥ__Vdha_059.040 tāsu dattāsu rājendra__Vdha_059.041 kiṃ na dattaṃ bhaved iha__Vdha_059.041 kṛśāya tu viśeṣeṇa__Vdha_059.041 vṛttiglānāya sīdate__Vdha_059.041 bhūdānena samaṃ dānaṃ__Vdha_060.001 na bhūtaṃ na bhaviṣyati__Vdha_060.001 iti dharmavidaḥ prāhus__Vdha_060.001 tan me nigadataḥ śṛṇu__Vdha_060.001 ṣaṣṭiṃ varṣasahasrāṇi__Vdha_060.002 svarge vasati bhūmidaḥ__Vdha_060.002 ācchettā cānumantā ca__Vdha_060.002 tāny eva narake vaset__Vdha_060.002 atidānaṃ tu sarveṣāṃ__Vdha_060.003 bhūmidānam ihocyate__Vdha_060.003 acalā hy akṣayā bhūmiḥ__Vdha_060.003 sarvān kāmān prayacchati__Vdha_060.003 bhūmidaḥ svargam āruhya__Vdha_060.004 śāśvatīr edhati samāḥ__Vdha_060.004 punaś ca janma saṃprāpya__Vdha_060.004 bhaved bhūmipatir dhruvam__Vdha_060.004 yathā bhūmiḥ sadā devī__Vdha_060.005 dātāraṃ kurute patim__Vdha_060.005 evaṃ sadakṣiṇā dattā__Vdha_060.005 kurute gaur janādhipam__Vdha_060.005 api pāpakṛtaṃ prāpya__Vdha_060.006 pratigṛhṇīta bhūmidam__Vdha_060.006 mahīṃ dadan pavitrī syāt__Vdha_060.006 puṇyā hi jagatī yataḥ__Vdha_060.006 nāma vai priyadatteti__Vdha_060.007 guhyam etat sanātanam__Vdha_060.007 tad asyāḥ satataṃ prītyai__Vdha_060.007 kīrtanīyaṃ prayacchatā__Vdha_060.007 yat kiṃcit kurute pāpaṃ__Vdha_060.008 puruṣo vṛttikarṣitaḥ__Vdha_060.008 api gocarmamātreṇa__Vdha_060.008 bhūmidānena śudhyati__Vdha_060.008 suvarṇaṃ rajataṃ tāmraṃ__Vdha_060.009 maṇimuktāvasūni ca__Vdha_060.009 sarvān etān mahāprājña__Vdha_060.009 dadāti vasudhāṃ dadan__Vdha_060.009 tapo yajñāḥ śrutaṃ śīlam__Vdha_060.010 alobhaḥ satyavāditā__Vdha_060.010 gurudaivatapūjā ca__Vdha_060.010 nātikramanti bhūmidam__Vdha_060.010 bhartur niḥśreyase yuktās__Vdha_060.011 tyaktātmāno raṇe hatāḥ__Vdha_060.011 brahmalokagatāḥ santo__Vdha_060.011 nātikrāmanti bhūmidam__Vdha_060.011 phalakṛṣṭāṃ mahīṃ dattvā__Vdha_060.012 sodakāṃ saphalānvitām__Vdha_060.012 sodakaṃ vāpi śaraṇaṃ__Vdha_060.012 prāpnoti mama saṃpadam__Vdha_060.012 ratnopakīṛṇāṃ vasudhāṃ__Vdha_060.013 yo dadāti dvijātaye__Vdha_060.013 muktaḥ sa kaluṣaiḥ sarvaiḥ__Vdha_060.013 svargaloke mahīyate__Vdha_060.013 ikṣubhiḥ saṃtatāṃ bhūmiṃ__Vdha_060.014 yavagodhūmaśāḍbalām__Vdha_060.014 ye prayacchanti viprebhyo__Vdha_060.014 nopasarpanti te yamam__Vdha_060.014 sarvakāmadughāṃ dhenuṃ__Vdha_060.015 sarvasasyasamudbhavām__Vdha_060.015 yo dadāti dvijendrāya__Vdha_060.015 brahmalokaṃ sa gacchati__Vdha_060.015 bhūmidānaṃ naraḥ kurvan__Vdha_060.016 mucyate mahato bhayāt__Vdha_060.016 na bhūyo bhūmidānād dhi__Vdha_060.016 dānam anyad viśiṣyate__Vdha_060.016 puṇyāṃ sarvarasāṃ bhūmiṃ__Vdha_060.017 yo dadāti nararṣabha__Vdha_060.017 na tasya lokāḥ kṣīyante__Vdha_060.017 bhūmidasya mahātmanaḥ__Vdha_060.017 yathā janitrī puṣṇāti__Vdha_060.018 kṣīreṇa svasutaṃ nṛpa__Vdha_060.018 evaṃ sarvaguṇā bhūmir__Vdha_060.018 dātāram anupuṣyati__Vdha_060.018 agniṣṭomādibhir yajñair__Vdha_060.019 iṣṭvā vipuladakṣiṇaiḥ__Vdha_060.019 na tat phalaṃ avāpnoti__Vdha_060.019 yad dattvā vasudhāṃ nṛpa__Vdha_060.019 mṛtyor hi kiṃkarā daṇḍā hy__Vdha_060.020 agnitāpāḥ sudāruṇāḥ__Vdha_060.020 ghorāś ca vāruṇāḥ pāśā__Vdha_060.020 nopasarpanti bhūmidam__Vdha_060.020 pitaraḥ pitṛlokasthā__Vdha_060.021 devaloke divaukasaḥ__Vdha_060.021 saṃtarpayanti dātāraṃ__Vdha_060.021 bhūmeḥ prabhavatāṃ vara__Vdha_060.021 kṛśāya kṛśabhṛtyāya__Vdha_060.022 vṛttikṣīṇāya sīdate__Vdha_060.022 bhūmiṃ vṛttikārīṃ dattvā__Vdha_060.022 sattrī bhavati mānavaḥ__Vdha_060.022 siṃhāsanaṃ tathā cchattraṃ__Vdha_060.023 varāśvā varavāraṇāḥ__Vdha_060.023 bhūmidānasya puṣpāṇi__Vdha_060.023 phalaṃ svargaṃ tathaiva ca__Vdha_060.023 ādityā iva dīpyante__Vdha_060.024 tejasā divi mānavāḥ__Vdha_060.024 ye prayacchanti vasudhāṃ__Vdha_060.024 brāhmaṇāyāhitāgnaye__Vdha_060.024 yathā bījāni rohanti__Vdha_060.025 prakīrṇāni mahītale__Vdha_060.025 tathā kāmādhirohanti__Vdha_060.025 bhūmidānaguṇārjitāḥ__Vdha_060.025 āsphoṭayanti pitaraḥ__Vdha_060.026 pravalganti pitāmahāḥ__Vdha_060.026 bhūmido naḥ kule jātaḥ__Vdha_060.026 sa naḥ saṃtārayiṣyati__Vdha_060.026 ādityā vasavo rudrā hy__Vdha_060.027 aśvinau vasubhiḥ saha__Vdha_060.027 śūlapāṇiś ca bhagavān__Vdha_060.027 abhinandanti bhūmidam__Vdha_060.027 sa naḥ kulasya puruṣaḥ__Vdha_060.028 sa no bandhuḥ sa no gatiḥ__Vdha_060.028 sa dātā sa ca vikrānto__Vdha_060.028 yo dadāti vasuṃdharām__Vdha_060.028 dātāram anugṛhṇāti__Vdha_060.029 yathā dattena rocate__Vdha_060.029 pūrvadattāṃ haran bhūmiṃ__Vdha_060.029 narakāyopapadyate__Vdha_060.029 vindhyāṭavīṣv atoyāsu__Vdha_060.030 śuṣkakoṭaravāsinaḥ__Vdha_060.030 kṛṣṇasarpā hi jāyante__Vdha_060.030 ye haranti vasuṃdharām__Vdha_060.030 patanty aśrūṇi rudatāṃ__Vdha_060.031 dīnānām avasīdatām__Vdha_060.031 brāhmaṇānāṃ hṛtaṃ kṣetraṃ__Vdha_060.031 hanyāt tripuruṣaṃ kulam__Vdha_060.031 sādhubhyo bhūmim ākṣipya__Vdha_060.032 na bhūtiṃ vindate kvacit__Vdha_060.032 dattvā hi bhūmiṃ sādhubhyo__Vdha_060.032 vindate bhūtim uttamām__Vdha_060.032 pūrvadattāṃ dvijātibhyo__Vdha_060.033 yatnād rakṣa yudhiṣṭhira__Vdha_060.033 mahīṃ mahībhṛtāṃ śreṣṭha__Vdha_060.033 dānāc chreyo 'nupālanam__Vdha_060.033 yatraiṣaḥ paṭhyate śrāddhe__Vdha_060.034 bhūmidānasya saṃstavaḥ__Vdha_060.034 na tatra rakṣasāṃ bhāgo__Vdha_060.034 nāsurāṇāṃ kathaṃcana__Vdha_060.034 akṣayaṃ tu bhavec chrāddhaṃ__Vdha_060.035 pitṝṇāṃ nātra saṃśayaḥ__Vdha_060.035 tasmād viśrāvayed enaṃ__Vdha_060.035 śrāddheṣu brāhmaṇān sadā__Vdha_060.035 evam etad yathoddiṣṭaṃ__Vdha_060.036 pitṝṇāṃ dattam akṣayam__Vdha_060.036 bhūmidānaṃ mahārāja__Vdha_060.036 sarvapāpāpahaṃ śubham__Vdha_060.036 agniṣṭomādibhir yajñair__Vdha_061.001 iṣṭvā vipuladakṣiṇaiḥ__Vdha_061.001 na tat phalam avāpnoti__Vdha_061.001 saṃgrāme yad avāpnuyāt__Vdha_061.001 iti yajñavidaḥ prāhur__Vdha_061.002 yajñakarmaviśāradāḥ__Vdha_061.002 tasmāt tat te pravakṣyāmi__Vdha_061.002 yat phalaṃ śastrajīvinām__Vdha_061.002 dharmalābho 'rthalābhaś ca__Vdha_061.003 yaśolābhas tathaiva ca__Vdha_061.003 yaḥ śūro vadhyate yuddhe__Vdha_061.003 vimṛdan paravāhinīm__Vdha_061.003 tasya dharmārthakāmāś ca__Vdha_061.003 yajñāś caivāptadakṣiṇāḥ__Vdha_061.003 paraṃ hy abhimukhaṃ hatvā__Vdha_061.004 tadyānaṃ yo 'dhirohati__Vdha_061.004 viṣṇukrāntaṃ sa yajata__Vdha_061.004 evaṃ yudhyan raṇājire__Vdha_061.004 aśvamedhān avāpnoti__Vdha_061.004 caturas tena karmaṇā__Vdha_061.004 yas tu śastram anutsṛjya__Vdha_061.005 vīryavān vāhinīmukhe__Vdha_061.005 saṃmukho vartate śūraḥ__Vdha_061.005 sa svargān na vivartate__Vdha_061.005 rājānaṃ rājaputraṃ vā__Vdha_061.006 senāpatim athāpi vā__Vdha_061.006 hanyāt kṣatreṇa yaḥ śūras__Vdha_061.006 tasya loko 'kṣayo dhruvaḥ__Vdha_061.006 yāvanti tasya śastrāṇi__Vdha_061.007 bhindanti tvacam āhave__Vdha_061.007 tāvato labhate lokān__Vdha_061.007 sarvakāmadugho 'kṣayān__Vdha_061.007 vīrāsanaṃ vīraśayyā__Vdha_061.008 vīrasthānasthitiḥ sthirā__Vdha_061.008 gavārthe brāhmaṇārthe vā__Vdha_061.008 svāmyarthe tu kṛtaṃ ca yaiḥ__Vdha_061.008 te gacchanty amalaṃ sthānaṃ__Vdha_061.008 yathā sukṛtinas tathā__Vdha_061.008 abhagnaṃ yaḥ paraṃ hanyād__Vdha_061.009 bhagnaṃ ca parirakṣati__Vdha_061.009 yasmin sthite palāyanti__Vdha_061.009 so 'pi prāpnoti svargatim__Vdha_061.009 ūrdhvaṃ tiryak ca yaś cārvāk__Vdha_061.010 prāṇān saṃtyajate yudhi__Vdha_061.010 hatāśvaś ca pated yuddhe__Vdha_061.010 sa svargān na nivartate__Vdha_061.010 yasya cihnīkṛtaṃ gātraṃ__Vdha_061.011 śaraśaktyṛṣṭitomaraiḥ__Vdha_061.011 devakanyās tu taṃ vīraṃ__Vdha_061.011 ramayanti ramanti ca__Vdha_061.011 varāpsaraḥsahasrāṇi__Vdha_061.012 śūram āyodhane hatam__Vdha_061.012 tvaritāny abhidhāvanti__Vdha_061.012 mama bhartā mameti ca__Vdha_061.012 hatasyābhimukhasyājau__Vdha_061.013 patitasyānivartinaḥ__Vdha_061.013 hriyate yat parair dravyaṃ__Vdha_061.013 naramedhaphalaṃ tu tat__Vdha_061.013 bhūyo gatiṃ pravakṣyāmi__Vdha_061.014 raṇe ye 'bhimukhā hatāḥ__Vdha_061.014 śakyaṃ tv iha samṛddhais tu__Vdha_061.015 yaṣṭuṃ kratuśatair naraiḥ__Vdha_061.015 ātmadehaṃ tu viprārthe__Vdha_061.015 tyaktuṃ yuddhe suduṣkaram__Vdha_061.015 yāṃ yajñasaṃghais tapasā ca viprāḥ__Vdha_061.016 svargaiṣiṇas tatra cayaiḥ prayānti__Vdha_061.016 kṣaṇena tām eva gatiṃ prayānti__Vdha_061.016 mahāhave svāṃ tanuṃ saṃtyajantaḥ__Vdha_061.016 sarvāṃś ca vedān saha ṣaḍbhir aṅgaiḥ__Vdha_061.017 sāṃkhyaṃ ca yogaṃ ca vane ca vāsam__Vdha_061.017 etān guṇān eka evātiśete__Vdha_061.017 saṃgrāmadhāmny ātmatanuṃ tyajed yaḥ__Vdha_061.017 imāṃ giraṃ citrapadāṃ śubhākṣarāṃ__Vdha_061.018 subhāṣitāṃ vṛtabhidāṃ divaukasām__Vdha_061.018 camūmukhe yaḥ smarate dṛḍhasmṛtir__Vdha_061.018 na hanyate hanti ca so 'raṇe ripūn__Vdha_061.018 eṣa puṇyatamaḥ svargyaḥ__Vdha_061.019 suyajñaḥ sarvatomukhaḥ__Vdha_061.019 sarveṣām eva varṇānāṃ__Vdha_061.019 kṣatriyasya viśeṣataḥ__Vdha_061.019 bhūyaś caiva pravakṣyāmi__Vdha_061.020 bhīṣmavākyam anuttamam__Vdha_061.020 yādṛśāya prahartavyaṃ__Vdha_061.020 yādṛśaṃ parivarjayet__Vdha_061.020 ātatāyinam āyāntam__Vdha_061.021 api vedāntagaṃ raṇe__Vdha_061.021 jighāṃsantaṃ jighāṃsīyān__Vdha_061.021 na tena brahmahā bhavet__Vdha_061.021 hatāśvaś ca na hantavyaḥ__Vdha_061.022 pānīyaṃ yaś ca yācate__Vdha_061.022 vyādhito durbalaś caiva__Vdha_061.022 rathahīnas tathaiva ca__Vdha_061.022 bhagnadhanvācchinaguṇaḥ__Vdha_061.023 prāṇepsuḥ kṛpaṇaṃ bruvan__Vdha_061.023 vimuktakeśo dhāved yo__Vdha_061.023 yaś conmattākṛtir bhavet__Vdha_061.023 parṇaśākhātṛṇagrāhī__Vdha_061.024 tavāsmīti ca yo vadet__Vdha_061.024 brāhmaṇo 'smīti yaś cāha__Vdha_061.024 bālo vṛddho napuṃsakaḥ__Vdha_061.024 tasmād etān parihared__Vdha_061.025 yathoddiṣṭān raṇājire__Vdha_061.025 hato na hanyate sadbhir__Vdha_061.025 hatā eva hi bhīravaḥ__Vdha_061.025 amāṃsabhakṣaṇe rājan__Vdha_062.001 yo dharmaḥ kurupuṅgava__Vdha_062.001 tan me śṛṇu yathātathyaṃ__Vdha_062.001 yaś cāsya vidhir uttamaḥ__Vdha_062.001 māsi māsy aśvamedhena__Vdha_062.002 yo yajeta śataṃ samāḥ__Vdha_062.002 na ca khādati yo māṃsaṃ__Vdha_062.002 samam etad yudhiṣṭhira__Vdha_062.002 sadā yajati sattreṇa__Vdha_062.003 sadā dānaṃ prayacchati__Vdha_062.003 sadā tapasvī bhavati__Vdha_062.003 madhumāṃsavivarjanāt__Vdha_062.003 sarvavedā na tat kuryuḥ__Vdha_062.004 sarvadānāni caiva hi__Vdha_062.004 yo māṃsarasam āsvādya__Vdha_062.004 sarvamāṃsāni varjayet__Vdha_062.004 duṣkaraṃ hi rasajñena__Vdha_062.005 māṃsasya parivarjanam__Vdha_062.005 caturvratam idaṃ śreṣṭhaṃ__Vdha_062.005 prāṇināṃ mṛtyubhīruṇām__Vdha_062.005 tadā bhavati loke 'smin__Vdha_062.006 prāṇināṃ jīvitaiṣiṇām__Vdha_062.006 viśvāsyaś copagamyaś ca__Vdha_062.006 na hi hiṃsārudir yadā__Vdha_062.006 duṣṭarāṃs tarate ma....āṃ__Vdha_062.*(74) māṃsasya parivarjanāt__Vdha_062.*(74) prāṇā yathātmano 'bhīṣṭā__Vdha_062.007 bhūtānām api te tathā__Vdha_062.007 ātmaupamyena gantavyaṃ__Vdha_062.007 buddhimadbhir mahātmabhiḥ__Vdha_062.007 ahiṃsā paramo dharmaḥ__Vdha_062.008 satyam eva ca pāṇḍava__Vdha_062.008 ahiṃsā caiva satyaṃ ca__Vdha_062.008 dharmo hi paramaḥ smṛtaḥ__Vdha_062.008 na hi māṃsaṃ tṛṇāt kāṣṭhād__Vdha_062.009 upalād vāpi jāyate__Vdha_062.009 jīvād utpadyate māṃsaṃ__Vdha_062.*(75) tasmād garhanti tad budhāḥ__Vdha_062.*(75) yadi vai khādako na syān__Vdha_062.009 na tadā ghātako bhavet__Vdha_062.009 lobhād vā buddhimohād vā__Vdha_062.010 yo māṃsāny atti mānavaḥ__Vdha_062.010 nirghṛṇaḥ sa hi mantavyaḥ__Vdha_062.010 saddharmaparivarjitaḥ__Vdha_062.010 svamāṃsaṃ paramāṃsena__Vdha_062.011 yo vardhayitum icchati__Vdha_062.011 udvignavāse vasati__Vdha_062.011 yatratatrābhijāyate__Vdha_062.011 dhanena krāyako hanti__Vdha_062.012 upabhogena khādakaḥ__Vdha_062.012 ghātako vadhabandhābhyām__Vdha_062.012 ity eṣa trividho vadhaḥ__Vdha_062.012 bhakṣayitvā tu yo māṃsaṃ__Vdha_062.013 paścād api nivartate__Vdha_062.013 tasyāpi sumahān dharmo__Vdha_062.013 yaḥ pāpād vinivartate__Vdha_062.013 varam ekasya sattvasya__Vdha_062.*(76) dadyād akṣayadakṣiṇām__Vdha_062.*(76) na tu viprasahasrasya__Vdha_062.*(76) gosahasraṃ sakāñcanam__Vdha_062.*(76) yo dadyāt kāñcanaṃ meruṃ__Vdha_062.*(76) kṛtsnāṃ vāpi vasuṃdharām__Vdha_062.*(76) abhakṣaṇaṃ ca māṃsasya__Vdha_062.*(76) na tu tulyaṃ yudhiṣṭhira__Vdha_062.*(76) idam anyat pravakṣyāmi__Vdha_062.013 purāṇam ṛṣinirmitam__Vdha_062.013 śrūyate ca purākalpe hy__Vdha_062.014 ṛṣīṇāṃ vrīhayaḥ paśuḥ__Vdha_062.014 yajante yena vai yajñān__Vdha_062.014 ṛṣayaḥ puṇyakarmiṇaḥ__Vdha_062.014 ṛṣibhiḥ saṃśayaṃ pṛṣṭo__Vdha_062.015 vasū rājā tataḥ purā__Vdha_062.015 abhakṣyaṃ bhakṣyam iti vai__Vdha_062.015 māṃsam āha narādhipa__Vdha_062.015 ākāśān medinīṃ prāptas__Vdha_062.016 tataḥ sa pṛthivīpatiḥ__Vdha_062.016 etad eva punaś coktvā__Vdha_062.016 viveśa dharaṇītalam__Vdha_062.016 kaumudaṃ tu viśeṣeṇa__Vdha_062.017 śuklapakṣe narādhipa__Vdha_062.017 varjayet sarvamāṃsāni__Vdha_062.017 dharmo hy atra vidhīyate__Vdha_062.017 caturo vārṣikān māsān__Vdha_062.018 yo māṃsaṃ parivarjayet__Vdha_062.018 catvāri bhadrāṇy āpnoti__Vdha_062.018 kīrtir āyur yaśo balam__Vdha_062.018 apy ekam iha yo māsaṃ__Vdha_062.019 sarvamāṃsāni varjayet__Vdha_062.019 atītya sarvaduḥkhāni__Vdha_062.019 sukhaṃ jīven nirāmayaḥ__Vdha_062.019 yo hi varṣaśataṃ pūrṇaṃ__Vdha_062.020 tapas tapyet sudāruṇam__Vdha_062.020 apy ekaṃ varjayen māsaṃ__Vdha_062.020 māṃsam etat samaṃ matam__Vdha_062.020 yo varjayati māṃsāni__Vdha_062.021 māsaṃ pakṣam athāpi vā__Vdha_062.021 sa vai hiṃsānivṛttas tu__Vdha_062.021 brahmaloke mahīyate__Vdha_062.021 sarvakālaṃ tu māṃsāni__Vdha_062.022 varjitāni maharṣibhiḥ__Vdha_062.022 manvā kṣupeṇa śvetena__Vdha_062.022 tathaivekṣvākunāpi ca__Vdha_062.022 bhṛguṇā nalarāmābhyāṃ__Vdha_062.023 dilīparaghupauravaiḥ__Vdha_062.023 āyuṣā caiva gārgyeṇa__Vdha_062.023 janakaiś cakravartibhiḥ__Vdha_062.023 dhundhumārāmbarīṣābhyāṃ__Vdha_062.024 nahuṣeṇa ca dhīmatā__Vdha_062.024 gādhinā purukutsena__Vdha_062.024 kuruṇā puruṇā tathā__Vdha_062.024 mucukundena māndhātrā__Vdha_062.025 sagareṇa mahātmanā__Vdha_062.025 śibinā cāśvapatinā__Vdha_062.025 vīrasenādibhis tathā__Vdha_062.025 saṃjayenātha bhīṣmeṇa__Vdha_062.026 puṣkareṇātha pāṇḍunā__Vdha_062.026 suvarṇaṣṭhīvinā caiva__Vdha_062.026 duṣvantanṛgarohitaiḥ__Vdha_062.026 etaiś cānyaiś ca bahubhiḥ__Vdha_062.027 sarvair māṃsaṃ na bhakṣitam__Vdha_062.027 śaratkaumudikaṃ māsaṃ__Vdha_062.027 tataḥ svargaṃ gatā nṛpāḥ__Vdha_062.027 sarvakāmasamṛddhās te__Vdha_062.027 vasanti divi saṃsthitāḥ__Vdha_062.027 brahmaloke ca pūjyante__Vdha_062.028 jvalamānāḥ śriyāvṛtāḥ__Vdha_062.028 upāsyamānā gāndharvaiḥ__Vdha_062.028 strīsahasrasamanvitāḥ__Vdha_062.028 tad evam uttamaṃ dharmam__Vdha_062.029 ahiṃsālakṣaṇaṃ śubhan__Vdha_062.029 ye rakṣanti mahātmāno__Vdha_062.029 nākapṛṣṭhe vasanti te__Vdha_062.029 madhu māṃsaṃ ca ye nityaṃ__Vdha_062.030 varjayantīha mānavāḥ__Vdha_062.030 janmaprabhṛti madyaṃ ca__Vdha_062.030 sarve te munayaḥ smṛtāḥ__Vdha_062.030 āpannaś cāpado mucyed__Vdha_062.031 baddho mucyeta bandhanāt__Vdha_062.031 vyādhito mucyate rogād__Vdha_062.031 duḥkhān mucyeta duḥkhitaḥ__Vdha_062.031 yaś cainaṃ paṭhate nityaṃ__Vdha_062.032 prayatnād bharatarṣabha__Vdha_062.032 ghoraṃ saṃtarate durgaṃ__Vdha_062.032 svargavāsaṃ ca vindati__Vdha_062.032 tiryagyoniṃ na gacchec ca__Vdha_062.032 rūpavāṃś caiva jāyate__Vdha_062.032 etat te kathitaṃ rājan__Vdha_062.033 māṃsasya parivarjanam__Vdha_062.033 pravṛttau ca nivṛttau ca__Vdha_062.033 pramāṇam ṛṣisattamaiḥ__Vdha_062.033 gobrāhmaṇahitārthāya__Vdha_063.001 cāturvarṇyahitāya ca__Vdha_063.001 aśiṣṭanigrahārthāya__Vdha_063.001 śiṣṭānāṃ rakṣaṇāya ca__Vdha_063.001 yudhiṣṭhirasya rājarṣer__Vdha_063.001 evaṃ nārāyaṇo 'bravīt__Vdha_063.001 pañca rūpāṇi rājāno__Vdha_063.002 dhārayanty amitaujasaḥ__Vdha_063.002 agner indrasya somasya__Vdha_063.002 yamasya varuṇasya ca__Vdha_063.002 tān na hiṃsen na cākrośen__Vdha_063.003 nākṣipen nāpriyaṃ vadet__Vdha_063.003 devā mānuṣarūpeṇa__Vdha_063.003 caranti pṛthivīm imām__Vdha_063.003 indrāt prabhutvaṃ jvalanāt pratāpaṃ__Vdha_063.004 krauryaṃ yamād vaiśravaṇāt prabhāvam__Vdha_063.004 sattvasthitiṃ rāmajanārdanābhām__Vdha_063.004 ādāya rājñaḥ kriyate śarīram__Vdha_063.004 na cāpi rājā mantavyo__Vdha_063.005 manuṣyo 'yam iti prabho__Vdha_063.005 mahatī devatā hy eṣā__Vdha_063.005 nararūpeṇa tiṣṭhati__Vdha_063.005 svayam indro naro bhūtvā__Vdha_063.006 pṛthivīm anuśāsati__Vdha_063.006 na hi pālayituṃ śakto__Vdha_063.006 manuṣyaḥ pṛthivīm imām__Vdha_063.006 yat prajāpālanaiḥ puṇyaṃ__Vdha_063.007 prāpnuvantīha pārthivāḥ__Vdha_063.007 na tat kratusahasreṇa__Vdha_063.007 prāpnuvanti dvijottamāḥ__Vdha_063.007 adhītahutataptasya__Vdha_063.008 karmaṇaḥ sukṛtasya ca__Vdha_063.008 ṣaṣṭhaṃ labhati bhāgaṃ tu__Vdha_063.008 prajā dharmeṇa pālayan__Vdha_063.008 grāmādhipatyaṃ nagarādhipatyaṃ__Vdha_063.009 deśādhipatyaṃ pṛthivīpatitvam__Vdha_063.009 na prāpnuvantīha manuṣyamātrā__Vdha_063.009 ye devatānāṃ na bhavanti bhāgāḥ__Vdha_063.009 na tad asti vrataṃ loke__Vdha_063.010 yad rājñaś caritopamam__Vdha_063.010 na tad vedarahasyaṃ vā__Vdha_063.010 yad rājñaḥ phalato 'dhikam__Vdha_063.010 evaṃvṛttās tu rājāno__Vdha_063.010 devabhāgā na mānuṣāḥ__Vdha_063.010 caturvedyaṃ hutaca..na__Vdha_063.*(77) yo hiṃseta narādhipaḥ__Vdha_063.*(77) daṇḍasyaite bhayād bhītā__Vdha_063.*(77) na khādanti parasparam__Vdha_063.*(77) ja..daṇḍabhayāt ke...__Vdha_063.*(77) na durvanti hi pātakam__Vdha_063.*(77) yamadaṇḍabhayād anye__Vdha_063.*(77) na durvanti parasparam__Vdha_063.*(77) nābhīto yajate kāṃścan (?)__Vdha_063.*(77) nābhīto daṇḍam icchati__Vdha_063.*(77) ya eva devā hantāras__Vdha_063.011 tāṃl loko 'rcayate bhṛśam__Vdha_063.011 hantā śakraś ca rudraś ca__Vdha_063.011 hantā vaiśravaṇo yamaḥ__Vdha_063.011 varuṇo vāyur ādityaḥ__Vdha_063.011 parjanyo 'gnir bṛhaspatiḥ__Vdha_063.011 etān devān namasyanti__Vdha_063.012 pratāpapraṇatā janāḥ__Vdha_063.012 na brahmāṇaṃ na dhātāraṃ__Vdha_063.012 na pūṣāṇaṃ kathaṃcana__Vdha_063.012 daṇḍagrastaṃ jagat sarvaṃ__Vdha_063.013 vaśyatvam anugacchati__Vdha_063.013 nāyaṃ klībasya loko 'sti__Vdha_063.013 na paraḥ pārthivottama__Vdha_063.013 na hi paśyāmi jīvantaṃ__Vdha_063.014 rājan kaṃcid ahiṃsayā__Vdha_063.014 udake jantavo nityaṃ__Vdha_063.014 pṛthivyāṃ ca phaleṣu ca__Vdha_063.014 na hatvā lipyate rājā__Vdha_063.014 prajā dharmeṇa pālayan__Vdha_063.014 yadi daṇḍo na vidyeta__Vdha_063.015 durvinītās tatho narāḥ__Vdha_063.015 hanyuḥ paśūn manuṣyāṃś ca__Vdha_063.015 yājñiyāni haviṃṣi ca__Vdha_063.015 vṛkavat kṣapayeyuś ca__Vdha_063.*(78) yo yasya balavattaraḥ__Vdha_063.*(78) tasmāt prāṇihite daṇḍe__Vdha_063.*(79) hiṃsādoṣo na bādhate__Vdha_063.*(79) naivostrā na balīvardā__Vdha_063.016 nāśvāśvataragardabhāḥ__Vdha_063.016 yuktā vaheyur yānāni__Vdha_063.016 daṇḍaś cen nodyato bhavet__Vdha_063.016 satyaṃ kilaitad yad uvāca śakro__Vdha_063.017 daṇḍaḥ prajā rakṣati sādhuvṛttaḥ__Vdha_063.017 yasyāgnayaḥ pratimāsasya bhītāḥ__Vdha_063.017 saṃtarjitā daṇḍabhayāj jvalanti__Vdha_063.017 yatra śyāmo lohitākṣo__Vdha_063.018 daṇḍaś carati pāpahā__Vdha_063.018 prajās tatra na muhyante__Vdha_063.018 netā cet sādhu paśyati__Vdha_063.018 daṇḍanītau sunītāyāṃ__Vdha_063.019 sarve sidhyanty upakramāḥ__Vdha_063.019 daṇḍaś cen na pravarteta__Vdha_063.019 vinaśyeyur imāḥ prajāḥ__Vdha_063.019 vṛkavad bhakṣayeyuś ca__Vdha_063.020 yo yasya balavattaraḥ__Vdha_063.020 kākādyāś ca purodāśaṃ__Vdha_063.020 śvā caivāvalihed dhaviḥ__Vdha_063.020 svāmyaṃ ca na syāt kasmiṃścit__Vdha_063.021 pravartetādharottaram__Vdha_063.021 cāturvarṇyavimokṣāya__Vdha_063.021 durvinītabhayāya ca__Vdha_063.021 daṇḍena niyato loko__Vdha_063.022 dharmasthānaṃ ca rakṣati__Vdha_063.022 sarvo daṇḍajito loko__Vdha_063.022 durlabho hi śucir janaḥ__Vdha_063.022 daṇḍasya hi bhayād bhītā__Vdha_063.023 narās tiṣṭhanti śāsane__Vdha_063.023 ti 'pi bhogāya kalpante__Vdha_063.023 daṇḍenoparipīḍitāḥ__Vdha_063.023 gurur ātmavatāṃ śāstā__Vdha_063.024 śāstā rājā durātmanāṃ__Vdha_063.024 ihapracchannapāpānāṃ__Vdha_063.024 śāstā vaivasvato yamaḥ__Vdha_063.024 pāpānām atha mūḍhānāṃ__Vdha_063.025 paradravyāpahāriṇām__Vdha_063.025 paradāraratā ye ca__Vdha_063.025 ye ca pātakasaṃjñitāḥ__Vdha_063.025 teṣāṃ tu śāsanārthāya__Vdha_063.025 mayaitat samudāhṛtam__Vdha_063.025 brāhmaṇyaṃ duṣkaraṃ jñātvā__Vdha_063.026 tasya daṇḍaṃ nipātayet__Vdha_063.026 karmānurūpo daṇḍaḥ syād__Vdha_063.026 gohiraṇyādiko bhavet__Vdha_063.026 avadhyo brāhmaṇo rājan__Vdha_063.026 strī vṛddho bāla eva ca__Vdha_063.026 yaś cared aśubhaṃ karma__Vdha_063.027 pāpaṃ rājavigarhitam__Vdha_063.027 pātakeṣu ca varteta__Vdha_063.027 nigrahaṃ tasya kārayet__Vdha_063.027 śiraso muṇḍanaṃ kṛtvā__Vdha_063.028 gomayenānulepayet__Vdha_063.028 kharayānena nagaraṃ__Vdha_063.028 ḍiṇḍimena tu bhrāmayet__Vdha_063.028 rājanirdiṣṭadaṇḍasya__Vdha_063.028 prāyaścittaṃ na vidyate__Vdha_063.028 eṣa te kathito daṇḍo__Vdha_063.029 brāhmaṇasya yudhiṣṭhira__Vdha_063.029 kṣatriyasya tu yo daṇḍas__Vdha_063.029 taṃ vakṣyāmy anupūrvaśaḥ__Vdha_063.029 paradravyādiharaṇe__Vdha_063.030 paradārābhimardane__Vdha_063.030 pātakeṣu ca sarveṣu__Vdha_063.030 yo hi varteta kṣatriyaḥ__Vdha_063.030 tasya daṇḍaṃ pravakṣyāmi__Vdha_063.030 tan me nigadataḥ śṛṇu__Vdha_063.030 hastapādaparicchedaṃ__Vdha_063.031 karṇanāsāvakartanam__Vdha_063.031 sarvasvaharaṇaṃ kṛtvā__Vdha_063.031 pararāṣṭrāya preśayet__Vdha_063.031 rājyaṃ kāṅkṣeta yo mūḍho__Vdha_063.032 rājapatnīm athāpi vā__Vdha_063.032 śarais tu rājā vidhyeta__Vdha_063.032 śakticakragadādibhiḥ__Vdha_063.032 kṣatriyasya tu duṣṭasya__Vdha_063.033 daṇḍa eṣa vidhīyate__Vdha_063.033 vaiśyasyāpi ca yo daṇḍas__Vdha_063.033 taṃ pravakṣyāmi bhārata__Vdha_063.033 pātakeṣv eva krūreṣu__Vdha_063.034 yas tu vaiśyaḥ pravartate__Vdha_063.034 paradāre paradravye__Vdha_063.034 tasya nigraham ādiśet__Vdha_063.034 śūlāyāṃ bhedanaṃ tasya__Vdha_063.035 vṛkṣaśākhāvalambanam__Vdha_063.035 etad vaiśyasya nirdiṣṭaṃ__Vdha_063.035 śūdrasyāpy anupūrvaśaḥ__Vdha_063.035 śūle śūdrasya yo duṣṭas__Vdha_063.036 tasyaikasya vadhaḥ smṛtaḥ__Vdha_063.036 kuñjareṇābhimardeta__Vdha_063.036 mīnīyām atha pācayet__Vdha_063.036 etac chūdrasya nirdiṣṭaṃ__Vdha_063.036 nānyo daṇḍo vidhīyate__Vdha_063.036 naikasyārthe kulaṃ hanyān__Vdha_063.037 na rāṣṭraṃ na ca grāmakam__Vdha_063.037 dhanalobhān na moktavyo__Vdha_063.*(80) rāgād vā śāsanaṃ vinā__Vdha_063.*(80) ekaṃ suśiṣṭitaṃ kṛtvā__Vdha_063.037 śeṣaṃ kośaṃ praveśayet__Vdha_063.037 yudhiṣṭhirasya rājarṣer__Vdha_063.038 evaṃ nārāyaṇo 'bravīt__Vdha_063.038 samāsena yathānyāyaṃ__Vdha_063.038 daṇḍanītim anuttamām__Vdha_063.038 uttamādhamakāryeṣu__Vdha_063.039 sameṣu viṣameṣu ca__Vdha_063.039 rājadharmāṃs tu paśyeta__Vdha_063.039 viṣṇunā samudāhṛtān__Vdha_063.039 etān dharmāñ jagannāthaḥ__Vdha_064.001 pāṇḍuputrāya pṛcchate__Vdha_064.001 jagāda puruṣavyāghra__Vdha_064.001 kim anyac chrotum icchasi__Vdha_064.001 bhagavan vahatāṃ bhaktiṃ__Vdha_064.002 devadeve janārdane__Vdha_064.002 yat phalaṃ kathitaṃ tajjñais__Vdha_064.002 tan me vistarato vada__Vdha_064.002 yat phalaṃ vahatāṃ bhaktim__Vdha_064.003 acyute bhavati prabho__Vdha_064.003 na tad varṇayituṃ śakyaṃ__Vdha_064.003 hariḥ sarvepsitapradaḥ__Vdha_064.003 yādṛk sattvaṃ manuṣyāṇāṃ__Vdha_064.004 tādṛg ārādhya keśavam__Vdha_064.004 phalam icchanti tādṛc ca__Vdha_064.004 labhyate tair nareśvara__Vdha_064.004 muktikāmā narā muktiṃ__Vdha_064.005 svargaṃ devatvam īpsavaḥ__Vdha_064.005 gandharvayakṣasiddhānāṃ__Vdha_064.005 vṛṇvanty anye salokatām__Vdha_064.005 varṣeṣv abhīpsavo viṣṇuṃ__Vdha_064.006 pātāleṣu tathāpare__Vdha_064.006 bhogān abhīpsavo viṣṇuṃ__Vdha_064.006 toṣayaṇti narādhipa__Vdha_064.006 tathāpare naraiśvaryam__Vdha_064.007 ārogyaṃ guṇavad bhuvi__Vdha_064.007 prārthayanty acyutaṃ devam__Vdha_064.007 ārādhya jagato gatim__Vdha_064.007 dharmopadeśād acalāṃ__Vdha_064.008 vahan bhaktiṃ janārdane__Vdha_064.008 saśarīro gataḥ svargaṃ__Vdha_064.008 dharmaputro yudhiṣṭhiraḥ__Vdha_064.008 tathaiva janakaḥ kṛṣṇe__Vdha_064.009 viniveśya svamānasam__Vdha_064.009 avāpa paramāṃ siddhiṃ__Vdha_064.009 vasuḥ prāyāt tripiṣṭapam__Vdha_064.009 anye ca ye ye munayo__Vdha_064.010 ye ye ca vasudhādhipāḥ__Vdha_064.010 avāpur atulān kāmāṃs__Vdha_064.010 te te saṃtoṣya keśavam__Vdha_064.010 anārādhya jagannāthaṃ__Vdha_064.011 sarvapāpaharaṃ harim__Vdha_064.011 sadgatiḥ kena saṃprāptā__Vdha_064.011 bhogāś cāpi manoramāḥ__Vdha_064.011 drauṇibrahmāstranirdagdhas__Vdha_064.012 tava rājan pitāmahaḥ__Vdha_064.012 viṣṇoḥ kāryamanuṣyasya__Vdha_064.012 darśanād utthitaḥ punaḥ__Vdha_064.012 nāmasaṃkīrtanād yasya__Vdha_064.013 pāpam anyair upadravaiḥ__Vdha_064.013 samaṃ vināśam āyāti__Vdha_064.013 devaḥ ko 'bhyadhikas tataḥ__Vdha_064.013 rāṣṭrasya śaraṇaṃ rājā__Vdha_064.014 pitarau bālakasya ca__Vdha_064.014 dharmaḥ samastamartyānāṃ__Vdha_064.014 sarvasya śaraṇaṃ hariḥ__Vdha_064.014 muktihetum anādyantam__Vdha_064.015 ajam akṣayam acyutam__Vdha_064.015 namasyan sarvalokasya__Vdha_064.015 namasyo jāyate naraḥ__Vdha_064.015 na hi tasya guṇāḥ sarve__Vdha_064.016 sarvair munigaṇair api__Vdha_064.016 vaktuṃ śakyā viyuktasya__Vdha_064.016 sattvādyair akhilair guṇaiḥ__Vdha_064.016 śrutaṃ mayā yathā pūrvam__Vdha_064.017 āryako me yudhiṣṭhiraḥ__Vdha_064.017 saśarīro gataḥ svargaṃ__Vdha_064.017 jitam ātmīyakarmabhiḥ__Vdha_064.017 yat tv etad bhagavān āha__Vdha_064.018 sa yathā pāṇdupūrvajaḥ__Vdha_064.018 dharmopadeśād govindam__Vdha_064.018 ārādhayata tad vada__Vdha_064.018 purā śāsati dharmajñe__Vdha_064.019 dharmaputre yudhiṣṭhire__Vdha_064.019 tasyaiva vaiśvadevānte__Vdha_064.019 caṇḍālo 'bhyāgamat kila__Vdha_064.019 samupetya gṛhaṃ tasya__Vdha_064.020 dharmaputrasya vismitaḥ__Vdha_064.020 uvāca śvapaco dvāḥsthaṃ__Vdha_064.020 praśrayāvanatasthitaḥ__Vdha_064.020 kasyaitad bhavanaṃ divyaṃ__Vdha_064.021 maṇiratnavibhūṣitam__Vdha_064.021 śuddhasphaṭikasopānaṃ__Vdha_064.021 maṇikāñcanatoraṇam__Vdha_064.021 aṣṭāśītisahasrāṇi__Vdha_064.022 brāhmaṇānāṃ dine dine__Vdha_064.022 yudhiṣṭhiram ṛte bhūpaṃ__Vdha_064.022 bhuñjate kasya veśmani__Vdha_064.022 katham etan na jānīṣe__Vdha_064.023 candrabimbam ivāparam__Vdha_064.023 yudhiṣṭhirasya bhavanaṃ__Vdha_064.023 devarājagṛhopamam__Vdha_064.023 abalasya balaṃ rājā__Vdha_064.024 bālasya ruditaṃ balam__Vdha_064.024 balaṃ mūrkhasya vai maunaṃ__Vdha_064.024 taskarasyānṛtaṃ balam__Vdha_064.024 gaccha jalpa svarājānaṃ__Vdha_064.025 pratīhāra vaco mama__Vdha_064.025 duḥkhārtaḥ kāryavān rājaṃś__Vdha_064.025 caṇḍālo dvāri tiṣṭhati__Vdha_064.025 kenāpi hetumātreṇa__Vdha_064.*(81) bhavantaṃ duṣṭam āgataḥ__Vdha_064.*(81) ity ukto dharmarājasya__Vdha_064.026 pratīhāro yathoditam__Vdha_064.026 nivedayām āsa tathā__Vdha_064.026 dharmarājo 'bravīd idam__Vdha_064.026 kiṃ rūpaṃ kīdṛśaṃ śīlaṃ__Vdha_064.027 ko 'syārthaḥ kiṃ prayojanam__Vdha_064.027 brūhi dvāḥstha yathāvan me__Vdha_064.027 naras tiṣṭhati kīdṛśaḥ__Vdha_064.027 kākakokilakṛṣṇāṅgo__Vdha_064.028 bhagnanāsāruṇekṣaṇaḥ__Vdha_064.028 yavamadhyaḥ kṛśagrīvo__Vdha_064.028 vakrapādo mahāhanuḥ__Vdha_064.028 brūhi gaccha durācāraṃ__Vdha_064.029 caṇḍālaṃ pāpakarmiṇam__Vdha_064.029 devakāryasya velāyāṃ__Vdha_064.029 dutas tvaṃ pratyupasthitaḥ__Vdha_064.029 caṇḍālapatitau dṛṣṭvā__Vdha_064.030 naraḥ paśyeta bhāskaram__Vdha_064.030 snātas tv etāv athālokya__Vdha_064.030 sacailasnānam arhati__Vdha_064.030 ity ājñapte tathoktas tu__Vdha_064.031 caṇḍālas tena vai tataḥ__Vdha_064.031 pratyuvāca pratīhāram__Vdha_064.031 īṣan manyupariplutaḥ__Vdha_064.031 kiṃ devakāryeṇa narādhipasya__Vdha_064.032 kṛtvā hi manyuṃ viṣayasthitānām__Vdha_064.032 tad devakāryaṃ sa ca yajñahomo__Vdha_064.032 yad aśrupātā na patanti rāṣṭre__Vdha_064.032 idaṃ vacanam avyagraṃ__Vdha_064.*(82) pratīhāra tvarā mama__Vdha_064.*(82) nivedaya svarājendraṃ__Vdha_064.*(82) yatheṣṭaṃ sa karotu vai__Vdha_064.*(82) ity uktaḥ satvaraṃ gatvā__Vdha_064.*(82) dharmarājaṃ tathā tathaṃ (?)__Vdha_064.*(82) kathayām āsa tat sarvaṃ__Vdha_064.*(82) cāṇḍālena yad īritam__Vdha_064.*(82) suśobhanam idaṃ vākyaṃ__Vdha_064.*(82) na bhaved antyajātiṣu__Vdha_064.*(82) cintayitvā tato rājā__Vdha_064.*(82) nirjagāma yudhiṣṭhiraḥ__Vdha_064.*(82) ity etad vacanaṃ śrutvā__Vdha_064.033 nirjagāma yudhiṣṭhiraḥ__Vdha_064.033 pratyuvāca ca caṇḍālam__Vdha_064.033 īṣan kopasamanvitaḥ__Vdha_064.033 kutas te bhayam utpannaṃ__Vdha_064.034 yena tvaṃ gṛham āgataḥ__Vdha_064.034 āvādhākāraṇaṃ sarvaṃ__Vdha_064.034 yathāvat kathayasva me__Vdha_064.034 tad ahaṃ te pratijñāya__Vdha_064.035 caṇḍakarmakarakṣaṇam__Vdha_064.035 apāsya devakāryārthaṃ__Vdha_064.035 praviśyāmy antaraṃ punaḥ__Vdha_064.035 na bhuñjate brāhmaṇā me__Vdha_064.036 sarvāś codvijate janaḥ__Vdha_064.036 prāṇihiṃsā ca no vṛttir__Vdha_064.036 deva puṣṇāti me 'nṛtam__Vdha_064.036 anekajanmasāhasrīṃ__Vdha_064.037 prāpya saṃsārapaddhatim__Vdha_064.037 mānuṣye kutsitāṃ jātim__Vdha_064.037 āpanno muṣito 'smi bhoḥ__Vdha_064.037 karmabhūmim imāṃ rājan__Vdha_064.038 prārthayanti divaukasaḥ__Vdha_064.038 tāṃ saṃprāpya vṛthājanmā__Vdha_064.038 muṣṭo 'smi kurusattama__Vdha_064.038 duḥkhe duḥkhādhikān paśyet__Vdha_064.039 sukhe paśyet sukhādhikān__Vdha_064.039 ātmānaṃ śokaharṣābhyāṃ__Vdha_064.039 śatrubhyām iva nārpayet__Vdha_064.039 so 'ham icchāmi vijñātum__Vdha_064.040 atiduṣkṛtakarmakṛt__Vdha_064.040 vaktum arhasi dharmajña__Vdha_064.040 kaḥ pāpiṣṭhataro mayā__Vdha_064.040 adhvānam upari śrāntaṃ__Vdha_064.041 brāhmaṇaṃ gṛham āgatam__Vdha_064.041 anarcayitvā yo bhuṅkte__Vdha_064.041 sa pāpiṣṭhataras tvayā__Vdha_064.041 mātaraṃ pitaraṃ caiva__Vdha_064.042 vikalaṃ netradurbalam__Vdha_064.042 yo nābhyuddharate putraḥ__Vdha_064.042 sa pāpiṣṭhataras tvayā__Vdha_064.042 godhanasya tṛṣārtasya__Vdha_064.043 jalārthaṃ paridhāvataḥ__Vdha_064.043 vighnam ācarate yas tu__Vdha_064.043 sa pāpiṣṭhataras tvayā__Vdha_064.043 vivāhayitvā yaḥ kanyāṃ__Vdha_064.044 kulajāṃ śīlamaṇḍanām__Vdha_064.044 vinā tyajati doṣeṇa__Vdha_064.044 sa pāpiṣṭhataras tvayā__Vdha_064.044 āśākāras tv adātā yo__Vdha_064.045 dātuś ca pratiṣedhakaḥ__Vdha_064.045 dattaṃ ca yaḥ kīrtayati__Vdha_064.045 sa pāpiṣṭhataras tvayā__Vdha_064.045 bahubhṛtyair daridraiś ca__Vdha_064.046 dhanaṃ santaṃ dvijottamaiḥ__Vdha_064.046 yācito na prayacched yaḥ__Vdha_064.046 sa pāpiṣṭhataras tvayā__Vdha_064.046 brāhmaṇaḥ kṣatriyo vāpi__Vdha_064.047 vaiśyaḥ śūdro 'pi vā naraḥ__Vdha_064.047 svadharmaṃ saṃtyajed yas tu__Vdha_064.047 sa pāpiṣṭhataras tvayā__Vdha_064.047 kṛtārtho 'haṃ gamiṣyāmi__Vdha_064.048 yaśodharmam avāpnuhi__Vdha_064.048 tuṣṭo 'smy ahaṃ svayā yonyā__Vdha_064.048 mattaḥ proktās tvayādhamāḥ__Vdha_064.048 devatānām ṛṣīṇāṃ ca__Vdha_064.049 pitṝṇāṃ ca kṛtaṃ mayā__Vdha_064.049 sāṃprataṃ deśakālo 'yaṃ__Vdha_064.049 tvam evātra bhavātithiḥ__Vdha_064.049 caṇḍālo 'haṃ mahārāja__Vdha_064.050 patito lokavarjitaḥ__Vdha_064.050 kathaṃ nihīno varṇebhyo__Vdha_064.050 bhokṣyāmi bhavato gṛhe__Vdha_064.050 caṇḍālo bhava pāpo vā__Vdha_064.051 śatrur vā pitṛghātakaḥ__Vdha_064.051 deśakālābhyupetaṃ tvāṃ__Vdha_064.051 bharaṇīyaṃ hi vedmy aham__Vdha_064.051 daśasūnāsamaṃ cakraṃ__Vdha_064.052 daśacakrasamo dhvajaḥ__Vdha_064.052 daśadhvajasamā veśyā__Vdha_064.052 daśaveśyāsamo nṛpaḥ__Vdha_064.052 daśa sūnāsahasrāṇi__Vdha_064.053 kurute yo hi saunikaḥ__Vdha_064.053 tena tulyaḥ smṛto rājā__Vdha_064.053 ghoras tasya pratigrahaḥ__Vdha_064.053 nānāgotrādicaraṇā__Vdha_064.054 bhuñjate brāhmaṇā mama__Vdha_064.054 na te vadanti vāgduṣṭaṃ__Vdha_064.054 yathaitat kīrtitaṃ tvayā__Vdha_064.054 lobhātmāno na jānīyur__Vdha_064.055 brāhmaṇā rājakilbiṣam__Vdha_064.055 varaṃ svamāṃsam attavyaṃ__Vdha_064.055 na tu rājapratigraham__Vdha_064.055 rājakilbiṣadagdhānāṃ__Vdha_064.056 brāhmaṇānāṃ yudhiṣṭhira__Vdha_064.056 chinnānām iva bījānāṃ__Vdha_064.056 punarjanma na vidyate__Vdha_064.056 rājapratigraho ghoro__Vdha_064.057 madhvāsvādo viṣopamaḥ__Vdha_064.057 budhena pratihartavyaḥ__Vdha_064.057 svamāṃsasyeva bhakṣaṇam__Vdha_064.057 adhītya caturo vedān__Vdha_064.058 sarvaśāstrārthatattvavit__Vdha_064.058 narendrabhavane bhuṅktvā__Vdha_064.058 viṣṭhāyāṃ jāyate kṛmiḥ__Vdha_064.058 nindase sarvarājāno__Vdha_064.059 na cātmānaṃ praśaṃsasi__Vdha_064.059 dhairyavān ātmano 'nindyo__Vdha_064.*(84) nāśvāsārthaṃ ca pṛcchasi__Vdha_064.*(84) vimuktakrodhaharśaś ca__Vdha_064.*(84) ko 'py atra pratibhāsi naḥ__Vdha_064.*(84) anindyo nindyarūpeṇa__Vdha_064.*(84) mahātmā tvaṃ hi me mataḥ__Vdha_064.*(84) ko bhavān brūhi satyaṃ me__Vdha_064.*(84) kimartham iha cāgataḥ__Vdha_064.*(84) bhavān upendraḥ śakro vā__Vdha_064.*(84) śarvo vā tvaṃ pinākadhṛk__Vdha_064.*(84) athavā nindyarūpeṇa__Vdha_064.059 pitā nas tvam ihāgataḥ__Vdha_064.059 jñāto 'smi pṛthivīpāla__Vdha_064.060 tuṣṭaś ca tava darśanāt__Vdha_064.060 nandantu bhūmibhāgās te__Vdha_064.060 yeṣu tvaṃ pṛthivīpatiḥ__Vdha_064.060 nirjitya parasainyāni__Vdha_064.061 kṣitiṃ dharmeṇa pālaya__Vdha_064.061 svalpam apy astu te velāṃ__Vdha_064.061 mā govindojjhitaṃ manaḥ__Vdha_064.061 kiṃ me rājyena bhos tāta__Vdha_064.062 viṣayair jīvitena vā__Vdha_064.062 yo 'haṃ sūnāsahasrais tu__Vdha_064.062 daśabhiḥ pariveṣṭitaḥ__Vdha_064.062 mā viṣādaṃ naraśreṣṭha__Vdha_064.063 samupaihi yudhiṣṭhira__Vdha_064.063 yajñeśvaraṃ yajñamūrtiṃ__Vdha_064.063 tvaṃ ca viṣṇuṃ samāśritaḥ__Vdha_064.063 yeṣāṃ na viṣaye viprā__Vdha_064.064 yajñair yajñapatiṃ harim__Vdha_064.064 yajanti bhūbhujas teṣām__Vdha_064.064 etat sūnoditaṃ phalam__Vdha_064.064 yeṣāṃ pāṣaṇḍasaṃkīrṇaṃ__Vdha_064.065 na rāṣṭraṃ brāhmaṇotkaṭam__Vdha_064.065 te tu sūnāsahasrāṇāṃ__Vdha_064.065 daśānāṃ bhāgino nṛpāḥ__Vdha_064.065 yeṣāṃ na yajñapuruṣaḥ__Vdha_064.066 kāraṇaṃ puruṣottamaḥ__Vdha_064.066 te tu pāpasamācārāḥ__Vdha_064.066 sūnāpāpaughabhāginaḥ__Vdha_064.066 tvaṃ tu matprabhavas tāta__Vdha_064.067 viṣṇubhaktas tathaiva ca__Vdha_064.067 iṣṭir vaiśvānarī pāpam__Vdha_064.067 upahaṃsyati te 'khilam__Vdha_064.067 avaśyaṃ viṣaye kaścid__Vdha_064.068 brāhmaṇaḥ saṃśritavrataḥ__Vdha_064.068 iṣṭiṃ vaiśvānarīṃ kḷptāṃ__Vdha_064.068 nirvaped abdaparyaye__Vdha_064.068 tasya ṣaḍbhāgamātreṇa__Vdha_064.068 tvaṃ pāpaṃ nirdahiṣyasi__Vdha_064.068 sa tvaṃ varaya bhadraṃ te__Vdha_064.069 varaṃ yan manasecchasi__Vdha_064.069 samyak śraddhāsamācārād__Vdha_064.069 aham ārādhitas tvayā__Vdha_064.069 atha pātakabhītas tvaṃ__Vdha_064.070 sarvabhāvena bhārata__Vdha_064.070 vimuktānyasamārambho__Vdha_064.070 nārāyaṇaparo bhava__Vdha_064.070 paraḥ parāṇām ādyo 'sau__Vdha_064.071 jñeyo dhyeyo janārdanaḥ__Vdha_064.071 tadartham api karmāṇi__Vdha_064.071 kurvan pāpaṃ vyapohati__Vdha_064.071 lobhādivyāptahṛdayo__Vdha_064.072 yat pāpaṃ kurute naraḥ__Vdha_064.072 vilayaṃ yāti tat sarvam__Vdha_064.072 acyute hṛdaye sthite__Vdha_064.072 śamāyālaṃ jalaṃ vahnes__Vdha_064.073 tamaso bhāskarādayaḥ__Vdha_064.073 kṣāntiḥ kaler aghaughasya__Vdha_064.073 nāmasaṃkīrtanaṃ hareḥ__Vdha_064.073 prasanno yadi me tāta__Vdha_064.074 varārho yadi cāpy aham__Vdha_064.074 varaṃ tad ekam evaitaṃ__Vdha_064.074 prāptum icchāmy ahaṃ pitaḥ__Vdha_064.074 jāgratsvapnasuṣupteṣu__Vdha_064.075 yogasthasya sadā mama__Vdha_064.075 yā kācin manaso vṛttiḥ__Vdha_064.075 sā bhavatv acyutāśrayā__Vdha_064.075 yā yā jāyeta me buddhir__Vdha_064.076 yāvaj jīvāmy ahaṃ pitaḥ__Vdha_064.076 sā sā chinattu saṃdehān__Vdha_064.076 kṛṣṇāptau paripanthinaḥ__Vdha_064.076 yathā govindam ārādhya__Vdha_064.077 saśarīraḥ surālayam__Vdha_064.077 prāpnuyām iti me tāta__Vdha_064.077 prayaccha pravaraṃ varam__Vdha_064.077 evam etad aśeṣaṃ te__Vdha_064.078 matprasādād bhaviṣyati__Vdha_064.078 nāsti govindabhaktānāṃ__Vdha_064.078 vāñchitaṃ bhuvi durlabham__Vdha_064.078 iti dharmopadeśena__Vdha_064.079 sarvadevavaraṃ harim__Vdha_064.079 ārādhya pāṇḍavo yātaḥ__Vdha_064.079 saśarīraḥ surālayam__Vdha_064.079 bhūyaś ca śṛṇu rājendra__Vdha_065.001 janakena mahātmanā__Vdha_065.001 yad gītaṃ vahatā bhaktiṃ__Vdha_065.001 jñānam āsādya keśave__Vdha_065.001 sarvatra samadṛṣṭiṃ taṃ__Vdha_065.002 janakaṃ mithileśvaram__Vdha_065.002 paśyantam acyutamayaṃ__Vdha_065.002 sarvaṃ ca sacarācaram__Vdha_065.002 dvijarūpaṃ samāsthāya__Vdha_065.003 devadevo janārdanaḥ__Vdha_065.003 upatasthe mahābhāgaṃ__Vdha_065.003 pratyuvāca ca pārthivam__Vdha_065.003 rājañ janaka bhadraṃ te__Vdha_065.004 yad bravīmi nibodha tat__Vdha_065.004 kuruṣva ca mahābuddhe__Vdha_065.004 yadi sādhu mataṃ tava__Vdha_065.004 pṛthivīṃ pṛthivīpālaḥ__Vdha_065.005 pālayitvā pitā tava__Vdha_065.005 svargaṃ gatas tathā bhrātā__Vdha_065.005 samyak satyadhvajo nṛpaḥ__Vdha_065.005 tvaṃ punar nirabhīmānaḥ__Vdha_065.006 sarvatra samadarśanaḥ__Vdha_065.006 ripumitrādivargeṣu__Vdha_065.006 katham etad bhaviṣyati__Vdha_065.006 mitreṣu mitravan na tvaṃ__Vdha_065.007 nāhiteṣv arivad bhavān__Vdha_065.007 madhyasthabhāg na caiva tvaṃ__Vdha_065.007 tathodāsīnavṛttiṣu__Vdha_065.007 śabdādayo ye viśayās__Vdha_065.008 te vairāgyaphalā nṛpa__Vdha_065.008 nītyā vihīnas tu bhavān__Vdha_065.008 kathaṃ rājyaṃ kariṣyati__Vdha_065.008 sarvair nītiṃ samāsthāya__Vdha_065.009 yathā te prapitāmahaiḥ__Vdha_065.009 kṛtaṃ rājyaṃ tathā bhūpa__Vdha_065.009 kuru mātijaḍo bhava__Vdha_065.009 tava prajñā matā hy eṣā__Vdha_065.010 mama moho mahīpate__Vdha_065.010 trivargasādhanaṃ prajñā__Vdha_065.010 na dharmādivirodhinī__Vdha_065.010 samyag āha bhavān vipra__Vdha_065.011 vācyam evaṃ bhavadvidhaiḥ__Vdha_065.011 mamāpi śrūyatāṃ vākyaṃ__Vdha_065.011 bhavato yadi rocate__Vdha_065.011 yadā sarvagato viṣṇuḥ__Vdha_065.012 paramātmā prajāpatiḥ__Vdha_065.012 tadā mitrādimadhyastha-__Vdha_065.012 saṃjñā keṣu nipātyatām__Vdha_065.012 pitā mātā tathā bhrātā__Vdha_065.013 yadā nānyaj janārdanāt__Vdha_065.013 pitṛmātṛmayīṃ saṃjñāṃ__Vdha_065.013 tadā kutra karomy aham__Vdha_065.013 so 'haṃ bravīmi yad vākyaṃ__Vdha_065.014 tan nibodha dvijottama__Vdha_065.014 anekarūparūpo 'yaṃ__Vdha_065.014 viṣṇur evākhilaṃ jagat__Vdha_065.014 viṣṇuḥ pitā me jagataḥ pratiṣṭhā__Vdha_065.015 viṣṇur mātā viṣṇur evāgrajo me__Vdha_065.015 viṣṇur gatir viṣṇumayas tathāsmi__Vdha_065.015 viṣṇau sthito 'smy akṣagataś ca viṣṇuḥ__Vdha_065.015 yo me mamatvopagataḥ sa viṣṇur__Vdha_065.016 yaś cāribhūto mama so 'pi viṣṇuḥ__Vdha_065.016 divaṃ viyad bhūḥ kakubhaś ca viṣṇur__Vdha_065.016 bhūtāni viṣṇur bhuvanāni viṣṇuḥ__Vdha_065.016 paśyāmi viṣṇuṃ na paraṃ tato 'nyac__Vdha_065.017 śṛṇomi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.017 spṛśāmi viṣṇuṃ na paraṃ tato 'nyaj__Vdha_065.017 jighrāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.017 rasāmi viṣṇuṃ na paraṃ tato 'nyan__Vdha_065.018 manye ca viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.018 jighrāmi viṣṇuṃ na paraṃ tato 'nyac__Vdha_065.*(85) namāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.*(85) budhyāmi viṣṇuṃ na paraṃ tato 'nyat__Vdha_065.018 sarvaṃ hi viṣṇur na paraṃ tato 'nyat__Vdha_065.018 viṣṇuḥ samastaṃ na paraṃ tato 'sti__Vdha_065.019 viṣṇuḥ samastaṃ na paraṃ ca devaḥ__Vdha_065.019 viṣṇuḥ sthārīyān na paraṃ tato 'sti__Vdha_065.*(86) viṣṇur laghīyān na paraṃ tato 'sti__Vdha_065.019 viṣṇur garīyān na paraṃ tato 'nyat__Vdha_065.019 yathā na viṣṇuvyatiriktam anyac__Vdha_065.020 śṛṇomi paśyāmi tathā spṛśāmi__Vdha_065.020 satyena tenopaśamaṃ prayāntu__Vdha_065.020 doṣā vimukteḥ paripanthino ye__Vdha_065.020 na me 'sti bandhur na ca me 'sti śatrur__Vdha_065.021 na bhūtavargo na jano madanyaḥ__Vdha_065.021 tvaṃ cāhaṃ anye ca śarīrabhedair__Vdha_065.021 vibhinnam īśasya hareḥ svarūpam__Vdha_065.021 mūrtāmūrtiviśeṣaṃ tu__Vdha_065.022 paśyatas tanmayaṃ dvija__Vdha_065.022 krodhaharṣādayo bhāvāḥ__Vdha_065.022 sthāsyanti hṛdaye katham__Vdha_065.022 sa tvaṃ prasīda moho 'yam__Vdha_065.023 atha cen mama suvrata__Vdha_065.023 tathāpi mā ruṣaṃ kārṣīr__Vdha_065.023 acikitsyā hi mohitāḥ__Vdha_065.023 bahurūpas tato rūpaṃ__Vdha_065.024 śaṅkhacakragadādharam__Vdha_065.024 darśayām āsa suprīto__Vdha_065.024 janakāya janārdanaḥ__Vdha_065.024 tatas taddarśanād bhūpaṃ__Vdha_065.025 śirasā praṇataṃ prabhuḥ__Vdha_065.025 ādyaḥ prajāpatipatiḥ__Vdha_065.025 pratyuvācācyuto hariḥ__Vdha_065.025 varaṃ varaya bhūpāla__Vdha_065.026 parituṣṭo 'smi te 'nagha__Vdha_065.026 mayy arpitamanobuddheḥ__Vdha_065.026 sadaivāhaṃ na durlabhaḥ__Vdha_065.026 yadi deva prasanno 'si__Vdha_065.027 samyag ārādhito mayā__Vdha_065.027 tad vṛṇomi varaṃ bhaktis__Vdha_065.027 tvayy evāstu sadā mama__Vdha_065.027 evaṃ bhaviṣyatīty uktvā__Vdha_065.028 gato 'ntardhānam īśvaraḥ__Vdha_065.028 so 'pi lebhe layaṃ viṣṇau__Vdha_065.028 bhaktyā yogisudurlabham__Vdha_065.028 iti kṛṣṇe naravyāghra__Vdha_065.029 kurvan bhaktiṃ naraḥ sadā__Vdha_065.029 prāpnoti puruṣavyāghra__Vdha_065.029 muktiṃ cāpy atidurlabhām__Vdha_065.029 jagaddhātur anantasya__Vdha_066.001 vāsudevasya bhārgava__Vdha_066.001 mamāvatārān akhilāñ__Vdha_066.001 śrotum icchā pravartate__Vdha_066.001 yathā yathā hi kṛṣṇasya__Vdha_066.002 katheyaṃ kathyate tvayā__Vdha_066.002 jāyate manasaḥ prītir__Vdha_066.002 udbhūtapulakas tathā__Vdha_066.002 manaḥprītir anāyāsād__Vdha_066.003 apuṇyacayasaṃkṣayaḥ__Vdha_066.003 prāpyate puruṣair brahmañ__Vdha_066.003 śṛṇvadbhir bhagavatkathām__Vdha_066.003 sa kuruṣvāmalamate__Vdha_066.004 prasādapravaṇaṃ manaḥ__Vdha_066.004 avatārān sureśasya__Vdha_066.004 viṣṇor icchāmi veditum__Vdha_066.004 jagadguruṃ jagadyonim__Vdha_066.005 anantam udakeśayam__Vdha_066.005 nārāyaṇaṃ purākalpe__Vdha_066.005 pṛṣṭavān kamalodbhavaḥ__Vdha_066.005 vinirjagmur mukhebhyas tu__Vdha_066.006 brahmaṇo vyaktajanmanaḥ__Vdha_066.006 oṃkārapravaṇā vedā__Vdha_066.006 jagmus te ca rasātalam__Vdha_066.006 ekārṇave jagaty asmin__Vdha_066.007 brahmaṇy amitatejasi__Vdha_066.007 kṛṣṇanābhihradodbhūta-__Vdha_066.007 kamalodaraśāyini__Vdha_066.007 bhogiśayyāśayaḥ kṛṣṇo__Vdha_066.008 dvitīyāṃ tanum ātmanaḥ__Vdha_066.008 kṛtvā mīnamayīṃ sadyaḥ__Vdha_066.008 praviveśa rasātalam__Vdha_066.008 vedamūrtis tato vedān__Vdha_066.009 āninye brahmaṇo 'ntikam__Vdha_066.009 madhukaiṭabhābhyāṃ ca punar__Vdha_066.009 bhogiśayyāgato hariḥ__Vdha_066.009 hṛtān hayaśirā bhūtvā__Vdha_066.009 vedān āhṛtavān rasāt__Vdha_066.009 āhṛteṣv atha vedeṣu__Vdha_066.010 devadevaṃ pitāmahaḥ__Vdha_066.010 tuṣṭāva praṇato bhaktyā__Vdha_066.010 tasya cāvir babhau hariḥ__Vdha_066.010 athāmaraguruṃ viṣṇum__Vdha_066.011 anantam ajam avyayam__Vdha_066.011 uvāca prakaṭībhūtaṃ__Vdha_066.011 praṇipatyābjasaṃbhavaḥ__Vdha_066.011 namaḥ sūkṣmātisūkṣmāya__Vdha_066.012 namas tubhyaṃ trimūrtaye__Vdha_066.012 bahurūpādimadhyānta__Vdha_066.012 pariṇāmavivarjita__Vdha_066.012 jagadīśasya sarvasya__Vdha_066.013 jagataḥ sarvakāmada__Vdha_066.013 aham ātmabhavo deva__Vdha_066.013 tvayādhyakṣo nirūpitaḥ__Vdha_066.013 so 'ham icchāmi taṃ jñātum__Vdha_066.014 ātmānaṃ prabhavāvyayam__Vdha_066.014 viśvasya ca virūpasya__Vdha_066.014 sthāvarasya carasya ca__Vdha_066.014 yadi te 'nugrahakṛtā__Vdha_066.015 mayi buddhir janārdana__Vdha_066.015 tan māṃ bhakta iti jñātvā__Vdha_066.015 kathayātmānam acyuta__Vdha_066.015 kathayāmi tavātmānam__Vdha_066.016 anākhyāgodaraṃ param__Vdha_066.016 na vācāṃ viṣaye yo 'sāv__Vdha_066.016 aviśeṣaṇalakṣaṇaḥ__Vdha_066.016 prasādasumukhaḥ so 'ham__Vdha_066.017 imaṃ yacchāmi te varam__Vdha_066.017 anākhyātasvarūpaṃ māṃ__Vdha_066.017 bhavāñ jñāsyati yogataḥ__Vdha_066.017 bhakto māṃ tattvato vetti__Vdha_066.018 mayi bhaktiś ca te parā__Vdha_066.018 majjijñāsā parā brahmaṃs__Vdha_066.018 tena jātā matis tava__Vdha_066.018 evam uktas tato brahmā__Vdha_066.019 viṣṇunā prabhaviṣṇunā__Vdha_066.019 viṣṇoḥ svarūpaṃ jijñāsur__Vdha_066.019 yuyojātmānam ātmanā__Vdha_066.019 sa dadarśātisūkṣmaṃ ca__Vdha_066.020 sūkṣmajyotiṣy ajaṃ vibhum__Vdha_066.020 niyutārdhārdhamātreṇa__Vdha_066.020 vyāptāśeṣacarācaram__Vdha_066.020 ātmānam indrarudrārka-__Vdha_066.021 candrāśvivasumārutān__Vdha_066.021 khādīny atha ca śabdādīn__Vdha_066.021 dadṛśe ca sa tanmayān__Vdha_066.021 ye vyaktā ye tathāvyaktā__Vdha_066.022 bhāvā ye cāpi pauruṣāḥ__Vdha_066.022 tāṃś ca tatrātisūkṣmo 'pi__Vdha_066.022 dṛṣṭavān akhilān vibhuḥ__Vdha_066.022 tataḥ praṇamya deveśam__Vdha_066.023 ajam ārtiharaṃ harim__Vdha_066.023 pitāmahaḥ prahvatanur__Vdha_066.023 vākyam etad uvāca ha__Vdha_066.023 jñātaṃ svarūpam ajñāta-__Vdha_066.024 svarūpa bhagavaṃs tava__Vdha_066.024 mayā na yad vāgviṣaye__Vdha_066.024 tatrasthaṃ cākhilaṃ jagat__Vdha_066.024 dhanyo 'smy anugṛhīto 'smi__Vdha_066.025 svarūpaṃ yan mayā tava__Vdha_066.025 bhagavañ jñātam ajñātam__Vdha_066.025 anantāja namo 'stu te__Vdha_066.025 yadi prasādaṃ deva tvaṃ__Vdha_066.026 prakaroṣi mamāparam__Vdha_066.026 paramaṃ cāvatāreṣu__Vdha_066.026 yad rūpaṃ tad vadasva me__Vdha_066.026 keṣu keṣu mayā jñeyaḥ__Vdha_066.027 sthāneṣu tvam adhokṣaja__Vdha_066.027 saṃbhūtayo mamācakṣva__Vdha_066.027 yā bhaviṣyanti te bhuvi__Vdha_066.027 devaloke nṛloke vā__Vdha_066.028 pātāle khe 'nyato 'pi vā__Vdha_066.028 saṃbhūtayo yās tu bhavān__Vdha_066.028 kariṣyati vadasva tāḥ__Vdha_066.028 tvaṃ kartā sarvabhūtānāṃ__Vdha_066.029 saṃhartā ceśvareśvaraḥ__Vdha_066.029 tavāpi kartā nānyo 'sti__Vdha_066.029 svecchayā krīḍate bhavān__Vdha_066.029 ahaṃ vedmi bhavantaṃ hi__Vdha_066.029 na tavānyo 'sti veditā__Vdha_066.029 yan māṃ tvaṃ pṛcchasi brahman__Vdha_066.030 avatārāśritaṃ param__Vdha_066.030 tat te samyak pravakṣyāmi__Vdha_066.030 nibodha mama suvrata__Vdha_066.030 mama prakṛtyā saṃyogaḥ__Vdha_066.031 svecchayā saṃpravartate__Vdha_066.031 deveṣu nṝṣu tiryakṣu__Vdha_066.031 sthāvareṣu careṣu ca__Vdha_066.031 mamāvatārāḥ kāryārthaṃ__Vdha_066.031 jagataś copakāriṇaḥ__Vdha_066.031 yadā yadā hi dharmasya__Vdha_066.032 glāniḥ samupajāyate__Vdha_066.032 abhyutthānam adharmasya__Vdha_066.032 tadātmāṅgaṃ sṛjāmy aham__Vdha_066.032 paritrāṇāya sādhūnāṃ__Vdha_066.033 vināśāya ca duṣkṛtāṃ__Vdha_066.033 dharmasaṃsthāpanārthāya__Vdha_066.033 saṃbhavāmi yuge yuge__Vdha_066.033 pūrvotpanneṣu bhūteṣu__Vdha_066.034 nṛdevādiṣu cāpy aham__Vdha_066.034 anupraviśya dharmasya__Vdha_066.034 karomi paripālanam__Vdha_066.034 praviśya ca tathā pūrvaṃ__Vdha_066.035 tanuṃ dharmabhṛtāṃ vara__Vdha_066.035 jagato 'sya jagatsṛṣṭiṃ__Vdha_066.035 karomi sthitipālanam__Vdha_066.035 devatve devikā ceṣṭā__Vdha_066.036 tiryaktve mama tāmasī__Vdha_066.036 icchayā mānuṣatve ca__Vdha_066.036 vicarāmi nṛceṣṭayā__Vdha_066.036 pratikṣaṇaṃ ca bhūteṣu__Vdha_066.037 sṛjāmi jagataḥ sthitim__Vdha_066.037 karomi vidyamāneṣu__Vdha_066.037 dharmasaṃsthāpaneṣu ca__Vdha_066.037 yad vai dharmopakārāya__Vdha_066.038 yac ca duṣṭanivarhaṇam__Vdha_066.038 caritaṃ mānuṣādīnāṃ__Vdha_066.038 tad vai jānīhi matkṛtam__Vdha_066.038 yac ca pṛcchasi māṃ brahman__Vdha_066.039 kāḥ kāḥ saṃbhūtayas tava__Vdha_066.039 tāḥ śṛṇuṣva samāsena__Vdha_066.039 yā bhaviṣyanti sāṃpratam__Vdha_066.039 matsyena bhūtvā pātālāt__Vdha_066.040 tava vedāḥ samuddhṛtāḥ__Vdha_066.040 madhukaiṭabhābhyāṃ ca hṛtā__Vdha_066.040 dattāśvaśirasā mayā__Vdha_066.040 tvam apy atra mahābhāga__Vdha_066.041 madaṃśaḥ kamalodarāt__Vdha_066.041 mannābhisaṃbhavāj jātaḥ__Vdha_066.041 prajāsṛṣṭikaraḥ paraḥ__Vdha_066.041 ekārṇavaṃ ca yad idaṃ__Vdha_066.042 brahman paśyasy aśeṣataḥ__Vdha_066.042 asmin vasumatīṃ devīṃ__Vdha_066.042 magnāṃ pātālam āgatām__Vdha_066.042 vedapādo yūpadaṃṣṭraḥ__Vdha_066.043 kratudantaś citīmukhaḥ__Vdha_066.043 agnijihvo darbharomā__Vdha_066.043 brahmaśīrṣo mahātapāḥ__Vdha_066.043 ahorātrekṣaṇadharo__Vdha_066.044 vedāṅgaśrutibhūṣaṇaḥ__Vdha_066.044 ājyanāsaḥ śruvastuṇḍaḥ__Vdha_066.044 sāmaghoṣasvaro mahān__Vdha_066.044 prāgvaṃśakāyo dyutimān__Vdha_066.045 nānādīkṣābhir ācitaḥ__Vdha_066.045 dakṣiṇāhṛdayo yogī__Vdha_066.045 mahāsattramayo mahān__Vdha_066.045 upakarmeṣṭiruciraḥ__Vdha_066.046 pravargāvartabhūṣaṇaḥ__Vdha_066.046 nānācchandogatipatho__Vdha_066.046 brahmoktikarmavikramaḥ__Vdha_066.046 bhūtvā yajñavarāho 'ham__Vdha_066.047 iti brahman rasātalāt__Vdha_066.047 pṛthivīm uddhariṣyāmi__Vdha_066.047 sthāpayaiṣyāmi ca sthitau__Vdha_066.047 parvatānāṃ nadīnāṃ ca__Vdha_066.048 dvīpādīnāṃ ca yā sthitiḥ__Vdha_066.048 tāṃ ca tadvat kariṣyāmi__Vdha_066.048 śailādīnām anukramāt__Vdha_066.048 hiraṇyākṣaṃ ca durvṛttaṃ__Vdha_066.049 kaśyapasyātmasaṃbhavam__Vdha_066.049 tenaiva ghātayiṣyāmi__Vdha_066.049 rūpeṇāhaṃ prajāpate__Vdha_066.049 utpādya pṛthivīṃ samyak__Vdha_066.050 sthāpayitvā yathā purā__Vdha_066.050 sṛṣṭiṃ tataḥ kariṣyāmi__Vdha_066.050 tvām āviśya prajāpatim__Vdha_066.050 jānāsi kāpilaṃ rūpaṃ__Vdha_066.*(88) prathamaṃ pauruṣaṃ mama__Vdha_066.*(88) sarvavidyāpraṇetāraṃ__Vdha_066.*(88) tvayā vedeṣu darśitam__Vdha_066.*(88) ravimaṇḍalamadhyastham__Vdha_066.*(88) agner yat paramaṃ padam__Vdha_066.*(88) tata utsṛjya rūpāṇi__Vdha_066.051 amarādivibhedataḥ__Vdha_066.051 vyāpayiṣyāmi lokāṃs tu__Vdha_066.051 bhūlokādīm aśeṣataḥ__Vdha_066.051 sṛṣṭaṃ jagad idaṃ deva-__Vdha_066.052 mānuṣyādiviśeṣaṇam__Vdha_066.052 hiraṇyakaśipur daityas__Vdha_066.052 tāpayiṣyati vikramāt__Vdha_066.052 vyaṃsayitvā varāṃs tasya__Vdha_066.053 tais tair hetubhir ātmavān__Vdha_066.053 nṛsiṃharūpaṃ kṛtvāhaṃ__Vdha_066.053 ghātayiṣyāmi taṃ ripum__Vdha_066.053 kṣīrābdau kūrmarūpo 'haṃ__Vdha_066.054 devānāṃ kamalodbhava__Vdha_066.054 mandaraṃ dhārayiṣyāmi__Vdha_066.054 pṛṣṭhenāmṛtamanthane__Vdha_066.054 hariṣyati ca devānāṃ__Vdha_066.055 yajñabhāgān yadā baliḥ__Vdha_066.055 tadāhaṃ vāmano bhūtvā__Vdha_066.055 gatvā tasya mahādhvaram__Vdha_066.055 vañcayitvāsurapatiṃ__Vdha_066.056 kariṣyāmi tripiṣṭapam__Vdha_066.056 baliṃ cāpi kariṣyāmi__Vdha_066.056 pātālatalavāsinam__Vdha_066.056 atrer dattvā varaṃ caiva__Vdha_066.057 tasya putratvam āgataḥ__Vdha_066.057 dattātreyo bhaviṣyāmi__Vdha_066.057 nihaṃsyāmi tathāsurān__Vdha_066.057 sattvānām upakārāya__Vdha_066.058 pradhānapuruṣāntaram__Vdha_066.058 darśayiṣyāmi lokeṣu__Vdha_066.058 kāpilaṃ rūpam āsthitaḥ__Vdha_066.058 kārtavīryādibhiś cānyaiś__Vdha_066.059 caturdaśabhir anvitāḥ__Vdha_066.059 bhaviṣyanti madaṃśena__Vdha_066.059 tretāyāṃ cakravartinaḥ__Vdha_066.059 tataś ca bhārgavo rāmo__Vdha_066.060 gṛhītaparaśur dvijaḥ__Vdha_066.060 bhūtvā kṣatriyahīnāṃ ca__Vdha_066.060 kariṣyāmi vasuṃdharām__Vdha_066.060 punaś ca rāghavo rāmo__Vdha_066.061 bhūtvā daśarathātmajaḥ__Vdha_066.061 baddhvā mahodadhiṃ kartā__Vdha_066.061 rākṣasānāṃ kulakṣayam__Vdha_066.061 uttīrya ca paraṃ pāraṃ__Vdha_066.*(89) laṅkām āsādya durjayām__Vdha_066.*(89) nihatya rāvaṇaṃ vīraṃ__Vdha_066.*(89) varadānena darpitam__Vdha_066.*(89) māyāvināṃ mahāvīryaṃ__Vdha_066.*(89) rakṣasāṃ vanaśāyinām__Vdha_066.*(89) lakṣmaṇānucaro rāmaḥ__Vdha_066.*(89) kariṣyāmi kulakṣayam__Vdha_066.