atha karatoyāmāhātmyam ||

aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ
pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho //
kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ
śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ //
kena prākāśitā sā ca nadī karajalā bhuvi
kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam //
pāṇigrahaṇakāle te devi himavatā jalam
saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi //
puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari
tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā //
adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ
kalipāpaharā puṇyā bhārgavena prakāśitā //
matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā
yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ //
sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ
puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje //
śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ
dharitryā nābhikamalaṃ pūtaṃ karajalair mama //
śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai
śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api //
putravātsalyabhāvena bhārgavāya prakāśitam
sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat //
namas tasmai munīndrāya dānavendraniṣūdane
śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane //
ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi
cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ //
tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ
jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ //
sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ
kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ //
pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute
karatoyāsarinnīraṃ śarīrādyantapāvanam
bhaktimuktiphalārthāya yenākāri dvijārpaṇam //
adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam
skandagovindayor madhye bhūmiḥ saṃskṛtavedikā //
vedīmadhyottare pārśve devī kālañjarī sthitā
taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā //
nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ
vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ //
tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate
bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam //
vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām
govindamaṇḍapāt pūrvaṃ kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam //
skandamaṇḍapavāyavye sabhā rāmasya cādbhutā
sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām //
prabhāvāt tapaso devi munīndrasya mahātmanaḥ
tatsabhā vāyukoṇe ca gartam īśvaranirmitam //
ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ
adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi //
karajāpaścime bhāge sadā vahati jāhnavī
pūrvabhāge tu karajā pādonā jāhnavī jalā //
karatoyāpaścime tīre lohinī yatra mṛttikā
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam //
karatoyānadīṃ prāpya trirātropoṣito naraḥ
aśvamedham avāpnoti śakralokaṃ ca gacchati
atraiva jñānam āsādya harisāyujyam āpnuyāt //
Note: COMM.: e. atraiva: corr., atrava ed. Cf. vs. 46.
karatoyāṃ samāsādya ye tyajanti kalevaram
teṣāṃ muktir na sandeho yāvad indrāś caturdaśa //
na mānuṣās te te devā nadīs tisraḥ pibanti ye
devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm //
skandagovindayor madhye somavāre kuhūtithau
prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet //
kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ
māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate //
puruṣottame mahājyaiṣṭhīsamaye darśanāt phalam
karatoyāmbhasi snātvā yat tat phalam avāpnuyāt //
karatoyājalaṃ prāpya yadi somayutā kuhūḥ
aruṇodayavelāyāṃ sūryagrahaśataiḥ samā //
śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet
tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā //
vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane
śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet //
pauṣe vā māghamāse vā yadi somayutā kuhūḥ
vyatipātena yogena koṭikoṭiguṇaṃ bhavet //
cāpārke mūlasaṃyukte yadi somayutā kuhūḥ /
nārāyaṇīti vikhyātā trikoṭikulam uddharet //
vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī
tato 'pi dviguṇā proktā karatoyānadījale //
Note: COMM.: b. saṃpūrṇa-: corr., samparṇa- ed.
dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā
badaryākhye kurukṣetre yā pūjā phaladāyinī
tataś caturguṇā proktā karatoyānadījale //
karatoyājale devi viṣṇupūjā viśeṣataḥ
tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt //
ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā
sarvā raktavahā nadyaḥ karatoyāmbuvāhinī //
iyaṃ śrīsundarī devi sadānīravahā smṛtā
ye kurvanti sadā snānaṃ tarpayanti ca ye sadā
kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā //
aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ
nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam //
karatoyānadītīre vāso vā kriyate yadi
vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ //
karajāyās tīre devapūjā sarvārthasādhikā
anyatra pūjanād devi saṃdeho nāsti sundari //
kāratoyena toyena udarasthena ye mṛtāḥ
teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa
tatraiva jñānam āsādya muktiḥ syāt kevalāmalā //
gaṅgāyāḥ karajāyāś ca jalam atreti sundari
sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam //
asthikeśādayo yasya karajāyāṃ tapodhane
patanti tasya svargaḥ syād yāvad indrāś caturdaśa //
karatoyāpaścime tīre sadā vahati jāhnavī
viśeṣo lohinī yatra mṛttikā muktidāyinī //
karatoyāpaścime tīre lohinī yatra mṛttikā
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam //
karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham
saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet //
karatoyānadītīre vedapūjāpārāyaṇaḥ
viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet //
viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet
vipraikabhojanād eva sarvayajñaphalaṃ labhet //
japahomais tathā dānapūjāśrāddhakriyādibhiḥ
koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari //
Note: COMM.: b. -kriyādibhiḥ: corr., -kniyādibhiḥ ed.
karatoyāmṛdā ye ca tilakaṃ dhārayanti vai
viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ //
skandagivindayor madhye guptā vārāṇasī purī
tatrārohaṇamātreṇa naro nārāyaṇo bhavet //
pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam
tadantargatam etat tu krośamātraṃ maheśvari
atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ //
paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ
kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni //
proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ
itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat //
snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām
devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ //
Note: COMM.: c. adbhutaṃ: corr., adbhūtaṃ ed.

ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam ||

śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca
bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham //
gaṅgā vā karatoyā vā viśeṣo nātra vidyate
haramūrdhni sthitā gaṅgā sāparā karanirgatā //
karatoye sadānīre saricchreṣṭhe suviśrute
pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave
mantreṇānena vai snāyāt karatoyājale śubhe //
tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si
dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te //
snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ //
Note: COMM.: verse incomplete?
bāhudā bāhudānāc ca likhitasya muneḥ purā
sadānīrā mahāpuṇyā śītavāhinikā śubhā //
ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ
aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ //
caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ
sarve te paścime bhāge karatoyāsarittaṭe //
tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ
rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare //
karatoyāsarinnīraprāptimātreṇa sundari
snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate //
asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet
snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet //
pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ
tajjalasnānamātreṇa viṣṇuprītivivardhanam //
pauṇḍrakṣetrād uttare ca yojanadvayam antarā
tatrāste caṇḍikā devī lohinī yatra mṛttikā //
taddhāre prārthanāmātrāt turagān bhavanāni ca
dadāti caṇḍikā devī karatoyāsarittaṭe
aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati //
Note: COMM.: a. taddhāre: is this the intended reading? Or taddhari? The printing is unclear.
cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam
vihāya karajāgaṅgānarmadāyamunājalam //
bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ
pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ //
karatoyājale jñānā(a)jñānataḥ snāti yo naraḥ
brahmalokam avāpnoti dinapāpān vinaśya vai //
ajñānenāpi karajājalaṃ ye manujāḥ sakṛt
durvṛttāḥ pāparahitā prapibanti bhavanti te //
atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām
tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ //
kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā
viṣṇupādodbhavā puṇyā yamunā ca sarasvatī //
kāverī kauśikī candrabhāgā ca ciravallabhī
svarṇā campā vetravatī tathātreyī punarbhavā //
vipāpā ca vipāśā ca citrā citrotpalā tathā
gotamī gomukhī revā tathā cirasarasvatī //
pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye
āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi //
pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ
pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā //
karatoyāmahātīrthamāhātmyaṃ yaḥ paṭhec chuciḥ
trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ //
tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ
pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam //
Note: COMM.: In this GRETIL version verse 85 had to be divided for technical reasons; it should be read as one verse.
ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.