prathamaḥ kāṇḍaḥ

vimalakalāśrayābhinavasṛṣṭimahā jananī
bharitatanuś ca pañcamukhaguptarucir janakaḥ /
tadubhayayāmalasphuritabhāvavisargamayaṃ
hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt //
yadīyabodhakiraṇair ullasadbhiḥ samantataḥ /
vikāsihṛdayāmbhojā vayaṃ sa jayatād guruḥ //
sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān /
yaḥ prādān mahyam arthaughān daurgatyadalanavratān //
śrīmatsumatisaṃśuddhaḥ sadbhaktajanadakṣiṇaḥ /
śambhunāthaḥ prasanno me bhūyād vākpuṣpatoṣitaḥ //
gurubhyo 'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham /
vande yatkṛtasaṃskāraḥ sthito 'smi galitagrahaḥ //
tato gurutaraḥ śrīmān bhūtirājo mahāmatiḥ /
jayatād bhaktajanatāsamuddharaṇasāhasaḥ //
śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ /
jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ //
taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ /
śrīmallakṣmaṇaguptasya guror vijayate vacaḥ //
apy asaṃkhyanavāsvādacamatkāraikadurmadā /
yenānuttarasaṃbhogatṛptā me matiṣaṭpadī //
tadekamayatām āpya svātmany eva tathā sthitā /
tad asyāḥ pronmiṣanty eva vividhā nādasaṃpadaḥ //
sacchiṣyakarṇamandrābhyām arthito 'haṃ punaḥ punaḥ /
vākyārthaṃ vartaye śrīmanmālinyāṃ yat kva cit kva cit //
aucityenetaratyāgād vācyavācakayor mithaḥ /
vartanāvarta etasmin sādhu śāstraṃ ca vārttikam //
ye 'harniśaṃ prakāśante sarvasya ca na gocare /
numo 'bhinavaguptāṃs tāñ śivacandrāṃśusaṃcayān //
jayanti jagadānandavipakṣakṣapaṇakṣamāḥ /
parameśamukhodbhūtajñānacandramarīcayaḥ //
aniyantritasadbhāvād bhāvābhedaikabhāginaḥ /
yat prāg jātaṃ mahājñānaṃ tadraśmibharavaibhavam //
tataṃ tādṛk svamāyīyaheyopādeyavarjitam /
vitatībhāvanācitraraśmitāmātrabheditam //
abhimarśasvabhāvaṃ tad dhṛdayaṃ parameśituḥ /
tatrāpi śaktyā satataṃ svātmamayyā maheśvaraḥ //
yadā saṃghaṭṭam āsādya samāpattiṃ parāṃ vrajet /
tadāsya paramaṃ vaktraṃ visargaprasarāspadam //
anuttaravikāsodyajjagadānandasundaram /
bhāvivaktrāvibhāgena bījaṃ sarvasya yat sthitam //
hṛtspandadṛkparāsāranirnāmormyādi tan matam /
etat paraṃ trikaṃ pūrvaṃ sarvaśaktyavibhāgavat //
atra bhāvasamullāsaśaṅkāsaṃkocavicyuteḥ /
svānandalīnatāmātramātricchākarmadṛktrayam //
tathā ca guravaḥ śaivadṛṣṭāv itthaṃ nyarūpayan /
sa yad āste cidāhlādamātrānubhavatallayaḥ //
tad icchā tāvatī jñānaṃ tāvat tāvat kriyā hi sā /
susūkṣmaśaktitritayasāmarasyena vartate //