*(89) aṣṭāviṃśatime prāpte__Vdha_066.062 dvāpare kaṃsam ucchritam__Vdha_066.062 keśinaṃ dhenukaṃ caiva__Vdha_066.062 śakuniṃ pūtanāṃ tathā__Vdha_066.062 ariṣṭaṃ ca haniṣyāmi__Vdha_066.062 muruṃ narakam eva ca__Vdha_066.062 niśumbhaṃ sahayagrīvaṇ__Vdha_066.063 tathānyāṃś cāsureśvarān__Vdha_066.063 haniṣyāmi sudurvṛttāṃl__Vdha_066.063 lokānāṃ hitakāmyayā__Vdha_066.063 pravarṣati sa devendre__Vdha_066.064 mahobhaṅgavirodhite__Vdha_066.064 govardhanaṃ girivaraṃ__Vdha_066.064 dhārayiṣyāmi bāhunā__Vdha_066.064 bhārākrāntām imām urvīṃ__Vdha_066.065 dhanaṃjayasahāyavān__Vdha_066.065 ghātayitvākhilān bhūpāṃl__Vdha_066.065 laghvīṃ kartāsmi sattama__Vdha_066.065 prāpte kaliyuge kṛtsnam__Vdha_066.066 upasaṃhṛtya vai kulam__Vdha_066.066 dvārakāṃ plāvayiṣyāmi__Vdha_066.066 utsrakṣyāmi manuṣyatām__Vdha_066.066 dvitīyo yo mamāṃśas tu__Vdha_066.067 rāmo 'nantaḥ sa lāṅgalī__Vdha_066.067 so 'pi saṃtyajya vasudhāṃ__Vdha_066.067 rasātalam upeṣyati__Vdha_066.067 tataḥ kaliyuge ghore__Vdha_066.068 saṃprāpte 'bjasamudbhava__Vdha_066.068 śuddhodanasuto buddho__Vdha_066.068 bhaviṣyāmi vimatsaraḥ__Vdha_066.068 bauddhaṃ dharmam upāśritya__Vdha_066.069 kariṣye dharmadeśanām__Vdha_066.069 narāṇām atha nārīṇāṃ__Vdha_066.069 dayāṃ bhūteṣu darśayan__Vdha_066.069 raktāmbarā hy āñjitākṣāḥ__Vdha_066.070 praśāntamanasas tataḥ__Vdha_066.070 śūdrā dharmaṃ pravakṣyanti__Vdha_066.070 mayi buddhatvam āgate__Vdha_066.070 eḍūkacihnā pṛthivī__Vdha_066.071 na devagṛhabhūṣitā__Vdha_066.071 bhavitrī prāyaśo brahman__Vdha_066.071 mayi buddhatvam āgate__Vdha_066.071 skandhadarśanamātraṃ hi__Vdha_066.072 paśyantaḥ sakalaṃ jagat__Vdha_066.072 śūdrāḥ śūdreṣu dāsyanti__Vdha_066.072 mayi buddhatvam āgate__Vdha_066.072 alpāyuṣas tato martyā__Vdha_066.073 mohopahatacetasaḥ__Vdha_066.073 narakārhāṇi karmāṇi__Vdha_066.073 kariṣyanti prajāpate__Vdha_066.073 svādhyāyeṣv avasīdanto__Vdha_066.074 brāhmaṇāḥ śaucavarjitāḥ__Vdha_066.074 antyapratigrahādānaṃ__Vdha_066.074 kariṣyanty alpamedhasaḥ__Vdha_066.074 na śroṣyanti pituḥ putrāḥ__Vdha_066.075 śvaśrūśvaśurayoḥ snuṣāḥ__Vdha_066.075 na bhāryā bhartur īśasya__Vdha_066.075 na bhṛtyā vinayasthitāḥ__Vdha_066.075 varṇasaṃkaratāṃ prāpte__Vdha_066.076 loke 'smin dasyutāṃ gate__Vdha_066.076 brāhmaṇādiṣu varṇeṣu__Vdha_066.076 bhaviṣyaty adharottaram__Vdha_066.076 dharmakañcukasaṃvītā__Vdha_066.077 vidharmarucayas tathā__Vdha_066.077 mānuṣān bhakṣayiṣyanti__Vdha_066.077 mlecchāḥ pārthivarūpiṇaḥ__Vdha_066.077 tataḥ kaliyugasyānte__Vdha_066.078 vedo vājasaneyakaḥ__Vdha_066.078 daśa pañca ca vai śākhāḥ__Vdha_066.078 pramāṇena bhaviṣyati__Vdha_066.078 tato 'haṃ saṃbhaviṣyāmi__Vdha_066.079 brāhmaṇo haripiṅgalaḥ__Vdha_066.079 kalkī viṣṇuyaśaḥputro__Vdha_066.079 yājñavalkyapurohitaḥ__Vdha_066.079 mlecchān utsādayiṣyāmi__Vdha_066.080 gṛhītāstraḥ kuśāyudhaḥ__Vdha_066.080 sthāpayiṣyāmi maryādāś__Vdha_066.080 cāturvarṇye yathoditāḥ__Vdha_066.080 tathāśrameṣu sarveṣu__Vdha_066.081 brahmacārivratādikāḥ__Vdha_066.081 sthāpayitvā tataḥ sarvāḥ__Vdha_066.081 prajāḥ saddharmavartmani__Vdha_066.081 kalkirūpaṃ parityajya__Vdha_066.081 divam eṣyāmy ahaṃ punaḥ__Vdha_066.081 tataḥ kṛtayugaṃ bhūyaḥ__Vdha_066.082 pūrvavat saṃpravartsyate__Vdha_066.082 varṇāśramāś ca dharmeṣu__Vdha_066.082 dveṣu sthāsyanti sattama__Vdha_066.082 evaṃ sarveṣu kalpeṣu__Vdha_066.083 sarvamanvantareṣu ca__Vdha_066.083 mamāvatārāḥ śataśo__Vdha_066.083 ye bhavanti jagaddhitāḥ__Vdha_066.083 saṃkarṣaṇātmajaś caiva__Vdha_066.084 kalpānte ca rasātalāt__Vdha_066.084 samutpatsyet tadā rudraḥ__Vdha_066.084 kālāgnir iti yaḥ śrutaḥ__Vdha_066.084 tataḥ kṣayaṃ kariṣyāmi__Vdha_066.085 jagat sthāvarajaṅgamam__Vdha_066.085 bhūyaś caiva hi svapsyāmi__Vdha_066.085 jagaty ekārṇave sthite__Vdha_066.085 tvadrūpī ca tato bhūtvā__Vdha_066.085 jagat srakṣyāmy ahaṃ punaḥ__Vdha_066.085 etat saṃkṣepato brahman__Vdha_066.086 mayākhyātaṃ yathātatham__Vdha_066.086 aṃśāvataraṇaṃ sarvaṃ__Vdha_066.086 mattaḥ saṃkṣepataḥ śṛṇu__Vdha_066.086 yad dṛśyaṃ yac ca vai spṛśyaṃ__Vdha_066.087 yad ghreyaṃ rasyate ca yat__Vdha_066.087 yac chravyaṃ yac ca mantavyaṃ__Vdha_066.087 bodhavyaṃ cāham aṃśagaḥ__Vdha_066.087 yat tu buddheḥ parataram__Vdha_066.088 anākhyeyam anopamam__Vdha_066.088 tad ahaṃ brahma nirdvandvaṃ__Vdha_066.088 yad vai paśyanti sūrayaḥ__Vdha_066.088 idaṃ janmarahasyaṃ me__Vdha_066.089 yo naraḥ kīrtayiṣyati__Vdha_066.089 sulabho 'haṃ bhaviṣyāmi__Vdha_066.089 tasya janmani janmani__Vdha_066.089 paṭhann etad brahmahā tu__Vdha_066.090 surāpo gurutalpagaḥ__Vdha_066.090 steyī kṛtaghno goghnaś ca__Vdha_066.090 sarvapāpaiḥ pramucyate__Vdha_066.090 garbhiṇī janayet putraṃ__Vdha_066.091 kanyā vindati satpatim__Vdha_066.091 labhante 'bhimatān kāmān__Vdha_066.091 narās tāṃs tān yathepsitān__Vdha_066.091 iti devātidevena__Vdha_066.092 brahmaṇo vyaktajanmanaḥ__Vdha_066.092 rahasyam idam ākhyātaṃ__Vdha_066.092 tavāpi kathitaṃ mayā__Vdha_066.092 viṣṇuḥ sarvagato 'nantaḥ__Vdha_066.093 sarvaṃ tatra pratiṣṭhitam__Vdha_066.093 sa ca sarvam idaṃ rājan__Vdha_066.093 na tato vidyate param__Vdha_066.093 etat pavitraṃ paṭhitaṃ__Vdha_066.094 tathā duḥsvapnanāśanam__Vdha_066.094 jātismaratvaṃ prajñāṃ ca__Vdha_066.094 dadāti paṭhatāṃ nṛṇām__Vdha_066.094 mayā hi devadevasya__Vdha_067.001 viṣṇor amitatejasaḥ__Vdha_067.001 śrutāḥ saṃbhūtayaḥ sarvā__Vdha_067.001 gadatas tava suvrata__Vdha_067.001 yadi prasanno bhagavān__Vdha_067.002 anugrāhyo 'smi vā yadi__Vdha_067.002 tad ahaṃ śrotum icchāmi__Vdha_067.002 nṝṇāṃ duḥsvapnanāśanam__Vdha_067.002 svapnā hi sumahābhāga__Vdha_067.003 dṛśyante ye śubhāśubhāḥ__Vdha_067.003 phalāni te prayacchanti__Vdha_067.003 tadguṇāny eva bhārgava__Vdha_067.003 yad yat puṇyaṃ pavitraṃ ca__Vdha_067.004 nṝṇām atiśubhapradam__Vdha_067.004 duḥsvapnopaśamāyālaṃ__Vdha_067.004 tan me vistarato vada__Vdha_067.004 idam eva mahārāja__Vdha_067.005 pṛṣṭavāṃs te pitāmahaḥ__Vdha_067.005 bhīṣmaṃ dharmabhṛtāṃ śreṣṭhaṃ__Vdha_067.005 dharmaputro yudhiṣṭhiraḥ__Vdha_067.005 devavrataṃ mahāprājñaṃ__Vdha_067.006 sarvaśāstraviśāradam__Vdha_067.006 vinayenopasaṃgamya__Vdha_067.006 paryapṛcchad yudhiṣṭhiraḥ__Vdha_067.006 duḥsvapnadarśanaṃ ghoram__Vdha_067.007 avekṣya bharatarṣabha__Vdha_067.007 prayataḥ kiṃ japej japyaṃ__Vdha_067.007 vibuddhaḥ kim anusmaret__Vdha_067.007 pitāmaha mahābuddhe__Vdha_067.008 buddher bhedo mahān ayam__Vdha_067.008 tad ahaṃ śrotum icchāmi__Vdha_067.008 brūhi me vadatāṃ vara__Vdha_067.008 śṛṇu rājan mahābāho__Vdha_067.009 vartayiṣyāmi te 'khilam__Vdha_067.009 duḥsvapnadarśane japyaṃ__Vdha_067.009 yad vai nityaṃ samāhitaiḥ__Vdha_067.009 atrāpy udāharantīmam__Vdha_067.010 itihāsaṃ purātanam__Vdha_067.010 gajendramokṣaṇaṃ puṇyaṃ__Vdha_067.010 kṛṣṇasyākliṣṭakarmaṇaḥ__Vdha_067.010 sarvaratnamayaḥ śrīmāṃs__Vdha_067.011 trikūṭo nāma parvataḥ__Vdha_067.011 sutaḥ parvatarājasya__Vdha_067.011 sumeror bhāskaradyuteḥ__Vdha_067.011 kṣīrodajalavīcyagrair__Vdha_067.012 dhautāmalaśilātalaḥ__Vdha_067.012 utthitaḥ sāgaraṃ bhittvā__Vdha_067.012 devarṣigaṇasevitaḥ__Vdha_067.012 apsarobhiḥ samākīrṇaḥ__Vdha_067.013 śrīmān prasravaṇākulaḥ__Vdha_067.013 gandharvaiḥ kiṃnarair yakṣaiḥ__Vdha_067.013 siddhacāraṇapannagaiḥ__Vdha_067.013 vidyādharaiḥ sapatnikaiḥ__Vdha_067.*(92) saṃyataiś ca tapasvibhiḥ__Vdha_067.*(92) mṛgair dvīpair dvijaiś caiva__Vdha_067.014 vṛtaḥ sauvarṇarājataiḥ__Vdha_067.014 puṃnāgaiḥ karṇikāraiś ca__Vdha_067.014 puṣpitair upaśobhitaḥ__Vdha_067.014 cūtanīpakadambaiś ca__Vdha_067.015 candanāgarucampakaiḥ__Vdha_067.015 śālais tālais tamālaiś ca__Vdha_067.015 kuṭajaiś cārjunais tathā__Vdha_067.015 evaṃ bahuvidhair vṛkṣaiḥ__Vdha_067.016 sarvataḥ samalaṃkṛtaḥ__Vdha_067.016 nānādhātūjjvalaiḥ śṛṅgaiḥ__Vdha_067.016 prasravadbhiḥ samantataḥ__Vdha_067.016 mṛgaiḥ śākhāmṛgaiḥ siṃhair__Vdha_067.017 mātaṃgaiś ca sadāmadaiḥ__Vdha_067.017 jīvaṃjīvakasaṃghuṣṭaṃ__Vdha_067.017 cakoraśikhināditam__Vdha_067.017 tasyaikaṃ kāñcanaṃ śṛṅgaṃ__Vdha_067.018 sevate yad divādaraḥ__Vdha_067.018 nānāpuṣpasamākīrṇaṃ__Vdha_067.018 nānāgandhasamākulam__Vdha_067.018 dvitīyaṃ rājataṃ śṛṅgaṃ__Vdha_067.019 sevate yan niśākaraḥ__Vdha_067.019 pāṇḍurāmbudasaṃkāśaṃ__Vdha_067.019 tuṣāracayasaṃnibham__Vdha_067.019 vajrendranīlavaiḍūrya-__Vdha_067.020 tejobhir bhāsayan nabhaḥ__Vdha_067.020 tṛtīyaṃ brahmasadanaṃ__Vdha_067.020 prakṛṣṭaṃ śṛṅgam uttamam__Vdha_067.020 na tat kṛtaghnāḥ paśyanti__Vdha_067.021 na nṛśaṃsā na nāstikāḥ__Vdha_067.021 nātaptatapasaḥ śailaṃ__Vdha_067.021 taṃ vai paśyanti mānavāḥ__Vdha_067.021 tasya sānumataḥ pṛṣṭhe__Vdha_067.022 saraḥ kāñcanapaṅkajam__Vdha_067.022 kāraṇḍavasamākīrṇaṃ__Vdha_067.022 rājahaṃsopaśobhitam__Vdha_067.022 mattabhramarasaṃghuṣṭaṃ__Vdha_067.023 phullapaṅkajaśobhitam__Vdha_067.023 kumudotpalakalhāra-__Vdha_067.023 puṇḍarīkopaśobhitam__Vdha_067.023 utpalaiḥ śatapattraiś ca__Vdha_067.024 kāñcanaiḥ samalaṃkṛtam__Vdha_067.024 pattrair maṇidalaprakhyaiḥ__Vdha_067.024 puṣpaiḥ kāñcanasaṃnibhaiḥ__Vdha_067.024 gulmaiḥ kīcakaveṇūnāṃ__Vdha_067.024 samantāt parivāritam__Vdha_067.024 tasmin sarasi duṣṭātmā__Vdha_067.025 virūpo 'ntarjalāśayaḥ__Vdha_067.025 āsīd grāho gajendrāṇāṃ__Vdha_067.025 durādharṣo mahābalaḥ__Vdha_067.025 atha dantojjvalamukhaḥ__Vdha_067.026 kadācid gajayūthapaḥ__Vdha_067.026 ājagāmāsitābhrābhaḥ__Vdha_067.026 kareṇuparivāritaḥ__Vdha_067.026 madasrāvī mahāraudraḥ__Vdha_067.027 pādacārīva parvataḥ__Vdha_067.027 vāsayan madagandhena__Vdha_067.027 girim airāvatopamaḥ__Vdha_067.027 sa gajo 'ñjanasaṃkāśo__Vdha_067.028 madāc calitamānasaḥ__Vdha_067.028 gandhahastīti vikhyātaḥ__Vdha_067.*(94) saraḥ samabhigamya tat__Vdha_067.*(94) tṛṣitaḥ sa jalaṃ prāpya__Vdha_067.*(94) kusumākaraśītalam__Vdha_067.*(94) apibat sahasā rājan__Vdha_067.*(94) kareṇuparivāritaḥ__Vdha_067.*(94) salīlaṃ paṅkajavane__Vdha_067.028 yūthamadhyagato 'vrajat__Vdha_067.028 gṛhītas tena raudreṇa__Vdha_067.029 grāheṇāvyaktamūrtinā__Vdha_067.029 paśyantīnāṃ kareṇūnāṃ__Vdha_067.029 krośantīnāṃ ca dāruṇam__Vdha_067.029 kriyate paṅkajavane__Vdha_067.*(95) grāheṇātibalīyasā__Vdha_067.*(95) gajaś cākarṣate tīraṃ__Vdha_067.*(96) grāhaś cākarṣate jalam__Vdha_067.*(96) tayor dvandva mahāyuddhaṃ__Vdha_067.*(96) divyavarṣasahasrikam__Vdha_067.*(96) vāruṇaiḥ saṃyataḥ pāśair__Vdha_067.030 niḥprayatnagatiḥ kṛtaḥ__Vdha_067.030 veṣṭyamānaḥ sughorais tu__Vdha_067.030 pāśair nāgo dṛḍhais tathā__Vdha_067.030 visphurjya ca yathāśakti__Vdha_067.031 vikruśya ca mahāravān__Vdha_067.031 vyathitaḥ saṃnirutsāho__Vdha_067.031 gṛhīto ghorakarmaṇā__Vdha_067.031 paramāpadam āpanno__Vdha_067.032 manasācintayad dharim__Vdha_067.032 sa tu nāgavaraḥ śrīmān__Vdha_067.032 nārāyaṇaparāyaṇaḥ__Vdha_067.032 tam eva paramaṃ devaṃ__Vdha_067.033 gataḥ sarvātmanā tadā__Vdha_067.033 ekāgraṃ cintayām āsa__Vdha_067.033 viśuddhenāntarātmanā__Vdha_067.033 janmajanmāntarābhyāsād__Vdha_067.034 bhaktimān garuḍadhvaje__Vdha_067.034 ādyaṃ devaṃ mahātmānaṃ__Vdha_067.034 pūjayām āsa keśavam__Vdha_067.034 navameghapratīkāśaṃ__Vdha_067.035 śaṅkhacakragadādharam__Vdha_067.035 sahasraśubhanāmānam__Vdha_067.035 ādidevam ajaṃ param__Vdha_067.035 digbāhuṃ sarvamūrdhānaṃ__Vdha_067.*(98) bhūpādaṃ gaganodaram__Vdha_067.*(98) ādityacandranayanaṃ__Vdha_067.*(98) samagraṃ lokasākṣiṇam__Vdha_067.*(98) bhagavantaṃ prasanno 'haṃ__Vdha_067.*(99) viṣṇum apratimaujasam__Vdha_067.*(99) pragṛhya puṣkarāgreṇa__Vdha_067.036 kāñcanaṃ kamalottamam__Vdha_067.036 āpadvimokṣam anvicchan__Vdha_067.036 gajaḥ stotram udairayat__Vdha_067.036 oṃ namo mūlaprakṛtaye__Vdha_067.*(100),001 ajitāya mahātmane__Vdha_067.*(100),001 anāśritāya devāya__Vdha_067.*(100),002 niḥspṛhāya namo namaḥ__Vdha_067.*(100),002 nama ādyāya bījāya__Vdha_067.*(100),003 śivāya ca praśāntāya__Vdha_067.*(100),003 ārṣeyāya pravartine__Vdha_067.*(100),004 niścalāya yaśasvine__Vdha_067.*(100),004 anantarāya caikāya__Vdha_067.*(100),005 sanātanāya pūrvāya__Vdha_067.*(100),005 avyaktāya namo namaḥ__Vdha_067.*(100),006 purāṇāya namo namaḥ__Vdha_067.*(100),006 namo guhyāya gūḍhāya__Vdha_067.*(100),007 guṇāyāguṇavartine__Vdha_067.*(100),008 atarkyāyāprameyāya__Vdha_067.*(100),009 anantāya namo namaḥ__Vdha_067.*(100),010 namo devātidevāya__Vdha_067.*(100),011 aprabhāya namo namaḥ__Vdha_067.*(100),012 namo jagatprasthitāya__Vdha_067.*(100),013 govindāya namo namaḥ__Vdha_067.*(100),013 namo 'stu padmanābhāya__Vdha_067.*(100),014 sāṃkhyayogodbhavāya ca__Vdha_067.*(100),014 viśveśvarāya devāya__Vdha_067.*(100),015 śivāya haraye namaḥ__Vdha_067.*(100),015 namo 'stu tasmai devāya__Vdha_067.*(100),016 nirguṇāya guṇātmane__Vdha_067.*(100),016 nārāyaṇāya viśvāya__Vdha_067.*(100),017 devānāṃ paramātmane__Vdha_067.*(100),017 namo namaḥ kāraṇavāmanāya__Vdha_067.037 nārāyaṇāyāmitavikramāya__Vdha_067.037 śrīśārṅgacakrāsigadādharāya__Vdha_067.037 namo 'stu tasmai puruṣottamāya__Vdha_067.037 ādyāya vedanilayāya mahodarāya__Vdha_067.038 siṃhāya daityanidhanāya caturbhujāya__Vdha_067.038 brahmendrarudramunicāraṇasaṃstutāya__Vdha_067.038 devottamāya varadāya namo 'cyutāya__Vdha_067.038 nāgendrabhogaśayanāsanasupriyāya__Vdha_067.039 gokṣīrahemaśukanīlaghanopamāya__Vdha_067.039 pītāmbarāya madhukaiṭabhanāśanāya__Vdha_067.039 viśvāya cārumukuṭāya namo 'kṣarāya__Vdha_067.*(101) bhaktipriyāya varadīptasudarśanāya__Vdha_067.039 nābhiprajātakamalasthacaturmukhāya__Vdha_067.040 kṣīrodakārṇavaniketayaśodhanāya__Vdha_067.040 nānāvicitramukuṭāṅgadabhūṣaṇāya__Vdha_067.040 sarveśvarāya varadāya namo varāya__Vdha_067.040 viśvātmane paramakāraṇakāraṇāya__Vdha_067.041 phullāravindavimalāyatalocanāya__Vdha_067.041 devendradānavaparīkṣitapauruṣāya__Vdha_067.041 yogeśvarāya vijayāya namo varāya__Vdha_067.041 lokāyanāya tridaśāyanāya__Vdha_067.042 brahmāyanāyātmabhavāyanāya__Vdha_067.042 dharmāyanāyaikajalāyanāya__Vdha_067.042 mahāvarāhāya sadā nato 'smi__Vdha_067.042 acintyam avyaktam anantarūpaṃ__Vdha_067.043 nārāyaṇaṃ kāraṇam ādidevam__Vdha_067.043 yugāntaśeṣaṃ puruṣaṃ purāṇaṃ__Vdha_067.043 taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.043 yogeśvaraṃ cāruvicitramaulim__Vdha_067.*(104) ājñeyamaukhyaṃ prakṛteḥ parastham__Vdha_067.*(104) kṣetrajñam ātmaprabhavaṃ vareṇyaṃ__Vdha_067.*(104) taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.*(104) adṛśyam acchedyam anādimadhyaṃ__Vdha_067.044 maharṣayo brahmavidaḥ sureśam__Vdha_067.044 vadanti yaṃ vai puruṣaṃ sanātanaṃ__Vdha_067.044 taṃ vāsudevaṃ śaraṇaṃ prapadye__Vdha_067.044 yad akṣaraṃ brahma vadanti sarvagaṃ__Vdha_067.045 niśāmya yaṃ mṛtyumukhāt pramucyate__Vdha_067.045 tam īśvaraṃ tṛptam anopamair guṇaiḥ__Vdha_067.045 parāyaṇaṃ viṣṇum upaimi śāśvatam__Vdha_067.045 kāryaṃ kriyākāraṇam aprameyaṃ__Vdha_067.046 hiraṇyanābhaṃ varapadmanābham__Vdha_067.046 mahābalaṃ vedanidhiṃ surottamaṃ__Vdha_067.046 vrajāmi viṣṇuṃ śaraṇaṃ janārdanam__Vdha_067.046 vicitrakeyūramahārhaniṣkaṃ__Vdha_067.047 ratnottamālaṃkṛtasarvagātram__Vdha_067.047 pītāmbaraṃ kāñcanabhakticitraṃ__Vdha_067.047 mālādharaṃ keśavam abhyupaimi__Vdha_067.047 bhavodbhavaṃ vedavidāṃ variṣṭhaṃ__Vdha_067.048 yogātmānaṃ sāṃkhyavidāṃ variṣṭham__Vdha_067.048 ādityacandrāśvivasuprabhāvaṃ__Vdha_067.048 prabhuṃ prapadye 'cyutam ātmabhūtam__Vdha_067.048 śrīvatsāṅkaṃ mahādevaṃ__Vdha_067.049 vedaguhyam anuttamam__Vdha_067.049 prapadye sūkṣmam acalaṃ__Vdha_067.049 bhaktānām abhayapradam__Vdha_067.049 prabhavaṃ sarvalokānāṃ__Vdha_067.050 nirguṇaṃ parameśvaram__Vdha_067.050 prapadye muktasaṃgānāṃ__Vdha_067.050 yatīnāṃ paramāṃ gatim__Vdha_067.050 bhagavantaṃ surādhyakṣam__Vdha_067.051 akṣaraṃ puṣkarekṣaṇam__Vdha_067.051 śaraṇyaṃ śaraṇaṃ bhaktyā__Vdha_067.051 prapadye brāhmaṇapriyam__Vdha_067.051 trivikramaṃ trilokeśam__Vdha_067.052 ādyam ekam anāmayam__Vdha_067.052 bhūtātmānaṃ mahātmānaṃ__Vdha_067.052 prapadye madhusūdanam__Vdha_067.052 ādidevam ajaṃ śambhuṃ__Vdha_067.*(105) vyaktāvyaktaṃ janārdanam__Vdha_067.*(105) kṣetrajñaṃ puruṣaṃ yajñaṃ__Vdha_067.053 triguṇātītam avyayam__Vdha_067.053 nārāyaṇam aṇīyāṃsaṃ__Vdha_067.053 prapadye parameśvaram__Vdha_067.053 ekāya lokatrayāya__Vdha_067.054 parataḥ paramātmane__Vdha_067.054 namaḥ sahasraśirase__Vdha_067.054 anantāya mahātmane__Vdha_067.054 vareṇyam anaghaṃ devam__Vdha_067.055 ṛṣayo vedapāragāḥ__Vdha_067.055 kīrtayanti ca yaṃ sarve__Vdha_067.055 taṃ prapadye sanātanam__Vdha_067.055 namas te puṇḍarīkākṣa__Vdha_067.056 bhaktānām abhayaprada__Vdha_067.056 subrahmaṇya namas te 'stu__Vdha_067.056 trāhi māṃ śaraṇāgatam__Vdha_067.056 bhaktiṃ tasyānusaṃcintya__Vdha_067.057 nāgasyāmoghasaṃstavam__Vdha_067.057 prītimān abhavad rājañ__Vdha_067.057 śaṅkhacakragadādharaḥ__Vdha_067.057 sāṃnidhyaṃ kalpayām āsa__Vdha_067.057 tasmin sarasi mādhavaḥ__Vdha_067.057 grāhagrastaṃ gajaṃ taṃ ca__Vdha_067.058 saṃgṛhya salilāśayāt__Vdha_067.058 ujjahārāprameyātmā__Vdha_067.058 tarasaivārisūdanaḥ__Vdha_067.058 sthalasthaṃ dārayām āsa__Vdha_067.059 grāhaṃ cakreṇa mādhavaḥ__Vdha_067.059 mokṣayām āsa ca gajaṃ__Vdha_067.059 pāśebhyaḥ śaraṇāgatam__Vdha_067.059 sa hi devalaśāpena__Vdha_067.060 hūhū gandharvasattamaḥ__Vdha_067.060 gajatvam agamat kṛṣṇān__Vdha_067.060 mokṣaṃ prāpya divaṃ gataḥ__Vdha_067.060 śāpād vimuktaḥ sadyaś ca__Vdha_067.060 gajo gandharvatāṃ gataḥ__Vdha_067.060 grāho 'pi yakṣatāṃ yāto__Vdha_067.061 yaḥ kṛṣṇena nipātitaḥ__Vdha_067.061 tasyāpi śāpamokṣo 'sau__Vdha_067.061 jaigīṣavyakṛto 'bhavat__Vdha_067.061 prītimāṃs trāti govindaḥ__Vdha_067.062 sadyaḥ saṃsārasāgarāt__Vdha_067.062 kruddho 'pi nighnan devatvam__Vdha_067.062 arātīnāṃ prayacchati__Vdha_067.062 tau ca svaṃ svaṃ vapuḥ prāpya__Vdha_067.063 praṇipatya janārdanam__Vdha_067.063 gandharvarāṭ tathā yakṣaḥ__Vdha_067.063 parāṃ nirvṛtim āgatau__Vdha_067.063 idaṃ caiva mahābāho__Vdha_067.064 devadevo 'bhyabhāṣata__Vdha_067.064 dṛṣṭvā muktau gajagrahau__Vdha_067.064 bhagavān madhusūdanaḥ__Vdha_067.064 yo grāhaṃ nāgarājaṃ ca__Vdha_067.065 māṃ caiva praṇidhānavān__Vdha_067.065 smariṣyati saraś cedaṃ__Vdha_067.065 yuvayor mokṣaṇaṃ tathā__Vdha_067.065 gulmaṃ kīcakaveṇūnāṃ__Vdha_067.066 taṃ ca śailavaraṃ tathā__Vdha_067.066 aśvatthaṃ bhāskaraṃ gaṅgāṃ__Vdha_067.066 naimiṣāraṇyam eva ca__Vdha_067.066 saṃsmariṣyanti ye martyāḥ__Vdha_067.067 samyak śroṣyanti vāpi ye__Vdha_067.067 na te duḥsvapnapāpasya__Vdha_067.067 bhoktāro matparigrahāt__Vdha_067.067 sarvapāpaiḥ pramokṣyante__Vdha_067.068 kalyāṇānāṃ ca bhāginaḥ__Vdha_067.068 bhaviṣyanti tathā puṇyāṃ__Vdha_067.068 gatiṃ yāsyanti mānavāḥ__Vdha_067.068 duḥsvapnaṃ ca nṛṇāṃ teṣāṃ__Vdha_067.068 susvapnaṃ ca bhaviṣyati__Vdha_067.068 kaurmaṃ mātsyaṃ ca vārāhaṃ__Vdha_067.069 vāmanaṃ tārkṣyam eva ca__Vdha_067.069 nārasiṃhaṃ tathā rūpaṃ__Vdha_067.069 sṛṣṭisaṃhārakārakam__Vdha_067.069 etāni prātar utthāya__Vdha_067.070 saṃsmariṣyanti ye narāḥ__Vdha_067.070 sarvapāpavinirmuktās__Vdha_067.070 te yānti paramāṃ gatim__Vdha_067.070 evam uktvā tu rājendra__Vdha_067.071 devadevo janārdanaḥ__Vdha_067.071 aspṛśad gajagandharvaṃ__Vdha_067.071 grāhayakṣaṃ ca taṃ tadā__Vdha_067.071 tena spṛṣṭāv ubhau sadyo__Vdha_067.072 divyamālyāmbarānvitau__Vdha_067.072 vimāne 'bhimate prāpya__Vdha_067.072 jagmatus tridaśālayam__Vdha_067.072 tato devapatiḥ kṛṣṇo__Vdha_067.073 mokṣayitvā gajottamam__Vdha_067.073 ṛṣibhiḥ stūyamāno hi__Vdha_067.073 guhyair vedapadākṣaraiḥ__Vdha_067.073 gataḥ sa bhagavān viṣṇur__Vdha_067.073 durvijñeyagatiḥ prabhuḥ__Vdha_067.073 gajendramokṣaṇaṃ dṛṣṭvā__Vdha_067.074 sarve cendrapurogamāḥ__Vdha_067.074 brahmāṇam agrataḥ kṛtvā__Vdha_067.074 sarve prāñjalayo 'bhavan__Vdha_067.074 vavandire mahātmānaṃ__Vdha_067.*(107) prabhuṃ nārāyaṇaṃ harim__Vdha_067.*(107) vismayotphullanayanāḥ__Vdha_067.*(107) prajāpatipuraḥsarāḥ__Vdha_067.*(107) ya idaṃ śṛṇuyān nityaṃ__Vdha_067.*(107) prātar utthāya mānavaḥ__Vdha_067.*(107) prāpnuyāt paramāṃ siddhiṃ__Vdha_067.*(107) duḥsvapnas tasya naśyati__Vdha_067.*(107) gajendramokṣaṇaṃ puṇyaṃ__Vdha_067.075 sarvapāpapramocanam__Vdha_067.075 śrāvayet prātar utthāya__Vdha_067.075 sarvapāpaiḥ pramucyate__Vdha_067.075 śraddhayā hi kuruśreṣṭha__Vdha_067.076 smṛtena kathitena ca__Vdha_067.076 gajendramokṣaṇeneha__Vdha_067.076 dīrgham āyur avāpnuyāt__Vdha_067.076 mayā te kathitaṃ divyaṃ__Vdha_067.077 pavitraṃ pāpanāśanam__Vdha_067.077 kīrtayasva mahābāho__Vdha_067.077 mahāduḥsvapnanāśanam__Vdha_067.077 kīrtyamānaṃ ca viprebhyaḥ__Vdha_067.*(108) śṛṇu bhaktyā yathoditam__Vdha_067.*(108) gajendramokṣaṇaṃ śrutvā__Vdha_067.078 kuntīputro yudhiṣṭhiraḥ__Vdha_067.078 bhīṣmād bhagīrathīputrāt__Vdha_067.078 pūjayām āsa keśavam__Vdha_067.078 ye cāpi pāṇḍuputrasya__Vdha_067.079 samīpasthā dvijottamāḥ__Vdha_067.079 te 'pi bhīṣmasya pārśvasthaṃ__Vdha_067.079 vāsudevaṃ praṇemire__Vdha_067.079 varaṃ vareṇyaṃ varapadmanābhaṃ__Vdha_067.080 nārāyaṇaṃ brahmanidhiṃ sureśam__Vdha_067.080 taṃ devaguhyaṃ puruṣaṃ purāṇaṃ__Vdha_067.080 vavandire brahmavidāṃ variṣṭham__Vdha_067.080 etat puṇyaṃ mahārāja__Vdha_067.081 narāṇāṃ pāpakarmaṇām__Vdha_067.081 duḥsvapnadarśane ghore__Vdha_067.081 śrutvā pāpāt pramucyate__Vdha_067.081 bhaktimān puṇḍarīkākṣe__Vdha_067.081 gajo duḥkhād vimocitaḥ__Vdha_067.081 tathā tvam api rājendra__Vdha_067.082 prapadya śaraṇaṃ harim__Vdha_067.082 vimuktaḥ sarvapāpebhyaḥ__Vdha_067.082 prāpsyase paramāṃ gatim__Vdha_067.082 mahāmate mahāprājña__Vdha_068.001 sarvaśāstraviśārada__Vdha_068.001 akṣīṇakarmabandhas tu__Vdha_068.001 puruṣo dvijasattama__Vdha_068.001 maraṇe yaj japañ japyaṃ__Vdha_068.002 yac ca bhāvaṃ anusmaran__Vdha_068.002 paraṃ padam avāpnoti__Vdha_068.002 tan me vada mahāmune__Vdha_068.002 śrīvatsāṅkaṃ jagadbījam__Vdha_068.003 anantaṃ lokabhāvanam__Vdha_068.003 purā nārāyaṇaṃ devaṃ__Vdha_068.003 nāradaḥ paryapṛcchata__Vdha_068.003 bhagavan bhūtabhavyeśa__Vdha_068.004 śraddadhānair jitendriyaiḥ__Vdha_068.004 kathaṃ bhaktair vicintyo 'si__Vdha_068.004 maraṇe pratyupasthite__Vdha_068.004 kiṃ vā japyaṃ japen nityaṃ__Vdha_068.005 kalyam utthāya mānavaḥ__Vdha_068.005 svapan vibudhyan dhyāyaṃś ca__Vdha_068.005 tan me brūhi sanātana__Vdha_068.005 śrutvā tasya tu devarṣer__Vdha_068.006 vākyaṃ vākyaviśāradaḥ__Vdha_068.006 provāca bhagavān viṣṇur__Vdha_068.006 nāradaṃ jagato gatiḥ__Vdha_068.006 hanta te kathayiṣyāmi__Vdha_068.007 mune divyām anusmṛtim__Vdha_068.007 maraṇe yām anusmṛtya__Vdha_068.007 prāpnoti paramāṃ gatim__Vdha_068.007 oṃkāram āditaḥ kṛtvā__Vdha_068.008 mām anusmṛtya manmanāḥ__Vdha_068.008 ekāgraprayato bhūtvā__Vdha_068.008 idaṃ mantram udīrayet__Vdha_068.008 avyaktaṃ śāśvataṃ devam__Vdha_068.009 anantaṃ puruṣottamam__Vdha_068.009 prapadye prāñjalir viṣṇum__Vdha_068.009 acyutaṃ parameśvaram__Vdha_068.009 purāṇaṃ paramaṃ viṣṇum__Vdha_068.010 adbhutaṃ lokabhāvanam__Vdha_068.010 prapadye puṇḍarīkākṣam__Vdha_068.010 īśaṃ bhaktānukampinam__Vdha_068.010 lokanāthaṃ prapanno 'smi__Vdha_068.011 akṣaraṃ paramaṃ padam__Vdha_068.011 bhagavantaṃ prapanno 'smi__Vdha_068.011 bhūtabhavyabhavatprabhum__Vdha_068.011 sraṣṭāraṃ sarvabhūtānām__Vdha_068.012 anantabalapauruṣam__Vdha_068.012 padmanābhaṃ hṛṣīkeśaṃ__Vdha_068.012 papadye satyam avyayam__Vdha_068.012 hiraṇyagarbhaṃ bhūgarbham__Vdha_068.013 amṛtaṃ viśvatomukham__Vdha_068.013 ābhāsvaram anādyantaṃ__Vdha_068.013 prapadye bhāskaradyutim__Vdha_068.013 sahasraśirasaṃ devaṃ__Vdha_068.014 vaikuṇṭhaṃ tārkṣyavāhanam__Vdha_068.014 prapadye sūkṣmam acalaṃ__Vdha_068.014 vareṇyam abhayapradam__Vdha_068.014 nārāyaṇaṃ naraṃ haṃsaṃ__Vdha_068.015 yogātmānaṃ sanātanam__Vdha_068.015 śaraṇyaṃ sarvalokānāṃ__Vdha_068.015 prapadye dhruvam īśvaram__Vdha_068.015 yaḥ prabhuḥ sarvalokānāṃ__Vdha_068.016 yena sarvam idaṃ tatam__Vdha_068.016 carācaragurur devaḥ__Vdha_068.016,*(110) sa no viṣṇuḥ prasīdatu__Vdha_068.016,*(110) yasmāj jātaḥ purā brahmā__Vdha_068.017 padmayoniḥ pitāmahaḥ__Vdha_068.017 prasīdatu sa no viṣṇuḥ__Vdha_068.017 pitā mātā pitāmahaḥ__Vdha_068.017 yaḥ purā pralaye prāpte__Vdha_068.018 naṣṭe loke carācare__Vdha_068.018 ekas tiṣṭhati yogātmā__Vdha_068.018 sa no viṣṇuḥ prasīdatu__Vdha_068.018 caturbhiś ca caturbhiś ca__Vdha_068.*(109) dvābhyāṃ pañcabhir eva ca__Vdha_068.*(109) hūyate ca punar dvābhyāṃ__Vdha_068.*(109) sa no viṣṇuḥ prasīdatu__Vdha_068.*(109) parjanyaḥ pṛthivī sasyaṃ__Vdha_068.019 kālo dharmaḥ kriyā phalam__Vdha_068.019 guṇākaraḥ sa no babhrur__Vdha_068.019 vāsudevaḥ prasīdatu__Vdha_068.019 yogāvāsa namas tubhyaṃ__Vdha_068.020 sarvāvāsa varaprada__Vdha_068.020 yajñagarbha mahābhāga__Vdha_068.020 pañcayajña namo 'stu te__Vdha_068.020 caturmūrte jagaddhāma__Vdha_068.021 lakṣmyāvāsa varaprada__Vdha_068.021 sarvāvāsa namas te 'stu__Vdha_068.021 sākṣibhūta jagatpate__Vdha_068.021 ajeya khaṇḍaparaśo__Vdha_068.022 viśvamūrte vṛṣākape__Vdha_068.022 trigarte pañcakālajña__Vdha_068.022 namas te jñānasāgara__Vdha_068.022 avyaktād aṇḍam utpannam__Vdha_068.023 avyaktādyaḥ paraḥ prabhuḥ__Vdha_068.023 yasmāt parataraṃ nāsti__Vdha_068.023 tam asmi śaraṇaṃ gataḥ__Vdha_068.023 cintayanto hi yaṃ nityaṃ__Vdha_068.024 brahmeśānādayaḥ prabhum__Vdha_068.024 niścayaṃ nādhigacchanti__Vdha_068.024 tam asmi śaraṇaṃ gataḥ__Vdha_068.024 jitendriyā mahātmāno__Vdha_068.025 jñānadhyānaparāyaṇāḥ__Vdha_068.025 yaṃ prāpya na nivartante__Vdha_068.025 tam asmi śaraṇaṃ gataḥ__Vdha_068.025 ekāṃśena jagat sarvaṃ__Vdha_068.026 yo 'vaṣṭabhya vibhuḥ sthitaḥ__Vdha_068.026 agrāhyo nirguṇaḥ śāstā__Vdha_068.026 tam asmi śaraṇaṃ gataḥ__Vdha_068.026 divākarasya saumyaṃ hi__Vdha_068.027 madhye jyotir avasthitam__Vdha_068.027 kṣetrajñam iti yaṃ prāhuḥ__Vdha_068.027 sa mahātmā prasīdatu__Vdha_068.027 avyaktam anavasthāno__Vdha_068.028 durvijñeyaḥ sanātanaḥ__Vdha_068.028 āsthitaḥ prakṛtiṃ bhuṅkte__Vdha_068.028 sa mahātmā prasīdatu__Vdha_068.028 kṣetrajñaḥ pañcadhā bhuṅkte__Vdha_068.029 prakṛtiṃ bahubhir guṇaiḥ__Vdha_068.029 manoguṇāṃś ca yo bhuṅkte__Vdha_068.029 sa mahātmā prasīdatu__Vdha_068.029 sāṃkhyā yogāś ca ye cānye__Vdha_068.030 siddhāś caiva maharṣayaḥ__Vdha_068.030 yaṃ viditvā vimucyante__Vdha_068.030 sa mahātmā prasīdatu__Vdha_068.030 namas te sarvatobhadra__Vdha_068.031 sarvato'kṣiśiromukha__Vdha_068.031 nirvikāra namas te 'stu__Vdha_068.031 sākṣibhūta hṛdi sthita__Vdha_068.031 atīndriya namas tubhyaṃ__Vdha_068.031 liṅgebhyas tvaṃ pramīyase__Vdha_068.031 ye tu tvāṃ nābhijānanti__Vdha_068.032 saṃsāre saṃsaranti te__Vdha_068.032 rāgadveṣavinirmuktaṃ__Vdha_068.032 lobhamohavivarjitam__Vdha_068.032 aśarīraṃ śarīrasthaṃ__Vdha_068.032 samaṃ sarveṣu dehiṣu__Vdha_068.032 avyaktaṃ buddhyahaṃkārau__Vdha_068.033 mahābhūtendriyāṇi ca__Vdha_068.033 tvayi tāni na teṣu tvaṃ__Vdha_068.033 teṣu tvaṃ tāni na tvayi__Vdha_068.033 sraṣṭā bhoktāsi kūṭastho__Vdha_068.034 guṇānāṃ prabhur īśvaraḥ__Vdha_068.034 akartā heturahitaḥ__Vdha_068.034 prabhuḥ svātmany avasthitaḥ__Vdha_068.034 namas te puṇḍarīkākṣa__Vdha_068.035 punar eva namo 'stu te__Vdha_068.035 īśvaro 'si jagannātha__Vdha_068.035 kim ataḥ param ucyate__Vdha_068.035 bhaktānāṃ yad dhitaṃ deva__Vdha_068.035 tad dhyāya tridaśeśvara__Vdha_068.035 mā me bhūteṣu saṃyogaḥ__Vdha_068.036 punar bhavatu janmani__Vdha_068.036 ahaṃkāreṇa buddhyā vā__Vdha_068.036 tathā sattvādibhir guṇaiḥ__Vdha_068.036 mā me dharmo hy adharmo vā__Vdha_068.037 punar bhavatu janmani__Vdha_068.037 viṣayair indriyair vāpi__Vdha_068.037 mā me bhūyāt samāgamaḥ__Vdha_068.037 pṛthivīṃ yātu me ghrāṇaṃ__Vdha_068.038 yātu me rasanā jalam__Vdha_068.038 cakṣur hutāśanaṃ yātu__Vdha_068.038 sparśo me yātu mārutam__Vdha_068.038 śabdo hy ākāśam abhyetu__Vdha_068.039 mano vaikārikaṃ tathā__Vdha_068.039 ahaṃkāraś ca me buddhiṃ__Vdha_068.039 tvayi buddhiḥ sametu ca__Vdha_068.039 viyogaḥ sarvakaraṇair__Vdha_068.040 guṇair bhūtaiś ca me bhavet__Vdha_068.040 sattvaṃ rajas tamaś caiva__Vdha_068.040 prakṛtiṃ praviśantu me__Vdha_068.040 niṣkevalaṃ padaṃ caiva__Vdha_068.041 prayāmi paramaṃ tava__Vdha_068.041 ekībhāvas tvayaivāstu__Vdha_068.041 mā me janma bhavet punaḥ__Vdha_068.041 namo bhagavate tasmai__Vdha_068.042 viṣṇave prabhaviṣṇave__Vdha_068.042 tvanmanas tvadgatapṛāṇas__Vdha_068.042 tvadbhaktas tvatparāyaṇaḥ__Vdha_068.042 tvām evānusmare deva__Vdha_068.042 maraṇe pratyupasthite__Vdha_068.042 pūrvadehakṛtā ye me__Vdha_068.043 vyādhayas te viśantu mām__Vdha_068.043 ārdayantu ca duḥkhāni__Vdha_068.043 pravimuñcāmi yad ṛṇam__Vdha_068.043 upatiṣṭhantu me rogā__Vdha_068.044 ye mayā pūrvasaṃcitāḥ__Vdha_068.044 anṛṇo gantum icchāmi__Vdha_068.044 tad viṣṇoḥ paramaṃ padam__Vdha_068.044 ahaṃ bhagavatas tasya__Vdha_068.045 mama cāsau sureśvaraḥ__Vdha_068.045 tasyāhaṃ na praṇaśyāmi__Vdha_068.045 sa ca me na praṇaśyati__Vdha_068.045 namo bhagavate tasmai__Vdha_068.046 yena sarvam idaṃ tatam__Vdha_068.046 tam eva ca prapanno 'smi__Vdha_068.046 mama yo yasya cāpy aham__Vdha_068.046 imām anusmṛtiṃ nityaṃ__Vdha_068.047 vaiṣṇavīṃ pāpanāśanīm__Vdha_068.047 svapañ jāgrat paṭhed yas tu__Vdha_068.047 trisaṃdhyaṃ vāpi yaḥ smaret__Vdha_068.047 maraṇe cāpy anuprāpte__Vdha_068.048 yas tv imāṃ samanusmaret__Vdha_068.048 api pāpasamācāraḥ__Vdha_068.048 so 'pi yāti parāṃ gatim__Vdha_068.048 arcayann api yo devaṃ__Vdha_068.049 gṛhe vāpi baliṃ dadet__Vdha_068.049 juhvad agniṃ smared vāpi__Vdha_068.049 labhate sa parāṃ gatim__Vdha_068.049 paurṇamāsyām amāvāsyāṃ__Vdha_068.050 dvādaśyāṃ ca viśeṣataḥ__Vdha_068.050 śrāvayec chraddadhānaṃs tu__Vdha_068.050 ye cānye mām upāśritāḥ__Vdha_068.050 nama ity eva yo brūyān__Vdha_068.051 madbhaktaḥ śraddhayānvitaḥ__Vdha_068.051 tasya syur akṣayā lokāḥ__Vdha_068.051 śvapākasyāpi nārada__Vdha_068.051 kiṃ punar ye yajante māṃ__Vdha_068.052 sādhavo vidhipūrvakam__Vdha_068.052 dhyāyanti ca yathānyāyaṃ__Vdha_068.052 te yānti paramāṃ gatim__Vdha_068.052 aśvamedhasahasrāṇāṃ__Vdha_068.053 yaḥ sahasraṃ samācaret__Vdha_068.053 nāsau tat padam āpnoti__Vdha_068.053 madbhaktair yad avāpyate__Vdha_068.053 iṣṭaṃ dattaṃ tapo 'dhītaṃ__Vdha_068.054 vratāni niyamāś ca ye__Vdha_068.054 sarvam etad vināśāntaṃ__Vdha_068.054 jñānasyānto na vidyate__Vdha_068.054 tasmāt pradeyaṃ sādhubhyo__Vdha_068.055 dharmyaṃ sattvābhayaṃkaram__Vdha_068.055 dānādīny antavantīha__Vdha_068.055 madbhakto nāntam aśnute__Vdha_068.055 yo dadyād bhagavajjñānaṃ__Vdha_068.056 kuryād vā dharmadeśanām__Vdha_068.056 kṛtsnāṃ vā pṛthivīṃ dadyān__Vdha_068.056 na tu tulyaṃ kathaṃcana__Vdha_068.056 kāntāravanadurgeṣu__Vdha_068.057 kṛcchreṣv āpatsu saṃbhrame__Vdha_068.057 dasyubhiḥ saṃniruddhaś ca__Vdha_068.057 nāmabhir māṃ prakīrtayet__Vdha_068.057 varāho rakṣatu jale__Vdha_068.058 viṣameṣu ca vāmanaḥ__Vdha_068.058 rāmo rāmaś ca rāmaś ca__Vdha_068.*(111) trāyantāṃ dasyudoṣataḥ__Vdha_068.*(111) aṭavyāṃ nārasiṃhas tu__Vdha_068.058 sarvataḥ pātu keśavaḥ__Vdha_068.058 baddhaḥ parikaras tena__Vdha_068.059 mokṣāya gamanaṃ prati__Vdha_068.059 sakṛd uccāritaṃ yena__Vdha_068.059 harir ity akṣaradvayam__Vdha_068.059 janmāntarasahasrāṇi__Vdha_068.*(112) tapojñānasamādhibhiḥ__Vdha_068.*(112) narāṇāṃ kṣīṇapāpānāṃ__Vdha_068.*(112) kṛṣṇe bhaktiḥ prajāyate__Vdha_068.*(112) gatvā gatvā nivartane__Vdha_068.*(112) candrasūryādayo grahāḥ__Vdha_068.*(112) adyāpi na nivartante__Vdha_068.*(112) dvādaśākṣaracintakāḥ__Vdha_068.*(112) na vāsudevāt param asti maṅgalaṃ__Vdha_068.*(112) na vāsudevāt paramaṃ pavitram__Vdha_068.*(112) na vāsudevāt param asti daivataṃ__Vdha_068.*(112) na vāsudevaṃ praṇipatya sīdati__Vdha_068.*(112) tasmān mām eva devarṣe__Vdha_068.060 dhyāyasvātandritaḥ sadā__Vdha_068.060 avāpsyasi tataḥ siddhiṃ__Vdha_068.060 padaṃ drakṣyasi ca dhruvam__Vdha_068.060 evaṃ sa devadevena__Vdha_068.061 nāradaḥ pratibodhitaḥ__Vdha_068.061 cakāra keśave bhaktiṃ__Vdha_068.061 tasmāt tvaṃ kuru bhūpate__Vdha_068.061 yaḥ paṭhet parayā bhaktyā__Vdha_068.*(113) sa gacched viṣṇusāmyatām__Vdha_068.*(113) etat puṇyaṃ pāpaharaṃ__Vdha_068.*(113) dhanyaṃ duḥsvapnanāśanam__Vdha_068.*(113) pāpaṃ praṇaśyate yena__Vdha_069.001 puṇyaṃ yena vivardhate__Vdha_069.001 yaj japan sugatiṃ yāti__Vdha_069.001 śṛṇvaṃś ca mama tad vada__Vdha_069.001 kaścid āsīd dvijadrogdhā__Vdha_069.002 piśunaḥ kṣatriyādhamaḥ__Vdha_069.002 parapīḍārucir duṣṭaḥ__Vdha_069.002 svabhāvād eva nirghṛṇaḥ__Vdha_069.002 paribhūtāḥ sadā tena__Vdha_069.003 pitṛdevadvijātayaḥ__Vdha_069.003 paradāreṣu caivāsya__Vdha_069.003 babhūvābhirataṃ manaḥ__Vdha_069.003 sa tv āyuṣi parikṣīṇe__Vdha_069.004 jajñe ghoro niśācaraḥ__Vdha_069.004 tena vai karmadoṣeṇa__Vdha_069.004 svena pāpakṛtāṃ varaḥ__Vdha_069.004 krūrair eva tato vṛttiṃ__Vdha_069.005 rākṣasatve viśeṣataḥ__Vdha_069.005 cakāra karmabhiḥ pāpaḥ__Vdha_069.005 sarvaprāṇivihiṃsakaḥ__Vdha_069.005 tasya pāparatasyaivaṃ__Vdha_069.006 jagmur varṣaśatāni vai__Vdha_069.006 tena vai karmadoṣeṇa__Vdha_069.006 nānyā vṛttir arocata__Vdha_069.006 yad yat paśyati sattvaṃ sa__Vdha_069.007 tat tad ādāya rākṣasaḥ__Vdha_069.007 cakhāda puruṣavyāghra__Vdha_069.007 bāhugocaram āgatam__Vdha_069.007 evaṃ tasyātiduṣṭasya__Vdha_069.008 kurvataḥ prāṇināṃ vadham__Vdha_069.008 jagāma sumahān kālaḥ__Vdha_069.008 pariṇāmaṃ tathā vayaḥ__Vdha_069.008 sa dadarśa tapasyantaṃ__Vdha_069.009 tāpasaṃ saṃśritavratam__Vdha_069.009 ūrdhvabāhuṃ mahābhāgaṃ__Vdha_069.009 kṛtarakṣaṃ samantataḥ__Vdha_069.009 taṃ dṛṣṭvā sa tu durbuddhir__Vdha_069.010 brāhmaṇaṃ rākṣasādhamaḥ__Vdha_069.010 samabhyadhāvad vegena__Vdha_069.010 samādātuṃ cikhādiṣuḥ__Vdha_069.010 tena rakṣā ca yā dikṣu__Vdha_069.011 brāhmaṇenābhavat kṛtā__Vdha_069.011 tayā nirastaṃ tad rakṣo__Vdha_069.011 nipapātāvidūrataḥ__Vdha_069.011 bhagavan kīdṛśīṃ rakṣāṃ__Vdha_069.012 sa cakāra dvijottamaḥ__Vdha_069.012 yayā nirdhūtavīryo 'sau__Vdha_069.012 nirasto rajanīcaraḥ__Vdha_069.012 ekāgracitto govinde__Vdha_069.013 taj japaṃs tatparāyaṇaḥ__Vdha_069.013 tapaś cacāra vipro 'sau__Vdha_069.013 praviṣṭo viṣṇupañjaram__Vdha_069.013 viṣṇupañjaram icchāmi__Vdha_069.014 śrotuṃ dharmabhṛtāṃ vara__Vdha_069.014 sadā sarvabhayebhyas tu__Vdha_069.014 rakṣā yā paramābhavat__Vdha_069.014 tripuraṃ jaghnuṣaḥ pūrvaṃ__Vdha_069.015 brahmaṇā viṣṇupañjaraḥ__Vdha_069.015 śaṃkarasya kuruśreṣṭha__Vdha_069.015 rakṣaṇāya nirūpitaḥ__Vdha_069.015 vāgīśena tu śakrasya__Vdha_069.016 balaṃ hantuṃ prayāsyataḥ__Vdha_069.016 tasya rūpaṃ pravakṣyāmi__Vdha_069.016 tan nibodha mahīpate__Vdha_069.016 viṣṇuḥ prācyāṃ sthitaś cakrī__Vdha_069.017 viṣṇur dakṣiṇato gadī__Vdha_069.017 pratīcyāṃ śārṅgadhṛg viṣṇur__Vdha_069.017 viṣṇuḥ khaḍgī mamottare__Vdha_069.017 hṛṣīkeśo vikoṇeṣu__Vdha_069.018 tacchidreṣu janārdanaḥ__Vdha_069.018 kroḍarūpī harir bhūmau__Vdha_069.018 narasiṃho 'mbare mama__Vdha_069.018 kṣurāntam amalaṃ cakraṃ__Vdha_069.019 bhramaty etat sudarśanam__Vdha_069.019 asyāṃśumālā duḥprekṣā__Vdha_069.019 hantu pretaniśācarān__Vdha_069.019 gadā ceyaṃ sahasrārcir__Vdha_069.020 udvamatpāvakolvaṇā__Vdha_069.020 rakṣobhūtapiśācānāṃ__Vdha_069.020 ḍākiṇīnāṃ ca nāśanī__Vdha_069.020 śārṅgavisphūrjitaṃ caiva__Vdha_069.021 vāsudevasya madripūn__Vdha_069.021 tiryaṅmanuṣyakūṣmāṇḍa-__Vdha_069.021 pretādīn hantv aśeṣataḥ__Vdha_069.021 khaḍgadhārājvalajjyotsnā-__Vdha_069.022 nirdhūtā ye samāhatāḥ__Vdha_069.022 te yāntu saumyataṃ sadyo__Vdha_069.022 garuḍeneva pannagāḥ__Vdha_069.022 ye kūṣmāṇḍās tathā yakṣā__Vdha_069.023 ye daityā ye niśācarāḥ__Vdha_069.023 pretā vināyakāḥ krūrā__Vdha_069.023 manuṣyā jambhakāḥ khagāḥ__Vdha_069.023 siṃhādayo ye paśavo__Vdha_069.024 dandasūkāś ca pannagāḥ__Vdha_069.024 sarve bhavantu te saumyāḥ__Vdha_069.024 kṛṣṇaśaṅkharavāhatāḥ__Vdha_069.024 cittavṛttiharā ye me__Vdha_069.025 ye janāḥ smṛtihārakāḥ__Vdha_069.025 balaujasāṃ ca hartāraś__Vdha_069.025 chāyāvibhraṃśakāś ca ye__Vdha_069.025 ye copabhogahartāro__Vdha_069.026 ye ca lakṣaṇanāśakāḥ__Vdha_069.026 kūṣmāṇḍās te praṇaśyantu__Vdha_069.026 viṣṇucakrarayāhatāḥ__Vdha_069.026 buddhisvāsthyaṃ manaḥsvāsthyaṃ__Vdha_069.027 svāsthyam aindriyakaṃ tathā__Vdha_069.027 mamāstu devadevasya__Vdha_069.027 vāsudevasya kīrtanāt__Vdha_069.027 pṛṣṭhe purastān mama dakṣiṇottare__Vdha_069.028 vikoṇagaś cāstu janārdano hariḥ__Vdha_069.028 tad īḍyam īśānam anantam īśvaraṃ__Vdha_069.028 janārdanaṃ praṇipatito na sīdati__Vdha_069.028 yathā paraṃ brahma haris tathā paraṃ__Vdha_069.029 jagatsvarūpaś ca sa eva keśavaḥ__Vdha_069.029 ṛtena tenācyutanāmakīrtanāt__Vdha_069.029 praṇāśam etu trividhaṃ mamāśubham__Vdha_069.029 ity asāv ātmarakṣārthaṃ__Vdha_070.001 nyastavān viṣṇupañjaram__Vdha_070.001 tenāsādhyaḥ sa duṣṭānāṃ__Vdha_070.001 babhūva nṛpa rakṣasām__Vdha_070.001 etayārakṣayā rakṣo__Vdha_070.002 nirdhūtaṃ bhuvi pātitam__Vdha_070.002 japyāvasāne vipro 'sau__Vdha_070.002 dadarśa vigataujasam__Vdha_070.002 dṛṣṭvā ca kṛpayāviṣṭaḥ__Vdha_070.003 samāśvāsya niśācaram__Vdha_070.003 papracchāgamane hetuṃ__Vdha_070.003 taṃ cācaṣṭa yathātatham__Vdha_070.003 kathayitvā ca tat sarvaṃ__Vdha_070.003 rākṣasaḥ punar abravīt__Vdha_070.003 prasīda vipravarya tvaṃ__Vdha_070.004 nirviṇṇasyātipāpinaḥ__Vdha_070.004 pāpapraśamanāyālam__Vdha_070.004 upadeśaṃ prayaccha me__Vdha_070.004 bahūni pāpāni mayā__Vdha_070.005 kṛtāni bahavo hatāḥ__Vdha_070.005 kṛtāḥ striyaś ca me bahvyo__Vdha_070.005 vidhavā hataputrikāḥ__Vdha_070.005 anāgasāṃ ca sattvānām__Vdha_070.005 anekānāṃ kṣayaḥ kṛtaḥ__Vdha_070.005 so 'ham icchāmi viprarṣe__Vdha_070.006 prasādāt tava suvrata__Vdha_070.006 pāpasyāsya kṣayaṃ kartuṃ__Vdha_070.006 kuru me dharmadeśanām__Vdha_070.006 kathaṃ krūrasvabhāvasya__Vdha_070.007 satas tava niśācara__Vdha_070.007 sahasaiva samāyātā__Vdha_070.007 jijñāsā dharmavartmani__Vdha_070.007 tvām attum āgataḥ kṣipto__Vdha_070.008 rakṣayā kṛtayā tvayā__Vdha_070.008 tatsaṃsparśāc ca me brahman__Vdha_070.008 sādhv etan manasi sthitam__Vdha_070.008 kā sā rakṣā na tāṃ vedmi__Vdha_070.009 vedmi nāsyāḥ parāyaṇam__Vdha_070.009 kiṃtv asyāḥ saṃgam āsādya__Vdha_070.009 nirvedaṃ prāpitaṃ param__Vdha_070.009 sa kṛpāṃ kuru dharmajña__Vdha_070.010 mayy anukrośam āvaha__Vdha_070.010 yathā pāpāpanodo me__Vdha_070.010 bhavaty ārya tathā kuru__Vdha_070.010 ity evam uktaḥ sa muniḥ__Vdha_070.011 sadayas tena rakṣasā__Vdha_070.011 pratyuvāca mahābhāga__Vdha_070.011 vimṛśya suciraṃ tadā__Vdha_070.011 yat tvam ātthopadeśārthaṃ__Vdha_070.012 nirviṇṇaḥ svena karmaṇā__Vdha_070.012 yuktam etan na pāpānāṃ__Vdha_070.012 nivṛtter upakārakam__Vdha_070.012 kariṣye yātudhānānāṃ__Vdha_070.013 na tv ahaṃ dharmadeśanām__Vdha_070.013 tāṃs tvaṃ pṛccha dvijān saumya__Vdha_070.013 ye vai pravacane ratāḥ__Vdha_070.013 evam uktvā yayau vipraś__Vdha_070.014 cintām āpa ca rākṣasaḥ__Vdha_070.014 kathaṃ pāpāpanodaḥ syād__Vdha_070.014 ity asau vyākulendriyaḥ__Vdha_070.014 na tadā khādate sattvān__Vdha_070.015 kṣudhā saṃpīḍito 'pi san__Vdha_070.015 ṣaṣṭhe ṣaṣṭhe tadā kāle__Vdha_070.015 jantum ekam abhakṣayat__Vdha_070.015 sa kadācit kṣudhāviṣṭaḥ__Vdha_070.016 paryaṭan vipine vane__Vdha_070.016 dadarśātha phalāhāram__Vdha_070.016 agrataḥ kauśikaṃ dvijam__Vdha_070.016 taṃ jagrāha ca bhakṣārthaṃ__Vdha_070.017 ṣaṣṭhe kāle bubhukṣitaḥ__Vdha_070.017 guror arthe phalāhāram__Vdha_070.017 āgataṃ brahmacāriṇam__Vdha_070.017 gṛhīto rakṣasā tena__Vdha_070.018 sa tadā munidārakaḥ__Vdha_070.018 nirāśo jīvite prāha__Vdha_070.018 sāmapūrvaṃ niśācaram__Vdha_070.018 bho bhadramukha yatkāryaṃ__Vdha_070.019 gṛhīto 'ham iha tvayā__Vdha_070.019 tad bravīhi yathātattvam__Vdha_070.019 ayam asmy anuśādhi mām__Vdha_070.019 ṣaṣṭhe kāle mamāhāraḥ__Vdha_070.020 kṣudhitasya tvam āgataḥ__Vdha_070.020 niḥśūkasyātipāpasya__Vdha_070.020 nirghṛṇasya dvijadruhaḥ__Vdha_070.020 yady avaśyaṃ tvayādhyāhaṃ__Vdha_070.021 bhakṣaṇīyo niśācara__Vdha_070.021 āyāsyāmi tad adyaiva__Vdha_070.021 nivedya gurave phalam__Vdha_070.021 gurumūle tad āgatya__Vdha_070.022 yat phalagrahaṇaṃ kṛtam__Vdha_070.022 mamātra niṣṭhāṃ prāptasya__Vdha_070.022 tat pāpāya niveditam__Vdha_070.022 sa tvaṃ muhūrtamātraṃ mām__Vdha_070.023 atraiva pratipālaya__Vdha_070.023 nivedya gurave yāvad__Vdha_070.023 ihāgacchāmy ahaṃ phalam__Vdha_070.023 ṣaṣṭhe kāle na me brahman__Vdha_070.024 kaścid grahaṇam āgataḥ__Vdha_070.024 pramucyate nibodhaitad__Vdha_070.024 iti me pāpajīvikām__Vdha_070.024 eka evātra mokṣasya__Vdha_070.025 tava hetuḥ śṛṇuṣva tam__Vdha_070.025 muñcāmy aham asaṃdigdhaṃ__Vdha_070.025 yadi tat kurute bhavān__Vdha_070.025 guror yan na virodhāya__Vdha_070.026 yan na dharmoparodhakam__Vdha_070.026 tat kariṣyāmy ahaṃ rakṣo__Vdha_070.026 yan na vrataharaṃ mama__Vdha_070.026 mayā nisargato brahmañ__Vdha_070.027 jātidoṣād viśeṣataḥ__Vdha_070.027 nirvivekena pāpena__Vdha_070.027 pāpaṃ karma sadā kṛtam__Vdha_070.027 ā bālyān mama pāpeṣu__Vdha_070.028 na puṇyeṣu rataṃ manaḥ__Vdha_070.028 tatpāpasaṃcayān mokṣaṃ__Vdha_070.028 prāpnuyāṃ yena tad vada__Vdha_070.028 yāni pāpāni karmāṇi__Vdha_070.029 bālatvāc caritāni me__Vdha_070.029 duṣṭāṃ yonim imāṃ prāpya__Vdha_070.029 tanmuktiṃ kathaya dvija__Vdha_070.029 yady etad dvijaputra tvaṃ__Vdha_070.030 mamākhyāsyasy aśeṣataḥ__Vdha_070.030 tat kṣudhārtāt samārtas tvaṃ__Vdha_070.030 niyataṃ mokṣam āpsyasi__Vdha_070.030 na caitat pāpaśīlo 'ham__Vdha_070.031 adya tvāṃ kṣutpipāsitaḥ__Vdha_070.031 ṣaṣṭhe kāle nṛśaṃsātmā__Vdha_070.031 bhakṣayiṣyāmi nirghṛṇaḥ__Vdha_070.031 evam ukto munisutas__Vdha_070.032 tena ghoreṇa rakṣasā__Vdha_070.032 cintām avāpa mahatīm__Vdha_070.032 aśaktas tad udīritum__Vdha_070.032 vimṛśya suciraṃ vipraḥ__Vdha_070.033 śaraṇaṃ jātavedasam__Vdha_070.033 jagāma jñānadānāya__Vdha_070.033 saṃśayaṃ paramaṃ gataḥ__Vdha_070.033 yadi śuśrūṣito vahnir__Vdha_070.034 guroḥ śuśrūṣaṇād anu__Vdha_070.034 vratāni vā sucīrṇāni__Vdha_070.034 saptārciḥ pātu māṃ tataḥ__Vdha_070.034 na mātaraṃ na pitaraṃ__Vdha_070.035 gauraveṇa yathā gurum__Vdha_070.035 yathāham avagacchāmi__Vdha_070.035 tathā māṃ pātu pāvakaḥ__Vdha_070.035 yathā guruṃ na manasā__Vdha_070.036 karmaṇā vacasāpi vā__Vdha_070.036 avajānāmy ahaṃ tena__Vdha_070.036 pātu satyena pāvakaḥ__Vdha_070.036 ity evaṃ śapathān satyān__Vdha_070.037 kurvatas tasya tat punaḥ__Vdha_070.037 saptārciṣā samādiṣṭā__Vdha_070.037 prādurāsīt sarasvatī__Vdha_070.037 sā covāca dvijasutaṃ__Vdha_070.037 rākṣasagrahaṇākulam__Vdha_070.037 mā bhair dvijasutāhaṃ tvāṃ__Vdha_070.038 mokṣayāmy atisaṃkaṭāt__Vdha_070.038 yad asya rakṣasaḥ śreyo__Vdha_070.039 jihvāgre 'haṃ sthitā tava__Vdha_070.039 tat sarvaṃ kathayiṣyāmi__Vdha_070.039 tato mokṣam avāpsyasi__Vdha_070.039 adṛśyā rakṣasā tena__Vdha_070.040 proktvetthaṃ taṃ sarasvatī__Vdha_070.040 adarśanam itā so 'pi__Vdha_070.040 dvijaḥ prāha niśācaram__Vdha_070.040 śrūyatāṃ tava yac chreyas__Vdha_070.041 tathānyeṣāṃ ca pāpinām__Vdha_070.041 samastapāpaśuddhyarthaṃ__Vdha_070.041 puṇyopacayadaṃ ca yat__Vdha_070.041 prātar utthāya satataṃ__Vdha_070.042 madhyāhne 'hnaḥ kṣaye 'pi vā__Vdha_070.042 ayaṃ śastaḥ sadā jāpaḥ__Vdha_070.042 sarvapāpopaśāntidaḥ__Vdha_070.042 hariṃ kṛṣṇaṃ hṛṣīkeśaṃ__Vdha_070.043 vāsudevaṃ janārdanam__Vdha_070.043 praṇato 'smi jagannāthaṃ__Vdha_070.043 sa me pāpaṃ vyapohatu__Vdha_070.043 viśveśvaram ajaṃ viṣṇum__Vdha_070.044 aprameyaparākramam__Vdha_070.044 praṇato 'smi prajāpālaṃ__Vdha_070.044 sa me pāpaṃ vyapohatu__Vdha_070.044 viṣṇum acyutam īśānam__Vdha_070.045 anantam aparājitam__Vdha_070.045 praṇato 'smi mahātmānaṃ__Vdha_070.045 sa me pāpaṃ vyapohatu__Vdha_070.045 carācaraguruṃ nāthaṃ__Vdha_070.046 govindaṃ śeṣaśāyinam__Vdha_070.046 praṇato 'smi paraṃ devaṃ__Vdha_070.046 sa me pāpaṃ vyapohatu__Vdha_070.046 govardhanadharaṃ dhīraṃ__Vdha_070.047 gobrāhmaṇahite sthitam__Vdha_070.047 praṇato 'smi gadāpāṇiṃ__Vdha_070.047 sa me pāpaṃ vyapohatu__Vdha_070.047 śaṅkhinaṃ cakriṇaṃ śāntaṃ__Vdha_070.048 śārṅgiṇaṃ sragdharaṃ param__Vdha_070.048 praṇato 'smi patiṃ lakṣmyāḥ__Vdha_070.048 sa me pāpaṃ vyapohatu__Vdha_070.048 dāmodaram udārākṣaṃ__Vdha_070.049 puṇḍarīkākṣam avyayam__Vdha_070.049 praṇato 'smi stutaṃ stutyaiḥ__Vdha_070.049 sa me pāpaṃ vyapohatu__Vdha_070.049 nārāyaṇaṃ naraṃ śauriṃ__Vdha_070.050 mādhavaṃ madhusūdanam__Vdha_070.050 praṇato 'smi dharādhāraṃ__Vdha_070.050 sa me pāpaṃ vyapohatu__Vdha_070.050 keśavaṃ keśihantāraṃ__Vdha_070.051 kaṃsāriṣṭanisūdanam__Vdha_070.051 praṇato 'smi caturbāhuṃ__Vdha_070.051 sa me pāpaṃ vyapohatu__Vdha_070.051 śrīvatsavakṣasaṃ śrīśaṃ__Vdha_070.052 śrīdharaṃ śrīniketanam__Vdha_070.052 praṇato 'smi śriyaḥ kāntaṃ__Vdha_070.052 sa me pāpaṃ vyapohatu__Vdha_070.052 yam īśaṃ sarvabhūtānāṃ__Vdha_070.053 dhyāyanti yatayo 'kṣaram__Vdha_070.053 vāsudevam anirdeśyaṃ__Vdha_070.053 tam asmi śaraṇaṃ gataḥ__Vdha_070.053 samastālambanebhyo 'yaṃ__Vdha_070.054 saṃhṛtya manaso gatim__Vdha_070.054 dhyāyanti vāsudevākhyaṃ__Vdha_070.054 tam asmi śaraṇaṃ gataḥ__Vdha_070.054 sarvagaṃ sarvabhūtaṃ ca__Vdha_070.055 sarvasyādhātam īśvaram__Vdha_070.055 vāsudevaṃ paraṃ brahma__Vdha_070.055 tam asmi śaraṇaṃ gataḥ__Vdha_070.055 paramātmānam avyaktaṃ__Vdha_070.056 yaṃ prayānti sumedhasaḥ__Vdha_070.056 karmakṣaye 'kṣayaṃ devaṃ__Vdha_070.056 tam asmi śaraṇaṃ gataḥ__Vdha_070.056 puṇyapāpavinirmuktā__Vdha_070.057 yaṃ praviśya punarbhavam__Vdha_070.057 na yoginaḥ prāpnuvanti__Vdha_070.057 tam asmi śaraṇaṃ gataḥ__Vdha_070.057 brahmā bhūtvā jagat sarvaṃ__Vdha_070.058 sadevāsuramānuṣam__Vdha_070.058 yaḥ sṛjaty acyuto devas__Vdha_070.058 tam asmi śaraṇaṃ gataḥ__Vdha_070.058 brahmatve yasya vaktrebhyaś__Vdha_070.059 caturvedamayaṃ vapuḥ__Vdha_070.059 sūtaṃ prabho purā jajñe__Vdha_070.059 tam asmi śaraṇaṃ gataḥ__Vdha_070.059 brahmarūpadharaṃ devaṃ__Vdha_070.060 jagadyoniṃ janārdanam__Vdha_070.060 sraṣṭṛtve saṃsthitaṃ sṛṣṭau__Vdha_070.060 praṇato 'smi sanātanam__Vdha_070.060 yaḥ pāti sṛṣṭaṃ ca vibhuḥ__Vdha_070.061 sthitāv asurasūdanaḥ__Vdha_070.061 tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.061 praṇato 'smi sanātanam__Vdha_070.061 dhṛtā mahī hatā daityāḥ__Vdha_070.062 paritrātās tathāmarāḥ__Vdha_070.062 yena taṃ viṣṇum ādyeśaṃ__Vdha_070.062 praṇato 'smi sanātanam__Vdha_070.062 yajñair yajanti yaṃ viprā__Vdha_070.063 yajñeśaṃ yajñabhāvanam__Vdha_070.063 taṃ yajñapuruṣaṃ viṣṇuṃ__Vdha_070.063 praṇato 'smi sanātanam__Vdha_070.063 varṇāśramān sthitāv ādyo__Vdha_070.064 yaḥ sthāpayati vartmani__Vdha_070.064 tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.064 praṇato 'smi sanātanam__Vdha_070.064 kalpānte rudrarūpo yaḥ__Vdha_070.065 saṃharaty akhilaṃ jagat__Vdha_070.065 tam ādipuruṣaṃ viṣṇuṃ__Vdha_070.065 praṇato 'smi janārdanam__Vdha_070.065 pātālavīthībhūrādīṃs__Vdha_070.066 tathā lokān bibharti yaḥ__Vdha_070.066 tam antapuruṣaṃ viṣṇuṃ__Vdha_070.066 praṇato 'smi janārdanam__Vdha_070.066 saṃbhakṣayitvā sakalaṃ__Vdha_070.067 yathā sṛṣṭam idaṃ jagat__Vdha_070.067 yo nṛtyaty atiraudrātmā__Vdha_070.067 praṇato 'smi janārdanam__Vdha_070.067 surāsurāḥ pitṛgaṇā__Vdha_070.068 yakṣagandharvarākṣasāḥ__Vdha_070.068 yasyāṃśabhūtā devasya__Vdha_070.068 sarvagaṃ taṃ namāmy aham__Vdha_070.068 samastadevāḥ sakalā__Vdha_070.069 mānuṣāṇāṃ ca jātayaḥ__Vdha_070.069 yasyāṃśabhūtā devasya__Vdha_070.069 sarvagaṃ taṃ namāmy aham__Vdha_070.069 vṛkṣagulmādayo yasya__Vdha_070.070 tathā paśumṛgādayaḥ__Vdha_070.070 ekāṃśabhūtā devasya__Vdha_070.070 sarvagaṃ taṃ namāmy aham__Vdha_070.070 yasmān nānyat paraṃ kiṃcid__Vdha_070.071 yasmin sarvaṃ mahātmani__Vdha_070.071 yaḥ sarvam avyayo 'nantaḥ__Vdha_070.071 sarvagaṃ taṃ namāmy aham__Vdha_070.071 yathā sarveṣu bhūteṣu__Vdha_070.072 sthāvareṣu careṣu ca__Vdha_070.072 viṣṇur eva tathā pāpaṃ__Vdha_070.072 mamāśeṣaṃ praṇaśyatu__Vdha_070.072 yathā viṣṇumayaṃ sarvaṃ__Vdha_070.073 yat sarvendriyagocaram__Vdha_070.073 yac ca jñānaparicchedyaṃ__Vdha_070.073 pāpaṃ naśyatu me tathā__Vdha_070.073 pravṛttaṃ ca nivṛttaṃ ca__Vdha_070.074 karma viṣṇumayaṃ yathā__Vdha_070.074 anekajanmakarmotthaṃ__Vdha_070.074 pāpaṃ naśyatu me tathā__Vdha_070.074 yan niśāyāṃ tathā prātar__Vdha_070.075 yac ca madhyāparāhṇayoḥ__Vdha_070.075 saṃdhyayoś ca kṛtaṃ pāpaṃ__Vdha_070.075 karmaṇā manasā girā__Vdha_070.075 tiṣṭhatā vrajatā yac ca__Vdha_070.076 śayyāsanagatena ca__Vdha_070.076 kṛtaṃ yad aśubhaṃ karma__Vdha_070.076 kāyena manasā girā__Vdha_070.076 ajñānato jñānato vā__Vdha_070.077 vāsudevasya kīrtanāt__Vdha_070.077 tat sarvaṃ vilayaṃ yātu__Vdha_070.077 toyasthaṃ lavaṇaṃ yathā__Vdha_070.077 paradāraparadravya-__Vdha_070.078 vāñchādrohodbhavaṃ ca yat__Vdha_070.078 paripīḍodbhavaṃ nindāṃ__Vdha_070.078 kurvato yan mahātmanām__Vdha_070.078 yac ca bhojye tathā peye__Vdha_070.079 yac ca kaṇḍūyanādiṣu__Vdha_070.079 tad yātu vilayaṃ toye__Vdha_070.079 yathā lavaṇabhājanam__Vdha_070.079 yad bālye yac ca kaumāre__Vdha_070.080 yat pāpaṃ yauvane mama__Vdha_070.080 vayaḥpariṇatau yac ca__Vdha_070.080 yac ca janmāntareṣu me__Vdha_070.080 tan nārāyaṇagovinda-__Vdha_070.081 harikṛṣṇeśakīrtanāt__Vdha_070.081 prayātu vilayaṃ toye__Vdha_070.081 yathā lavaṇabhājanam__Vdha_070.081 viṣṇave vāsudevāya__Vdha_070.082 haraye keśavāya ca__Vdha_070.082 janārdanāya kṛṣṇāya__Vdha_070.082 namo bhūyo namo namaḥ__Vdha_070.082 idaṃ sārasvataṃ stotram__Vdha_070.083 aśeṣāghavināśanam__Vdha_070.083 paṭhatāṃ śṛṇvatāṃ caiva__Vdha_070.083 sarvapāpavināśanam__Vdha_070.083 idaṃ yaḥ prātar utthāya__Vdha_070.084 praṇipatya janārdanam__Vdha_070.084 japaty ekamanāḥ pāpaṃ__Vdha_070.084 samastaṃ sa vyapohati__Vdha_070.084 yas tu saṃvatsaraṃ pūrṇaṃ__Vdha_070.085 sāyaṃ prātaḥ samāhitaḥ__Vdha_070.085 japaty etan naraḥ puṇyaṃ__Vdha_070.085 kṛtvā manasi keśavam__Vdha_070.085 śārīraṃ mānasaṃ vāgjaṃ__Vdha_070.086 jñānato 'jñānato 'pi vā__Vdha_070.086 kṛtaṃ tena tu yat pāpaṃ__Vdha_070.086 sapta janmāntarāṇi vai__Vdha_070.086 mahāpātakam alpaṃ vā__Vdha_070.087 tathā yac copapātakam__Vdha_070.087 sakalaṃ nāśayaty etat__Vdha_070.087 tathānyat puṇyam ṛcchati__Vdha_070.087 viprāya suviśiṣṭāya__Vdha_070.088 tilapātrāṇi ṣoḍaśa__Vdha_070.088 ahany ahani yo dadyāt__Vdha_070.088 paṭhaty etac ca tat samam__Vdha_070.088 aviplutamatiś cānte__Vdha_070.089 saṃprāpya smaraṇaṃ hareḥ__Vdha_070.089 viṣṇulokam avāpnoti__Vdha_070.089 satyam etan mayoditam__Vdha_070.089 yathainaṃ paṭhati nityaṃ__Vdha_070.*(114) stavaṃ sārasvataṃ pumān__Vdha_070.*(114) api pāpasamāyukto__Vdha_070.*(114) mokṣaṃ prāpnoty asāv api__Vdha_070.