campopānte vimalanalinītīraparyantavasī śāstā pūrvaṃ sakalabhuvanānugrahāya pravṛttah / pṛṣṭaḥ sparśāvagatirucinā (?) bhikṣuṇānandanāmnā garbhārambhāt prabhṛti janatājanmavṛttiṃ jagāda // KAvk_10.1 // śuklaiḥ kṛṣṇaiḥ śabalarucibhir dehināṃ karmasūtraiś citraṃ loke bahutaradaśaṃ dṛśyate janmavastram / jīrṇasyāpi vyasanamalinasnehalīnaḥ prayatnair yasyātyantaṃ cirapariṇater naiva niryāti rāgaḥ // KAvk_10.2 // puṃsaḥ śukraṃ vigalitadhṛter ārtavaṃ yoṣitaś ca sparśāveśavyatikarajuṣoḥ saṃgame saṃnipātāt / ekībhūtaṃ vrajati niyamāt kasya cid bījabhāvaṃ yo 'ntas tasmin bhavati sahasā saṃnikāṣe yathāgniḥ // KAvk_10.3 // rāgodgāraḥ sphaṭikaśakalaṃ megham ambhodhipāthaḥ puṣpāmodas tilaṃ iva śanaiḥ kāñcanaṃ vāgnitāpaḥ / so 'yaṃ garbhaṃ viśati niyatair apy asaṃlakṣyavṛttir vāyur gandhair iva bahuvidhaiḥ karmabhir vāsyamānaḥ // KAvk_10.4 // tasmin sūkṣmakramapariṇatir mīnaparyuṣṭake (?) 'sau nānākārapracuraracanācitrarūpo 'py alakṣyaḥ / kaṃ cit kālaṃ vahati vikṛtiṃ nirvikārāyamāno māyūrāṇḍe jalamaya iva vyaktabhaktir mayūraḥ // KAvk_10.5 // tatrādhānād ghanakalalatāśalyapeśyādyavasthās tyaktvā tās tā jaṭharajanitenoṣmaṇā pacyamānaḥ / pūrṇair māsair navabhir athavāvartakarmakramo 'sau kleśaṃ bhuṅkte kim api viṣamaṃ duḥkhasaṃjñāprapannaḥ // KAvk_10.6 // kāle vṛntāt svayaṃ iva phalaṃ vicyutaṃ karmapākāt tatkālotthair avihatajavaiḥ preritaḥ pūtivātaiḥ / lakṣyābhyāsāyatanasacivair ācitaḥ karmabandhair niryāty antaḥ śara iva dhanuryantraṇair yantramuktaḥ // KAvk_10.7 // uttānāsyaḥ saralarasanaś cūcukāgraṃ lihānaḥ stanyaṃ mātuḥ pibati yad asau naiva karṇena nākṣṇā / janmābhyāsavyasanayatanāyāsasaṃvāsalinā sā tasyāgre sakalakalanādeśini vāsanaiva // KAvk_10.8 // syūtair antar vividhaviṣayasvādasaṃpādabhedair vyāptaḥ sūtair (?) bisalava iva vyaktatantupratānaiḥ / mūdhaḥ so 'tha prakṛtisacivair indriyair dattasamjñaḥ stanyālāpākṛtiparimalasparśanair vetti dhātrīm // KAvk_10.9 // hastākarṣaiḥ śayanavasanāgharṣaṇaiḥ pīḍyamānaḥ sthāne sthāne taralitatanuḥ kīṭakair bhakṣyamāṇaḥ / nityākrandī vacanavirahāt kāyikīṃ kleśaśailīṃ kaṃ bobrūte viṣamavipadām āspadatvaṃ prayātaḥ // KAvk_10.10 // pīḍodvāntaiś churitavadanaḥ procchalatkṣīrapūrair uttānorastalanipatitair ukṣito lakṣyate 'sau / māyāvadhvāḥ smaraṇaharaṇaprauḍhakelīvilāse hāseneva sphuritarucinā nirbharavyāptakāyaḥ // KAvk_10.11 // so 'tha prāpte lipiparicaye helayā dattahaste saṃsāre 'sminn avicalitayā bandhalekhyakriyāsu / janmāvartaṃ nijaṃ iva likhan dīrghaṃ oṃkāram ādau varge varge vitarati matiṃ bhogasarge niviṣṭaḥ // KAvk_10.12 // prāptaprajñaḥ katham api galadbālabhāvapramohaḥ kāmautsukyāt punar api pare yauvane naṣṭasaṃjñaḥ / niḥsāreṣu vyasanavilasadmeghasaudāminīnāṃ badhnāty āsthāṃ sthirataradhiyā yoṣitāṃ vibhrameṣu // KAvk_10.13 // vāci śrotraṃ vapur api calāliṅganeṣv aṅganānāṃ ghrāṇaṃ vaktrāsavaparimale svādanaṃ tadrase ca / pātre kurvan dṛśam api mukhe suptasarvakriyo 'sau dhatte mātraṃ tanupariṇatāṃnīva sarvendriyāṇi // KAvk_10.14 // dveṣṭi snigdhaṃ paricitaparidveṣaśīlaḥ sa kāmī vāñchaty anyāṃ navanavarasaḥ saprayatno 'nyakāmām / ity anyonyānucitacaritālakṣyavailakṣyasākṣī hāsyāyaiva prakṛtivirasaś citratantro 'sya kāmaḥ // KAvk_10.15 // alpādhāre viṣayajaladhau majjataḥ sajjataś ca bhraṣṭasyāsya pratihatagateḥ kuñjarasyeva paṅke / kiṃkartavyāvagatirahitā jāyate mohamūrcchā nītasyāndhyaṃ katipayadinasthāyinā yauvanena // KAvk_10.16 // yāvatkālaṃ bhramati calati prīyate jṛmbhate 'sau smeraṃ smeraṃ vadati madanāliṅgitair aṅgabhaṅgaiḥ / tāvat tasyopari paripatary eva kālapramuktā prāleyālīdhavalapalitacchadmanā vadhyamālā // KAvk_10.17 // kāle kāle kṣaṇakalanayā mohanidrāvaśena prāptaṃ nāsmin vapuṣi sukṛtaṃ naiva dattaṃ na bhuktaṃ / itthaṃ caurair iva sa muṣitaś cintayaty eva duḥkhāt saṃmūḍhānāṃ anuśayaphalaḥ so 'vasādapramādaḥ // KAvk_10.18 // tasmin yāte lalitavanitāpuṣpavallīvasante duṣkarmāptadraviṇatulayā yauvane svapnakalpe / naṣṭāśeṣaprakṛtir akhilaiḥ kheditāṅgair viraktair rājyabhraṃśe nṛpa iva sukhaṃ so 'tha śocaty atītaṃ // KAvk_10.19 // āyur nītaṃ na ca samucitaṃ yācakāyopanītaṃ nāpy unnītaṃ diśi diśi yaśaḥ satpathaṃ na pratītaṃ pītaṃ yācñāviṣam adhigataṃ sphītasaṃtāpaśītaṃ bhītaṃ pāpāt kim api na mayā yat tad eva praṇītaṃ // KAvk_10.20 // kvāsau hemadrumaruciharā hāriṇī yauvanaśrīḥ kāyaḥ kvāyaṃ kṛmihatataruprāyavicchāyapākaḥ / dūrād etāḥ parihṛtadṛśāḥ koṇalīnaṃ taruṇyaḥ śuṣkaṃ śītaṃ tarum iva vane vānaraṃ māṃ vadanti // KAvk_10.21 // so 'yaṃ kāyaḥ śrayati vilayaṃ naiva māyānikāyaḥ srastāḥ sarve daśanamaṇayas te ca keśāḥ na doṣāḥ / gātrotsāhe praharati marun naiva mohaprarohe kṣīṇasyeyaṃ śayanaśaraṇasyāpi tṛṣṇākṣayā me // KAvk_10.22 // saṃcintyeti prasṛtaviṣamaśvāsahikkārdito (?) 'sau sadyas tyaktuṃ ciraparicitām udyato lokayātrām / mūkibhūtaḥ svajanavirahaṃ dhyāyati dhvastadhairyaḥ śakticchedād ṛṇaṃ iva mahat prāptakālo daridraḥ // KAvk_10.23 // bhūmiṃ gehaṃ vasu parijanaṃ putradārādi cānyat tāvat tāvat kalayati dhiyā prāṇaparyantakāle / yāvaj janmany api punar asau snehamohānubandhais tais tair antaḥ kṛtaparicayas tanmayībhāvam eti // KAvk_10.24 // duḥkhaṃ duḥsahapāpakarmajanitaṃ kumbhīsahasrāntare bhuktvā rauravakālasūtranarakeṣv āvartate yoniṣu / yad vā puṇyakalārjitaṃ sukhapadaṃ tat saṃkṣaye duḥkhadaṃ sānāgāmiphalāptaye vimaladhīs tasmāt samādhīyatāṃ // KAvk_10.25 // iti bhīmabhavāmbhodhisaṃtāraṇakṛtavrataḥ / samādideśa bhagavān sattvānāṃ kuśalāptaye // KAvk_10.26 // / iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ garbhāvakrāntinirdeśo nāma daśamaḥ pallavaḥ /