cidrūpāhlādaparamas tadābhinno bhaved iti /
nanu cedṛśi viśvātmabhūte saṃkocavarjanāt //
vikalpakalpanāmūlāḥ kathaṃ śāstrādisaṃpadaḥ /
ucyate sarva evāyaṃ bodhaḥ saṃvitprabhāmayaḥ //
prakāśarūpatāyogāc cidāmarśaghanātmakaḥ /
tatrāmarśasvabhāvo 'yaṃ yaḥ prakāśaḥ prakāśate //
sa eva kiṃ na śāstraughaḥ kim anyair yuktiḍambaraiḥ /
paravāgdevatāviddhas tatrāsau kevalaṃ bhavet //
na tu laukikamāyīyavarṇapuñjavicitritaḥ /
uktaṃ śrīpratyabhijñāyām ātmasaṃsthasya bhāsanam //
asty eva na vinā tasmād icchāmarśaḥ pravartate /
svabhāvam avabhāsasya vimarśaṃ vidur anyathā //
prakāśo 'rthoparakto 'pi tulyo ratnādikair iti /
kiṃca yaḥ kaś canāmarśaś ciccamatkāragocaraḥ //
hlādatāpādiviṣayas tadāsau bhavati sphuṭaḥ /
tadvimarśāntarālambasamucchalanayogataḥ //
paścāt susphuṭatām eti tathā ca gurur ūcivān /
yathā svasaṃvidā siddhaṃ sukhādi vyavatiṣṭhate //
na hi vyavasthāsamaye vedyate tat svasaṃvidā /
tathāvaśyopagantavyaṃ svasaṃvitsādhanād iti //
evam atrāpi paścād yaj jñānādyullāsavartmani /
sarvābhedamayī bhūmir yāvad āmṛśyatāṃ vrajet //
tāvat taducitodāravimarśāṃśasphuṭatvataḥ /
tādṛk sa eva śāstratvaṃ prāgvisargaḥ prapadyate //
etad eva tu yuktaṃ syāt tathā hy anupadhau pare /
śāstrārthe 'pi samācāraleśaḥ ko 'pi vibhāvyate //
sa nūnaṃ sphuṭatādhāmabhāvijñānādiśaktimān /
uparāgāt tatas tattadvaicitryaparibṛṃhitaḥ //
yathā mukhasya tadvyaktisthāne 'psu mukure maṇau /
khaḍge cañcalasadvṛttasūkṣmadīrghādikā sthitiḥ //
tad itthaṃ parame rūpe prodbhūtā jñānasaṃpadaḥ /
anavacchinnahṛdayabījātmatrayasundarāḥ //
yadā tūcchaladākārasvataraṅgāntarātmakān /
visisṛkṣati bhāvaughān bhairavaḥ śaktibṛṃhitaḥ //
tadā tā eva vijñānasaṃpadas tadupādhijām /
īṣatkriyāsamācārayantraṇāṃ saṃśritā iva //
paritas tattaraṅgaughasātmatāṃ samupāśrite /
tathāpi jagadānandasundare bodhabhairave //
bhāvanirbharatāmātrasaṃtṛpte śaktiśālini /
pūrṇayā nijaśaktyaiva nyakkṛte śaktimatpade //
tādṛg eva vimarśātmā jñānadhārā vijṛmbhate /
yasyāṃ bhogopadeśena ko 'pi hlādaḥ pravartate //
yadīyasaṃvidācāracaryāvisrambhabhāvitaḥ /
bhogavrāto 'pi dhanyānāṃ niḥśreyasapadāyate //
yatrocyate svaśaktyādikṣobhasaṃraṃbhanirbharā /
devasya yāgapriyatā viśeṣān mātṛmadhyataḥ //
aiśvaryaśaktyudrekeṇa labdheśvarapadābhidhaḥ /
devo vijñānamahimā prodbhūto 'yaṃ prapañcitaḥ //
atrāpy anantabhāvāṃśasaṃyojanaviyojane /
prāgdaśābhedasaṃdhānād asaṃkhyatvam upāśrite //