*(114) yathaitat satyam uktaṃ me__Vdha_070.090 nātrālpam api vai mṛṣā__Vdha_070.090 rākṣasagrastasarvāṅgaṃ__Vdha_070.090 tathā mām eṣa muñcatu__Vdha_070.090 evam uccārite muktaḥ__Vdha_070.091 sa tadā tena rakṣasā__Vdha_070.091 akāmena dvijo bhūyas__Vdha_070.091 tam āha rajanīcaram__Vdha_070.091 etad bhadramukhākhyātaṃ__Vdha_070.092 tava pātakanāśanam__Vdha_070.092 viṣṇoḥ sārasvataṃ stotraṃ__Vdha_070.092 yaj jagāda sarasvatī__Vdha_070.092 hutāśanena prahitā__Vdha_070.093 mama jihvāgrasaṃsthitā__Vdha_070.093 jagādemaṃ stavaṃ viṣṇoḥ__Vdha_070.093 sarvapāpapraśāntidam__Vdha_070.093 anenaiva jagannāthaṃ__Vdha_070.094 tvam ārādhaya keśavam__Vdha_070.094 tataḥ pāpāpanodaṃ tu__Vdha_070.094 stute prāpsyasi keśave__Vdha_070.094 aharniśaṃ hṛṣīkeśaṃ__Vdha_070.095 stavenānena rākṣasa__Vdha_070.095 stauhi bhaktiṃ parāṃ kṛtvā__Vdha_070.095 tataḥ pāpād vimokṣyase__Vdha_070.095 stuto hi sarvapāpāni__Vdha_070.096 nāśayiṣyaty asaṃśayam__Vdha_070.096 bhaktyā rākṣasaśārdūla__Vdha_070.096 sarvapāpaharo hariḥ__Vdha_070.096 tataḥ praṇamya taṃ vipraṃ__Vdha_070.097 prasādya ca niśācaraḥ__Vdha_070.097 śālagrāmaṃ mahārāja__Vdha_070.097 tadaiva tapase yayau__Vdha_070.097 tatrāharniśam evaitaj__Vdha_070.098 japañ japyaṃ narādhipa__Vdha_070.098 devakriyāratir bhūtvā__Vdha_070.098 tapas tepe sa rākṣasaḥ__Vdha_070.098 ārādhya ca jagannāthaṃ__Vdha_070.099 sa tatra puruṣottamam__Vdha_070.099 sarvapāpavinirmukto__Vdha_070.099 viṣṇulokam avāptavān__Vdha_070.099 tathā tvam api rājarṣe__Vdha_070.100 sarvapāpapraśāntidam__Vdha_070.100 ārādhaya hṛṣīkeśaṃ__Vdha_070.100 japan sārasvataṃ stavam__Vdha_070.100 ya etat paramaṃ stotraṃ__Vdha_070.101 vāsudevasya mānavaḥ__Vdha_070.101 paṭhiṣyati sa sarvebhyaḥ__Vdha_070.101 pāpebhyo mokṣam āpsyati__Vdha_070.101 brahmann asāre saṃsāre__Vdha_071.001 rogādivyāptamānasaḥ__Vdha_071.001 śabdādilubdhaḥ puruṣaḥ__Vdha_071.001 kiṃ kurvan nāvasīdati__Vdha_071.001 sve mahimni sthitaṃ devam__Vdha_071.002 aprameyam ajaṃ vibhum__Vdha_071.002 śokamohavinirmuktaṃ__Vdha_071.002 viṣṇuṃ dhyāyan na sīdati__Vdha_071.002 aprāṇacitikaṃ brahma__Vdha_071.003 vedānteṣu prakāśitam__Vdha_071.003 ādyaṃ puruṣam īśānaṃ__Vdha_071.003 viṣṇuṃ dhyāyan na sīdati__Vdha_071.003 aśanādyair asaṃspṛṣṭaṃ__Vdha_071.004 sevitaṃ yogibhiḥ sadā__Vdha_071.004 sarvadoṣavinirmuktaṃ__Vdha_071.004 viṣṇuṃ dhyāyan na sīdati__Vdha_071.004 dhāmatrayavinirmuktaṃ__Vdha_071.005 suprabhātaṃ sunirmalam__Vdha_071.005 niṣkalaṃ śāśvataṃ devaṃ__Vdha_071.005 viṣṇuṃ dhyāyan na sīdati__Vdha_071.005 kṣarākṣaravinirmuktaṃ__Vdha_071.006 janmamṛtyuvivarjitam__Vdha_071.006 abhayaṃ satyasaṃkalpaṃ__Vdha_071.006 viṣṇuṃ dhyāyan na sīdati__Vdha_071.006 amṛtaṃ sādhanaṃ sādhyaṃ__Vdha_071.007 yaṃ paśyanti manīṣiṇaḥ__Vdha_071.007 jñeyākhyaṃ paramātmānaṃ__Vdha_071.007 viṣṇuṃ dhyāyan na sīdati__Vdha_071.007 atulaṃ sukhadharmāṇaṃ__Vdha_071.008,*(115) vyomadehaṃ sanātanam__Vdha_071.008,*(115) dharmādharmavinirmuktaṃ__Vdha_071.008,*(115) viṣṇuṃ dhyāyan na sīdati__Vdha_071.008,*(115) vyāsādyair munibhiḥ sarvair__Vdha_071.009 dhyānayogaparāyaṇaiḥ__Vdha_071.009 arcitaṃ bhāvakusumair__Vdha_071.009 viṣṇuṃ dhyāyan na sīdati__Vdha_071.009 viṣṇvaṣṭakam idaṃ puṇyaṃ__Vdha_071.010 yogināṃ prītivardhanam__Vdha_071.010 yaḥ paṭhet parayā prītyā__Vdha_071.010 sa gacched viṣṇusātmyatām__Vdha_071.010 etat puṇyaṃ pāpaharaṃ__Vdha_071.011 dhanyaṃ duḥsvapnanāśanam__Vdha_071.011 paṭhatāṃ śṛṇvatāṃ caiva__Vdha_071.011 viṣṇor māhātmyam uttamam__Vdha_071.011 kurvan bhaktiṃ hṛṣīkeśe__Vdha_072.001 mānavo bhṛgunandana__Vdha_072.001 nirvāṇaṃ samavāpnoti__Vdha_072.001 yādṛśaṃ tad vadasva me__Vdha_072.001 dṛśyante puruṣā bhaktim__Vdha_072.002 udvahanto janārdane__Vdha_072.002 tathāpy anekadehārti-__Vdha_072.002 manastāpāturā mune__Vdha_072.002 smṛtamātraḥ surendrasya__Vdha_072.003 yo 'rtihā madhusūdanaḥ__Vdha_072.003 tasyāpi karmābhiratā__Vdha_072.003 duḥkhabhājaḥ kathaṃ narāḥ__Vdha_072.003 kaiś ca dānair jagatsvāmī__Vdha_072.004 svāmī nārāyaṇo nṛṇām__Vdha_072.004 upakārāya bhaktānāṃ__Vdha_072.004 jāyate sa mahāmune__Vdha_072.004 tvadyukto 'yam anupraśno__Vdha_072.005 mahārāja śṛṇuṣva tam__Vdha_072.005 yathā pṛṣṭam idaṃ samyak__Vdha_072.005 kathyamānaṃ yathākhilam__Vdha_072.005 pṛthivīṃ ratnasaṃpūrṇāṃ__Vdha_072.006 yaḥ kṛṣṇāya prayacchati__Vdha_072.006 tasyāpy anyamanaskasya__Vdha_072.006 sulabho na janārdanaḥ__Vdha_072.006 nārādhyate 'cyuto dānair__Vdha_072.007 na homair bhāvavarjitaiḥ__Vdha_072.007 aikātmyaṃ puruṣair yāti__Vdha_072.007 tanmayair eva mādhavaḥ__Vdha_072.007 śrūyate ca purākhyāto__Vdha_072.008 rājoparicaro vasuḥ__Vdha_072.008 iyāja subahūn yajñāñ__Vdha_072.008 śraddhāpūtena cetasā__Vdha_072.008 sa vipraśāpād rājarṣiḥ__Vdha_072.009 kasmiṃścit kāraṇāntare__Vdha_072.009 ākāśacārī sahasā__Vdha_072.009 praviveśa rasātalam__Vdha_072.009 rasātalam anuprāptas__Vdha_072.010 tathāpi jagataḥ prabhum__Vdha_072.010 tuṣṭāva tanmayo bhūtvā__Vdha_072.010 divyair mantrair janārdanam__Vdha_072.010 devānām eṣa yajñāṃśair__Vdha_072.011 yajvī pakṣavivardhanaḥ__Vdha_072.011 cedirāḍ iti daityānāṃ__Vdha_072.011 matir āsīd rasātale__Vdha_072.011 anena vividhair yajñais__Vdha_072.012 tarpitas tridaśeśvaraḥ__Vdha_072.012 jaghāna daityān vadhyo 'yaṃ__Vdha_072.012 prāpto 'smadgocaraṃ ripuḥ__Vdha_072.012 iti saṃmantrya te daityāś__Vdha_072.013 cedirājajighāṃsavaḥ__Vdha_072.013 tatsamīpam anuprāptā__Vdha_072.013 gṛhītavividhāyudhāḥ__Vdha_072.013 paramāmarṣasaṃyuktās__Vdha_072.014 tatas te cedipuṅgavam__Vdha_072.014 hantuṃ na śekuḥ śastrais tu__Vdha_072.014 yatnavanto 'pi pārthivam__Vdha_072.014 sa cāpi vasur āsīnaḥ__Vdha_072.015 keśavārpitamānasaḥ__Vdha_072.015 jajāpa mantram oṃkāraṃ__Vdha_072.015 praṇavaṃ dvādaśākṣaram__Vdha_072.015 dadarśa ca sa viśveśaṃ__Vdha_072.016 dhyānāvasthitamānasaḥ__Vdha_072.016 kṛtvānyaviṣayatyāgi__Vdha_072.016 cittam atyantaniścalam__Vdha_072.016 prāg īśam akṣaraṃ dhyānaṃ__Vdha_072.017 jñānaṃ jñeyaṃ jagadgurum__Vdha_072.017 saṃcintya vāsudevākhyam__Vdha_072.017 anirdeśyaṃ parāyaṇam__Vdha_072.017 tato 'ntaryāmirupeṇa__Vdha_072.018 prākṛtena ca saṃsthitam__Vdha_072.018 brahmaviṣṇuśivānāṃ ca__Vdha_072.018 svarūpaiḥ saṃsthitaṃ tridhā__Vdha_072.018 punaś ca devagandharva-__Vdha_072.019 siddhādimanujādiṣu__Vdha_072.019 sthāvarānteṣu bhūteṣu__Vdha_072.019 sarveṣv eva samāsthitam__Vdha_072.019 dikṣv ambaradharābhūbhṛt-__Vdha_072.020 toyavāyvanalādiṣu__Vdha_072.020 dṛśyādṛśyeṣu caiveśaṃ__Vdha_072.020 cintayām āsa pārthivaḥ__Vdha_072.020 sarvatra dṛṣṭvā taṃ devam__Vdha_072.021 ātmany api ca sarvagam__Vdha_072.021 sarvaṃ ca tanmayaṃ dṛṣṭvā__Vdha_072.021 virarāma samādhitaḥ__Vdha_072.021 indriyāṇīndriyārtheṣu__Vdha_072.022 pūrvavat sa narādhipaḥ__Vdha_072.022 viniveśya tato 'paśyad__Vdha_072.022 asurān udyatāyudhān__Vdha_072.022 tān sa dṛṣṭvā gṛhītārghya__Vdha_072.023 ekaikasyaiva pārthivaḥ__Vdha_072.023 pādyapūrveṇa vidhinā__Vdha_072.023 pūjayām āsa bhaktimān__Vdha_072.023 prasādaṃ kuru bhadraṃ vo__Vdha_072.024 bhagavāñ jagataḥ patiḥ__Vdha_072.024 vāsudevo bhavān prāpto__Vdha_072.024 mamānugrahakāmyayā__Vdha_072.024 ity evaṃ cedirājo 'sāv__Vdha_072.025 ekaikasya ca dānavān__Vdha_072.025 pūjayām āsa pādyādi__Vdha_072.025 nivedya vacasā tathā__Vdha_072.025 te 'pi taṃ cedirājānaṃ__Vdha_072.026 papracchur asurās tadā__Vdha_072.026 kva vāsudevo 'tra vayaṃ__Vdha_072.026 prāptā dākṣāyaṇīsutāḥ__Vdha_072.026 ity evaṃ vadato daityān__Vdha_072.027 sa jagāda punar vasuḥ__Vdha_072.027 praṇāmanamro rājendra__Vdha_072.027 sarvadarśī mahāmatiḥ__Vdha_072.027 vāsudevo jagat sarvaṃ__Vdha_072.028 yac ceṅgaṃ yac ca neṅgati__Vdha_072.028 brahmādiṣu tṛṇānteṣu__Vdha_072.028 sa evaiko jagadguruḥ__Vdha_072.028 ahaṃ bhavanto devādyā__Vdha_072.029 manuṣyāḥ paśavaś ca ye__Vdha_072.029 te 'pi devā jagaddhātur__Vdha_072.029 vyatiriktā na keśavāt__Vdha_072.029 tenaiva māyā vitatā__Vdha_072.030 vaiṣṇavī bhinnadarśanī__Vdha_072.030 tayā svāṅgeṣu devo 'sau__Vdha_072.030 pradarśayati sarvaśaḥ__Vdha_072.030 tad yūyam aham anye ca__Vdha_072.031 yac ca sthāvarajaṅgamam__Vdha_072.031 vāsudevātmakaṃ sarvam__Vdha_072.031 iti matvā namo 'stu vaḥ__Vdha_072.031 ity uktās tena te daityā__Vdha_072.032 na śaktā manujeśvaram__Vdha_072.032 yatnavanto 'pi taṃ hantuṃ__Vdha_072.032 prayayuḥ svān athālayān__Vdha_072.032 tataḥ purohitaṃ sarve__Vdha_072.033 kāvyaṃ nītiviśāradam__Vdha_072.033 sametya te yathāvṛttaṃ__Vdha_072.033 sarvam asmai nyavedayan__Vdha_072.033 asmākam atyantaripur__Vdha_072.034 ayaṃ prāpto rasātalam__Vdha_072.034 devānām upakṛd brahman__Vdha_072.034 yajvā cedipatir vasuḥ__Vdha_072.034 asmatpakṣakṣayāyaiṣa__Vdha_072.035 devānāṃ pakṣavardhanaḥ__Vdha_072.035 tatra yat pratipattavyaṃ__Vdha_072.035 tan no brūhi mahāmate__Vdha_072.035 svagocaram ariḥ prāptaḥ__Vdha_072.036 śatrupakṣopakārakaḥ__Vdha_072.036 na hantavya itīdaṃ ko__Vdha_072.036 nītimān pravadiṣyati__Vdha_072.036 tasmāt pragṛhya divyāni__Vdha_072.037 sarvāstrāṇy amarārdanāḥ__Vdha_072.037 nipātayata taṃ gatvā__Vdha_072.037 cedirājaṃ svagocare__Vdha_072.037 sarvam etan mahābhāga__Vdha_072.038 tasminn asmābhir udyataiḥ__Vdha_072.038 kṛtaṃ na śakito hantuṃ__Vdha_072.038 niryatno 'pi hi pārthivaḥ__Vdha_072.038 kiṃ tad yogaphalaṃ tasya__Vdha_072.039 kiṃ vā japaphalaṃ mune__Vdha_072.039 tapaso vā muniśreṣṭha__Vdha_072.039 vistarāt tad vadasva naḥ__Vdha_072.039 nityaṃ saṃcintayaty eṣa__Vdha_072.040 yogayukto janārdanam__Vdha_072.040 sāsya rakṣā parā manye__Vdha_072.040 ko hinasty acyutāśrayam__Vdha_072.040 kīrtitaḥ saṃsmṛto dhyātaḥ__Vdha_072.041 pūjitaḥ saṃstutas tathā__Vdha_072.041 aihikāmuṣmikīṃ rakṣāṃ__Vdha_072.041 karoti bhagavān hariḥ__Vdha_072.041 yad durlabhaṃ yad aprāpyaṃ__Vdha_072.042 manaso yan na gocare__Vdha_072.042 tad apy aprārthitaṃ dhyāto__Vdha_072.042 dadāti madhusūdanaḥ__Vdha_072.042 śarīrārogyam arthāṃś ca__Vdha_072.043 bhogāṃś caivānuṣaṅgikān__Vdha_072.043 dadāti dhyāyatāṃ nityam__Vdha_072.043 apavargaprado hariḥ__Vdha_072.043 yad idaṃ cedirājānaṃ__Vdha_072.044 hantum icchatha dānavāḥ__Vdha_072.044 tad asya keśavāc cittam__Vdha_072.044 upāyenāpanīyatām__Vdha_072.044 tatas te tadvacaḥ śrutvā__Vdha_072.045 dānavāḥ kurupuṅgava__Vdha_072.045 brahmarūpapraticchannā__Vdha_072.045 jagmur yatra sthito vasuḥ__Vdha_072.045 dadṛśus te mahātmānaṃ__Vdha_072.046 praṇataṃ cedipuṅgavam__Vdha_072.046 kṛtapūjaṃ jagaddhātur__Vdha_072.046 vāsudevasya pārthivam__Vdha_072.046 saṃstutāv udyataṃ śāntaṃ__Vdha_072.047 sarvatra samadarśinam__Vdha_072.047 kṛṣṇārpitamanovṛttiṃ__Vdha_072.047 jānubhyām avaniṃgatam__Vdha_072.047 tataḥ saṃśṛṇvatāṃ teṣāṃ__Vdha_072.048 tuṣṭāva madhusūdanam__Vdha_072.048 tannāmasmaraṇodbhūta-__Vdha_072.048 pulakaś cedipuṅgavaḥ__Vdha_072.048 jagāda yaṃ sa rājarṣiḥ__Vdha_072.049 stavaṃ kṛṣṇasya śaunaka__Vdha_072.049 śṛṇvatāṃ dānavendrāṇāṃ__Vdha_072.049 tan me pāpaharaṃ vada__Vdha_072.049 śṛṇu yad devadevasya__Vdha_072.050 viṣṇor adbhutakarmaṇaḥ__Vdha_072.050 stotraṃ jagāda rājāsau__Vdha_072.050 rasātalatalaṃ gataḥ__Vdha_072.050 staumi devam ajaṃ nityaṃ__Vdha_072.051 pariṇāmavivarjitam__Vdha_072.051 avṛddhikṣayam īśānam__Vdha_072.051 acyutaṃ parataḥ param__Vdha_072.051 kalpanākṛtanāmānam__Vdha_072.052 anirdeśyam ajaṃ vibhum__Vdha_072.052 mūlahetum ahetuṃ tvāṃ__Vdha_072.052 vāsudevaṃ namāmy aham__Vdha_072.052 paramārthaparair īśaś__Vdha_072.053 cintyate yaḥ prajākaraiḥ__Vdha_072.053 taṃ vāsudevam īśeśaṃ__Vdha_072.053 namāmy adya guṇaṃ param__Vdha_072.053 yasmād idaṃ yatra cedam__Vdha_072.054 idaṃ yo viśvam avyayam__Vdha_072.054 taṃ vāsudevam amalaṃ__Vdha_072.054 namāmi parameśvaram__Vdha_072.054 jñeyaṃ jñātāram ajaraṃ__Vdha_072.055 bhoktāraṃ prakṛteḥ prabhum__Vdha_072.055 puruṣasvarūpiṇaṃ devaṃ__Vdha_072.055 nato 'smi puruṣaṃ param__Vdha_072.055 pradhānādiviśeṣānta-__Vdha_072.056 svarūpam ajam avyayam__Vdha_072.056 sthūlasūkṣmamayaṃ sarvaṃ-__Vdha_072.056 vyāpinaṃ taṃ namāmy aham__Vdha_072.056 sraṣṭā pālayitā cānte__Vdha_072.057 yaś ca saṃhārakārakaḥ__Vdha_072.057 trayīmayaṃ taṃ triguṇaṃ__Vdha_072.057 nato 'smi puruṣottamam__Vdha_072.057 ābrahmasthāvarānte ca__Vdha_072.058 yo jagaty atra saṃsthitaḥ__Vdha_072.058 vyaktarūpī ca taṃ devaṃ__Vdha_072.058 nato 'haṃ viṣṇum avyayam__Vdha_072.058 namo namo 'stu te deva__Vdha_072.059 jagatām īśvareśvara__Vdha_072.059 paramārtha parācintya__Vdha_072.059 vidhātaḥ parameśvara__Vdha_072.059 tvam ādir anto madhyaṃ ca__Vdha_072.060 jagato 'sya jagatpate__Vdha_072.060 jagat tvayi jagac ca tvaṃ__Vdha_072.060 jagat tvatto jaganmaya__Vdha_072.060 tavāgnir āsaṃ vasudhāṅghriyugmaṃ__Vdha_072.061 nabhaḥ śiraś candraravī ca netre__Vdha_072.061 samastalokā jaṭharaṃ bhujāś ca__Vdha_072.061 diśaś catasro bhagavan namas te__Vdha_072.061 yad bhūgataṃ yad gaganāntarāle__Vdha_072.062 yad vā nabhasy akhilalokagaṃ ca__Vdha_072.062 yat sthūlaṃ sūkṣmaṃ paratas tato 'pi__Vdha_072.062 yad asti yan nāsti ca tat tvam īśa__Vdha_072.062 vedāś ca vedyaṃ ca bhagavān ananto__Vdha_072.063 vedāntavedyaś ca samastaheto__Vdha_072.063 vadanti tat tvā munayaḥ pareśaṃ__Vdha_072.063 tvayi prasanne paramārthadṛśye__Vdha_072.063 namo hṛṣīkeśa tavāprameya__Vdha_072.064 namaś ca tubhyaṃ paramārthasāra__Vdha_072.064 viṣṇo namas te 'stu parāpareśa__Vdha_072.064 kṛṣṇācyutānanta jagannivāsa__Vdha_072.064 namo 'stu tubhyaṃ parameśvarāya__Vdha_072.065 namas tathāntaḥkāraṇasthitāya__Vdha_072.065 pradhānabhūtāya namaś ca tubhyam__Vdha_072.065 vyaktasvarūpeṇa ca saṃsthitāya__Vdha_072.065 saṃhṛtya viśvaṃ jalaśāyine namo__Vdha_072.066 namaś ca te kaiṭabhasūdanāya__Vdha_072.066 svanābhipadmodaraśāyine ca__Vdha_072.066 brahmasvarūpopanatāya caiva__Vdha_072.066 sraṣṭre namaḥ pālayitre sthitau ca__Vdha_072.067 sarveśa tubhyaṃ puruṣottamāya__Vdha_072.067 rudrāya cānte kṣayahetave te__Vdha_072.067 nato 'smi saṃhārakarāya viṣṇo__Vdha_072.067 jaya prapannārtiharāprameya__Vdha_072.068 jayāgnivasvaśvimaya prajeśa__Vdha_072.068 rudrendracandrastuta devadeva__Vdha_072.068 jayāmarāṇām ariśātanāya__Vdha_072.068 jitaṃ tvayā sarvaga sarvasāraṃ__Vdha_072.069 sarvātmabhūtākhila vedavedya__Vdha_072.069 jitaṃ jitākṣāmalacittadṛśya__Vdha_072.069 carācarādhāra dharādhareḍya__Vdha_072.069 yajñāśrayo yajñapumān aśeṣa__Vdha_072.070 deveśa martyāsurayajñabhoktaḥ__Vdha_072.070 tvam īḍyamāno 'bhimataṃ dadāsi__Vdha_072.070 dharādhareśācyuta vāsudeva__Vdha_072.070 namas te devadeva tvaṃ__Vdha_072.071 yathā pāsy akhilaṃ jagat__Vdha_072.071 sthitau tathā samastebhyo__Vdha_072.071 doṣebhyo māṃ samuddhara__Vdha_072.071 kṛṣṇācyuta hṛṣīkeśa__Vdha_072.072 sarvabhūteśa keśava__Vdha_072.072 mahātmaṃs trāhi māṃ bhaktaṃ__Vdha_072.072 vāsudeva prasīda me__Vdha_072.072 iti stotrāvasāne taṃ__Vdha_072.073 cedirājaṃ tato 'surāḥ__Vdha_072.073 jahasuḥ satalākṣepaṃ__Vdha_072.073 procuś ca dvijarūpiṇaḥ__Vdha_072.073 prājñaḥ kila prajāpālaś__Vdha_072.074 cedirāṭ saṃśruto bhuvi__Vdha_072.074 tas asya jñānam akhilaṃ__Vdha_072.074 viparītārtham īdṛśam__Vdha_072.074 kva vāsudevaḥ kva bhavān__Vdha_072.075 imām antyāṃ daśāṃ gataḥ__Vdha_072.075 yo bhavān vipraśāpena__Vdha_072.075 rasātalatalāśrayaḥ__Vdha_072.075 bhaviṣyati smṛto devas__Vdha_072.076 trātā kila tavācyutaḥ__Vdha_072.076 yo 'sāv āpyāyyate viprair__Vdha_072.076 adhvareṣu haviḥsravaiḥ__Vdha_072.076 yo 'nyatras trāṇakāmo vā__Vdha_072.077 yajñabhāgam abhīpsate__Vdha_072.077 sa trātā tava govindo__Vdha_072.077 bhaviṣyaty ativismayaḥ__Vdha_072.077 yadā tvaṃ bhagavadbhakto__Vdha_072.078 vipraśāpān nipātitaḥ__Vdha_072.078 tadā sa vāsudevas te__Vdha_072.078 kva gato 'lpaśruto 'vyayaḥ__Vdha_072.078 na vāsudevo na harir__Vdha_072.079 na govindo na keśavaḥ__Vdha_072.079 śāpaṃ dadatsu vipreṣu__Vdha_072.079 paritrāṇaparo bhavet__Vdha_072.079 sa tvam ārtapralāpebhyo__Vdha_072.080 viramādya yadīcchasi__Vdha_072.080 kubuddhim etāṃ saṃtyajya__Vdha_072.080 svapauruṣaparo bhava__Vdha_072.080 na vayaṃ puṇḍarīkākṣaṃ__Vdha_072.081 nānantaṃ nācyutaṃ harim__Vdha_072.081 saṃśritā na ca sīdāmaḥ__Vdha_072.081 svapauruṣam upāśritāḥ__Vdha_072.081 yady asmadvacanaṃ vīra__Vdha_072.082 na mohena viśaṅkase__Vdha_072.082 tadāśrayasva svaṃ vīryaṃ__Vdha_072.082 parityajya vimūḍhatām__Vdha_072.082 ity udīritam ākarṇya__Vdha_072.083 sa teṣāṃ cedipuṅgavaḥ__Vdha_072.083 ajñānapaṭalacchannān__Vdha_072.083 hṛdayena śuśoca tān__Vdha_072.083 uvāca cedirājo vai hṛdaye kṛtamatsaraḥ__Vdha_072.*(116) aho moho 'yam eteṣām__Vdha_072.084 ahaṃkārasamudbhavaḥ__Vdha_072.084 yena sarveśvare viṣṇāv__Vdha_072.084 eteṣām āvṛtā matiḥ__Vdha_072.084 prakāśaṃ ca sa tān āha__Vdha_072.085 dānavān prītipūrvakam__Vdha_072.085 pāpatas tatparitrāṇaṃ__Vdha_072.085 cikīrṣur vasudhādhipaḥ__Vdha_072.085 maivaṃ bho bhagavadbhaktiṃ__Vdha_072.086 kurudhvaṃ dvijasattamāḥ__Vdha_072.086 saṃsārābdhau manuṣyāṇām__Vdha_072.086 ekaḥ poto janārdanaḥ__Vdha_072.086 yūyaṃ vayaṃ tathaivānye__Vdha_072.087 tasya sarve vibhūtayaḥ__Vdha_072.087 brahmādisthāvarāntaṃ hi__Vdha_072.087 tasya devasya vistṛtiḥ__Vdha_072.087 sukhaduḥkhamayo nṝṇāṃ__Vdha_072.088 vipākaḥ karmaṇāṃ ca yaḥ__Vdha_072.088 saṃśuddhihetuḥ svacchandāt__Vdha_072.088 so 'pi viprāḥ pravartate__Vdha_072.088 parīkṣāṃ ca jagannāthaḥ__Vdha_072.089 karoty adṛḍhacetasām__Vdha_072.089 narāṇām arthavidhvaṃsa-__Vdha_072.089 nikāśeṣu janārdanaḥ__Vdha_072.089 alpayatnena cāyānti__Vdha_072.090 vimuktiṃ keśavāśrayāt__Vdha_072.090 tadvighātāya śakrādyā__Vdha_072.090 yatante vighnahetubhiḥ__Vdha_072.090 yadā janārdane bhaktiṃ__Vdha_072.091 vahan sīdati mānavaḥ__Vdha_072.091 nirviṇṇacetāḥ śaithilyaṃ__Vdha_072.091 manasaḥ kurute tadā__Vdha_072.091 devānāṃ mahatī śaṅkā__Vdha_072.092 bhaktiyuktā janārdane__Vdha_072.092 muktibhājo bhaviṣyantīty__Vdha_072.092 atas te paripanthinaḥ__Vdha_072.092 prāyo bhavanti govinde__Vdha_072.093 bhaktivyāghātahetavaḥ__Vdha_072.093 vighnāś cittavighātā hi__Vdha_072.093 vimuktiparipanthinaḥ__Vdha_072.093 satyaṃ śatena vighnānāṃ__Vdha_072.094 sahasreṇa tathā tapaḥ__Vdha_072.094 vighnāyutena govinde__Vdha_072.094 nṝṇāṃ bhaktir nivāryate__Vdha_072.094 svaṃ cāpi karma puruṣaḥ__Vdha_072.095 śubhāśubham upāgatam__Vdha_072.095 bhuṅkte kim atra devasya__Vdha_072.095 garhyate yena keśavaḥ__Vdha_072.095 maryādāṃ ca kṛtāṃ tena__Vdha_072.096 yo bhinatti sa mānavaḥ__Vdha_072.096 na viṣṇubhakto mantavyaḥ__Vdha_072.096 sādhu dharmārcano hariḥ__Vdha_072.096 na puṣpair na ca dhūpena__Vdha_072.097 nopahārānulepanaiḥ__Vdha_072.097 toṣaṃ prayāti govindaḥ__Vdha_072.097 svakarmābhyarcito yathā__Vdha_072.097 brāhmaṇā devadevena__Vdha_072.098 mukhāt sṛṣṭā mahātmanā__Vdha_072.098 devānām api saṃpūjya__Vdha_072.098 bhūmidevā dvijottamāḥ__Vdha_072.098 anuvṛttiḥ sadā kāryā__Vdha_072.098 teṣāṃ varṇair anuvrataiḥ__Vdha_072.098 te pūjyās te namaskāryās__Vdha_072.099 toṣaṇīyāś ca yatnataḥ__Vdha_072.099 teṣu tuṣṭeṣv aśeṣāṇāṃ__Vdha_072.099 devānāṃ prītir uttamā__Vdha_072.099 teṣāṃ mayā yad ajñānāj__Vdha_072.100 jñānād vā kṛtam apriyam__Vdha_072.100 tenāpi tuṣṭa evāhaṃ__Vdha_072.100 viṣṇor aṃśā dvijottamāḥ__Vdha_072.100 kriyāvān mama poto 'yaṃ__Vdha_072.101 bhūtalād yo rasātale__Vdha_072.101 patitasyātibhīme 'smin__Vdha_072.101 duruttāre bhavārṇave__Vdha_072.101 rasātalatalottāraṃ__Vdha_072.102 na hi vāñchāmy ahaṃ dvijāḥ__Vdha_072.102 saṃsāragartād uttāraṃ__Vdha_072.102 vṛṇomy ārādhanād dhareḥ__Vdha_072.102 yathāhaṃ nābhivāñchāmi__Vdha_072.103 bhogān ārādhya keśavam__Vdha_072.103 tena satyena viṣṇur me__Vdha_072.103 sarvadoṣān vyapohatu__Vdha_072.103 yathā na mātā na pitā__Vdha_072.104 nātmā na suhṛdaḥ sutāḥ__Vdha_072.104 kṛṣṇālāpāt priyatarās__Vdha_072.104 tathā māṃ pātu keśavaḥ__Vdha_072.104 yathā viṣṇumayaṃ sarvam__Vdha_072.105 etat paśyāmy ahaṃ jagat__Vdha_072.105 tathā mama manodoṣān__Vdha_072.105 aśeṣān sa vyapohatu__Vdha_072.105 jātā viṣṇuvilomeṣu__Vdha_072.106 bhavatsv api dayā mama__Vdha_072.106 yathā tenādya satyena__Vdha_072.106 bhavantaḥ santu tanmayāḥ__Vdha_072.106 yathā nāhaṃ bhavaddveṣān__Vdha_072.107 na saṃharṣād bravīmy aham__Vdha_072.107 kṛpayaiva tathā sarve__Vdha_072.107 bhavantaḥ santu tanmayāḥ__Vdha_072.107 yo yo na bhakto govinde__Vdha_072.108 tatra tatra kṛpā yathā__Vdha_072.108 mamārivarge 'pi tathā__Vdha_072.108 bhaktir vo 'stu janārdane__Vdha_072.108 evam uccārite teṣāṃ__Vdha_072.109 daityānāṃ tatkṣaṇāt tathā__Vdha_072.109 tasmin rājany abhūn maitrī__Vdha_072.109 tathānyeṣu ca jantuṣu__Vdha_072.109 devadeve 'py abhūd bhaktir__Vdha_072.110 bhāvo naṣṭas tathāsuraḥ__Vdha_072.110 svarūpadhāriṇaś cainaṃ__Vdha_072.110 praṇamyāsurapuṅgavāḥ__Vdha_072.110 pratyūcuḥ pārthivaṃ viṣṇu-__Vdha_072.110 bhaktaṃ sadbrahmacāriṇam__Vdha_072.110 cedibhūpāla bhadraṃ te__Vdha_072.111 bhavato 'tulavikrama__Vdha_072.111 saṃsāre tvatsamaiḥ saṅgaḥ__Vdha_072.111 puṇyabhājāṃ pravartate__Vdha_072.111 vayaṃ svajātidoṣeṇa__Vdha_072.112 devapakṣavirodhinaḥ__Vdha_072.112 bhavantam āgatā hantuṃ__Vdha_072.112 devaprīṇanatatparam__Vdha_072.112 yadā na śaktito hantum__Vdha_072.113 asmābhis tvaṃ nirāyudhaḥ__Vdha_072.113 viṣṇudhyānamahārakṣā-__Vdha_072.113 kakṣāntaragataḥ prabho__Vdha_072.113 tyājayadbhis tathā bhaktiṃ__Vdha_072.114 keśavād iti darśitam__Vdha_072.114 vaiphalyam atipuṇyeṣu__Vdha_072.114 viṣṇuśuśrūṣaṇā nṛṇām__Vdha_072.114 sa tvaṃ devātidevasya__Vdha_072.115 viṣṇor amitatejasaḥ__Vdha_072.115 anugrāhyo yathā teyam__Vdha_072.115 acyute niścalā matiḥ__Vdha_072.115 diṣṭyā krodhābhibhūtānām__Vdha_072.116 asmākaṃ tvannivarhaṇe__Vdha_072.116 matir jātā yataḥ prāptā__Vdha_072.116 tvatsaṅgād durlabhā matiḥ__Vdha_072.116 kuruṣva ca prasādaṃ tvaṃ__Vdha_072.117 praṇatānāṃ nareśvara__Vdha_072.117 śatrāv api kṛpāśīlaṃ__Vdha_072.117 yan no duṣṭam abhūn manaḥ__Vdha_072.117 diśāṃ vaimalyaṃ vimalaṃ__Vdha_072.118 cakṣuṣaś copapāditam__Vdha_072.118 bhavatā duṣṭatāṃ etām__Vdha_072.118 āsurīm apamārjatā__Vdha_072.118 duṣṭāḥ sma varṣapūgāni__Vdha_072.119 yad yātāni vṛthaiva naḥ__Vdha_072.119 viṣayākṣiptacittānāṃ__Vdha_072.119 kṛṣṇe bhaktim akurvatām__Vdha_072.119 karmabhūmau manuṣyāṇāṃ__Vdha_072.120 tad eva viphalaṃ dinam__Vdha_072.120 yad acyutakathālāpa-__Vdha_072.120 dhyānārcārahitaṃ gatam__Vdha_072.120 ity uktvā te 'surā bhūyaḥ__Vdha_072.121 prasādya ca tathā vasum__Vdha_072.121 viṣṇau bhaktiparā yātās__Vdha_072.121 tīvrasaṃyogino 'layan__Vdha_072.121 sa cāpi cedirāṭ tasmād__Vdha_072.122 devadevena cakriṇā__Vdha_072.122 pātālād uddhṛtaḥ paścāt__Vdha_072.122 saṃsāragahanād api__Vdha_072.122 ity etat sarvam ākhyātaṃ__Vdha_072.123 yan māṃ tvaṃ paripṛcchasi__Vdha_072.123 yathāvasīdanti narā__Vdha_072.123 bhaktimanto 'pi keśave__Vdha_072.123 dṛḍhā janārdane bhaktir__Vdha_072.124 yadaivāvyabhicāriṇī__Vdha_072.124 tadā kiyat svargasukhaṃ__Vdha_072.124 saiva nirvāṇahetukī__Vdha_072.124 ity etad asuraiḥ sārdhaṃ__Vdha_072.125 saṃvādaṃ yaḥ purā vasoḥ__Vdha_072.125 paṭhiṣyaty akhilaṃ bhaktyā__Vdha_072.125 sa tallokam upaiṣyati__Vdha_072.125 jagatprabhuṃ devadevam__Vdha_073.001 aśeṣeśam janārdanam__Vdha_073.001 praṇipatyāham etaṃ tvāṃ__Vdha_073.001 yat pṛcchāmi tad ucyatām__Vdha_073.001 yair upāyaiḥ pradānair vā__Vdha_073.002 narāṇām amarārcitaḥ__Vdha_073.002 prītimān puṇḍarīkākṣo__Vdha_073.002 bhavaty ācakṣva tan mama__Vdha_073.002 ye svadharme sthitā varṇā__Vdha_073.003 viprādyāḥ kurunandana__Vdha_073.003 vidharmeṣu na vartante__Vdha_073.003 prītimāṃs teṣu keśavaḥ__Vdha_073.003 brahmacārigṛhasthādyā__Vdha_073.004 na cyavanty āśramāc ca ye__Vdha_073.004 svadharmato haris teṣāṃ__Vdha_073.004 prītimān eva sarvadā__Vdha_073.004 ye na dambhena vartante__Vdha_073.005 narā bhūteṣv alolupāḥ__Vdha_073.005 tyaktagrāmyādisaṃgāś ca__Vdha_073.005 teṣu prītiḥ parā hareḥ__Vdha_073.005 dātāro nāpahartāraḥ__Vdha_073.006 parasvānām amāyinaḥ__Vdha_073.006 ye narās teṣu govindaḥ__Vdha_073.006 putreṣv iva sadā hitaḥ__Vdha_073.006 yeṣāṃ narāṇāṃ na matir__Vdha_073.007 jihvā vāsatyam ujjhati__Vdha_073.007 te priyā vāsudevasya__Vdha_073.007 ye ca dvijaparāyaṇāḥ__Vdha_073.007 karmaṇā manasā vācā__Vdha_073.008 ye na hiṃsānuvartinaḥ__Vdha_073.008 te narā vāsudevasya__Vdha_073.008 priyāḥ pāṇḍukulodvaha__Vdha_073.008 sarvadeveṣu ye viṣṇuṃ__Vdha_073.009 sarvabhūteṣv avasthitam__Vdha_073.009 manyante vāsudevasya__Vdha_073.009 te priyāḥ putravat sadā__Vdha_073.009 brahmādyaṃ sthāvarāntaṃ ca__Vdha_073.010 bhūtagrāmaṃ janārdanāt__Vdha_073.010 ye ca paśyanty abhedena__Vdha_073.010 te viṣṇoḥ satataṃ priyāḥ__Vdha_073.010 devavedadvijātīnāṃ__Vdha_073.011 nindāyāṃ ye na mānavāḥ__Vdha_073.011 prītibhājo bhavantīṣṭās__Vdha_073.011 te sadā śārṅgadhanvinaḥ__Vdha_073.011 priyāṇām atha sarveṣāṃ__Vdha_073.012 devadevasya sa priyaḥ__Vdha_073.012 āpatsv api sadā yasya__Vdha_073.012 bhaktir avyabhicāriṇī__Vdha_073.012 tasmāt priyatvaṃ kṛṣṇasya__Vdha_073.013 vāñchatā nijadharmajaiḥ__Vdha_073.013 guṇair ātmā sadā yojyo__Vdha_073.013 na dūre guṇino hariḥ__Vdha_073.013 yeṣāṃ na gṛddhiḥ pārakye__Vdha_073.014 dāre dravye ca cetasaḥ__Vdha_073.014 hiṃsāyāṃ ca manuṣyāṇāṃ__Vdha_073.014 te kṛṣṇenāvalokitāḥ__Vdha_073.014 vedāḥ pramāṇaṃ smṛtayo__Vdha_073.015 yeṣāṃ sanmārgasevinām__Vdha_073.015 paropakārasaktānāṃ__Vdha_073.015 te kṛṣṇenāvalokitāḥ__Vdha_073.015 kalikalmaṣadoṣeṇa__Vdha_073.016 yeṣāṃ nopahatā matiḥ__Vdha_073.016 pāṣaṇḍānugatā naiva__Vdha_073.016 te kṛṣṇenāvalokitāḥ__Vdha_073.016 yeṣāṃ kleśo guror arthe__Vdha_073.017 devaviprodbhavo 'pi vā__Vdha_073.017 na vivitsāsamudbhūtas__Vdha_073.017 te kṛṣṇenāvalokitāḥ__Vdha_073.017 svapantaḥ saṃsthitā yāntas__Vdha_073.018 tiṣṭhantaś ca janārdanam__Vdha_073.018 ye cintayanty avirataṃ__Vdha_073.018 te kṛṣṇenāvalokitāḥ__Vdha_073.018 yathātmani tathāpatye__Vdha_073.019 yeṣāṃ adrohiṇī matiḥ__Vdha_073.019 samastasattvajāteṣu__Vdha_073.019 te kṛṣṇenāvalokitāḥ__Vdha_073.019 devapūjām anudinaṃ__Vdha_073.020 guruviprārthasatkriyām__Vdha_073.020 ye kurvanti narā viddhi__Vdha_073.020 te kṛṣṇenāvalokitāḥ__Vdha_073.020 suvarṇaṃ ratnam athavā__Vdha_073.021 pārakyaṃ vijane vane__Vdha_073.021 vilokya naiti yo lobhaṃ__Vdha_073.021 taṃ avaihi hareḥ priyam__Vdha_073.021 devān pitṝṃs tathāpannān__Vdha_073.022 atithīñ jāmayo 'dhvagān__Vdha_073.022 yo bibharti vijānīhi__Vdha_073.022 taṃ naraṃ bhagavatpriyam__Vdha_073.022 na krodham eti kruddhebhyaḥ__Vdha_073.023 sahate yo nirākriyām__Vdha_073.023 taṃ vijānīhi bhartavyaṃ__Vdha_073.023 devadevasya śārṅginaḥ__Vdha_073.023 paralokapratīkāra-__Vdha_073.024 karaṇāya sadodyamam__Vdha_073.024 kurvann ālakṣyatām eti__Vdha_073.024 keśavenāvalokitaḥ__Vdha_073.024 nātmasaṃstavam anyeṣāṃ__Vdha_073.025 na nindāṃ cārthalipsayā__Vdha_073.025 karoti puruṣavyāghra__Vdha_073.025 yasya nārāyaṇo hṛdi__Vdha_073.025 sarvabhūtadayāṃ satyam__Vdha_073.026 akrodhaṃ dharmaśīlatām__Vdha_073.026 bhajante puruṣā deve__Vdha_073.026 govinde hṛdaye sthite__Vdha_073.026 na kalau na paradravye__Vdha_073.027 paradārāśritā matiḥ__Vdha_073.027 narāṇāṃ jāyate rājan__Vdha_073.027 govinde hṛdayasthite__Vdha_073.027 kṣamāṃ karoti kruddheṣu__Vdha_073.028 dayāṃ mūḍheṣu mānavaḥ__Vdha_073.028 mudaṃ ca dharmaśīleṣu__Vdha_073.028 govinde hṛdaye sthite__Vdha_073.028 yadā bibhety adharmāder__Vdha_073.029 dharmādīṃś ca yadecchati__Vdha_073.029 tadā kuruvaraśreṣṭha__Vdha_073.029 naraḥ kṛṣṇena vīkṣitaḥ__Vdha_073.029 putradāragṛhakṣetra-__Vdha_073.030 dravyāder mamatāṃ naraḥ__Vdha_073.030 nāyāsyati jagannāthe__Vdha_073.030 hṛṣīkeśe parāṅmukhe__Vdha_073.030 kalau kṛtayugaṃ teṣāṃ__Vdha_073.031 kleśās teṣāṃ sukhādhikāḥ__Vdha_073.031 yeṣāṃ śarīragrahaṇe__Vdha_073.031 hariśuśrūṣaṇe matiḥ__Vdha_073.031 yadā necchati pāpāni__Vdha_073.032 yadā puṇyāni vāñchati__Vdha_073.032 jñeyas tadā manuṣyeṇa__Vdha_073.032 hṛdaye 'sya hariḥ sthitaḥ__Vdha_073.032 paramārthe matiḥ puṃsām__Vdha_073.033 asāre tu bhavārṇave__Vdha_073.033 kathaṃ bhavati rājendra__Vdha_073.033 viṣvaksena parāṅmukhe__Vdha_073.033 śraddadhāno dayāśīlaḥ__Vdha_073.034 samaloṣṭāśmakāñcanaḥ__Vdha_073.034 parārthe mānavaḥ kṛṣṇe__Vdha_073.034 prasanne nṛpa jāyate__Vdha_073.034 vahato 'pi sadā kṛṣṇe__Vdha_073.035 bhaktim avyabhicāriṇīm__Vdha_073.035 pāṇiṣv asamadṛgbuddheḥ__Vdha_073.035 sulabho naiva keśavaḥ__Vdha_073.035 ye dāmbhikā bhinnavṛttā__Vdha_073.036 ye ca dharmadhvajocchrayāḥ__Vdha_073.036 durlabho bhagavān devas__Vdha_073.036 teṣāṃ suyatatām api__Vdha_073.036 kāmalobhāśritaṃ yeṣāṃ__Vdha_073.037 cittaṃ krodhādidūṣitam__Vdha_073.037 teṣāṃ janmasahasre 'pi__Vdha_073.037 na matiḥ keśavāśrayā__Vdha_073.037 heyāṃ kṛṣṇāśrayāṃ vṛttiṃ__Vdha_073.038 manyante hetusaṃśritāḥ__Vdha_073.038 aviyopahatajñānā__Vdha_073.038 ye 'jñāne jñānamāninaḥ__Vdha_073.038 vedavādavirodhena__Vdha_073.039 kūṭayuktim apāśritāḥ__Vdha_073.039 ye keśavas taddhṛdaye__Vdha_073.039 na kadācit priyātithiḥ__Vdha_073.039 mānuṣaṃ taṃ manuṣyatve__Vdha_073.040 manyamānāḥ kubuddhayaḥ__Vdha_073.040 karmāṇi ye 'sya nindanti__Vdha_073.040 na teṣāṃ niṣkṛtir nṛṇām__Vdha_073.040 kecid vadanti taṃ devaṃ__Vdha_073.041 manuṣyaṃ cālpamedhasaḥ__Vdha_073.041 tiryaktvaṃ cāpare viṣṇuṃ__Vdha_073.041 māyayā tasya mohitāḥ__Vdha_073.041 devatvam api kṛṣṇasya__Vdha_073.042 yasya nindā mahātmanaḥ__Vdha_073.042 stutiṃ tasya kathaṃ śaktāḥ__Vdha_073.042 kartum īśasya mānavāḥ__Vdha_073.042 vyāpitvaṃ śāśvatatvaṃ ca__Vdha_073.043 janmabhāvavivarjitam__Vdha_073.043 yadāsya procyate kāsya__Vdha_073.043 stutir arthe tathā sthitau__Vdha_073.043 sarveśvareśvaraḥ kṛṣṇaḥ__Vdha_073.044 procyate yadi paṇḍitaḥ__Vdha_073.044 tathāpi svalpam evoktaṃ__Vdha_073.044 bhūtārthe katamā stutiḥ__Vdha_073.044 ābrahmastambaparyante__Vdha_073.045 saṃsāre yasya saṃsthitiḥ__Vdha_073.045 nindāpi tasya na nṛbhiḥ__Vdha_073.045 kartum īśasya śakyate__Vdha_073.045 yadā kāṇāś ca kūṇṭhāś ca__Vdha_073.046 mūḍho durbuddhir āturaḥ__Vdha_073.046 sarvagatvāt sa evaikas__Vdha_073.046 tadāsau nindyate katham__Vdha_073.046 sraṣṭā pālayitā hartā__Vdha_073.047 jagato 'sya jagac ca saḥ__Vdha_073.047 yaṣṭā yājayitā yājyaḥ__Vdha_073.047 sa eva bhagavān hariḥ__Vdha_073.047 dātā dānaṃ tathādātā__Vdha_073.048 kartā kāryaṃ tathā kriyāḥ__Vdha_073.048 hantā ghātayitā hiṃsyo__Vdha_073.048 hāryaṃ hartā ca yaḥ svayam__Vdha_073.048 sarvakāraṇabhūtasya__Vdha_073.049 tasyeśasya mahātmanaḥ__Vdha_073.049 kaḥ karoti stutiṃ viṣṇor__Vdha_073.049 nindāṃ vā pṛthivīpate__Vdha_073.049 tasmāt sarveśvaro viṣṇur__Vdha_073.050 na stotuṃ na ca ninditum__Vdha_073.050 śakyate sarvabhūtatvāc__Vdha_073.050 cokṣācokṣasvarūpiṇā__Vdha_073.050 stuteḥ pādād yato nānyad__Vdha_073.051 utkṛṣṭam upalabhyate__Vdha_073.051 tasyāpy uccāraṇeneśo__Vdha_073.051 na stotuṃ śakyate hariḥ__Vdha_073.051 bhūtārthavādastutaye__Vdha_073.052 na nindāyai vidhīyate__Vdha_073.052 yato 'taḥ sarvabhūtasya__Vdha_073.052 kā nindā tasya kā stutiḥ__Vdha_073.052 yena sarvātmanā tatra__Vdha_073.053 hṛdayaṃ saṃniveśitam__Vdha_073.053 api maunavatas tasya__Vdha_073.053 sulabho 'yaṃ janārdanaḥ__Vdha_073.053 tasmāt tvaṃ kuruśārdūla__Vdha_073.054 svadharmaparipālanam__Vdha_073.054 kuru viṣṇuṃ ca hṛdaye__Vdha_073.054 sarvavyāpinam īśvaram__Vdha_073.054 tanmanā bhava tadbhaktas__Vdha_073.055 tadyājī taṃ namaskuru__Vdha_073.055 viṣṇor evaṃ priyatvaṃ tvam__Vdha_073.055 āśu yāsyasi pārthiva__Vdha_073.055 yaṃ stuvan stavyatām eti__Vdha_073.056 vandyamānaś ca vandyatām__Vdha_073.056 tam īśvareśvaraṃ viṣṇuṃ__Vdha_073.056 hṛdaye saṃniveśaya__Vdha_073.056 saṃpūjya yaṃ pūjyatamo__Vdha_073.057 bhavaty atra jagattraye__Vdha_073.057 tam īśvareśvaraṃ viṣṇuṃ__Vdha_073.057 hṛdaye kuru pārthiva__Vdha_073.057 svavarṇakarmābhirataḥ__Vdha_073.058 kuru citte janārdanam__Vdha_073.058 eṣa śāstrārthasadbhāvaḥ__Vdha_073.058 kim uktair bahuvistaraiḥ__Vdha_073.058 yasmin prasannacittas tvaṃ__Vdha_073.059 yasmin kopam upaiṣi ca__Vdha_073.059 tāv ubhāv api tadbhūtau__Vdha_073.059 cintayan siddhim eṣyasi__Vdha_073.059 yatra yatra sthitaṃ cetaḥ__Vdha_073.060 prītyā snehena vā tava__Vdha_073.060 taṃ taṃ cintaya govindaṃ__Vdha_073.060 manasaḥ sthairyakāraṇāt__Vdha_073.060 svapan vibuddhyann uttiṣṭhan__Vdha_073.061 sthito bhuñjan piban vrajan__Vdha_073.061 sarvagaṃ sarvakartāraṃ__Vdha_073.061 viṣṇuṃ sarvatra cintaya__Vdha_073.061 yathāgnisaṃgāt kanakam__Vdha_073.062 apadoṣaṃ prajāyate__Vdha_073.062 saṃśliṣṭaṃ vāsudevena__Vdha_073.062 manuṣyāṇāṃ tathā manaḥ__Vdha_073.062 yajvino yaṃ namasyanti__Vdha_073.063 yaṃ namasyanti devatāḥ__Vdha_073.063 yogino yaṃ namasyanti__Vdha_073.063 taṃ namasyaṃ namāmy aham__Vdha_073.063 bhūyaś ca śṛṇu rājendra__Vdha_074.001 yaj jagāda janārdanaḥ__Vdha_074.001 nāgaparyaṅkaśayane__Vdha_074.001 pṛṣṭaḥ kṣīrābdhikanyayā__Vdha_074.001 purā śayānaṃ govindaṃ__Vdha_074.002 prāvṛṭkāle mahodadhau__Vdha_074.002 śeṣabhogimahābhoge__Vdha_074.002 vīcyambukaṇaśītale__Vdha_074.002 vakṣaḥsthalasthitā devī__Vdha_074.003 jaganmātā jagatpatim__Vdha_074.003 ananyāsaktadṛṣṭiṃ ca__Vdha_074.*(117) kim apy ekāgramānasam__Vdha_074.*(117) śrīvatsavkṣasaṃ lakṣmīḥ__Vdha_074.003 karasaṃvāhanādṛtā__Vdha_074.003 yoganidrāvasānastham__Vdha_074.004 acyutaṃ jagataḥ patim__Vdha_074.004 papraccha puṇḍarīkākṣaṃ__Vdha_074.004 puṇḍarīkakarā harim__Vdha_074.004 sṛṣṭaṃ jagad idaṃ sarvaṃ__Vdha_074.005 bahuśaś copasaṃhṛtam__Vdha_074.005 tvayā jagatpate cātra__Vdha_074.005 kiṃ kaścid dayitas tava__Vdha_074.005 devān manuṣyān gandharvān__Vdha_074.006 yakṣavidyādharāsurān__Vdha_074.006 sṛṣṭvā sṛṣṭān nirghṛṇatvād__Vdha_074.006 upasaṃharate bhavān__Vdha_074.006 kaścid eteṣu bhūteṣu__Vdha_074.007 devādiṣu tavācyuta__Vdha_074.007 dveṣo 'sti prītir athavā__Vdha_074.007 samaḥ sarvatra vā bhavān__Vdha_074.007 samo 'smi sarvabhūteṣu__Vdha_074.008 na me dveṣyo 'sti na priyaḥ__Vdha_074.008 tathāpi guṇagṛhyo 'haṃ__Vdha_074.008 pratyekahṛdayasthitaḥ__Vdha_074.008 antarātmani sarvasya__Vdha_074.009 lokasyāham avasthitaḥ__Vdha_074.009 puṇyāpuṇyakṛtau teṣu__Vdha_074.009 prītidveṣau śubhe mama__Vdha_074.009 puṇyaṃ prītyanubhāvena__Vdha_074.010 sādhu buddhiṣu vartate__Vdha_074.010 dveṣānubhāvenāpuṇyaṃ__Vdha_074.010 phaladaṃ teṣu bhāmini__Vdha_074.010 śrūyatāṃ ca mahābhāge__Vdha_074.011 nareṣu śubhacāriṣu__Vdha_074.011 satataṃ yeṣu me prītis__Vdha_074.011 tathāprītir varānane__Vdha_074.011 pralayotpattitattvajñā__Vdha_074.012 ātmajñānaparāś ca ye__Vdha_074.012 ete svakarmaṇā bhadre__Vdha_074.012 mama prītipathaṃ gatāḥ__Vdha_074.012 vāṅmanaḥkāyikīṃ hiṃsāṃ__Vdha_074.013 ye na kurvanti kutracit__Vdha_074.013 sarvamaitrā narā lakṣmi__Vdha_074.013 dayitās te sadā mama__Vdha_074.013 svakīyadravyasaṃtuṣṭā__Vdha_074.014 nivṛttāś cauryakarmaṇaḥ__Vdha_074.014 satyaśīladayāyuktā__Vdha_074.014 narā mama sadā priyāḥ__Vdha_074.014 mātṛsvasṛsutātulyān__Vdha_074.015 paradārāṃś ca ye narāḥ__Vdha_074.015 manyante te ca me lakṣmi__Vdha_074.015 dṛḍhaṃ priyatamāḥ sadā__Vdha_074.015 na kāmān na ca saṃrambhān__Vdha_074.016 na dveṣād ye ca bhāmini__Vdha_074.016 saṃtyajanti svakaṃ karma__Vdha_074.016 te 'tīva dayitā mama__Vdha_074.016 viśvāsyāḥ sarvabhūtānām__Vdha_074.017 ahiṃsrāś ca dayālavaḥ__Vdha_074.017 tyaktānṛtakathā devi__Vdha_074.017 manuṣyā dayitā mama__Vdha_074.017 dharmalabdhāṃs tu ye bhogān__Vdha_074.018 bhuñjate nātikīkaṭāḥ__Vdha_074.018 paralokāvirodhena__Vdha_074.018 te mamātipriyā narāḥ__Vdha_074.018 na lobhe na ca kārpaṇye__Vdha_074.019 na steye na ca matsare__Vdha_074.019 yeṣāṃ matir manuṣyāṇāṃ__Vdha_074.019 te 'tīva dayitā mama__Vdha_074.019 dharmalabdheṣu dāreṣu__Vdha_074.020 ṛtukālābhigāminaḥ__Vdha_074.020 gṛhasthakarmābhiratā__Vdha_074.020 narās te dayitā mama__Vdha_074.020 pararandhreṣu jātyandhāḥ__Vdha_074.021 paradāreṣv apuṃsakāḥ__Vdha_074.021 parāpavāde ye mūkā__Vdha_074.021 dayitās te narā mama__Vdha_074.021 parāpavādaṃ nindāṃ ca__Vdha_074.022 paramarmāvaghaṭṭanam__Vdha_074.022 ye na kurvanti puruṣās__Vdha_074.022 te devi mama vallabhāḥ__Vdha_074.022 satyāṃ ślakṣṇāṃ nirābādhāṃ__Vdha_074.023 madhurāṃ prītidāyinīm__Vdha_074.023 ye vācam īrayanti sma__Vdha_074.023 te manuṣyā mama priyāḥ__Vdha_074.023 ye brāhmaṇārthe saṃtyajya__Vdha_074.024 sadyaḥ svam api jīvitam__Vdha_074.024 yatante parayā bhaktyā__Vdha_074.024 te devi dayitā mama__Vdha_074.024 sākṣād devam ivāyāntaṃ__Vdha_074.025 yā patiṃ nityam arcati__Vdha_074.025 pādaśaucādibhir nārī__Vdha_074.025 tasyā nāhaṃ sudurlabhaḥ__Vdha_074.025 pūrṇacandram ivodyataṃ__Vdha_074.026 bhartāraṃ yā gṛhāgatam__Vdha_074.026 hṛṣṭā paśyati tāṃ viddhi__Vdha_074.026 dayitāṃ yoṣitaṃ mama__Vdha_074.026 te bhaktā ye sadā viprān__Vdha_074.027 pūjayanty abdhisaṃbhave__Vdha_074.027 yathāvibhavato bhaktyā__Vdha_074.027 svakarmābhiratā narāḥ__Vdha_074.027 śrutismṛtyuditaṃ dharmaṃ__Vdha_074.028 manasāpi na ye narāḥ__Vdha_074.028 samullaṅghya pravartante__Vdha_074.028 te bhaktā mama bhāmini__Vdha_074.028 brahmarūpadharasyāsyān__Vdha_074.029 mama vedā viniḥsṛtāḥ__Vdha_074.029 manvādirūpiṇaś caiva__Vdha_074.029 samastāḥ smṛtayaḥ smṛtāḥ__Vdha_074.029 śrutiḥ smṛtir mamaivājñā__Vdha_074.030 tām ullaṅghya yajec chubhe__Vdha_074.030 sarvasvenāpi māṃ devi__Vdha_074.030 nāpnoty ājñāvighātakṛt__Vdha_074.030 yaḥ svadharmān na calati__Vdha_074.031 hiṃsādhau yo na sajyate__Vdha_074.031 vahatas tasya madbhaktiṃ__Vdha_074.031 sadaivāhaṃ na durlabhaḥ__Vdha_074.031 etad devi mayākhyātaṃ__Vdha_074.032 yat pṛṣṭo 'ham iha tvayā__Vdha_074.032 priyāṇāṃ mama sarveṣāṃ__Vdha_074.032 śṛṇu yo 'titaraṃ priyaḥ__Vdha_074.032 brāhmaṇaḥ kṣatriyo vaiśyaḥ__Vdha_074.033 śūdraś ca varavarṇini__Vdha_074.033 svadharmād acalan devi__Vdha_074.033 dayāvān sarvajantuṣu__Vdha_074.033 satyavāc chaucasaṃpanno__Vdha_074.034 na drohī na ca matsarī__Vdha_074.034 vāṅmanaḥkarmabhiḥ śānto__Vdha_074.034 dayitaḥ satataṃ mama__Vdha_074.034 evaṃ śrīr devadevena__Vdha_074.035 prāg uktā harimedhasā__Vdha_074.035 tavāpi hi naraśreṣṭha__Vdha_074.035 yathāvat kathitaṃ mayā__Vdha_074.035 saṃvādam etad devasya__Vdha_074.036 saha lakṣmyā jagatpateḥ__Vdha_074.036 yaḥ śṛṇoti sa pāpebhyaḥ__Vdha_074.036 samastebhyaḥ pramucyate__Vdha_074.036 bhūyo 'khilaṃ jagaddhātur__Vdha_075.001 vāsudevasya bhārgava__Vdha_075.001 samyagārādhanāyālaṃ__Vdha_075.001 kriyāyogaṃ bravīhi me__Vdha_075.001 yat phalaṃ keśavasyārcāṃ__Vdha_075.002 pratiṣṭhāpya labhen naraḥ__Vdha_075.002 yac ca devakulaṃ viṣṇoḥ__Vdha_075.002 kārayitvā phalaṃ labhet__Vdha_075.002 yad dīpadhūpapuṣpāṇāṃ__Vdha_075.003 gandhānāṃ ca nivedane__Vdha_075.003 dhvajādidāne yat puṇyaṃ__Vdha_075.003 yat puṇyaṃ gītavādite__Vdha_075.003 tathā pavitrapaṭhane__Vdha_075.004 jayaśabdādyudīraṇe__Vdha_075.004 saṃmārjanādau yat puṇyaṃ__Vdha_075.004 namaskāre pradakṣiṇe__Vdha_075.004 śīrṇasphuṭitasaṃskāra-__Vdha_075.005 karaṇe cāpi yat phalam__Vdha_075.005 tan me vistarataḥ sarvaṃ__Vdha_075.005 bhagavan vaktum arhasi__Vdha_075.005 yaiś copavāsair bhagavān__Vdha_075.006 narair ārādhyate hariḥ__Vdha_075.006 teṣāṃ phalaṃ ca yat kṛtsnaṃ__Vdha_075.006 tan mamācakṣva vistarāt__Vdha_075.006 saṃkṣepāt pūrvam evaitad__Vdha_075.007 bhavataḥ kathitaṃ mayā__Vdha_075.007 vistareṇa mahārāja__Vdha_075.007 śrūyatāṃ bruvato mama__Vdha_075.007 aditir nāma devānāṃ__Vdha_075.008 mātā paramaduścaram__Vdha_075.008 tapaś cacāra varṣāṇāṃ__Vdha_075.008 sahasraṃ pṛthivīpate__Vdha_075.008 ārādhanāya kṛṣṇasya__Vdha_075.009 vāgyatā vāyubhojanā__Vdha_075.009 daityair nirākṛtān dṛṣṭvā__Vdha_075.009 tanayān kurunandana__Vdha_075.009 vṛthāputrāham asmīti__Vdha_075.010 nirvedāt praṇatā harim__Vdha_075.010 tuṣṭāva vāgbhir iṣṭābhiḥ__Vdha_075.010 paramārthāvabodhinī__Vdha_075.010 śaraṇyaṃ śaraṇaṃ viṣṇuṃ__Vdha_075.*(118) praṇatā bhaktavatsalam__Vdha_075.*(118) devadaityanṛpaśvāpa-__Vdha_075.010 vyomavāyvādirūpiṇam__Vdha_075.010 namaḥ smṛtārtināśāya__Vdha_075.011 namaḥ puṣkaramāline__Vdha_075.011 namaḥ paramakalyāṇa-__Vdha_075.011 kalyāṇāyādivedhase__Vdha_075.011 namaḥ paṅkajanetrāya__Vdha_075.012 namaḥ paṅkajanābhaye__Vdha_075.012 namaḥ paṅkajasaṃbhūti-__Vdha_075.012 saṃbhavāyātmayonaye__Vdha_075.012 śriyaḥ kāntāya dāntāya__Vdha_075.013 dāntadṛśyāya cakriṇe__Vdha_075.013 namaḥ śaṅkhāsihastāya__Vdha_075.013 namaḥ kanakaretase__Vdha_075.013 tathātmajñānavijñāna-__Vdha_075.014 yogacittātmayogine__Vdha_075.014 nirguṇāya viśeṣāya__Vdha_075.014 haraye brahmarūpiṇe__Vdha_075.014 jagat pratiṣṭhitaṃ yatra__Vdha_075.015 jagatā yo na dṛśyate__Vdha_075.015 namaḥ sthūlātisūkṣmāya__Vdha_075.015 tasmai devāya śaṅkhine__Vdha_075.015 yaṃ na paśyanti paśyanto__Vdha_075.016 jagad apy akhilaṃ narāḥ__Vdha_075.016 apaśyadbhir jagad yac ca__Vdha_075.016 dṛśyate svahṛdi sthitaḥ__Vdha_075.016 bahirjyotiṣi lakṣyo yo__Vdha_075.*(119) lakṣyate jyotiṣaḥ paraḥ__Vdha_075.*(119) yasminn etad yataś caitad__Vdha_075.017 yaś caitad akhilaṃ jagat__Vdha_075.017 tasmai samastajagatām__Vdha_075.017 ādhārāya namo namaḥ__Vdha_075.017 ādyaḥ prajāpatipatir__Vdha_075.018 yaḥ pitṝṇāṃ paraḥ patiḥ__Vdha_075.018 patiḥ surāṇāṃ yas tasmai__Vdha_075.018 namaḥ kṛṣṇāya vedhase__Vdha_075.018 yaḥ pravṛttair nivṛttaiś ca__Vdha_075.019 karmabhir vibhur ijyate__Vdha_075.019 svargāpavargaphalado__Vdha_075.019 namas tasmai gadādhṛte__Vdha_075.019 yaś cintyamāno manasā__Vdha_075.020 sadyaḥ pāpaṃ vyapohati__Vdha_075.020 namas tasmai viśuddhāya__Vdha_075.020 parasmai harimedhase__Vdha_075.020 yaṃ praviśyākhilādhāram__Vdha_075.021 īśānam ajam avyayam__Vdha_075.021 na punar janmamaraṇe__Vdha_075.021 prāpnuvanti namāmi tam__Vdha_075.021 yo yajñe yajñaparamair__Vdha_075.022 ijyate yajñasaṃsthitiḥ__Vdha_075.022 taṃ yajñapuruṣaṃ viṣṇuṃ__Vdha_075.022 namāmi prabhum īśvaram__Vdha_075.022 gīyate sarvavedeṣu__Vdha_075.023 vedavidbhir vidāṃ gatiḥ__Vdha_075.023 yas tasmai vedavedyāya__Vdha_075.023 viṣṇave jiṣṇave namaḥ__Vdha_075.023 yato viśvaṃ samudbhūtaṃ__Vdha_075.024 yasmiṃś ca layam eṣyati__Vdha_075.024 viśvodbhavapratiṣṭhāya__Vdha_075.024 namas tasmai mahātmane__Vdha_075.024 brahmādistambaparyantaṃ__Vdha_075.025 vinā yena tatām imām__Vdha_075.025 māyāṃ nālaṃ samuttartuṃ__Vdha_075.025 tam upendraṃ namāmy aham__Vdha_075.025 yam ārādhya viśuddhena__Vdha_075.*(120) manasā karmaṇā girā__Vdha_075.*(120) haraty avidyām akhilāṃ__Vdha_075.*(120) tam upendraṃ namāmy aham__Vdha_075.*(120) viṣādatoṣaroṣādyair__Vdha_075.*(120) yo 'jasraṃ sukhaduḥkhajaiḥ__Vdha_075.*(120) nṛtyaty akhilabhūtasthas__Vdha_075.*(120) tam upendraṃ namāmy aham__Vdha_075.*(120) yo 'nnatoyasvarūpastho__Vdha_075.026 bibharty akhilam īśvaraḥ__Vdha_075.026 viśvaṃ viśvapatiṃ viṣṇuṃ__Vdha_075.026 taṃ namāmi prajāpatim__Vdha_075.026 mūrtaṃ tamo 'suramayaṃ__Vdha_075.027 tadvadhād vinihanti yaḥ__Vdha_075.027 rātrijaṃ sūryarūpī ca__Vdha_075.027 tam upendraṃ namāmy aham__Vdha_075.027 kapilādisvarūpastho__Vdha_075.028 yaś cājñānamayaṃ tamaḥ__Vdha_075.028 hanti jñānapradānena__Vdha_075.028 tam upendraṃ namāmy aham__Vdha_075.028 yasyākṣiṇī candrasūryau__Vdha_075.029 sarvalokaśubhāśubham__Vdha_075.029 paśyete karma satataṃ__Vdha_075.029 tam upendraṃ namāmy aham__Vdha_075.029 yasmin sarveśvare sarvaṃ__Vdha_075.030 satyam etan mayoditam__Vdha_075.030 nānṛtaṃ tam ajaṃ viṣṇuṃ__Vdha_075.030 namāmi prabhavāvyayam__Vdha_075.030 yathaitat satyam uktaṃ me__Vdha_075.031 bhūyaś cāto janārdanaḥ__Vdha_075.031 satyena tena sakalāḥ__Vdha_075.031 pūryantāṃ me manorathāḥ__Vdha_075.031 evaṃ stuto 'tha bhagavān__Vdha_075.032 vāsudeva uvāca tām__Vdha_075.032 adṛśyaḥ sarvabhūtānāṃ__Vdha_075.032 tasyāḥ saṃdarśane sthitaḥ__Vdha_075.032 manorathāṃs tvam adite__Vdha_075.033 yān icchasy abhipūritān__Vdha_075.033 tāṃs tān prāpsyasi dharmajñe__Vdha_075.033 matprasādād asaṃśayam__Vdha_075.033 śṛṇuṣva ca mahābhāge__Vdha_075.034 varaṃ yas te hṛdi sthitaḥ__Vdha_075.034 taṃ prayacchāmi niyataṃ__Vdha_075.*(122) mātra kāryā vicāraṇā__Vdha_075.*(122) maddarśanaṃ hi viphalaṃ__Vdha_075.034 na kadācid bhaviṣyati__Vdha_075.034 yadi deva prasannas tvaṃ__Vdha_075.035 bhaktāyā bhaktavatsala__Vdha_075.035 trailokyādhipatiḥ putras__Vdha_075.035 tad astu mama vāsavaḥ__Vdha_075.035 hṛtarājyo hṛtaś cāsya__Vdha_075.036 yajñabhāgo mahāsuraiḥ__Vdha_075.036 tvayi prasanne varada__Vdha_075.036 taṃ prāpnotu suto mama__Vdha_075.036 hṛtaṃ rājyaṃ na duḥkhāya__Vdha_075.037 mama putrasya keśava__Vdha_075.037 sapatnād āyatibhraṃśo__Vdha_075.037 bādhāṃ naḥ kurute hṛdi__Vdha_075.037 kṛtaḥ prasādo hi mayā__Vdha_075.038 tava devi yathepsitaḥ__Vdha_075.038 svāṃśena caiva te garbhe__Vdha_075.038 saṃbhaviṣyāmi kaśyapāt__Vdha_075.038 tava garbhasamudbhūtaḥ__Vdha_075.039 sutas te ye surārayaḥ__Vdha_075.039 tān ahaṃ nihaniṣyāmi__Vdha_075.039 nirvṛtā bhava nandini__Vdha_075.039 prasīda devadeveśa__Vdha_075.040 namas te viśvabhāvana__Vdha_075.040 nāhaṃ tvām udareṇeśa__Vdha_075.040 voḍhuṃ śakṣyāmi keśava__Vdha_075.040 yasmin pratiṣṭhitaṃ viśvaṃ__Vdha_075.041 yo viśvaṃ svayam īśvara__Vdha_075.041 tad ahaṃ nodareṇa tvāṃ__Vdha_075.041 voḍhuṃ śakṣyāmi durdharam__Vdha_075.041 satyam āttha mahābhāge__Vdha_075.042 mayi sarvam idaṃ jagat__Vdha_075.042 pratiṣṭhitaṃ na māṃ śaktā__Vdha_075.042 voḍhuṃ sendrā divaukasaḥ__Vdha_075.042 kintv ahaṃ sakalāṃl lokān__Vdha_075.043 sadevāsuramānuṣān__Vdha_075.043 jaṅgamājaṅgamaṃ sarvaṃ__Vdha_075.043 tvāṃ ca devi sakāśyapām__Vdha_075.043 dhārayiṣyāmi bhadraṃ te__Vdha_075.043 tava garbhaśayo 'dite__Vdha_075.043 na te glānir na te khedo__Vdha_075.044 garbhasthe bhavitā mayi__Vdha_075.044 dākṣāyaṇi prasādaṃ te__Vdha_075.044 karomy anyaiḥ sudurlabham__Vdha_075.044 garbhasthe mayi putrāṇāṃ__Vdha_075.045 tava yo 'rir bhaviṣyati__Vdha_075.045 tejasas tasya hāniṃ ca__Vdha_075.045 kariṣye mā vyathāṃ kṛtāḥ__Vdha_075.045 evam uktvā tataḥ sadyo__Vdha_075.046 gato 'ntardhānam īśvaraḥ__Vdha_075.046 sāpi kālena taṃ garbham__Vdha_075.046 avāpa kurusattama__Vdha_075.046 garbhasthite tataḥ kṛṣṇe__Vdha_075.047 cacāla sakalā kṣitiḥ__Vdha_075.047 cakampire mahāśailā__Vdha_075.047 jagmuḥ kṣobham athābdhayaḥ__Vdha_075.047 yato yato 'ditir yāntī__Vdha_075.048 dadāti lalitaṃ padam__Vdha_075.048 tatas tataḥ kṣitiḥ khedān__Vdha_075.048 nanāma vasudhādhipa__Vdha_075.048 daityānām api sarveṣāṃ__Vdha_075.049 garbhasthe madhusūdane__Vdha_075.049 babhūva tejaso hānir__Vdha_075.049 yathoktaṃ parameṣṭhinā__Vdha_075.049 nistejaso 'surān dṛṣṭvā__Vdha_076.001 samastān asureśvaraḥ__Vdha_076.001 prahrādam atha papraccha__Vdha_076.001 balir ātmapitāmaham__Vdha_076.001 tāta nistejaso daityā__Vdha_076.002 nirdagdhā iva vahninā__Vdha_076.002 kim ete sahasaivādya__Vdha_076.002 brahmadaṇḍahatā iva__Vdha_076.002 duriṣṭaṃ kiṃ nu daityānāṃ__Vdha_076.003 kiṃ kṛtyā vairinirmitā__Vdha_076.003 nāśāyaiṣāṃ samudbhūtā__Vdha_076.003 yena nistejaso 'surāḥ__Vdha_076.003 ity āsuravaras tena__Vdha_076.004 pṛṣṭaḥ pautreṇa pārthiva__Vdha_076.004 ciraṃ dhyātvā jagādedam__Vdha_076.004 asurendraṃ tadā balim__Vdha_076.004 calanti girayo bhūmir__Vdha_076.005 jahāti sahajāṃ dhṛtim__Vdha_076.005 sadyaḥ samudrāḥ kṣubhitā__Vdha_076.005 daityā nistejasaḥ kṛtāḥ__Vdha_076.005 sūryādayo yathā pūrvaṃ__Vdha_076.006 tathā gacchanti na grahāḥ__Vdha_076.006 devānāṃ ca parā lakṣmīḥ__Vdha_076.006 kāraṇair anumīyate__Vdha_076.006 mahad etan mahābāho__Vdha_076.007 kāraṇaṃ dānaveśvara__Vdha_076.007 na hy alpam iti mantavyaṃ__Vdha_076.007 tvayā kāryaṃ surārdana__Vdha_076.007 ity uktvā dānavapatiṃ__Vdha_076.008 prahrādaḥ so 'surottamaḥ__Vdha_076.008 atyantabhakto deveśaṃ__Vdha_076.008 jagāma manasā harim__Vdha_076.008 sa dhyānapathagaṃ kṛtvā__Vdha_076.009 prahrādaḥ svaṃ mano 'suraḥ__Vdha_076.009 vicārayām āsa tato__Vdha_076.009 yato devo janārdanaḥ__Vdha_076.009 sa dadarśodare 'dityāḥ__Vdha_076.010 prahrādo vāmanākṛtim__Vdha_076.010 antaḥsthān bibhrataṃ sapta__Vdha_076.010 lokān ādiprajāpatim__Vdha_076.010 tad antaś ca vasūn rudrān__Vdha_076.011 aśvinau marutas tathā__Vdha_076.011 sādhyān viśve tathādityān__Vdha_076.011 gandharvoragarākṣasān__Vdha_076.011 virocanaṃ satanayaṃ__Vdha_076.012 baliṃ cāsuranāyakam__Vdha_076.012 jambhaṃ kujambhaṃ narakaṃ__Vdha_076.012 bāṇam anyāṃs tathāsurān__Vdha_076.012 ātmānam urvīgaganaṃ__Vdha_076.013 vāyum ambho hutāśanam__Vdha_076.013 samudrādridrumasarit-__Vdha_076.013 sarāṃsi paśavo mṛgān__Vdha_076.013 vayomanuṣyān akhilāṃs__Vdha_076.014 tathaiva ca sarīsṛpān__Vdha_076.014 samastalokasraṣṭāraṃ__Vdha_076.014 brahmāṇaṃ bhavam eva ca__Vdha_076.014 grahanakṣatratārāś ca__Vdha_076.015 dakṣādyāṃś ca prajāpatīn__Vdha_076.015 saṃpaśyan vismayāviṣṭaḥ__Vdha_076.015 prakṛtisthaḥ kṣaṇāt punaḥ__Vdha_076.015 prahrādaḥ prāha daityendraṃ__Vdha_076.016 baliṃ vairocaniṃ tadā__Vdha_076.016 vatsa jñātaṃ mayā sarvaṃ__Vdha_076.017 yadarthaṃ bhavatām iyam__Vdha_076.017 tejaso hānir utpannā__Vdha_076.017 tac chṛṇu tvam aśeṣataḥ__Vdha_076.017 devadevo jagadyonir__Vdha_076.018 ayonir jagadādikṛt__Vdha_076.018 anādir ādir viśvasya__Vdha_076.018 vareṇyo varado hariḥ__Vdha_076.018 parāparāṇāṃ paramaḥ__Vdha_076.019 paraḥ paravatām api__Vdha_076.019 prabhuḥ pramāṇaṃ mānānāṃ__Vdha_076.019 saptalokaguror guruḥ__Vdha_076.019 sthitiṃ kartuṃ jagannāthaḥ__Vdha_076.*(123) so 'dityā garbhatāṃ gataḥ__Vdha_076.