Navaślokī

āryāṣṭasāhaśrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ

prajñāpāramitāmbodhau śubharatnākare svayam /
sarvā pāramitās tatra tādātmyena vyavasthitāḥ // Nś_1 //
niṣprapañcā nirābhāsā nirvikalpā nirālayā /
niḥsvabhāvā parā sūkṣmā bindunādavivarjitā // Nś_2 //
prajñāpāramitā mātā sarvabuddhodayā parā /
trayānupalabdhirūpā sarvajñajñānagocarā // Nś_3 //
prajñāpāramitāṃ saṃyag yo bhāvayitum icchati /
tenārthato navaślokāś cintanīyāḥ samāsataḥ // Nś_4 //
karmaprabhāvasaṃbhūtaṃ ṣaḍāyatanalakṣaṇam /
punarbhavam iti khyātaṃ pratibhāsopamaṃ hi tat // Nś_5_[1] //

nirmitaṃ nagaraṃ yadvad vilokayati nirmitaḥ / tadvat paśyati rūpāṇi karmabhir nirmitaṃ jagat // Nś_6_[2] //

dharmaṃ deśayataḥ śabdā ye kecit śrutigocarāḥ /
pratiśrutkopamāḥ sarve prodbhūtaśrutinaḥ śrutāḥ // Nś_7_[3] //
āghrataṃ svāditaṃ tathā spraṣṭaṃ viṣayalālāsaiḥ /
svapnatulyam idaṃ sarvam upalabdhaṃ na vidyate // Nś_8_[4] //
māyāyantro naro yadvad bhinnāṃ ceṣṭāṃ karoti vai /
tadvad ceṣṭāṃ karoty eva dehayantro nirātmakaḥ // Nś_9_[5] //
nānopalabdhayo yāś ca pratikṣaṇasamudbhavāḥ /
marīcisadṛśāś caite dṛṣṭanaṣṭāḥ vilakṣaṇāḥ // Nś_10_[6] //
pratibimbanibhaṃ grāhyam anādicittasaṃbhavam /
tadākāraṃ ca vijñānam anyonyapratibimbavat // Nś_11_[7] //

dhyāyinā svacchasaṃtāne yaj jnanendusamudbhavam /

udakacandropamaṃ tad dhi pratyakṣaṃ na vidyate // Nś_12_[8] //
yoginām api yaj jñānaṃ tad apy ākāśalakṣaṇam /
tasmāj jñānaṃ ca jñeyaṃ ca sarvam ākāśalakṣaṇam // Nś_13_[9] //
iti cintayataḥ tattvaṃ sarvabhāveṣv anāśritam /
bodhipraṇidhicittena jñānaṃ agraṃ bhaviṣyati // Nś_14 //

āryāṣṭasāhasrikāyāḥ prajñāpāramitāyāḥ piṇḍārthaḥ samāptaḥ kṛtir iyaṃ śrīkambalāmbarapādanām

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.