tadupādhivaśād eva saṃvijjñānapadojjhitāḥ /
tāyante vividhāḥ śāstrakriyājñānavibhūtayaḥ //
mukhyas tv eṣa prapañco 'yaṃ pañcātmatvena carcitaḥ /
tathā ca vakṣyate tattvam abhinnam api pañcadhā //
savyāpārādhipatvena taddhīnaprerakatvataḥ /
icchānivṛtteḥ svasthatvād ityādyair vākyasaṃcayaiḥ //
nanv etāvati sandarbhe deśakālakalākṛtāḥ /
bhedā na saṃbhavanty eva bāḍham om iti vacmahe //
na hy atra kālatattvasya nāmamātraṃ vibhāvyate /
vaibhavy api mahākālī śaktir nātra vijṛmbhate //
tarhy abhinne svasaṃpūrṇe tadā paścāt punar yadā /
parataś ceti ko nv eṣa vācoyuktiparigrahaḥ //
atra brūmaḥ satyam eva vastutas tu sphuṭātmani /
jṛmbhite tattvasarge 'pi kāle 'py unmiṣitātmani //
bodhasya naiva santy etāḥ pūrvāparavikalpanāḥ /
kālo viśeṣaṇatvena yasmād bhavati bhedakaḥ //
viśeṣaṇaṃ ca tat proktaṃ samaśīrṣikayaiva yat /
bhedena vedyatām eti yathā nīlaṃ saroruhaṃ //
na ca bodhasya vedyatvaṃ kadācid upapadyate /
vedyatvaṃ bhāsamānatvaṃ tat prakāśaprasādataḥ //
prakāśaḥ sa sa bodhaś ca na ced bodhāntarasthiteḥ /
prakāśaniyamān nūnam anavasthā pravartate //
ata eva vimūḍhā ye bodham aprathamānakam /
arthaprathātmakaṃ brūyuḥ svavacovañcitās tu te //
tasmāt kālo na bodhasya bhedakatvāya kalpate /
nāpi vedyasya kālo 'sau bhedakībhavituṃ kṣamaḥ //
viśvaṃ hi bodhābhinnaṃ tad atathātve na bhāsate /
prakāśena samāviṣṭaś citraṃ bhāvaḥ prakāśate //
viśvaprakāśa evaṃ syāt sarvasyaiva sadātanaḥ /
sati prakāśe bodhākhye sa prakāśatvam aśnute //
aprakāśo 'pi bhāvaś cet prakāśātmā sa vedyate /
aprakāśas tv asau bhāva ity atra śaraṇaṃ tamaḥ //
yaś cāprakāśo bhāvātmā prakāśātmā sa cet kṛtaḥ /
nūnaṃ sa bhāvo naṣṭaḥ syāt svāprakāśatvavicyuteḥ //
nātadrūpaṃ prakāśaṃ ca kartuṃ vidhir api kṣamaḥ /
nanv etāvad idaṃbhāvaḥ prakāśe sati bhāsate //
astv etad eva kiṃtv ittham aprakāśaḥ prakāśatām /
bhāvasya cāprakāśatve prakāśībhāvite sati //
naivaṃ prakāśito bhāva iti vastusthitir bhavet /
tad alaṃ vyatiriktena prakāśena śivas tathā //
tasmāt prakāśa evāsau gīto yaḥ paramaḥ śivaḥ /
sa evācintyamahimā svātantryoddāmaghūrṇitaḥ //
prakāśate tathā tais taiḥ svabhāvair acyutasthitiḥ /
nātra sarvatra sarvajñabhāvaḥ kaś cana śaṅkyate //
ahaṃ caitro ghaṭaṃ vedmi na paṭaṃ, veda taṃ tv ayaṃ. /
nāyaṃ vetti paṭaḥ, so 'haṃ jāne ghaṭapaṭāv iti //
vediṣyāmi na vā, pūrvam ajānāṃ naiva vā kva cit, /
krameṇa vedmi yugapad dvābhyām ubhayavarjitam. //