*(123) prabhuḥ prabhūṇām paramaḥ parāṇām__Vdha_076.020 anādimadhyo bhagavān anantaḥ__Vdha_076.020 trailokyam aṃśena sanātham eṣa__Vdha_076.020 kartuṃ mahātmāditijo 'vatīrṇaḥ__Vdha_076.020 na yasya rudro na ca padmayonir__Vdha_076.021 nendro na sūryendumarīcimiśrāḥ__Vdha_076.021 jānanti daityādhipa yat svarūpaṃ__Vdha_076.021 sa vāsudevaḥ kalayāvatīrṇaḥ__Vdha_076.021 yo 'sau kalāṃśena nṛsiṃharūpī__Vdha_076.022 jaghāna pūrvaṃ pitaram aśeṣaḥ__Vdha_076.022 yaḥ sarvayogīśamanonivāsaḥ__Vdha_076.022 sa vāsudevaḥ kalayāvatīrṇaḥ__Vdha_076.022 yam akṣaraṃ vedavido viditvā__Vdha_076.023 viśanti taṃ jñānavidhūtapāpāḥ__Vdha_076.023 yasmin praviṣṭā na punar bhavanti__Vdha_076.023 taṃ vāsudevaṃ praṇamāmi devam__Vdha_076.023 bhūtāny aśeṣāṇi yato bhavanti__Vdha_076.024 yathormayas toyanidher ajasram__Vdha_076.024 layaṃ ca yasmin pralaye prayānti__Vdha_076.024 taṃ vāsudevaṃ praṇamāmy acintyam__Vdha_076.024 na yasya rūpaṃ na balaṃ prabhāvo__Vdha_076.025 na ca svabhāvaḥ paramasya puṃsaḥ__Vdha_076.025 vijñāyate sarvapitāmahādyais__Vdha_076.025 taṃ vāsudevaṃ praṇamāmy acintyam__Vdha_076.025 rūpasya cakṣur grahaṇe tvag eṣā__Vdha_076.026 sparśagrahītrī rasanā rasasya__Vdha_076.026 śrotraṃ ca śabdagrahaṇe narāṇāṃ__Vdha_076.026 ghrāṇaṃ ca gandhagrahaṇe niyuktam__Vdha_076.026 na ghrāṇacakṣuḥśravaṇādibhir yaḥ__Vdha_076.027 sarveśvaro veditum avyayātmā__Vdha_076.027 śakyas tam īḍyaṃ manasaiva devaṃ__Vdha_076.027 grāhyaṃ nato 'haṃ harim īśitāram__Vdha_076.027 yenaikadaṃṣṭrāgrasamuddhṛteyaṃ__Vdha_076.028 dharācalā dhārayatīha sarvam__Vdha_076.028 grastvā sa śete sakalaṃ jagad yas__Vdha_076.028 tam īḍyam īśaṃ praṇato 'smi viṣṇum__Vdha_076.028 aṃśāvatīrṇena ca yena garbhe__Vdha_076.029 hṛtāni tejāṃsi mahāsurāṇām__Vdha_076.029 namāmi taṃ devam anantam īśam__Vdha_076.029 aśeṣasaṃsārataroḥ kuṭhāram__Vdha_076.029 devo jagadyonir ayaṃ mahātmā__Vdha_076.030 sa ṣoḍaśāṃśena mahāsurendra__Vdha_076.030 surendramātur jaṭharaṃ praviṣṭo__Vdha_076.030 hṛtāni vas tena bale vapūṃṣi__Vdha_076.030 tāta ko 'yaṃ harir nāma__Vdha_076.031 yato na bhayam āgatam__Vdha_076.031 santi me śataśo daityā__Vdha_076.031 vāsudevabalādhikāḥ__Vdha_076.031 vipracittiḥ śibiḥ śaṅkur__Vdha_076.032 ayaḥśaṅkus tathaiva ca__Vdha_076.032 ayaḥśirā aśvaśirā__Vdha_076.032 bhaṅgakāro mahāhanuḥ__Vdha_076.032 pratāpī praghasaḥ śaṃbhuḥ__Vdha_076.033 kurkurākṣaś ca durjayaḥ__Vdha_076.033 ete cānye ca me santi__Vdha_076.033 daiteyā dānavās tathā__Vdha_076.033 mahābalā mahāvīryā__Vdha_076.034 bhūbhāradharaṇakṣamāḥ__Vdha_076.034 yeṣām ekaikaśaḥ kṛṣṇo__Vdha_076.034 na vīryārdhena saṃmitaḥ__Vdha_076.034 pautrasyaitad vacaḥ śrutvā__Vdha_076.035 prahrādo daityapuṅgavaḥ__Vdha_076.035 dhig dhig ity āha sa baliṃ__Vdha_076.035 vaikuṇṭhākṣepavādinam__Vdha_076.035 vināśam upayāsyanti__Vdha_076.036 manye daiteyadānavāḥ__Vdha_076.036 yeṣāṃ tvam īdṛśo rājā__Vdha_076.036 durbuddhir avivekavān__Vdha_076.036 devadevaṃ mahābhāgaṃ__Vdha_076.037 vāsudevam ajaṃ vibhum__Vdha_076.037 tvām ṛte pāpasaṃkalpaṃ__Vdha_076.037 ko 'nya evaṃ vadiṣyati__Vdha_076.037 ya ete bhavatā proktāḥ__Vdha_076.038 samastā daityadānavāḥ__Vdha_076.038 sabrahmakās tathā devāḥ__Vdha_076.038 sthāvarāntāś ca bhūtayaḥ__Vdha_076.038 tvaṃ cāhaṃ ca jagac cedaṃ__Vdha_076.039 sādridrumanadīnadam__Vdha_076.039 samudradvīpalokāś ca__Vdha_076.039 yac ceṅgaṃ yac ca neṅgati__Vdha_076.039 yasyātivandyavandyasya__Vdha_076.040 vyāpinaḥ paramātmanaḥ__Vdha_076.040 ekāṃśāṃśakalājanma__Vdha_076.040 kas tam evaṃ pravakṣyati__Vdha_076.040 ṛte vināśābhimukhaṃ__Vdha_076.041 tvām ekam avivekinam__Vdha_076.041 durbuddhim ajitātmānaṃ__Vdha_076.041 vṛddhānāṃ śāsanātigam__Vdha_076.041 śocyo 'haṃ yasya vai gehe__Vdha_076.042 jātas tava pitādhamaḥ__Vdha_076.042 yasya tvam īdṛśaḥ putro__Vdha_076.042 devadevāvamanyakaḥ__Vdha_076.042 tiṣṭhatv anekasaṃsāra-__Vdha_076.043 saṃhṛtāghavināśanī__Vdha_076.043 kṛṣṇe bhaktir ahaṃ tāvad__Vdha_076.043 avekṣyo bhavato na kim__Vdha_076.043 na me priyataraḥ kṛṣṇād__Vdha_076.044 api deho 'yam ātmanaḥ__Vdha_076.044 iti jānāty ayaṃ loko__Vdha_076.044 bhavāṃś ca ditijādhamaḥ__Vdha_076.044 jānann api priyataraṃ__Vdha_076.045 prāṇebhyo 'pi hariṃ mama__Vdha_076.045 nindāṃ karoṣi ca katham__Vdha_076.045 akurvan gauravaṃ mama__Vdha_076.045 virocanas tava gurur__Vdha_076.046 gurus tasyāpy ahaṃ bale__Vdha_076.046 mamāpi sarvajagatāṃ__Vdha_076.046 gurur nārāyaṇo guruḥ__Vdha_076.046 nindāṃ karoṣi tasmiṃs tvaṃ__Vdha_076.047 kṛṣṇe guruguror gurau__Vdha_076.047 yasmāt tasmād ihaiśvaryād__Vdha_076.047 acirād bhraṃśam eṣyasi__Vdha_076.047 mā devo mā jagannātho__Vdha_076.048 bale māsau janārdanaḥ__Vdha_076.048 bhavatv aham avekṣyas te__Vdha_076.048 prītimān atra me guruḥ__Vdha_076.048 etāvanmātram apy atra__Vdha_076.049 nindatā jagato gurum__Vdha_076.049 nāpekṣitā vayaṃ yasmāt__Vdha_076.049 tasmāc chāpaṃ dadāmi te__Vdha_076.049 yathā me śirasaś chedād__Vdha_076.050 idaṃ gurutaraṃ bale__Vdha_076.050 tvayoktam acyutākṣepi__Vdha_076.050 rājyabhraṣṭas tathā pata__Vdha_076.050 yathā na kṛṣṇād aparaṃ__Vdha_076.051 paritrāṇaṃ bhavārṇave__Vdha_076.051 tathācireṇa paśyeyaṃ__Vdha_076.051 bhavantaṃ rājyavicyutam__Vdha_076.051 iti daityapatiḥ śrutvā__Vdha_076.052 guror vacanam apriyam__Vdha_076.052 prasādayām āsa guruṃ__Vdha_076.052 praṇipatya puṇaḥ punaḥ__Vdha_076.052 prasīda tāta mā kopaṃ__Vdha_076.053 kuru mohahate mayi__Vdha_076.053 balāvalepamattena__Vdha_076.053 mayaitad vākyam īritam__Vdha_076.053 mohopahatavijñānaḥ__Vdha_076.054 pāpo 'haṃ ditijottama__Vdha_076.054 yac chapto 'smi durācāras__Vdha_076.054 tat sādhu bhavatā kṛtam__Vdha_076.054 rājyabhraṃśaṃ vasubhraṃśaṃ__Vdha_076.055 saṃprāpsyāmīti na tv aham__Vdha_076.055 viṣaṇṇo 'smi yathā tāta__Vdha_076.055 tavaivāvinaye kṛte__Vdha_076.055 trailokyarājyam aiśvaryam__Vdha_076.056 anyad vā nātidurlabham__Vdha_076.056 saṃsāre durlabhās tāta__Vdha_076.056 guravo ye bhavadvidhāḥ__Vdha_076.056 tat prasīda na me kopaṃ__Vdha_076.057 kartum arhasi daityapa__Vdha_076.057 tvatkopahetuduṣṭo 'haṃ__Vdha_076.057 paritapye na śāpataḥ__Vdha_076.057 vatsa kopena moho me__Vdha_076.058 janitas tena te mayā__Vdha_076.058 śāpo datto vivekaś ca__Vdha_076.058 mohenāpahṛto mama__Vdha_076.058 yadi mohena me jñānaṃ__Vdha_076.059 nākṣiptaṃ syān mahāsura__Vdha_076.059 tat kathaṃ sarvagaṃ jñānan__Vdha_076.059 hariṃ kaṃcic chāpāmy aham__Vdha_076.059 yo 'yaṃ śāpo mayā datto__Vdha_076.060 bhavato 'surapuṅgava__Vdha_076.060 bhāvyam etena nūnaṃ te__Vdha_076.060 tasmāt tvaṃ mā viṣīdathāḥ__Vdha_076.060 adyaprabhṛti deveśe__Vdha_076.061 bhagavaty acyute harau__Vdha_076.061 bhavethā bhaktimān īśaḥ__Vdha_076.061 sa te trātā bhaviṣyati__Vdha_076.061 śāpaṃ prāpya ca māṃ vīra__Vdha_076.062 saṃsmarethāḥ smṛtas tvayā__Vdha_076.062 tathā tathā yatiṣyāmi__Vdha_076.062 śreyasā yokṣyate yathā__Vdha_076.062 evam uktvā sa daityendro__Vdha_076.063 virarāma mahāmatiḥ__Vdha_076.063 ajāyata sa govindo__Vdha_076.063 bhagavān vāmanākṛtiḥ__Vdha_076.063 avatīrṇe jagannāthe__Vdha_076.064 tasmin sarvam aśīśamat__Vdha_076.064 yad āsuram abhūd duḥkhaṃ__Vdha_076.064 devānām adites tathā__Vdha_076.064 vavur vātāḥ sukhasparśā__Vdha_076.065 nīrajaskam abhūn nabhaḥ__Vdha_076.065 dharme ca sarvabhūtānāṃ__Vdha_076.065 tadā matir ajāyata__Vdha_076.065 nodvegaś cāpy abhūd dehe__Vdha_076.066 manujānāṃ janeśvara__Vdha_076.066 tathā hi sarvabhūtānāṃ__Vdha_076.066 bhūmyambaradivaukasām__Vdha_076.066 taṃ jātamātraṃ bhagavān__Vdha_076.067 brahmā lokapitāmahaḥ__Vdha_076.067 jātakarmādikāḥ kṛtvā__Vdha_076.067 kriyās tuṣṭāva pārthiva__Vdha_076.067 jayādyeśa jayājeya__Vdha_076.068 jaya sarvātmakātmaka__Vdha_076.068 jaya janmajarāpeta__Vdha_076.068 jayānanta jayācyuta__Vdha_076.068 jayājita jayāśeṣa__Vdha_076.069 jayāvyakta sthite jaya__Vdha_076.069 paramārthārtha sarvajña__Vdha_076.069 jñāna jñeyātmaniḥsṛta__Vdha_076.069 jayāśeṣajagatsākṣiñ__Vdha_076.070 jaya kartar jagadguroḥ__Vdha_076.070 jagato jagadante 'nta__Vdha_076.070 sthitau pālayitā jaya__Vdha_076.070 jayākhila jayāśeṣa__Vdha_076.071 jayākhilahṛdi sthita__Vdha_076.071 jayādimadhyāntamaya__Vdha_076.071 sarvajñānamayottama__Vdha_076.071 mumukṣubhir anirdeśya__Vdha_076.072 svayaṃdṛṣṭa jayeśvara__Vdha_076.072 yogibhir muktiphalada__Vdha_076.072 damādiguṇabhūṣaṇaiḥ__Vdha_076.072 jayātisūkṣma durjñeya__Vdha_076.073 jagat sthūla jaganmaya__Vdha_076.073 jaya sthūlātisūkṣma tvaṃ__Vdha_076.073 jayātīndriya sendriya__Vdha_076.073 jaya svamāyāyogastha__Vdha_076.074 śeṣabhogaśayākṣara__Vdha_076.074 jayaikadaṃṣṭrāprāntānta__Vdha_076.075 samuddhṛtavasuṃdhara__Vdha_076.074 nṛkesariñ jayārāti-__Vdha_076.075 vakṣaḥsthalavidāraṇa__Vdha_076.075 sāṃprataṃ jaya viśvātman__Vdha_076.075 māyāvāmana keśava__Vdha_076.075 nijamāyāpaṭacchanna__Vdha_076.076 jagaddhātar janārdana__Vdha_076.076 jayācintya jayāneka-__Vdha_076.076 svarūpaikavidha prabho__Vdha_076.076 vardhasva vardhitāneka-__Vdha_076.077 vikāraprakṛte hare__Vdha_076.077 tvayy eṣā jagatām īśa__Vdha_076.077 saṃsthitā dharmapaddhatiḥ__Vdha_076.077 na tvām ahaṃ na ceśāno__Vdha_076.078 nendrādyās tridaśā hare__Vdha_076.078 jñātum īśā na munayaḥ__Vdha_076.078 sanakādyā na yoginaḥ__Vdha_076.078 tvanmāyāpaṭasaṃvīte__Vdha_076.079 jagaty atra jagatpate__Vdha_076.079 kas tvāṃ vetsyati sarveśaṃ__Vdha_076.079 tvatprasādaṃ vinā naraḥ__Vdha_076.079 tvam evārādhito yasya__Vdha_076.080 prasādasumukhaḥ prabho__Vdha_076.080 sa eva kevalaṃ deva__Vdha_076.080 vetti tvāṃ netaro janaḥ__Vdha_076.080 tad īśvareśvareśāna__Vdha_076.081 vibho vardhasva bhāvana__Vdha_076.081 prabhāvāyāsya viśvasya__Vdha_076.081 viśvātman pṛthulocana__Vdha_076.081 evaṃ stuto hṛṣīkeśaḥ__Vdha_076.082 sa tadā vāmanākṛtiḥ__Vdha_076.082 prahasya bhāvagambhīram__Vdha_076.082 uvācābjasamudbhavam__Vdha_076.082 stuto 'haṃ bhavatā pūrvam__Vdha_076.083 indrādyaiḥ kaśyapena ca__Vdha_076.083 mayā ca vaḥ pratijñātam__Vdha_076.083 indrasya bhuvanatrayam__Vdha_076.083 bhūyaś cāhaṃ stuto 'dityā__Vdha_076.084 tasyāś cāpi pratiśrutam__Vdha_076.084 yathā śakrāya dāsyāmi__Vdha_076.084 trailokyaṃ hatakaṇṭakam__Vdha_076.084 so 'haṃ tathā kariṣyāmi__Vdha_076.085 yathendro jagataḥ patiḥ__Vdha_076.085 bhaviṣyati sahasrākṣaḥ__Vdha_076.085 satyam etad bravīmi te__Vdha_076.085 tataḥ kṛṣṇājinaṃ brahmā__Vdha_076.086 hṛṣīkeśāya dattavān__Vdha_076.086 yajñopavītaṃ bhagavān__Vdha_076.086 dadau tasmai bṛhaspatiḥ__Vdha_076.086 āṣāḍham adadad daṇḍaṃ__Vdha_076.087 marīcir brahmaṇaḥ sutaḥ__Vdha_076.087 kamaṇḍaluṃ vasiṣṭhaś ca__Vdha_076.087 kauśyaṃ vedam athāṅgirāḥ__Vdha_076.087 akṣasūtraṃ ca pulahaḥ__Vdha_076.087 pulastyaḥ sitavāsasī__Vdha_076.087 upatasthuś ca taṃ vedāḥ__Vdha_076.088 praṇavasvarabhūṣaṇāḥ__Vdha_076.088 śāstrāṇy aśeṣāṇi tathā__Vdha_076.088 sāṃkhyayogoktayaś ca yāḥ__Vdha_076.088 sa vāmano jaṭī daṇḍī__Vdha_076.089 chattrī dhṛtakamaṇḍaluḥ__Vdha_076.089 sarvadevamayo bhūpa__Vdha_076.089 baler adhvaram abhyayāt__Vdha_076.089 yatra yatra padaṃ bhūpa__Vdha_076.090 bhūbhāge vāmano dadau__Vdha_076.090 dadāti bhūmir vivaraṃ__Vdha_076.090 tatra tatrātipīḍitā__Vdha_076.090 sa vāmano jaḍagatir__Vdha_076.091 mṛdu gacchan saparvatām__Vdha_076.091 sābdhidvīpavatīṃ sarvāṃ__Vdha_076.091 cālayām āsa medinīm__Vdha_076.091 tataḥ saṃśayam āpannāḥ__Vdha_076.*(124) sarve daiteyadānavāḥ__Vdha_076.*(124) saparvatavanām urvīṃ__Vdha_077.001 dṛṣṭvā saṃkṣubhitāṃ baliḥ__Vdha_077.001 papracchośanasaṃ śukraṃ__Vdha_077.001 praṇipatya kṛtāñjaliḥ__Vdha_077.001 ācārya kṣobham āyāti__Vdha_077.002 sābdhibhūbhṛddharā mahī__Vdha_077.002 kasmāc ca nāsurān bhāgān__Vdha_077.002 pratigṛhṇanti vahnayaḥ__Vdha_077.002 iti pṛṣṭo 'tha balinā__Vdha_077.003 kāvyo vedavidāṃ varaḥ__Vdha_077.003 uvāca daityādhipatiṃ__Vdha_077.003 ciraṃ dhyātvā mahāmatiḥ__Vdha_077.003 avatīrṇo jagadyoniḥ__Vdha_077.004 kaśyapasya gṛhe hariḥ__Vdha_077.004 vāmaneneha rūpeṇa__Vdha_077.004 paramātmā sanātanaḥ__Vdha_077.004 sa nūnaṃ yajñam āyāti__Vdha_077.005 tava dānavapuṅgava__Vdha_077.005 tatpadanyāsavikṣobhād__Vdha_077.005 iyaṃ pracalitā mahī__Vdha_077.005 kampante girayaś cāmī__Vdha_077.006 kṣubhitā makarālayāḥ__Vdha_077.006 nainaṃ bhūtapatiṃ bhūmiḥ__Vdha_077.006 samarthā voḍhum īśvaram__Vdha_077.006 sadevāsuragandharva-__Vdha_077.007 yakṣarākṣasapannagā__Vdha_077.007 anenaiva dhṛtā bhūmir__Vdha_077.007 āpo 'gniḥ pavano nabhaḥ__Vdha_077.007 dhārayaty akhilān deva-__Vdha_077.007 manuṣyādīn mahāsura__Vdha_077.007 iyam asya jagaddhātur__Vdha_077.008 māyā kṛṣṇasya gahvarī__Vdha_077.008 dhāryadhārakabhāvena__Vdha_077.008 yayā saṃpiṇḍitaṃ jagat__Vdha_077.008 tatsaṃnidhānād asurā__Vdha_077.009 na bhāgārhāḥ suradviṣaḥ__Vdha_077.009 bhuñjate cāsurān bhāgān__Vdha_077.009 amī te na tavāgnayaḥ__Vdha_077.009 śukrasya vacanaṃ śrutvā__Vdha_077.*(125) hṛṣṭaromābravīd baliḥ__Vdha_077.*(125) dhanyo 'haṃ kṛtapuṇyaś ca__Vdha_077.010 yan me yajñapatiḥ svayam__Vdha_077.010 yajñam abhyāgato brahman__Vdha_077.010 mattaḥ ko 'nyo 'dhikaḥ pumān__Vdha_077.010 yaṃ yoginaḥ sadodyuktāḥ__Vdha_077.011 paramātmānam avyayam__Vdha_077.011 draṣṭum icchanti devo 'sau__Vdha_077.011 madadhvaram upaiṣyati__Vdha_077.011 hotā bhāgaprado yasya__Vdha_077.012 yam udgātā ca gāyati__Vdha_077.012 tam adhvareśvaraṃ viṣṇuṃ__Vdha_077.012 mattaḥ ko 'nya upaiṣyati__Vdha_077.012 sarveśvareśvare viṣṇau__Vdha_077.013 mamādhvaram upāgate__Vdha_077.013 yan mayā cārya kartavyaṃ__Vdha_077.013 tan mamādeṣṭum arhasi__Vdha_077.013 yajñabhāgabhujo devā__Vdha_077.014 vedaprāmāṇyato 'sura__Vdha_077.014 tvayā tu dānavā daityā__Vdha_077.014 yajñabhāgabhujaḥ kṛtāḥ__Vdha_077.014 ayaṃ ca devaḥ sattvasthaḥ__Vdha_077.015 karoti sthitipālanam__Vdha_077.015 nisṛṣṭeś cāyam ante ca__Vdha_077.015 svayam atti prajāḥ prabhuḥ__Vdha_077.015 tvayānubandhī bhavitā__Vdha_077.016 nūnaṃ viṣṇuḥ sthitau sthitaḥ__Vdha_077.016 viditvaitan mahābhāga__Vdha_077.016 kuru yat te manogatam__Vdha_077.016 tvayāsya daityādhipate__Vdha_077.017 svalpake 'pi hi vastuni__Vdha_077.017 pratijñā naiva voḍhavyā__Vdha_077.017 vācyaṃ sāma tathāphalam__Vdha_077.017 kṛtakṛtyasya devasya__Vdha_077.*(126) devārthaṃ caiva kurvataḥ__Vdha_077.*(126) nālaṃ dātuṃ dhanaṃ devety__Vdha_077.018 evaṃ vācyaṃ tu yācataḥ__Vdha_077.018 kṛṣṇasya devabhūtyarthaṃ__Vdha_077.018 pravṛttasya mahāsura__Vdha_077.018 brahman katham ahaṃ brūyām__Vdha_077.019 anyenāpi hi yācitaḥ__Vdha_077.019 nāstīti kimu devena__Vdha_077.019 saṃsārāghaughahāriṇā__Vdha_077.019 vratopavāsair vividhair__Vdha_077.020 yaḥ pratigrāhyate hariḥ__Vdha_077.020 sa ced vakṣyati dehīti__Vdha_077.020 govindaḥ kim ato 'dhikam__Vdha_077.020 yadartham upahārāḍhyā__Vdha_077.021 damaśaucaguṇānvitaiḥ__Vdha_077.021 yajñāḥ kriyante deveśaḥ__Vdha_077.021 sa māṃ dehīti vakṣyati__Vdha_077.021 tat sādhu sukṛtaṃ karma__Vdha_077.022 tapaḥ sucaritaṃ ca naḥ__Vdha_077.022 yan mayā dattam īśeśaḥ__Vdha_077.022 svayam ādāsyate hariḥ__Vdha_077.022 nāstīty ahaṃ guro vakṣye__Vdha_077.023 tam apy āgatam īśvaram__Vdha_077.023 yadi tad vañcyate prāpte__Vdha_077.023 nūnam asmadvidhaḥ phalaiḥ__Vdha_077.023 yajñe 'smin yadi yajñeśo__Vdha_077.024 yācate māṃ janārdanaḥ__Vdha_077.024 nijamūrdhānam apy adya__Vdha_077.024 tad dāsyāmy avicāritam__Vdha_077.024 nāstīti yan mayā noktam__Vdha_077.025 anyeṣām api yācatām__Vdha_077.025 vakṣyāmi katham āyāte__Vdha_077.025 tad anabhyastam acyute__Vdha_077.025 ślāghya eva hi dhīrāṇāṃ__Vdha_077.026 dānād āpatsamāgamaḥ__Vdha_077.026 nābādhākāri yad dānaṃ__Vdha_077.026 tad aṅgamalavat katham__Vdha_077.026 madrājye nāsukhī kaścin__Vdha_077.027 na daridro na cāturaḥ__Vdha_077.027 nātṛṣito na codvigno__Vdha_077.027 na sragādivivarjitaḥ__Vdha_077.027 hṛṣṭatuṣṭaḥ sugandhī ca__Vdha_077.028 tṛptaḥ sarvasukhānvitaḥ__Vdha_077.028 janaḥ sarvo mahābhāga__Vdha_077.028 kimutāhaṃ sadā sukhī__Vdha_077.028 etad viśiṣṭapātrotthaṃ__Vdha_077.029 dānabījaphalaṃ mama__Vdha_077.029 viditaṃ bhṛguśārdūla__Vdha_077.029 mayaitat tvatprasādataḥ__Vdha_077.029 etad vijānato dāna-__Vdha_077.030 bījaṃ patati ced guro__Vdha_077.030 janārdane mahāpātre__Vdha_077.030 kiṃ na prāptaṃ tato mayā__Vdha_077.030 matto dānam avāpyeśo__Vdha_077.031 yadi puṣṇāti devatāḥ__Vdha_077.031 upabhogānvayaguṇaṃ__Vdha_077.031 dānaṃ ślāghyataraṃ tataḥ__Vdha_077.031 matprasādaparo nūnaṃ__Vdha_077.032 yajñenārādhito hariḥ__Vdha_077.032 tenābhyeti na saṃdeho__Vdha_077.032 darśanād upakārakṛt__Vdha_077.032 atha kopena vābhyeti__Vdha_077.033 devabhāgoparodhinam__Vdha_077.033 māṃ nihantum ato 'pi syād__Vdha_077.033 vadhaḥ ślāghyataro 'cyutāt__Vdha_077.033 yanmayaṃ sarvam evedaṃ__Vdha_077.034 nāprāpya yasya vidyate__Vdha_077.034 sa māṃ yācitum abhyeti__Vdha_077.034 nānugraham ṛte hariḥ__Vdha_077.034 yaḥ sṛjaty ātmabhūḥ sarvaṃ__Vdha_077.035 cetasaivāpahanti ca__Vdha_077.035 sa māṃ hantuṃ hṛṣīkeśaḥ__Vdha_077.035 kathaṃ yatnaṃ kariṣyati__Vdha_077.035 etad viditvā tu guro__Vdha_077.036 dānavighnapareṇa me__Vdha_077.036 naiva bhāvyaṃ jagannāthe__Vdha_077.036 govinde samupasthite__Vdha_077.036 ity evaṃ vadatas tasya__Vdha_077.037 prāptas tatra jagapatiḥ__Vdha_077.037 sarvadevamayo 'cintyo__Vdha_077.037 māyāvāmanarūpadhṛk__Vdha_077.037 taṃ dṛṣṭvā yajñavāṭāntaḥ-__Vdha_077.038 praviṣṭam asurāḥ prabhum__Vdha_077.038 jagmuḥ prabhāvataḥ kṣobhaṃ__Vdha_077.038 tejasā tasya niṣprabhāḥ__Vdha_077.038 jepuś ca munayas tatra__Vdha_077.039 ye sametā mahādhvare__Vdha_077.039 baliś caivākhilaṃ janma__Vdha_077.039 mene saphalam ātmanaḥ__Vdha_077.039 tataḥ saṃkṣobham āpanno__Vdha_077.040 na kaścit kiṃcid uktavān__Vdha_077.040 pratyeko devadeveśaṃ__Vdha_077.040 pūjayām āsa cetasā__Vdha_077.040 athāsurapatiṃ prahvaṃ__Vdha_077.041 dṛṣṭvā munivarāṃś ca tān__Vdha_077.041 devadevapatiḥ sākṣād__Vdha_077.041 viṣṇur vāmanarūpadhṛk__Vdha_077.041 tuṣṭāva yajñaṃ vahniṃś ca__Vdha_077.042 yajamānam atha rtvijaḥ__Vdha_077.042 yajñakarādhikārasthān__Vdha_077.042 sadasyān dravyasaṃpadam__Vdha_077.042 tataḥ prasannam akhilaṃ__Vdha_077.043 vāmanaṃ prati tatkṣaṇāt__Vdha_077.043 yajñavāṭasthitaṃ vīraṃ__Vdha_077.043 sādhu sādhv ity udīrayan__Vdha_077.043 sa cārgham ādāya baliḥ__Vdha_077.044 prodbhūtapulakas tadā__Vdha_077.044 pūjayām āsa govindaṃ__Vdha_077.044 prāha cedaṃ vaco 'suraḥ__Vdha_077.044 suvarṇaratnasaṃghātaṃ__Vdha_077.045 gajāśvam amitaṃ tathā__Vdha_077.045 striyo vastrāṇy alaṃkārān__Vdha_077.045 gāvo grāmāṃś ca puṣkalān__Vdha_077.045 sarvasvaṃ sakalām urvīṃ__Vdha_077.046 bhavato vā yad īpsitam__Vdha_077.046 tad dadāmi vṛṇuṣva tvaṃ__Vdha_077.046 mamārthī satataṃ priyaḥ__Vdha_077.046 ity ukto daityapatinā__Vdha_077.047 prītigarvānvitaṃ vacaḥ__Vdha_077.047 prāha sasmitagambhīraṃ__Vdha_077.047 bhagavān vāmanākṛtiḥ__Vdha_077.047 mamāgniśaraṇārthāya__Vdha_077.048 dehi rājan padatrayam__Vdha_077.048 suvarṇagrāmaratnādi__Vdha_077.048 tad arthibhyaḥ pradīyatām__Vdha_077.048 tribhiḥ prayojanaṃ kiṃ te__Vdha_077.049 padaiḥ padavatāṃ vara__Vdha_077.049 śataṃ śatasahasraṃ vā__Vdha_077.049 padānāṃ mārgatāṃ bhavān__Vdha_077.049 etāvatā daityapate__Vdha_077.050 kṛtakṛtyo 'smi mārgatām__Vdha_077.050 anyeṣām arthināṃ vittam__Vdha_077.050 icchayā dāsyate bhavān__Vdha_077.050 etac chrutvā tu gaditaṃ__Vdha_077.051 vāmanasya mahātmanaḥ__Vdha_077.051 vācayām āsa tat tasmai__Vdha_077.051 vāmanāya padatrayam__Vdha_077.051 pāṇau tu patite toye__Vdha_077.052 vāmano bhūtabhāvanaḥ__Vdha_077.052 sarvadevamayaṃ rūpaṃ__Vdha_077.052 darśayām āsa tatkṣaṇāt__Vdha_077.052 candrasūryau ca nayane__Vdha_077.053 dyauḥ śiraś caraṇau kṣitiḥ__Vdha_077.053 pādāṅgulyaḥ piśācāś ca__Vdha_077.053 hastāṅgulyaś ca guhyakāḥ__Vdha_077.053 viśvedevāś ca jānusthā__Vdha_077.054 jaṅghe sādhyāḥ surottamāḥ__Vdha_077.054 yakṣā nakheṣu saṃbhūtā__Vdha_077.054 rekhāsv apsarasaḥ sthitāḥ__Vdha_077.054 dṛṣṭir dhiṣṇāny aśeṣāṇi__Vdha_077.055 keśāḥ sūryāṃśavaḥ prabho__Vdha_077.055 tārakā romakūpāṇi__Vdha_077.055 romāṇi ca maharṣayaḥ__Vdha_077.055 bāhavo vidiśas tasya__Vdha_077.056 diśaḥ śrotraṃ mahātmanaḥ__Vdha_077.056 aśvinau śravaṇau tasya__Vdha_077.056 nāsā vāyur mahābalaḥ__Vdha_077.056 prasādaś candramā devo__Vdha_077.057 mano dharmaḥ samāśritaḥ__Vdha_077.057 satyam asyābhavad vāṇī__Vdha_077.057 jihvā devī sarasvatī__Vdha_077.057 grīvāditir devamātā__Vdha_077.058 vidyās tadvalayas tathā__Vdha_077.058 svargadvāram abhūn maitraṃ__Vdha_077.058 tvaṣṭā pūṣā ca vai bhruvau__Vdha_077.058 mukhaṃ vaiśvānaraś cāsya__Vdha_077.059 vṛṣaṇau tu prajāpatiḥ__Vdha_077.059 hṛdayaṃ ca paraṃ brahma__Vdha_077.059 puṃstvaṃ vai kaśyapo muniḥ__Vdha_077.059 pṛṣṭhe 'sya vasavo devā__Vdha_077.060 marutaḥ sarvasaṃdhiṣu__Vdha_077.060 sarvasūktāni daśanā__Vdha_077.060 jyotīṃṣi vimalaprabhāḥ__Vdha_077.060 vakṣaḥsthale tathā rudro__Vdha_077.061 dhairye cāsya mahārṇavaḥ__Vdha_077.061 udare cāsya gandharvā__Vdha_077.061 marutaś ca mahābalāḥ__Vdha_077.061 lakṣmīr medhā dhṛtiḥ kāntiḥ__Vdha_077.061 sarvavidyāś ca vai kaṭiḥ__Vdha_077.061 sarvajyotīṃṣi yānīha__Vdha_077.062 tapaś ca paramaṃ mahat__Vdha_077.062 tasya devātidevasya__Vdha_077.062 tejaḥ prodbhūtam uttamam__Vdha_077.062 stanau kukṣau ca vedāś ca__Vdha_077.063 jānū cāsya mahāmakhāḥ__Vdha_077.063 iṣṭayaḥ paśubandhāś ca__Vdha_077.063 dvijānāṃ ceṣṭitāni ca__Vdha_077.063 tasya devamayaṃ rūpaṃ__Vdha_077.064 dṛṣṭvā viṣṇor mahābalāḥ__Vdha_077.064 upasarpanti daiteyāḥ__Vdha_077.064 pataṃgā iva pāvakam__Vdha_077.064 pramathya sarvān asurān__Vdha_077.065 pādahastatalair vibhuḥ__Vdha_077.065 kṛtvā rūpaṃ mahākāyaṃ__Vdha_077.065 sa jahārāśu medinīm__Vdha_077.065 tasya vikramato bhumiṃ__Vdha_077.066 candrādityau stanāntare__Vdha_077.066 nabho vikramamāṇasya__Vdha_077.066 sakthideśe sthitāv ubhau__Vdha_077.066 paraṃ vikramamāṇasya__Vdha_077.067 jānumūle prabhākarau__Vdha_077.067 viṣṇor āstām mahīpāla__Vdha_077.067 devapālanakarmaṇi__Vdha_077.067 jitvā lokatrayaṃ kṛtsnaṃ__Vdha_077.068 hatvā cāsurapuṅgavān__Vdha_077.068 puraṃdarāya trailokyaṃ__Vdha_077.068 dadau viṣṇur urukramaḥ__Vdha_077.068 sutalaṃ nāma pātālam__Vdha_077.069 adhastād vasudhātalāt__Vdha_077.069 baler dattaṃ bhagavatā__Vdha_077.069 viṣṇunā prabhaviṣṇunā__Vdha_077.069 atha daityeśvaraṃ prāha__Vdha_077.070 viṣṇuḥ sarveśvareśvaraḥ__Vdha_077.070 yat tvayā salilaṃ dattaṃ__Vdha_077.071 gṛhītaṃ pāṇinā mayā__Vdha_077.071 kalpapramāṇaṃ tasmāt te__Vdha_077.071 bhaviṣyaty āyur uttamam__Vdha_077.071 vaivasvate tathātīte__Vdha_077.072 bale manvantare tataḥ__Vdha_077.072 sāvarṇake ca saṃprāpte__Vdha_077.072 bhavān indro bhaviṣyati__Vdha_077.072 sāṃprataṃ devarājāya__Vdha_077.073 trailokyam akhilaṃ mayā__Vdha_077.073 dattaṃ caturyugānāṃ vai__Vdha_077.073 sādhikā hy ekasaptatiḥ__Vdha_077.073 niyantavyā mayā sarve__Vdha_077.074 ye tasya paripanthinaḥ__Vdha_077.074 tenāhaṃ parayā bhaktyā__Vdha_077.074 pūrvam ārādhito bale__Vdha_077.074 sutalaṃ nāma pātālaṃ__Vdha_077.075 tam āsādya manoramam__Vdha_077.075 vasāsura mamādeśaṃ__Vdha_077.075 yathāvat paripālayan__Vdha_077.075 tatra divyavanopete__Vdha_077.076 prāsādaśatasaṃkule__Vdha_077.076 protphullapadmasarasi__Vdha_077.076 sravacchuddhasaridvare__Vdha_077.076 sugandhidhūpasaṃbādhe__Vdha_077.077 varābharaṇabhūṣitaḥ__Vdha_077.077 srakcandanādidigdhāṅgo__Vdha_077.077 nṛtyagītamanoramaiḥ__Vdha_077.077 upabhuñjan mahābhogān__Vdha_077.078 vividhān dānaveśvara__Vdha_077.078 mamājñayā kālam imaṃ__Vdha_077.078 tiṣṭha strīśatasaṃvṛtaḥ__Vdha_077.078 yāvat suraiś ca vipraiś ca__Vdha_077.079 na virodhaṃ kariṣyasi__Vdha_077.079 tāvad etān mahābhogān__Vdha_077.079 avāpsyasy asurottama__Vdha_077.079 yadā ca devaviprāṇāṃ__Vdha_077.080 viruddhāny ācariṣyasi__Vdha_077.080 bandhiṣyanti tathā pāśā__Vdha_077.080 vāruṇās tvām asaṃśayam__Vdha_077.080 etad viditvā bhavatā__Vdha_077.081 mayājñaptam aśeṣataḥ__Vdha_077.081 na virodhaḥ suraiḥ kāryo__Vdha_077.081 viprair vā daityasattama__Vdha_077.081 ity evam ukto devena__Vdha_077.082 viṣṇunā prabhaviṣṇunā__Vdha_077.082 baliḥ prāha mahārāja__Vdha_077.082 praṇipatya kṛtāñjaliḥ__Vdha_077.082 tatrāsato me pātāle__Vdha_077.083 bhagavan bhavadājñayā__Vdha_077.083 kiṃ bhaviṣyaty upādānam__Vdha_077.083 upabhogopapādakam__Vdha_077.083 āpyāyito yena deva__Vdha_077.*(127) smareyaṃ tvām ahaṃ sadā__Vdha_077.*(127) dānāny avidhidattāni__Vdha_077.084 śrāddhāny aśrotriyāṇi ca__Vdha_077.084 hutāny aśraddhayā yāni__Vdha_077.084 tāni dāsyanti te phalam__Vdha_077.084 adakṣiṇās tathā yajñāḥ__Vdha_077.085 kriyāś cāvidhinā kṛtāḥ__Vdha_077.085 phalāni tava dāsyanti__Vdha_077.085 adhītāny avratāni ca__Vdha_077.085 baler varam idaṃ dattvā__Vdha_077.086 śakrāya trividaṃ tathā__Vdha_077.086 vyāpinā tena rūpeṇa__Vdha_077.086 jagāmādarśanaṃ hariḥ__Vdha_077.086 śaśāsa ca yathā pūrvam__Vdha_077.087 indras trailokyam ūrjitam__Vdha_077.087 siṣeva ca parān kāmān__Vdha_077.087 baliḥ pātālam āśritaḥ__Vdha_077.087 ity etad devadevasya__Vdha_077.088 viṣṇor māhātmyam uttamam__Vdha_077.088 vāmanasya paṭhed yas tu__Vdha_077.088 sarvapāpaiḥ pramucyate__Vdha_077.088 baliprahrādasaṃvādaṃ__Vdha_077.089 mantritaṃ baliśukrayoḥ__Vdha_077.089 baliviṣṇvoś ca kathitaṃ__Vdha_077.089 yaḥ smariṣyati mānavaḥ__Vdha_077.089 nādhayo vyādhayo vāsya__Vdha_077.090 na ca mohākulaṃ manaḥ__Vdha_077.090 bhaviṣyati kuruśreṣṭha__Vdha_077.090 puṃsas tasya kadācana__Vdha_077.090 cyutarājyo nijaṃ rājyam__Vdha_077.091 iṣṭaprāptiṃ viyogavān__Vdha_077.091 avāpnoti mahābhāga__Vdha_077.091 naraḥ śrutvā kathām imām__Vdha_077.091 pātāle nivasan vīras__Vdha_078.001 tadā vairocanir baliḥ__Vdha_078.001 kāmopabhogasaṃprāptyā__Vdha_078.001 mudaṃ prāpa parāṃ vibhuḥ__Vdha_078.001 alaṃbuṣā miśrakeśī__Vdha_078.002 puṇḍarīkātha vāmanā__Vdha_078.002 ghṛtācī menakā rambhā__Vdha_078.002 nanṛtus tasya saṃnidhau__Vdha_078.002 prajagur devagandharvā__Vdha_078.003 viśvāvasupurogamāḥ__Vdha_078.003 tuṣṭuvuś ca mahābhāga__Vdha_078.003 baliṃ siddhāḥ sacāraṇāḥ__Vdha_078.003 tasmin saṃgītagītā tu__Vdha_078.004 vīṇāveṇuravākule__Vdha_078.004 sragādibhūṣito daityaḥ__Vdha_078.004 papau pānam anuttamam__Vdha_078.004 śarkārasavamādhvikāṃ__Vdha_078.005 puṣpāsavaphalāsavam__Vdha_078.005 divyāḥ prasannāś ca surās__Vdha_078.005 tadarhāṇi madhūni ca__Vdha_078.005 parāvadaṃśān madhurāṃl__Vdha_078.006 lavaṇāṃs tiktakāṇ kaṭūn__Vdha_078.006 kaṣāyāṃś ca mahārāja__Vdha_078.006 sumṛṣṭāny aparāṇi ca__Vdha_078.006 suhṛṭsujanasaṃbandhi-__Vdha_078.007 bhṛtyavargasamanvitaḥ__Vdha_078.007 bubhuje pātālagatas__Vdha_078.007 tadā vairocanir baliḥ__Vdha_078.007 prāsādāḥ kāñcanāḥ sarve__Vdha_078.008 suvarṇamaṇimaṇḍitāḥ__Vdha_078.008 sphāṭikāmalasopānā__Vdha_078.008 muktāhāraśatojjvalāḥ__Vdha_078.008 teṣu sarveṣu daiteyā__Vdha_078.009 baleḥ saṃbandhibāndhavāḥ__Vdha_078.009 nṛtyavādyādimuditā__Vdha_078.009 bubhujur viṣayān priyān__Vdha_078.009 baliś ca bhagavān daityo__Vdha_078.010 daityoragaśatair vṛtaḥ__Vdha_078.010 upagīyamāno bubhuje__Vdha_078.010 yatheṣṭaṃ viṣayān priyān__Vdha_078.010 patnī vindhyāvalī nāma__Vdha_078.011 tasya daityapater abhūt__Vdha_078.011 sarvalakṣaṇasaṃpūrṇā__Vdha_078.011 śrīr ivābjaṃ vināparā__Vdha_078.011 na devī nāpi gandharvī__Vdha_078.012 nāpsarā na ca mānuṣī__Vdha_078.012 tasyā rūpeṇa sadṛśī__Vdha_078.012 babhūva manujeśvara__Vdha_078.012 sā tu pīnāyataśroṇī__Vdha_078.013 mṛdvaṅgī madhurasvarā__Vdha_078.013 ghanonnatakucā subhrūḥ__Vdha_078.013 sasmitāyatalocanā__Vdha_078.013 mṛdvalpapāṇipādābjā__Vdha_078.014 sumadhyā gajagāminī__Vdha_078.014 sukeśī sumukhī śyāmā__Vdha_078.014 sarvair yoṣidguṇair yutā__Vdha_078.014 tanayā merusāvarṇer__Vdha_078.015 dauhitrī mṛgamokinaḥ__Vdha_078.015 vapuṣā rūpasaṃpadā__Vdha_078.*(128) pautanā mṛgalocanā__Vdha_078.*(128) patnī sahasradvitaye__Vdha_078.015 pradhānā tasya sābhavat__Vdha_078.015 tayā tu ramatas tasya__Vdha_078.016 ramaṇīye rasātale__Vdha_078.016 śaktir āsīd anudinaṃ__Vdha_078.016 vivekapratilominī__Vdha_078.016 kadācid ramatas tasya__Vdha_078.017 daityarājasya pārthiva__Vdha_078.017 tīkṣṇāṃśur madhyamāṃ vīthīṃ__Vdha_078.017 yayau vaiṣuvatīṃ raviḥ__Vdha_078.017 yadā yadā ca viṣuvaṃ__Vdha_078.018 bhāskaraḥ pratipadyate__Vdha_078.018 tadā tadā hareś cakraṃ__Vdha_078.018 pātāle parivartate__Vdha_078.018 sravanti yoṣitāṃ garbhās__Vdha_078.019 tasya dhārāṃśutāpitāḥ__Vdha_078.019 sahasā daityapatnīnāṃ__Vdha_078.019 yāsu puṃsāṃ samudbhavaḥ__Vdha_078.019 nistejaso daityabhaṭā__Vdha_078.019 bhavanti ca mahīpate__Vdha_078.019 tad dṛṣṭvā sahasāyāntam__Vdha_078.020 ādityaśatatejasam__Vdha_078.020 jvālāmālāsuduḥprekṣyaṃ__Vdha_078.020 viṣṇucakraṃ sudarśanam__Vdha_078.020 hāhākṛtam abhūt sarvaṃ__Vdha_078.020 pātālam arisūdana__Vdha_078.020 jepur ye munayas tatra__Vdha_078.021 sārghapātrā mahoragāḥ__Vdha_078.021 babhūvuḥ praṇatāś cānye__Vdha_078.021 siddhagandharvacāraṇāḥ__Vdha_078.021 vaiklavyaṃ cāgatāḥ sarvāḥ__Vdha_078.021 striyaḥ parapuraṃjaya__Vdha_078.021 tad dṛṣṭvā vyākulībhūtaṃ__Vdha_078.022 pātālam asurās tataḥ__Vdha_078.022 ye tasthuḥ pauruṣaparās__Vdha_078.022 te hatāḥ śataneminā__Vdha_078.022 bhrāmyatā tena cakreṇa__Vdha_078.023 saptalokavicāriṇā__Vdha_078.023 samastajagadādhāra-__Vdha_078.023 karamuktena veginā__Vdha_078.023 tan niṣūditadaityaughaṃ__Vdha_078.024 daityastrīgarbhahānidam__Vdha_078.024 śrutvā cakraṃ mahācakro__Vdha_078.024 niścakrāma gṛhād baliḥ__Vdha_078.024 āḥ kim etad itīty uktvā__Vdha_078.025 sa tu madyamahoddhataḥ__Vdha_078.025 vimalaṃ khaḍgam ādāya__Vdha_078.025 śatacandraṃ ca bhānumat__Vdha_078.025 niryāntam atha vegena__Vdha_078.026 tam udāraparākramam__Vdha_078.026 vidhyāvalī nāma śubhā__Vdha_078.026 dadhāra dayitaṃ patim__Vdha_078.026 uvāca ca pariṣvajya__Vdha_078.027 krodhatāmrekṣaṇaṃ balim__Vdha_078.027 kalyāṇī guṇadoṣajñā__Vdha_078.027 praṇayān mṛdubhāṣiṇī__Vdha_078.027 daityarāja na kopasya__Vdha_078.028 vaśam āgantum arhasi__Vdha_078.028 vimṛśya tajjñaḥ sāmādīn__Vdha_078.028 prayuñjīta balābalam__Vdha_078.028 kim etat kasya vā kutra__Vdha_078.029 kiṃnimittam ihāgatam__Vdha_078.029 cakram itthaṃ vicārya tvaṃ__Vdha_078.029 krodhaṃ yāhi praśāmya vā__Vdha_078.029 etat kila jagaddhātuś__Vdha_078.030 cakraṃ viṣṇoḥ sudarśanam__Vdha_078.030 pratiṣaṇmāsam abhyeti__Vdha_078.030 daityagarbhavināśanam__Vdha_078.030 puṅgarbhān nikhilān etad__Vdha_078.031 dānavānāṃ mahāsura__Vdha_078.031 vināśayaty anantarāṃ__Vdha_078.031 sarvaduṣṭanibarhaṇam__Vdha_078.031 karoti duḥkham atulaṃ__Vdha_078.032 ghātanāt pratipakṣajam__Vdha_078.032 puruṣāṇāṃ na sarvatra__Vdha_078.032 saṃsthitā jagataḥ pateḥ__Vdha_078.032 mayi tvayi tathānyatra__Vdha_078.033 yathā viṣṇur vyavasthitaḥ__Vdha_078.033 tasyaitac cakram āyāntaṃ__Vdha_078.033 puruṣaḥ ko na pūjayet__Vdha_078.033 yasyādhikṣepajā rājaṃs__Vdha_078.034 tava trailokyavicyutiḥ__Vdha_078.034 tasya cakraṃ jaganmūrteḥ__Vdha_078.034 samupaiṣi ruṣā katham__Vdha_078.034 sadṛśe puruṣe krodhaṃ__Vdha_078.035 naraḥ kurvīta daityapa__Vdha_078.035 na tu sarveśvare viṣṇau__Vdha_078.035 yatra sarvaṃ pratiṣṭhitam__Vdha_078.035 tat prasīda mahābhāga__Vdha_078.036 samupaihi jagatpatim__Vdha_078.036 śaraṇyaṃ śaraṇaṃ viṣṇuṃ__Vdha_078.036 yaṃ praṇamya na sīdati__Vdha_078.036 yasmin prasanne trailokyaṃ__Vdha_078.037 tvattaḥ prāptaḥ śacīpatiḥ__Vdha_078.037 bhraṣṭaś ca yadadhikṣepāt__Vdha_078.037 taṃ tvaṃ śaraṇam āvraja__Vdha_078.037 yatra sarveśvare sarvaṃ__Vdha_078.038 sarvabhūte jagat sthitam__Vdha_078.038 tasya cakram upaihi tvaṃ__Vdha_078.038 vinayād asurādhipa__Vdha_078.038 sarvakāraṇabhūtasya__Vdha_078.039 devadevasya cakriṇaḥ__Vdha_078.039 kaś cakram ativarteta__Vdha_078.039 martyadharmā mahāsura__Vdha_078.039 cakram atra jagaddhātuḥ__Vdha_078.040 karoti sthitipālanam__Vdha_078.040 vipakṣāsurasaṃbhūti-__Vdha_078.040 garbhavisraṃsanāt prabho__Vdha_078.040 prasādya cakranāmānaṃ__Vdha_078.041 govindaṃ jagato gurum__Vdha_078.041 śreyase sarvadharmajña__Vdha_078.041 śaraṇaṃ vraja keśavam__Vdha_078.041 saṃsmarasva ca daityendra__Vdha_078.042 prahrādaṃ svapitāmaham__Vdha_078.042 bhraṣṭarājyena bhavatā__Vdha_078.042 smartavyo 'ham iti prabho__Vdha_078.042 sa vyājahāra bhagavāṃs__Vdha_078.043 tavānugrahakāmyayā__Vdha_078.043 saṃsmaryatāṃ mahābhāga__Vdha_078.043 sarvadharmabhṛtāṃ varaḥ__Vdha_078.043 viṣṇubhakto mahābāhuḥ__Vdha_078.043 sa te śreyo 'bhidhāsyati__Vdha_078.043 etad vacanam ākarṇya__Vdha_078.044 tadā vairocanir baliḥ__Vdha_078.044 yayau tadārgham ādāya__Vdha_078.044 viṣṇoś cakrasya pūjakaḥ__Vdha_078.044 sa dadarśa samāyāntam__Vdha_078.045 anantakarasaṅginam__Vdha_078.045 cakram akṣayacakrasya__Vdha_078.045 viśvasya paripālakam__Vdha_078.045 sasmāra ca baliḥ sarvaṃ__Vdha_078.046 prahrādavacanaṃ nṛpa__Vdha_078.046 jagāda yac ca govindaḥ__Vdha_078.046 prasādasumukhaḥ prabhuḥ__Vdha_078.046 bhaktinamras tato bhūtvā__Vdha_078.047 bhūtabhavyabhavatprabhoḥ__Vdha_078.047 tuṣṭāva vāsudevasya__Vdha_078.047 cakram avyaktamūrtinaḥ__Vdha_078.047 jvālāmālākarālāntam__Vdha_078.048 udyadindusamaprabham__Vdha_078.048 madhyāhnārkasamābhāsaṃ__Vdha_078.048 tejasaḥ piṇḍasaṃsthitam__Vdha_078.048 taṃ dṛṣṭvā tejasā rāśim__Vdha_078.049 upasaṃgamya cā vibhum__Vdha_078.049 uvāca daityaśārdūlaḥ__Vdha_078.049 praṇipatya kṛtāñjaliḥ__Vdha_078.049 anantasyāprameyasya__Vdha_078.050 viśvamūrter mahātmanaḥ__Vdha_078.050 namāmi cakriṇaś cakraṃ__Vdha_078.050 karasaṅgi sudarśanam__Vdha_078.050 sahasram iva sūryāṇāṃ__Vdha_078.051 saṃghātaṃ vidyutām iva__Vdha_078.051 kālāgnim iva yac cakraṃ__Vdha_078.050 tad viṣṇoḥ praṇamāmy aham__Vdha_078.051 duṣṭarāhugalaccheda-__Vdha_078.052 śoṇitāruṇatārakam__Vdha_078.052 tan namāmi hareś cakraṃ__Vdha_078.052 śatanemi sudarśanam__Vdha_078.052 yasyārakeṣu śakrādyā__Vdha_078.053 lokapālā vyavasthitāḥ__Vdha_078.053 tadantar vasavo rudrās__Vdha_078.053 tathaiva marutāṃ gaṇāḥ__Vdha_078.053 dhārāyāṃ dvādaśādityāḥ__Vdha_078.054 samastāś ca hutāśanāḥ__Vdha_078.054 dhārājāle 'bdhayaḥ sarve__Vdha_078.054 nābhimadhye prajāpatiḥ__Vdha_078.054 samastanemiṣv akhilā__Vdha_078.055 yasya vidyāḥ pratiṣṭhitāḥ__Vdha_078.055 yasya rūpam anirdeśyam__Vdha_078.055 api yogibhir uttamaiḥ__Vdha_078.055 yad bhramat surasaṅghānāṃ__Vdha_078.056 tejasaḥ paribṛṃhaṇam__Vdha_078.056 daityaujasāṃ ca nāśāya__Vdha_078.056 tan namāmi sudarśanam__Vdha_078.056 bhraman matamahāvega-__Vdha_078.*(129) vibhrāntākhilakhecaram__Vdha_078.*(129) tan namāmi hareś cakram__Vdha_078.*(129) anantāraṃ sudarśanam__Vdha_078.*(129) nakṣatravadvahnikaṇa-__Vdha_078.*(130) vyāptaṃ kṛtsnaṃ nabhastalam__Vdha_078.*(130) tan namāmi hareś cakraṃ__Vdha_078.*(130) karasaṅgi sudarśanam__Vdha_078.*(130) svabhāvatejasā yuktaṃ__Vdha_078.057 yad arkāgnimayaṃ mahat__Vdha_078.057 viśeṣato harer gatvā__Vdha_078.057 sarvadevamayaṃ karam__Vdha_078.057 durvṛttadaityamathanaṃ__Vdha_078.058 jagataḥ paripālakam__Vdha_078.058 tan namāmi hareś cakraṃ__Vdha_078.058 daityacakraharaṃ param__Vdha_078.058 karotu me sadā śarma__Vdha_078.059 dharmatāṃ ca prayātu me__Vdha_078.059 prasādasumukhe kṛṣṇe__Vdha_078.059 tasya cakraṃ sudarśanam__Vdha_078.059 svabhāvatejasā yuktaṃ__Vdha_078.*(131) madhyāhnārkasamaprabham__Vdha_078.*(131) prasīda saṃyuge 'riṇāṃ__Vdha_078.060 sudarśanasudarśanam__Vdha_078.060 vidyujjvālāmahākakṣaṃ__Vdha_078.060 dahāntar mama yat tamaḥ__Vdha_078.060 jahi no viṣayagrāhi__Vdha_078.061 mano grahaviceṣṭitam__Vdha_078.061 visphoṭayākhilāṃ māyāṃ__Vdha_078.061 kuruṣva vimalāṃ matim__Vdha_078.061 evaṃ saṃsthūyamānaṃ tad__Vdha_078.062 vahnipiṇḍopamaṃ mahat__Vdha_078.062 babhūva prakaṭaṃ cakraṃ__Vdha_078.062 daityacakrpates tadā__Vdha_078.062 dadarśa sa mahābāhuḥ__Vdha_078.063 prabhāmaṇḍaladurdṛśam__Vdha_078.063 agnijvālāgataṃ tāmraṃ__Vdha_078.063 taptacakram ivāparam__Vdha_078.063 bhramatas tasya cakrasya__Vdha_078.064 nābhimadhye mahīpate__Vdha_078.064 trailokyam akhilaṃ daityo__Vdha_078.064 dṛṣṭavān bhūrbhuvādikam__Vdha_078.064 mervādīn akhilāñ śailān__Vdha_078.065 gaṅgādyāḥ saritas tathā__Vdha_078.065 kṣīrābdhipramukhāṃś cābdhīn__Vdha_078.065 dvīpāñ jambvādisaṃjñitān__Vdha_078.065 vaimānikān sagandharvān__Vdha_078.066 sūryādīṃś ca tathā grahān__Vdha_078.066 nakṣatratārakākāśaṃ__Vdha_078.066 śakrādīṃś ca divaukasaḥ__Vdha_078.066 rudrādityāṃś ca marutāṃ__Vdha_078.067 sādhyānāṃ ca mahīpate__Vdha_078.067 saṃnidhānaṃ nirīkṣyāsau__Vdha_078.067 daityānāṃ vismito 'bhavat__Vdha_078.067 tataḥ praṇamyārtiharaṃ surāṇām__Vdha_078.068 apārasāraṃ paramāyudhaṃ hareḥ__Vdha_078.068 namo namas te 'stv iti daityarājaḥ__Vdha_078.068 provāca bhūyo 'pi namo namas te__Vdha_078.068 yan no 'śubhaṃ cetasi vāyuvega__Vdha_078.069 yan no 'śubhaṃ vāci hutāśanottha__Vdha_078.069 yac cāśubhaṃ kāyakṛtaṃ hares tad__Vdha_078.069 varāyudhaṃ tvaṃ praśamaṃ nayāśu__Vdha_078.069 prasīda satkārakṛtaṃ mamāghaṃ__Vdha_078.070 prayātu te nāśam anantavīrya__Vdha_078.070 satāṃ ca sanmārgavatāṃ manāṃsi__Vdha_078.070 sthirībhavantv acyutapādayugme__Vdha_078.070 evaṃ stute tatas tasmin__Vdha_079.001 viṣṇucakre sudarśane__Vdha_079.001 puṣpavṛṣṭir baler mūrdhni__Vdha_079.001 nipapātāntarikṣataḥ__Vdha_079.001 parihṛtya ca daityendraṃ__Vdha_079.001 yayau cakraṃ yathecchayā__Vdha_079.001 bhramad eva ca daityānāṃ__Vdha_079.*(132) yayau tadbhayam āvahat__Vdha_079.*(132) tatas tad adbhutaṃ dṛṣṭvā__Vdha_079.002 cakrasyāgamanaṃ hareḥ__Vdha_079.002 pūrvavatsmaraṇaṃ prāpya__Vdha_079.002 sasmāra svapitāmaham__Vdha_079.002 gacchatā pūrvam āryeṇa__Vdha_079.003 smartavyo 'ham itīritam__Vdha_079.003 taṃ smariṣyāmi daityendraṃ__Vdha_079.003 sa naḥ śreyo 'bhidhāsyati__Vdha_079.003 ity etad adhisaṃsmṛtya__Vdha_079.004 balir ātmapitāmaham__Vdha_079.004 sasmāra daityādhipatiṃ__Vdha_079.004 prahrādaṃ bhagavatpriyam__Vdha_079.004 saṃsmṛtaś ca sa pātālam__Vdha_079.005 ājagāma mahāmatiḥ__Vdha_079.005 cakrodyatakaraḥ sākṣād__Vdha_079.005 bhagavān iva keśavaḥ__Vdha_079.005 tam āgatam athotthāya__Vdha_079.006 yathāvat sa mahāmatiḥ__Vdha_079.006 abhivādya balir bhaktyā__Vdha_079.006 nivedyārgham abhāṣata__Vdha_079.006 tātāṃhridarśanād adya__Vdha_079.007 pāvito 'smy apakalmaṣaḥ__Vdha_079.007 divaś cyuto 'py ahaṃ manye__Vdha_079.007 śakrād ātmānam uttamam__Vdha_079.007 trailokyaharaṇād ugraṃ__Vdha_079.008 yad duḥkhaṃ hṛdaye mama__Vdha_079.008 tac chāntaṃ pādasaṃparkam__Vdha_079.008 upetya bhavato mama__Vdha_079.008 iti saṃstūya dattvā ca__Vdha_079.009 varāsanam udāradhīḥ__Vdha_079.009 paryupāsata rājendro__Vdha_079.009 daityānāṃ svapitāmaham__Vdha_079.009 tam upāsīnam anaghaḥ__Vdha_079.010 prahrādo daityapuṅgavaḥ__Vdha_079.010 pratyuvāca mahātmānaṃ__Vdha_079.010 baliṃ vairocaniṃ nṛpa__Vdha_079.010 bale brūhi yadarthaṃ te__Vdha_079.011 smṛto 'ham arisūdana__Vdha_079.011 tavopakāraṇe viddhi__Vdha_079.011 dharme māṃ satatodyatam__Vdha_079.011 tātenāhaṃ purā jñapto__Vdha_079.012 bhraṣṭarājyena te bale__Vdha_079.012 saṃsmartavyo 'smy asaṃdigdhaṃ__Vdha_079.012 śreyo vakṣyāmy ahaṃ tadā__Vdha_079.012 so 'haṃ rājyaparibhraṣṭo__Vdha_079.013 viṣayāsaktihṛṣitaḥ__Vdha_079.013 indriyair avaśas tāta__Vdha_079.013 yat kāryaṃ tat praśādhi mām__Vdha_079.013 yadi mad-vacanaṃ tāta__Vdha_079.014 śraddhadhāsi hitaṃ bale__Vdha_079.014 taṃ devadevam anaghaṃ__Vdha_079.014 prayāhi śaraṇaṃ harim__Vdha_079.014 śabdādiṣv anuraktāni__Vdha_079.015 tavākṣāṇy asurādhipa__Vdha_079.015 śabdādayaś ca govinde__Vdha_079.015 santy eva vyavahārataḥ__Vdha_079.015 gītakair gīyatāṃ viṣṇur__Vdha_079.016 manohāribhir ātmanaḥ__Vdha_079.016 anyālambanataś cittam__Vdha_079.016 ākṛṣyādhatsva keśave__Vdha_079.016 gandhān udārān bhakṣāṃś ca__Vdha_079.017 srajo vāsāṃsi cāsura__Vdha_079.017 prayaccha devadevāya__Vdha_079.017 taccheṣāṇy upayuñja ca__Vdha_079.017 yatra yatra ca te prītir__Vdha_079.018 viṣaye ditijeśvara__Vdha_079.018 tat tam acyutam uddiśya__Vdha_079.018 viprebhyaḥ pratipādaya__Vdha_079.018 sarvabhūteṣu govindo__Vdha_079.019 bahurūpo vyavasthitaḥ__Vdha_079.019 iti matvā mahābāho__Vdha_079.019 sarvabhūtahito bhava__Vdha_079.019 ātmānam acyutaṃ viddhi__Vdha_079.020 śatruṃ ca ripum ātmanaḥ__Vdha_079.020 itijñānavataḥ kopas__Vdha_079.020 tava kutra bhaviṣyati__Vdha_079.020 śabdādayo ye viṣayā__Vdha_079.021 viṣayī yaś ca puruṣaḥ__Vdha_079.021 tad aśeṣaṃ vijānīhi__Vdha_079.021 svarūpaṃ paramātmanaḥ__Vdha_079.021 paramātmā ca bhagavān__Vdha_079.022 viṣvakseno janārdanaḥ__Vdha_079.022 tadbhaktimān bhāgavato__Vdha_079.022 nālpapuṇyo hi jāyate__Vdha_079.022 bhagavacchāsanālambī__Vdha_079.023 bhagavacchāsanapriyaḥ__Vdha_079.023 bhagavadbhaktim āsthāya__Vdha_079.023 vatsa bhāgavato bhava__Vdha_079.023 bhagavān bhūtakṛd bhavyo__Vdha_079.024 bhūtānāṃ prabhavo hi yaḥ__Vdha_079.024 bhāvena taṃ bhajasveśaṃ__Vdha_079.024 bhavabhaṅgakaraṃ harim__Vdha_079.024 bhajasva bhāvena vibhuṃ__Vdha_079.025 bhagavantaṃ maheśvaram__Vdha_079.025 tato bhāgavato bhūtvā__Vdha_079.025 bhavabandhād vimokṣyase__Vdha_079.025 sarvabhūte manas tasmin__Vdha_079.026 samādhāya mahāmate__Vdha_079.026 prāpsyase paramāhlāda-__Vdha_079.026 kāriṇīṃ paramāṃ gatim__Vdha_079.026 yatrānandaparaṃ jñānaṃ__Vdha_079.*(133) sarvaduḥkhavivarjitam__Vdha_079.*(133) tatra cittaṃ samāveṣṭuṃ__Vdha_079.027 na śaknoti bhavān yadi__Vdha_079.027 tadabhyāsaparas tasmin__Vdha_079.027 kuru yogaṃ divāniśam__Vdha_079.027 tatrāpy asāmarthyavataḥ__Vdha_079.028 kriyāyogo mahātmanā__Vdha_079.028 brahmaṇā yaḥ samākhyātas__Vdha_079.028 tanmanāḥ satataṃ bhava__Vdha_079.028 karoṣi yāni karmāṇi__Vdha_079.029 tāni deve jagatpatau__Vdha_079.029 samarpayasva bhadraṃ te__Vdha_079.029 tataḥ karma prahāsyasi__Vdha_079.029 kṣīṇakarmā mahābāho__Vdha_079.030 śubhāśubhavivarjitaḥ__Vdha_079.030 layam abhyeti govinde__Vdha_079.030 tad brahma paramaṃ mahat__Vdha_079.030 bhoktum icchasi daityendra__Vdha_079.031 karmaṇām atha cet phalam__Vdha_079.031 tatas tam arcayeśeśaṃ__Vdha_079.031 tataḥ karmaphalodayaḥ__Vdha_079.031 yo 'rtham icchati daityendra__Vdha_079.032 sa samārādhya keśavam__Vdha_079.032 niḥsaṃśayam avāpnoti__Vdha_079.032 dhundhumāro yathā nṛpaḥ__Vdha_079.032 atrigehasamudbhūtaṃ__Vdha_079.033 dattātreyasvarūpiṇam__Vdha_079.033 rājyam ārādhya govindaṃ__Vdha_079.033 kārtavīryas tathāptavān__Vdha_079.033 dharmaṃ kṛṣṇaprasādena__Vdha_079.034 mudgalo jājaliḥ kuṇiḥ__Vdha_079.034 prāpur anye tathā kāmān__Vdha_079.034 narendrā nahuṣādayaḥ__Vdha_079.034 janakaḥ sudhvajo nāma__Vdha_079.035 janakaḥ samitidhvajaḥ__Vdha_079.035 dharmadhvajas tathā muktiṃ__Vdha_079.035 keśavārādhanād gataḥ__Vdha_079.035 tathānye munayo daitya__Vdha_079.036 rājānaś ca sahasraśaḥ__Vdha_079.036 prāpur muktiṃ mahābhāgāḥ__Vdha_079.036 kṛtvā bhaktiṃ janārdane__Vdha_079.036 yathā hi jvalito vahnis__Vdha_079.037 tamohāniṃ tadarthinām__Vdha_079.037 śītahāniṃ tathānyeṣāṃ__Vdha_079.037 svedaṃ svedābhilāṣiṇām__Vdha_079.037 karoti kṣudhitānāṃ ca__Vdha_079.038 bhojyapākaṃ tathotkaṭam__Vdha_079.038 tathaiva kāmān bhūteśaḥ__Vdha_079.038 sa dadāti yathepsitān__Vdha_079.038 tad etad akhilaṃ jñātvā__Vdha_079.039 yat taveṣṭaṃ śṛṇuṣva tat__Vdha_079.039 kalpadrumād iva harer__Vdha_079.039 yat te manasi vartate__Vdha_079.039 etat prahrādavacanaṃ__Vdha_079.040 niśāmya ditijeśvaraḥ__Vdha_079.040 pratyuvāca mahābhāgaṃ__Vdha_079.040 praṇipatya pitāmaham__Vdha_079.040 saṃprāptasyāmṛtasyeva__Vdha_079.041 tava vākyasya nāsti me__Vdha_079.041 tṛptir etad ahaṃ tāta__Vdha_079.041 śrotum icchāmi vistarāt__Vdha_079.041 akṣīṇakarmā puruṣo__Vdha_079.042 maraṇe samupasthite__Vdha_079.042 kīdṛśaṃ lokam āyāti__Vdha_079.042 yaḥ saṃsmarati keśavam__Vdha_079.042 yathā ca vāsudevasya__Vdha_079.043 smaraṇaṃ tāta mānavaiḥ__Vdha_079.043 mumūrṣubhiḥ prakartavyaṃ__Vdha_079.043 tan mamācakṣva vistarāt__Vdha_079.043 kiṃ japyaṃ kīdṛśaṃ rūpaṃ__Vdha_079.044 smartavyaṃ ca hares tadā__Vdha_079.044 kathaṃ dhyeyaṃ ca vidvadbhis__Vdha_079.044 tad ācakṣva yathātatham__Vdha_079.044 sādhu vatsa tvayā praśnaḥ__Vdha_079.045 suguhyo 'yam udāhṛtaḥ__Vdha_079.045 tapasāṃ tāta sarveṣāṃ__Vdha_079.045 tapo nānaśanāt param__Vdha_079.045 kathyate ca mahābāho__Vdha_079.046 saṃvādo 'yaṃ purātanaḥ__Vdha_079.046 bhagīrathasya rājarṣer__Vdha_079.046 brahmaṇaś ca prajāpateḥ__Vdha_079.046 atītyāmaralokaṃ ca__Vdha_079.047 gavāṃ lokaṃ ca mānada__Vdha_079.047 ṛṣilokaṃ ca yo 'gacchad__Vdha_079.047 bhagīratha iti śrutaḥ__Vdha_079.047 taṃ dṛṣṭvā sa vacaḥ prāha__Vdha_079.048 brahmā lokapitāmahaḥ__Vdha_079.048 kathaṃ bhagīrathāgās tvam__Vdha_079.048 imaṃ deśaṃ durāsadam__Vdha_079.048 na hi devā na gandharvā__Vdha_079.049 na manuṣyā bhagīratha__Vdha_079.049 āyānty ataptatapasaḥ__Vdha_079.049 kathaṃ vai tvam ihāgataḥ__Vdha_079.049 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ__Vdha_079.050 śataṃ sahasrāṇi sadaiva dāyam__Vdha_079.050 brāhmaṇaṃ vrataṃ nityam āsthāya vidvan__Vdha_079.050 na tv evāhaṃ tasya phalād ihāgām__Vdha_079.050 daśaikarātrān daśa pañcarātrān__Vdha_079.051 ekādaśaikādaśakāṃs tathaiva__Vdha_079.051 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ__Vdha_079.051 phalena tenāpi na cāgato 'ham__Vdha_079.051 yac cāvasaṃ jāhnavītīranityaḥ__Vdha_079.052 śataṃ samās tapyamānas tapo 'ham__Vdha_079.052 pradāya tatrāśvatarīsahasraṃ__Vdha_079.052 phalena tasyāpi na cāgato 'ham__Vdha_079.052 daśa dhenusahasrāṇi__Vdha_079.053 maṇiratnavibhūṣitāḥ__Vdha_079.053 daśārbudāni cāśvānām__Vdha_079.053 ayutāni ca viṃśatiḥ__Vdha_079.053 puṣkareṣu dvijātibhyaḥ__Vdha_079.053 prādāṃ gāś ca sahasraśaḥ__Vdha_079.053 suvarṇacandrottamadhāriṇīnāṃ__Vdha_079.054 kanyottamānām adadaṃ sragviṇīnām__Vdha_079.054 ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ__Vdha_079.054 jāmbūnadair ābharaṇair na tena__Vdha_079.054 daśārbudāny adadaṃ gosave yās tv__Vdha_079.055 ekaikaśo daśa gā lokanātha__Vdha_079.055 samānavatsāḥ payasā samanvitāḥ__Vdha_079.055 suvarṇakāṃsyopaduhā na tena__Vdha_079.055 ahany ahani vipreṣu__Vdha_079.056 ekaikaṃ triṃśato 'dadam__Vdha_079.056 gṛṣṭīnāṃ kṣīradātrīṇāṃ__Vdha_079.056 rohiṇīnāṃ śatāni ca__Vdha_079.056 dogdhrīṇāṃ vai gavāṃ caiva__Vdha_079.057 prayutāni daśaiva tu__Vdha_079.057 prādāṃ daśaguṇaṃ brahman__Vdha_079.057 na ca tenāham āgataḥ__Vdha_079.057 koṭīś ca kāñcanasyāṣṭau__Vdha_079.058 prādāṃ brahman daśa tv aham__Vdha_079.058 ekaikasmin kratau tena__Vdha_079.058 phalenāhaṃ na cāgataḥ__Vdha_079.058 vājināṃ śyāmakarṇānāṃ__Vdha_079.059 haritānāṃ pitāmaha__Vdha_079.059 prādāṃ hemasrajāṃ brahman__Vdha_079.059 koṭīr daśa ca sapta ca__Vdha_079.059 īṣādantān mahākāyān__Vdha_079.060 kāñcanasragvibhūṣitān__Vdha_079.060 patnīvataḥ sahasrāṇi__Vdha_079.060 prāyacchaṃ daśa sapta ca__Vdha_079.060 alaṃkṛtānāṃ deveśa__Vdha_079.061 divyaiḥ kanakabhūṣaṇaiḥ__Vdha_079.061 rathānāṃ kāñcanāṅgānāṃ__Vdha_079.061 sahasrāṇy adadaṃ daśa__Vdha_079.061 sapta cānyāni yuktānāṃ__Vdha_079.061 vājibhiḥ samalaṃkṛtaiḥ__Vdha_079.061 dakṣiṇāvayavāḥ kecid__Vdha_079.062 devair ye saṃprakīrtitāḥ__Vdha_079.062 vājapeyeṣu daśasu__Vdha_079.062 prādāṃ tenāpi nāgataḥ__Vdha_079.062 śakratulyaprabhāvānām__Vdha_079.063 ījyayā vikrameṇa ca__Vdha_079.063 sahasraṃ niṣkakaṇṭhānāṃ__Vdha_079.063 pradadan dakṣiṇām aham__Vdha_079.063 vijitya nṛpatīn sarvān__Vdha_079.064 makhair iṣṭvā pitāmaha__Vdha_079.064 aṣṭābhyo rājasūyebhyo__Vdha_079.064 na ca tenāham āgataḥ__Vdha_079.064 srotaś ca yāvad gaṅgāyāṃ__Vdha_079.065 chinnam āsīj jagatpate__Vdha_079.065 dakṣiṇābhiḥ pravṛttābhir__Vdha_079.065 mama nāgaṃ ca tatkṛte__Vdha_079.065 vājināṃ ca sahasre dve__Vdha_079.066 suvarṇamaṇibhūṣite__Vdha_079.066 vāraṇānāṃ śataṃ cāham__Vdha_079.066 ekaikasya tridhādadam__Vdha_079.066 varaṃ grāmaśataṃ cāham__Vdha_079.066 ekaikasya tridhādadam__Vdha_079.066 tapasvī niyatāhāraḥ__Vdha_079.067 śamam āsthāya vāgyataḥ__Vdha_079.067 dīrghakālaṃ himavati__Vdha_079.067 gaṅgāyāś ca durutsahām__Vdha_079.067 mūrdhnā dhārāṃ mahādevaḥ__Vdha_079.068 śirasā yām adhārayat__Vdha_079.068 na tenāpy aham āgacchaṃ__Vdha_079.068 phaleneha pitāmaha__Vdha_079.068 śamyākṣepair ayajaṃ devadeva__Vdha_079.069 tathā kratūnām ayutaiś cāpi yattaḥ__Vdha_079.069 trayodaśadvādaśāhaiś ca deva__Vdha_079.069 sapuṇḍarīkair na ca teṣāṃ phalena__Vdha_079.069 aṣṭau sahasrāṇi kakudminām ahaṃ__Vdha_079.070 śuklarṣabhāṇām adaṃ brāhmaṇebhyaḥ__Vdha_079.070 patnīś caiṣām adadaṃ niṣkakaṇṭhīs__Vdha_079.070 teṣāṃ phaleneha na cāgato 'smi__Vdha_079.070 hiraṇyaratnaracitān__Vdha_079.071 adadaṃ ratnaparvatān__Vdha_079.071 dhanadhānyasahasrāṃś ca__Vdha_079.071 grāmāñ śatasahasraśaḥ__Vdha_079.071 śataṃ śatānāṃ gṛṣṭīnām__Vdha_079.072 adadaṃ cāpy atandritaḥ__Vdha_079.072 iṣṭvānekair mahāyajñair__Vdha_079.072 brāhmaṇebhyo dhanena ca__Vdha_079.072 ekādaśāhair ayajaṃ sudakṣiṇair__Vdha_079.073 dvir dvādaśāhair aśvamedhaiś ca deva__Vdha_079.073 bṛhadbhir dvādaśāhaiś ca__Vdha_079.*(135) aśvamedhaiḥ pitāmaha__Vdha_079.*(135) arkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs__Vdha_079.073 teṣāṃ phaleneha na cāgato 'smi__Vdha_079.073 niṣkrāmakaṃ cāpy adadaṃ yojanānāṃ__Vdha_079.074 dvir vistīrṇaṃ kāñcanapādapānām__Vdha_079.074 vanaṃ cūtānāṃ ratnavibhūṣitānām__Vdha_079.074 na caiva teṣām āgato 'haṃ phalena__Vdha_079.074 turāyaṇaṃ tu vratam apradhṛṣyam__Vdha_079.075 akrodhano 'karavaṃ triṃśato 'bdān__Vdha_079.075 śataṃ gavām aṣṭa śatāni cāhaṃ__Vdha_079.075 dine dine prādadaṃ brāhmaṇebhyaḥ__Vdha_079.075 payasvinīnāṃ atha rohiṇīnāṃ__Vdha_079.076 tathaiva cāpy anaḍuhāṃ lokanātha__Vdha_079.076 prādām nityaṃ brāhmaṇebhyaḥ sureśa__Vdha_079.076 nehāgatas tena phalena cāham__Vdha_079.076 triṃśataṃ vidhivad vahnīn__Vdha_079.077 ayajaṃ yac ca nityaśaḥ__Vdha_079.077 aṣṭābhiḥ sarvamedhaiś ca__Vdha_079.077 nṛmedhair dviguṇais tathā__Vdha_079.077 daśabhir viśvajidbhiś ca__Vdha_079.078 stobhair aṣṭādaśottaraiḥ__Vdha_079.078 na caiva teṣāṃ deveśa__Vdha_079.078 phalenāham ihāgamam__Vdha_079.078 saravyāṃ bāhudāyāṃ ca__Vdha_079.079 gayāyām atha naimiṣe__Vdha_079.079 gavāṃ śatānām ayutam__Vdha_079.079 adadaṃ na ca tena vai__Vdha_079.079 utkrāntikāle govindaṃ__Vdha_079.080 smarann anaśanasthitaḥ__Vdha_079.080 tyaktavān asmi yad dehaṃ__Vdha_079.080 tenedṛk prāptavān phalam__Vdha_079.080 evam etad itīty āha__Vdha_079.081 brahmā lokapitāmahaḥ__Vdha_079.081 bhagīrathaṃ mahīpālaṃ__Vdha_079.081 puṇyalokanivāsinam__Vdha_079.081 tad etad uktaṃ tapasāṃ__Vdha_079.082 samastānāṃ mahāmate__Vdha_079.082 guṇair anaśanaṃ brahmā__Vdha_079.082 pradhānataram abravīt__Vdha_079.082 tyajaty anaśanastho hi__Vdha_079.083 prāṇān yaḥ saṃsmaran harim__Vdha_079.083 sa yāti viṣṇusālokyaṃ__Vdha_079.083 yāvad indrāś caturdaśa__Vdha_079.083 atītānāgatānīha__Vdha_079.084 kulāni puruṣarṣabha__Vdha_079.084 punāty anaśanaṃ kurvan__Vdha_079.084 sapta sapta ca sapta ca__Vdha_079.084 ślokāś cātra mahābāho__Vdha_079.085 śrūyante yān bhagīrathaḥ__Vdha_079.085 jagāda brahmaṇo lokam__Vdha_079.085 upetaḥ pṛthivīpatiḥ__Vdha_079.085 brahma brahmamayaṃ viṣṇor__Vdha_079.086 yaḥ padaṃ paramātmanaḥ__Vdha_079.086 saṃsmaraṃs tyajati prāṇān__Vdha_079.086 sa viṣṇuṃ praviśaty ajam__Vdha_079.086 yaḥ kṣīṇakarmā bhogena__Vdha_079.087 tapasā vāpi saṃsmaran__Vdha_079.087 karoti kālaṃ kālena__Vdha_079.087 na paricchedyate hi saḥ__Vdha_079.087 akṣīṇakarmā maraṇe__Vdha_079.088 saṃsmaran devam acyutam__Vdha_079.088 yathā tvam eva devānāṃ__Vdha_079.088 loke bhogān upāśnute__Vdha_079.088 kṣutite 'pi kule kaścij__Vdha_079.089 jāyeyaṃ karmaṇaḥ kṣaye__Vdha_079.089 manuṣyo yena sarveśaṃ__Vdha_079.089 cintayeyaṃ sadā harim__Vdha_079.089 taccintayādhunāśeṣa-__Vdha_079.090 puṇyapāpavivarjitaḥ__Vdha_079.090 maraṇe tanmanas tatra__Vdha_079.090 layam etya tam āpnuyāt__Vdha_079.090 karmabhūmau samastānāṃ__Vdha_079.091 karmaṇām uttamottamam__Vdha_079.091 yad antakāle puruṣaiḥ__Vdha_079.091 smaryate puruṣottamaḥ__Vdha_079.091 ity etān āha rājarṣiḥ__Vdha_079.092 ślokān ādyo bhagīrathaḥ__Vdha_079.092 viṣṇusaṃsmaraṇāt prāpya__Vdha_079.092 lokān anaśane mṛtaḥ__Vdha_079.092 evam atyantaśastānāṃ__Vdha_079.093 karmaṇām asureśvara__Vdha_079.093 nānyad utkṛṣṭam uddiṣṭaṃ__Vdha_079.093 tajjñair anaśanāt param__Vdha_079.093 tasyāhaṃ lakṣaṇaṃ vakṣye__Vdha_079.094 yac ca japyaṃ mumūrṣubhiḥ__Vdha_079.094 yādṛgrūpaś ca bhagavāṃś__Vdha_079.094 cintanīyo janārdanaḥ__Vdha_079.094 āsannam ātmanaḥ kālaṃ__Vdha_079.095 jñātvā prājño mahāsura__Vdha_079.095 nirdhūtamaladoṣaś ca__Vdha_079.095 snāto niyatamānasaḥ__Vdha_079.095 samabhyarcya hṛṣīkeśaṃ__Vdha_079.096 puṣpadhūpādibhis tataḥ__Vdha_079.096 praṇipātaiḥ stavaiḥ puṇyair__Vdha_079.096 dhyānayogaiś ca pūjayet__Vdha_079.096 dattvā dānaṃ ca viprebhyo__Vdha_079.097 vikalādibhya eva ca__Vdha_079.097 sabhāprapābrāhmaṇauka-__Vdha_079.097 devaukādyupayogi ca__Vdha_079.097 bandhuputrakalatrauka-__Vdha_079.098 kṣetradhānyadhanādiṣu__Vdha_079.098 mitravarge ca daityendra__Vdha_079.098 mamatvaṃ vinivartayet__Vdha_079.098 mitrān amitrān madhyasthān__Vdha_079.099 parān svāṃś ca punaḥ punaḥ__Vdha_079.099 abhyarthanopacāreṇa__Vdha_079.099 kṣāmayet kukṛtaṃ svakam__Vdha_079.099 tataś ca prayataḥ kuryād__Vdha_079.100 utsargaṃ sarvakarmaṇām__Vdha_079.100 śubhāśubhānāṃ daityendra__Vdha_079.100 vākyaṃ cedam udāharet__Vdha_079.100 parityajāmy ahaṃ bhogāṃs__Vdha_079.101 tyajāmi suhṛdo 'khilān__Vdha_079.101 bhojanādi mayotsṛṣṭam__Vdha_079.101 utsṛṣṭam anulepanam__Vdha_079.101 sragbhūṣaṇādikaṃ geyaṃ__Vdha_079.102 dānam ādānam eva ca__Vdha_079.102 homādayaḥ padārthā ye__Vdha_079.102 yāś ca nityakriyā mama__Vdha_079.102 naimittikās tathā kāmyā__Vdha_079.103 varṇadharmās tathojjhitāḥ__Vdha_079.103 guṇadharmādayo dharmā__Vdha_079.103 yāś ca kāścin mama kriyāḥ__Vdha_079.103 padbhyāṃ karābhyāṃ viharan__Vdha_079.104 kurvan vā karma na tv aham__Vdha_079.104 kariṣye prāṇināṃ pīḍāṃ__Vdha_079.104 prāṇinaḥ santu nirbhayāḥ__Vdha_079.104 nabhasi prāṇino ye tu__Vdha_079.105 ye jale ye ca bhūtale__Vdha_079.105 kṣiter antaragā ye ca__Vdha_079.105 ye ca pāṣāṇasaṃpuṭe__Vdha_079.105 ye dhānyādiṣu vastreṣu__Vdha_079.106 śayaneṣv āsaneṣu ca__Vdha_079.106 te svapantu vibudhyantu__Vdha_079.106 sukhaṃ matto bhayaṃ vinā__Vdha_079.106 na me 'sti bāndhavaḥ kaścid__Vdha_079.107 viṣṇuṃ muktvā jagadgurum__Vdha_079.107 mitrapakṣe ca me viṣṇur__Vdha_079.107 adhaś cordhvaṃ tathāgrataḥ__Vdha_079.107 pārśvato mūrdhni pṛṣṭhe ca__Vdha_079.108 hṛdaye vāci cakṣuṣi__Vdha_079.108 śrotrādiṣu ca sarveṣu__Vdha_079.108 mama viṣṇuḥ pratiṣṭhitaḥ__Vdha_079.108 iti sarvaṃ samutsṛjya__Vdha_079.109 dhyātvā sarvatra cācyutam__Vdha_079.109 vāsudevety avirataṃ__Vdha_079.109 nāma devasya kīrtayan__Vdha_079.109 dakṣiṇāgreṣu darbheṣu__Vdha_079.110 śayīta prācchirās tataḥ__Vdha_079.110 udacchirā vā daityendra__Vdha_079.110 cintayañ jagataḥ patim__Vdha_079.110 viṣṇuṃ jiṣṇuṃ hṛṣīkeśaṃ__Vdha_079.111 keśavaṃ madhusūdanam__Vdha_079.111 nārāyaṇaṃ naraṃ kṛṣṇaṃ__Vdha_079.111 vāsudevaṃ janārdanam__Vdha_079.111 vārāhaṃ yajñapuruṣaṃ__Vdha_079.112 puṇḍarīkākṣam acyutam__Vdha_079.112 vāmanaṃ śrīdharaṃ śrīśaṃ__Vdha_079.112 nṛsiṃham aparājitam__Vdha_079.112 padmanābham ajaṃ śaurim__Vdha_079.113 dāmodaram adhokṣajam__Vdha_079.113 sarveśvareśvaraṃ śuddham__Vdha_079.113 anantaṃ rāmam īśvaram__Vdha_079.113 cakriṇaṃ gadinaṃ śārṅgiṃ__Vdha_079.114 śaṅkhinaṃ garuḍadhvajam__Vdha_079.114 kirīṭakaustubhadharaṃ__Vdha_079.114 praṇamāmy aham avyayam__Vdha_079.114 aham atra jagannāthe__Vdha_079.115 mayi cāstu janārdanaḥ__Vdha_079.115 āvayor antaraṃ māstu__Vdha_079.115 samīranabhasor iva__Vdha_079.115 ayaṃ viṣṇur ayaṃ śaurir__Vdha_079.116 ayaṃ kṛṣṇaḥ puro mama__Vdha_079.116 nīlotpaladalaśyāmaḥ__Vdha_079.116 padmapattropamekṣaṇaḥ__Vdha_079.116 eṣa paśyatu mām īśaḥ__Vdha_079.117 paśyāmy aham adhokṣajam__Vdha_079.117 yato na vyatirikto 'haṃ__Vdha_079.117 yanmayo 'haṃ yadāśrayaḥ__Vdha_079.117 itthaṃ japann ekamanāḥ__Vdha_079.118 smaran sarveśvaraṃ harim__Vdha_079.118 āsīnaḥ sukhaduḥkheṣu__Vdha_079.118 samo mitrāhiteṣu ca__Vdha_079.118 oṃ namo vāsudevāyety__Vdha_079.119 etad vā satataṃ vadan__Vdha_079.119 yad vodīrayituṃ nāma__Vdha_079.119 samarthas tad udīrayan__Vdha_079.119 dhyāyeta devadevasya__Vdha_079.119 rūpaṃ viṣṇor manoramam__Vdha_079.119 praśāntanetrabhrūvaktraṃ__Vdha_079.120 śaṅkhacakragadādharam__Vdha_079.120 śrīvatsavakṣasaṃ caiva__Vdha_079.120 caturbāhuṃ kirīṭinam__Vdha_079.120 pītāmbaradharaṃ viṣṇuṃ__Vdha_079.121 cārukeyūradhāriṇam__Vdha_079.121 cintayec ca tadā rūpaṃ__Vdha_079.121 manaḥ kṛtvaikaniścayam__Vdha_079.121 yādṛśe vā manaḥ sthairyaṃ__Vdha_079.122 rūpe badhnāti cakriṇaḥ__Vdha_079.122 tad eva cintayan nāma__Vdha_079.122 vāsudeveti kīrtayet__Vdha_079.122 ittaṃ japan smaran vetthaṃ__Vdha_079.123 svarūpaṃ paramātmanaḥ__Vdha_079.123 ā prāṇoparamād vīras__Vdha_079.123 taccittas tatparāyaṇaḥ__Vdha_079.123 nirvikalpena manasā__Vdha_079.124 yaḥ smaret puruṣottamam__Vdha_079.124 sarvapātakayukto 'pi__Vdha_079.124 puruṣaḥ puruṣarṣabha__Vdha_079.124 prayāti devadeveśe__Vdha_079.124 layam īḍyatame 'cyute__Vdha_079.124 yathāgnis tṛṇajālāni__Vdha_079.125 dahaty anilasaṃgataḥ__Vdha_079.125 tathānaśanasaṃkalpaḥ__Vdha_079.125 puṃsāṃ pāpam asaṃśayam__Vdha_079.125 viṣṇoḥ saṃsmaraṇe prāpya__Vdha_079.*(136) lokam anaśane mṛtaḥ__Vdha_079.*(136) evam atyantaśastānāṃ__Vdha_079.*(136) karmaṇām asureśvara__Vdha_079.*(136) nāsti satyāt paro dharmo__Vdha_079.126 nāsty adharma tathānṛtāt__Vdha_079.126 nāsti vidyāsamaṃ cakṣus__Vdha_079.126 tapo nānaśanāt param__Vdha_079.126 nāsti jñānasamaṃ dānaṃ__Vdha_079.127 na saṃtoṣasamaṃ sukham__Vdha_079.127 na caiverṣyāsamaṃ duḥkhaṃ__Vdha_079.127 tapo nānaśanāt param__Vdha_079.127 nāsty arogasamaṃ dhanyaṃ__Vdha_079.128 nāsti gaṅgāsamā sarit__Vdha_079.128 nāsti viṣṇusamaṃ dhyeyaṃ__Vdha_079.128 tapo nānaśanāt param__Vdha_079.128 utkrāntikāle bhūtānāṃ__Vdha_079.129 muhyante cittavṛttayaḥ__Vdha_079.129 jarāvyādhividhīnānāṃ__Vdha_079.129 kimu vyādhyādidoṣataḥ__Vdha_079.129 atyantavayasā vṛddhyā__Vdha_079.130 vyādhinā cātipīḍitaḥ__Vdha_079.130 yadi sthātuṃ na śaknoti__Vdha_079.130 kṣitisthe darbhasaṃstare__Vdha_079.130 tat kim anyo 'py upāyo 'sti__Vdha_079.131 na vānaśanakarmaṇi__Vdha_079.131 viphalyaṃ yena nāpnoti__Vdha_079.131 tan me brūhi pitāmaha__Vdha_079.131 nātra bhūmir na ca kuśāḥ__Vdha_079.132 saṃstaraś ca na kāraṇam__Vdha_079.132 cittasyālambanībhūto__Vdha_079.132 viṣṇur evātra kāraṇam__Vdha_079.132 bhuñjann abhuñjan gacchaṃś ca__Vdha_079.133 svapaṃs tiṣṭhann athāpi vā__Vdha_079.133 utkrāntikāle govindaṃ__Vdha_079.133 saṃsmaraṃs tanmayo bhavet__Vdha_079.133 kiṃ japaiḥ kiṃ bhuvā kṛtyaṃ__Vdha_079.134 kiṃ kuśair daityasattama__Vdha_079.134 tathāpi kurvato yasya__Vdha_079.134 hṛdaye na janārdanaḥ__Vdha_079.134 tasmāt pradhānamantroktaṃ__Vdha_079.135 vāsudevasya kīrtanam__Vdha_079.135 tanmayatvena daityendra__Vdha_079.135 tasyopāyaś ca vistaraḥ__Vdha_079.135 ity etat kathitaṃ sarvaṃ__Vdha_079.136 pṛṣṭo 'haṃ yat tvayā bale__Vdha_079.136 utkrāntikāle smaraṇaṃ__Vdha_079.136 kiṃ bhūyaḥ kathayāmi te__Vdha_079.136 kriyāyogas tvayā pūrvaṃ__Vdha_080.001 mamokto yaḥ pitāmaha__Vdha_080.001 tam ahaṃ śrotum icchāmi__Vdha_080.001 phalaṃ cāsya yathātatham__Vdha_080.001 devārcāṃ devatāgāre__Vdha_080.002 tanmayatvena pūjayam__Vdha_080.002 yathāvac cetaso bhūmiṃ__Vdha_080.002 karoti niyato hi saḥ__Vdha_080.002 tapasā brahmacaryeṇa__Vdha_080.003 puṇyasvādhyāyasaṃstavaiḥ__Vdha_080.003 kriyāyogaḥ sa vidvadbhir__Vdha_080.003 yogināṃ samudāhṛtaḥ__Vdha_080.003 tatrāhaṃ śrotum icchāmi__Vdha_080.004 kriyāyogasthito naraḥ__Vdha_080.004 yat phalaṃ samavāpnoti__Vdha_080.004 kārayitvā harer gṛham__Vdha_080.004 devārcāṃ kārayitvā vā__Vdha_080.005 yat puṇyaṃ puruṣo 'śnute__Vdha_080.005 saṃpūjayitvā vidhivad__Vdha_080.005 anulipya ca yat phalam__Vdha_080.005 kāni mālyāni śastāni__Vdha_080.006 kāni nārhanti keśave__Vdha_080.006 ke dhūpāḥ kṛṣṇadayitāḥ__Vdha_080.006 ke varjyāś ca jagatpateḥ__Vdha_080.006 upahāre phalaṃ kīm syāt__Vdha_080.007 kiṃ phalaṃ gītavādite__Vdha_080.007 ghṛtakṣīrādinā yac ca__Vdha_080.007 snāpite keśave phalam__Vdha_080.007 yac copalepane tāta__Vdha_080.008 phalam abhyukṣite ca yat__Vdha_080.008 vāsudevagṛhe sarvaṃ__Vdha_080.008 tad aśeṣaṃ vadasva me__Vdha_080.008 sādhu vatsa yad etat tvaṃ__Vdha_080.009 vāsudevasya pṛcchasi__Vdha_080.009 śuśrūṣaṇavidhau puṇyaṃ__Vdha_080.009 tad ihaikamanāḥ śṛṇu__Vdha_080.009 brahmaṇā kila devānām__Vdha_080.010 ṛṣīṇāṃ ca mahātmanām__Vdha_080.010 śuśrūṣaṇaphalaṃ viṣṇoḥ__Vdha_080.010 proktaṃ daityapate purā__Vdha_080.010 tebhyaḥ sakāśān manunā__Vdha_080.011 prāptaṃ svārociṣeṇa tu__Vdha_080.011 svārociṣaḥ svaputrāya__Vdha_080.011 dattavān ṛtacakṣuṣe__Vdha_080.011 ṛtacakṣuś ca bhargave__Vdha_080.012 śukras tasmād avāpa ca__Vdha_080.012 mamākhyātaṃ ca śukreṇa__Vdha_080.012 yathāvat sumahātmanā__Vdha_080.012 śuśrūṣave mahābhāga__Vdha_080.013 daityācāryeṇa dhīmatā__Vdha_080.013 tad etac chrūyatāṃ tāta__Vdha_080.013 kriyāyogāśritaṃ phalam__Vdha_080.013 jñānayogas tu saṃyogaś__Vdha_080.014 cittasyaivātmanā tu yaḥ__Vdha_080.014 yas tu bāhyārthasāpekṣaḥ__Vdha_080.014 sa kriyāyoga ucyate__Vdha_080.014 paramaṃ kāraṇaṃ yogo__Vdha_080.015 vimukter ditikeśvara__Vdha_080.015 kriyāyogaś ca yogasya__Vdha_080.015 paramaṃ tāta sādhanam__Vdha_080.015 yat tv etad bhavatā pṛṣṭaṃ__Vdha_080.016 phalam anvicchatā phalam__Vdha_080.016 devālayādikaraṇe__Vdha_080.016 tad ihaikamanāḥ śṛṇu__Vdha_080.016 yas tu devālayaṃ viṣṇor__Vdha_080.017 dārvaṃ śailamayaṃ tathā__Vdha_080.017 kārayen mṛnmayaṃ vāpi__Vdha_080.017 śṛṇu tasya bale phalaṃ__Vdha_080.017 ahany ahani yajñena__Vdha_080.018 yajato yan mahāphalam__Vdha_080.018 prāpnoti tat phalaṃ viṣṇor__Vdha_080.018 yaḥ kārayati mandiram__Vdha_080.018 kulānāṃ śatam āgāmi__Vdha_080.019 samatītaṃ tathā śatam__Vdha_080.019 kārayan bhagavaddhāma__Vdha_080.019 nayaty acyutalokatām__Vdha_080.019 saptajanmakṛtaṃ pāpaṃ__Vdha_080.020 svalpaṃ vā yadi vā bahu__Vdha_080.020 viṣṇor ālayavinyāsa-__Vdha_080.020 prārambhād eva naśyati__Vdha_080.020 saptalokamayo viṣṇus__Vdha_080.021 tasya yaḥ kurute gṛham__Vdha_080.021 pratiṣṭhāṃ samavāpnoti__Vdha_080.021 sa naraḥ saptalaukikīm__Vdha_080.021 praśastadeśabhūbhāge__Vdha_080.022 yaḥ śastaṃ bhavanaṃ hareḥ__Vdha_080.022 kārayaty akṣayāṃl lokān__Vdha_080.022 sa naraḥ pratipadyate__Vdha_080.022 iṣṭakācayavinyāso__Vdha_080.023 yāvanty ṛkṣāṇi tiṣṭhati__Vdha_080.023 tāvadvarṣasahasrāṇi__Vdha_080.023 tatkartur divi saṃsthitiḥ__Vdha_080.023 pratimāṃ lakṣaṇavatīṃ__Vdha_080.024 yaḥ kārayati mānavaḥ__Vdha_080.024 keśavasya sa tallokam__Vdha_080.024 akṣayaṃ pratipadyate__Vdha_080.024 ṣaṣṭiṃ varṣasahasrāṇāṃ__Vdha_080.025 sahasrāṇi sa modate__Vdha_080.025 svargaukasāṃ nivāseṣu__Vdha_080.025 pratyekam arisūdana__Vdha_080.025 pratiṣṭhāpya harer arcāṃ__Vdha_080.026 supraśaste niveśane__Vdha_080.026 puruṣaḥ kṛtakṛtyatvān__Vdha_080.026 nainaṃ śvomaraṇaṃ tapet__Vdha_080.026 ye bhaviṣyanti ye 'tītā__Vdha_080.027 ākalpāt puruṣāḥ kule__Vdha_080.027 tāṃs tārayati saṃsthāpya__Vdha_080.027 devasya pratimāṃ hareḥ__Vdha_080.027 anuśastāḥ kila purā__Vdha_080.028 yamena yamakiṃkarāḥ__Vdha_080.028 pāśodyatāyudhā daitya__Vdha_080.028 prajāsaṃyamane ratāḥ__Vdha_080.028 viharadhvaṃ yathānyāyaṃ__Vdha_080.029 niyogo me 'nupālyatām__Vdha_080.029 nājñābhaṅgaṃ kariṣyanti__Vdha_080.029 bhavatāṃ jantavaḥ kvacit__Vdha_080.029 kevalaṃ ye jagaddhātum__Vdha_080.030 anantaṃ samupāśritāḥ__Vdha_080.030 bhavadbhiḥ parihartavyās__Vdha_080.030 teṣāṃ nāsty atra saṃsthitiḥ__Vdha_080.030 ye tu bhāgavatā loke__Vdha_080.031 taccittās tatparāyaṇāḥ__Vdha_080.031 pūjayanti sadā viṣṇuṃ__Vdha_080.031 te vas tyājyāḥ sudūrataḥ__Vdha_080.031 yas tiṣṭhan prasvapan gacchaṃs__Vdha_080.032 tattiṣṭhan skhalite kṣute__Vdha_080.032 saṃkīrtayati govindaṃ__Vdha_080.032 te vas tyājyāḥ sudūrataḥ__Vdha_080.032 nityanaimittikair devaṃ__Vdha_080.033 ye yajanti janārdanam__Vdha_080.033 nāvalokya bhavadbhis te__Vdha_080.033 tattejo hanti vo gatim__Vdha_080.033 ye dhūpapuṣpavāsobhir__Vdha_080.034 bhūṣaṇaiś cāpi vallabhaiḥ__Vdha_080.034 arcayanti na te grāhyā__Vdha_080.034 narāḥ kṛṣṇāśrayoddhatāḥ__Vdha_080.034 upalepanakartāraḥ__Vdha_080.035 saṃmārjanaparāś ca ye__Vdha_080.035 kṛṣṇālaye parityājyaṃ__Vdha_080.035 teṣāṃ tripuruṣaṃ kulam__Vdha_080.035 yena cāyatanaṃ viṣṇoḥ__Vdha_080.036 kāritaṃ tatkulodbhavam__Vdha_080.036 puṃsāṃ śataṃ nāvalokyaṃ__Vdha_080.036 bhavadbhir duṣṭacakṣuṣā__Vdha_080.036 yenārcā bhagavadbhaktyā__Vdha_080.037 vāsudevasya kāritā__Vdha_080.037 narāyutaṃ tatkulajaṃ__Vdha_080.037 bhavatāṃ śāsanātigam__Vdha_080.037 bhavatāṃ bhramatām atra__Vdha_080.038 viṣṇusaṃśrayamudrayā__Vdha_080.038 vinājñābhaṅgakṛn naiva__Vdha_080.038 bhaviṣyati naraḥ kvacit__Vdha_080.038 vatsa vaivasvatasyaitāḥ__Vdha_080.039 śrutvā gāthā marīcinā__Vdha_080.039 purukutsāya kathitāḥ__Vdha_080.039 pārthivendrāya dhīmate__Vdha_080.039 etāṃ mahāphalāṃ yo 'rcāṃ__Vdha_080.040 viṣṇoh kārayate naraḥ__Vdha_080.040 tavākhyātaṃ mahābāho__Vdha_080.040 gṛhakārayituś ca yat__Vdha_080.040 yajñā narāṇāṃ pāpaugha-__Vdha_080.041 kṣālakāḥ sarvakāmadāḥ__Vdha_080.041 tathaivejyo jagaddhātuḥ__Vdha_080.041 sarvayajñamayo hariḥ__Vdha_080.041 sthāpitāṃ pratimāṃ viṣṇoḥ__Vdha_081.001 samyak saṃpūjya mānavaḥ__Vdha_081.001 yaṃ yaṃ prārthayate kāmaṃ__Vdha_081.001 taṃ tam āpnoty asaṃśayam__Vdha_081.001 yaḥ snāpayati devasya__Vdha_081.002 ghṛtena pratimāṃ hareḥ__Vdha_081.002 prasthe prasthe dvijāgryāṇāṃ__Vdha_081.002 sa dadāti gavāṃ śatam__Vdha_081.002 gavāṃ śatasya viprāṇāṃ__Vdha_081.003 yad dattasya bhavet phalam__Vdha_081.003 ghṛtaprasthena tad viṣṇor__Vdha_081.003 labhet snānopayoginā__Vdha_081.003 bhūridyumnena saṃprāptā__Vdha_081.004 saptadvīpā vasuṃdharā__Vdha_081.004 ghṛtāḍhakena govinda-__Vdha_081.004 pratimāsnāpanāt kila__Vdha_081.004 pratimāsaṃ sitāṣṭamyāṃ__Vdha_081.005 ghṛtena jagataḥ patim__Vdha_081.005 snāpayitvā samastebhyaḥ__Vdha_081.005 pāpebhyo vipramucyate__Vdha_081.005 dvādaśyāṃ pañcadaśyāṃ ca__Vdha_081.006 gavyena haviṣā hareḥ__Vdha_081.006 snāpanaṃ daityaśārdūla__Vdha_081.006 mahāpātakanāśanam__Vdha_081.006 jñānato 'jñānato vāpi__Vdha_081.007 yat pāpaṃ kurute naraḥ__Vdha_081.007 tat kṣālayati saṃdhyāyāṃ__Vdha_081.007 ghṛtena snāpayan harim__Vdha_081.007 sarvayajñamayo viṣṇur__Vdha_081.008 havyānāṃ paramaṃ ghṛtam__Vdha_081.008 tayor aśeṣapāpānāṃ__Vdha_081.008 kṣālakaḥ saṃgamo 'sura__Vdha_081.008 yeṣu kṣīravahā nadyo__Vdha_081.009 hradāḥ pāyasakardamāḥ__Vdha_081.009 tāṃl lokān puruṣā yānti__Vdha_081.009 kṣīrasnānakarā hareḥ__Vdha_081.009 āhlādaṃ nirvṛtiṃ svāsthyam__Vdha_081.010 ārogyaṃ cārurūpatām__Vdha_081.010 sapta janmāny avāpnoti__Vdha_081.010 kṣīrasnānakaro hareḥ__Vdha_081.010 dadhyādīnāṃ vikārāṇāṃ__Vdha_081.011 kṣīrataḥ saṃbhavo yathā__Vdha_081.011 tathaivāśeṣakāmānāṃ__Vdha_081.011 kṣīrasnāpanato hareḥ__Vdha_081.011 yathā ca vimalaṃ jñānaṃ__Vdha_081.012 yathā nirvṛtikārakam__Vdha_081.012 tathāsya nirmalaṃ jñānaṃ__Vdha_081.012 bhavaty atiphalapradam__Vdha_081.012 grahānukūlatāṃ puṣṭiṃ__Vdha_081.013 priyatvaṃ cākhile jane__Vdha_081.013 karoti bhagavān viṣṇuḥ__Vdha_081.013 kṣīrasnāpanatoṣitaḥ__Vdha_081.013 sarvo 'sya snigdhatām eti__Vdha_081.014 dṛṣṭamātraḥ prasīdati__Vdha_081.014 ghṛtakṣīreṇa deveśe__Vdha_081.014 snāpite madhusūdane__Vdha_081.014 atrāpy udāharantīmaṃ__Vdha_081.015 saṃvādaṃ keśavāśritam__Vdha_081.015 śāṇḍilyā saha kaikeyyāḥ__Vdha_081.015 sumanāyāḥ surālaye__Vdha_081.015 svarge 'tiśobhanāṃ dṛṣṭvā__Vdha_081.016 kaikeyīṃ patinā saha__Vdha_081.016 brāhmaṇī śāṇḍilī nāma__Vdha_081.016 paryapṛcchata vismitā__Vdha_081.016 śataśaḥ santi kaikeyi__Vdha_081.017 devāḥ svarganivāsinaḥ__Vdha_081.017 devapatnyas tathaivaitāḥ__Vdha_081.017 siddhāḥ siddhāṅganās tathā__Vdha_081.017 na teṣām īdṛśo gandho__Vdha_081.018 na kāntir na surūpatā__Vdha_081.018 na vāsasāṃ ca śobheyaṃ__Vdha_081.018 yathā te patinā saha__Vdha_081.018 naivābharaṇajātāni__Vdha_081.019 teṣāṃ bhrājanti vai tathā__Vdha_081.019 yathā tava yathā patyus__Vdha_081.019 tava svarganivāsinaḥ__Vdha_081.019 svasthatā cetasaś ceyaṃ__Vdha_081.020 yuvayor atiricyate__Vdha_081.020 śakrādyānām apīsānāṃ__Vdha_081.020 kṣayātiśayavarjitaḥ__Vdha_081.020 tapaḥprabhāvo dānaṃ vā__Vdha_081.021 karma vā homasaṃjñitam__Vdha_081.021 yuvayor yan mamācakṣva__Vdha_081.021 tat sarvaṃ varavarṇini__Vdha_081.021 yajñair yajñeśvaro viṣṇur__Vdha_081.022 āvābhyāṃ yat tu toṣitaḥ__Vdha_081.022 svargaprāptir iyaṃ tasya__Vdha_081.022 karmaṇaḥ phalam uttamam__Vdha_081.022 surūpatāṃ manaḥprīti__Vdha_081.023 paśyatāṃ cāruveṣatām__Vdha_081.023 yat pṛcchasi mahābhāge__Vdha_081.023 tad apy eṣā vadāmi te__Vdha_081.023 tīrthodakais tathā snānaiḥ__Vdha_081.024 snāpito 'yaṃ janārdanaḥ__Vdha_081.024 tena kāntir atītyaitān__Vdha_081.024 devāṃs tribhuvaneśvarān__Vdha_081.024 manaḥprasādaḥ saumyatvaṃ__Vdha_081.025 śārīrā yā ca nirvṛtiḥ__Vdha_081.025 yat priyatvaṃ ca sarvasya__Vdha_081.025 tad ghṛtasnānajaṃ phalam__Vdha_081.025 yāny abhīṣṭāni vāsāṃsi__Vdha_081.026 yac cābhīṣṭaṃ vibhūṣaṇam__Vdha_081.026 ratnāni yāny abhīṣṭāni__Vdha_081.026 yat priyaṃ cānulepanam__Vdha_081.026 ye dhūpā yāni mālyāni__Vdha_081.027 dayitāny abhavaṃs tadā__Vdha_081.027 mama bhartus tathaivāsya__Vdha_081.027 mama rājyaṃ praśāsataḥ__Vdha_081.027 tāni sarvāṇi sarvajñe__Vdha_081.028 sarvakartari keśave__Vdha_081.028 dattāni tatsamuttho 'yaṃ__Vdha_081.028 gandhabhūṣātmako guṇaḥ__Vdha_081.028 āhārā dayitā ye ca__Vdha_081.029 pavitrāś ca niveditāḥ__Vdha_081.029 te lokakartre kṣṛṇāya__Vdha_081.029 tṛptis tadguṇasaṃbhavā__Vdha_081.029 svargakāmena me bhartrā__Vdha_081.030 mayā ca śubhadarśane__Vdha_081.030 kṛtam etad ato nābhūd__Vdha_081.030 āvayor bhavasaṃkṣayaḥ__Vdha_081.030 ye tv akāmāṃ narāḥ samyag__Vdha_081.031 etat kurvanti śobhane__Vdha_081.031 teṣāṃ dadāti viśveśo__Vdha_081.031 bhagavān muktim acyutaḥ__Vdha_081.031 evam abhyarcya govindaṃ__Vdha_081.032 sarvabhūteśvareśvaram__Vdha_081.032 prāpnoty abhimatān kāmān__Vdha_081.032 daityāha sumanā yathā__Vdha_081.032 candanāgarukarpūra-__Vdha_081.033 kuṅkumośīrapadmakaiḥ__Vdha_081.033 anulipto harir bhaktyā__Vdha_081.033 varān bhogān prayacchati__Vdha_081.033 kāleyakaṃ tuṅgakaṃ ca__Vdha_081.034 padmacandanam eva ca__Vdha_081.034 nṝṇāṃ bhavanti rogāya__Vdha_081.034 dattāni puruṣottame__Vdha_081.034 tasmād ebhir na govindaḥ__Vdha_081.035 pūjanīyo mahāsura__Vdha_081.035 yāny ātmanaḥ sadeṣṭāni__Vdha_081.035 tāni śastāny upākuru__Vdha_081.035 tathaiva śubhagandhā ye__Vdha_081.036 dhūpās te jagataḥ pateḥ__Vdha_081.036 vāsudevasya dharmajñair__Vdha_081.036 nivedyā dānaveśvara__Vdha_081.036 na śallakījaṃ nākṣaulaṃ__Vdha_081.037 na śuktāsavasaṃbhṛtam__Vdha_081.037 dadyāt kṛṣṇāya dharmajño__Vdha_081.037 dhūpān ārādhanodyataḥ__Vdha_081.037 mālatī mallikā caiva__Vdha_081.038 yūthikāthātimuktakā__Vdha_081.038 pāṭalā karavīraś ca__Vdha_081.038 javā pārantir eva ca__Vdha_081.038 kubjakas tagaraś caiva__Vdha_081.039 karṇikāraḥ kuraṇṭakaḥ__Vdha_081.039 campako rotakaḥ kundo__Vdha_081.039 bāṇo varvaramālikāḥ__Vdha_081.039 aśokatilakā rodhrās__Vdha_081.040 tathā caivāṭarūṣakaḥ__Vdha_081.040 amī puṣpaprakārās tu__Vdha_081.040 śastāḥ keśavapūjane__Vdha_081.040 bilvapatraṃ śamīpatraṃ__Vdha_081.041 patraṃ bhṛṅgārakasya ca__Vdha_081.041 tamālapatraṃ ca bale__Vdha_081.041 sadaiva bhagavatpriyam__Vdha_081.041 tulasīkālatulasī-__Vdha_081.042 patraṃ bhṛṅgarajasya ca__Vdha_081.042 ketakīpatrapuṣpaṃ ca__Vdha_081.042 sadyas tuṣṭikaraṃ hareḥ__Vdha_081.042 padmāny ambusamutthānāṃ__Vdha_081.043 raktanīle tathotpale__Vdha_081.043 sitotpalaṃ ca kṛṣṇasya__Vdha_081.043 dayitāni sadāsura__Vdha_081.043 nārkaṃ nonmattakaṃ kāṃcit__Vdha_081.044 tathaiva girikarṇikām__Vdha_081.044 na kaṇṭakārikāpuṣpam__Vdha_081.044 acyutāya nivedayet__Vdha_081.044 kauṭajaṃ śālmalīpuṣpaṃ__Vdha_081.045 śairīṣaṃ ca janārdane__Vdha_081.045 nivedite bhayaṃ rogaṃ__Vdha_081.045 niḥsvatāṃ ca prayacchati__Vdha_081.045 yeṣāṃ na pratiṣedho 'sti__Vdha_081.046 gandhavarṇānvitāni ca__Vdha_081.046 tāni puṣpāṇi deyāni__Vdha_081.046 viṣṇave prabhaviṣṇave__Vdha_081.046 sugandhaiś ca surāmāṃsī-__Vdha_081.047 karpūrāgarucandanaiḥ__Vdha_081.047 tathānyaiś ca śubhair dravyair__Vdha_081.047 arcayej jagataḥ patim__Vdha_081.047 dukūlapaṭukauśeya-__Vdha_081.048 vārkṣakarpāsikādibhiḥ__Vdha_081.048 vāsobhiḥ pūjayed viṣṇuṃ__Vdha_081.048 daiteyendrātmanaḥ priyaiḥ__Vdha_081.048 bhakṣyāṇi yāny abhīṣṭāni__Vdha_081.049 bhojyāny abhimatāni ca__Vdha_081.049 phalaṃ ca vallabhaṃ yat syāt__Vdha_081.049 tat tad deyaṃ janārdane__Vdha_081.049 suvarṇamaṇimuktādi__Vdha_081.050 yac cānyad ativallabham__Vdha_081.050 tat tad devātidevāya__Vdha_081.050 keśavāya nivedayet__Vdha_081.050 ātmānaṃ keśavaṃ matvā__Vdha_081.051 yad yat tasyaiva rocate__Vdha_081.051 tat tad avyaktarūpāya__Vdha_081.051 keśavāya nivedayet__Vdha_081.051 cakravartī mahāvīryo__Vdha_082.001 māndhātā yuvanāśvajaḥ__Vdha_082.001 śaśāsa sa mahābāhuḥ__Vdha_082.001 saptadvīpāṃ vasuṃdharām__Vdha_082.001 agāyanta ca yā gāthā__Vdha_082.002 ye purāṇavido janāḥ__Vdha_082.002 māndhātari mahābāho__Vdha_082.002 yauvanāśve samāśritāḥ__Vdha_082.002 yāvat sūrya udeti sma__Vdha_082.003 yāvac ca pratitiṣṭhati__Vdha_082.003 sarvaṃ tad yauvanāśvasya__Vdha_082.003 māndhātuḥ kṣetram ucyate__Vdha_082.003 sa yauvanagataḥ saṃrāṭ__Vdha_082.004 saptadvīpavatīṃ mahīm__Vdha_082.004 śaśāsa dharmeṇa purā__Vdha_082.004 cakravartī mahābalaḥ__Vdha_082.004 nānyāyakṛn na cāśakto__Vdha_082.005 na daridro na kīkaṭaḥ__Vdha_082.005 tasyābhūt puruṣo rājye__Vdha_082.005 samyagdharmānuśāsinaḥ__Vdha_082.005 catasro gatayas tasya__Vdha_082.006 yauvanāśvasya dhīmataḥ__Vdha_082.006 babhūvur apratihatā__Vdha_082.006 hatārātibalasya vai__Vdha_082.006 tasya bhaktir atīvābhūn__Vdha_082.007 nisargād eva bhūpateḥ__Vdha_082.007 vāsudeve jagaddhāmni__Vdha_082.007 sarvakāraṇakāraṇe__Vdha_082.007 tasya rddhiṃ mahimānaṃ ca__Vdha_082.008 vilokya pṛthivīpateḥ__Vdha_082.008 na kevalaṃ janasyābhūt__Vdha_082.008 tasyāpy atyantavismayaḥ__Vdha_082.008 sa cintayām āsa nṛpaḥ__Vdha_082.009 samṛddhyā vismitas tayā__Vdha_082.009 kathaṃ syāt sampad eṣā me__Vdha_082.009 punar apy anyajanmani__Vdha_082.009 evaṃ subahuśo rājā__Vdha_082.010 daityendra sumahābalaḥ__Vdha_082.010 cintayann api tanmūlaṃ__Vdha_082.010 na cāsīn niścayānvitaḥ__Vdha_082.010 yadā na niścayaṃ rājā__Vdha_082.011 sa yayau yuvanāśvajaḥ__Vdha_082.011 tadā papraccha dharmajñān__Vdha_082.011 sa viprān samupāgatān__Vdha_082.011 vasiṣṭhapramukhān vatsa__Vdha_082.012 viviktāntaḥpurasthitaḥ__Vdha_082.012 praṇipatya mahābāhur__Vdha_082.012 gṛhītāsanasatkriyān__Vdha_082.012 yadi sānugrahā buddhir__Vdha_082.013 bhavatāṃ mayi sattamāḥ__Vdha_082.013 tad ahaṃ praṣṭum icchāmi__Vdha_082.013 kiṃcit tad vaktum arhatha__Vdha_082.013 sametyākhilavijñānaṃ__Vdha_082.014 samyagdhautāntarātmabhiḥ__Vdha_082.014 bhavadbhir yady ahaṃ na syāṃ__Vdha_082.014 vimalas tan mahādbhutam__Vdha_082.014 yad yathā tan mayā pṛṣṭā__Vdha_082.015 bhavanto matprasādhitāḥ__Vdha_082.015 vaktum arhanti vidvāṃsaḥ__Vdha_082.015 sarvasyaivopakāriṇaḥ__Vdha_082.015 yas te manasi saṃdehas__Vdha_082.016 taṃ pṛcchādya mahīpate__Vdha_082.016 gadiṣyāmo yathānyāyaṃ__Vdha_082.016 yat te sāṃśayikaṃ hṛdi__Vdha_082.016 vayaṃ hi naraśārdūla__Vdha_082.017 bhavatā paritoṣitāḥ__Vdha_082.017 samyak prajāḥ pālayatā__Vdha_082.017 saptadvīpe mahītale__Vdha_082.017 sutuṣṭo brāhmaṇo 'śnīyāc__Vdha_082.018 chindyād vā dharmasaṃśayam__Vdha_082.018 hitaṃ vopadiśed dharmam__Vdha_082.018 ahitād vā nivartayet__Vdha_082.018 vivakṣum atha bhūpālaṃ__Vdha_082.019 bhāryā tasyaiva dhīmataḥ__Vdha_082.019 praṇāmapūrvam āhedaṃ__Vdha_082.019 vinayāt praṇayānvitam__Vdha_082.019 na strīṇām avanīpāla__Vdha_082.020 vaktum īdṛg iheśyate__Vdha_082.020 tathāpi bhūpate vakṣye__Vdha_082.020 saṃpad īdṛk sudurlabhā__Vdha_082.020 bhūyo 'pi saṃśayaṃ praṣṭum__Vdha_082.021 alam īśa bhavān ṛṣīn__Vdha_082.021 na tv ahaṃ puruṣavyāghra__Vdha_082.021 sadāntaḥpuracāriṇī__Vdha_082.021 sa prasādaṃ yadi bhavān__Vdha_082.022 karoti mama pārthiva__Vdha_082.022 tan madīyam ṛṣīn praṣṭuṃ__Vdha_082.022 saṃśayaṃ pārthivārhasi__Vdha_082.022 brūhi subhru mataṃ yat te__Vdha_082.023 praṣṭavyā yan mayā dvijāḥ__Vdha_082.023 bhūyo 'ham ātmasaṃdehaṃ__Vdha_082.023 prakṣyāmy etān dvijottamān__Vdha_082.023 śrūyante pṛthivīpāla__Vdha_082.024 nṛpa ye ca purātanāḥ__Vdha_082.024 teṣāṃ na saṃpad bhūpāla__Vdha_082.024 yathā tava kilābhavat__Vdha_082.024 tad īdṛksaṃpadāṃ dhāma__Vdha_082.025 tvam aśeṣakṣitīśvaraḥ__Vdha_082.025 yena karmavipākena__Vdha_082.025 tad vadantu maharṣayaḥ__Vdha_082.025 ahaṃ ca bhavato bhāryā__Vdha_082.026 sarvasīmantinī bhuvi__Vdha_082.026 vidhinā kena tapasā__Vdha_082.026 niyuktā bhavato gṛhe__Vdha_082.026 atīva karmaṇā yena__Vdha_082.026 tadvijñāne kutūhalam__Vdha_082.026 tāratamyatayeśitvam__Vdha_082.027 anyeṣv api hi vidyate__Vdha_082.027 nirastātiśayatvena__Vdha_082.027 nūnaṃ nālpena karmaṇā__Vdha_082.027 tad anyajanmacaritaṃ__Vdha_082.028 naranātha nijaṃ bhavān__Vdha_082.028 munīn pṛcchatu yā cāhaṃ__Vdha_082.028 yan mayā ca purā kṛtam__Vdha_082.028 sa tathoktas tayā rājā__Vdha_082.029 patnyā vismitamānasaḥ__Vdha_082.029 munīnāṃ purato bhāryāṃ__Vdha_082.029 praśaṃsan vākyam abravīt__Vdha_082.029 sādhu devi mataṃ yan me__Vdha_082.030 tvayā tad idam īritam__Vdha_082.030 satyaṃ munivacaḥ puṃsām__Vdha_082.030 ardhaṃ vai gṛhiṇī yathā__Vdha_082.030 mamāpy etad abhipretam__Vdha_082.031 imān praṣṭuṃ mahāmunīn__Vdha_082.031 yat tvayābhihitaṃ bhadre__Vdha_082.031 matsvabhāvānuyātayā__Vdha_082.031 so 'ham etan mahābhāge__Vdha_082.032 prakṣyāmy etān mahāmunīn__Vdha_082.032 naiṣām aviditaṃ kiṃcit__Vdha_082.032 triṣu lokeṣu vidyate__Vdha_082.032 evam uktvā priyāṃ bhāryāṃ__Vdha_082.033 praṇipatya ca tān ṛṣīn__Vdha_082.033 yathāvad etad akhilaṃ__Vdha_082.033 papracchāsurasattama__Vdha_082.033 bhagavanto mamāśeṣaṃ__Vdha_082.034 prasādāhṛtacetasaḥ__Vdha_082.034 kathayantu yathāvṛttaṃ__Vdha_082.034 yan mayā sukṛtaṃ kṛtam__Vdha_082.034 ko 'ham āsaṃ purā viprāḥ__Vdha_082.035 kiṃ ca karma mayā kṛtam__Vdha_082.035 kiṃ vānayā sucārvaṅgyā__Vdha_082.035 mama patnyā kṛtaṃ dvijāḥ__Vdha_082.035 yenāvayor iyaṃ sphītir__Vdha_082.036 martyaloke sudurlabhā__Vdha_082.036 catvāraś cāpratihatā__Vdha_082.036 gatayo mama gacchataḥ__Vdha_082.036 aśeṣā bhūbhṛto vaśyāḥ__Vdha_082.037 kośasyānto na vidyate__Vdha_082.037 balaṃ caivāpratihataṃ__Vdha_082.037 śarīrārogyam uttamam__Vdha_082.037 atibhāti ca me kāntyā__Vdha_082.038 bhāryeyam akhilaṃ jagat__Vdha_082.038 mamāpi vapuṣas tejo__Vdha_082.038 na kaścit sahate dvijāḥ__Vdha_082.038 so 'ham icchāmi vijñātuṃ__Vdha_082.039 tathaiveyam aninditā__Vdha_082.039 nijānuṣṭhānam akhilaṃ__Vdha_082.039 yasyāśeṣam idaṃ phalam__Vdha_082.039 iti praṣṭā narendreṇa__Vdha_082.040 samastās te tapodhanāḥ__Vdha_082.040 vasiṣṭhaṃ codayām āsuḥ__Vdha_082.040 kathyatām iti bhūbhṛtaḥ__Vdha_082.040 coditaḥ so 'pi dharmajñair__Vdha_082.041 maitrāvaruṇir ātmavān__Vdha_082.041 yogam āsthāya suciraṃ__Vdha_082.041 yathāvad yatamānasaḥ__Vdha_082.041 jñātavān nṛpates tasya__Vdha_082.041 pūrvadehaviceṣṭitam__Vdha_082.041 sa tam āha munir bhūpaṃ__Vdha_082.042 viditārtho mahāsura__Vdha_082.042 māndhātāraṃ mahābuddhiṃ__Vdha_082.042 sapatnīkam idaṃ vacaḥ__Vdha_082.042 śṛṇu bhūpāla sakalaṃ__Vdha_082.043 yasyedaṃ karmaṇaḥ phalam__Vdha_082.043 tava rājyādikaṃ subhrūr__Vdha_082.043 yeyaṃ cāsīn mahīpate__Vdha_082.043 tvam āsīḥ śūdrajātīyaḥ__Vdha_082.044 parahiṃsāparāyaṇaḥ__Vdha_082.044 vākkrūro daṇḍapāruṣyo__Vdha_082.044 niḥsnehaḥ sarvajantuṣu__Vdha_082.044 tatheyaṃ bhavato bhāryā__Vdha_082.045 pūrvam apy āyatekṣaṇā__Vdha_082.045 dveṣyā babhūva taccittā__Vdha_082.045 tava śuśrūṣaṇe ratā__Vdha_082.045 pativratā mahābhāgā__Vdha_082.046 bhartsyamānāpy aniṣṭhurā__Vdha_082.046 tvadvākyād anu sarveṣu__Vdha_082.046 vīrakarmasu codyatā__Vdha_082.046 naiṣṭhuryād asahāyasya__Vdha_082.047 tyajyamānasya bandhubhiḥ__Vdha_082.047 kṣayaṃ jagāma yo 'rtho 'bhūt__Vdha_082.047 saṃcitaḥ prapitāmahaiḥ__Vdha_082.047 tasmin kṣīṇe kṛṣiparas__Vdha_082.048 tvam āsīḥ pṛthivīpate__Vdha_082.048 sāpi karmavipākena__Vdha_082.048 kṛṣir viphalatāṃ gatā__Vdha_082.048 tato niḥsvaṃ parikṣīṇaṃ__Vdha_082.049 pareṣāṃ bhṛtyatāṃ gatam__Vdha_082.049 tatyāja sādhvī veyaṃ tvāṃ__Vdha_082.049 tyajyamānāpi pārthiva__Vdha_082.049 anayā ca samaṃ sādhvyā__Vdha_082.050 viṣṇor āvasathe tvayā__Vdha_082.050 kṛtaṃ śuśrūṣaṇaṃ vīra__Vdha_082.050 parivrāḍbrahmacāriṇām__Vdha_082.050 bhagnehaḥ sarvakāmebhyas__Vdha_082.051 tanmayas tvaṃ tadarpaṇaḥ__Vdha_082.051 ananyagatir ekasthas__Vdha_082.051 tasminn āyatane hareḥ__Vdha_082.051 tadvṛttilipsuḥ śuśrūṣāṃ__Vdha_082.052 janarañjanahetukaḥ__Vdha_082.052 kṛtavān yogināṃ vīra__Vdha_082.052 kṛṣṇasya jagataḥ pateḥ__Vdha_082.052 vāsudevājire nityaṃ__Vdha_082.053 kṛtaṃ saṃmārjanaṃ tvayā__Vdha_082.053 tathaivābhyukṣaṇaṃ vīra__Vdha_082.053 nityaṃ caivānulepanam__Vdha_082.053 patnyānayā ca dharmajña__Vdha_082.053 yaṣmaccittānuvṛttayā__Vdha_082.053 ahany ahani tat karma__Vdha_082.054 yuvayor nṛpa kurvatoḥ__Vdha_082.054 tatra caitanmayatvena__Vdha_082.054 pāpahānir ajāyata__Vdha_082.054 viṣṇoḥ kāryaṃ mayā kāryaṃ__Vdha_082.055 yogiśuśrūṣaṇaṃ tathā__Vdha_082.055 na prabhātaṃ prabhātaṃ tu__Vdha_082.055 cinteyam abhavan niśi__Vdha_082.055 evam āyatanaṃ ramyam__Vdha_082.056 ity evaṃ ca sukhāvaham__Vdha_082.056 sthairyaṃ na caivam etat syād__Vdha_082.056 ity āsīt te manaḥ sadā__Vdha_082.056 yogināṃ sukhadaṃ tv evaṃ__Vdha_082.057 karmaivaṃ naivam ity api__Vdha_082.057 tava cittam abhūt tatra__Vdha_082.057 yogikarmaṇy aharniśam__Vdha_082.057 evaṃ tanmanasas tatra__Vdha_082.058 kṛtodyogasya pārthiva__Vdha_082.058 bhṛtyāvasāyinaḥ samyag__Vdha_082.058 yathoktādhikakāriṇaḥ__Vdha_082.058 smarataḥ puṇḍarīkākṣaṃ__Vdha_082.059 kāryeṇātidṛḍhātmanaḥ__Vdha_082.059 niḥśeṣam upaśāntaṃ tat__Vdha_082.059 pāpaṃ yoginiṣevaṇāt__Vdha_082.059 tato 'dhikaṃ puras tasmād__Vdha_082.060 ādarād anulepanam__Vdha_082.060 saṃmārjanaṃ ca bahuśaḥ__Vdha_082.060 sapatnikena te kṛtam__Vdha_082.060 tatrāgataś ca sauvīraḥ__Vdha_082.061 purujin nāma bhūpatiḥ__Vdha_082.061 mahāsainyaparīvāraḥ__Vdha_082.061 prabhūtagajavāhanaḥ__Vdha_082.061 sarvasaṃpadupetaṃ taṃ__Vdha_082.062 sarvābharaṇabhūṣitam__Vdha_082.062 vṛtaṃ bhāryāsahasreṇa__Vdha_082.062 dṛṣṭvā srakcandanojjvalam__Vdha_082.062 spṛhā kṛtā tvayā tatra__Vdha_082.062 cārumaulini pārthive__Vdha_082.062 sarvakāmapradaṃ karma__Vdha_082.063 devadevasya kurvatā__Vdha_082.063 tenaitad akhilaṃ rājyam__Vdha_082.063 aśeṣadvīpavat tava__Vdha_082.063 tejaś caivādhikaṃ yat te__Vdha_082.064 tathaitac chṛṇu pārthiva__Vdha_082.064 yogaprabhāvopalabdhaṃ__Vdha_082.064 kathayāmy akhilaṃ tava__Vdha_082.064 tatraivāvasathe dīpaḥ__Vdha_082.065 praśāntaḥ snehasaṃkṣayāt__Vdha_082.065 nijabhojanatailena__Vdha_082.065 punaḥ prajvālitas tvayā__Vdha_082.065 anayā cottarīyānta-__Vdha_082.066 cīravartyupavṛṃhitaḥ__Vdha_082.066 tava patnyā sa jajvāla__Vdha_082.066 kāntir asyās tato 'dhikā__Vdha_082.066 tavāpy akhilabhūpāla-__Vdha_082.067 manaḥkṣobhakaraṃ tataḥ__Vdha_082.067 tejo narendra na syāc ca__Vdha_082.067 kim ārādhya janārdanam__Vdha_082.067 evaṃ narendra śūdratvād__Vdha_082.068 viṣṇukarmaparāyaṇaḥ__Vdha_082.068 tanmayatvena saṃprāpto__Vdha_082.068 mahimānam anuttamam__Vdha_082.068 kiṃ punar yo naro bhaktyā__Vdha_082.069 viṣṇuśuśrūṣaṇādṛtaḥ__Vdha_082.069 karoti satataṃ pūjāṃ__Vdha_082.069 niṣkāmo nānyamānasaḥ__Vdha_082.069 sa tvam ṛddhim imāṃ labdhvā__Vdha_082.070 sarvalokeśvareśvaram__Vdha_082.070 pūjayācyutam īśeśaṃ__Vdha_082.070 tam ārādhya na sīdati__Vdha_082.070 puṣpair dhūpais tathā gandhair__Vdha_082.071 dīpavastrānulepanaiḥ__Vdha_082.071 ārādhayācyutaṃ tadvad__Vdha_082.071 veśmasaṃmārjanādibhiḥ__Vdha_082.071 yad yad iṣṭatamaṃ kiṃcid__Vdha_082.072 yad yad atyantadurlabham__Vdha_082.072 tat tad dāttvā jagaddhātre__Vdha_082.072 vaikuṇṭhāya na sīdati__Vdha_082.072 sugandhāgarukarpūra-__Vdha_082.073 candanākṣodakuṃkumaiḥ__Vdha_082.073 vāsobhir vividhair dhūpaiḥ__Vdha_082.073 puṣpasragcāmarair dhvajaiḥ__Vdha_082.073 annopahārair vividhair__Vdha_082.074 ghṛtakṣīrābhiṣecanaiḥ__Vdha_082.074 gītavāditanṛtyādyais__Vdha_082.074 toṣayasvācyutaṃ nṛpa__Vdha_082.074 puṇyarātriṣu govindaṃ__Vdha_082.075 nṛtyagītaravojjvalaiḥ__Vdha_082.075 bhūpa jāgaraṇair bhaktyā__Vdha_082.075 toṣayācyutam avyayam__Vdha_082.075 evaṃ saṃtoṣyate bhaktyā__Vdha_082.076 bhagavān bhavabhaṅgakṛt__Vdha_082.076 bhūpa bhāgavatair bhūta-__Vdha_082.076 bhavyakṛt keśavo naraiḥ__Vdha_082.076 yeṣāṃ na vittaṃ tair bhaktyā__Vdha_082.077 mārjanādyupalepanaiḥ__Vdha_082.077 toṣito bhagavān viṣṇur__Vdha_082.077 dadāty abhimataṃ phalam__Vdha_082.077 devakarmāsamarthāṇāṃ__Vdha_082.078 prāṇināṃ smṛtisaṃstavaiḥ__Vdha_082.078 toṣito 'bhimatān kāmān__Vdha_082.078 prayacchati janārdanaḥ__Vdha_082.078 naiṣa vittair na ratnaughaiḥ__Vdha_082.079 puṣpadhūpānulepanaiḥ__Vdha_082.079 sadbhāvenaiva govindas__Vdha_082.079 toṣam āyāti saṃsmṛtaḥ__Vdha_082.079 tvayaikāgramanaskena__Vdha_082.080 gṛhasaṃmārjanādikam__Vdha_082.080 kṛtvālpam īdṛśaṃ prāptaṃ__Vdha_082.080 rājyam atyantadurlabham__Vdha_082.080 prāptopakaraṇo yas tvam__Vdha_082.081 ekāgramatir acyutam__Vdha_082.081 toṣayiṣyasi nendro 'pi__Vdha_082.081 bhavitā tena te samaḥ__Vdha_082.081 tasmāt tvam anayā devyā__Vdha_082.082 sahātyantavinītayā__Vdha_082.082 keśavārādhane yatnaṃ__Vdha_082.082 kuru dharmabhṛtāṃ vara__Vdha_082.082 tataḥ prāpsyasi bhaktyaiva__Vdha_082.*(137) yat tapobhiḥ sudurlabham__Vdha_082.*(137) etan muner vasiṣṭhasya__Vdha_083.001 niśāmya vacanaṃ nṛpaḥ__Vdha_083.001 bhāryāsahāyaḥ sa tadā__Vdha_083.001 saṃprahṛṣṭatanūruhaḥ__Vdha_083.001 kṛtakāryam ivātmānaṃ__Vdha_083.002 manyamāno 'surottama__Vdha_083.002 uvāca praṇato bhūtvā__Vdha_083.002 māndhātā vāruṇiṃ vacaḥ__Vdha_083.002 yathāmaratvaṃ saṃprāpya__Vdha_083.003 yathā vā brahma śāśvatam__Vdha_083.003 paraṃ nirvāṇam āpnoti__Vdha_083.003 tathāhaṃ vacasā tava__Vdha_083.003 kṛtakṛtyaḥ sukhī cāsmi__Vdha_083.004 nirvṛtiṃ paramāṃ gataḥ__Vdha_083.004 ajñānatamasāchanne__Vdha_083.004 yat pradīpas tvayaidhitaḥ__Vdha_083.004 aham eṣā ca tanvaṅgī__Vdha_083.005 vibhūtibhraṃsabhīrukau__Vdha_083.005 āḍhyāv āpāditau brahmann__Vdha_083.005 ihādya vacasā tava__Vdha_083.005 saṃpadāṃ kathitaṃ bījam__Vdha_083.006 āvayor bhavatā mune__Vdha_083.006 taduptāv udyatāv āvāṃ__Vdha_083.006 vijānīhi dvijottama__Vdha_083.006 na ratnair na ca vittaughair__Vdha_083.007 na ca puṣpānulepanaiḥ__Vdha_083.007 ārādhyate jagannātho__Vdha_083.007 bhāvaśūnyair janārdanaḥ__Vdha_083.007 bāhyārthanirapekṣaiś ca__Vdha_083.008 manasaiva manogatiḥ__Vdha_083.008 niḥsvair ārādhyate devo__Vdha_083.008 viṣṇuḥ sarveśvareśvaraḥ__Vdha_083.008 sarvam etan mayā jñātaṃ__Vdha_083.009 yat tvam āttha mahāmune__Vdha_083.009 yat tvāṃ pṛcchāmi tan me tvaṃ__Vdha_083.009 prasādasumukho vada__Vdha_083.009 kāni vratāni yair devo__Vdha_083.010 naraiḥ strībhiś ca keśavaḥ__Vdha_083.010 toṣam ārādhito 'bhyeti__Vdha_083.010 kaiś ca dānair mahāmune__Vdha_083.010 rahasyāni ca devasya__Vdha_083.011 prītaye yāni cakriṇaḥ__Vdha_083.011 tāny aśeṣāṇi me brūhi__Vdha_083.011 kṛṣṇārādhanakāṅkṣiṇaḥ__Vdha_083.011 śṛṇu bhūpāla yair viṣṇur__Vdha_083.012 narair ārādhyate vrataiḥ__Vdha_083.012 nārībhiś cātighore 'smin__Vdha_083.012 patitābhir bhavārṇave__Vdha_083.012 samabhyarcya jagannāthaṃ__Vdha_083.013 vāsudevaṃ samādhinā__Vdha_083.013 ekam aśnāti yo bhaktaṃ__Vdha_083.013 dvitīyaṃ brāhmaṇātmakam__Vdha_083.013 karoti keśavaprītyai__Vdha_083.013 kārttikaṃ māsam ātmavān__Vdha_083.013 pūrve vayasi yat tena__Vdha_083.014 jñānato 'jñānato 'pi vā__Vdha_083.014 pāpam ācaritaṃ tasmān__Vdha_083.014 mucyate nātra saṃśayaḥ__Vdha_083.014 anenaiva vidhānena__Vdha_083.015 mārgaśīrṣe 'pi mādhavam__Vdha_083.015 samabhyarcyaikabhaktaṃ vai__Vdha_083.015 varṇibhyo yaḥ prayacchati__Vdha_083.015 bhagavatprīṇanārthāya__Vdha_083.015 phalaṃ tasya śṛṇuṣva me__Vdha_083.015 madhye vayasi yat pāpaṃ__Vdha_083.016 yoṣitā puruṣeṇa vā__Vdha_083.016 kṛtaṃ tasmāc ca tenokto__Vdha_083.016 vimokṣaḥ paramātmanā__Vdha_083.016 tathā caivaikabhaktaṃ vai__Vdha_083.017 varṇāgrebhyaḥ prayacchati__Vdha_083.017 puṇḍarīkākṣam abhyarcya__Vdha_083.017 pauṣamāse mahīpate__Vdha_083.017 tatprīṇanāya yat pāpaṃ__Vdha_083.018 vārddhike tena vai kṛtam__Vdha_083.018 sa tasmān mucyate rājan__Vdha_083.018 pumān yoṣid athāpi vā__Vdha_083.018 traimāsikavratam idaṃ__Vdha_083.019 yaḥ karoti nareśvara__Vdha_083.019 sa viṣṇuprīṇanāt pāpair__Vdha_083.019 laghubhir vipramucyate__Vdha_083.019 dvitīye vatsare rājan__Vdha_083.020 mucyate copapātakaiḥ__Vdha_083.020 tadvat tṛtīye 'pi kṛtaṃ__Vdha_083.020 mahāpātakanāśanam__Vdha_083.020 vratam etan naraiḥ strībhis__Vdha_083.021 tribhir māsair anuṣṭhitam__Vdha_083.021 tribhiḥ saṃvatsarair eva__Vdha_083.021 pradadāti phalaṃ nṛṇām__Vdha_083.021 tribhir māsais trir avasthās__Vdha_083.022 trividhāt pātakān nṛpa__Vdha_083.022 trīṇi nāmāni devasya__Vdha_083.022 mocayanti trivārṣikaiḥ__Vdha_083.022 yatas tato vratam idaṃ__Vdha_083.023 trikramaṃ samudāhṛtam__Vdha_083.023 sarvapāpapraśamanaṃ__Vdha_083.023 keśavārādhanaṃ param__Vdha_083.023 śṛṇuṣva ca mahīpāla__Vdha_084.001 vrataṃ viṣṇupadatrayam__Vdha_084.001 sarvapāpapraśamanaṃ__Vdha_084.001 yaj jagāda purā hariḥ__Vdha_084.001 prācetasāya dakṣāya__Vdha_084.002 dakṣaś cāha vivasvate__Vdha_084.002 vivasvān alasidhrāya__Vdha_084.002 alasidhro 'sitāya ca__Vdha_084.002 asitena samākhyātam__Vdha_084.003 alpāyāsaṃ mahāphalam__Vdha_084.003 tad idaṃ śrūyatāṃ samyag__Vdha_084.003 vrataṃ viṣṇupadatrayam__Vdha_084.003 dakṣaḥ prajāpatiḥ pūrvaṃ__Vdha_084.004 viṣṇum ārādhya pṛṣṭavān__Vdha_084.004 bahuśas tu vipannāyāṃ__Vdha_084.004 sṛṣṭāv arinisūdana__Vdha_084.004 bhagavan sarvakaṛtvaṃ__Vdha_084.005 mamādiṣṭaṃ svayaṃbhuvā__Vdha_084.005 brahmaṇā devadeveśa__Vdha_084.005 tavādeśena keśava__Vdha_084.005 vipannā ca jagannātha__Vdha_084.006 mama sṛṣṭiḥ kṛtā kṛtā__Vdha_084.006 pūrvakarmavipākena__Vdha_084.006 vyākulaś cāsmi cetasā__Vdha_084.006 yathā ca deva mucyeya__Vdha_084.007 asmāt saṃsārasaṃkaṭāt__Vdha_084.007 viṣayāsaṅgaviṣamāt__Vdha_084.007 tan mamājñāpayācyuta__Vdha_084.007 ity evam ukto dakṣeṇa__Vdha_084.008 devadevo janārdanaḥ__Vdha_084.008 ācaṣṭa duḥkhakṣayadaṃ__Vdha_084.008 vrataṃ viṣṇupadatrayam__Vdha_084.008 sarvārambhaviniṣpatti-__Vdha_084.009 kārakaṃ pāpanāśanam__Vdha_084.009 saṃsārocchedakaṃ dhīrair__Vdha_084.009 ācīrṇaṃ sthirabuddhibhiḥ__Vdha_084.009 tad ahaṃ tava rājendra__Vdha_084.010 vratānām uttamottamam__Vdha_084.010 kathayāmi samācaṣṭa__Vdha_084.010 yathā pūrvaṃ mamāsitaḥ__Vdha_084.010 āṣāḍhe māsi pūrvāsu__Vdha_084.011 tathāṣāḍhāsu pārthiva__Vdha_084.011 samabhyarcya jagannātham__Vdha_084.011 acyutaṃ niyataḥ śuciḥ__Vdha_084.011 puṣpair hṛdyais tathā dhūpair__Vdha_084.012 gandhaiḥ sāgarucandanaiḥ__Vdha_084.012 yathāvibhavataś cānyair__Vdha_084.012 annair vāsobhir eva ca__Vdha_084.012 kṣīrasnehasthitaṃ tadvat__Vdha_084.013 paiṣṭaṃ viṣṇupadadvayam__Vdha_084.013 samabhyarcya yathānyāyaṃ__Vdha_084.013 keśavasyāgrato nyaset__Vdha_084.013 yavāṃś ca dadyād viprāya__Vdha_084.014 bhūgatiḥ prīyatām iti__Vdha_084.014 naktaṃ bhuñjīta rājendra__Vdha_084.014 haviṣyānnaṃ susaṃskṛtam__Vdha_084.014 tathottarāsv āṣāḍhāsu__Vdha_084.015 śrāvaṇe māsi mānavaḥ__Vdha_084.015 tathaivābhyarcya govindaṃ__Vdha_084.015 tadvad viṣṇupadadvayam__Vdha_084.015 viprāya ca yavān dadyāt__Vdha_084.016 prīṇayitvā ca bhūgatim__Vdha_084.016 naktaṃ bhūñjīta rājendra__Vdha_084.016 naro yoṣid athāpi vā__Vdha_084.016 prāpte bhādrapade māsi__Vdha_084.017 pūrvabhadrapadāsu ca__Vdha_084.017 tathaivābhyarcya govindaṃ__Vdha_084.017 tadvad viṣṇupadadvayam__Vdha_084.017 viprāya ca yavān dattvā__Vdha_084.018 prīṇayitvā bhuvogatim__Vdha_084.018 bhuñjīta gorasaprāyaṃ__Vdha_084.018 naro yoṣid athāpi vā__Vdha_084.018 tadvad āśvayuje dānaṃ__Vdha_084.019 tadvad govindapūjanam__Vdha_084.019 padadvayasya pūjāṃ ca__Vdha_084.019 prīṇanaṃ ca bhuvogateḥ__Vdha_084.019 tathaiva naktaṃ bhuñjīta__Vdha_084.020 gorasaṃ maunam āsthitaḥ__Vdha_084.020 strī vā rājendra pūrvāsu__Vdha_084.020 tathā bhadrapadāsu vai__Vdha_084.020 phālgune phalgunī pūrvā__Vdha_084.021 bhavatī ha yadā nṛpa__Vdha_084.021 trivikramaṃ tadā devaṃ__Vdha_084.021 pūrvoktavidhinārcayet__Vdha_084.021 padadvayaṃ ca devasya__Vdha_084.022 samyag abhyarcya pārthiva__Vdha_084.022 hiraṇyaṃ dakṣiṇāṃ dattvā__Vdha_084.022 svargatiḥ prīyatām iti__Vdha_084.022 naktaṃ bhuñjīta rājendra__Vdha_084.023 vahnipākavivarjitam__Vdha_084.023 eṣa evottarāyoge__Vdha_084.023 caitre māse vidhiḥ smṛtaḥ__Vdha_084.023 etaj jagāda govindaḥ__Vdha_084.024 purā dakṣāya pṛcchate__Vdha_084.024 sarvapāpaharaṃ puṇyaṃ__Vdha_084.024 vrataṃ viṣṇupadatrayam__Vdha_084.024 yathoktam etad yo bhakto__Vdha_084.025 karoti nṛpasattama__Vdha_084.025 sarvakāmān avāpnoti__Vdha_084.025 keśavasya vaco yathā__Vdha_084.025 aputro labhate putram__Vdha_084.026 apatir labhate patim__Vdha_084.026 samāgamaṃ proṣitaiś ca__Vdha_084.026 tathā prāpnoti bāndhavaiḥ__Vdha_084.026 dravyam aiśvaryam ārogyaṃ__Vdha_084.027 saubhāgyaṃ cārurūpatām__Vdha_084.027 prāpnuvanty akhilān etān__Vdha_084.027 pūjayitvā padatrayam__Vdha_084.027 yān yān kāmān naraḥ strī vā__Vdha_084.028 hṛdayenābhivāñchanti__Vdha_084.028 tāṃs tāṃś cāpnoti niṣkāmo__Vdha_084.028 viṣṇulokaṃ ca gacchati__Vdha_084.028 pūrvaṃ kṛtvāpi pāpāni__Vdha_084.029 naraḥ strī vā narādhipa__Vdha_084.029 padatrayavrataṃ cīrtvā__Vdha_084.029 mucyate sarvakilbiṣaiḥ__Vdha_084.029 viṣṇor ārādhanārthāya__Vdha_085.001 yāni dānāni sattama__Vdha_085.001 deyāni tāny aśeṣāṇi__Vdha_085.001 mamācakṣva dvijottama__Vdha_085.001 yena caiva vidhānena__Vdha_085.002 dānaṃ puṃsaḥ sukhāvaham__Vdha_085.002 prīṇanāya ca kṛṣṇasya__Vdha_085.002 tan mamākhyāhi vistarāt__Vdha_085.002 kṛtopavāsaḥ saṃprāśya__Vdha_085.003 pañcagavyaṃ nareśvara__Vdha_085.003 ghṛtakṣīrābhiṣekaṃ ca__Vdha_085.003 kṛtvā viṣṇoḥ samāhitaḥ__Vdha_085.003 samabhyarcya ca govindaṃ__Vdha_085.004 puṣpādibhir ariṃdama__Vdha_085.004 udaṅmukhīm arcayitvā__Vdha_085.004 tathā gṛṣṭiṃ payasvinīm__Vdha_085.004 saputrāṃ vastrasaṃvītāṃ__Vdha_085.005 sitayajñopavītinīm__Vdha_085.005 svarṇaśṛṅgīṃ śubhākārāṃ__Vdha_085.005 hiraṇyoparisaṃsthitām__Vdha_085.005 hiraṇyaṃ vācayitvāgre__Vdha_085.006 brāhmaṇāyopapādayet__Vdha_085.006 imāṃ tvaṃ pratigṛhṇīṣva__Vdha_085.006 govindaḥ prīyatām iti__Vdha_085.006 samyag uccārya taṃ vipraṃ__Vdha_085.007 govindaṃ nṛpa kalpayet__Vdha_085.007 anuvrajec ca gacchantaṃ__Vdha_085.007 padāny aṣṭau narādhipa__Vdha_085.007 anena vidhinā dhenuṃ__Vdha_085.008 yo viprāya prayacchati__Vdha_085.008 govindaprīṇanād rājan__Vdha_085.008 viṣṇulokaṃ ca gacchati__Vdha_085.008 saptāvarāṃs tathā pūrvān__Vdha_085.009 saptātmānaṃ ca mānavaḥ__Vdha_085.009 saptajanmakṛtāt pāpān__Vdha_085.009 mocayaty avanīpate__Vdha_085.009 pade pade ca yajñasya__Vdha_085.010 gosavasya sa mānavaḥ__Vdha_085.010 phalam āpnoti rājendra__Vdha_085.010 dakṣāyaivaṃ jagau hariḥ__Vdha_085.010 sarvakāmasamṛddhasya__Vdha_085.011 sarvakāleṣu pārthiva__Vdha_085.011 bhavaty aghaughāpaharā__Vdha_085.011 yāvad indrāś caturdaśa__Vdha_085.011 sarveṣām eva pāpānāṃ__Vdha_085.012 kṛtānām avijānatā__Vdha_085.012 prāyaścittam idaṃ śastam__Vdha_085.012 anutāpopavṛṃhitam__Vdha_085.012 ikṣvākunaiṣā rājendra__Vdha_085.013 pūrvaṃ dattā mahātmanā__Vdha_085.013 tataḥ sa lokān amalān__Vdha_085.013 prāptavān avanīpatiḥ__Vdha_085.013 tathaivānyair mahīpālair__Vdha_085.014 dvijavaiśyādibhis tathā__Vdha_085.014 lokāḥ kāmadughāḥ prāptā__Vdha_085.014 dattvedṛgvidhinā nṛpa__Vdha_085.014 tiladhenuṃ pravakṣyāmi__Vdha_086.001 keśavaprīṇanāya yā__Vdha_086.001 dattā bhavati yaś cāsyā__Vdha_086.001 narendra vidhir uttamaḥ__Vdha_086.001 phalam āpnoti rājendra__Vdha_086.*(139) tadvad vā vidhivat tadā__Vdha_086.*(139) yāṃ dattvā brahmahā goghnaḥ__Vdha_086.002 pitṛghno gurutalpagaḥ__Vdha_086.002 āgāradāhī garadaḥ__Vdha_086.002 sarvapāparato 'pi vā__Vdha_086.002 mahāpātakayukto yo__Vdha_086.003 yukto yaś copapātakaiḥ__Vdha_086.003 sa mucyate 'khilaiḥ pāpair__Vdha_086.003 viṣṇulokaṃ sa gacchati__Vdha_086.003 svanulipte mahīpṛṣṭe__Vdha_086.004 vastrājinasamāvṛte__Vdha_086.004 dhenuṃ tilamayīṃ kṛtvā__Vdha_086.004 sarvaratnaiḥ samanvitām__Vdha_086.004 suvarṇaśṛṅgīṃ raupyakhurāṃ__Vdha_086.005 gandhaghrāṇavatīṃ śubhām__Vdha_086.005 mṛṣṭānnajihvāṃ kurvīta__Vdha_086.005 guḍāsyāṃ sūtrakambalām__Vdha_086.005 ikṣupādāṃ tāmrapṛṣṭhāṃ__Vdha_086.006 kuryān muktāphalekṣaṇām__Vdha_086.006 praśastapatraśravaṇāṃ__Vdha_086.006 phaladantavatīṃ śubhām__Vdha_086.006 sragdāmapucchāṃ kurvīta__Vdha_086.007 navanītastanānvitām__Vdha_086.007 phalair manoharair bhakṣair__Vdha_086.007 maṇimuktāphalānvitām__Vdha_086.007 tiladroṇena kurvīta__Vdha_086.007 āḍhakena tu vatsakam__Vdha_086.007 śubhavastrayugacchannāṃ__Vdha_086.008 cārucchattrasamanvitām__Vdha_086.008 īdṛksaṃsthānasaṃpannāṃ__Vdha_086.008 kṛtvā śrāddhasamanvitaḥ__Vdha_086.008 kāṃsyopadohanāṃ dadyāt__Vdha_086.008 keśavaḥ prīyatām iti__Vdha_086.008 samyag uccārya vidhinā__Vdha_086.009 dattvaitena narādhipa__Vdha_086.009 sarvapāpavinirmuktaḥ__Vdha_086.009 pitaraṃ sapitāmaham__Vdha_086.009 prapitāmahaṃ tathā pūrvaṃ__Vdha_086.010 puruṣāṇāṃ catuṣṭayam__Vdha_086.010 ātmānaṃ tanayaṃ pautraṃ__Vdha_086.010 tadadhas tu catuṣṭayam__Vdha_086.010 tārayaty avanīpāla__Vdha_086.010 tiladhenuprado naraḥ__Vdha_086.010 yaś ca gṛhṇāti vidhivat__Vdha_086.011 tasyāpy evaṃvidhān kulān__Vdha_086.011 caturdaśa tathā caiva__Vdha_086.011 dadataś cānumodakāḥ__Vdha_086.011 dīyamānāṃ prapaśyanti__Vdha_086.012 tiladhenuṃ ca ye narāḥ__Vdha_086.012 te 'py aśeṣāghanirmuktāḥ__Vdha_086.012 prayānti paramāṃ gatim__Vdha_086.012 praśāntāya suśīlāya__Vdha_086.013 tathāmatsariṇe budhaḥ__Vdha_086.013 tiladhenuṃ naro dadyād__Vdha_086.013 vedasnātāya dharmiṇe__Vdha_086.013 trirātraṃ yas tilāhāras__Vdha_086.014 tiladhenuṃ prayacchati__Vdha_086.014 dattvaikarātraṃ ca punas__Vdha_086.014 tilān atti nareśvara__Vdha_086.014 dātur viśuddhapāpasya__Vdha_086.015 tasya puṇyavato nṛpa__Vdha_086.015 cāndrāyaṇād abhyadhikaṃ__Vdha_086.015 śastaṃ tat tilabhakṣaṇam__Vdha_086.015 tilābhāve tathā dadyād__Vdha_087.001 ghṛtadhenuṃ yatavrataḥ__Vdha_087.001 kalpayitvā yathānyāyaṃ__Vdha_087.001 tiladhenvā yatavrataḥ__Vdha_087.001 yena bhūpa vidhānena__Vdha_087.001 tad ihaikamanāḥ śṛṇu__Vdha_087.001 vāsudevaṃ jagannāthaṃ__Vdha_087.002 puruṣeśam ajaṃ vidhum__Vdha_087.002 sarvapāpanihantāraṃ__Vdha_087.002 ghṛtakṣīrābhiṣecanāt__Vdha_087.002 saṃpūjya pūrvavat puṣpa-__Vdha_087.002 gandhadhūpādibhir naraḥ__Vdha_087.002 ahorātroṣito bhūtvā__Vdha_087.003 tatparaḥ prayataḥ śuciḥ__Vdha_087.003 parameśam atho nāmnā__Vdha_087.003 abhiṣṭūya ghṛtārciṣā__Vdha_087.003 gavyasya sarpiṣaḥ kumbhaṃ__Vdha_087.004 puṣpamālyādibhūṣitam__Vdha_087.004 kāṃsyopadhānasaṃyuktaṃ__Vdha_087.004 sitavastrayugena ca__Vdha_087.004 hiraṇyagarbhasahitaṃ__Vdha_087.004 maṇividrumamuktikaiḥ__Vdha_087.004 ikṣuyaṣṭimayān pādān__Vdha_087.005 khurān raupyamayāṃs tathā__Vdha_087.005 sauvarṇe cākṣiṇī kuryāc__Vdha_087.005 śṛṅge cāgarukāṣṭhaje__Vdha_087.005 saptadhānyamaye pārśve__Vdha_087.006 pattrorṇāni ca kambalam__Vdha_087.006 kuryāt turuṣkakarpūrau__Vdha_087.006 ghrāṇaṃ phalamayān stanān__Vdha_087.006 maṇiratnasuvarṇānāṃ__Vdha_087.*(140) samyakkalpanayā kṛtām__Vdha_087.*(140) tadvac charkarayā jihvāṃ__Vdha_087.007 guḍakṣīramayaṃ mukham__Vdha_087.007 kṣaumasūtreṇa lāṅgūlaṃ__Vdha_087.007 romāṇi sitasarṣapaiḥ__Vdha_087.007 tāmrapātramayaṃ pṛṣṭhaṃ__Vdha_087.007 kuryāc chraddhāsamanvitaḥ__Vdha_087.007 īdṛksvarūpāṃ saṃkalpya__Vdha_087.008 ghṛtadhenuṃ narādhipa__Vdha_087.008 tadvatkalpanayā dhenvā__Vdha_087.008 ghṛtavatsaṃ prakalpayet__Vdha_087.008 taṃ ca vipraṃ mahābhāga__Vdha_087.009 manasaiva ghṛtārciṣam__Vdha_087.009 kalpayitvā tatas tasmai__Vdha_087.009 prayataḥ pratipādayet__Vdha_087.009 etāṃ mamopakārāya__Vdha_087.010 ghṛhṇīṣva tvaṃ dvijottama__Vdha_087.010 prīyatāṃ mama deveśo__Vdha_087.010 ghṛtāṛciḥ puruṣottamaḥ__Vdha_087.010 ity udāhṛtya viprāya__Vdha_087.010 dadyād dhenuṃ narottama__Vdha_087.010 maṇimuktāsuvarṇānāṃ__Vdha_087.*(141) samyakkalpanayā kṛtām__Vdha_087.*(141) dattvaikarātraṃ sthitvā ca__Vdha_087.011 ghṛtāhāro narādhipa__Vdha_087.011 mucyate sarvapāpebhyas__Vdha_087.011 tathā dānaphalaṃ śṛṇu__Vdha_087.011 ghṛtakṣīravahā nadyo__Vdha_087.012 yatra pāyasakardamāḥ__Vdha_087.012 teṣu lokeṣu lokeśa__Vdha_087.012 sa puṇyeṣūpajāyate__Vdha_087.012 pitur ūrdhvena ye sapta__Vdha_087.013 puruṣāḥ sapta ye 'py adhaḥ__Vdha_087.013 tāṃs teṣu nṛpa lokeṣu__Vdha_087.013 sa nayaty astakalmaṣaḥ__Vdha_087.013 sakāmānām iyaṃ vyuṣṭiḥ__Vdha_087.014 kathitā nṛpasattama__Vdha_087.014 viṣṇulokaṃ narā yānti__Vdha_087.014 niṣkāmā ghṛtadhenudāḥ__Vdha_087.014 ghṛtam agnir ghṛtaṃ somas__Vdha_087.015 tanmayāḥ sarvadevatāḥ__Vdha_087.015 ghṛtaṃ prayacchatā dattā__Vdha_087.015 bhavanty akhiladevatāḥ__Vdha_087.015 jaladhenuṃ pravakṣyāmi__Vdha_088.001 prīyate dattayā yayā__Vdha_088.001 devadevo hṛṣīkeśaḥ__Vdha_088.001 sarveśaḥ sarvabhāvanaḥ__Vdha_088.001 jalakumbhaṃ naravyāghra__Vdha_088.002 suvarṇarajatānvitam__Vdha_088.002 ratnagarbham aśeṣais tu__Vdha_088.002 grāmyair dhānyaiḥ samanvitam__Vdha_088.002 sitavastrayugacchannaṃ__Vdha_088.003 dūrvāpallavaśobhitam__Vdha_088.003 kuṣṭhaṃ māṃsīm uśīraṃ ca__Vdha_088.003 vālakāmalakair yutam__Vdha_088.003 priyaṅgupātrasahitaṃ__Vdha_088.004 sitayajñopavītinam__Vdha_088.004 sacchattraṃ saupānatkaṃ__Vdha_088.004 darbhavistarasaṃsthitam__Vdha_088.004 caturbhiḥ saṃvṛtaṃ bhūpa__Vdha_088.005 tilapātraiś caturdiśam__Vdha_088.005 sthagitaṃ dadhipātreṇa__Vdha_088.005 ghṛtakṣaudravatā mukhe__Vdha_088.005 upoṣitaḥ samabhyarcya__Vdha_088.006 vāsudevaṃ janeśvaram__Vdha_088.006 puṣpadhūpopahārais tu__Vdha_088.006 yathāvibhavam ādṛtaḥ__Vdha_088.006 saṃkalpya jaladhenuṃ ca__Vdha_088.007 kumbhaṃ samabhipūjya ca__Vdha_088.007 pūjayed vatsakaṃ tadvat__Vdha_088.007 kṛtaṃ jalamayaṃ budhaḥ__Vdha_088.007 evaṃ saṃpūjya govindaṃ__Vdha_088.008 jaladhenuṃ savatsakām__Vdha_088.008 sitavastradharaḥ śānto__Vdha_088.008 vītarāgo vimatsaraḥ__Vdha_088.008 dadyād viprāya rājendra__Vdha_088.009 prītyarthaṃ jalaśāyinaḥ__Vdha_088.009 jalaśāyī jagadyoniḥ__Vdha_088.009 prīyatāṃ mama keśavaḥ__Vdha_088.009 iti coccārya bhūnātha__Vdha_088.010 viprāya pratipādyatām__Vdha_088.010 apakvānnāśinā stheyam__Vdha_088.010 ahorātram ataḥparam__Vdha_088.010 anena vidhinā dattvā__Vdha_088.011 jaladhenuṃ janādhipa__Vdha_088.011 sarvāhlādān avāpnoti__Vdha_088.011 ye divyā ye ca mānuṣāḥ__Vdha_088.011 śarīrārogyam ābādhā-__Vdha_088.012 praśamaḥ sārvakāmikaḥ__Vdha_088.012 nṛṇāṃ bhavati dattāyāṃ__Vdha_088.012 jaladhenvāṃ na saṃśayaḥ__Vdha_088.012 atrāpi śrūyate bhūpa__Vdha_088.013 pudgalena mahātmanā__Vdha_088.013 jātismareṇa yad gītam__Vdha_088.013 ihābhyetya purā kila__Vdha_088.013 sa pudgalaḥ purā vipro__Vdha_088.014 yamalokagato muniḥ__Vdha_088.014 dadarśa yātanā ghorāḥ__Vdha_088.014 pāpakarmakṛtāṃ kila__Vdha_088.014 dīptāgnitīkṣṇaśastrotthāḥ__Vdha_088.015 kvāthatailagatās tathā__Vdha_088.015 uṣṇakṣāranadīpātā__Vdha_088.015 bhairavāḥ puruṣarṣabha__Vdha_088.015 vraṇāḥ kṣāranipātogrāḥ__Vdha_088.016 kumbhīpākamahābhayāḥ__Vdha_088.016 tā dṛṣṭvā yātanā vipraś__Vdha_088.016 cakāra paramāṃ kṛpām__Vdha_088.016 āhlādaṃ te tadā jagmuḥ__Vdha_088.017 pāpās tadanukampitāḥ__Vdha_088.017 taṃ dṛṣṭvā nārakāḥ kecit__Vdha_088.017 kecit tadavalokinaḥ__Vdha_088.017 tadā svasthaṃ vilokyaiva__Vdha_088.018 munir nārakamaṇḍalam__Vdha_088.018 dharmarājaṃ sa papraccha__Vdha_088.018 teṣāṃ praśamakāraṇam__Vdha_088.018 tasmai cācaṣṭa rājendra__Vdha_088.019 tadā vaivasvato yamaḥ__Vdha_088.019 āhlādahetuṃ viprāya__Vdha_088.019 pṛcchate pṛthivīpate__Vdha_088.019 tavānubhāvād eteṣāṃ__Vdha_088.020 nārakāṇāṃ dvijottam__Vdha_088.020 saṃpravṛtto 'yam āhlādaḥ__Vdha_088.020 kāraṇaṃ yac chṛṇuṣva tat__Vdha_088.020 tvayābhyarcya jagannāthaṃ__Vdha_088.021 sarveśaṃ jalaśāyinam__Vdha_088.021 jaladhenuḥ purā dattā__Vdha_088.021 vidhivan munipuṅgava__Vdha_088.021 asmāt tu janmano 'tīte__Vdha_088.022 tṛtīye dvija janmani__Vdha_088.022 tasya dānasya te vyuṣṭir__Vdha_088.022 iyam āhlādadāyinī__Vdha_088.022 yena tvaṃ tapasā yukto__Vdha_088.023 mānavānām agocaram__Vdha_088.023 saṃprāpto 'si mahāprajña__Vdha_088.023 sarvaśāstraviśārada__Vdha_088.023 ye tvāṃ paśyanti śṛṇvanti__Vdha_088.024 ye ca dhyāyanti pāpinaḥ__Vdha_088.024 śṛṇoṣi yāṃs tvaṃ viprendra__Vdha_088.024 yāṃś ca dhyāyasi paśyasi__Vdha_088.024 nirvṛtiḥ paramā teṣāṃ__Vdha_088.025 sarvāhlādapradāyinī__Vdha_088.025 sadyo bhavati mātra tvaṃ__Vdha_088.025 dvijendra kuru vismayam__Vdha_088.025 āhlādahetujananaṃ__Vdha_088.026 nāsti viprendra tādṛśam__Vdha_088.026 jaladhenur yathā nṝṇāṃ__Vdha_088.026 janmāny ekonasaptatiḥ__Vdha_088.026 na dāgho na klamo nārtir__Vdha_088.027 na moho vipra jāyate__Vdha_088.027 api janmasahasreṣu__Vdha_088.027 jaladhenupradāyinām__Vdha_088.027 ekajanmakṛtaṃ vāñchā__Vdha_088.028 trijanmotthaṃ samāhṛtā__Vdha_088.028 saptajanmakṛtaṃ pāpaṃ__Vdha_088.028 hanti dattāmbugaur nṛṇām__Vdha_088.028 sa tvaṃ gaccha gṛhītvārgham__Vdha_088.029 asmatto dvijasattama__Vdha_088.029 yeṣāṃ samāśrayaḥ kṛṣṇo__Vdha_088.029 na niyamyā hi te mayā__Vdha_088.029 kṛṣṇaḥ saṃpūjito yais tu__Vdha_088.030 ye kṛṣṇārtham upoṣitāḥ__Vdha_088.030 yaiś ca nityaṃ smṛtaḥ kṛṣṇo__Vdha_088.030 na te madviṣayopagāḥ__Vdha_088.030 namaḥ kṛṣṇācyutānanta__Vdha_088.031 vāsudevety udīritam__Vdha_088.031 yair bhāvabhāvitair vipra__Vdha_088.031 na te madviṣayopagāḥ__Vdha_088.031 dānaṃ dadadbhir yair uktam__Vdha_088.032 acyutaḥ prīyatām iti__Vdha_088.032 śraddhāpuraḥsarair vipra__Vdha_088.032 na te madviṣayopagāḥ__Vdha_088.032 uttiṣṭhadbhiḥ svapadbhiś ca__Vdha_088.033 vrajadbhiś ca janārdanaḥ__Vdha_088.033 yaiḥ saṃsmṛto dvijaśreṣṭha__Vdha_088.033 na te madviṣayopagāḥ__Vdha_088.033 kṣutaskhalitabhītyādāv__Vdha_088.034 asahadbhiś ca vedanām__Vdha_088.034 kṛṣṇety udīritaṃ yaiś ca__Vdha_088.034 na te madviṣayopagāḥ__Vdha_088.034 sarvābādhāsu ye kṛṣṇaṃ__Vdha_088.035 smaranty uccārayanti ca__Vdha_088.035 tadbhāvabhāvitā vipra__Vdha_088.035 na te madviṣayopagāḥ__Vdha_088.035 sa eva dhātā sarvasya__Vdha_088.036 tanniyogakarā vayam__Vdha_088.036 janasaṃyamanodyuktāḥ__Vdha_088.036 so 'smatsaṃyamano hariḥ__Vdha_088.036 itthaṃ niśāmya vacanaṃ__Vdha_088.037 yamasya vadato munim__Vdha_088.037 ūcus te nārakāḥ sarve__Vdha_088.037 vahniśastrāstrabhīravaḥ__Vdha_088.037 namaḥ kṛṣṇāya haraye__Vdha_088.038 viṣṇave jiṣṇave namaḥ__Vdha_088.038 hṛṣīkeśāya devāya__Vdha_088.038 jagaddhātre 'cyutāya ca__Vdha_088.038 namaḥ paṅkajanetrāya__Vdha_088.039 namaḥ paṅkajanābhaye__Vdha_088.039 janārdanāya śrīśāya__Vdha_088.039 śrīpate pītavāsase__Vdha_088.039 govindāya namo nityaṃ__Vdha_088.040 namaś codadhiśāyine__Vdha_088.040 namaḥ karālavaktrāya__Vdha_088.040 nṛsiṃhāyātinādine__Vdha_088.040 śārṅgiṇe sitakhaḍgāya__Vdha_088.041 śaṅkhacakragadādhṛte__Vdha_088.041 namo vāmanarūpāya__Vdha_088.041 krāntalokatrayāya ca__Vdha_088.041 varāharūpāya tathā__Vdha_088.042 namo yajñāṅgadhāriṇe__Vdha_088.042 vyāptāśeṣadigantāya__Vdha_088.042 śāntāya paramātmane__Vdha_088.042 vāsudeva namas tubhyaṃ__Vdha_088.043 namaḥ kaiṭabhasūdana__Vdha_088.043 keśavāya namo vyāpin__Vdha_088.043 namas te 'stu mahīdhara__Vdha_088.043 namo 'stu vāsudevāyety__Vdha_088.044 evam uccārite tataḥ__Vdha_088.044 śastrāṇi kuṇṭhatāṃ jagmur__Vdha_088.044 analaś cāpy aśīśamat__Vdha_088.044 abhajyanta ca yantrāṇi__Vdha_088.045 samutpetur ayomukhāḥ__Vdha_088.045 saṃśuṣkāḥ kṣārasaritaḥ__Vdha_088.045 patitaḥ kūṭaśālmaliḥ__Vdha_088.045 prakāśatāmasītattvaṃ__Vdha_088.046 narakaś cāgatas tu saḥ__Vdha_088.046 vivān babhañja pavano 'py__Vdha_088.046 asipatravanaṃ tataḥ__Vdha_088.046 nirutsāhā jaḍadhiyo__Vdha_088.047 babhūvur yamakiṃkarāḥ__Vdha_088.047 āsan gandhāmbuvāhinyaḥ__Vdha_088.047 pūyaśoṇitanimnagāḥ__Vdha_088.047 vavau sugandhī pavano__Vdha_088.048 manaḥprītikaras tataḥ__Vdha_088.048 veṇuvīṇāsvanayutān__Vdha_088.048 gītaśabdāṃś ca śuśruvuḥ__Vdha_088.048 taṃ tādṛśam athālakṣya__Vdha_088.049 nṛpa vaivasvato yamaḥ__Vdha_088.049 narakasya viparyāsaṃ__Vdha_088.049 saṃkṣuddhahṛdayas tataḥ__Vdha_088.049 dadarśa nārakān sadyo__Vdha_088.050 divyasraganulepanān__Vdha_088.050 jājvalyamānāṃs tejobhir__Vdha_088.050 amalāmbaravāsasaḥ__Vdha_088.050 namo namo 'stu kṛṣṇāya__Vdha_088.051 govindāyāvyayātmane__Vdha_088.051 vāsudevāya devāya__Vdha_088.051 viṣṇave prabhaviṣṇave__Vdha_088.051 ity evaṃ vādinas tatra__Vdha_088.052 prajāsaṃyamano yamaḥ__Vdha_088.052 kṣīṇapāpacayāṃs tāṃs tu__Vdha_088.052 pādyārghyādibhir arcayan__Vdha_088.052 pūjayitvā ca tān āha__Vdha_088.053 sa kṛṣṇāya kṛtāñjaliḥ__Vdha_088.053 samāhitamanā bhūtvā__Vdha_088.053 dharmarājo nareśvara__Vdha_088.053 viṣṇor devātidevasya__Vdha_088.054 jagaddhātuḥ prajāpateḥ__Vdha_088.054 praṇāmaṃ ye 'pi kurvanti__Vdha_088.054 teṣām api namo namaḥ__Vdha_088.054 sarvasya sarvasaṃsthasya__Vdha_088.055 sarvādhārasya yoginaḥ__Vdha_088.055 ye viṣṇoḥ praṇatās tebhyo__Vdha_088.055 namaḥ sadyaḥ punaḥ punaḥ__Vdha_088.055 tasya yajñavarāhasya__Vdha_088.056 viṣṇor amitatejasaḥ__Vdha_088.056 praṇāmaṃ ye 'pi kurvanti__Vdha_088.056 teṣām api namo namaḥ__Vdha_088.056 evaṃ te saṃstutās tena__Vdha_088.057 dharmarājena nārakāḥ__Vdha_088.057 vimānāni samārūḍhā__Vdha_088.057 nṛttagāndharvavanti vai__Vdha_088.057 pudgalo 'pi mahābuddhir__Vdha_088.058 dṛṣṭvaitad akhilaṃ nṛpa__Vdha_088.058 jātismaro 'bhavad bhūpa__Vdha_088.058 kaṇvagotre mahāmuniḥ__Vdha_088.058 saṃsmṛtya yamavākyāni__Vdha_088.059 viṣṇor māhātmyam eva ca__Vdha_088.059 jaladhenvāś ca māhātmyaṃ__Vdha_088.059 saṃsmṛtyaitad agāyata__Vdha_088.059 aho duruttarā viṣṇor__Vdha_088.060 māyeyam atigahvarī__Vdha_088.060 yayā mohitacittas taṃ__Vdha_088.060 na vetti parameśvaram__Vdha_088.060 jīvo vāñchati kīṭatvaṃ__Vdha_088.061 yūkāmatkuṇayonitaḥ__Vdha_088.061 tasmāc ca śalabhādīnāṃ__Vdha_088.061 yoniṃ tasmāc ca pakṣiṇām__Vdha_088.061 tataś ca paśutāṃ prāpya__Vdha_088.062 naratvam abhivāñchati__Vdha_088.062 vimuktihetukī dhanyā__Vdha_088.062 narayoniḥ kṛtātmanām__Vdha_088.062 na prāpnuvanti saṃsāre__Vdha_088.063 vibhrāntamanaso gatim__Vdha_088.063 jīvā mānuṣyatām anye__Vdha_088.063 janmanām ayutair api__Vdha_088.063 viṣṇumāyāparītās te__Vdha_088.