sarvaṃ vedmi, na kiṃ cic ca jāne. naivāsmi kaś cana /
bhāvātmā, nanu naivāham. ahaṃ sarvaṃ ca sarvadā. //
sarvam asmy aham evaikaḥ kiṃ sarvam itarad bhavet /
ityādir eka evāyaṃ prakāśaḥ pravijṛmbhate //
nanv eko yady asaḥ kaś cit, prakāśo na tadā paraḥ /
kathaṃ bhaved. aho mūḍhaḥ kathaṃ vyutpādyatām ayam //
ekaḥ prakāśaḥ svātantryāc citrarūpaḥ prakāśate. /
vastutaś ca na citro 'sau, nācitro bhedadūṣaṇāt //
ghaṭaprakāśe vastrasya prakāśo yadi saṃbhavet /
nāsau ghaṭaprakāśaḥ syād dviprakāśo hy asau bhavet //
so 'pi cāstv eva, no nāsti tad idaṃ tvatpracoditam /
ghaṭātmanā prakāśo 'sya mā bhūd ity avatiṣṭhate //
tac cāyuktaṃ prakāśasya bodhatvāt svātmajṛmbhaṇam /
lakṣaṇaṃ yadi tat ko 'yaṃ vṛthā vāgjālaḍambaraḥ //
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
jaḍād vilakṣaṇo bodho yato na parimīyate //
tasmād arkasya sadbhāve siddhe kaḥ khalu bāliśaḥ /
brūyāt katham ayaṃ svāṃśuśubhritāśeṣabhūr iti //
tasmāt siddhe prakāśe 'smin yāḥ prakāśavikalpanāḥ /
sarvās tāḥ sarvasaṃbhuktayoṣiccāritrapālanāḥ //
asiddhau ca prakāśasya ko 'haṃ kiṃ tvaṃ tamo 'pi kim /
na kiṃ cid api vā kiṃ syāt tūṣṇīṃ syād api vā katham //
tasmāt prakāśatādātmyalabdhabhairavabhāginām /
bhāvānām api kālo 'yaṃ na kiṃ cit kartum arhati //
hanta tarhi kathaṃkāraṃ tadetyādivacaḥkramaḥ /
śrūyatām uktam apy etat punar nirbhajya bhaṇyate //
yaḥ prakāśaḥ sa evāyaṃ pratibhāti tathā tathā /
naiva cānyasya kasyāpi sa tu bhāty eva kevalam //
sa eva paramodāraḥ sarvasyaivāvabhāsakaḥ /
svatantra iti tasyecchāśaktiḥ svātantryasaṃjñitā //
sa ca svātmani viśrāntas tadanyābhāvayogataḥ /
svātmaviśrāntir evaiṣā devasyānanda ucyate //
svātantryamahimaivāsya svarūpād apṛthaksthitiḥ /
svaprakāśe nije dhāmni bhāsayed bhāvavibhramān //
bhāsanā ca kriyāśaktir iti śāstreṣu kathyate /
yayā vicitratattvādikalanā pravibhajyate //
bhāsanānavabhāte ca kathaṃ nāma prakalpate /
tad asyāntaḥsthitaṃ bhānaṃ jñānaśaktir ahaṃ smṛtā //
etāvad asya devasya yad rūpaṃ svātmamātrataḥ /
sa unmeṣa iti proktaḥ pañcaśaktis tato vibhuḥ //
triśaktir ekaśaktir vā devo vā kevalaḥ sthitaḥ /
śaktir evātha devī sā sāraśāstre nirūpyate //
vakṣyate ca jagaddhātuḥ kathitetyāditaḥ param /
saivaikā saty anekatvaṃ gacchatīti maheśinā //
sa cāyaṃ nirbharānandaviśrāntisvātmasusthitaḥ /
sodaryaiḥ śabdasaṃdarbhair bhāṣyate bhairavādibhiḥ //
savidhaṃ dūragaṃ vāpi yady apy asya na vastutaḥ /