*(142) prāpyāpi na taranti ye__Vdha_088.*(142) tad īdṛgdurlabhaṃ prāpya__Vdha_088.064 muktidvāram acetasaḥ__Vdha_088.064 patanti bhūyaḥ saṃsāre__Vdha_088.064 viṣṇumāyāvimohitāḥ__Vdha_088.064 dustarāpi tu sādhyāsau__Vdha_088.065 māyā kṛṣṇasya mohanī__Vdha_088.065 chidyate yāmanonyaste__Vdha_088.065 mudhaiva hi janārdane__Vdha_088.065 asaṃtyajya ca gārhasthyam__Vdha_088.066 ataptvaiva tathā tapaḥ__Vdha_088.066 chindanti vaiṣṇavīṃ māyāṃ__Vdha_088.066 keśavārpitamānasāḥ__Vdha_088.066 avirodhena viṣayām__Vdha_088.067 bhuñjan viṣṇuvyapāśrayaḥ__Vdha_088.067 kṛtvā manas taraty etāṃ__Vdha_088.067 viṣṇor māyāṃ sudustarām__Vdha_088.067 īdṛgbahuphalāṃ bhaktiṃ__Vdha_088.068 sarvadhātari keśave__Vdha_088.068 māyayā tasya devasya__Vdha_088.068 na kurvanti vimohitāḥ__Vdha_088.068 mudhaivoktaṃ mudhāyātaṃ__Vdha_088.069 mudhā tad vidhiceṣṭitam__Vdha_088.069 mudhaiva janma tan naṣṭaṃ__Vdha_088.069 yatra nārādhito hariḥ__Vdha_088.069 ārādhito hi yaḥ puṃsām__Vdha_088.070 aihikāmuṣmikaṃ phalam__Vdha_088.070 dadāti bhagavān devaḥ__Vdha_088.070 kas taṃ na pratipūjayet__Vdha_088.070 saṃvatsarās tathā māsā__Vdha_088.071 viphalā divasāś ca te__Vdha_088.071 narāṇāṃ viṣayāndhānāṃ__Vdha_088.071 yeṣu nārādhito hariḥ__Vdha_088.071 yo na vittarddhivibhavair__Vdha_088.072 na vasobhir na bhūṣaṇaiḥ__Vdha_088.072 tuṣyate hṛdayenaiva__Vdha_088.072 kas tam īśaṃ na pūjayet__Vdha_088.072 jaladhenvāś ca māhātmyaṃ__Vdha_088.073 niśāmyāpīdṛśaṃ narāḥ__Vdha_088.073 tāṃ na yacchanti ye teṣāṃ__Vdha_088.073 vivekaḥ kutra tiṣṭhati__Vdha_088.073 karmabhūmau hi mānuṣyaṃ__Vdha_088.074 janmanām ayutair api__Vdha_088.074 svargāpavargaphaladaṃ__Vdha_088.074 kadācit prāpyate naraiḥ__Vdha_088.074 saṃprāpya tan na yair viṣṇus__Vdha_088.075 toṣito nāmbudhenukā__Vdha_088.075 dattā ca samyak te muṣṭā__Vdha_088.075 janmani subahūni bhoḥ__Vdha_088.075 ūrdhvabāhur viraumy eṣa__Vdha_088.076 dṛṣṭalokadvayo 'smi bhoḥ__Vdha_088.076 ārādhayata govindaṃ__Vdha_088.076 jaladhenuṃ prayacchata__Vdha_088.076 duḥsaho nārako vahnir__Vdha_088.077 aviṣahyāś ca yātanāḥ__Vdha_088.077 jñānaṃ mamaitad ālambya__Vdha_088.077 kṛṣṇe bhavata susthirāḥ__Vdha_088.077 adeśike deśiko 'ham__Vdha_088.078 atra mārge mayoditam__Vdha_088.078 vimṛṣya satyam ity etan__Vdha_088.078 manaḥ kṛṣṇe niveśyatām__Vdha_088.078 prātaḥ kṛṣṇeti deveti__Vdha_088.079 govindeti ca jalpatām__Vdha_088.079 madhyāhne cāparāhne ca__Vdha_088.079 yo 'vasādaḥ sa ucyatām__Vdha_088.079 anekaviṣayālambi__Vdha_088.080 yac cittaṃ taj janārdane__Vdha_088.080 kurudhvam ālambanavat__Vdha_088.080 saṃsmṛtaḥ puṇyado hi saḥ__Vdha_088.080 mudhaiva jihvā kṛṣṇeti__Vdha_088.081 keśaveti ca vakṣyati__Vdha_088.081 mudhā ca cittaṃ tadgāmi__Vdha_088.081 yadi syāt kim ato 'dhikam__Vdha_088.081 mayoktam etad bahuśo__Vdha_088.082 vinaṣṭe tu śarīrake__Vdha_088.082 manuṣyatvaṃ vinā viṣṇur__Vdha_088.082 durlabho vo bhaviṣyati__Vdha_088.082 etāḥ pudgalagāthās te__Vdha_088.083 yamavākyaṃ tavoditam__Vdha_088.083 jaladhenvāś ca māhātmyaṃ__Vdha_088.083 viṣṇusaṃpūjanasya ca__Vdha_088.083 vratāni sopavāsāni__Vdha_088.084 sarvakāmapradāni te__Vdha_088.084 vratam anyan mahābhāga__Vdha_088.084 sarvakāmapradaṃ śṛṇu__Vdha_088.084 bhaviṣyaṃ cāparaṃ bhūpa__Vdha_089.001 mamaitac chrotum arhasi__Vdha_089.001 yat prakṣyati mahīpālaḥ__Vdha_089.001 parikṣit svapurohitam__Vdha_089.001 parīkṣitaḥ purodhās tu__Vdha_089.002 dvijo gauramukho nṛpa__Vdha_089.002 bhaviṣyati śamīkasya__Vdha_089.002 śiṣyaḥ paramasaṃmataḥ__Vdha_089.002 sa ca rājā jagaddhātur__Vdha_089.003 devadevasya śārṅginaḥ__Vdha_089.003 sadaivārādhane yatnaṃ__Vdha_089.003 bhaktiyuktaḥ kariṣyati__Vdha_089.003 purodhasaṃ gauramukhaṃ__Vdha_089.004 praṇipatya sa pārthivaḥ__Vdha_089.004 prakṣyaty ārādhanārthāya__Vdha_089.004 devadevasya cakriṇaḥ__Vdha_089.004 bhagavan bhavabhīto 'ham__Vdha_089.005 abhavāya tato bhavān__Vdha_089.005 ārādhayitum icchāmi__Vdha_089.005 sarvecchāpūrakaṃ hariṃ__Vdha_089.005 saṃkuruṣva mahābhāga__Vdha_089.006 prasādaṃ mama suvrata__Vdha_089.006 kṛṣṇārādhanakāmasya__Vdha_089.006 manaso deśiko bhava__Vdha_089.006 ārādhanena yeneśo__Vdha_089.007 jagatām īśvareśvaraḥ__Vdha_089.007 viṣṇur ārādhyate puṃbhiḥ__Vdha_089.007 saṃsārābdhiparikṣataiḥ__Vdha_089.007 tan mamopadiśa brahman__Vdha_089.008 prasādapravaṇaṃ manaḥ__Vdha_089.008 kṛtvā sadaivārtimatāṃ__Vdha_089.008 śaraṇyaṃ śaraṇaṃ guruḥ__Vdha_089.008 evaṃ sa tena bhūpāla__Vdha_089.009 bhūpālena rṣipuṅgavaḥ__Vdha_089.009 keśavārādhanārthāya__Vdha_089.009 samyak pṛṣṭaḥ pravakṣyati__Vdha_089.009 namaskṛtya jagaddhātre__Vdha_089.010 devadevāya śārṅgine__Vdha_089.010 parameśasureśāya__Vdha_089.010 hṛṣīkeśāya vedhase__Vdha_089.010 varārthinām amoghāya__Vdha_089.011 parasmai harimedhase__Vdha_089.011 sarvakalyāṇabhūtāya__Vdha_089.011 śaṅkhacakragadādhṛte__Vdha_089.011 varāsicarmāvitate__Vdha_089.012 krūraśāntātmamūrtaye__Vdha_089.012 yadyadbhūtopakārāya__Vdha_089.012 tattadrūpavikāriṇe__Vdha_089.012 paramāṇvantaparyanta-__Vdha_089.013 sahasrāṃśāṇumūrtaye__Vdha_089.013 jaṭharāntāyutāśānta-__Vdha_089.013 sthitabrahmāṇḍadhāriṇe__Vdha_089.013 śvetādidīrghahrasvādi-__Vdha_089.014 kaṭhinādivikalpanā__Vdha_089.014 yogicintye jagaddhāmni__Vdha_089.014 yatra nāsty akhilātmani__Vdha_089.014 tam ajaṃ śāśvataṃ nityaṃ__Vdha_089.015 pariṇāmavivarjitam__Vdha_089.015 yogibhiś cintyate mūrtir__Vdha_089.015 yatra tatrākhilātmani__Vdha_089.015 tatra tatrātmano nityaṃ__Vdha_089.016 pariṇāmavivarjitam__Vdha_089.016 praṇamya jagatām īśam__Vdha_089.016 anantaṃ parataḥ param__Vdha_089.016 paraṃ parāṇāṃ sraṣṭāraṃ__Vdha_089.017 purāṇaṃ puruṣaṃ prabhum__Vdha_089.017 varaṃ vareṇyaṃ varadaṃ__Vdha_089.017 sthūlasūkṣmasvarūpiṇam__Vdha_089.017 aśeṣajagatāṃ mūlam__Vdha_089.018 anādinidhanasthitim__Vdha_089.018 parāparasvarūpastham__Vdha_089.018 avikārasvarūpiṇam__Vdha_089.018 yasyopacārataḥ svargaṃ__Vdha_089.019 svarūpaṃ vyatiricyate__Vdha_089.019 jñānajñeyasya munibhir__Vdha_089.019 jñānavidbhir mahātmabhiḥ__Vdha_089.019 tasmai pārthivamukhyāya__Vdha_089.020 raghuvaryamahātmane__Vdha_089.020 śrūyatāṃ sa muniśreṣṭho__Vdha_089.020 yad vakṣyati parīkṣite__Vdha_089.020 devakī nāma rājendra__Vdha_089.021 devakasyābhavat sutā__Vdha_089.021 anapatyā tapas tepe__Vdha_089.021 putrārthaṃ kila bhāminī__Vdha_089.021 bhāryā sā vasudevasya__Vdha_089.022 satyadharmaparāyaṇā__Vdha_089.022 na cātuṣyata govindas__Vdha_089.022 tatas tām āha bhārgavaḥ__Vdha_089.022 kimarthaṃ tapyate bhadre__Vdha_089.023 tapaḥ paramaduścaram__Vdha_089.023 ko 'rthas tavābhilaṣito__Vdha_089.023 gantuṃ kutra tavepsitam__Vdha_089.023 aputrāhaṃ dvijaśreṣṭha__Vdha_089.024 patyur me nāsti saṃtatiḥ__Vdha_089.024 sāham ārādhya govindaṃ__Vdha_089.024 putram icchāmi śobhanam__Vdha_089.024 tapas tāvat kariṣyāmi__Vdha_089.025 parameṇa samādhinā__Vdha_089.025 yāvad ārādhito viṣṇur__Vdha_089.025 dāsyaty abhimataṃ mama__Vdha_089.025 govindārādhane yatno__Vdha_089.026 yadi te kulanandini__Vdha_089.026 tad idaṃ vratam āsthāya__Vdha_089.026 toṣayāśu janārdanam__Vdha_089.026 prathame kārttikasyāhni__Vdha_089.027 saṃprāpte devakātmaje__Vdha_089.027 pañcagavyajalasnātaḥ__Vdha_089.027 pañcagavyakṛtāśanaḥ__Vdha_089.027 bāṇapuṣpaiḥ samabhyarcya__Vdha_089.028 vāsudevam ajaṃ vibhum__Vdha_089.028 dattvā ca candanaṃ dhūpaṃ__Vdha_089.028 paramānnaṃ nivedayet__Vdha_089.028 ghṛtena vācayed vipraṃ__Vdha_089.028 gṛhṇīyāc ca tato vratam__Vdha_089.028 adyaprabhṛty ahaṃ māsaṃ__Vdha_089.029 virataḥ prāṇināṃ vadhāt__Vdha_089.029 asatyavacanāt stainyān__Vdha_089.029 madhumāṃsādibhakṣaṇāt__Vdha_089.029 svapan vibudhyan gacchaṃś ca__Vdha_089.030 smariṣyāmy aham acyutam__Vdha_089.030 parāpavādapaiśūnyaṃ__Vdha_089.030 parapīḍākaraṃ tathā__Vdha_089.030 sacchāstradevatāyajvi-__Vdha_089.031 nindām anyasya vā bhuvi__Vdha_089.031 na vakṣyāmi jagaty asmin__Vdha_089.031 paśyan sarvagata harim__Vdha_089.031 ity anyac cāpi śaknoti__Vdha_089.032 yan nirvoḍhuṃ yaśasvini__Vdha_089.032 kurvīta niyamaṃ tasya__Vdha_089.032 tyāgo dharmāya yasya ca__Vdha_089.032 kṛtvaivaṃ purato viṣṇor__Vdha_089.033 nivṛttiṃ pāpataḥ śubhe__Vdha_089.033 naivedyaṃ svayam aśnīyān__Vdha_089.033 maunī nityam udaṅmukhaḥ__Vdha_089.033 mārgaśīrṣe tathā māsi__Vdha_089.034 jātipuṣpair janārdanam__Vdha_089.034 samabhyarcya śubhe dhūpaṃ__Vdha_089.034 candanaṃ saṃnivedya ca__Vdha_089.034 paramānnaṃ ca devāya__Vdha_089.035 viprāya ca punar ghṛtam__Vdha_089.035 dattvā tathaiva gṛhṇīyān__Vdha_089.035 niyamaṃ cāsya rocate__Vdha_089.035 tathaiva naktaṃ bhuñjīta__Vdha_089.036 naivedyaṃ kulanandini__Vdha_089.036 sarveṣv eva tu māseṣu__Vdha_089.036 pañcagavyādikaṃ samam__Vdha_089.036 puṣpadhūpopahāreṣu__Vdha_089.037 viśeṣo dakṣiṇāsu ca__Vdha_089.037 snānaprāśanayoḥ sāmyaṃ__Vdha_089.037 tathā vai naktabhojane__Vdha_089.037 arcayet pratimāsaṃ ca__Vdha_089.038 yaiḥ puṣpais tāni me śṛṇu__Vdha_089.038 ye ca dhūpāḥ pradātavyā__Vdha_089.038 naivedyānnaṃ ca yad yadā__Vdha_089.038 bāṇasya jātikusumais__Vdha_089.039 tathaiva ca kuruṇṭhakaiḥ__Vdha_089.039 kundātimuktakai rakta-__Vdha_089.039 karavīraiś ca devaki__Vdha_089.039 śvetais tato mālikayā__Vdha_089.040 tathā mallikayā tataḥ__Vdha_089.040 dadhipiṇḍyātha ketakyā__Vdha_089.040 padmaraktotpalena ca__Vdha_089.040 krameṇābhyarcito viṣṇur__Vdha_089.040 dadāti manasepsitam__Vdha_089.040 kārttike mārgaśīrṣe ca__Vdha_089.041 dhūpaḥ pauṣe ca candanam__Vdha_089.041 māghaphālgunacaitreṣu__Vdha_089.041 dadyād viṣṇos tathāgarum__Vdha_089.041 vaiśākhādiṣu māseṣu__Vdha_089.042 triṣu devaki bhaktitaḥ__Vdha_089.042 karpūraṃ devadevāya__Vdha_089.042 guggulaṃ śrāvaṇādiṣu__Vdha_089.042 kārttikādiṣu māseṣu__Vdha_089.043 paramānnaṃ śubhe triṣu__Vdha_089.043 kāsāraṃ māghapūrveṣu__Vdha_089.043 yavānnaṃ ca tatas triṣu__Vdha_089.043 ghṛtaṃ tilāñ jalaghaṭān__Vdha_089.044 hiraṇyam athavājinam__Vdha_089.044 pratimāsaṃ tathā dadyād__Vdha_089.044 brāhmaṇāya śubhavrate__Vdha_089.044 yathoktaṃ niyamānāṃ ca__Vdha_089.045 grahaṇaṃ pratimāsikam__Vdha_089.045 kurvañ jagatpatir viṣṇuḥ__Vdha_089.045 prīyatām iti mānavaḥ__Vdha_089.045 yoṣid apy amalaprajñe__Vdha_089.046 vratam etad yathāvidhi__Vdha_089.046 karoti yā sā sakalān__Vdha_089.046 avāpnoti manorathān__Vdha_089.046 vratenārādhito viṣṇur__Vdha_089.047 anena jagataḥ patiḥ__Vdha_089.047 dadāty abhimatān kāmān__Vdha_089.047 alpakālena bhāmini__Vdha_089.047 dhanyaṃ yaśasyam āyuṣyaṃ__Vdha_089.048 saubhāgyārogyadaṃ tathā__Vdha_089.048 vratam etat priyatamaṃ__Vdha_089.048 vratebhyo 'vyaktajanmanaḥ__Vdha_089.048 vratenānena śuddhānām__Vdha_089.049 abdenaikena keśavaḥ__Vdha_089.049 sukhadṛśyo na saṃdeho__Vdha_089.049 dīpenaivāgrataḥ sthitaḥ__Vdha_089.049 kāyavāṅmanaso śuddhiṃ__Vdha_089.050 karoty etan mahāvratam__Vdha_089.050 śuddhānāṃ cāmalo devo__Vdha_089.050 dṛśya eva janārdanaḥ__Vdha_089.050 tasminn ekāgracittānāṃ__Vdha_089.051 prāṇināṃ varavarṇini__Vdha_089.051 viprā eva prayatnena__Vdha_089.051 muktibhājo vibhūtayaḥ__Vdha_089.051 yathā kalpataruṃ prāpya__Vdha_089.052 yad yad icchati cetasā__Vdha_089.052 tat tat phalam avāpnoti__Vdha_089.052 tathā saṃprāpya taṃ vibhum__Vdha_089.052 śuddhivratam idaṃ tasmān__Vdha_089.053 mahāpātakanāśanam__Vdha_089.053 ārādhanāya kṛṣṇasya__Vdha_089.053 kuru devaki pāvanam__Vdha_089.053 tasmiṃś cīrṇe hṛṣīkeśas__Vdha_089.054 tubhyaṃ dāsyati darśanam__Vdha_089.054 dṛṣṭe cābhimataṃ yat te__Vdha_089.054 tad aśeṣaṃ bhaviṣyati__Vdha_089.054 devakī bhārgavasyaitac__Vdha_090.001 śrutvā vākyaṃ narādhipa__Vdha_090.001 śuddhikāmā cacārātha__Vdha_090.001 sarvakāmapradaṃ vratam__Vdha_090.001 vratenārādhitas tena__Vdha_090.002 tadā devyā janārdanaḥ__Vdha_090.002 dadau darśanam īśeśaḥ__Vdha_090.002 śaṅkhacakragadādharaḥ__Vdha_090.002 dṛṣṭe tasminn aśeṣeśe__Vdha_090.003 jagaddhātari keśave__Vdha_090.003 kṛtvā praṇāmam āhedaṃ__Vdha_090.003 bhaktinamrātha devakī__Vdha_090.003 jagatām īśvareśeśa__Vdha_090.004 jñāna jñeya bhavāvyaya__Vdha_090.004 samastadevatādeva__Vdha_090.004 vāsudeva namo 'stu te__Vdha_090.004 pradhānapuṃsor ajayor__Vdha_090.005 yaḥ kāraṇam akāraṇam__Vdha_090.005 aviśeṣyam ajaṃ rūpaṃ__Vdha_090.005 tava tasmai namo 'stu te__Vdha_090.005 tvaṃ pradhānaṃ pumāṃś caiva__Vdha_090.006 kāraṇākāraṇātmakaḥ__Vdha_090.006 sad asac cākhilaṃ deva__Vdha_090.006 kenoktena tava stavaḥ__Vdha_090.006 prasīda deva devānām__Vdha_090.007 ariśātana vāmana__Vdha_090.007 lobhābhibhūtā yad ahaṃ__Vdha_090.007 varayāmi prayaccha tat__Vdha_090.007 aditis tvaṃ mahābhāge__Vdha_090.008 bhuvaṃ prāptā surāraṇi__Vdha_090.008 bhartā ca te kaśyapo 'yaṃ__Vdha_090.008 deyas tava varo mayā__Vdha_090.008 aputrāsmi na me bhartur__Vdha_090.009 asti keśava saṃtatiḥ__Vdha_090.009 prasīda dehi me putram__Vdha_090.009 aridurdhārapauruṣam__Vdha_090.009 bhaviṣyaty acirād devi__Vdha_090.010 madaṃśena sutas tava__Vdha_090.010 hantavyā dānavās tena__Vdha_090.010 saddharmaparipanthinaḥ__Vdha_090.010 tvām ahaṃ jagaddhātāram__Vdha_090.011 udāroruparākramam__Vdha_090.011 dhārayiṣyāmi garbheṇa__Vdha_090.011 katham acyuta śaṃsa me__Vdha_090.011 tavodare 'vatāraṃ vai__Vdha_090.012 purāpi balibandhane__Vdha_090.012 kurvatā vidhṛtāḥ sapta__Vdha_090.012 lokās tvaṃ cātmamāyayā__Vdha_090.012 tathā sāṃpratam apy etāṃl__Vdha_090.013 lokān sasthāṇujaṅgamān__Vdha_090.013 dhārayiṣyāmy athātmānaṃ__Vdha_090.013 tvāṃ ca devaki līlayā__Vdha_090.013 ity evam uktvā tāṃ devīṃ__Vdha_090.014 devakīṃ bhagavān prabhuḥ__Vdha_090.014 tirobabhūva govindo__Vdha_090.014 bhūrbhuvaḥprabhavo vibhuḥ__Vdha_090.014 avāpa ca tato garbhaṃ__Vdha_090.015 devakī vasudevataḥ__Vdha_090.051 ajāyata ca viśveśaḥ__Vdha_090.015 svenāṅgena janārdanaḥ__Vdha_090.015 nīlotpaladalaśyāmaṃ__Vdha_090.016 tāmrāyatavilocanam__Vdha_090.016 caturbāhum udārāṅgaṃ__Vdha_090.016 śrīvatsāṅkitavakṣasam__Vdha_090.016 taṃ jātaṃ devakī devaṃ__Vdha_090.017 nidhānaṃ sarvatejasām__Vdha_090.017 praṇipatyābhituṣṭāva__Vdha_090.017 saṃprastutapayodharā__Vdha_090.017 abālo bālarūpeṇa__Vdha_090.018 yeneśa tvam ihāsthitaḥ__Vdha_090.018 tvadrūpaṃ praṇipatyāhaṃ__Vdha_090.018 yad bravīmi nibodha tat__Vdha_090.018 namas te sarvabhūteśa__Vdha_090.019 namas te madhusūdana__Vdha_090.019 namas te puṇḍarīkākṣa__Vdha_090.019 namas te 'stu janārdana__Vdha_090.019 namas te śārṅgacakrāsi-__Vdha_090.020 gadāparighapāṇaye__Vdha_090.020 upendrāyāprameyāya__Vdha_090.020 hṛṣīkeśāya vai namaḥ__Vdha_090.020 namo 'stu te 'ṇurūpāya__Vdha_090.021 bṛhadrūpāya vai namaḥ__Vdha_090.021 aśeṣabhūtarūpāya__Vdha_090.021 tathārūpāya te namaḥ__Vdha_090.021 anirdeśyaviśeṣāya__Vdha_090.022 tubhyaṃ sarvātmane namaḥ__Vdha_090.022 sarveśvarāya sarvāya__Vdha_090.022 sarvabhūtāya te namaḥ__Vdha_090.022 namo 'stu te vāsudeva__Vdha_090.023 namo 'stu kamalekṣaṇa__Vdha_090.023 aśeṣabhūtarūpāya__Vdha_090.*(144) tathābhūtāya te namaḥ__Vdha_090.*(144) namo 'stu te 'śvarūpāya__Vdha_090.*(144) tathārūpāya te namaḥ__Vdha_090.*(144) anirdeśyaviśeṣāya__Vdha_090.*(144) tubhyaṃ sarvātmane namaḥ__Vdha_090.*(144) namo 'stu te vāsudeva__Vdha_090.*(144) namas te puṣkarekṣaṇa__Vdha_090.*(144) namo 'stu te sadācintya__Vdha_090.023 yogicintya jagatpate__Vdha_090.023 viṣṇo namo 'stu te kṛṣṇa__Vdha_090.024 namas te puruṣottama__Vdha_090.024 namo nārāyaṇa hare__Vdha_090.024 namas te 'stu sadācyuta__Vdha_090.024 namo namas te govinda__Vdha_090.025 namas te garuḍadhvaja__Vdha_090.025 śrīśa śrīvatsa yogīśa__Vdha_090.025 śrīkānteśa namo 'stu te__Vdha_090.025 nīlotpaladalaśyāma__Vdha_090.026 daṃṣṭroddhṛtavasuṃdhara__Vdha_090.026 hiraṇyākṣaripo deva__Vdha_090.026 namas te yajñasūkara__Vdha_090.026 nṛsiṃha jaya viśvātman__Vdha_090.027 daityoraḥsthaladāraka__Vdha_090.027 namo namas te 'stu sadā__Vdha_090.027 vikṣepadhvastatāraka__Vdha_090.027 māyāvāmanarūpāya__Vdha_090.028 tubhyaṃ deva namo namaḥ__Vdha_090.028 trivikrama namas tubhyaṃ__Vdha_090.028 trailokyakrānti durjaya__Vdha_090.028 ṛgyajuḥsāmabhūtāya__Vdha_090.029 vedāharaṇakarmaṇe__Vdha_090.029 praṇavodgītavacase__Vdha_090.029 mahāśvaśirase namaḥ__Vdha_090.029 niḥkṣatriyorvīkaraṇa__Vdha_090.030 vikarālaparākrama__Vdha_090.030 jāmadagnya namas tubhyaṃ__Vdha_090.030 kārtavīryāsutaskara__Vdha_090.030 paulastyakulanāśāya__Vdha_090.031 sādhumārgavicāriṇe__Vdha_090.031 nalasetukṛte tubhyaṃ__Vdha_090.031 namo rāghavarūpiṇe__Vdha_090.031 sāṃprataṃ matprasannāya__Vdha_090.032 saṃbhūtāya mamodare__Vdha_090.032 svamāyābālarūpāya__Vdha_090.032 namaḥ kṛṣṇāya vai hare__Vdha_090.032 yāvanti tava rūpāṇi__Vdha_090.033 yāvatyaś ca vibhūtayaḥ__Vdha_090.033 namāmi kṛṣṇa sarvebhyas__Vdha_090.033 tebhyas tābhyaś ca sarvadā__Vdha_090.033 svarūpaceṣṭitaṃ yat te__Vdha_090.034 yad devatve viceṣṭitam__Vdha_090.034 yac ca tiryaṅmanuṣyatve__Vdha_090.034 ceṣṭitaṃ tan namāmy aham__Vdha_090.034 parameśa pareśeśa__Vdha_090.035 tiryagīśa nareśvara__Vdha_090.035 sarveśvareśvareśeśa__Vdha_090.035 namas te puruṣottama__Vdha_090.035 evaṃ stutas tayā devyā__Vdha_090.036 devakyā madhusūdanaḥ__Vdha_090.036 bālarūpī jagādaivaṃ__Vdha_090.036 vasudevasya śṛṇvataḥ__Vdha_090.036 samyag ārādhitenoktaṃ__Vdha_090.037 yat prasannena vai śubhe__Vdha_090.037 tat kṛtaṃ sakalaṃ bhūyo__Vdha_090.037 yad vṛṇoṣi dadāmi tat__Vdha_090.037 avatāre tathaivāsmin__Vdha_090.038 varṣāṇām adhikaṃ śatam__Vdha_090.038 sthāsyāmi naratāṃ prāpto__Vdha_090.038 duṣṭadaityanibarhaṇaḥ__Vdha_090.038 tat tvaṃ varaya bhadraṃ te__Vdha_090.039 varaṃ yan manasecchasi__Vdha_090.039 dāsyāmy aham asaṃdigdhaṃ__Vdha_090.039 yady api syāt sudurlabham__Vdha_090.039 yadi deva prasannas tvaṃ__Vdha_090.040 pradadāsi mamepsitam__Vdha_090.040 vṛṇomi tad ahaṃ nityaṃ__Vdha_090.040 tava keśava darśanam__Vdha_090.040 tavedṛgrūpam ālokya__Vdha_090.041 hārdaprasrutalocanā__Vdha_090.041 nālaṃ viyogaṃ saṃsoḍhuṃ__Vdha_090.041 tavāhaṃ madhusūdana__Vdha_090.041 dākṣāyaṇī tvam aditiḥ__Vdha_090.042 saṃbhūtā vasudhātale__Vdha_090.042 nityam eva jagaddhātri__Vdha_090.042 prasādaṃ te karomy aham__Vdha_090.042 ṣaṣṭhe ṣaṣṭhe tadā pakṣe__Vdha_090.043 dine 'sminn eva bhāmini__Vdha_090.043 tvaṃ māṃ drakṣyasy asaṃdigdhaṃ__Vdha_090.043 prasādas te kṛto mayā__Vdha_090.043 anenaiva mahābhāge__Vdha_090.044 bālarūpeṇa saṃvṛtaḥ__Vdha_090.044 tava darśanam eṣyāmi__Vdha_090.044 yatra te snehavan manaḥ__Vdha_090.044 tasmin kāle ca lokās tvāṃ__Vdha_090.045 pūjayiṣyanti devaki__Vdha_090.045 māṃ ca puṣpādibhir devi__Vdha_090.045 tavotsaṅgavyavasthitam__Vdha_090.045 saṃpūjito 'haṃ lokānāṃ__Vdha_090.046 tasmin kāle sutoṣitaḥ__Vdha_090.046 pradāsyāmi jagaddhātri__Vdha_090.046 yathābhilaṣitaṃ varam__Vdha_090.046 aputrāṇāṃ varān putrān__Vdha_090.047 adhanānāṃ tathā dhanam__Vdha_090.047 śubhān dārān adārāṇāṃ__Vdha_090.047 sarogāṇām arogatām__Vdha_090.047 sugatiṃ gatikāmānāṃ__Vdha_090.048 vidyāṃ vidyārthinām api__Vdha_090.048 pradāsyasi mahābhāge__Vdha_090.048 matprasādopavṛṃhitā__Vdha_090.048 prasāditā hi martyānāṃ__Vdha_090.049 yat tvaṃ dāsyasi śobhane__Vdha_090.049 tat teṣāṃ matprasādena__Vdha_090.049 bhaviṣyati na durlabham__Vdha_090.049 tvām abhyarcyopacāreṇa__Vdha_090.050 snāpayitvā ghṛtena mām__Vdha_090.050 sarvakāmān avāpsyanti__Vdha_090.050 kāle ṣaṭpakṣasaṃjñite__Vdha_090.050 tvadaṅkasthaṃ ca māṃ bālaṃ__Vdha_090.*(145) saṃsmariṣyanti bhaktitaḥ__Vdha_090.*(145) pratimāsaṃ ca te pūjām__Vdha_090.051 aṣṭamyāṃ yaḥ kariṣyati__Vdha_090.051 mama caivākhilān kāmān__Vdha_090.051 saṃprāpnoty apakalmaṣaḥ__Vdha_090.051 evaṃ pūrvaṃ hṛṣīkeśo__Vdha_090.052 devakyāḥ pradadau varam__Vdha_090.052 tasmāt kṛṣṇāṣṭamī puṃsām__Vdha_090.052 aśeṣāghaughahāriṇī__Vdha_090.052 tasyāṃ hi pūjitaḥ kṛṣṇo__Vdha_090.053 devakī ca samādhinā__Vdha_090.053 pāpāpanodaṃ kurute__Vdha_090.053 dadāti ca manorathān__Vdha_090.053 tad eṣa puṣṭikāmānāṃ__Vdha_090.054 nṝṇāṃ puṇyārthinām api__Vdha_090.054 upavāso mahīpāla__Vdha_090.054 śastaḥ keśavatoṣadaḥ__Vdha_090.054 śrāvaṇe śuklapakṣe tu__Vdha_091.001 dvādaśyāṃ prīyate nṛpa__Vdha_091.001 gopradānena govindo__Vdha_091.001 yat pūrvaṃ kathitaṃ tava__Vdha_091.001 pauṣaśukle tu tadvac ca__Vdha_091.002 dvādaśyāṃ ghṛtadhenukām__Vdha_091.002 ghṛtārciḥ prīṇanāyālaṃ__Vdha_091.002 pradadyāt phaladāyinīm__Vdha_091.002 tathaiva māghadvādaśyāṃ__Vdha_091.003 pradattā tilagaur nṛpa__Vdha_091.003 keśavaṃ prīṇayaty āśu__Vdha_091.003 sarvakāmān prayacchati__Vdha_091.003 jyaiṣṭhe māsi site pakṣe__Vdha_091.004 dvādaśyāṃ jaladhenukā__Vdha_091.004 dattā yathāvad vidhinā__Vdha_091.004 prīṇayaty ambuśāyinam__Vdha_091.004 lavaṇaṃ mārgaśīrṣe tu__Vdha_091.005 kṛṣṇam abhyarcya yo naraḥ__Vdha_091.005 prayacchati dvijāgryāya__Vdha_091.005 sa sarvarasadāyakaḥ__Vdha_091.005 sarvabhogamahābhogān__Vdha_091.006 bhrājiṣmanto manoramān__Vdha_091.006 lokān avāpnoti nṛpa__Vdha_091.006 prasanne garuḍadhvaje__Vdha_091.006 pauṣamāse tu yo dadyād__Vdha_091.007 ghṛtaṃ viprāya pārthiva__Vdha_091.007 samabhyarcyācyutaṃ so 'pi__Vdha_091.007 sarvakāmān avāpnuyāt__Vdha_091.007 māghamāse tu saṃpūjya__Vdha_091.008 mādhavaṃ brāhmaṇāya yaḥ__Vdha_091.008 prayacchati tilāṃl lokān__Vdha_091.008 saṃprāpnoty abhivāñchitān__Vdha_091.008 phālgune puṇḍarīkākṣaṃ__Vdha_091.009 yaḥ samabhyarcya yacchati__Vdha_091.009 saptadhānyaṃ naraśreṣṭha__Vdha_091.009 sa sarvasyeśvaro bhavet__Vdha_091.009 caitre citrāṇi vastrāṇi__Vdha_091.010 yaḥ prayacchati keśavam__Vdha_091.010 pūjayitvā sa vai bhogān__Vdha_091.010 vicitrāṃl labhate naraḥ__Vdha_091.010 vaiśākhe viṣṇum abhyarcya__Vdha_091.011 yavagodhūmado naraḥ__Vdha_091.011 lokān aindrān samāsādya__Vdha_091.011 modate vigatajvaraḥ__Vdha_091.011 durnivartyam ahaṃ manye__Vdha_091.*(146) cañcalaṃ hi mano yataḥ__Vdha_091.*(146) jyaiṣṭhe 'bhyarcya hṛṣīkeśam__Vdha_091.012 udakumbhaprado hi yaḥ__Vdha_091.012 sa parāṃ nirvṛtiṃ yāti__Vdha_091.012 sapta janmāntarāṇi vai__Vdha_091.012 āṣāḍhamāse ca hariṃ__Vdha_091.013 yaḥ samabhyarcya yacchati__Vdha_091.013 viprāya candanaṃ so 'pi__Vdha_091.013 paramāhlādabhājanam__Vdha_091.013 yo nṛsiṃhaṃ samabhyarcya__Vdha_091.014 brāhmaṇāya prayacchati__Vdha_091.014 śrāvaṇe navanītaṃ tu__Vdha_091.014 sa svargaṃ sukṛtī vrajet__Vdha_091.014 chattraṃ ca yo bhādrapade__Vdha_091.015 vāsudevābhipūjakaḥ__Vdha_091.015 prayacchati dvijāgryāya__Vdha_091.015 sa cchattrādhipatir bhavet__Vdha_091.015 guḍaśarkarayā yuktaṃ__Vdha_091.016 modakaṃ ca prayacchati__Vdha_091.016 tathaivāśvayuje 'bhyarcya__Vdha_091.016 yo 'nantaṃ so 'maro bhavet__Vdha_091.016 nārāyaṇaṃ samabhyarcya__Vdha_091.017 yaḥ prayacchati kārttike__Vdha_091.017 dīpakaṃ viprageheṣu__Vdha_091.017 vimānaṃ so 'dhirohati__Vdha_091.017 kāmyāny etāny aśeṣāṇi__Vdha_091.018 yaḥ saṃpūjya jagatpatim__Vdha_091.018 dānāni yacchati naraḥ__Vdha_091.018 sa saṃpūrṇamanorathaḥ__Vdha_091.018 sarvaśreṣṭhaḥ samastānāṃ__Vdha_091.018 bandhūnām āśrayo bhavet__Vdha_091.018 evaṃ sarvāṇi dānāni__Vdha_091.019 prīṇanāyācyutasya yaḥ__Vdha_091.019 prayacchati sa sarveṣāṃ__Vdha_091.019 phalānāṃ bhuvi bhājanam__Vdha_091.019 tasmān narendra viprebhyaḥ__Vdha_091.020 prīṇanāya jagadguroḥ__Vdha_091.020 prayacchaitāni dānāni__Vdha_091.020 yac cānyad dayitaṃ tava__Vdha_091.020 yadīcchasi punaḥ prāptuṃ__Vdha_091.021 bhūtim abhraṃśanīṃ nṛpa__Vdha_091.021 tadārādhaya govindaṃ__Vdha_091.021 nānyathā syur vibhūtayaḥ__Vdha_091.021 evaṃ vasiṣṭhena tadā__Vdha_091.022 māndhātā nṛpa bodhitaḥ__Vdha_091.022 saha patnyā mahīpālaḥ__Vdha_091.022 paritoṣaṃ paraṃ yayau__Vdha_091.022 jagāda ca mudā yuktaḥ__Vdha_091.023 praṇipatya purohitam__Vdha_091.023 saha patnyā naraśreṣṭhaḥ__Vdha_091.023 samutthāya varāsanāt__Vdha_091.023 dhig dhig vṛthaiva yātāni__Vdha_091.024 mamaitāni dināny aho__Vdha_091.024 anāsajya manaḥ kṛṣṇe__Vdha_091.024 viṣayāsaktacetasaḥ__Vdha_091.024 tā niśās te ca divasās__Vdha_091.025 te rtavas te ca vatsarāḥ__Vdha_091.025 narāṇāṃ saphalā yeṣu__Vdha_091.025 cintito bhagavān hariḥ__Vdha_091.025 cintyamānaḥ samastānāṃ__Vdha_091.026 pāpānāṃ hāṇido hi saḥ__Vdha_091.026 samutsṛjyākhilaṃ cintyaṃ__Vdha_091.026 so 'cyutaḥ kiṃ na cintyate__Vdha_091.026 kaṣṭaṃ muṣṭo 'smi śiṣṭeṣu__Vdha_091.027 vidyamāneṣu mantriṣu__Vdha_091.027 parāṅmukhānāṃ govinde__Vdha_091.027 yat prāptaṃ paramaṃ vayaḥ__Vdha_091.027 evaṃ vinindya so 'tmānāṃ__Vdha_091.028 māndhātā pṛthivīpatiḥ__Vdha_091.028 cakārārādhane yatnaṃ__Vdha_091.028 devadevasya śārṅgitiṇaḥ__Vdha_091.028 tam ārādhya ca viśveśam__Vdha_091.029 upendram asureśvara__Vdha_091.029 prāpa siddhiṃ parāṃ pūrvaṃ__Vdha_091.029 dakṣaḥ prācetaso yathā__Vdha_091.029 tathā tvam api rājendra__Vdha_091.030 sarvabhāvena keśavam__Vdha_091.030 samārādhaya govindaṃ__Vdha_091.030 tam ārādhya na sīdati__Vdha_091.030 evaṃ sa daityarājendraḥ__Vdha_091.031 prahrādenāvabodhitaḥ__Vdha_091.031 balir ārādhane yatnaṃ__Vdha_091.031 cakre cakrabhṛtas tadā__Vdha_091.031 puṣpopahārair dhūpaiś ca__Vdha_091.032 tathā caivānulepanaiḥ__Vdha_091.032 vāsobhir bhūṣaṇaiḥ samyag__Vdha_091.032 brāhmaṇānāṃ ca tarpaṇaiḥ__Vdha_091.032 japair homair vrataiś caiva__Vdha_091.033 yathoktaṃ puruṣarṣabha__Vdha_091.033 saha patnyā tathaiva tvaṃ__Vdha_091.033 samārādhaya keśavam__Vdha_091.033 bhagavaṃś cañcalaṃ cittaṃ__Vdha_092.001 manuṣyāṇām aharniśam__Vdha_092.001 viṣayāsaṅgadurduṣṭaṃ__Vdha_092.001 pāpāyaiva pravartate__Vdha_092.001 maunena vācikaṃ pāpaṃ__Vdha_092.002 puṃbhir brahman nivartyate__Vdha_092.002 śārīram apy akaraṇāt__Vdha_092.002 sunivartyaṃ mataṃ mama__Vdha_092.002 yat tv etan mānasaṃ pāpaṃ__Vdha_092.003 manuṣyais tan mahāmate__Vdha_092.003 durnivartyam ahaṃ manye__Vdha_092.003 cañcalaṃ hi mano yataḥ__Vdha_092.003 tad ahaṃ śrotum icchāmi__Vdha_092.004 manuṣyair durvicintitaiḥ__Vdha_092.004 yat smartavyaṃ ca japyaṃ ca__Vdha_092.004 mānasāghapraśāntaye__Vdha_092.004 tvadyukto 'yam anupraśnaḥ__Vdha_092.005 sādhv etad bhavatoditam__Vdha_092.005 cañcalatvād dhi cittānāṃ__Vdha_092.005 mānasaṃ bahu pātakam__Vdha_092.005 bhūmau tṛṇam asaṃkhyātaṃ__Vdha_092.006 yathā ca divi tārakāḥ__Vdha_092.006 tathā pāpam asaṃkhyeyaṃ__Vdha_092.006 cetasā kriyate tu yat__Vdha_092.006 paradāraparadravya-__Vdha_092.007 parahiṃsāsu mānasam__Vdha_092.007 aharniśaṃ manuṣyāṇāṃ__Vdha_092.007 sātatyena pravartate__Vdha_092.007 yady asyopaśamo rājan__Vdha_092.008 bhuvi na kriyate nṛbhiḥ__Vdha_092.008 tan nāsti narakottāro__Vdha_092.008 varṣakoṭīśatair api__Vdha_092.008 tad asya praśamāyālaṃ__Vdha_092.009 prāyaścittaṃ narādhipa__Vdha_092.009 śṛṇuṣva yena cittotthaṃ__Vdha_092.009 sadyaḥ pāpaṃ vyapohati__Vdha_092.009 oṃ namo vāsudevāya__Vdha_092.010 puruṣāya mahātmane__Vdha_092.010 hiraṇyaretase 'cintya-__Vdha_092.010 svarūpāyātivedhase__Vdha_092.010 viṣṇave jiṣṇave nityaṃ__Vdha_092.011 śāntāyānagharūpiṇe__Vdha_092.011 sarvasthityantakaraṇa-__Vdha_092.011 vratine pītavāsase__Vdha_092.011 nārāyaṇāya viśvāya__Vdha_092.012 viśveśāyeśvarāya ca__Vdha_092.012 namaḥ kamalakiñjalka-__Vdha_092.012 suvarṇamukuṭāya ca__Vdha_092.012 keśavāyātisūkṣmāya__Vdha_092.013 brahmamūrtimate namaḥ__Vdha_092.013 namaḥ paramakalyāṇa-__Vdha_092.013 kalyāṇāyātmayonaye__Vdha_092.013 janārdanāya devāya__Vdha_092.014 śrīdharāya sumedhase__Vdha_092.014 mahātmane vareṇyāya__Vdha_092.014 namaḥ paṅkajanābhaye__Vdha_092.014 smṛtamātrāghaghātāya__Vdha_092.015 kṛṣṇāyākliṣṭakarmaṇe__Vdha_092.015 namo natāya namreśair__Vdha_092.015 aśeṣair vāsavādibhiḥ__Vdha_092.015 namo māyāvine tubhyaṃ__Vdha_092.016 haraye harimedhase__Vdha_092.016 hiraṇyagarbhagarbhāya__Vdha_092.016 jagataḥ kāraṇātmane__Vdha_092.016 govindāyādibhūtāya__Vdha_092.017 śrādīnāṃ mahātmane__Vdha_092.017 namo bhūtātmabhūtāya__Vdha_092.017 ātmane paramātmane__Vdha_092.017 acyutāya namo nityam__Vdha_092.018 anantāya namo namaḥ__Vdha_092.018 dāmodarāya śucaye__Vdha_092.018 yajñeśāya namo namaḥ__Vdha_092.018 namo māyāpaṭacchanna-__Vdha_092.019 jagaddhāmne mahātmane__Vdha_092.019 hṛṣīkeśāya ceśāya__Vdha_092.019 sarvabhūtātmarūpiṇe__Vdha_092.019 dayālave namo nityaṃ__Vdha_092.020 kapilāya sumedhase__Vdha_092.020 saṃsārasāgarottāra-__Vdha_092.020 jñānapotapradāyine__Vdha_092.020 akuṇṭhamataye dhātre__Vdha_092.021 sargasthityantakarmaṇi__Vdha_092.021 karālasaumyarūpāya__Vdha_092.021 vaikuṇṭhāya namo namaḥ__Vdha_092.021 yathā hi vāsudeveti__Vdha_092.022 prokte naśyati pātakam__Vdha_092.022 tathā vilayam abhyetu__Vdha_092.022 mamaitad durvicintitam__Vdha_092.022 yathā na viṣṇubhakteṣu__Vdha_092.023 pāpam āpnoti saṃsthitim__Vdha_092.023 tathā vināśam abhyetu__Vdha_092.023 mamaitad durvicintitam__Vdha_092.023 smṛtamātro yathā viṣṇuḥ__Vdha_092.024 sarvaṃ pāpaṃ vyapohati__Vdha_092.024 tathā praṇāśam abhyetu__Vdha_092.024 mamaitad durvicintitam__Vdha_092.024 yathā sarvatrago viṣṇus__Vdha_092.025 tatra sarvaṃ ca saṃsthitam__Vdha_092.025 upayātu tathā nāśaṃ__Vdha_092.025 mamāghaṃ cittasaṃbhavam__Vdha_092.025 pāpaṃ praṇāśaṃ mama saṃprayātu__Vdha_092.026 yan mānasaṃ yac ca karomi vācā__Vdha_092.026 śārīram apy ācaritaṃ ca yan me__Vdha_092.026 smṛte jagaddhātari vāsudeve__Vdha_092.026 prayāntu doṣā mama nāśam āśu__Vdha_092.027 rāgādayaḥ kāraṇakāraṇeśe__Vdha_092.027 vijñānadīpāmalamārgadṛśye__Vdha_092.027 smṛte jagaddhātari vāsudeve__Vdha_092.027 bhavantu bhadrāṇi samastadoṣāḥ__Vdha_092.028 prayāntu nāśaṃ jagato 'khilasya__Vdha_092.028 mayādya bhaktyā parameśvareśe__Vdha_092.028 smṛte jagaddhātari vāsudeve__Vdha_092.028 ye bhūtale ye divi ye 'ntarikṣe__Vdha_092.029 rasātale prāṇigaṇāś ca kecit__Vdha_092.029 bhavantu te siddhiyujo mayādya__Vdha_092.029 smṛte jagaddhātari vāsudeve__Vdha_092.029 puṣyantu maitrīṃ viramantu rāgād__Vdha_092.030 ujjhantu lobhaṃ kṣamiṇo bhavantu__Vdha_092.030 ābrahmavṛkṣāntaragā mayādya__Vdha_092.030 smṛte jagaddhātari vāsudeve__Vdha_092.030 ye prāṇinaḥ kutracid atra santi__Vdha_092.031 brahmāṇḍamadhye parataś ca kecit__Vdha_092.031 te yāntu siddhiṃ paramāṃ mayādya__Vdha_092.031 smṛte jagaddhātari vāsudeve__Vdha_092.031 ajñānino jñānavido bhavantu__Vdha_092.032 praśāntibhājaḥ satatogracittāḥ__Vdha_092.032 kurvantu bhaktiṃ paramām anante__Vdha_092.032 matstotratuṣṭasya hareḥ prasādāt__Vdha_092.032 śṛṇvanti ye me paṭhatas tathānye__Vdha_092.033 paśyanti ye mām idam īrayantam__Vdha_092.033 devāsurādyā manujās tiraśco__Vdha_092.033 bhavantu te 'py acyutayogabhājaḥ__Vdha_092.033 ye cāpi mūkā vikalendriyatvāc__Vdha_092.034 śṛṇvanti no naiva vilokayanti__Vdha_092.034 paśvādayaḥ kīṭapipīlikāś ca__Vdha_092.034 bhavantu te 'py acyutayogabhājaḥ__Vdha_092.034 nāmasv anantasya ca kīrtiteṣu__Vdha_092.035 yad atra puṇyaṃ jagataḥ prasūteḥ__Vdha_092.035 tenāvivekopahatātmabodhā__Vdha_092.035 bhavantu puṃsāṃ matayaḥ suśīlāḥ__Vdha_092.035 ye duḥkhitās te sukhino bhavantu__Vdha_092.036 dveṣānvitā maitraguṇopapannāḥ__Vdha_092.036 satyārjavādyās tv anṛtā vimāyā__Vdha_092.036 matsaṃstavārādhitakṛṣṇadṛṣṭāḥ__Vdha_092.036 naśyantu duḥkhāni jagaty apaitu__Vdha_092.037 lobhādiko doṣaguṇaḥ prajābhyaḥ__Vdha_092.037 yathātmani bhrātari cātmaje ca__Vdha_092.037 tathā janasyāstu jane 'pi hārdam__Vdha_092.037 saṃsāravaidye 'khiladoṣahāni-__Vdha_092.038 vicakṣaṇe nirvṛtihetubhūte__Vdha_092.038 saṃsārabandhāḥ śithilībhavantu__Vdha_092.038 hṛdi sthite sarvajanasya viṣṇau__Vdha_092.038 etat paṭhan pārthiva sarvapāpair__Vdha_092.039 vimucyate viṣṇuparaḥ sadaiva__Vdha_092.039 prāpnoti siddhiṃ vipulaṃ maharddhim__Vdha_092.039 na cāpy anartheṣu matiṃ karoti__Vdha_092.039 uddiśya sattvāni ca yāni yāni__Vdha_092.040 stotraṃ paṭhante kṛpayā manuṣyāḥ__Vdha_092.040 sarvāṇi tāny apratighā bhavanti__Vdha_092.040 prayānti siddhiṃ bhagavatprasādāt__Vdha_092.040 tasmāt tvayaitat satataṃ niśāsu__Vdha_092.041 dineṣu caiveśvara mādhavasya__Vdha_092.041 saṃkīrtanaṃ kāryam aśeṣapāpa-__Vdha_092.041 vimokṣahetor abhavāya caiva__Vdha_092.041 iti sakalajanopakārakārī__Vdha_092.042 haricaraṇābjaviniṣṭaśuddhabuddhiḥ__Vdha_092.042 paṭhati khalu mahīpa yo manuṣyaḥ__Vdha_092.042 sa layam upaiti harau hṛtākhilāghaḥ__Vdha_092.042 idaṃ ca śṛṇu bhūpāla__Vdha_093.001 naśyate durvicintitam__Vdha_093.001 yenopāyena vai puṃsāṃ__Vdha_093.001 yoṣitāṃ vāpy asaṃśayam__Vdha_093.001 paradāraparadravya-__Vdha_093.002 jīvahiṃsādike sadā__Vdha_093.002 pravartate nṛṇāṃ cittaṃ__Vdha_093.002 tad etad abhisaṃsmaret__Vdha_093.002 viṣṇave viṣṇave nityaṃ__Vdha_093.003 viṣṇave viṣṇave namaḥ__Vdha_093.003 jiṣṇave jiṣṇave sarvaṃ__Vdha_093.003 jiṣṇave jiṣṇave namaḥ__Vdha_093.003 namāmi viṣṇuṃ buddhistham__Vdha_093.004 ahaṃkāra-gataṃ harim__Vdha_093.004 cittastham īśam avyaktam__Vdha_093.004 anantam aparājitam__Vdha_093.004 viṣṇum īḍyam aśeṣeśam__Vdha_093.004 anādinidhanaṃ vibhum__Vdha_093.004 viṣṇuś cittagato yan me__Vdha_093.005 viṣṇur buddhigataś ca yat__Vdha_093.005 yac cāhaṃkārago viṣṇur__Vdha_093.005 yad viṣṇur mayi saṃsthitaḥ__Vdha_093.005 karoti kartṛbhūto 'sau__Vdha_093.006 sthāvarasya carasya ca__Vdha_093.006 tat pāpaṃ nāśam āyātu__Vdha_093.006 tasminn eva vicintite__Vdha_093.006 dhyāto harati yaḥ pāpaṃ__Vdha_093.007 svapne dṛṣṭaḥ śubhāvahaḥ__Vdha_093.007 tam upendram ahaṃ viṣṇuṃ__Vdha_093.007 praṇato 'rtiharaṃ harim__Vdha_093.007 jagaty asmin nirādhāre__Vdha_093.008 majjamāne tamasy adhaḥ__Vdha_093.008 hastāvalambadaṃ viṣṇuṃ__Vdha_093.008 praṇato 'smi parātparam__Vdha_093.008 sarveśvareśvara vibho__Vdha_093.009 paramātmann adhokṣaja__Vdha_093.009 hṛṣīkeśa hṛṣīkeśa__Vdha_093.009 hṛṣīkeśa namo 'stu te__Vdha_093.009 nṛsiṃhānanta govinda__Vdha_093.010 bhūtabhāvana keśava__Vdha_093.010 duruktaṃ duṣkṛtaṃ dhyātaṃ__Vdha_093.010 praśamāgrya namo 'stu te__Vdha_093.010 yan mayā cintitaṃ duṣṭaṃ__Vdha_093.011 svacittavaśavartinā__Vdha_093.011 narakāvaham atyugraṃ__Vdha_093.011 tac chamaṃ naya keśava__Vdha_093.011 brahmaṇyadeva govinda__Vdha_093.012 paramārtha parāyaṇa__Vdha_093.012 jagannātha jagaddhātaḥ__Vdha_093.012 pāpaṃ praśamayācyuta__Vdha_093.012 yac cāparāhne pūrvāhne__Vdha_093.013 madhyāhne ca tathā niśi__Vdha_093.013 kāyena manasā vācā__Vdha_093.013 kṛtaṃ pāpam ajānatā__Vdha_093.013 jānatā vā hṛṣīkeśa__Vdha_093.014 puṇḍarīkākṣa mādhava__Vdha_093.014 nāmatrayoccāraṇatas__Vdha_093.014 tat prayātu mama kṣayam__Vdha_093.014 śārīraṃ me hṛṣīkeśa__Vdha_093.015 puṇḍarīkākṣa mānasam__Vdha_093.015 pāpaṃ praśamayādya tvaṃ__Vdha_093.015 vākkṛtaṃ mama mādhava__Vdha_093.015 yad vrajan yat svapan bhuñjan__Vdha_093.016 yad uttiṣṭhan yad āsthitaḥ__Vdha_093.016 kṛtavāṃś cāpi yac cāhaṃ__Vdha_093.016 kāyena manasā girā__Vdha_093.016 mahat svalpam atisthūlaṃ__Vdha_093.017 kuyoninarakāvaham__Vdha_093.017 tad yātu praśamaṃ sarvaṃ__Vdha_093.017 vāsudevasya kīrtanāt__Vdha_093.017 paraṃ brahma paraṃ dhāma__Vdha_093.018 pavitraṃ paramaṃ ca yat__Vdha_093.018 tasmin saṃkīrtite viṣṇoḥ__Vdha_093.018 pade pāpaṃ praṇaśyatu__Vdha_093.018 sūrayo yat pravekṣyanti hy__Vdha_093.019 apunarbhavakāṅkṣiṇaḥ__Vdha_093.019 mamākhilaṃ daha tvaṃ hi__Vdha_093.019 tad viṣṇoḥ paramaṃ padam__Vdha_093.019 yat prāpya na ninvartante__Vdha_093.020 gandhasparśādivarjitam__Vdha_093.020 pāpaṃ praṇāśayatv adya__Vdha_093.020 tad viṣṇoḥ paramaṃ padam__Vdha_093.020 sadasad yat tathā vyaktā-__Vdha_093.021 vyaktarūpam ajājaram__Vdha_093.021 praṇamāmi jagaddhāma__Vdha_093.021 tad viṣṇoḥ paramaṃ padam__Vdha_093.021 śārīre mānase caiva__Vdha_093.022 pāpe vāgje ca pārthiva__Vdha_093.022 kṛte samyaṅ naro bhaktyā__Vdha_093.022 paṭhec chraddhāsamanvitaḥ__Vdha_093.022 mucyate sarvapāpebhyaḥ__Vdha_093.022 kṛṣṇanāmaprakīrtanāt__Vdha_093.022 uccāryamāne caitasmin__Vdha_093.023 devadevasya saṃstave__Vdha_093.023 vilayaṃ pāpam āyāti__Vdha_093.023 bhāṇḍam āmam ivāmbhasi__Vdha_093.023 tasmāt saṃcintite pāpe__Vdha_093.024 samanantaram eva te__Vdha_093.024 japtavyam etat pāpasya__Vdha_093.024 praśamāya mahīpate__Vdha_093.024 saṃsārārṇavamagnena__Vdha_094.001 puruṣeṇa mahāmune__Vdha_094.001 viṣayāsaktacittena__Vdha_094.001 yat kāryaṃ tad vadasva me__Vdha_094.001 bhrāmyatāṃ saṃkaṭe durge__Vdha_094.002 saṃsāre viṣayaiṣiṇām__Vdha_094.002 svakarmabhir manuṣyāṇām__Vdha_094.002 upakārakam ucyatām__Vdha_094.002 kṣīpte manasy anāyatte__Vdha_094.003 vṛddhe lobhādike gaṇe__Vdha_094.003 śaraṇaṃ yan manuṣyāṇāṃ__Vdha_094.003 tad ācakṣva mahāmune__Vdha_094.003 saṃsārāṇavapotāya__Vdha_094.004 haraye harimedhase__Vdha_094.004 namaskṛtya pravakṣyāmi__Vdha_094.004 narāṇām upakārakam__Vdha_094.004 samyag ārādhito bhaktyā__Vdha_094.005 vedabhāraguror guruḥ__Vdha_094.005 kṛṣṇadvaipāyanaḥ prāha__Vdha_094.005 yac chiṣyāya sumantave__Vdha_094.005 purā kila durācāro__Vdha_094.006 durbuddhir ajitendriyaḥ__Vdha_094.006 kṣatrabandhur abhūt pāpaḥ__Vdha_094.006 paramarmāvaghaṭṭakaḥ__Vdha_094.006 mātāpitror aśuśrūṣur__Vdha_094.007 drogdhā bandhujanasya ca__Vdha_094.007 gurudevadvijātīnāṃ__Vdha_094.007 nindāsu satatodyataḥ__Vdha_094.007 moṣṭā viśvasatāṃ nityam__Vdha_094.008 aprītiḥ prītim icchatām__Vdha_094.008 ṛjūnām anṛjuḥ kṣudraḥ__Vdha_094.008 parahiṃsāparāyaṇaḥ__Vdha_094.008 sa bāndhavaiḥ parityaktas__Vdha_094.009 tathānyaiḥ sādhuvṛttibhiḥ__Vdha_094.009 avṛttimān aviśvāsyo__Vdha_094.009 mṛgayājīvano 'bhavat__Vdha_094.009 ahany ahani cakrāṅgān__Vdha_094.010 eṇakādīṃs tathā mṛgān__Vdha_094.010 hatvātmapoṣaṇaṃ cakre__Vdha_094.010 vyādhavṛttirato 'dhamaḥ__Vdha_094.010 etayā tasya duṣṭasya__Vdha_094.011 kuvṛttyā pāpacetasaḥ__Vdha_094.011 jagāma sumahān kālaḥ__Vdha_094.011 kurvato dārapoṣaṇam__Vdha_094.011 ekadā tu munis tena__Vdha_094.012 nidāghe vijane vane__Vdha_094.012 mṛgayām aṭatā dṛṣṭo__Vdha_094.012 vartmanaḥ pracyutaḥ pathi__Vdha_094.012 kṣutkṣāmakaṇṭhaḥ suśrāntaḥ__Vdha_094.013 śuṣkajihvāsyatālukaḥ__Vdha_094.013 tṛṭparīto 'tivibhrāntaḥ__Vdha_094.013 kāṃdigbhūto 'lpacetanaḥ__Vdha_094.013 śvāsāyāsaślathair aṅgaiḥ__Vdha_094.014 kṛcchrād ātmānam udvahan__Vdha_094.014 sūryāṃśutāpāt pragalat-__Vdha_094.014 svedārdracaraṇo nṛpa__Vdha_094.014 tasmin dṛṣṭe tatas tasya__Vdha_094.015 kṣatrabandhor ajāyata__Vdha_094.015 kāruṇyaṃ dāruṇasyāpi__Vdha_094.015 vyādhavṛttiparigrahāt__Vdha_094.015 tam upetya ca bhūpāla__Vdha_094.016 kṣatrabandhuḥ sa tāpasam__Vdha_094.016 uvāca viprapravaraṃ__Vdha_094.016 vimārge vartate bhavān__Vdha_094.016 naiṣa panthā dvijaśreṣṭha__Vdha_094.017 vipino 'yaṃ mahāṭaviḥ__Vdha_094.017 mām anvehi tvarāyukto__Vdha_094.017 mā vipattiṃ sameṣyasi__Vdha_094.017 niśāmya tad vacaḥ śrāntaḥ__Vdha_094.018 kṣatrabandhor mahānuniḥ__Vdha_094.018 anuvavrāja rājendra__Vdha_094.018 jalāśājanitodyamaḥ__Vdha_094.018 kiṃcid bhūbhāgam āsādya__Vdha_094.019 dadarśa ca mahāmuniḥ__Vdha_094.019 haṃsakāraṇḍavākīrṇaṃ__Vdha_094.019 protphullanalinaṃ saraḥ__Vdha_094.019 sārasābhirutaṃ ramyaṃ__Vdha_094.020 sūpatīrtham akardamam__Vdha_094.020 padmotpalayutaṃ cāru__Vdha_094.020 pūrṇaṃ svacchena vāriṇā__Vdha_094.020 suśītavanaṣaṇḍaiś ca__Vdha_094.021 samantāt pariveṣṭitam__Vdha_094.021 tatkṣaṇāt tṛṭparītānāṃ__Vdha_094.021 cakṣuṣo hlādakāriṇam__Vdha_094.021 dṛṣṭvaiva sa munis tatra__Vdha_094.022 tadāmalajalaṃ saraḥ__Vdha_094.022 sūryāṃśutapto gharmārto__Vdha_094.022 nipapāta tadambhasi__Vdha_094.022 tatrāśvāsya kṛtāhlādaḥ__Vdha_094.023 papau vāri narādhipa__Vdha_094.023 ujjīvayan munivaro__Vdha_094.023 jihvātālu śanaiḥ śanaiḥ__Vdha_094.023 so 'pi kṣatriyadāyādo__Vdha_094.024 munitrāṇaparāyaṇaḥ__Vdha_094.024 vihāya saśaraṃ cāpam__Vdha_094.024 ujjahāra bisāny atha__Vdha_094.024 dadau ca tasmai rājendra__Vdha_094.025 kṣudhitāya tapasvine__Vdha_094.025 yayau ca tṛptiṃ vipro 'pi__Vdha_094.025 bisanālāmbubhakṣaṇāt__Vdha_094.025 tam āśvastaṃ kṛtāhāram__Vdha_094.026 upaviṣṭaṃ suśītale__Vdha_094.026 nyagrodhaśākhāsaṃchanne__Vdha_094.026 niṣpaṅke sarasas taṭe__Vdha_094.026 saṃvāhayām āsa ca taṃ__Vdha_094.026 kṣatrabandhuḥ śanaiḥ śanaiḥ__Vdha_094.026 pādajaṅghorupṛṣṭeṣu__Vdha_094.027 tena saṃvāhito muniḥ__Vdha_094.027 jahau śramam amitraghna__Vdha_094.027 vākyaṃ cedam uvāca ha__Vdha_094.027 kas tvaṃ bhadramukhādyeha__Vdha_094.028 mama prāṇaparikṣaye__Vdha_094.028 hastāvalambado dhātrā__Vdha_094.028 janito vipine vane__Vdha_094.028 vibhraṣṭamārgo mūḍho 'haṃ__Vdha_094.029 kṣutpipāsāśramāturaḥ__Vdha_094.029 trātas tvayā mahābhāga__Vdha_094.029 kas tvam atra vane 'jane__Vdha_094.029 kṣutpipāsāśramārtasya__Vdha_094.030 yas trāṇaṃ vipine vane__Vdha_094.030 karoti puruṣavyāghra__Vdha_094.030 tasya lokā madhuścyutaḥ__Vdha_094.030 sa tvaṃ brūhi mahābhāga__Vdha_094.031 mamābhyuddhārakārakaḥ__Vdha_094.031 yeṣāṃ prakhyātayaśasāṃ__Vdha_094.031 samutpannaḥ kule bhavān__Vdha_094.031 haryaśvasya kule jātaḥ__Vdha_094.032 putraś citrarathasya ca__Vdha_094.032 vimatir nāma nāmnāhaṃ__Vdha_094.032 hantum abhyāgato mṛgān__Vdha_094.032 pitrarthaṃ mṛgayeyaṃ te__Vdha_094.033 lakṣyārthaṃ vā mahāmate__Vdha_094.033 āhārārtham utāho 'tra__Vdha_094.033 mṛgayā vyasanaṃ tu te__Vdha_094.033 vṛttir eṣā mama brahman__Vdha_094.034 parityaktasya bāndhavaiḥ__Vdha_094.034 bhṛtyair anyaiś ca naṣṭe 'rthe__Vdha_094.034 nirdhanasyāmiṣāśinaḥ__Vdha_094.034 kimarthaṃ tvaṃ parityakto__Vdha_094.035 bhṛtyasvajanabandhubhiḥ__Vdha_094.035 pātakī kīkaṭaḥ kṣudrair__Vdha_094.035 upajaptaḥ pareṇa vā__Vdha_094.035 ity uktaḥ so 'bhavan maunī__Vdha_094.036 paśyan doṣaṃ nṛpātmani__Vdha_094.036 aduṣṭāṃś cātmano bhṛtyān__Vdha_094.036 vicintyātīva durmanāḥ__Vdha_094.036 avekṣya taṃ sādhvasinaṃ__Vdha_094.037 kṣatrabandhuṃ mahāmuniḥ__Vdha_094.037 dhyātvā ciram athāpaśyat__Vdha_094.037 kṣatrabandhuṃ svadoṣiṇam__Vdha_094.037 saṃtyaktabandhuloke ca__Vdha_094.038 tasmin durvṛttacetasi__Vdha_094.038 kṛpāṃ cakāra sa muniḥ__Vdha_094.038 kṣatrabandhau dayāparaḥ__Vdha_094.038 uvāca ca munir bhūyaḥ__Vdha_094.039 kṣatrabandhuṃ kṛpālukaḥ__Vdha_094.039 upakāriṇam ugreṇa__Vdha_094.039 karmaṇā taṃ vidūṣitam__Vdha_094.039 api śaknoṣi saṃyantum__Vdha_094.040 akāryaprasṛtaṃ manaḥ__Vdha_094.040 prāṇi pīḍānivṛttiṃ ca__Vdha_094.040 kartuṃ krodhādisaṃyamam__Vdha_094.040 api maitrīṃ jane kartuṃ__Vdha_094.041 śaknoṣi tvaṃ mudhaiva yā__Vdha_094.041 aihikāmuṣmikī vīra__Vdha_094.041 kriyamāṇā mahāphalā__Vdha_094.041 na śaknomi kṣamāṃ kartuṃ__Vdha_094.042 na maitrīṃ mama cetasi__Vdha_094.042 prāṇinām avadhād brahman__Vdha_094.042 nāsti dārādipoṣaṇam__Vdha_094.042 anāyattaṃ ca me cittaṃ__Vdha_094.043 viṣayān eva dhāvati__Vdha_094.043 tadaprāptau ca sarveṣāṃ__Vdha_094.043 krodhādīnāṃ samudbhavaḥ__Vdha_094.043 so 'haṃ na maitrīṃ na kṣāntiṃ__Vdha_094.044 na hiṃsādivivarjanam__Vdha_094.044 kartuṃ śaknomi yat kāryaṃ__Vdha_094.044 tadanyad upadiśyatām__Vdha_094.044 tenaivam ukto vipro 'sau__Vdha_094.045 tam upekṣyam amanyata__Vdha_094.045 tathāpy atikṛpālutvāt__Vdha_094.045 kṣatrabandhum abhāṣata__Vdha_094.045 yady etad akhilaṃ kartuṃ__Vdha_094.046 na śaknoṣi bravīhi me__Vdha_094.046 svalpam anyan mayoktaṃ hi__Vdha_094.046 kariṣyati bhavān yadi__Vdha_094.046 aśakyam uktaṃ bhavatā__Vdha_094.047 cañcalatvād dhi cetasaḥ__Vdha_094.047 vākśarīraviniṣpādyaṃ__Vdha_094.047 yac chakyaṃ tad udīraya__Vdha_094.047 uttiṣṭhatā prasvapatā__Vdha_094.048 prasthitena gamiṣyatā__Vdha_094.048 govindeti sadā vācyaṃ__Vdha_094.048 kṣutapraskhalitādiṣu__Vdha_094.048 kāryaṃ vartmani mūḍhānāṃ__Vdha_094.049 kṣemamārge 'vatāraṇam__Vdha_094.049 hitaṃ ca vācyaṃ pṛṣṭena__Vdha_094.049 śatrūṇām api jānatā__Vdha_094.049 etat tavopakārāya__Vdha_094.050 bhaviṣyaty anupālitam__Vdha_094.050 yady anyad upasaṃhartuṃ__Vdha_094.050 na śaknoṣi mahīpate__Vdha_094.050 ity uktvā prayayau vipras__Vdha_094.051 tena vartmani darśite__Vdha_094.051 so 'pi tac chāsanaṃ sarvaṃ__Vdha_094.051 kṣatrabandhuś cakāra ha__Vdha_094.051 govindeti kṣute gacchan__Vdha_094.052 prasthānaskhalitādiṣu__Vdha_094.052 udīrayann avāpāgryāṃ__Vdha_094.052 ratiṃ tatra śanaiḥ śanaiḥ__Vdha_094.052 tataḥ kālena mahatā__Vdha_094.053 kṣatrabandhur mamāra vai__Vdha_094.053 ajāyata ca viprasya__Vdha_094.053 kule jātismaro nṛpa__Vdha_094.053 tasya saṃsmarato jātīḥ__Vdha_094.054 śataśo 'tha sahasraśaḥ__Vdha_094.054 nirvedaḥ sumahāñ jajñe__Vdha_094.054 saṃsāre 'trātiduḥkhade__Vdha_094.054 sa cintayām āsa jagat__Vdha_094.054 sarvam etad acetanam__Vdha_094.054 aham eko 'tra saṃjñāvān__Vdha_094.055 govindodīritaṃ hi yat__Vdha_094.055 yac cādhvani vimūḍhānāṃ__Vdha_094.055 kṛtaṃ vartmāvatāraṇam__Vdha_094.055 hitam uktaṃ ca pṛṣṭena__Vdha_094.055 tasya jātismṛtiḥ phalam__Vdha_094.055 so 'haṃ jātismaro bhūyaḥ__Vdha_094.056 kariṣyāmy atisaṃkaṭe__Vdha_094.056 tadā saṃsāracakre 'smin__Vdha_094.056 yena prāpsyāmi nirvṛtim__Vdha_094.056 yasyoccāraṇamātreṇa__Vdha_094.057 jātā jātismṛtir mama__Vdha_094.057 tam evārādhayiṣyāmi__Vdha_094.057 jagatām īśvaraṃ harim__Vdha_094.057 yanmayaṃ paramaṃ brahma__Vdha_094.058 tad avyaktaṃ ca yanmayam__Vdha_094.058 yanmayaṃ vyaktam apy etad__Vdha_094.058 bhaviṣyāmi hi tanmayaḥ__Vdha_094.058 yady anārādhite viṣṇau__Vdha_094.059 mamaitaj janma yāsyati__Vdha_094.059 dhruvaṃ bandhavato muktir__Vdha_094.059 naiva jātūpapadyate__Vdha_094.059 aho duḥkham aho duḥkham__Vdha_094.060 aho duḥkham atīva hi__Vdha_094.060 svarūpam atighorasya__Vdha_094.060 saṃsārasyātidurlabham__Vdha_094.060 viṇmūtrapūyakalile__Vdha_094.061 garbhavāse 'tipīḍanāt__Vdha_094.061 aśucāv atibībhatse__Vdha_094.061 duḥkham atyantaduḥsaham__Vdha_094.061 duḥkhaṃ ca jāyamānānāṃ__Vdha_094.062 gātrabhaṅgādipīḍanāt__Vdha_094.062 vātena preryamāṇānāṃ__Vdha_094.062 mūrchākāry atibhītidam__Vdha_094.062 bālatve nirvivekānāṃ__Vdha_094.063 bhūtadevātmasaṃbhavam__Vdha_094.063 yauvane vārddhake caiva__Vdha_094.063 maraṇe cātidāruṇam__Vdha_094.063 śītoṣṇatṛṣṇākṣudroga-__Vdha_094.064 jvarādiparivāritaḥ__Vdha_094.064 sarvadaiva pumān āste__Vdha_094.064 yāvaj janmāntasaṃsthitiḥ__Vdha_094.064 duḥkhātiśayabhūtaṃ hi__Vdha_094.065 yad ante vāsukhaṃ nṛṇām__Vdha_094.065 tasyānumānaṃ naivāsti__Vdha_094.065 kāryeṇaivānumīyate__Vdha_094.065 kṛṣyamāṇasya puruṣair__Vdha_094.066 yad yamasyātiduḥsaham__Vdha_094.066 duḥkhaṃ tatsaṃsmṛtiprāptaṃ__Vdha_094.066 karoti mama vepathum__Vdha_094.066 kumbhīpāke taptakumbhe__Vdha_094.067 mahārauravaraurave__Vdha_094.067 kālasūtre mahāyantre__Vdha_094.067 śūkare kūṭaśālmalau__Vdha_094.067 asipatravane duḥkham__Vdha_094.068 apratiṣṭhe ca yan mahat__Vdha_094.068 viḍālavaktre ca tathā__Vdha_094.068 tamasy ugre ca duḥsaham__Vdha_094.068 śastrāgniyantravegeṣu__Vdha_094.069 śītoṣṇādiṣu dāruṇam__Vdha_094.069 tataś ca muktasya punar__Vdha_094.069 yonisaṃkramaṇeṣu yat__Vdha_094.069 garbhasthasya ca yad duḥkham__Vdha_094.070 atiduḥsaham ulvaṇam__Vdha_094.070 punaś ca jāyamānasya__Vdha_094.070 janma yauvanajaṃ ca yat__Vdha_094.070 duḥkhāny etāny asahyāni__Vdha_094.071 saṃsārāntarvivartibhiḥ__Vdha_094.071 puruṣair anubhūyante__Vdha_094.071 sukhabhrāntivimohitaiḥ__Vdha_094.071 na vai sukhakalā kācit__Vdha_094.072 tatrāsty atyantaduḥkhade__Vdha_094.072 saṃsārasaṃkaṭe tīvre__Vdha_094.072 upetānāṃ kadācana__Vdha_094.072 viṣayāsaktacittānāṃ__Vdha_094.073 manuṣyāṇāṃ kadā matiḥ__Vdha_094.073 saṃsārottāraṇe vāñchāṃ__Vdha_094.073 kariṣyati hi cañcalā__Vdha_094.073 govindanāmnā satataṃ__Vdha_094.074 samuccāraṇasaṃbhavam__Vdha_094.074 jātismaratvam etan naḥ__Vdha_094.074 kiṃ vṛthaiva prayāsyati__Vdha_094.074 so 'haṃ muktipradānārtham__Vdha_094.075 anantam ajam avyayam__Vdha_094.075 taccittas tanmayo bhūtvā__Vdha_094.075 toṣayiṣyāmi keśavam__Vdha_094.075 ātmānam ātmanaivaṃ sa__Vdha_094.076 proktvā jātismaro dvijaḥ__Vdha_094.076 tuṣṭāva vāgbhir iṣṭābhiḥ__Vdha_094.076 praṇataḥ puruṣottamam__Vdha_094.076 praṇipatyākṣaraṃ viśvaṃ__Vdha_094.077 viśvahetuṃ nirañjanam__Vdha_094.077 yat prārthayāmy avikalaṃ__Vdha_094.077 sakalaṃ tat prayacchatu__Vdha_094.077 kartāram akṛtaṃ viṣṇuṃ__Vdha_094.078 sarvakāraṇakāraṇam__Vdha_094.078 aṇor aṇīyāṃsam ajaṃ__Vdha_094.078 sarvavyāpinam īśvaram__Vdha_094.078 parāt parataraṃ yasmān__Vdha_094.079 nāsti sarveśvarāt param__Vdha_094.079 taṃ praṇamyācyutaṃ devaṃ__Vdha_094.079 prārthayāmi yad astu tat__Vdha_094.079 sarveśvarācyutānanta__Vdha_094.080 paramātmañ janārdana__Vdha_094.080 saṃsārābdhimahāpota__Vdha_094.080 samuddhara mahārṇavāt__Vdha_094.080 vyomānilāgnyambudharāsvarūpa__Vdha_094.081 tanmātrasarvendriyabuddhirūpa__Vdha_094.081 antaḥsthitātman paramātmarūpa__Vdha_094.081 prasīda sarveśvara viśvarūpa__Vdha_094.081 tam ādir anto jagato 'sya madhyam__Vdha_094.082 ādes tvam ādiḥ pralayasya cāntaḥ__Vdha_094.082 tvatto bhavaty etad aśeṣam īśa__Vdha_094.082 tvayy eva cānte layam abhyupaiti__Vdha_094.082 pradīpavartyantagato 'gnir alpo__Vdha_094.083 yathātikakṣe vitataṃ prayāti__Vdha_094.083 tadvad visṛṣṭer amarādibhinnair__Vdha_094.083 vikāśam āyāsi vibhūtibhedaiḥ__Vdha_094.083 yathā nadīnāṃ bahavo 'mbuvegāḥ__Vdha_094.084 samantato 'bdhiṃ bhagavan viśanti__Vdha_094.084 tvayy antakāle jagad acyutedaṃ__Vdha_094.084 tathā layaṃ gacchati sarvabhūte__Vdha_094.084 tvaṃ sarvam etad bahudhaika eva__Vdha_094.085 jagatpate kāryam ivābhyupetam__Vdha_094.085 yad asti yan nāsti ca tat tvam eva__Vdha_094.085 hare tvadanyad bhagavan kim asti__Vdha_094.085 kiṃtv īśa māyā bhavato nijeyam__Vdha_094.086 āviṣkṛtāviṣkṛtalokasṛṣṭe__Vdha_094.086 yayāham eṣo 'nyatamo mameti__Vdha_094.086 madīyam asyābhivadanti mūḍhāḥ__Vdha_094.086 tayā vimūḍhena mayābhanābha__Vdha_094.087 na yat kṛtaṃ tat kvacid asti kiṃcit__Vdha_094.087 bhūmyambarāgnisalileṣu deva__Vdha_094.087 jāgratsuṣuptādiṣu duḥkhitena__Vdha_094.087 na santi tāvanti jalāny apīḍya__Vdha_094.088 sarveṣu nāthābdhiṣu sarvakālam__Vdha_094.088 stanyāni yāvanti mayātighore__Vdha_094.088 pītāni saṃsāramahāsamudre__Vdha_094.088 saṃpac chilānāṃ himavanmahendra-__Vdha_094.089 kailāsamervādiṣu naiva tādṛk__Vdha_094.089 dehāny anekāny anugṛhṇato me__Vdha_094.089 prāptāsthisaṃpan mahati yatheśa__Vdha_094.089 tvayy arpitaṃ nātha punaḥ punar me__Vdha_094.090 manaḥ samākṣipya sudurdharo 'pi__Vdha_094.090 rāgo hi vaśyaṃ kurute tato 'nu__Vdha_094.090 lobhādayaḥ kiṃ bhagavan karomi__Vdha_094.090 ekāgratāmūlyabalena labhyaṃ__Vdha_094.091 bhavauṣadhaṃ tvaṃ bhagavan kilaikaḥ__Vdha_094.091 manaḥ parāyattam idaṃ bhave 'smin__Vdha_094.091 saṃsāraduḥkhāt kim ahaṃ karomi__Vdha_094.091 na santi te deva bhuvi pradeśā__Vdha_094.092 na yeṣu jāto 'smi tathā vinaṣṭaḥ__Vdha_094.092 attā mayā yeṣu na jantavaś ca__Vdha_094.092 saṃbhakṣito yaiś ca na jantusaṃghaiḥ__Vdha_094.092 siṃhena bhūtvā bahavo mayāttā__Vdha_094.093 vyāghreṇa bhūtvā bahavo mayāttāḥ__Vdha_094.093 tathānyarūpair bahavo mayāttāḥ__Vdha_094.093 saṃbhakṣito 'haṃ bahubhis tataś ca__Vdha_094.093 utkrāntiduḥkhāny atiduḥsahāni__Vdha_094.094 sahasraśo yāny anusaṃsmarāmi__Vdha_094.094 taiḥ saṃsmṛtais tat kṣaṇam eva deva__Vdha_094.094 taḍid yathā me hṛdayaṃ prayāti__Vdha_094.094 tataś ca duḥkhāny anivāraṇāni__Vdha_094.095 yantrāgniśastraughasamudbhavāni__Vdha_094.095 bhavanti yāny acyuta nārakānāṃ__Vdha_094.095 tāny eva teṣām upamānamātram__Vdha_094.095 duḥkhāny asahyāni ca garbhavāse__Vdha_094.096 viṇmūtramadhye 'tinipīḍitasya__Vdha_094.096 bhavanti yāni cyavataś ca garbhāt__Vdha_094.096 teṣāṃ svarūpaṃ gadituṃ na śakyam__Vdha_094.096 duḥkhāni bāleṣu mahanti nātha__Vdha_094.097 kaumārake yauvaninaś ca puṃsaḥ__Vdha_094.097 jvarātisārākṣirugādikāni__Vdha_094.097 samastaduḥkhālaya eva vṛddhaḥ__Vdha_094.097 karoti karmācyuta tatkṣaṇena__Vdha_094.098 pāpaṃ naraḥ kāyamanovacobhiḥ__Vdha_094.098 yasyābdalakṣair api nāntam eti__Vdha_094.098 śastrādiyantrāgninipīḍaneṣu__Vdha_094.098 duḥkhāni yānīṣṭaviyogajāni__Vdha_094.099 bhavanti saṃsāravihārabhājām__Vdha_094.099 pratyekaśas teṣu narā vināśam__Vdha_094.099 icchanty asūnāṃ mamatābhibhūtāḥ__Vdha_094.099 śokābhibhūtasya mamāśru deva__Vdha_094.100 yāvatpramāṇaṃ na jalaṃ payodā__Vdha_094.100 tāvatpramāṇaṃ na jalaṃ payodā__Vdha_094.100 muñcanty anekair api varṣalakṣaiḥ__Vdha_094.100 manye dharitrī paramāṇusaṃkhyām__Vdha_094.101 upaiti pitror gaṇanāmaśeṣam__Vdha_094.101 mitrāṇy amitrāṇy anujīvibandhūn__Vdha_094.101 saṃkhyātam īśo 'smi na devadeva__Vdha_094.101 so 'haṃ bhṛśārtaḥ karuṇāṃ kuru tvaṃ__Vdha_094.102 saṃsāragātre patitasya viṣṇo__Vdha_094.102 mahātmanāṃ saṃśrayam abhyupeto__Vdha_094.102 naivāvasīdaty atidurgato 'pi__Vdha_094.102 parāyaṇaṃ rogavatāṃ hi vaidyo__Vdha_094.103 mahābdhimagnasya ca naur narasya__Vdha_094.103 bālasya mātāpitarau sughora-__Vdha_094.103 saṃsārakhinnasya hare tvam ekaḥ__Vdha_094.103 prasīda sarveśvara sarvabhūta__Vdha_094.104 sarvasya heto paramārthasāra__Vdha_094.104 mām uddharāsmād uruduḥkhapaṅkāt__Vdha_094.104 saṃsāragartāt svaparigraheṇa__Vdha_094.104 dharmātmanām avikalāṃ tvayi nātha bhaktiṃ__Vdha_094.105 śraddhāvatāṃ satatam udvahatāṃ vareṇya__Vdha_094.105 kāryaṃ kiyan mama vimūḍhadhiyo 'dhamasya__Vdha_094.105 bhūtvā kṛpālur amalām aja dehi buddhim__Vdha_094.105 jñātvā yayākhilam asāram asāram eva__Vdha_094.106 bhūtendriyādikam apāram amuktimūlam__Vdha_094.106 māyāntareyam acalāṃ tava viśvarūpa__Vdha_094.106 saṃmohitaṃ sakalam eva jagad yayaitat__Vdha_094.106 brahmendrarudramarudaśvidivākarādyā__Vdha_094.107 jñātuṃ na yaṃ paramaguhyatamaṃ samarthāḥ__Vdha_094.107 na tvām alaṃ stutipatheṣv aham īśitāraṃ__Vdha_094.107 stoṣyāmi mohakaluṣālpamatir manuṣyaḥ__Vdha_094.107 yasmād idaṃ bhavati yatra jagat tathedaṃ__Vdha_094.108 yasmiṃl layaṃ vrajati yaś ca jagatsvarūpaḥ__Vdha_094.108 taṃ sargasaṃsthitivināśanimittabhūtaṃ__Vdha_094.108 stotuṃ bhavantam alam īśa na kaścid asti__Vdha_094.108 mūḍho 'yam alpamatir alpasuceṣṭito 'yaṃ__Vdha_094.109 kliṣṭaṃ mano 'sya viṣayair na mayi prasaṅgi__Vdha_094.109 itthaṃ kṛpāṃ kuru mayi praṇate kileśa__Vdha_094.109 tvāṃ stotum ambujabhavo 'pi hi deva neśaḥ__Vdha_094.109 yasyodare sakala eva mahīdhracandra-__Vdha_094.110 devendrarudramarudaśvidivākarāgni-__Vdha_094.110 bhūmyambuvāyugaganaṃ jagatāṃ samuhāṃ__Vdha_094.110 stoṣyāmi taṃ stutipadaiḥ katamair bhavantam__Vdha_094.110 yasyāgnirudrakamalodbhavavāsavādyaiḥ__Vdha_094.111 svāṃśāvatārakaraṇeṣu sadāṅghriyugmam__Vdha_094.111 abhyarcyate vada hare sa kathaṃ mayādya__Vdha_094.111 saṃpūjitaḥ param upaiṣyasi toṣam īśa__Vdha_094.111 na stotum acyuta bhavantam ahaṃ samartho__Vdha_094.112 naivārcanair alam ahaṃ tava deva yogyaḥ__Vdha_094.112 cittaṃ ca na tvayi samāhitam īśa doṣair__Vdha_094.112 ākṣipyate kathaya kiṃ nu karomi pāpaḥ__Vdha_094.112 tat tvaṃ prasīda bhagavan kuru mayy anāthe__Vdha_094.113 viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam__Vdha_094.113 saṃsārasāgaranimagnam ananta dīnam__Vdha_094.113 uddhartum arhasi hare puruṣottamo 'si__Vdha_094.113 itthaṃ tena naravyāghra__Vdha_094.114 stuto bhaktimatā tataḥ__Vdha_094.114 saṃsārabandhabhītena__Vdha_094.114 kṛṣṇaḥ pratyakṣatāṃ yayau__Vdha_094.114 sa taṃ pratyakṣam īśānam__Vdha_094.115 anantam aparājitam__Vdha_094.115 devadevam uvācedam__Vdha_094.115 anādinidhanaṃ harim__Vdha_094.115 śirasā dharaṇīṃ gatvā__Vdha_094.116 yatavākkāyamānasaḥ__Vdha_094.116 parāpareśvaraṃ viṣṇuṃ__Vdha_094.116 jiṣṇum ādyam anopamam__Vdha_094.116 divyākṣarapadānanta__Vdha_094.117 prasanno bhagavān yadi__Vdha_094.117 tad deva dehi dīnāya__Vdha_094.117 mahyam ekam imaṃ varam__Vdha_094.117 varaṃ varaya mattas tvaṃ__Vdha_094.118 yat te manasi vartate__Vdha_094.118 varārthināṃ dvijaśreṣṭha__Vdha_094.118 nāphalaṃ mama darśanam__Vdha_094.118 janmasaṃpaccitā deva__Vdha_094.119 pāpasaṃpan mamākhilā__Vdha_094.119 prayātu nāśam īśeśa__Vdha_094.119 tvatprasādād adhokṣaja__Vdha_094.119 bhaktibhāvapareṇādya__Vdha_094.120 manmayena dvijottama__Vdha_094.120 yaḥ stuto 'smi kṣayaṃ pāpaṃ__Vdha_094.120 tenaivākhilam āgatam__Vdha_094.120 asmatto varayehādya__Vdha_094.121 dvijavaryāparaṃ varam__Vdha_094.121 mayi bhaktimatām atra__Vdha_094.121 loke kiṃcin na durlabham__Vdha_094.121 dhanyo 'smi sarvanāthena__Vdha_094.122 yatkṛto mayy anugrahaḥ__Vdha_094.122 tad ekam eva tvatto 'haṃ__Vdha_094.122 varam icchāmi keśava__Vdha_094.122 nirdhūtasarvapāpebhyo__Vdha_094.123 nātha puṇyakṣayān mama__Vdha_094.123 tvatparasyāstu govinda__Vdha_094.123 mā punar dehasaṃbhavaḥ__Vdha_094.123 yad akṣaraṃ yad acalaṃ__Vdha_094.124 vyāpi sūkṣmaṃ ca yat param__Vdha_094.124 viśeṣāir aviśeṣaṃ ca__Vdha_094.124 gaccheyaṃ tat padaṃ tava__Vdha_094.124 evaṃ bhaviṣyatīty uktvā__Vdha_094.125 prasādasumukhas tataḥ__Vdha_094.125 bhūpāla taṃ dvijaśreṣṭhaṃ__Vdha_094.125 gato 'ntardhānam īśvaraḥ__Vdha_094.125 tatprasādād dvijaḥ so 'pi__Vdha_094.126 tanmayas tadvyapāśrayaḥ__Vdha_094.126 prakṣīṇakarmabandhas tu__Vdha_094.126 prayātaḥ paramaṃ padam__Vdha_094.126 evam akṣīṇapāpo 'pi__Vdha_094.127 jagatām īśvareśvaram__Vdha_094.127 vyapāśrito hariṃ yāti__Vdha_094.127 pāpamuktaḥ paraṃ padam__Vdha_094.127 etat tvayā nāvratine__Vdha_094.128 na cāśuśrūṣave param__Vdha_094.128 ākhyeyaṃ rājaśārdūla__Vdha_094.128 yaś ca nārcayate harim__Vdha_094.128 viṣṇubhaktāya dāntāya__Vdha_094.129 vratine puṇyaśīline__Vdha_094.129 kathanīyam idaṃ bhūpa__Vdha_094.129 rahasyaṃ paramaṃ hareḥ__Vdha_094.129 bahuśo bhavatā proktaṃ__Vdha_095.001 sāṃprataṃ ca yad īritam__Vdha_095.001 śrotum icchāmi viprendra__Vdha_095.001 tad viṣṇoḥ paramaṃ padam__Vdha_095.001 yatsvarūpaṃ yadādhāraṃ__Vdha_095.002 yatpramāṇaṃ yadātmakam__Vdha_095.002 sarvadhātuḥ padaṃ tan me__Vdha_095.002 śrotum icchā pravartate__Vdha_095.002 sādhv etad bhavatā pṛṣṭaṃ__Vdha_095.003 pṛṣṭam ātmajñānasamāśritam__Vdha_095.003 tat kathyamānam ekāgraḥ__Vdha_095.003 śṛṇu viṣṇoḥ paraṃ padam__Vdha_095.003 yat tad brahma yataḥ sarvaṃ__Vdha_095.004 yad sarvaṃ sarvasaṃsthitiḥ__Vdha_095.004 agrāhyakam anirdeśyaṃ__Vdha_095.004 tad eva bhagavatpadam__Vdha_095.004 tatsvarūpaṃ ca rājendra__Vdha_095.005 śṛṇuṣveha samāhitaḥ__Vdha_095.005 viṣṇoḥ padasyāvyayasya__Vdha_095.005 brahmaṇo gadato mama__Vdha_095.005 pradhānādiviśeṣāntaṃ__Vdha_095.006 yad etat paṭhyate jagat__Vdha_095.006 carācarasya tasyādyaṃ__Vdha_095.006 paraṃ brahma vilakṣaṇam__Vdha_095.006 janmasvapnādirūpādi-__Vdha_095.007 duḥkhādirahitaṃ ca yat__Vdha_095.007 nopacaryam anirdeśyaṃ__Vdha_095.007 svapratiṣṭhaṃ ca tat param__Vdha_095.007 kṣīṇakleśās tu saṃsāra-__Vdha_095.008 vimuktipatham āśritāḥ__Vdha_095.008 yoginas tat prapaśyanti__Vdha_095.008 samarthā naiva coditum__Vdha_095.008 tat sarvaṃ sarvabhāvasthaṃ__Vdha_095.009 viśeṣeṇa vivarjitam__Vdha_095.009 paśyatām apy anirdeśyaṃ__Vdha_095.009 yato vāgviṣaye na tat__Vdha_095.009 kurvanty ālambanatvena__Vdha_095.010 yatprāptyarthaṃ ca devatāḥ__Vdha_095.010 brahma prakāśate teṣāṃ__Vdha_095.010 tad vareṇaiva sarvagam__Vdha_095.010 pradhānādiviśeṣāntaṃ__Vdha_095.011 yatraitad akhilaṃ jagat__Vdha_095.011 tasyānantasya kaḥ śaktaḥ__Vdha_095.011 pramāṇaṃ gadituṃ naraḥ__Vdha_095.011 sūkṣmāṇāṃ tat paraṃ sūkṣmaṃ__Vdha_095.012 sthūlānāṃ tan mahattaram__Vdha_095.012 sarvavyāpy api rājendra__Vdha_095.012 dūrasthaṃ cāntike ca tat__Vdha_095.012 parāṅmukhānāṃ govinde__Vdha_095.013 viṣayākrāntacetasām__Vdha_095.013 teṣāṃ tat paramaṃ brahma__Vdha_095.013 dūrād dūratare sthitam__Vdha_095.013 na prāpnuvanti gacchanto__Vdha_095.014 yato janmāyutair api__Vdha_095.014 saṃsārādhvani rājendra__Vdha_095.014 tato dūratare hi tat__Vdha_095.014 tanmayatvena govinde__Vdha_095.015 ya narā nyastacetasaḥ__Vdha_095.015 viṣayatyāginas teṣāṃ__Vdha_095.015 vijñeyaṃ ca tadantike__Vdha_095.015 sarvataḥ pāṇipādāntaṃ__Vdha_095.016 sarvato 'kṣiśiromukham__Vdha_095.016 sarvataḥ śrutimal loke__Vdha_095.016 sarvam āvṛtya tiṣṭhati__Vdha_095.016 sarvendriyagunābhāsaṃ__Vdha_095.017 sarvendriyavivarjitam__Vdha_095.017 asaktaṃ sarvabhṛc cainan__Vdha_095.017 nirguṇaṃ guṇabhoktṛ ca__Vdha_095.017 avibhaktaṃ ca bhūteṣu__Vdha_095.018 vibhaktam iva ca sthitam__Vdha_095.018 bhūtabhartṛ ca taj jñeyaṃ__Vdha_095.018 grasiṣṇu prabhaviṣṇu ca__Vdha_095.018 jyotiṣām api taj jyotis__Vdha_095.019 tamasaḥ param ucyate__Vdha_095.019 jñānaṃ jñeyaṃ jñānagamyaṃ__Vdha_095.019 hṛdi sarvasy adhiṣṭhitam__Vdha_095.019 tac cādyo jagatām īśaḥ__Vdha_095.020 pareśaḥ parameśvaraḥ__Vdha_095.020 parāparasvarūpeṇa__Vdha_095.020 viṣṇuḥ sarvahṛdi sthitaḥ__Vdha_095.020 yajñeśaṃ yajñapuruṣaṃ__Vdha_095.021 kecid icchanti tatparam__Vdha_095.021 kecid viṣṇuṃ hariṃ kecit__Vdha_095.021 kecit keśavasaṃjñitam__Vdha_095.021 kecid govindanāmānaṃ__Vdha_095.022 puṇḍarīkākṣam acyutam__Vdha_095.022 kecij janārdanaṃ tv anye__Vdha_095.022 vadanti puruṣottamam__Vdha_095.022 kecid viriñciṃ brāhmaṇam__Vdha_095.023 abjayoniṃ tathāpare__Vdha_095.023 śarvam īśam ajaṃ rudraṃ__Vdha_095.023 śūlinaṃ cāpare nṛpa__Vdha_095.023 varuṇaṃ kecid ādityam__Vdha_095.024 indram agnim athāpare__Vdha_095.024 yamaṃ dhaneśam apare__Vdha_095.024 somam anye prajāpatim__Vdha_095.024 hiraṇyagarbhaṃ kapilaṃ__Vdha_095.025 kṣetrajñaṃ kālam īśvaram__Vdha_095.025 svabhāvam antarātmānam__Vdha_095.025 ātmānaṃ buddhirūpiṇam__Vdha_095.025 vadanti nāmabhiś cānyair__Vdha_095.025 anāmānam arūpiṇam__Vdha_095.025 śrūyatāṃ tu naravyāghra__Vdha_095.026 vedavedāntaniścayaḥ__Vdha_095.026 yajñeśo yajñapuruṣo__Vdha_095.026 puṇḍarīkākṣasaṃjñitaḥ__Vdha_095.026 tad viṣṇoḥ paramaṃ brahma__Vdha_095.027 yato nāvartate punaḥ__Vdha_095.027 sa eva rudraś candro 'gniḥ__Vdha_095.027 sūryo vaiśravaṇo yamaḥ__Vdha_095.027 brahmā prajāpatiḥ kālaḥ__Vdha_095.028 svabhāvo buddhir eva ca__Vdha_095.028 kṣetrajñākhyas tathaivānyāḥ__Vdha_095.028 saṃjñābhiḥ procyate budhaiḥ__Vdha_095.028 saṃjñā tu tasya naivāsti__Vdha_095.029 na rūpaṃ nāpi kalpanā__Vdha_095.029 sa sarvabhūtānugataḥ__Vdha_095.029 paramātmā sanātanaḥ__Vdha_095.029 ākhyātaṃ bhavatā brahmann__Vdha_096.001 etad brahma sanātanam__Vdha_096.001 yasmād utpadyate kṛtsnaṃ__Vdha_096.001 jagad etac carācaram__Vdha_096.001 kiṃtu kautukam atrāsti__Vdha_096.002 mama bhārgavanandana__Vdha_096.002 tad ahaṃ śrotum icchāmi__Vdha_096.002 tvattaḥ saṃdeham uttamam__Vdha_096.002 yad etad bhavatākhyātaṃ__Vdha_096.003 brahma brahmavidāṃ vara__Vdha_096.003 pariṇāmo na tasyāsti__Vdha_096.003 nirguṇaṃ sarvagaṃ yataḥ__Vdha_096.003 sanātanāt sarvagatāt__Vdha_096.004 pariṇāmavivarjitāt__Vdha_096.004 kathaṃ saṃjāyate kṛtsnaṃ__Vdha_096.004 tasmād apaguṇād api__Vdha_096.004 dvividhaṃ kāraṇaṃ bhūpa__Vdha_096.005 nibodha gadato mama__Vdha_096.005 nimittakāraṇaṃ pūrvaṃ__Vdha_096.005 dvitīyaṃ pariṇāmi ca__Vdha_096.005 yathā kumbhasya karaṇe__Vdha_096.006 kulālaḥ prathamaṃ nṛpa__Vdha_096.006 kāraṇaṃ pariṇāmākhyaṃ__Vdha_096.006 mṛddravyam aparaṃ smṛtam__Vdha_096.006 dharmādharmādayas tadvaj__Vdha_096.007 jagatsṛṣṭer mahīpate__Vdha_096.007 kāraṇaṃ pariṇāmākhyaṃ__Vdha_096.007 nimittākhyaṃ tu tat param__Vdha_096.007 kāraṇaṃ kālagagane__Vdha_096.008 yathā saṃnidhimātrataḥ__Vdha_096.008 avikāritayā brahma__Vdha_096.008 tathā sṛṣṭer nareśvara__Vdha_096.008 ajñānapaṭalācchanair__Vdha_096.009 ekadeśātmavṛttibhiḥ__Vdha_096.009 anātmavedibhir jīvair__Vdha_096.009 nijakarmanibandhanaiḥ__Vdha_096.009 kurvadbhir nṛpate karma__Vdha_096.010 kartṛtvam upacārataḥ__Vdha_096.010 kriyate sarvabhūtasya__Vdha_096.010 sarvagasyāvyayātmanaḥ__Vdha_096.010 yataḥ saṃbandhavān ebhir__Vdha_096.011 aśeṣaiḥ prāṇibhiḥ prabhuḥ__Vdha_096.011 kartṛtvam upacāreṇa__Vdha_096.011 tatas tasyāpi bhūpate__Vdha_096.011 bhedābhedasvarūpeṇa__Vdha_096.012 tatra brahma vyavasthitam__Vdha_096.012 tayoḥ svarūpaṃ nṛpate__Vdha_096.012 śrūyatām ubhayor api__Vdha_096.012 anādisaṃbandhavatyā__Vdha_096.013 kṣetrajñaḥ kṣetravidyayā__Vdha_096.013 vyāptaḥ paśyaty abhedena__Vdha_096.013 brahma tad dhy ātmani sthitam__Vdha_096.013 paśyatv ātmānam anyatra__Vdha_096.014 yāvad vai paramātmanaḥ__Vdha_096.014 tāvat saṃbhrāmyate jantur__Vdha_096.014 mohito nijakarmaṇā__Vdha_096.014 saṃkṣīnāśeṣakarmā tu__Vdha_096.015 paraṃ brahma prapaśyati__Vdha_096.015 abhedenātmanaḥ śuddhaṃ__Vdha_096.015 śuddhatvād akṣayo 'kṣayam__Vdha_096.015 bhedaś ca karmajanitaḥ__Vdha_096.016 kṣetrajñaparamātmanoḥ__Vdha_096.016 saṃkṣīṇakarmabandhasya__Vdha_096.016 na bhedo brahmaṇā saha__Vdha_096.016 upāsyopāsyakatayā__Vdha_096.*(147) bhedo yair api kathyate__Vdha_096.*(147) tau hi śuddhyartham icchanti__Vdha_096.*(147) malānāṃ tad upāsanam__Vdha_096.*(147) paro 'sāv apareṇātmā__Vdha_096.*(147) saṃtyaktamamatena tu__Vdha_096.*(147) upāsyate tadā so 'pi__Vdha_096.*(147) tadbhāvaṃ pratipadyate__Vdha_096.*(147) karmiṇāṃ karmabhedena__Vdha_096.017 bhedād evādayo yataḥ__Vdha_096.017 karmakṣayād aśeṣāṇāṃ__Vdha_096.017 bhedānāṃ saṃkṣayas tataḥ__Vdha_096.017 avidyā tu kriyā sarvā__Vdha_096.018 vidyā jñānaṃ pracakṣate__Vdha_096.018 karmaṇā jāyate jantur__Vdha_096.018 vidyayā tu vimucyate__Vdha_096.018 advaitaṃ paramārtho hi__Vdha_096.019 dvaitaṃ tadbheda ucyate__Vdha_096.019 ubhayaṃ brahmaṇo rūpaṃ__Vdha_096.019 dvaitādvaitavibhedataḥ__Vdha_096.019 tayoḥ svarūpaṃ vadato__Vdha_096.019 nibodha mama pārthiva__Vdha_096.019 devatiryaṅmanuṣyākhyas__Vdha_096.020 tathaiva nṛpa tārakaḥ__Vdha_096.020 caturvidho hi bhedo yo__Vdha_096.020 mithyājñānanibandhanaḥ__Vdha_096.020 aham anyo 'paraś cāyam__Vdha_096.021 amī cātra tathāpare__Vdha_096.021 vijñānam etat tad dvaitaṃ__Vdha_096.021 yad anyac chrūyatāṃ param__Vdha_096.021 mametyahamitiprajñā-__Vdha_096.022 viyuktam avikalpavat__Vdha_096.022 avikāram anākhyeyam__Vdha_096.022 advaitam api bhūpate__Vdha_096.022 abhedena tavākhyātaṃ__Vdha_096.023 yad etad brahma śāśvatam__Vdha_096.023 jñānajñeyaikyasadbhāvaṃ__Vdha_096.023 tad evādvaitasaṃjñitam__Vdha_096.023 yaś ca dvaite prapañcaḥ syān__Vdha_096.024 nivartyobhayacetasaḥ__Vdha_096.024 manovṛttimayaṃ dvaitam__Vdha_096.024 advaitaṃ paramārthataḥ__Vdha_096.024 manaso vṛttayas tasmād__Vdha_096.025 dharmādharmanimittajāḥ__Vdha_096.025 nirodhavyās tannirodhād__Vdha_096.025 dvaitaṃ naivopapadyate__Vdha_096.025 manodṛśyam idaṃ dvaitaṃ__Vdha_096.026 yat kiṃcit sacarācaram__Vdha_096.026 manaso hy amatībhāve__Vdha_096.026 dvaitābhāvāt tad āpnuyāt__Vdha_096.026 mano hi viṣayaṃ yadvad__Vdha_096.027 ādatte tadvad eva tat__Vdha_096.027 bhavaty apāstaviṣayaṃ__Vdha_096.027 grāhidharme ca jāyate__Vdha_096.027 agrāhi tac ca vidhṛtaṃ__Vdha_096.028 yogināṃ viṣayaṃ prati__Vdha_096.028 nirodhe yogasāmarthyād__Vdha_096.028 brahmagrāhy eva jāyate__Vdha_096.028 grāhyaṃ ca paramaṃ brahma__Vdha_096.029 yogicittasya pārthiva__Vdha_096.029 samujjhitagrāhyavṛttir__Vdha_096.029 amalasya malaṃ mahat__Vdha_096.029 kṣīṇakleśās tu saṃsāra-__Vdha_096.030 vimuktipatham āśritāḥ__Vdha_096.030 ye 'pi karmāṇi kurvanti__Vdha_096.*(148) bhagavantam apāśritāḥ__Vdha_096.*(148) kriyāyogaparā rājan__Vdha_096.*(148) kāmākāṅkṣāvivarjitāḥ__Vdha_096.*(148) brahmaniṣṭhā dhyānaparā__Vdha_096.*(148) brahmaṇy eva vyavasthitāḥ__Vdha_096.*(148) te 'pi tadbhāvam āyānti__Vdha_096.*(148) vimuktipatham āśritāḥ__Vdha_096.*(148) yoginas taṃ prapaśyanti__Vdha_096.030 samarthā naiva coditum__Vdha_096.030 karmaṇo bhāvanā yeyaṃ__Vdha_096.031 sā brahmaparipanthinī__Vdha_096.031 karmabhāvanayā tulyaṃ__Vdha_096.031 vijñānam upapadyate__Vdha_096.031 tādṛg bhavato vijñaptir__Vdha_096.032 yādṛśī karmabhāvanā__Vdha_096.032 kṣaye tasyāḥ paraṃ brahma__Vdha_096.032 svayam eva prakāśate__Vdha_096.032 evam etan mayā bhūpa__Vdha_096.033 yathāvat kathitaṃ tava__Vdha_096.033 dvaitādvaitasvarūpeṇa__Vdha_096.033 yathā brahma vyavasthitam__Vdha_096.033 yathāvat karmaniṣṭhānāṃ__Vdha_096.*(149) tatprāptiḥ kathitaṃ tathā__Vdha_096.*(149) svarūpaṃ brahmaṇaś coktam__Vdha_096.034 ubhayatrāpi te pṛthak__Vdha_096.034 vāsudevamayasyānyat__Vdha_096.034 kiṃ bhūyaḥ kathayāmi te__Vdha_096.034 ākhyātaṃ bhagavan samyak__Vdha_097.001 paraṃ brahma tvayā mama__Vdha_097.001 viṣṇur eva jagaddhātā__Vdha_097.001 yogināṃ vartate yataḥ__Vdha_097.001 upāyas tasya yaḥ prāpto__Vdha_097.002 viṣṇor īśasya bhārgava__Vdha_097.002 advaitadvaitarūpasya__Vdha_097.002 tan me vistarato vada__Vdha_097.002 yena janmajarāmṛtyu-__Vdha_097.003 mahāgrāhabhavārṇavam__Vdha_097.003 tvadvākyanāvam āruhya__Vdha_097.003 muktitīram avāpnuyām__Vdha_097.003 tan mama brūhi tattvena__Vdha_097.*(150) prāpnuyāṃ yena tat padam__Vdha_097.*(150) bandhaḥ karmamayo hy atra__Vdha_097.004 yathāmuktivighātakṛt__Vdha_097.004 tasyāpagamane yatnaḥ__Vdha_097.004 kāryaḥ saṃsārabhīruṇā__Vdha_097.004 suvarṇādimahādāna-__Vdha_097.005 puṇyatīrthāvagāhanaiḥ__Vdha_097.005 śārīraiś ca tathā kleśaiḥ__Vdha_097.005 śāstroktais tacchamo bhavet__Vdha_097.005 devatāstutisacchāstra-__Vdha_097.006 śravaṇaiḥ puṇyadarśanaiḥ__Vdha_097.006 guruśuśrūṣaṇāc caiva__Vdha_097.006 pāpabandhaḥ praṇaśyati__Vdha_097.006 prapākūpataḍāgāni__Vdha_097.007 devatāyatanāni ca__Vdha_097.007 kārayan puruṣavyāghra__Vdha_097.007 pāpabandhāt pramucyate__Vdha_097.007 yoginām atha śuśrūṣāṃ__Vdha_097.008 tathaivāvasathān nṛpa__Vdha_097.008 kurvan pūrtāśritaṃ cānyat__Vdha_097.008 pāpabandhāt pramucyate__Vdha_097.008 viṣṇuḥ kṛṣṇo vāsudevo__Vdha_097.009 govindaḥ puṣkarekṣaṇaḥ__Vdha_097.009 ityādi vyāharan nityaṃ__Vdha_097.009 pāpabandhāt pramucyate__Vdha_097.009 viśvo viśveśvaro viśva-__Vdha_097.010 vidhātā dhāma śāśvatam__Vdha_097.010 viṣṇur ityādi ca japan__Vdha_097.010 pāpabandhāt pramucyate__Vdha_097.010 padmanābho hṛṣīkeśaḥ__Vdha_097.011 keśavo madhusūdanaḥ__Vdha_097.011 ityādi vyāharan nityaṃ__Vdha_097.011 pāpabandhāt pramucyate__Vdha_097.011 nārāyaṇaś cakradharo__Vdha_097.012 viśvarūpas trivikramaḥ__Vdha_097.012 ityādi vyāharan nityaṃ__Vdha_097.012 pāpabandhāt pramucyate__Vdha_097.012 viṣṇau pratiṣṭhitaṃ viśvaṃ__Vdha_097.013 viṣṇur viśve pratiṣṭhitaḥ__Vdha_097.013 viṣṇur viśveśvaro viśvam__Vdha_097.013 iti bhāvāt pramucyate__Vdha_097.013 evaṃ saṃśāntapāpasya__Vdha_097.014 puṇyavṛddhimato nṛpa__Vdha_097.014 icchā pravartate pūṃso__Vdha_097.014 muktidāyiṣu karmasu__Vdha_097.014 muktidāyīni karmāṇi__Vdha_097.*(151) niṣkāmena kṛtāni tu__Vdha_097.*(151) bhavanti doṣakṣayakāḥ__Vdha_097.*(151) puṇyabandhāt pramucyate__Vdha_097.*(151) nityanaimittikānīha__Vdha_097.015 karmāṇy uktāni yāni vai__Vdha_097.015 teṣāṃ niṣkāmakāraṇāt__Vdha_097.015 puṇyabandhaḥ praśāmyati__Vdha_097.015 anekajanmasaṃsāra-__Vdha_097.016 citasyāpi dṛḍhātmanaḥ__Vdha_097.016 karmabandhasya śaithilya-__Vdha_097.016 kāraṇaṃ cāparaṃ śṛṇu__Vdha_097.016 ahiṃsā nātimānitvam__Vdha_097.017 adambhitvam amatsaram__Vdha_097.017 titikṣā samadarśitvaṃ__Vdha_097.017 maitryādau daṇḍasaṃyamaḥ__Vdha_097.017 ṛjutvam indriyajayaḥ__Vdha_097.018 śaucam ācāryapūjanam__Vdha_097.018 puṇyastavādipaṭhanam__Vdha_097.018 apaiśunyam akatthanam__Vdha_097.018 viṣayān prati vairāgyam__Vdha_097.019 anahaṃkāram eva ca__Vdha_097.019 akāmitvaṃ manaḥsthairyam__Vdha_097.019 adrohaḥ sarvajantuṣu__Vdha_097.019 avivādas tathā mūḍhair__Vdha_097.020 amūḍhaiḥ praśnasatkathā__Vdha_097.020 viviktadeśe 'bhiratir__Vdha_097.020 mahājanavivarjanam__Vdha_097.020 sadbhiḥ sahāsya satataṃ__Vdha_097.021 yogābhyāso mitoktitā__Vdha_097.021 strībhartsotsavasaṃlāpa-__Vdha_097.021 vivarjanam avekṣaṇam__Vdha_097.021 parayoṣidvilāsānāṃ__Vdha_097.022 kāvyālāpavivarjanam__Vdha_097.022 gītavāditanṛtteṣu__Vdha_097.022 mṛdaṅgeṣv apareṣu ca__Vdha_097.022 asaktir manaso maunam__Vdha_097.023 ātmatattvāvalokanam__Vdha_097.023 tapaḥ saṃtoṣaḥ satyeṣu__Vdha_097.023 sthitir lobhavivarjanam__Vdha_097.023 tathā parigraho rājan__Vdha_097.024 māyāvyājavivarjanam__Vdha_097.024 asṛṅmāṃsādibhūtatvān__Vdha_097.024 nijadehajugupsanam__Vdha_097.024 sarvāṇy etāni bhūtāni__Vdha_097.025 viṣṇur ity acalā matiḥ__Vdha_097.025 tatraivāśeṣabhūteśe__Vdha_097.025 bhaktir avyabhicāriṇī__Vdha_097.025 ete guṇā mayākhyātā__Vdha_097.026 manonirvṛtikārakāḥ__Vdha_097.026 śaithilyahetavaś caite__Vdha_097.026 karmabandhasya pūrthiva__Vdha_097.026 ebhiḥ śāntiṃ gate citte__Vdha_097.027 dhyānākṛṣṭaḥ sthito hariḥ__Vdha_097.027 śamaṃ nayati karmāṇi__Vdha_097.027 sitamiśrāsitāni vai__Vdha_097.027 bhūyaś ca śṛṇu śāstrārthaṃ__Vdha_097.028 saṃkṣepād vadato mama__Vdha_097.028 yathā saṃprāpyate muktir__Vdha_097.028 manujendra mumukṣubhiḥ__Vdha_097.028 nityanaimittikānāṃ tu__Vdha_097.029 niṣkāmasya hi yā kriyā__Vdha_097.029 nisiddhānāṃ sakāmānāṃ__Vdha_097.029 tathaivākaraṇaṃ nṛpa__Vdha_097.029 sarveśvare ca govinde__Vdha_097.030 bhaktir avyabhicāriṇī__Vdha_097.030 prayacchati nṛṇāṃ muktiṃ__Vdha_097.030 mā te bhūd atra saṃśayaḥ__Vdha_097.030 ākhyātam etad akhilaṃ__Vdha_098.001 yat pṛṣṭo 'si mayā dvija__Vdha_098.001 jāyate śamakāmānāṃ__Vdha_098.001 praśamaḥ karmaṇāṃ yathā__Vdha_098.001 kiṃtv atra bhavatā proktā__Vdha_098.002 praśāntiḥ sarvakarmaṇām__Vdha_098.002 nātyantanāśaḥ śāntānām__Vdha_098.002 udbhavo bhavitā punaḥ__Vdha_098.002 nijakāraṇam āsādya__Vdha_098.002 stokasyāgner yathā tṛṇam__Vdha_098.002 tad ācakṣva mahābhāga__Vdha_098.003 prasādasumukho mama__Vdha_098.003 saṃkṣayo yena bhavati__Vdha_098.003 mūlodvartena karmaṇām__Vdha_098.003 na karmaṇāṃ kṣayo bhūpa__Vdha_098.004 janmanām ayutair api__Vdha_098.004 karmakṣayam ṛte yogād__Vdha_098.004 yogāgniḥ kṣapayet param__Vdha_098.004 taṃ yogaṃ mama viprarṣe__Vdha_098.005 praṇatasyābhiyācataḥ__Vdha_098.005 tvam ācakṣva kṣayo yena__Vdha_098.005 jāyate 'khilakarmaṇām__Vdha_098.005 hiraṇyagarbho bhagavān__Vdha_098.006 anādir munibhiḥ purā__Vdha_098.006 pṛṣṭaḥ provāca yaṃ yogaṃ__Vdha_098.006 taṃ samāsena me śṛṇu__Vdha_098.006 anādikālaprasṛtā__Vdha_098.007 yathā vidyā mahīpate__Vdha_098.007 tathā tatkṣayahetutvād__Vdha_098.007 yogo vidyāmayo 'vyayaḥ__Vdha_098.007 taṃ paraṃparayā śrutvā__Vdha_098.008 munayo 'tra dayālavaḥ__Vdha_098.008 prakāśayanti bhūtānām__Vdha_098.008 upakāracikīrṣavaḥ__Vdha_098.008 devā maharṣayo rājaṃs__Vdha_098.009 tathā rājarṣayo 'khilāḥ__Vdha_098.009 śreyo'rthinaḥ purā jagmuḥ__Vdha_098.009 śaraṇaṃ kapilaṃ kila__Vdha_098.009 te tam ūcur bhavān nityaṃ__Vdha_098.010 dayāluḥ sarvajantuṣu__Vdha_098.010 so 'smān uddhara saṃmagnān__Vdha_098.010 itaḥ saṃsārakardamāt__Vdha_098.010 yac chreyaḥ sarvavarṇānāṃ__Vdha_098.011 strīṇām apy upakārakam__Vdha_098.011 yasmāt parataraṃ nānyac__Vdha_098.011 śreyas tad brūhi naḥ prabho__Vdha_098.011 ādāv ante ca madhye ca__Vdha_098.012 nṝṇāṃ yad upakārakam__Vdha_098.012 api kīṭapataṃgānāṃ__Vdha_098.012 tan naḥ śreyaḥ paraṃ vada__Vdha_098.012 ity uktaḥ kapilaḥ sarvair__Vdha_098.013 devair devarṣibhis tathā__Vdha_098.013 nāsti yogāt paraṃ śreyaḥ__Vdha_098.013 kiṃcid ity uktavān purā__Vdha_098.013 yathā janmāyutaiḥ kleśāḥ__Vdha_098.014 sthairyaṃ cetasy upāgatāḥ__Vdha_098.014 tacchāntaye tathā yogo__Vdha_098.014 bahujanmārjito bhavet__Vdha_098.014 sa evābhyasatāṃ nṝṇāṃ__Vdha_098.015 tīvrasaṃvegicetasām__Vdha_098.015 āsannatāṃ prayāty āśu__Vdha_098.015 viṣṇuḥ saṃnyastakarmaṇām__Vdha_098.015 brāhmaṇakṣatriyaviśāṃ__Vdha_098.016 strīśūdrasya ca pāvanam__Vdha_098.016 śāntaye karmaṇāṃ nānyad__Vdha_098.016 yogād asti hi muktaye__Vdha_098.016 abhyastaṃ janmabhir naikaiḥ__Vdha_098.017 śubhajātibhaveṣu yat__Vdha_098.017 yogasvarūpaṃ tat teṣāṃ__Vdha_098.017 strīśūdratve vyavasthitam__Vdha_098.017 yogābhyāso nṛṇāṃ yeṣāṃ__Vdha_098.018 nāsti janmāntarāhṛtaḥ__Vdha_098.018 yogasya prāptaye teṣāṃ__Vdha_098.018 śūdravaiśyādikaḥ kramaḥ__Vdha_098.018 strītvāc chūdratvam abhyeti__Vdha_098.019 tato vaiśyatvam āpnuyāt__Vdha_098.019 tataś ca kṣatriyo vipraḥ__Vdha_098.019 kriyāhīnas tato bhavet__Vdha_098.019 anūcānas tathā yajvī__Vdha_098.020 karmanyāsī tataḥ param__Vdha_098.020 tato jñānitvam abhyetya__Vdha_098.020 yogī muktiṃ kramāl labhet__Vdha_098.020 yeṣāṃ tu jātimātreṇa__Vdha_098.021 yogābhyāsas tirohitaḥ__Vdha_098.021 āste tatraiva mucyante__Vdha_098.021 jātihetau kṣayaṃgate__Vdha_098.021 asatkarma kṛtaṃ pūrvam__Vdha_098.022 asajjātipradāyi yat__Vdha_098.022 tasmin yogāgninā dagdhe__Vdha_098.022 tasya jāter balaṃ kutaḥ__Vdha_098.022 yathā vāteritaḥ kakṣaṃ__Vdha_098.023 dahaty ūrdhvaśikho 'nalaḥ__Vdha_098.023 sarvakarmāṇi yogāgnir__Vdha_098.023 bhasmasāt kurute tathā__Vdha_098.023 yathā dagdhatuṣaṃ bījam__Vdha_098.024 abījatvān na jāyate__Vdha_098.024 yogadagdhais tathā kleśair__Vdha_098.024 nātmā saṃjāyate punaḥ__Vdha_098.024 adṛṣṭā dṛṣṭatattvānāṃ__Vdha_098.025 yogināṃ yogavicyutiḥ__Vdha_098.025 yeṣāṃ bhavati yogitvaṃ__Vdha_098.025 prāpnuvantīha te punaḥ__Vdha_098.025 sajjātiprāpakaṃ karma__Vdha_098.026 kṛtaṃ tena tadātmanā__Vdha_098.026 jātiṃ prayānti viprādyā__Vdha_098.026 yogakarmānurañjitāḥ__Vdha_098.026 tatrāpy anekajanmottha-__Vdha_098.027 yogābhyāsānurañjitāḥ__Vdha_098.027 tenaivābhyāsayogena__Vdha_098.027 hriyante tattvavidyayā__Vdha_098.027 jaigīṣavyo yathā vipro__Vdha_098.028 yathā caivāsitādayaḥ__Vdha_098.028 hiraṇyanābho rājanyas__Vdha_098.028 tathā vai janakādayaḥ__Vdha_098.028 pūrvābhyastena yogena__Vdha_098.029 tulādhārādayo viśaḥ__Vdha_098.029 saṃprāptāḥ paramāṃ siddhiṃ__Vdha_098.029 śūdrāḥ pailavakādayaḥ__Vdha_098.029 maitreyī sulabhā gārgī__Vdha_098.030 śāṇḍilī ca tapasvinī__Vdha_098.030 strītve prāptāḥ parāṃ siddhim__Vdha_098.030 anyajanmasamādhitaḥ__Vdha_098.030 dharmavyādhādayo 'py anye__Vdha_098.031 pūrvābhyāsāj jugupsite__Vdha_098.031 varṇāvaratve saṃprāptāḥ__Vdha_098.031 saṃsiddhiṃ śravaṇī tathā__Vdha_098.031 pūrvābhyastaṃ ca tat teṣāṃ__Vdha_098.032 yogajñānaṃ mahātmanām__Vdha_098.032 suptotthitapratyayavad__Vdha_098.032 upadeśādinā vinā__Vdha_098.032 tasmād yogaḥ paraṃ śreyo__Vdha_098.033 vimuktiphalado hi yaḥ__Vdha_098.033 vimuktau sukham atyantaṃ__Vdha_098.033 saṃmohas tv itarat sukham__Vdha_098.033 etat te sarvam ākhyātaṃ__Vdha_098.034 mayā manujakuñjara__Vdha_098.034 śreyaḥ parataraṃ yogāt__Vdha_098.034 kiṃcid anyan na vidyate__Vdha_098.034 kathitaṃ yogamāhātmyaṃ__Vdha_099.001 bhavatā munisattama__Vdha_099.001 svarūpaṃ tu na me proktaṃ__Vdha_099.001 śrotum icchāmi tad dhy aham__Vdha_099.001 dvaividhyaṃ nṛpa yogasya__Vdha_099.002 paraṃ cāparam eva ca__Vdha_099.002 tac chṛṇuṣva vadāmy eṣa__Vdha_099.002 vācyaṃ śuśrūṣatāṃ satām__Vdha_099.002 yo dadyād bhagavajjñānaṃ__Vdha_099.003 kuryād vā dharmadeśanām__Vdha_099.003 kṛtsnāṃ vā pṛthivīṃ dadyān__Vdha_099.003 na tattulyaṃ kathaṃcana__Vdha_099.003 kṣayiṣṇūny aparāṇīha__Vdha_099.004 dānāni manujādhipa__Vdha_099.004 ekam evākṣayaṃ śastaṃ__Vdha_099.004 jñānadānam anuttamam__Vdha_099.004 dānāny ekaphalānīha__Vdha_099.005 trailokye dadatā satām__Vdha_099.005 jñānaṃ prayacchatā samyak__Vdha_099.005 kiṃ na dattaṃ bhaven nṛpa__Vdha_099.005 jñānāny anyāny asārāṇi__Vdha_099.006 śilpinīva nareśvara__Vdha_099.006 ekam eva paraṃ jñānaṃ__Vdha_099.006 yad yogaprāptikārakam__Vdha_099.006 ahaṃ vaktā bhavāñ śrotā__Vdha_099.007 vācyo yogo vimuktidaḥ__Vdha_099.007 prāṇinām upakārāya__Vdha_099.007 saṃpad eṣā guṇādhikā__Vdha_099.007 pareṇa brahmaṇā sārdham__Vdha_099.008 ekatvaṃ yan nṛpātmanaḥ__Vdha_099.008 sa eva yogo vikhyātaḥ__Vdha_099.008 kim anyad yogalakṣaṇam__Vdha_099.008 aparaṃ ca paraṃ caiva__Vdha_099.009 dvau yogau pṛthivīpate__Vdha_099.009 tayoḥ svarūpaṃ vakṣyāmi__Vdha_099.009 tad ihaikamanāḥ śṛṇu__Vdha_099.009 sattāmātraṃ paraṃ brahma__Vdha_099.010 viṣṇvākhyam aviśeṣaṇam__Vdha_099.010 durvicintyaṃ yataḥ pūrvaṃ__Vdha_099.010 tatprāptyartham athocyate__Vdha_099.010 vātālīcañcalaṃ cittam__Vdha_099.011 anālambanam asthiti__Vdha_099.011 sūkṣmatvād brahmaṇo rājann__Vdha_099.011 agrāhy agrāhyadharmiṇaḥ__Vdha_099.011 samyag abhyasyato 'jasram__Vdha_099.012 upavṛṃhitaśaktimat__Vdha_099.012 janmāntaraśatair vāpi__Vdha_099.012 brahmagrāhy abhijāyate__Vdha_099.012 yady antarāya doṣeṇa__Vdha_099.013 nāpakarṣo narādhipa__Vdha_099.013 yogino yogarūḍhasya__Vdha_099.013 tālāgrāt patanaṃ yathā__Vdha_099.013 jñānaṃ prayacchatāṃ samyak__Vdha_099.*(152) kiṃ vadatu bhaven nṛpa__Vdha_099.*(152) tad āpnoti paraṃ brahma__Vdha_099.014 kleśena mahatā nṛpa__Vdha_099.014 janmābhyāsāntarotthena__Vdha_099.014 vijñānena samedhitaḥ__Vdha_099.014 viṣṇvākhyaṃ brahma duṣprāpaṃ__Vdha_099.015 viṣayākṛṣṭacetasā__Vdha_099.015 manuṣyeṇeti tatprāptāv__Vdha_099.015 upāyam aparaṃ śṛṇu__Vdha_099.015 surūpāṃ pratimāṃ viṣṇoḥ__Vdha_099.016 prasannavadanekṣaṇām__Vdha_099.016 kṛtvātmanaḥ prītikarīṃ__Vdha_099.016 suvarṇarajatādibhiḥ__Vdha_099.016 tasyāś ca lakṣaṇaṃ bhūpa__Vdha_099.017 śṛṇuṣva gadato mama__Vdha_099.017 yaddravyā yatsvarūpā ca__Vdha_099.017 kartavyā dhyānakarmaṇi__Vdha_099.017 suvarṇarūpyatāmrais tu__Vdha_099.018 ārakūṭamayīṃ tathā__Vdha_099.018 śailadārumṛdā vāpi__Vdha_099.018 lekhyajāṃ vāpi kārayet__Vdha_099.018 kāryas tu viṣṇur bhagavān__Vdha_099.019 saumyarūpaś caturbhujaḥ__Vdha_099.019 salilādhmātameghābhaḥ__Vdha_099.019 śrīmāñ śrīvatsabhūṣitaḥ__Vdha_099.019 ābaddhamakuṭaḥ sragvī__Vdha_099.020 hārabhārārpitodaraḥ__Vdha_099.020 svakṣeṇa cārucipukaḥ__Vdha_099.020 sulalāṭena subhruṇā__Vdha_099.020 svoṣṭhena sukapolena__Vdha_099.021 vadanena virājatā__Vdha_099.021 kaṇṭhena śubhalekhena__Vdha_099.021 varābharaṇadhāriṇā__Vdha_099.021 nānāratnānatārtābhyāṃ__Vdha_099.022 śravaṇābhyām alaṃkṛtaḥ__Vdha_099.022 puṣṭaśliṣṭāyatabhujas__Vdha_099.022 tanutāmranakhāṅguliḥ__Vdha_099.022 madhyena trivalībhaṅga-__Vdha_099.023 bhūṣitena ca cāruṇā__Vdha_099.023 supādaḥ sūruyugalaḥ__Vdha_099.023 sukaṭīgulphajānukaḥ__Vdha_099.023 vāmapārśve gadādevī__Vdha_099.024 cakraṃ devasya dakṣiṇe__Vdha_099.024 śaṅkho vāmakare deyo__Vdha_099.024 dakṣiṇe padma suprabham__Vdha_099.024 ūrdhvadṛṣṭim adhodṛṣṭiṃ__Vdha_099.025 tiryagdṛṣṭiṃ na kārayet__Vdha_099.025 nimīlitākṣo bhagavān__Vdha_099.025 na praśasto janārdanaḥ__Vdha_099.025 saumyā tu dṛṣṭiḥ kartavyā__Vdha_099.025 kiṃcit prahasiteva ca__Vdha_099.025 kāryaś caraṇavinyāsaḥ__Vdha_099.026 sarvataḥ supratiṣṭhitaḥ__Vdha_099.026 caraṇāntarasaṃsthā ca__Vdha_099.026 bibhratī rūpam uttamam__Vdha_099.026 kāryā vasuṃdharā devī__Vdha_099.026 tatpādataladhāriṇī__Vdha_099.026 yādṛgvidhā vā manasaḥ__Vdha_099.027 sthairyalambhopapādikā__Vdha_099.027 nṛsiṃhavāmanādīnāṃ__Vdha_099.027 tādṛśīṃ kārayed budhaḥ__Vdha_099.027 brahma tasyāṃ samāropya__Vdha_099.028 manasā tanmayo bhavet__Vdha_099.028 tām ārcayet tāṃ praṇamet__Vdha_099.028 tāṃ smaret tāṃ vicintayet__Vdha_099.028 tām arcayaṃs tāṃ praṇamaṃs__Vdha_099.029 tāṃ smaraṃs tāṃ ca cintayan__Vdha_099.029 viśaty apāstadoṣas tu__Vdha_099.029 tām eva brahmarūpiṇīm__Vdha_099.029 saṃkalpanakriyārūḍhaḥ__Vdha_099.030 svarūpeṇa nṛpātmanaḥ__Vdha_099.030 kurvīta bhāvanāṃ tatra__Vdha_099.030 tadbhāvotpattikāraṇāt__Vdha_099.030 nānyatra manasāneyā__Vdha_099.030 buddhir īṣad api kvacit__Vdha_099.030 yamaiś ca niyamaiś caiva__Vdha_099.031 pūtātmā pṛthivīśvara__Vdha_099.031 mūrtiṃ bhagavataḥ saṃyak__Vdha_099.031 pūjayet tanmayaḥ sadā__Vdha_099.031 yamāṃś ca niyamāṃś caiva__Vdha_100.001 śrotum icchāmi bhārgava__Vdha_100.001 yair dhūtakalmaṣo yogī__Vdha_100.001 muktibhāg upajāyate__Vdha_100.001 ahiṃsā satyam asteyaṃ__Vdha_100.002 brahmacaryāparigrahau__Vdha_100.002 yamās tavaite kathitā__Vdha_100.002 niyamān api me śṛṇu__Vdha_100.002 saṃtoṣaśaucasvādhyāyās__Vdha_100.003 tapaś ceśvarabhāvanā__Vdha_100.003 niyamāḥ kauravaśreṣṭha__Vdha_100.003 yogasaṃsiddhihetavaḥ__Vdha_100.003 ebhir mūlaguṇaiḥ sadbhir__Vdha_100.004 viṣṇor bhaktimatas tathā__Vdha_100.004 śraddadhānasya cānyāni__Vdha_100.004 yogāṅgāni nibodha me__Vdha_100.004 madhyamaprāṇam acalaṃ__Vdha_100.005 sukhadāyi śubhaṃ śuci__Vdha_100.005 yogasaṃsiddhaye bhūpa__Vdha_100.005 yoginām āsanaṃ smṛtam__Vdha_100.005 prāṇāyāmas tridhā vāyoḥ__Vdha_100.006 prāṇasya hṛdi dhāraṇam__Vdha_100.006 kumbharecakapūrākhyās__Vdha_100.006 tasya bhedās trayo nṛpa__Vdha_100.006 ete nibodha mātrās tu__Vdha_100.007 nālambanaguṇānvitāḥ__Vdha_100.007 sālambanaś caturtho 'nyo__Vdha_100.007 bāhyāntarviṣayaḥ smṛtaḥ__Vdha_100.007 indriyāṇāṃ svaviṣayād__Vdha_100.008 buddhiḥ pratyekaśas tu yat__Vdha_100.008 karoty āharaṇaṃ jñeyaḥ__Vdha_100.008 pratyāhāraḥ sa paṇḍitaiḥ__Vdha_100.008 śubhe hy ekatra viṣaye__Vdha_100.009 cetaso yac ca dhāraṇam__Vdha_100.009 niścalatvāt tu sā sadbhir__Vdha_100.009 dhāraṇety abhidhīyate__Vdha_100.009 paunaḥpunyena tatraiva__Vdha_100.010 viṣaye saiva dhāraṇā__Vdha_100.010 dhyānākhyā labhate rājan__Vdha_100.010 samādhim api me śṛṇu__Vdha_100.010 arthamātraṃ ca yad grāhye__Vdha_100.011 cittam ādāya pārthiva__Vdha_100.011 arthasvarūpavad bhāti__Vdha_100.011 samādhiḥ so 'bhidhīyate__Vdha_100.011 kathitāni tavaitāni__Vdha_100.012 yogāṅgāni kṛtais tu yaiḥ__Vdha_100.012 utkarṣo jāyate vyastaiḥ__Vdha_100.012 samastair heyasaṃkṣayaḥ__Vdha_100.012 yogāṅgāny aṅgabhūtāni__Vdha_100.013 dhyānasyaitāny aśeṣataḥ__Vdha_100.013 dhyānam apy avanīpāla__Vdha_100.013 yogasyāṅgatvam archati__Vdha_100.013 dhyānam ekavratānāṃ tu__Vdha_100.014 kuśalākuśaleṣu tat__Vdha_100.014 artheṣv āśaktim abhyeti__Vdha_100.014 sarvadaiva nareśvara__Vdha_100.014 śubhāvyāvartitaṃ dhyānam__Vdha_100.015 avivekasya jāyate__Vdha_100.015 saṃsāraduḥkhadaṃ rājann__Vdha_100.015 aśubhālambi tad yataḥ__Vdha_100.015 tad evākṛṣya duṣṭebhyo__Vdha_100.016 viṣayebhyaḥ śubhāśubham__Vdha_100.016 sarvasaṃsārakāntāra-__Vdha_100.016 pāram abhyeti mānavaḥ__Vdha_100.016 duḥkhadāghapraśamane__Vdha_100.017 yā cintāharniśaṃ nṛṇām__Vdha_100.017 taddhyānam aviśuddhārthaṃ__Vdha_100.017 sukhadānām apālane__Vdha_100.017 kathaṃ saṃsārabandho 'yam__Vdha_100.018 asmān muktiḥ kathaṃ tv iti__Vdha_100.018 manovṛttir manuṣyāṇāṃ__Vdha_100.018 dhyānam etac chubhaṃ dvidhā__Vdha_100.018 śuddham apy etad akhilaṃ__Vdha_100.019 lobhakāryatayānayā__Vdha_100.019 sukhābhilāṣo yanmuktau__Vdha_100.019 bandhuduḥkhādipīḍanāt__Vdha_100.019 avāñchitaphalaṃ lobham__Vdha_100.020 alobhāṃśavivarjitam__Vdha_100.020 śubhāśubhaphalaṃ dhyānam__Vdha_100.020 araktaṃ dviṣṭam iṣyate__Vdha_100.020 dṛṣṭānumānāgamikaṃ__Vdha_100.021 dhyānasyālambanaṃ tridhā__Vdha_100.021 na hi nirviṣayaṃ dhyānaṃ__Vdha_100.021 mūḍhavṛttir iveṣyate__Vdha_100.021 prāk sthūleṣu padārtheṣu__Vdha_100.022 tataḥ sūkṣmeṣu paṇḍitaḥ__Vdha_100.022 dhyānaṃ kurvīta tatpaścāt__Vdha_100.022 paramāṇau mahīpate__Vdha_100.022 dhyānābhyāsaparasyaivaṃ__Vdha_100.023 heyālambanabādhane__Vdha_100.023 tacchāntaye tadvipakṣa-__Vdha_100.023 bhāvanām eva bhāvayet__Vdha_100.023 taccittas tanmayo jñānī__Vdha_100.024 bhavaty asmān na doṣavat__Vdha_100.024 kurvītālambanaṃ kāle__Vdha_100.024 kasmiṃścid api pārthiva__Vdha_100.024 ābrahmastambaparyanta-__Vdha_100.025 jagadantarvyavasthitāḥ__Vdha_100.025 prāṇinaḥ karmajanita-__Vdha_100.025 saṃskāravaśavartinaḥ__Vdha_100.025 yatas tato na te dhyāne__Vdha_100.026 dhyāninām upakārakāḥ__Vdha_100.026 avidyāntargatāḥ sarve__Vdha_100.026 te hi saṃsāragocarāḥ__Vdha_100.026 paścād udbhūtabodhāś ca__Vdha_100.027 dhyātā naivopakārakāḥ__Vdha_100.027 naisargiko na vai bodhas__Vdha_100.027 teṣām apy anyato yataḥ__Vdha_100.027 tasmāt tad amalaṃ brahma__Vdha_100.028 nisargād eva bodhavat__Vdha_100.028 dhyeyaṃ dhyānavidāṃ samyag__Vdha_100.028 yad viṣṇoḥ paramaṃ padam__Vdha_100.028 na tad yajñair na dānena__Vdha_100.029 na tapobhir na tad vrataiḥ__Vdha_100.029 paśyanty ekāgramanaso__Vdha_100.029 dhyānenaiva sanātanam__Vdha_100.029 tac ca viṣṇoḥ paraṃ rūpam__Vdha_100.030 anirdeśyam ajaṃ sthiram__Vdha_100.030 yataḥ pravartate sarvaṃ__Vdha_100.030 layam abhyeti yatra ca__Vdha_100.030 anidram ajam asvapnam__Vdha_100.031 arūpānāma śāśvatam__Vdha_100.031 yoginas taṃ prapaśyanti__Vdha_100.031 jñānadṛśyaṃ sanātanam__Vdha_100.031 nirdhūtapuṇyapāpā ye__Vdha_100.*(153) te viśanty evam īśvaram__Vdha_100.*(153) tac ca sarvagataṃ brahma__Vdha_100.032 viṣṇuḥ sarveśvareśvaraḥ__Vdha_100.032 paramātmā paraḥ proktaḥ__Vdha_100.032 sarvakāraṇakāraṇam__Vdha_100.032 anantaśaktim īśeśaṃ__Vdha_100.033 svapratiṣṭham anopamam__Vdha_100.033 yoginas taṃ prapaśyanti__Vdha_100.033 bhagavantaṃ sanātanam__Vdha_100.033 yatra sarvaṃ yataḥ sarvaṃ__Vdha_100.034 yaḥ sarvaṃ sarvataś ca yaḥ__Vdha_100.034 yoginas taṃ prapaśyanti__Vdha_100.034 bhagavantaṃ sanātanam__Vdha_100.034 sargādikāraṇaṃ yasya__Vdha_100.035 svabhāvād eva śaktayaḥ__Vdha_100.035 yoginas taṃ prapaśyanti__Vdha_100.035 bhagavantaṃ sanātanam__Vdha_100.035 nirdhūtapuṇyapāpā yaṃ__Vdha_100.036 viśanty avyayam īśvaram__Vdha_100.036 yoginas taṃ prapaśyanti__Vdha_100.036 bhagavantaṃ sanātanam__Vdha_100.036 tatra yogavataḥ samyak__Vdha_100.037 puruṣasya nareśvara__Vdha_100.037 yad uktaṃ lakṣaṇaṃ tan me__Vdha_100.037 gadataḥ śrotum arhasi__Vdha_100.037 brahmaṇy eva sthitaṃ cittaṃ__Vdha_100.038 sarvataḥ saṃnivartitam__Vdha_100.038 nānyālambanasāpekṣaṃ__Vdha_100.038 yoginaḥ siddhikārakam__Vdha_100.038 saṃsthānam avikāreṇa__Vdha_100.039 cetaso brahmasaṃsthitau__Vdha_100.039 nivāta iva dīpasya__Vdha_100.039 yoginaḥ siddhilakṣaṇam__Vdha_100.039 evam ekāgracittasya__Vdha_100.040 puṇyāpuṇyam aśeṣataḥ__Vdha_100.040 prayāti saṃkṣayam ṛte__Vdha_100.040 dehārambhakare nṛpa__Vdha_100.040 dehārambhakarasyāpi__Vdha_100.041 karmaṇaḥ saṃkṣayāvahaḥ__Vdha_100.041 yo yogaḥ pṛthivīpāla__Vdha_100.041 śṛṇu tasyāpi lakṣaṇam__Vdha_100.041 yat tad brahma paraṃ proktaṃ__Vdha_100.042 viṣṇvākhyam ajam avyayam__Vdha_100.042 cetasaḥ pralayas tatra__Vdha_100.042 yoga ity abhidhīyate__Vdha_100.042 yogasevānirodhena__Vdha_100.043 pralīne tatra cetasi__Vdha_100.043 puruṣaḥ kāranābhāvād__Vdha_100.043 bhedaṃ naivānupaśyati__Vdha_100.043 parātmanor manuṣyendra__Vdha_100.044 vibhāgo jñānakalpitaḥ__Vdha_100.044 kṣaye tasyātmaparayor__Vdha_100.044 vibhāgābhāga eva hi__Vdha_100.044 paramātmātmanor yo 'yam__Vdha_100.045 avibhāgaḥ paraṃtapa__Vdha_100.045 sa eva paramo yogaḥ__Vdha_100.045 samāsāt kathitas tava__Vdha_100.045 yathā kamaṇḍalau bhinne__Vdha_100.046 tattoyaṃ salile gatam__Vdha_100.046 vrajaty aikyaṃ tathaivaitad__Vdha_100.046 ubhayaṃ kāraṇakṣayāt__Vdha_100.046 yathāgnir agnau saṃkṣiptaḥ__Vdha_100.047 samānatvam anuvrajet__Vdha_100.047 tadākhyas tanmayo bhūtvā__Vdha_100.047 gṛhyate na viśeṣataḥ__Vdha_100.047 evaṃ brahmātmanor yogād__Vdha_100.048 akatvam upapannayoḥ__Vdha_100.048 na bhedaḥ kalaśākāśa-__Vdha_100.048 nabhasor iva jāyate__Vdha_100.048 prakṣīṇāśeṣakarmā tu__Vdha_100.049 yadā brahmamayaḥ pumān__Vdha_100.049 tadā svarūpam asyokter__Vdha_100.049 gocare nopapadyate__Vdha_100.049 ghaṭadhvaṃse ghaṭākāśaṃ__Vdha_100.050 na bhinnaṃ nabhaso yathā__Vdha_100.050 brahmaṇā heyavidhvaṃse__Vdha_100.050 viṣṇvākhyena pumāṃs tathā__Vdha_100.050 bhinne dṛtau yathā vāyur__Vdha_100.051 naivānyaḥ saha vāyunā__Vdha_100.051 kṣīṇapuṇyāghabandhas tu__Vdha_100.051 tathātmā brahmaṇā saha__Vdha_100.051 tataḥ samastakalyāṇa-__Vdha_100.052 samastasukhasaṃpadām__Vdha_100.052 āhlādam anyam atulaṃ__Vdha_100.052 kam apy āpnoti śāśvatam__Vdha_100.052 brahmasvarūpasya tadā hy__Vdha_100.053 ātmano nityadaiva saḥ__Vdha_100.053 vyuttānakāle rājendra__Vdha_100.053 āste heyatirohitaḥ__Vdha_100.053 ādarśasya malābhāvād__Vdha_100.054 vaimalyaṃ kāśate yathā__Vdha_100.054 jñānāgnidagdhaheyasya__Vdha_100.054 so 'hlādo hy ātmanas tathā__Vdha_100.054 yathā na kriyate jyotsnā__Vdha_100.055 malaprakṣālanādinā__Vdha_100.055 doṣaprahāṇaṃ na jñānam__Vdha_100.055 ātmanaḥ kriyate tathā__Vdha_100.055 yathodupānakaraṇāt__Vdha_100.056 kriyate na jalāmbaram__Vdha_100.056 sadaiva nīyate vyaktim__Vdha_100.056 asataḥ saṃbhavaḥ kutaḥ__Vdha_100.056 yathā heyagaṇadhvaṃsād__Vdha_100.057 avabodhādayo guṇāḥ__Vdha_100.057 prakāśyante na janyante__Vdha_100.057 nityā evātmano hite__Vdha_100.057 jñānavairāgyam aiśvaryaṃ__Vdha_100.058 dharmaś ca manujeśvara__Vdha_100.058 ātmano brahmabhūtasya__Vdha_100.058 nityam eva catuṣṭayam__Vdha_100.058 etad advaitam ākhyātam__Vdha_100.059 eṣa yogas tavoditaḥ__Vdha_100.059 ayaṃ viṣṇur idaṃ brahma__Vdha_100.059 tathaitat satyam uttamam__Vdha_100.059 punaś ca śrūyatām eṣa__Vdha_100.060 saṃkṣepād gadato mama__Vdha_100.060 nānādvaikatvavijñāna-__Vdha_100.060 svarūpam avanīpate__Vdha_100.060 ātmā kṣetrajñasaṃjño 'yaṃ__Vdha_100.061 saṃyuktaḥ prākṛtair guṇaiḥ__Vdha_100.061 tair eva vigataiḥ śuddhaḥ__Vdha_100.061 paramātmā nigadyate__Vdha_100.061 dhyeyaṃ brahma pumān dhyātā__Vdha_100.062 upāyo dhyānasaṃjñitaḥ__Vdha_100.062 yas tv etat karaṇeṣv āste__Vdha_100.062 tadvarge kā vibhāgatā__Vdha_100.062 saṃkṣepād api bhūpāla__Vdha_100.063 saṃkṣepan aparaṃ śṛṇu__Vdha_100.063 putrāya yat pitā brūyāt__Vdha_100.063 svaśiṣyāyāthavā guruḥ__Vdha_100.063 na vāsudevāt param asti kiṃcin__Vdha_100.064 na vāsudevād gaditaṃ paraṃ ca__Vdha_100.064 satyaṃ paraṃ vāsudevo 'mitātmā__Vdha_100.064 namo namo vāsudevāya nityam__Vdha_100.064 tasmāt tam ārādhaya cintayeśam__Vdha_100.065 abhyarcayānantam atandritātmā__Vdha_100.065 saṃsārapāraṃ param īpsamānair__Vdha_100.065 ārādhanīyo harir eka eva__Vdha_100.065 ārādhito 'rthān dhanakāṅkṣakānāṃ__Vdha_100.066 dharmārthināṃ dharmam aśeṣadharmī__Vdha_100.066 dadāti kāmāṃś ca manoniviṣṭān__Vdha_100.066 mokṣārthināṃ muktida eva viṣṇuḥ__Vdha_100.066 mamaitat kathitaṃ samyag__Vdha_101.001 ātmavidyāśritaṃ mune__Vdha_101.001 yat tv anyac chrotum icchāmi__Vdha_101.001 tat prasanno vadasva me__Vdha_101.001 yeyaṃ muktir bhagavatā__Vdha_101.002 proktā varṇakramān mama__Vdha_101.002 tatrecchāmi mune śrotuṃ__Vdha_101.002 varṇād varṇottarocchrayam__Vdha_101.002 śūdro vaiśyatvam abhyeti__Vdha_101.003 kathaṃ vaiśyaś ca bhārgava__Vdha_101.003 kṣatriyatvaṃ dvijaśreṣṭha__Vdha_101.003 brāhmaṇatvaṃ kathaṃ tataḥ__Vdha_101.003 vipratvān muktiyogyatvaṃ__Vdha_101.004 yathā yāti mahāmune__Vdha_101.004 tad ahaṃ śrotum icchāmi__Vdha_101.004 tvatto bhārgavanandana__Vdha_101.004 tvadyukto 'yam anupraśnaḥ__Vdha_101.005 kuruvarya śṛṇuṣva tam__Vdha_101.005 mayocyamānam akhilaṃ__Vdha_101.005 varṇānām upakārakam__Vdha_101.005 śūdradharmān aśeṣeṇa__Vdha_101.006 kurvañ śūdro yathāvidhi__Vdha_101.006 vaiśyatvam eti vaiśyaś ca__Vdha_101.006 kṣatriyatvaṃ svakarmakṛt__Vdha_101.006 vipratvaṃ kṣatriyaḥ samyag__Vdha_101.007 dvijadharmaparo nṛpa__Vdha_101.007 vipraś ca muktilābhena__Vdha_101.007 yujyate satkriyāparaḥ__Vdha_101.007 sarveṣām eva varṇānāṃ__Vdha_101.008 svadharmam anuvartatām__Vdha_101.008 sadocchritir nyūnakṛto__Vdha_101.008 hāniś cotkṛṣṭakarmaṇaḥ__Vdha_101.008 teṣāṃ ca brāhmaṇādīnāṃ__Vdha_101.009 varṇadharmān anukramāt__Vdha_101.009 samucchritipradān rājan__Vdha_101.009 gadato me niśāmaya__Vdha_101.009 anasūyā dayā kṣāntiḥ__Vdha_101.010 śaucaṃ maṅgalam aspṛhā__Vdha_101.010 akārpaṇyam anāyāsas__Vdha_101.010 tathānyaḥ sārvavarṇikaḥ__Vdha_101.010 aṣṭāv ete guṇāḥ puṃsāṃ__Vdha_101.011 paratreha ca bhūtaye__Vdha_101.011 bhavanti kuruśārdūla__Vdha_101.011 pṛthagdharmāṃś ca me śṛṇu__Vdha_101.011 yajñādhyayanadānāni__Vdha_101.012 brahmakṣatraviśāṃ nṛpa__Vdha_101.012 sādhāraṇāni teṣāṃ tu__Vdha_101.012 jīvikākarma kathyate__Vdha_101.012 yājanādhyāpanair vipras__Vdha_101.013 tathā śastapratigrahaiḥ__Vdha_101.013 bhṛtyādibharaṇaṃ kuryād__Vdha_101.013 yajñāṃś ca vibhave sati__Vdha_101.013 bhṛtyādibharaṇe nālaṃ__Vdha_101.014 svavṛttyā hi yadā dvijaḥ__Vdha_101.014 tadā jīvet samālambya__Vdha_101.014 vṛttiṃ kṣatriyavaiśyayoḥ__Vdha_101.014 saṃtyajeta samastāṃs tān__Vdha_101.015 na kuryād vṛttisaṃkaram__Vdha_101.015 āpatkāle 'pi viprasya__Vdha_101.015 śūdrakarma na śasyate__Vdha_101.015 prajānāṃ pālanaṃ samyag__Vdha_101.016 vidhiḥ prathamakalpitaḥ__Vdha_101.016 rājanyasya mahīpāla__Vdha_101.016 śastrājīvena vā bhṛtiḥ__Vdha_101.016 tadutpannair dhanaiḥ kuryāt__Vdha_101.017 samastāḥ kṣatriyakriyāḥ__Vdha_101.017 tasyāpy āpadi vaiśyasya__Vdha_101.017 yā vṛttiḥ sā vidhīyate__Vdha_101.017 vāṇijyaṃ vaiśyajātasya__Vdha_101.018 paśūnāṃ pālanaṃ kṛṣiḥ__Vdha_101.018 dadyād yajec ca vidhivat__Vdha_101.018 tadutpannadhanena saḥ__Vdha_101.018 dvijātijanaśuśrūṣāṃ__Vdha_101.019 krayavikrayajair dhanaiḥ__Vdha_101.019 śūdro yajet pākayajñair__Vdha_101.019 dadyād iṣṭāni cārthinām__Vdha_101.019 tasmai śuśrūṣave deyaṃ__Vdha_101.020 jīrṇavastram upānahau__Vdha_101.020 chattrādikaṃ tathā kuryāt__Vdha_101.020 samyagdharmopapādanam__Vdha_101.020 caturṇām api varṇānāṃ__Vdha_101.021 dharmas te kathito mayā__Vdha_101.021 śṛṇuṣva ca mahīpāla__Vdha_101.021 dharmam āśramiṇām ataḥ__Vdha_101.021 kṛtopanayanaḥ pūrvaṃ__Vdha_101.022 brahmacārī guror gṛhe__Vdha_101.022 guruśuśrūṣaṇaṃ kuryād__Vdha_101.022 bhaikṣānnakṛtabhojanaḥ__Vdha_101.022 nivedya gurave bhaikṣam__Vdha_101.023 attavyaṃ tadanujñayā__Vdha_101.023 guror bhuktavataḥ paścān__Vdha_101.023 nātisvādumudāvatā__Vdha_101.023 vahniśuśrūṣaṇaṃ kruyād__Vdha_101.024 vedāharaṇam eva ca__Vdha_101.024 guror arthe sadā toyaṃ__Vdha_101.024 samidāharaṇaṃ tathā__Vdha_101.024 puṣpādīnāṃ ca kurvīta__Vdha_101.025 supte tasmiñ śayīta ca__Vdha_101.025 śayane ca samuttiṣṭhet__Vdha_101.025 taṃ vrajantam anuvrajet__Vdha_101.025 āhūtaś ca paṭhet tena__Vdha_101.026 tanmanā nānyatomukhaḥ__Vdha_101.026 vratāni caratā saṃyag__Vdha_101.026 grāhyo vedo yatātmanā__Vdha_101.026 daṇḍavatplavanaṃ snāne__Vdha_101.026 śastaṃ nāsyāṅgaśodhanam__Vdha_101.026 adhītya vedān vedau vā__Vdha_101.027 vedaṃ vāpi yathākramam__Vdha_101.027 aviplutabrahmacaryo__Vdha_101.027 gṛhasthāśramam āvaset__Vdha_101.027 yatheṣṭāṃ dakṣiṇāṃ dattvā__Vdha_101.028 gurave kurunandana__Vdha_101.028 tato 'nujñāṃ samāsādya__Vdha_101.028 gṛhasthāśramam āvaset__Vdha_101.028 tenaivāntaṃ vrajet prājñas__Vdha_101.029 tacchuśrūṣaṇatatparaḥ__Vdha_101.029 vānaprasthāśramaṃ tasmāc__Vdha_101.029 caturthaṃ vāpi saṃśrayet__Vdha_101.029 yathākramaṃ vā kurvīta__Vdha_101.029 vidhivad dārasaṃgraham__Vdha_101.029 tatas tv arogikulajāṃ__Vdha_101.030 tulyāṃ patnīṃ samudvahet__Vdha_101.030 gṛhasthāśramavṛttyartham__Vdha_101.030 avyaṅgāṃ vidhinā nṛpa__Vdha_101.030 ākhyātavarṇadharmeṇa__Vdha_101.031 dhanaṃ labdhvā mahīpate__Vdha_101.031 kurvīta śraddhayā yukto__Vdha_101.031 nityanaimittikīḥ kriyāḥ__Vdha_101.031 abhyāgatātithīn bandhūn__Vdha_101.032 bhṛtyādīn āturāṃs tathā__Vdha_101.032 toṣayec chaktito 'nnena__Vdha_101.032 vayāṃsy antyapaśūn api__Vdha_101.032 ṛtāv upagamaś caiva__Vdha_101.033 gṛhasthasyāpi śabditaḥ__Vdha_101.033 dharmo dharmabhṛtāṃ śreṣṭha__Vdha_101.033 yajñocchiṣṭaṃ ca bhojanam__Vdha_101.033 havyena prīṇayed devān__Vdha_101.034 pitṛn kavyena śaktitaḥ__Vdha_101.034 manuṣyān annapānena__Vdha_101.034 svādhyāyena rṣitarpaṇam__Vdha_101.034 kuryāc ca prīṇanaṃ nityaṃ__Vdha_101.035 bhūtānāṃ balikarmaṇā__Vdha_101.035 prajāpatiṃ sutotpattyā__Vdha_101.035 hārdena sakalaṃ janam__Vdha_101.035 śubhena karmaṇātmānam__Vdha_101.036 upadeśena cātmajān__Vdha_101.036 anujīvijanaṃ vṛtyā__Vdha_101.036 gṛhasthas toṣayet sadā__Vdha_101.036 tathaivāparamānebhyaḥ__Vdha_101.037 pradeyaṃ gṛhamedhinā__Vdha_101.037 annaṃ bhikṣārthino ye ca__Vdha_101.037 parivrāḍbrahmacāriṇaḥ__Vdha_101.037 evaṃ gṛhāśrame devāḥ__Vdha_101.038 pitaro munayas tathā__Vdha_101.038 sarvakāmān prayacchanti__Vdha_101.038 manuṣyāś ca supūjitāḥ__Vdha_101.038 gṛhasthas tu yadā paśyed__Vdha_101.039 valīpalitam ātmanaḥ__Vdha_101.039 apatyasya tathāpatyaṃ__Vdha_101.039 tadāraṇyaṃ samāśrayet__Vdha_101.039 pitṛdevātithīnāṃ tu__Vdha_101.040 smṛtaṃ tatrāpi pūjanam__Vdha_101.040 tathaivāraṇyabhogaś ca__Vdha_101.040 tapobhiś cātmakarṣaṇam__Vdha_101.040 brahmacaryaṃ mahīśayyā__Vdha_101.041 homas triṣavaṇāplutiḥ__Vdha_101.041 maunādikaraṇaṃ śastaṃ__Vdha_101.041 jaṭāvalkaladhāraṇam__Vdha_101.041 grīṣme pañcatapobhiś ca__Vdha_101.042 varṣāsv abhrāvakāśikaiḥ__Vdha_101.042 jalaśayyā ca hemante__Vdha_101.042 bhāvyaṃ vananiketanaiḥ__Vdha_101.042 iṅgudairaṇḍatailena__Vdha_101.043 gātrābhyaṅgāni ceṣyate__Vdha_101.043 śyāmākanīvāramayaṃ__Vdha_101.043 phalamūlaiś ca bhojanam__Vdha_101.043 apraveśas tathā grāme__Vdha_101.044 vānaprasthavidhiḥ smṛtaḥ__Vdha_101.044 vānaprasthasya te proktaṃ__Vdha_101.044 dharmalakṣaṇam āditaḥ__Vdha_101.044 āśramaṇaṃ tv aparaṃ bhikṣoḥ__Vdha_101.045 śṛṇuṣva gadato mama__Vdha_101.045 grāmaikarātrir vasatir__Vdha_101.045 nagare pañcarātrikā__Vdha_101.045 sarvasaṅgaparityāgaḥ__Vdha_101.046 kṣāntir indriyasaṃyamaḥ__Vdha_101.046 vikālabhaikṣacaraṇam__Vdha_101.046 anārambhas tathā nṛpa__Vdha_101.046 ātmajñānāvabodhecchā__Vdha_101.047 brahmacaryaṃ samādhinā__Vdha_101.057 ātmāvalokanaṃ caiva__Vdha_101.047 bhikṣoḥ śastāni pārthiva__Vdha_101.047 caturthaś caiṣa kathitas__Vdha_101.048 tava bhikṣor mayāśramaḥ__Vdha_101.048 kramād vimuktikāmānāṃ__Vdha_101.048 puruṣāṇām ayaṃ vidhiḥ__Vdha_101.048 evaṃ tu varṇadharmeṇa__Vdha_101.049 tathā cāśramakarmanā__Vdha_101.049 nijena saṃpūjya hariṃ__Vdha_101.049 siddhim āpnoti mānavaḥ__Vdha_101.049 brahmacārī gṛhasthaś ca__Vdha_101.050 bhikṣur vaikhānasas tathā__Vdha_101.050 kurvanto nijakarmāṇi__Vdha_101.050 viṣṇum eva yajanti te__Vdha_101.050 yato hi devatāḥ sarvā__Vdha_101.051 brahmādyāḥ kurunandana__Vdha_101.051 aṃśabhūtā jagaddhātur__Vdha_101.051 viṣṇor avyaktajanmanaḥ__Vdha_101.051 viśve devā yato viṣṇur__Vdha_101.052 viṣṇuḥ pitṛgaṇo yataḥ__Vdha_101.052 devā yajñabhujaś ceśo__Vdha_101.052 yataḥ pāpaharo hariḥ__Vdha_101.052 viśve bhūtāni bhūtāni__Vdha_101.053 yato viṣṇus tatharṣayaḥ__Vdha_101.053 tataḥ sarvāśramāṇāṃ hi__Vdha_101.053 pūjya eko janārdanaḥ__Vdha_101.053 sarveśvaraṃ sarvamayaṃ samasta-__Vdha_101.054 saṃsārahetukṣayakāraṇeśam__Vdha_101.054 varaṃ vareṇyaṃ varadaṃ variṣṭhaṃ__Vdha_101.054 viṣṇuṃ kriyāvān yajate manuṣyaḥ__Vdha_101.054 yasyodare jagad idaṃ paramāṇubhūtaṃ__Vdha_101.055 candrendrarudramarudaśvivasuprajeśaiḥ__Vdha_101.055 sarvaiḥ sametam amitātmatanos tam ekam__Vdha_101.055 abhyarcya viṣṇum abhivāñchitam asty alabhyam__Vdha_101.055 ārādhya yaṃ bhuvanabhāvanam acyutākhyam__Vdha_101.056 aiśvaryam īpsitam avāpa patiḥ surāṇām__Vdha_101.056 trailokyasāram amarārcitapādapadmam__Vdha_101.056 ekaṃ tam eva harim arcayatārcanīyam__Vdha_101.056 yasyāṅghripadmagalitāmbhasi deva daitya-__Vdha_101.057 yakṣādibhiḥ sakalapāpam apohya siddhiḥ__Vdha_101.057 saṃprāpyate maraṇajanmajarāpahantrī__Vdha_101.057 viṣṇor ajāt kathaya ko 'bhyadhikas tato 'sti__Vdha_101.057 kamalajaharasūryacandraśakraiḥ__Vdha_101.058 satatam abhiṣṭutam ādyam īśitāram__Vdha_101.058 sakalabhuvanakāryakāraneśaṃ__Vdha_101.058 puruṣatanuṃ praṇato 'smi vāsudevam__Vdha_101.058 śrutaṃ bhagavato rūpam__Vdha_102.001 advaite yat tvayoditam__Vdha_102.001 viṣṇor bhṛgukulaśreṣṭha__Vdha_102.001 yac ca dvaite mahātmanaḥ__Vdha_102.001 avidyābhinnadṛgbuddhiḥ__Vdha_102.002 puruṣo munipuṅgava__Vdha_102.002 dvaitabhūte jagaty asminn__Vdha_102.002 advaitaṃ bhāvayet katham__Vdha_102.002 krodhalobhādayo doṣā__Vdha_102.003 ye mukteḥ paripanthinaḥ__Vdha_102.003 vinivṛttirūpā yena__Vdha_102.003 teṣāṃ yena vader ha tam__Vdha_102.003 sarveśvareśvareśasya__Vdha_102.004 yac ca rūpaṃ hareḥ param__Vdha_102.004 tac cāhaṃ śrotum icchāmi__Vdha_102.004 tvatto bhṛgukulodvaha__Vdha_102.004 samyak pṛṣṭam idaṃ bhūpa__Vdha_102.005 bhavatā guhyam uttamam__Vdha_102.005 dvaitādvaitakathālāpa-__Vdha_102.005 saṃbandhād upakārakam__Vdha_102.005 purā dharmagṛhe jajñe__Vdha_102.006 caturmūrtir nareśvara__Vdha_102.006 devadevo jagaddhātā__Vdha_102.006 paramātmā janārdanaḥ__Vdha_102.006 jagataḥ pālanārthāya__Vdha_102.007 durvṛttanidhanāya ca__Vdha_102.007 svecchayā bhagavān viṣṇuḥ__Vdha_102.007 saṃbhavaty eva bhūtale__Vdha_102.007 svarge vāpi bhūloke vā__Vdha_102.008 bhuvarloke 'thavā vibhuḥ__Vdha_102.008 yatra vā rocate tatra__Vdha_102.008 cikīrṣur jagato hitam__Vdha_102.008 turīyāṃśena dharmasya__Vdha_102.009 bhagavān bhūtabhāvanaḥ__Vdha_102.009 yadāvatāraṃ kṛtavāṃs__Vdha_102.009 tadā taccaritaṃ śṛṇu__Vdha_102.009 naro nārāyaṇaś caiva__Vdha_102.010 hariḥ kṛṣṇas tathaiva ca__Vdha_102.010 viṣṇor aṃśāṃśakā hy ete__Vdha_102.010 catvāro dharmasūnavaḥ__Vdha_102.010 teṣāṃ nārāyaṇanarau__Vdha_102.011 gandhamādanaparvate__Vdha_102.011 ātmany ātmānam ādhāya__Vdha_102.011 tepate paramaṃ tapaḥ__Vdha_102.011 dhyāyamānāv anaupamyaṃ__Vdha_102.012 svakāraṇam akāraṇam__Vdha_102.012 vāsudevam anirdeśyam__Vdha_102.012 apratarkyam ajaṃ param__Vdha_102.012 yogayuktau mahāmaunam__Vdha_102.012 āsthitau gurutejasau__Vdha_102.012 tayos tapaḥprabhāveṇa__Vdha_102.013 na tatāpa divākaraḥ__Vdha_102.013 vavau cāśaṅkito vāyuḥ__Vdha_102.013 sukhasparśo hy asarkaraḥ__Vdha_102.013 śiśiro 'bhavad atyarthaṃ__Vdha_102.014 jvalann api vibhāvasuḥ__Vdha_102.014 siṃhavyāghrādayaḥ saumyāś__Vdha_102.014 ceruḥ saha mṛgair girau__Vdha_102.014 tayor gauravabhārārtā__Vdha_102.015 pṛthivī pṛthivīpate__Vdha_102.015 cacāla bhūdharāś celuś__Vdha_102.015 cukṣubhuś ca mahābdhayaḥ__Vdha_102.015 devāś ca sveṣu dhiṣṇyeṣu__Vdha_102.016 niṣprabheṣu hataprabhāḥ__Vdha_102.016 babhūvur avanīpāla__Vdha_102.016 paramaṃ kṣobham āgatāḥ__Vdha_102.016 devarājas tataḥ śakraḥ__Vdha_102.017 saṃtrastas tapasas tayoḥ__Vdha_102.017 yuyojāpsarasaḥ śubhrās__Vdha_102.017 tayor vighnacikīrṣayā__Vdha_102.017 rambhe tilottame kuṇṭhe__Vdha_102.018 ghṛtāci lalitāvati__Vdha_102.018 umloce subhrupramloce__Vdha_102.018 saurabhe 'pi madoddhate__Vdha_102.018 alambuṣe miśrakeśi__Vdha_102.019 puṇḍarīke varūthini__Vdha_102.019 vilobhanīyaṃ bibhrāṇā__Vdha_102.019 vapur manmathabodhanam__Vdha_102.019 gandhamādanam āsādya__Vdha_102.019 kurudhvaṃ vacanaṃ mama__Vdha_102.019 naranārāyaṇau tatra__Vdha_102.020 tapodīkṣānvitau dvijau__Vdha_102.020 tapyete dharmatanayau__Vdha_102.020 tapaḥ paramaduścaram__Vdha_102.020 tāv asmākaṃ varārohāḥ__Vdha_102.021 kurvāṇau paramaṃ tapaḥ__Vdha_102.021 karmātiśayaduḥkhārti-__Vdha_102.021 pradāvayatināśakau__Vdha_102.021 tad gacchata na bhīḥ kāryā__Vdha_102.022 bhavatībhir idaṃ vacaḥ__Vdha_102.022 smaraḥ sahāyo bhavitā__Vdha_102.022 vasantaś ca varāṅganāḥ__Vdha_102.022 rūpaṃ ca vaḥ samālokya__Vdha_102.023 madanoddīpanaṃ param__Vdha_102.023 kandarpavaśam abhyeti__Vdha_102.023 vivaśaḥ ko na mānavaḥ__Vdha_102.023 ity uktā devarājena__Vdha_102.024 madanena samaṃ tadā__Vdha_102.024 jagmur apsarasaḥ sarvā__Vdha_102.024 vasantaś ca mahīpate__Vdha_102.024 gandhamādanam āsādya__Vdha_102.025 puṃskokilakulākulam__Vdha_102.025 cakāra mādhavo ramyaṃ__Vdha_102.025 protphullavanapādapam__Vdha_102.025 pravavau dakṣiṇaḥ sadyo__Vdha_102.026 malayānugato 'nilaḥ__Vdha_102.026 bhṛṅgamālārutaravair__Vdha_102.026 ramaṇīyam abhūd vanam__Vdha_102.026 gandhaś ca surabhiḥ sadyo__Vdha_102.027 vanarājisamudbhavaḥ__Vdha_102.027 kiṃnaroragayakṣāṇāṃ__Vdha_102.027 babhūva ghrāṇatarpaṇaḥ__Vdha_102.027 varāṅganāś ca tāḥ sarvā__Vdha_102.028 naranārāyaṇāv ṛṣī__Vdha_102.028 vilobhayitum ārabdhā__Vdha_102.028 varāṅgalalitaiḥ smitaiḥ__Vdha_102.028 jagur manoharaṃ kāścin__Vdha_102.029 nanṛtuś cātra cāparāḥ__Vdha_102.029 avādayaṃs tathaivānyā__Vdha_102.029 manoharataraṃ nṛpa__Vdha_102.029 hāvair bhāvaiḥ smitais trāsais__Vdha_102.030 tathānyā valgubhāṣitaiḥ__Vdha_102.030 tayoḥ kṣobhāya tanvaṅgyaś__Vdha_102.030 cakrur udyamam aṅganāḥ__Vdha_102.030 tathāpi na tayoḥ kaścin__Vdha_102.031 manasaḥ pṛthivīpate__Vdha_102.031 vikāro 'bhavad adhyātma-__Vdha_102.031 pārasaṃprāptacetasoḥ__Vdha_102.031 nivātasthau yathā dīpāv__Vdha_102.032 akampau nṛpa tiṣṭhataḥ__Vdha_102.032 vāsudevārpaṇe svacche__Vdha_102.032 tathaiva manasī tayoḥ__Vdha_102.032 pūryamāṇo 'pi cāmbhobhir__Vdha_102.033 bhuvam anyāṃ mahodadhiḥ__Vdha_102.033 yathā na yāti na yayau__Vdha_102.033 tathā tanmānasaṃ kvacit__Vdha_102.033 sarvabhūtahitau brahma__Vdha_102.034 vāsudevamayaṃ param__Vdha_102.034 manyamānau na rāgasya__Vdha_102.034 dveṣasya ca vaśaṃgatau__Vdha_102.034 smaro 'pi na śaśākātha__Vdha_102.035 praveṣṭuṃ hṛdayaṃ tayoḥ__Vdha_102.035 vidyāmayaṃ dīpayutam__Vdha_102.035 andhakāram ivālayam__Vdha_102.035 puṣpojjvalāṃs taruvarān__Vdha_102.036 vasantaṃ dakṣiṇānilam__Vdha_102.036 tāś caivāpsarasaḥ sarvāḥ__Vdha_102.036 kandarpaṃ ca mahāmunī__Vdha_102.036 yac cārabdhaṃ tapas tābhyām__Vdha_102.037 ātmānaṃ gandhamādanam__Vdha_102.037 dadṛśāte 'khilaṃ rūpaṃ__Vdha_102.037 brahmaṇaḥ puruṣarṣabha__Vdha_102.037 dāhāya nānalo vahner__Vdha_102.038 nāpaḥkledāya cāmbhasaḥ__Vdha_102.038 taddravyam eva taddravya-__Vdha_102.038 vikārāya na vai yataḥ__Vdha_102.038 tato vijñānavijñāta-__Vdha_102.039 parabrahmasvarūpayoḥ__Vdha_102.039 madhukandarpayoṣitsu__Vdha_102.039 vikāro nābhavat tayoḥ__Vdha_102.039 tato gurutaraṃ yatnaṃ__Vdha_102.040 vasantamadanau nṛpa__Vdha_102.040 cakrāte tāś ca tanvaṅgyas__Vdha_102.040 tatkṣobhāya punaḥ punaḥ__Vdha_102.040 atha nārāyaṇo dhairya-__Vdha_102.041 gāmbhīryodāryamānasaḥ__Vdha_102.041 ūror utpādayām āsa__Vdha_102.041 tāṃ varorubalāṃ tadā__Vdha_102.041 trailokyasundarīratnam__Vdha_102.042 aśeṣam avanīpate__Vdha_102.042 guṇalāghavam abhyeti__Vdha_102.042 yasyāḥ saṃdarśanād anu__Vdha_102.042 tāṃ vilokya mahīpāla__Vdha_102.043 cakampe mādhavānilam__Vdha_102.043 vasanto vismayaṃ yātaḥ__Vdha_102.043 saṃyātaḥ saṃsmaraṃ smaraḥ__Vdha_102.043 rambhātilottamādyāś ca__Vdha_102.044 vilakṣā devayoṣitaḥ__Vdha_102.044 na rejur avanīpāla__Vdha_102.044 tallakṣahṛdayekṣaṇāḥ__Vdha_102.044 tataḥ kāmo vasantaś ca__Vdha_102.045 pārthivāpsarasaś ca tāḥ__Vdha_102.045 praṇamya bhagavantau tau__Vdha_102.045 tuṣṭuvur munisattamau__Vdha_102.045 prasīdatu jagaddhātā__Vdha_102.046 yasya devasya māyayā__Vdha_102.046 mohitāḥ sma vijānīmo__Vdha_102.046 nāntaraṃ vandyanindyayoḥ__Vdha_102.046 prasīdatu sa no devo__Vdha_102.047 yasya rūpam idaṃ dvidhā__Vdha_102.047 dhāma bhūtasya lokānām__Vdha_102.047 anāder atra tiṣṭhati__Vdha_102.047 naranārāyaṇau devau__Vdha_102.048 śārṅgacakrāyudhāv ubhau__Vdha_102.048 āstāṃ prasādasumukhāv__Vdha_102.048 asmākam aparādhinām__Vdha_102.048 nidhānaṃ sarvavidyānāṃ__Vdha_102.049 sarvapāpendhanānalaḥ__Vdha_102.049 nārāyaṇo no bhagavān__Vdha_102.049 sarvapāpaṃ vyapohatu__Vdha_102.049 śārṅgacakrāyudhaḥ śrīmān__Vdha_102.050 ātmajñānamayo 'naghaḥ__Vdha_102.050 naraḥ samastapāpāni__Vdha_102.050 hatvātmā sarvadehinām__Vdha_102.050 jaṭākalāpabandho 'yam__Vdha_102.051 anayor akṣayātmanoḥ__Vdha_102.051 saumyā ca dṛṣṭiḥ pāpāni__Vdha_102.051 hantu sarvāṇi naḥ śubhā__Vdha_102.051 prasīdatu naro 'smākaṃ__Vdha_102.052 tathā nārāyaṇo 'vyayaḥ__Vdha_102.052 aparādhaḥ kṛto 'smābhir__Vdha_102.052 yayor avyaktajanmanoḥ__Vdha_102.052 kva mūrtir aiśvaryaguṇair__Vdha_102.053 yuktā divyair mahātmanoḥ__Vdha_102.053 kva naḥ śarīrakāṇīdṛg__Vdha_102.053 miśrakarmacitāni vai__Vdha_102.053 tathāpy avidyāduṣṭena__Vdha_102.054 manasā yaḥ kṛto hi vām__Vdha_102.054 asmābhir aparādho 'yaṃ__Vdha_102.054 kṣamyatāṃ sumahādyutī__Vdha_102.054 śaraṇaṃ ca prapannānāṃ__Vdha_102.055 tavāsmīti ca vādinām__Vdha_102.055 prasādaṃ pitṛhantṝṇām__Vdha_102.055 api kurvanti sādhavaḥ__Vdha_102.055 eṣa eva varo 'smākam__Vdha_102.056 avivekāhṛto mahān__Vdha_102.056 trailokyavandyau yannāthau__Vdha_102.056 vilobhayitum āgatāḥ__Vdha_102.056 prasīda deva vijñāna-__Vdha_102.057 ghanamūḍhadṛśām api__Vdha_102.057 bhavanti santaḥ satataṃ__Vdha_102.057 saddharmanyavatārakāḥ__Vdha_102.057 dṛṣṭvaitan naḥ samutpannaṃ__Vdha_102.058 yathā strīratnam īdṛśam__Vdha_102.058 tvayi nārāyaṇotpannā__Vdha_102.058 śreṣṭhā pāravatī matiḥ__Vdha_102.058 tena satyena satyātman__Vdha_102.059 paramātman sanātanam__Vdha_102.059 nārāyaṇa prasīdeti__Vdha_102.059 sarvalokaparāyaṇa__Vdha_102.059 prasannabuddhe śāntātman__Vdha_102.060 prasannavadanekṣaṇa__Vdha_102.060 prasīda yoginām īśa__Vdha_102.060 nara sarvagatācyuta__Vdha_102.060 namasyāmo naraṃ devaṃ__Vdha_102.061 tathā nārāyaṇaṃ harim__Vdha_102.061 namo narāya namyāya__Vdha_102.061 namo nārāyaṇāya ca__Vdha_102.061 prasannānām anāthānām__Vdha_102.062 aparādhavatāṃ prabhuḥ__Vdha_102.062 śaṃ karotu naro 'smākaṃ__Vdha_102.062 śaṃ nārāyaṇa dehi naḥ__Vdha_102.062 evam abhyarthitaḥ stutyā__Vdha_102.063 rāgadveṣādivarjitaḥ__Vdha_102.063 prāheśaḥ sarvabhūtānāṃ__Vdha_102.063 sādhyo nārāyaṇo nṛpa__Vdha_102.063 svāgataṃ madhave kāma__Vdha_102.064 bhavato 'psarasām api__Vdha_102.064 yat kāryam āgatānāṃ va__Vdha_102.064 ihāsmābhis tad ucyatām__Vdha_102.064 yūyaṃ saṃsiddhaye nūnam__Vdha_102.065 asmākaṃ valaśatruṇā__Vdha_102.065 saṃpreṣitās tato 'smākaṃ__Vdha_102.065 nṛttageyādidarśitam__Vdha_102.065 na vayaṃ nṛttagītena__Vdha_102.066 nāṅgaceṣṭādibhāṣitaiḥ__Vdha_102.066 lubhyāmo viṣato manye__Vdha_102.066 viṣayā dāruṇātmakāḥ__Vdha_102.066 śabdādisaṅgaduṣṭāni__Vdha_102.067 yadā nākṣāṇi naḥ śubhāḥ__Vdha_102.067 tadā nṛttādayo bhāvāḥ__Vdha_102.067 kathaṃ lobhapradāyinaḥ__Vdha_102.067 te siddhāḥ sma na vai sādhyā__Vdha_102.068 bhavatīnāṃ smarasya ca__Vdha_102.068 mādhavasya ca śakro 'pi__Vdha_102.068 svāsthyaṃ yātv aviśaṅkitaḥ__Vdha_102.068 yo 'sau parasmāt paramaḥ__Vdha_102.069 puruṣāt parameśvaraḥ__Vdha_102.069 paramātmā hṛṣīkeśaḥ__Vdha_102.069 sthāvarasya carasya ca__Vdha_102.069 utpattihetur ante ca__Vdha_102.070 yasmin sarvaṃ pralīyate__Vdha_102.070 sa sarvavāsidevatvād__Vdha_102.070 vāsudevety udāhṛtaḥ__Vdha_102.070 vayam aṃśāṃśakās tasya__Vdha_102.071 caturvyūhasya māyinaḥ__Vdha_102.071 tadādeśitavartmano__Vdha_102.071 jagadbodhāya dehinaḥ__Vdha_102.071 taṃ sarvabhūtaṃ sarveśaṃ__Vdha_102.072 sarvatra samadarśinaḥ__Vdha_102.072 paśyantaḥ kutra rāgādīn__Vdha_102.072 kariṣyāmo vibhedakān__Vdha_102.072 vasante mayi cendre ca__Vdha_102.073 bhavatīṣu tathā smare__Vdha_102.073 yadā sa eva viśvātmā__Vdha_102.073 tadā dveṣādayaḥ katham__Vdha_102.073 tanmayāny avibhaktāni__Vdha_102.074 yadā sarveṣu jantuṣu__Vdha_102.074 pṛthivy āpas tathā tejo__Vdha_102.074 vāyur ākāśam eva ca__Vdha_102.074 tathendriyāṇy ahaṃkāro__Vdha_102.075 buddhiś ca na pṛthag yataḥ__Vdha_102.075 samadṛṣṭir yataḥ kutra__Vdha_102.075 rāgadveṣau pravartataḥ__Vdha_102.075 ātmā cāyam abhedena__Vdha_102.076 yataḥ sarveṣu jantuṣu__Vdha_102.076 sarveśvareśvaro viṣṇuḥ__Vdha_102.076 kutra rāgādayas tataḥ__Vdha_102.076 brahmāṇam indram īśānam__Vdha_102.077 ādityān maruto 'khilān__Vdha_102.077 viśvedevān ṛṣīn sādhyān__Vdha_102.077 vasūn pitṛgaṇāṃs tathā__Vdha_102.077 yakṣarākṣasabhūtādīn__Vdha_102.078 nāgasarpasarīsṛpān__Vdha_102.078 manuṣyapakṣigorūpa-__Vdha_102.078 gajasiṃhajalecarān__Vdha_102.078 makṣikāmaśakādaṃśāñ__Vdha_102.079 śalabhān alasān kṛmīn__Vdha_102.079 gulmavṛkṣalatāvalli-__Vdha_102.079 tvaksāratṛṇajātijān__Vdha_102.079 yac ca kiṃcid adṛśyaṃ vā__Vdha_102.080 dṛśyaṃ vā tridaśāṅganāḥ__Vdha_102.080 manyadhvaṃ rūpam ekasya__Vdha_102.080 tat sarvaṃ paramātmanaḥ__Vdha_102.080 jānamānaḥ kathaṃ viṣṇum__Vdha_102.081 ātmānaṃ paramaṃ ca yat__Vdha_102.081 rāgadveṣau tathā lobhaṃ__Vdha_102.081 kaḥ kuryād amarāṅganāḥ__Vdha_102.081 sarvabhūtasthite viṣṇau__Vdha_102.082 sarvage sarvadhātari__Vdha_102.082 nipātyatāṃ pṛthagbhūte__Vdha_102.082 kutra rāgādiko gaṇaḥ__Vdha_102.082 evam asmāsu yuṣmāsu__Vdha_102.083 sarvabhūteṣu cābalāḥ__Vdha_102.083 tanmayatvaikabhūteṣu__Vdha_102.083 rāgādyavasaraḥ kutaḥ__Vdha_102.083 samyagdṛṣṭir iyaṃ proktā__Vdha_102.084 samastaikyāvalokinī__Vdha_102.084 pṛthagvijñānam atraiva__Vdha_102.084 lokasaṃvyavahāravat__Vdha_102.084 bhūtendriyāntaḥkaraṇa-__Vdha_102.085 pradhānapuruṣātmakam__Vdha_102.085 jagad yad etad akhilaṃ__Vdha_102.085 tadā bhedaḥ kimātmakaḥ__Vdha_102.085 bhavanti layam āyānti__Vdha_102.086 samudre salilormayaḥ__Vdha_102.086 na vāribhedato bhinnās__Vdha_102.086 tathaivaikyād idaṃ jagat__Vdha_102.086 yathāgner arciṣaḥ pītāḥ__Vdha_102.087 piṅgalāruṇadhūsarāḥ__Vdha_102.087 bhavanti nāgnibhedena__Vdha_102.087 tathaitad brahmaṇo jagat__Vdha_102.087 bhavatībhiś ca yat kṣobham__Vdha_102.088 asmākaṃ sa puraṃdaraḥ__Vdha_102.088 kārayaty asad etac ca__Vdha_102.088 vivekādhāracetasām__Vdha_102.088 bhavatyaḥ sa ca devendro__Vdha_102.089 lokāś ca sasurāsurāḥ__Vdha_102.089 samudrādrivanopetā__Vdha_102.089 maddehāntaragocarāḥ__Vdha_102.089 yatheyaṃ cārusarvāṅgī__Vdha_102.090 bhavatīnāṃ mayorutaḥ__Vdha_102.090 darśitā darśayiṣyāmi__Vdha_102.090 tathātraivākhilaṃ jagat__Vdha_102.090 prayātu śakro mā garvam__Vdha_102.091 indratvaṃ kasya susthiram__Vdha_102.091 yūyaṃ ca mā smayaṃ yāta__Vdha_102.091 santi rūpānvitāḥ striyaḥ__Vdha_102.091 kiṃ surūpaṃ kurūpaṃ vā__Vdha_102.092 yadā bhedo na dṛśyate__Vdha_102.092 tāratamyaṃ surūpatve__Vdha_102.092 satataṃ bhinnadarśinām__Vdha_102.092 bhavatīnāṃ smayaṃ matvā__Vdha_102.093 rūpaudāryaguṇodbhavam__Vdha_102.093 mayeyaṃ darśitā tanvī__Vdha_102.093 tatas tacchamam icchatā__Vdha_102.093 yasmān madūror udbhūtā__Vdha_102.094 iyam indīvarekṣaṇā__Vdha_102.094 urvaśī nāma kalyāṇī__Vdha_102.094 bhaviṣyati tato 'psarāḥ__Vdha_102.094 tad iyaṃ devarājāya__Vdha_102.095 nīyatāṃ varavarṇinī__Vdha_102.095 bhavatyas tena cāsmākaṃ__Vdha_102.095 preṣitāḥ prītim icchatā__Vdha_102.095 vaktavyaś ca sahasrākṣo__Vdha_102.096 nāsmākaṃ bhogakāraṇāt__Vdha_102.096 tapaścaryā na cāprāpya-__Vdha_102.096 phalaṃ prāptum abhīpsitam__Vdha_102.096 sanmārgam asya jagato__Vdha_102.097 darśayiṣyan karomy aham__Vdha_102.097 tapo nareṇa sahito__Vdha_102.097 jagataḥ pālanodyataḥ__Vdha_102.097 yadi kaścit tavābādhāṃ__Vdha_102.098 karoti tridaśeśvara__Vdha_102.098 tam ahaṃ vārayiṣyāmi__Vdha_102.098 nirvṛto bhava vāsava__Vdha_102.098 kartāsi cet tvam ābādhām__Vdha_102.099 aduṣṭasyeha kasyacit__Vdha_102.099 tavāpi śāstaitad ahaṃ__Vdha_102.099 pravartiṣyāmy asaṃśayam__Vdha_102.099 etaj jñātvā na saṃtāpas__Vdha_102.100 tvayā kāryo hi māṃ prati__Vdha_102.100 upakārāya jagatām__Vdha_102.100 avatīrṇo 'smi vāsava__Vdha_102.100 yā ceyam urvaśī mattaḥ__Vdha_102.101 samudbhūtā puraṃdara__Vdha_102.101 tretāgnihetubhūteyam__Vdha_102.101 ailaṃ prāpya bhaviṣyati__Vdha_102.101 ity ukte 'psarasaḥ sarvāḥ__Vdha_103.001 praṇipatyātivismitāḥ__Vdha_103.001 ūcur nārāyaṇaṃ devaṃ__Vdha_103.001 taddarśanakutūhalāḥ__Vdha_103.001 ukto bhagavatā yo 'yam__Vdha_103.002 upadeśo hitārthinām__Vdha_103.002 proktaḥ sa sarvo vijñāto__Vdha_103.002 māhātmyaṃ viditaṃ ca te__Vdha_103.002 yat tv etad bhavatā proktaṃ__Vdha_103.003 prasannenāvyayātmanā__Vdha_103.003 darśiteyaṃ viśālākṣī__Vdha_103.003 darśayiṣyāmi vo jagat__Vdha_103.003 tannātha sarvabhāvena__Vdha_103.004 prapannānāṃ jagatpate__Vdha_103.004 darśayātmānam akhilaṃ__Vdha_103.004 darśiteyaṃ yathorvaśī__Vdha_103.004 yadi devāparāddheṣu__Vdha_103.005 nāsmāsu kupitaṃ tava__Vdha_103.005 manas taj jagatam īśa__Vdha_103.005 darśayātmānam ātmanā__Vdha_103.005 paśyatehākhilāṃl lokān__Vdha_103.006 mama dehe surāṅganāḥ__Vdha_103.006 madhuṃ madanam ātmānaṃ__Vdha_103.006 yac cānyad draṣṭum icchatha__Vdha_103.006 ity uktvā bhagavān devas__Vdha_103.007 tadā nārāyaṇo nṛpa__Vdha_103.007 uccair jahāsa svanavat__Vdha_103.007 tatrābhūd akhilaṃ jagat__Vdha_103.007 brahmā prajāpatiḥ śakraḥ__Vdha_103.008 saha rudraiḥ pinākadhṛk__Vdha_103.008 ādityā vasavaḥ sādhyā__Vdha_103.008 viśvedevā maharṣayaḥ__Vdha_103.008 nāsatyadasrāv anilāḥ__Vdha_103.009 sarve sarve tathāgnayaḥ__Vdha_103.009 yakṣagandharvasiddhāś ca__Vdha_103.009 piśācāḥ kiṃnaroragāḥ__Vdha_103.009 samastāpsaraso vidyāḥ__Vdha_103.010 sāṅgā vedās taduktayaḥ__Vdha_103.010 manuṣyāḥ paśavaḥ kīṭāḥ__Vdha_103.010 pakṣiṇaḥ pādapās tathā__Vdha_103.010 sarīsṛpāś ca ye sūkṣmā__Vdha_103.011 yac cānyaj jīvasaṃjñitam__Vdha_103.011 samudrāḥ sakalāḥ śailāḥ__Vdha_103.011 saritaḥ kānanāni ca__Vdha_103.011 dvīpāny aśeṣāṇi tathā__Vdha_103.012 nadāḥ sarvasarāṃsi ca__Vdha_103.012 nagaragrāmapūrṇā ca__Vdha_103.012 medinī medinīpate__Vdha_103.012 devāṅganābhir devasya__Vdha_103.012 dehe dṛṣṭaṃ mahātmanaḥ__Vdha_103.012 nakṣatragrahatārābhiḥ__Vdha_103.013 samavetaṃ nabhastalam__Vdha_103.013 dadṛśus tāḥ sucārvaṅgyas__Vdha_103.013 tasyāntar viśvarūpiṇaḥ__Vdha_103.013 nordhvaṃ na tiryaṅ nādhaś ca__Vdha_103.014 yadāntas tasya dṛśyate__Vdha_103.014 tam anantam anādiṃ ca__Vdha_103.014 tatas tās tuṣṭuvuḥ prabhum__Vdha_103.014 madanena samaṃ sarvā__Vdha_103.015 madhunā ca surāṅganāḥ__Vdha_103.015 sasādhvasā bhaktimatyaḥ__Vdha_103.015 paraṃ vismayam āgatāḥ__Vdha_103.015 paśyāma nādiṃ tava deva nāntam__Vdha_103.016 na madhyam avyākṛtarūpapāram__Vdha_103.016 parāyaṇaṃ tvā jagatām anantam__Vdha_103.016 natāḥ sma nārāyaṇam ātmabhūtam__Vdha_103.016 mahī divaṃ vāyujalāgnayas tvaṃ__Vdha_103.017 śabdādirūpaś ca parāparātman__Vdha_103.017 tvatto bhavaty acyuta sarvam etad__Vdha_103.017 abhedarūpo 'si vibho tvam ebhiḥ__Vdha_103.017 draṣṭāsi rūpasya rasasya vettā__Vdha_103.018 śrotā ca śabdasya hare tvam ekaḥ__Vdha_103.018 spraṣṭā bhavān spraśavato 'khilasya__Vdha_103.018 ghrātāsi gandhasya pṛthakśarīrī__Vdha_103.018 sureṣu sarveṣu na so 'sti kaścin__Vdha_103.019 manuṣyaloke ca na so 'sti kaścit__Vdha_103.019 paśvādivarge ca na so 'sti kaścid__Vdha_103.019 yo nāṃśabhūtas tava devadeva__Vdha_103.019 brahmādyupendrapramukhāni saumyeṣv__Vdha_103.020 indrāgnirūpāṇi ca vīryavatsu__Vdha_103.020 rudrāntakādīni ca raudravatsu__Vdha_103.020 rūpeṣu rūpāṇi tavottamāni__Vdha_103.020 samudrarūpaṃ tava dhairyavatsu__Vdha_103.021 tejasvirūpeṣu ravis tathāgniḥ__Vdha_103.021 kṣamādhaneṣu kṣitirūpam agryaṃ__Vdha_103.021 rūpaṃ tavāgryaṃ balavatsu vāyuḥ__Vdha_103.021 manuṣyarūpaṃ tava rājaseṣu__Vdha_103.022 mūḍheṣu sarveśvara pādapo 'si__Vdha_103.022 darpānviteṣv acyuta dānavas tvaṃ__Vdha_103.022 sanatsujātaś ca vivekavatsu__Vdha_103.022 rasasvarūpeṇa jale sthito 'si__Vdha_103.023 gandhasvarūpo bhavato dharitryam__Vdha_103.023 dṛśyasvarūpaś ca hutāśane tvaṃ__Vdha_103.023 sparśasvarūpo bhagavān samīre__Vdha_103.023 śabdātmakaṃ te nabhasi svarūpaṃ__Vdha_103.024 mantavyarūpo manasi prabho tvam__Vdha_103.024 bodhavyarūpaś ca vibho tvam ekaḥ__Vdha_103.024 sarvatra sarveśvara sarvabhūtaḥ__Vdha_103.024 paśyāma te nābhisarojamadhye__Vdha_103.025 brahmāṇam etaṃ ca haraṃ bhrukūṭyam__Vdha_103.025 tatrāśvinau karṇagatau samastāṇ__Vdha_103.025 avasthitān bāhuṣu lokapālān__Vdha_103.025 ghrāṇe 'nilaṃ netragatau ravīndū__Vdha_103.026 jihvā ca te nātha sarasvatīyam__Vdha_103.026 pādau dharitrīṃ jaṭharaṃ samastāṃl__Vdha_103.026 lokān hṛṣīkeśa vilokayāmaḥ__Vdha_103.026 jaṅghe viyat pādakarāṅgulīṣu__Vdha_103.027 piśācarakṣoragasiddhasaṅghān__Vdha_103.027 puṃstve prajānāṃ patir oṣṭhayugme__Vdha_103.027 pratiṣṭhitās te kratavaḥ samastāḥ__Vdha_103.027 sarveṣṭayas te daśaneṣu deva__Vdha_103.028 daṃṣṭṛāsu vidyā bhavataś catasraḥ__Vdha_103.028 romasv aśeṣās tava devasaṅghā__Vdha_103.028 vidyādharā nātha karāṅghrirekhāḥ__Vdha_103.028 sāṅghāḥ samastās tava deva vedāḥ__Vdha_103.028 samāsthitā bahuṣu saṃdhibhūtāḥ__Vdha_103.028 varāharūpaṃ dharaṇīdhṛtas te__Vdha_103.029 nṛsiṃharūpaṃ ca saṭākarālam__Vdha_103.029 paśyāma te vājiśiras tathoccais__Vdha_103.029 trivikrame yaś ca tavāprameyaḥ__Vdha_103.029 amī samudrās tava deva dehe__Vdha_103.030 mervādayaḥ śailavarās tavāmī__Vdha_103.030 imāś ca gaṅgāpramukhāḥ sravatyo__Vdha_103.030 dvīpāny aśeṣāṇi vanāni caiva__Vdha_103.030 stuvanti caite munayas taveśa__Vdha_103.031 dehe sthitās tvanmahimānam agryam__Vdha_103.031 tvām īśitāraṃ jagatām anantam__Vdha_103.031 yajñeśam arcanti ca yajvino 'mī__Vdha_103.031 tvatto na saumyaṃ jagatīha kiṃcit__Vdha_103.032 tvatto na raudraṃ ca samastamūrte__Vdha_103.032 tvatto na śītaṃ na ca keśavoṣṇaṃ__Vdha_103.032 sarvasvarūpātiśayī tvam ekaḥ__Vdha_103.032 prasīda sarveśvara sarvabhūta__Vdha_103.033 sanātanātman parameśvareśa__Vdha_103.033 tvanmāyayā mohitamānasābhir__Vdha_103.033 yat te 'parāddhaṃ tad idaṃ kṣamasva__Vdha_103.033 kiṃ vāparāddhaṃ tava deva mūḍhair__Vdha_103.034 yan māyayā no hṛdayaṃ tathāpi__Vdha_103.034 pāpāvaśaṃ kiṃ praṇatārtihārin__Vdha_103.034 mano hi no viṅkalatām upaiti__Vdha_103.034 na te 'parāddhaṃ yadi vāparāddham__Vdha_103.035 asmābhir unmārgavivartanībhiḥ__Vdha_103.035 tat kṣamyatāṃ sṛṣṭikaras tavaiva__Vdha_103.035 devāparādhaṃ sṛjato vivekān__Vdha_103.035 namo namas te govinda__Vdha_103.036 nārāyaṇa janārdana__Vdha_103.036 tvannāmasmaraṇāt pāpam__Vdha_103.036 aśeṣaṃ naḥ praṇaśyatu__Vdha_103.036 tato 'nanta namas tubhyaṃ__Vdha_103.*(155) viśvātman viśvabhāvana__Vdha_103.*(155) tvannāmasmaraṇāt pāpam__Vdha_103.*(155) aśeṣaṃ naḥ praṇaśyatu__Vdha_103.*(155) namo namas te vaikuṇṭha__Vdha_103.*(155) śrīvatsāṅkābjalocana__Vdha_103.*(155) vareṇya yajñapuruṣa__Vdha_103.*(155) prajāpālaka vāmana__Vdha_103.*(155) namo 'stu te 'bjanābhāya__Vdha_103.037 prajāpatikṛte hare__Vdha_103.037 tvannāmasmaraṇāt pāpam__Vdha_103.037 aśeṣaṃ naḥ praṇaśyatu__Vdha_103.037 saṃsārārṇavapotāya__Vdha_103.038 namas tubhyam adhokṣaja__Vdha_103.038 tvannāmasmaraṇāt pāpam__Vdha_103.038 aśeṣaṃ naḥ praṇaśyatu__Vdha_103.038 namaḥ parasmai śrīśāya__Vdha_103.039 vāsudevāya vedhase__Vdha_103.039 svecchayā guṇabhoktṛtve__Vdha_103.039 sargāntasthitikāriṇe__Vdha_103.039 upasaṃhāra viśvātman__Vdha_103.040 rūpam etat samantataḥ__Vdha_103.040 vardhamānaṃ na no draṣṭuṃ__Vdha_103.040 samarthaṃ cakṣur īśvara__Vdha_103.040 pralayāgnisahasrasya__Vdha_103.041 samā dīptis tavācyuta__Vdha_103.041 pramāṇena diśo bhūmir__Vdha_103.041 gaganaṃ ca samāvṛtam__Vdha_103.041 na vidmaḥ kva nu vartāmo__Vdha_103.042 bhavān naivopalakṣyate__Vdha_103.042 sarvaṃ jagad ihaikasthaṃ__Vdha_103.042 piṇḍitaṃ lakṣayāmahe__Vdha_103.042 kiṃ varṇayāmo rūpaṃ te__Vdha_103.043 kiṃ pramāṇam idaṃ hare__Vdha_103.043 māhātmyaṃ kiṃtu te deva__Vdha_103.043 jihvāyā yan na gocaram__Vdha_103.043 vaktrāṇām ayutenāpi__Vdha_103.044 buddhīnām ayutāyutaiḥ__Vdha_103.044 guṇānāṃ varṇanaṃ nātha__Vdha_103.044 tava vaktuṃ na śakyate__Vdha_103.044 tad etad darśitaṃ rūpaṃ__Vdha_103.045 prasādaḥ paramaḥ kṛtaḥ__Vdha_103.045 chandato jagatām īśa__Vdha_103.045 tad etad upasaṃhara__Vdha_103.045 ity evaṃ saṃstutas tābhir__Vdha_103.046 apsarobhir janārdanaḥ__Vdha_103.046 divyajñānopapannānāṃ__Vdha_103.046 tāsāṃ pratyakṣam īśvaraḥ__Vdha_103.046 viveśa sarvabhūtāni__Vdha_103.046 svair aṃśair bhūtabhāvanaḥ__Vdha_103.046 taṃ dṛṣṭvā sarvabhūteṣu__Vdha_103.047 līyamānam adhokṣajam__Vdha_103.047 vismayaṃ paramaṃ jagmuḥ__Vdha_103.047 samastā devayoṣitaḥ__Vdha_103.047 sa ca sarveśvaraḥ śailān__Vdha_103.048 pādapān sāgarān bhuvam__Vdha_103.048 jalam agniṃ tathā vāyum__Vdha_103.048 ākāśaṃ ca viveśa ha__Vdha_103.048 kāle dikṣv atha sarvātmā__Vdha_103.049 manuṣyātmany athāpi ca__Vdha_103.049 ātmarūpaḥ sthitaḥ svena__Vdha_103.049 mahimnā bhāvayañ jagat__Vdha_103.049 devadānavarakṣāṃsi__Vdha_103.050 yakṣavidyādharoragān__Vdha_103.050 manuṣyapaśukīṭādīn__Vdha_103.050 mṛgapakṣyantarikṣagān__Vdha_103.050 ye 'ntarikṣe tathā bhūmau__Vdha_103.051 divi ye ye jalāśrayāḥ__Vdha_103.051 tān praviśya sa viśvātmā__Vdha_103.051 punas tad rūpam āsthitaḥ__Vdha_103.051 nareṇa sārchaṃ yat tābhir__Vdha_103.051 dṛṣṭapūrvam ariṃdama__Vdha_103.051 tāḥ paraṃ vismayaṃ gatvā__Vdha_103.052 sarvās tridaśayoṣitaḥ__Vdha_103.052 praṇemuḥ sādhyasāḥ pāṇḍu-__Vdha_103.052 vadanā nṛpasattama__Vdha_103.052 nārāyaṇo 'pi bhagavān__Vdha_103.053 āha tās tridaśāṅganāḥ__Vdha_103.053 nīyatām urvaśī bhadrā__Vdha_103.053 yatrāste tridaśeśvaraḥ__Vdha_103.053 bhavatīnāṃ hitārthāya__Vdha_103.054 sarvabhūteṣv asāv iti__Vdha_103.054 jñānam utpāditaṃ bhūyo__Vdha_103.054 layaṃ bhūteṣu kurvatā__Vdha_103.054 tad gacchata samasto 'yaṃ__Vdha_103.055 bhūtagrāmo madaṃśakaḥ__Vdha_103.055 aham apy ātmabhūtasya__Vdha_103.055 vāsudevasya yoginaḥ__Vdha_103.055 yasmāt parataraṃ nāsti__Vdha_103.056 yo 'nantaḥ paripaṭhyate__Vdha_103.056 tam ajaṃ sarvabhūteśaṃ__Vdha_103.056 jānīta paramaṃ padam__Vdha_103.056 ahaṃ bhavatyo devāś ca__Vdha_103.057 manuṣyāḥ paśavaś ca ye__Vdha_103.057 etat sarvam anantasya__Vdha_103.057 devadevasya vistṛtiḥ__Vdha_103.058 etaj jñātvā samaṃ sargaṃ__Vdha_103.058 sadevāsuramānuṣam__Vdha_103.058 sapaśvādigaṇaṃ caiva__Vdha_103.058 draṣṭavyaṃ tridaśāṅganāḥ__Vdha_103.058 ity uktas tena devena__Vdha_103.059 samastās tāḥ surastriyaḥ__Vdha_103.059 praṇamya tau samadanāḥ__Vdha_103.059 savasantāś ca pārthiva__Vdha_103.059 ādāya corvaśīṃ bhūyo__Vdha_103.060 devarājam upāgatāḥ__Vdha_103.060 ācakhyuś ca yathāvṛttaṃ__Vdha_103.060 devarājāya tat tathā__Vdha_103.060 tathā tvam api rājendra__Vdha_103.061 sarvabhūteṣu keśavam__Vdha_103.061 cintayan samatāṃ gaccha__Vdha_103.061 samataiva hi muktaye__Vdha_103.061 jānann evam aśeṣeṣu__Vdha_103.062 bhūteṣu parameśvaram__Vdha_103.062 vāsudevaṃ kathaṃ doṣāṃl__Vdha_103.062 lobhādīn na prahāsyasi__Vdha_103.062 sarvabhūtāni govindād__Vdha_103.063 yadā nānyāni bhūpate__Vdha_103.063 tadā vairādayo bhāvāḥ__Vdha_103.063 kriyatāṃ kutra pārthiva__Vdha_103.063 iha paśyañ jagat sarvaṃ__Vdha_103.064 vāsudevātmakaṃ nṛpa__Vdha_103.064 etad eva hi kṛṣṇena__Vdha_103.064 rūpam āviṣkṛtaṃ tadā__Vdha_103.064 paramasmād api mahad__Vdha_103.065 rūpaṃ yat kathitaṃ tava__Vdha_103.065 janmādibhāvarahitaṃ__Vdha_103.065 tad viṣṇoḥ paramaṃ padam__Vdha_103.065 saṃkṣepeṇa ca bhūpāla__Vdha_103.066 śrūyatāṃ yad vadāmi te__Vdha_103.066 yan matau puruṣaḥ kṛtvā__Vdha_103.066 paraṃ nirvāṇam ṛcchati__Vdha_103.066 sarvaṃ viṣṇuḥ samastau hi__Vdha_103.067 bhāvābhāvau ca tanmayau__Vdha_103.067 sadasat sarvam īśeśo__Vdha_103.067 vāsudevaḥ paraṃ padam__Vdha_103.067 bhavajaladhigatānāṃ dvandvavātāhatānāṃ__Vdha_103.068 sutaduhitṛkalatratrāṇabhārārditānām__Vdha_103.068 viṣamaviṣayatoye majjatām aplavānāṃ__Vdha_103.068 bhavati śaraṇam eko viṣṇupoto narāṇām__Vdha_103.068 ity uktaṃ tava dharmajña__Vdha_104.001 viṣṇor māhātmyam uttamam__Vdha_104.001 svarūpaṃ ca jagaddhātur__Vdha_104.001 ārādhanaviniścayaḥ__Vdha_104.001 ārādhitāt phalaṃ yac ca__Vdha_104.002 keśavāt prāpyate naraiḥ__Vdha_104.002 kathitaś ca mahābhāga__Vdha_104.002 dānānāṃ vistarād vidhiḥ__Vdha_104.002 yogadvaidhaṃ ca kathitam__Vdha_104.003 advaitaṃ dvaitam eva ca__Vdha_104.003 advaitabhāvanopāyo__Vdha_104.003 vistarāc ca tavoditaḥ__Vdha_104.003 saṃkṣepavistarābhyāṃ ca__Vdha_104.004 sarvam etat tavoditam__Vdha_104.004 devadevasya māhātmyaṃ__Vdha_104.004 sarvagasyāvyayātmanaḥ__Vdha_104.004 sa eṣa sarvapravaraḥ__Vdha_104.005 sarvabhūtaś ca mādhavaḥ__Vdha_104.005 sarvam atra ca sarvasminn__Vdha_104.005 eṣa eva pratiṣṭhitaḥ__Vdha_104.005 triyugaṃ puṇḍarīkākṣam__Vdha_104.006 apavargamahāhradam__Vdha_104.006 samutpatya parāhlādam__Vdha_104.006 anantaṃ pratipadyate__Vdha_104.006 śrutam etan mayā pūrvaṃ__Vdha_104.007 vistareṇa tvayoditam__Vdha_104.007 yat tv etat triyugety uktaṃ__Vdha_104.007 tasya nirvacanaṃ vada__Vdha_104.007 caturyugena kālasya__Vdha_104.008 parisaṃkhyā yadā dvija__Vdha_104.008 triyugena tadā viṣṇoḥ__Vdha_104.008 kriyate kiṃ viśeṣaṇam__Vdha_104.008 kṛtaṃ tretā dvāparaṃ ca__Vdha_104.009 kaliś ceti caturyugam__Vdha_104.009 yadā jagati vikhyātaṃ__Vdha_104.009 tadā triyugatā kutaḥ__Vdha_104.009 sādhu pṛṣṭo 'smi bhūpāla__Vdha_104.010 bhavatā triyugāśritam__Vdha_104.010 viśeṣaṇam anantasya__Vdha_104.010 gadatas tan niśāmaya__Vdha_104.010 kāṣṭhā pārthiva vijñeyā__Vdha_104.011 nimeṣā daśa pañca ca__Vdha_104.011 kāṣṭhātriṃśat kalā jñeyā__Vdha_104.011 muhūrtaṃ tāvatīḥ kalāḥ__Vdha_104.011 triṃśanmuhūrtā bhūpāla__Vdha_104.012 tathāhorātram ucyate__Vdha_104.012 tatsaṃkhyātair ahorātrair__Vdha_104.012 māsaḥ pārthivasattama__Vdha_104.012 ayanaṃ dakṣiṇaṃ māsāḥ__Vdha_104.013 ṣaṇ māsāś ca tathottaram__Vdha_104.013 ayanadvitayākhyaś ca__Vdha_104.013 kālaḥ saṃvatsaraḥ smṛtaḥ__Vdha_104.013 dakṣiṇaṃ tv ayanaṃ rātrir__Vdha_104.014 devānām uttaraṃ dinam__Vdha_104.014 saṃvatsareṇa devānām__Vdha_104.014 ahorātram ihocyate__Vdha_104.014 śatatrayeṇa varṣāṇāṃ__Vdha_104.015 ṣaṣṭyā ca pṛthivīpate__Vdha_104.015 manuṣyasaṃkhyayā varṣaṃ__Vdha_104.015 devānām api gaṇyate__Vdha_104.015 iti divyena mānena__Vdha_104.016 caturyugavikalpanām__Vdha_104.016 kathyamānāṃ mayā rājan__Vdha_104.016 yathāvac chrotum arhasi__Vdha_104.016 catvāri tu sahasrāṇi__Vdha_104.017 varṣāṇāṃ kṛtam ucyate__Vdha_104.017 tasya tāvacchatī saṃdhyā__Vdha_104.017 saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.017 tretā trīṇi sahasrāṇi__Vdha_104.018 divyābdānāṃ nararṣabha__Vdha_104.018 tasya tāvacchatī saṃdhyā__Vdha_104.018 saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.018 dvāparaṃ dve sahasre tu__Vdha_104.019 varṣāṇām abhidhīyate__Vdha_104.019 tasya tāvacchatī saṃdhyā__Vdha_104.019 saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.019 kaliḥ sahasram ekaṃ tu__Vdha_104.020 divyābdānāṃ nararṣabha__Vdha_104.020 tasya tāvacchatī saṃdhyā__Vdha_104.020 saṃdhyāṃśaś ca tathāvidhaḥ__Vdha_104.020 kṛtaṃ nāmayugaṃ pūrvaṃ__Vdha_104.021 yatra dharmaḥ sanātanaḥ__Vdha_104.021 kṛtam eva ca kartavyaṃ__Vdha_104.021 tasmin kāle nṛpepsitam__Vdha_104.021 na tatra dharmāḥ sīdanti__Vdha_104.022 na ca kṣīyanti vai prajāḥ__Vdha_104.022 tataḥ kṛtayugaṃ nāma__Vdha_104.022 guṇataḥ procyate yugam__Vdha_104.022 devadānavagandharvā__Vdha_104.023 yakṣarākṣasapannagāḥ__Vdha_104.023 nāsan kṛtayuge rājan__Vdha_104.023 na tadā krayavikrayaḥ__Vdha_104.023 na sāmayajurṛgvarṇāḥ__Vdha_104.024 kriyā nāsīc ca mānavī__Vdha_104.024 nābhisaṃdhāya ca phalaṃ__Vdha_104.024 kaścid dharme pravartate__Vdha_104.024 na tasmin yugasaṃsarge__Vdha_104.025 vyādhayo nendriyakṣayaḥ__Vdha_104.025 nāsūyā nāpi ruditaṃ__Vdha_104.025 na darpo nāpi paiśunam__Vdha_104.025 na vigrahaḥ kutas tandrī__Vdha_104.026 na dveṣo nāpi dambhanam__Vdha_104.026 na bhayaṃ nāpi saṃtāpo__Vdha_104.026 na cerṣyā nāpi matsaraḥ__Vdha_104.026 tataḥ paramakaṃ brahma__Vdha_104.027 yā gatir yogināṃ parā__Vdha_104.027 ātmā ca sarvabhūtānāṃ__Vdha_104.027 śuklo nārāyaṇas tadā__Vdha_104.027 tasminn ātmani lokānāṃ__Vdha_104.028 sarvalokamaye 'cyute__Vdha_104.028 svecchayā śauklyam āpanne__Vdha_104.028 sarvaṃ bhavati nirmalam__Vdha_104.028 brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_104.029 śūdrāś ca kṛtalakṣaṇāḥ__Vdha_104.029 kṛte yuge bhavantīha__Vdha_104.029 svakarmaniratāḥ prajāḥ__Vdha_104.029 svam āśramaṃ svam ācāraṃ__Vdha_104.030 samyagjñānasamanvitam__Vdha_104.030 jagad bhavati rājendra__Vdha_104.030 satyaprāyaṃ taporatam__Vdha_104.030 ekavedasamāyuktā__Vdha_104.031 ekamantravidhikriyāḥ__Vdha_104.031 pṛthagdharmās tv ekavedā__Vdha_104.031 dharmam ekam anuvratāḥ__Vdha_104.031 caturāśramayuktena__Vdha_104.032 karmaṇā kālayoginā__Vdha_104.032 akāmaphalasaṃyogāt__Vdha_104.032 prāpnuvanti parāṃ gatim__Vdha_104.032 ātmayogasamāyukto__Vdha_104.033 dharmo 'yaṃ kṛtalakṣaṇaḥ__Vdha_104.033 kṛte yuge catuṣpādaś__Vdha_104.033 caturvarṇyasya śāśvataḥ__Vdha_104.033 etat kṛtayugaṃ nāma__Vdha_104.034 traiguṇyaparivarjitam__Vdha_104.034 tretām api nibodha tvaṃ__Vdha_104.034 yādṛgrūpaṃ pravartate__Vdha_104.034 pādena hrasate dharmo__Vdha_104.035 raktatāṃ yāti cācyutaḥ__Vdha_104.035 satyapravṛttāś ca narāḥ__Vdha_104.035 kriyādharmaparāyaṇāḥ__Vdha_104.035 tato yajñāḥ pravartante__Vdha_104.036 dharmāś ca vividhāḥ kriyāḥ__Vdha_104.036 tretāyāṃ bhāvasaṃkalpāḥ__Vdha_104.036 kriyādānaphalodayāḥ__Vdha_104.036 pracaranti tato varṇās__Vdha_104.037 tapodānaparāyaṇāḥ__Vdha_104.037 svakarmasthāḥ kriyāvantaḥ__Vdha_104.037 samatvād rajasānvitāḥ__Vdha_104.037 dvāpare 'pi yuge dharmo__Vdha_104.038 dvibhāgonaḥ pravartate__Vdha_104.038 viṣṇuḥ pītatvam abhyeti__Vdha_104.038 caturdhā veda eva ca__Vdha_104.038 tato 'nye ca caturvedās__Vdha_104.039 trivedāś ca tathāpare__Vdha_104.039 dvivedāś caikavedāś ca__Vdha_104.039 anṛcaś ca tathāpare__Vdha_104.039 evaṃ śāstreṣu bhinneṣu__Vdha_104.040 bahudhā nīyate kriyā__Vdha_104.040 tapodānapravṛttā ca__Vdha_104.040 rājasī bhavati prajā__Vdha_104.040 alpāyuṣo narā vedaḥ__Vdha_104.041 sumahāṃś ceti dustaraḥ__Vdha_104.041 karoti bahudhā vedān__Vdha_104.041 vyāsarūpī tadā hariḥ__Vdha_104.041 sattvasya cāpy avijñānāt__Vdha_104.042 sattve kaścid vyavasthitaḥ__Vdha_104.042 sattvāt pracyavamānānāṃ__Vdha_104.042 vyādhayo bahavo 'bhavan__Vdha_104.042 kāmāś copadravāś caiva__Vdha_104.043 tadā daivatakāritāḥ__Vdha_104.043 yair ardyamānāḥ subhṛśaṃ__Vdha_104.043 tapas tapyanti mānavāḥ__Vdha_104.043 dhanakāmāḥ svargakāmā__Vdha_104.044 yajñāṃs tanvanti cāpare__Vdha_104.044 evaṃ dvāparam āsādya__Vdha_104.044 prajāḥ kṣīyanty adharmataḥ__Vdha_104.044 pādenaikena rājendra__Vdha_104.045 dharmaḥ kaliyuge 'pi hi__Vdha_104.045 tāmasaṃ yugam āsādya__Vdha_104.045 kṛṣṇo bhavati keśavaḥ__Vdha_104.045 vratācārāḥ praśāmyanti__Vdha_104.046 dharmayajñakriyās tathā__Vdha_104.046 ītayo vyādhayas tandrī__Vdha_104.046 doṣāḥ krodhādayas tathā__Vdha_104.046 upadravāś ca vardhante__Vdha_104.046 manastāpāś ca saṃgatāḥ__Vdha_104.046 yugeṣv āvartamāneṣu__Vdha_104.047 loko vyāvartate punaḥ__Vdha_104.047 loke kṣīṇe kṣayaṃ yānti__Vdha_104.047 bhāvā lokapravartakāḥ__Vdha_104.047 yugadvayakṛtān dharmān__Vdha_104.047 prārthanā na ca kurvate__Vdha_104.047 etat kaliyugaṃ bhūpa__Vdha_104.048 yatra jāto 'si pārthiva__Vdha_104.048 nātrāvatāraṃ kurute__Vdha_104.048 kṛṣṇāṃśena svarūpiṇā__Vdha_104.048 kṛtādiṣu jagat pāti__Vdha_104.049 daityebhyo rūpadhṛd dhariḥ__Vdha_104.049 kalau tv anyaṃ samāviśya__Vdha_104.049 pūrvotpannaṃ bibharti tam__Vdha_104.049 pratyagrarūpadhṛg devo__Vdha_104.050 dṛśyate na kalau hariḥ__Vdha_104.050 kṛtādiṣv eva tenaiṣa__Vdha_104.050 triyugaḥ paripaṭhyate__Vdha_104.050 kaler ante ca saṃprāpte__Vdha_104.051 kalkinaṃ brahmavādinam__Vdha_104.051 anupraviśya kurute__Vdha_104.051 vāsudevo jagatsthitim__Vdha_104.051 pūrvotpanneṣu bhūteṣu__Vdha_104.052 teṣu teṣu kalau prabhuḥ__Vdha_104.052 kṛtvā praveśaṃ kurute__Vdha_104.052 yad abhipretam acyutaḥ__Vdha_104.052 svecchāśukle jagac chuklaṃ__Vdha_104.053 rakte raktaṃ ca jāyate__Vdha_104.053 pīte ca pītatām asmin__Vdha_104.053 kṛṣṇe cātrāsitaṃ nṛpa__Vdha_104.053 eṣa eva jagaddevo__Vdha_104.054 jagatsraṣṭā jagadguruḥ__Vdha_104.054 yadrūpa eva devo 'yaṃ__Vdha_104.054 tadrūpaṃ jāyate jagat__Vdha_104.054 caturyugaṃ naḥ kathitaṃ__Vdha_105.001 saṃkṣepād bhavatākhilam__Vdha_105.001 kaliṃ vistarato brūhi__Vdha_105.001 yatra jāto 'smi bhārgava__Vdha_105.001 bhagavaty amale viṣṇau__Vdha_105.002 krīḍayā kṛṣṇatāṃ gate__Vdha_105.002 kimāhārāḥ kimācārā__Vdha_105.002 bhaviṣyanti prajās tadā__Vdha_105.002 brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_105.003 śūdrāś ca dvija kīdṛśāḥ__Vdha_105.003 bhaviṣyanti kalau prāpte__Vdha_105.003 tan mamācakṣva vistarāt__Vdha_105.003 tapaḥ paraṃ kṛtayuge__Vdha_105.004 tretāyāṃ yajña eva hi__Vdha_105.004 pradhānaṃ dvāpare dānaṃ__Vdha_105.004 satyam eva kalau yuge__Vdha_105.004 kṛte yuge manaḥśuddhir__Vdha_105.005 asty evāyatnatas tapaḥ__Vdha_105.005 tapo niṣpādyate bhūpa__Vdha_105.005 yogasaṃsādhanaṃ param__Vdha_105.005 rāgādidoṣaduṣṭena__Vdha_105.006 manasā yat tapo nṛpa__Vdha_105.006 kriyate kleśanāśāya__Vdha_105.006 tat tapo na vimuktaye__Vdha_105.006 tretāyāṃ tu kriyāyajñān__Vdha_105.007 manoyajñāṃs tato narāḥ__Vdha_105.007 vitanvate sthūlataraḥ__Vdha_105.007 panthā dharmasya sa prabho__Vdha_105.007 dvāpare nātividvattā__Vdha_105.008 yathā tretāyuge 'bhavat__Vdha_105.008 tataḥ sthūlataraḥ panthā__Vdha_105.008 dānātmā kriyate naraiḥ__Vdha_105.008 na vidvattā na śuddhārtho__Vdha_105.009 na śuddhir manasaḥ kalau__Vdha_105.009 yato 'taḥ satyam evaikam__Vdha_105.009 ekāntenopakārakam__Vdha_105.009 yathā satyaṃ tathā kṣāntir__Vdha_105.010 ahiṃsā ca kalau yuge__Vdha_105.010 paropatāpād viratir__Vdha_105.010 narāṇām upakārikā__Vdha_105.010 tasmin ghore yuge prāpte__Vdha_105.011 kṛṣṇe kṛṣṇatvam āgate__Vdha_105.011 yādṛgrūpaṃ jagad idaṃ__Vdha_105.011 bhavatīha śṛṇuṣva tat__Vdha_105.011 rājāno brāhmaṇā vaiśyāḥ__Vdha_105.012 śūdrāś ca manujeśvara__Vdha_105.012 vyājadharmaparāś caiva__Vdha_105.012 dharmavaitaṃsikā janāḥ__Vdha_105.012 satyaṃ saṃkṣipyate loke__Vdha_105.013 naraiḥ paṇḍitamānibhiḥ__Vdha_105.013 satyahānyā tatas teṣāṃ__Vdha_105.013 svalpam āyur bhaviṣyati__Vdha_105.013 āyuṣaḥ prakṣayād vidyāṃ__Vdha_105.014 na śakṣyanty upaśikṣitum__Vdha_105.014 vidyāhīnān abuddhīṃs tāṃl__Vdha_105.014 lobho 'py abhibhaviṣyati__Vdha_105.014 lobhakrodhaparā mūḍhāḥ__Vdha_105.015 kāmavaśyāś ca mānavāḥ__Vdha_105.015 baddhavairā bhaviṣyanti__Vdha_105.015 parasparavadhepsavaḥ__Vdha_105.015 brāhmaṇāḥ kṣatriyā vaiśyāḥ__Vdha_105.016 saṃkīryantaḥ parasparam__Vdha_105.016 śūdratulyā bhaviṣyanti__Vdha_105.016 tapaḥsatyavinākṛtāḥ__Vdha_105.016 antyā madhyā bhaviṣyanti__Vdha_105.017 madhyāś cāntāvasāyinaḥ__Vdha_105.017 īdṛśo bhavitā lokaḥ__Vdha_105.017 kṛṣṇe kṛṣṇatvam āgate__Vdha_105.017 vastrāṇāṃ pravarā śāṇī__Vdha_105.018 dhānyānāṃ koradūṣakaḥ__Vdha_105.018 bhāryāmitrāś ca puruṣā__Vdha_105.018 bhaviṣyanti kalau yuge__Vdha_105.018 matsyāmiṣeṇa jīvanto__Vdha_105.019 duhantaś cāpy ajāvikāḥ__Vdha_105.019 goṣu naṣṭāsu puruṣā__Vdha_105.019 bhaviṣyanti tadā nṛpa__Vdha_105.019 sarittīreṣu kuddālair__Vdha_105.020 vāpayiṣyanti cauṣadhīḥ__Vdha_105.020 tāś cāpy alpaphalās teṣāṃ__Vdha_105.020 bhaviṣyanti yugakṣaye__Vdha_105.020 aniṣkrāntās tu saṃbandhāḥ__Vdha_105.021 svagotrāt puruṣarṣabha__Vdha_105.021 aniṣkrāntāni śrāddhāni__Vdha_105.021 bhaviṣyanti ca gehataḥ__Vdha_105.021 na vratāni cariṣyanti__Vdha_105.022 brāhmaṇā vedanindakāḥ__Vdha_105.022 na yakṣyanti na hoṣyanti__Vdha_105.022 hetuvādavikūlinaḥ__Vdha_105.022 prāyaśaḥ kṛpaṇānāṃ ca__Vdha_105.023 tathā bandhimatām api__Vdha_105.023 vidhavānāṃ ca vittāni__Vdha_105.023 hariṣyanti balānvitāḥ__Vdha_105.023 anyāyopāttavitteṣu__Vdha_105.024 kariṣyanti narāḥ spṛhām__Vdha_105.024 veśyālāvaṇyabhāveṣu__Vdha_105.024 spṛhāṃ yoṣit kariṣyati__Vdha_105.024 kanyāṃ na yācitā kaścin__Vdha_105.025 na ca kanyāprado naraḥ__Vdha_105.025 kanyā varaś ca cchandena__Vdha_105.025 gṛhīṣyanti parasparam__Vdha_105.025 bhāryā na patiśuśrūṣāṃ__Vdha_105.026 tadā kācit kariṣyati__Vdha_105.026 narā devadvijāṃs tyaktvā__Vdha_105.026 bhaviṣyanty anyatomukhāḥ__Vdha_105.026 yajñabhāgabhujo devā__Vdha_105.027 ye vedapaṭhitā dvijāḥ__Vdha_105.027 brahmādyās tān parityajya__Vdha_105.027 narāḥ kālabalātkṛtāḥ__Vdha_105.027 hetuvādaparā devān__Vdha_105.027 kariṣyanty aparāṃs tadā__Vdha_105.027 ye yavānnā janapadā__Vdha_105.028 godhūmānnās tathaiva ca__Vdha_105.028 tān deśān saṃśrayiṣyanti__Vdha_105.028 narāḥ kaliyuge nṛpa__Vdha_105.028 na śrāddhaiś ca pitṝṃś cāpi__Vdha_105.029 tarpayiṣyanti mānavāḥ__Vdha_105.029 bahu maṃsyanti te snānaṃ__Vdha_105.029 nāpi śaucaparā narāḥ__Vdha_105.029 na viṣṇubhaktipravaṇaṃ__Vdha_105.030 narāṇāṃ nṛpa mānasam__Vdha_105.030 bhavitā tu yuge prāpte__Vdha_105.030 kṛṣṇe kārṣṇyopalakṣite__Vdha_105.030 vinindāṃ prathame pāde__Vdha_105.031 kariṣyanti harer narāḥ__Vdha_105.031 yugānte tu harer nāma__Vdha_105.031 naiva kaścid gṛhīṣyati__Vdha_105.031 dhanyās te puruṣavyāghra__Vdha_105.032 pāpāmbhodhāv apāpinaḥ__Vdha_105.032 ye nāmāpi kalau viṣṇor__Vdha_105.032 gṛhīṣyanty akṣayātmanaḥ__Vdha_105.032 dhyāyan hariṃ kṛtayuge__Vdha_105.033 tretādvāparayor yajan__Vdha_105.033 yad āpnoti kalau nāmnā__Vdha_105.033 tad eva parikīrtayan__Vdha_105.033 harir harati pāpāni__Vdha_105.034 nāma bhaktyā yadīritam__Vdha_105.034 vāsudeveti na janas__Vdha_105.034 tad evoccārayiṣyati__Vdha_105.034 bahupāṣaṇḍasaṃkīrṇe__Vdha_105.035 jagaty asmin kalau yuge__Vdha_105.035 kṛṣṇāyeti namo 'stv atra__Vdha_105.035 sukṛtī yadi vakṣyati__Vdha_105.035 hetuvādabalair mohaṃ__Vdha_105.036 kuhakaiś ca jane tadā__Vdha_105.036 pāṣaṇḍinaḥ kariṣyanti__Vdha_105.036 cāturāśramyadūṣakāḥ__Vdha_105.036 pāṣaṇḍabhūtam atyarthaṃ__Vdha_105.037 jagad etad asatkṛtam__Vdha_105.037 bhaviṣyati tadā bhūpa__Vdha_105.037 vṛthāpravrajitotkaṭam__Vdha_105.037 na tu dvijātiśuśrūṣāṃ__Vdha_105.038 na svadharmānupālanam__Vdha_105.038 kariṣyanti tadā śūdrāḥ__Vdha_105.038 pravrajyāliṅgino vṛthā__Vdha_105.038 utkocāḥ saugatāś caiva__Vdha_105.039 mahāyānaratās tathā__Vdha_105.039 bhaviṣyanty atha pāṣaṇḍāḥ__Vdha_105.039 kāpilā bhikṣavas tathā__Vdha_105.039 vṛddhāḥ śrāvakanirgranthāḥ__Vdha_105.040 siddhaputrās tathāpare__Vdha_105.040 bhaviṣyanti durātmānaḥ__Vdha_105.040 śūdrāḥ kaliyuge nṛpa__Vdha_105.040 niḥśaucā vakramatayaḥ__Vdha_105.041 parapākānnabhojanāḥ__Vdha_105.041 bhaviṣyanti durātmānaḥ__Vdha_105.041 śūdrāḥ pravrajitās tadā__Vdha_105.041 ete cānye ca bahavaḥ__Vdha_105.042 pāṣaṇḍāḥ puruṣarṣabha__Vdha_105.042 brāhmaṇāḥ kṣatriyā vaiśyā__Vdha_105.042 bhaviṣyanti tathā pare__Vdha_105.042 rājaśulkaharāḥ kṣudrā__Vdha_105.043 gṛhasthaparimoṣakāḥ__Vdha_105.043 muniveṣākṛticchannā__Vdha_105.043 vāṇijyam upajīvikāḥ__Vdha_105.043 na dvijān na kalau devān__Vdha_105.044 pūjayiṣyanti mānavāḥ__Vdha_105.044 mlecchabhāṣānibandhais tu__Vdha_105.044 hetuvādair vikūlitāḥ__Vdha_105.044 evaṃ teṣv atiduṣṭeṣu__Vdha_105.045 vimārgapathivartinaḥ__Vdha_105.045 bhaviṣyanty apare duṣṭās__Vdha_105.045 teṣāṃ mārgānuyāyinaḥ__Vdha_105.045 asaṃskṛtoktivaktāro__Vdha_105.046 vedaśāstravinindakāḥ__Vdha_105.046 jagadunmārgakartāro__Vdha_105.046 bhaviṣyanti tadā narāḥ__Vdha_105.046 tacchīlavartibhir bhūpa__Vdha_105.047 manuṣyaiḥ paripūrite__Vdha_105.047 jagaty atra tadā nṝṇāṃ__Vdha_105.047 svalpam āyur bhaviṣyati__Vdha_105.047 paramāyuś ca bhavitā__Vdha_105.048 tadā varṣāṇi ṣoḍaśa__Vdha_105.048 tataḥ prāṇān prahāsyanti__Vdha_105.048 kṛṣṇe kṛṣṇatvam āgate__Vdha_105.048 pañcame vātha ṣaṣṭhe vā__Vdha_105.049 varṣe kanyā prasūyate__Vdha_105.049 saptavarṣāṣṭavarṣā vā__Vdha_105.049 prajāsyanti narās tadā__Vdha_105.049 alpadravyā vṛthāliṅgā__Vdha_105.050 hiṃsāratiparāyaṇāḥ__Vdha_105.050 hartāro na tu dātāro__Vdha_105.050 bhaviṣyanti kalau narāḥ__Vdha_105.050 śuklādānaparāḥ kṣudrāḥ__Vdha_105.051 parapākāśino dvijāḥ__Vdha_105.051 vaiśyās tathā tu rājāno__Vdha_105.051 na tu kṣatriyavaṃśajāḥ__Vdha_105.051 śūdrā bhikṣavatā viprāḥ__Vdha_105.052 śuśrūṣāvipaṇāśritāḥ__Vdha_105.052 bhaviṣyanti nṛpaśreṣṭha__Vdha_105.052 kṛṣṇe kṛṣṇatvam āgate__Vdha_105.052 na śiṣyo na guruḥ kaścin__Vdha_105.053 na putro na pitā tathā__Vdha_105.053 na bhāryā na patir bhūpa__Vdha_105.053 bhavitā tatra saṃkule__Vdha_105.053 etat kālasvarūpaṃ te__Vdha_105.054 śatānīka mayoditam__Vdha_105.054 viṣṇubhaktān naraśreṣṭha__Vdha_105.054 na narān bādhate kaliḥ__Vdha_105.054 ye 'harniśaṃ jagaddhātur__Vdha_105.055 vāsudevasya kīrtanam__Vdha_105.055 kurvanti tān naravyāghra__Vdha_105.055 na kalir bādhate narān__Vdha_105.055 ye tanmanaskās tiṣṭhanti__Vdha_105.056 prayāntaḥ saṃsthitās tathā__Vdha_105.056 svapantaś ca naravyāghra__Vdha_105.056 tān kalir na prabādhate__Vdha_105.056 sarvatra bhagavān viṣṇur__Vdha_105.057 govindaḥ keśavo hariḥ__Vdha_105.057 yasya bhāvo na taṃ bhūpa__Vdha_105.057 kadācid bādhate kaliḥ__Vdha_105.057 na kalau kaliceṣṭo 'sau__Vdha_105.058 mūḍheṣu na sa muhyate__Vdha_105.058 bhagavaty acyute nityaṃ__Vdha_105.058 yena bhāvaḥ samarpitaḥ__Vdha_105.058 kaliprabhāvo duṣṭoktiḥ__Vdha_105.059 pāṣaṇḍānāṃ tathoktayaḥ__Vdha_105.059 na krāmante manas tasya__Vdha_105.059 yasya cetasi keśavaḥ__Vdha_105.059 kalau kṛtayugaṃ tasya__Vdha_105.060 kalis tasya kṛte yuge__Vdha_105.060 yasya cetasi govindo__Vdha_105.060 hṛdaye yasya nācyutaḥ__Vdha_105.060 aniṣṭvāpi mahāyajñair__Vdha_105.061 akṛtvāpi pitṛsvadhām__Vdha_105.061 kṛṣṇam abhyarcya yad bhaktyā__Vdha_105.061 nainaṃ śvomaraṇaṃ tapet__Vdha_105.061 yasyāgratas tathā pṛṣṭhe__Vdha_105.062 gacchatas tiṣṭhato 'pi vā__Vdha_105.062 govinde niyataṃ cetaḥ__Vdha_105.062 kṛtakṛtyaḥ sadaiva saḥ__Vdha_105.062 etad viditvā bhūpāla__Vdha_105.063 sarve sarveśvare harau__Vdha_105.063 tanmanā bhava taccittas__Vdha_105.063 tanmanā nāvasīdati__Vdha_105.063 paramārtham aśeṣasya__Vdha_105.064 jagataḥ prabhavāvyayam__Vdha_105.064 śaraṇyaṃ śaraṇaṃ gacchan__Vdha_105.064 govindaṃ nāvasīdati__Vdha_105.064 kalikalmaṣakakṣāgniṃ__Vdha_105.065 nirvāṇaṃ padam avyayam__Vdha_105.065 sarvakāraṇam avyaktaṃ__Vdha_105.065 viṣṇuṃ dhyāyan na sīdati__Vdha_105.065 yatra sarvamaye dhyāte__Vdha_105.066 dhyeyam anyan na vidyate__Vdha_105.066 yatrārcite 'rcanīyaś ca__Vdha_105.066 jāyate taṃ namāmy aham__Vdha_105.066 jagatsraṣṭāram iśeśam__Vdha_105.067 anādiṃ parataḥ param__Vdha_105.067 sarvāspadaṃ sarvabhūtaṃ__Vdha_105.067 gacchan sarvātmanā harim__Vdha_105.067 haraty agham aśeṣaṃ yo__Vdha_105.068 harir ity abhisaṃstutaḥ__Vdha_105.068 aśeṣāghaharaṃ viṣṇuṃ__Vdha_105.068 harivarṇaṃ hariṃ namaḥ__Vdha_105.068 yatkīrtanād aghaḥ śuddhaḥ__Vdha_105.069 smṛte yatrāśuciḥ suciḥ__Vdha_105.069 tam ātmani sthitaṃ bhūpa__Vdha_105.069 puṇḍarīkekṣaṇaṃ namaḥ__Vdha_105.069 apavitraḥ pavitro vā__Vdha_105.070 sarvāvasthagato 'pi vā__Vdha_105.070 yaḥ smaret puṇḍarīkākṣaṃ__Vdha_105.070 sa bāhyābhyantaraḥ śuciḥ__Vdha_105.070 yady apy upahataḥ pāpair__Vdha_105.071 yadi vātyantaduṣkṛtaiḥ__Vdha_105.071 tathāpi saṃsmaran viṣṇuṃ__Vdha_105.071 sa bāhyābhyantaraḥ śuciḥ__Vdha_105.071 kalāv atrātidoṣāḍhye__Vdha_105.072 viṣayāsaktamānasaḥ__Vdha_105.072 kṛtvāpi pāpaṃ govindaṃ__Vdha_105.072 dhyāyan pāpair vimucyate__Vdha_105.072 tad dhyānaṃ yatra govindaḥ__Vdha_105.073 sā kathā yatra keśavaḥ__Vdha_105.073 tat karma yat tadarthīyaṃ__Vdha_105.073 kim anyair bahubhāṣitaiḥ__Vdha_105.073 naitat pitā tanūjāya__Vdha_105.074 na śiṣyāya gurur nṛpa__Vdha_105.074 paramārthapadaṃ brūyād__Vdha_105.074 yad etat te mayoditam__Vdha_105.074 saṃsāre bhramatā labhyaṃ__Vdha_105.075 putradāradhanaṃ vasu__Vdha_105.075 suhṛdaś ca tathivānye__Vdha_105.075 nopadeśo nṛpedṛśaḥ__Vdha_105.075 kiṃ putradārair vittair vā__Vdha_105.076 na mitre kṣetrabāndhavaiḥ__Vdha_105.076 upadeṣṭā paro bandhur__Vdha_105.076 īdṛśo yo vimuktaye__Vdha_105.076 yo naikāgramanā viṣṇāv__Vdha_105.077 iti jñātvāpi pārthiva__Vdha_105.077 sa nūnam acyutasyaiva__Vdha_105.077 nānugrāhyo 'tra pāpakṛt__Vdha_105.077 dvividho bhūtasargo 'yaṃ__Vdha_105.078 daiva āsura eva ca__Vdha_105.078 viṣṇubhaktiparo daivo__Vdha_105.078 viparītas tathāsuraḥ__Vdha_105.078 upadeśapradānena__Vdha_105.079 saṃbhūtitraya āsuraḥ__Vdha_105.079 naiva viṣṇuparo bhūpa__Vdha_105.079 bhavaty akṣīṇakalmaṣaḥ__Vdha_105.079 upadeśeṣu so 'tyantaṃ__Vdha_105.080 saṃrambhī yuktiyojitam__Vdha_105.080 hetuvādāśrito mūḍho__Vdha_105.080 dadāty uttaram akṣayam__Vdha_105.080 snātasya devakāryeṣu__Vdha_105.081 tathāpatsu kathāsu ca__Vdha_105.081 āsurasyāpi tanmātrā__Vdha_105.081 jāyate nṛpate matiḥ__Vdha_105.081 iti matvātisadbhāvaṃ__Vdha_105.082 rahasyaṃ param īritam__Vdha_105.082 tvayācyutān matir bhūpa__Vdha_105.082 nāpaneyā kathaṃcana__Vdha_105.082 aprāpya vāñchati ratiṃ__Vdha_105.083 sarvadaiva nṛṇāṃ manaḥ__Vdha_105.083 ihaivācyutasaṃsargi__Vdha_105.083 yadi tat kiṃ prahīyate__Vdha_105.083 tad alaṃ tava rājyena__Vdha_105.084 balakośādibhis tathā__Vdha_105.084 cintitair acyutaś cintyo__Vdha_105.084 yadbhāvi na tadanyathā__Vdha_105.084 etat pavitram ārogyaṃ__Vdha_105.085 dhanyaṃ duḥsvapnanāśanam__Vdha_105.085 sukhaprītikaraṃ nṝṇāṃ__Vdha_105.085 patatāṃ nirvṛtipradam__Vdha_105.085 yeṣāṃ gṛheṣu likhitam__Vdha_105.086 etat sthāsyati nityadā__Vdha_105.086 na tadgṛhāṇi daivotthā__Vdha_105.086 bādhiṣyante hy upadravāḥ__Vdha_105.086 kiṃ tīrthaiḥ kiṃ pradānair vā__Vdha_105.087 kiṃ yajñaiḥ kim upoṣitaiḥ__Vdha_105.087 ahany ahany etad eva__Vdha_105.087 tanmayatvena śṛṇvataḥ__Vdha_105.087 yao dadāti tilaprasthaṃ__Vdha_105.088 suvarṇasya ca māsakam__Vdha_105.088 śṛṇoti ślokam ekaṃ ca__Vdha_105.088 dharmasyāsya samaṃ hi tat__Vdha_105.088 adhyāyapāraṇaṃ cāsya__Vdha_105.089 gopradānāh viśiṣyate__Vdha_105.089 śṛṇvaṃś cāsya daśādhyāyān__Vdha_105.089 sadyaḥ pāpaiḥ pramucyate__Vdha_105.089 rātryā yad enaḥ kurute__Vdha_105.090 divasena ca mānavaḥ__Vdha_105.090 śrotuṃ vāñchā samastaṃ tat__Vdha_105.090 pārthivasya vyapohati__Vdha_105.090 kapilānāṃ śate datte__Vdha_105.091 yad bhavej jyeṣṭhapuṣkare__Vdha_105.091 narendra viṣṇudharmāṇāṃ__Vdha_105.091 tadāvāpnoti pāraṇe__Vdha_105.091 pravṛttau ca nivṛttau ca__Vdha_105.092 dharmaṃ dharmabhṛtāṃ vara__Vdha_105.092 nāsty anyad viṣṇudhamāṇāṃ__Vdha_105.092 sadṛśaṃ śāstram uttamam__Vdha_105.092 maitrīṃ karoti bhūteṣu__Vdha_105.093 bhaktim atyantam acyute__Vdha_105.093 śrutvā dharmān imān vetti__Vdha_105.093 abhedenātmano jagat__Vdha_105.093 paṭhann anudinaṃ dharmān__Vdha_105.094 etāñ śṛṇvaṃs tathāpi vā__Vdha_105.094 bhaktyā matimatāṃ śreṣṭha__Vdha_105.094 sarvapāpaiḥ pramucyate__Vdha_105.094 nopasargo na cānartho__Vdha_105.095 na caurāgnibhayaṃ gṛhe__Vdha_105.095 tasmin bhavati bhūpāla__Vdha_105.095 yatraitat pustakaṃ sthitam__Vdha_105.095 na garbhahāriṇī bhītir__Vdha_105.096 na ca bālagrahā gṛhe__Vdha_105.096 yatraitad bhūpate tatra__Vdha_105.096 na piśācādikād bhayam__Vdha_105.096 śṛṇvan vipro vedavit syāt__Vdha_105.097 kṣatriyaḥ pṛthivīpatiḥ__Vdha_105.097 ṛddhiṃ prayāti vaiśyaś ca__Vdha_105.097 śūdraś cārogyam ṛcchati__Vdha_105.097 yaś caitān niyatān dharmān__Vdha_105.098 paṭhec chraddhāsamanvitaḥ__Vdha_105.098 viṣṇau manaḥ samāveśya__Vdha_105.098 sarvatra samadarśanaḥ__Vdha_105.098 tasya pāpaṃ tathā rogān__Vdha_105.099 duḥsvapnādyābhicārukān__Vdha_105.099 yac cānyad duritaṃ kiṃcit__Vdha_105.099 tat sarvaṃ hanti keśavaḥ__Vdha_105.099 hemante ya imān dharmāñ__Vdha_105.100 śṛṇoti vasudhādhipa__Vdha_105.100 śraddhāsamanvitaḥ samyak__Vdha_105.100 so 'gniṣṭomaphalaṃ labhet__Vdha_105.100 śiśire ca naravyāghra__Vdha_105.101 yaḥ śṛṇoti yathāvidhi__Vdha_105.101 puṇḍarīkasya yajñasya__Vdha_105.101 sa prāpnoti phalaṃ naraḥ__Vdha_105.101 madhumādhavasaṃjñe tu__Vdha_105.102 yaḥ śṛṇoti naras tv imān__Vdha_105.102 so 'śvamedhakrator bhūpa__Vdha_105.102 prāpnoty avikalaṃ phalam__Vdha_105.102 śṛṇvann etān nidāghe ca__Vdha_105.103 dharmān dharmabhṛtāṃ vara__Vdha_105.103 vājapeyasya yajñasya__Vdha_105.103 phalaṃ prāpnoty asaṃśayam__Vdha_105.103 varṣāsu cemān yo dharmān__Vdha_105.104 saṃśṛṇvan vasudhādhipa__Vdha_105.104 rājasūyakratoḥ puṇyam__Vdha_105.104 akhilaṃ samavāpnuyāt__Vdha_105.104 śaratkāle ca saṃśṛṇvan__Vdha_105.105 dharmān etān nararṣabha__Vdha_105.105 prāpnoti gosavaphalaṃ__Vdha_105.105 samyak śraddhāsamanvitaḥ__Vdha_105.105 ṛtuṣv eteṣv etad eva__Vdha_105.106 paṭhatām api pārthiva__Vdha_105.106 phalaṃ bhavati duṣṭeṣu__Vdha_105.106 graheṣv ete śubhapradāḥ__Vdha_105.106 kapilānāṃ śatasyoktaṃ__Vdha_105.107 yat phalaṃ jyeṣṭhapuṣkare__Vdha_105.107 bhūyo bhūyas tad āpnoti__Vdha_105.107 pāraṇe pāraṇe gate__Vdha_105.107 bhaktyā paṭhati yaś caitān__Vdha_105.108 devasya purato hareḥ__Vdha_105.108 so 'rcayaty avanīpāla__Vdha_105.108 jñānayajñena keśavam__Vdha_105.108 sarvābādhās tathā pāpam__Vdha_105.109 akhilaṃ manujeśvara__Vdha_105.109 viṣṇudharmā vyapohanti__Vdha_105.109 saṃsmṛtāḥ paṭhitāḥ śrutāḥ__Vdha_105.109 etat te sarvam ākhyātaṃ__Vdha_105.110 rahasyaṃ paramaṃ hareḥ__Vdha_105.110 nātaḥ parataraṃ kiṃcic__Vdha_105.110 śrāvyaṃ śrutisukhāvaham__Vdha_105.110 atroktavidhiyuktasya__Vdha_105.111 puruṣasya vipaścitaḥ__Vdha_105.111 na durlabhaṃ naravyāghra__Vdha_105.111 paramaṃ brahma śāśvatam__Vdha_105.111