śabdajātaṃ bhavet kiṃ cid anyad apy atha vā prabhoḥ //
tathā ca bhāsayaty eva deva eṣa tathā tathā /
tatas tadanusāreṇa sarvo 'yaṃ kalpanākramaḥ //
na ca tat kalpanāmātraṃ tathātve 'py atha kā kṣitiḥ /
tathā saṃkalpatāṃ devo yad vā kalpayatāṃ tathā //
evaṃ caiṣa prakāśātmā saptatriṃśātmakāt paraḥ /
vaicitryabhāsanāṃ kurvan kālaṃ bhāsayati prabhuḥ //
vaicitryabhāsanaiveyaṃ kālaśaktir udāhṛtā /
tato 'vabhāsamānaitatkālaśaktyanurodhataḥ //
āsmākīnāt tadetyādir uparāgaḥ pravartate /
na cāsau tatra nāsty eva tatra yan nāsti tat kutaḥ //
anyatra tanyatāṃ nāma tat prakāśavaśaṃ sthitam /
nanv evam apare tattvajāle śuddhetarasthitau //
śuddhāśuddhapade vāpi vidyādau tattvamaṇḍale /
śuddhabhairavasadbhāvād aviśeṣo bhaviṣyati //
narīnṛtyāmahe hanta yatnād vyākhyeyam eva naḥ /
āyuṣmato yad dhṛdaye svayaṃ viparivartate //
śuddhāśuddhavibhedo hi paramārthakathāsu no /
sa tu tatkṛta evāste mūḍhānāṃ dhiyi niścalaḥ //
nanu śuddhetaratvākhyo yadi bhedo na vāstavaḥ /
vyācikīrṣitam evaitac chāstraṃ vivadate tataḥ //
aśuddhatvaṃ hi tattvānāṃ dīkṣayā śodhanaṃ tataḥ /
ityādi bahudhā bhedapradhānātra yataḥ sthitiḥ //
ucyate nādvaye 'muṣmin dvaitaṃ nāsty eva sarvathā /
uktaṃ hi bhedavandhye 'pi vibhau bhedāvabhāsanam //
tad eva khalu saṃsāre māyāvidyādibhiḥ padaiḥ /
bandha ity ucyate tatra rūḍhāḥ saṃsāriṇo matāḥ //
taccintānusṛter eṣāṃ śuddhāśuddhādiniścayaḥ /
kiṃ ca śāstram idaṃ samyag bhagavadyogadeśakam //
bhagavadyogam advaitaṃ nirdvandvaṃ ca pracakṣate /
tasyopadeśa itthaṃ syād yadi yāvadvibhedavat //
saṃbhāvyate tan nirbhajya nirbhajyaiva nirūpyate /
advaite bhairavavibhau yat praveśopaveśayoḥ //
ābhyāsikī sthitir nāsti tau hi bhedaikajīvitau /
ataḥ saṃbhāvyanikhiladvaitaśaṅkāvyapohane //
gurūṇāṃ ca śiśūnāṃ ca yatnaḥ sarvo vijṛmbhate /
ato dvaitam ihāśaṅkyāśaṅkya sarvaṃ pratanyate //
tad yāvadgati saṃbhāvya na tu kutrāpy udāsyate /
tathā hi yadi nāmṛṣṭaṃ dvaitaṃ tarhy ekam eva sat //
cidbrahma tad alaṃ tattvasaṃkhyākalpananirṇayaiḥ /
pañcatriṃśatitā kasmāt tattvānāṃ tan nirūpyate //
tasmād dvaitasya bhedātmasthiter yāvadgati graham /
kṛtvā yas tatpratikṣepas tena niḥśaṅkatā bhavet //
etad eva ca vijñāne nirbhidyaivopadeśanam /
yathāsaṃbhavi yad vajrapakṣāṇāṃ tad vidāraṇam //
tathā hi śrīmatā stotre bhaṭṭanārāyaṇena tat /
namas te bhavasaṃbhrāntabhrāntim udbhāvya bhindate //
jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate /
nirdvandvam iti nirdvaitaṃ prakaṭīkriyate padam //
udbhāvyante bhramāś ceti cakāro 'trādbhutāvahaḥ /
iha cādvaitam eveti purataḥ prataniṣyate //
adhvaśuddhyādikaṃ dvaite 'nupapattīti vakṣyate /
abhedena vinā naitan nanu bhedaṃ vināpi kim //
satyaṃ kiṃtv advaye tattve bhedo 'pi na na yujyate /
idaṃ hi tat parādvaitaṃ bhedatyāgagrahau na yat //
bhede tu viśvabhāvānāṃ svasvabhāvavyavasthiteḥ /
abheda iti śabdo 'yaṃ manye bhedayate rasāt //
tad alaṃ prakṛtaṃ nirūpyate
parameśaḥ kila bhedakalpanām /
prakaṭīkurute yathā tathā
nanu kālo 'pi vijṛmbhate tathā //

na tathāpi ca yāti bhinnatāṃ paramārthena kadācid eva saḥ / yugapat sa hi saṃvidātmakaḥ

nanv ittham ekaghanabhāvavimarśasār
saṃvedane yad aham eṣa karomi citraḥ /
jānāmi vā tad apare 'pi na maitracaitra-
prāyā vidadhyur athavāpi kathaṃ na vidyuḥ //
aho māyāgranthir nibiḍatama eṣo 'tra bhavatām
idaṃ hi prabrūmaḥ svaparam iha nāsty ekam abhidam /
ahaṃ vedmīty eṣā ghaṭatanuviśeṣaprakaṭatā
prathāś citrākārāḥ paramahasi bhāntīti kathitam //
tasmād ghaṭaṃ vedmy aham ity amutra
bhedo na kaścin nanu me ghaṭo 'yam /
bhātīti bhedapratibhānam asti
naitan na tasyaiṣa śivas tathāyam //
ata eva dvaipāyanamukhyās teṣu svaśāstradeśeṣu /
mamakāram eva mṛtyuṃ khaṇḍanadāyitvataḥ prāhuḥ //
tad evaṃ kālakalanopādhijātoparāgajāḥ /
tadetyādi pratāyante paratattve 'pi saṃvidaḥ //
tatra pūrṇaikarūpatvāt sarvaṃ sarvatra cāpi tat /
anyathā khaṇḍanāyogān na pūrṇā pūrṇatā bhavet //
tataḥ pūrṇatayā sarvaṃsahabhairavadhāmani /
pañcātmako 'yaṃ śāstrārthaḥ śāmbhavaḥ. śaktyaṇusthitim //
nyakkṛtyaiṣa parāṃ devīṃ svātmany udrecya vartate /
itthaṃ sa visisṛkṣuḥ san bhāvān visraṣṭṛtāpadāt //
pūrvam ucchalitānandaghanām abhajata sthitim /
visraṣṭṛtāpade tv eṣa visargāveśabhāg api //
riktībhaviṣyann ānandaghanayā pūrṇayā citā /
tāvad ānandaśaktyaṃśavisargāveśanirbharaḥ //
vartamānaḥ svaśaktyoghapūrṇaś cābhūd bhaviṣyati /
riktaśaktir iti tryātmacitrasaṃvedanātmakaḥ //
tadāsau devadevaḥ syād visraṣṭari pade sphuṭam /
nanu kiṃ vartamānāṃśe saṃsto bhūtabhaviṣyatī //
kiṃ nāma bhavatā jñātaṃ te svatantre 'pi ke cana /
vartamānāvadher bhūtaṃ bhaviṣyac ca vibhajyate //
yac ca yatra na viśrāntaṃ tad vibhajyeta vai kutaḥ /
kathaṃ cāvadhibhāvaḥ syād vartamānasya te prati //
tayor avadhimattvaṃ vā tat praty api kathaṃ bhavet /
viśvasya viśvam avadhis tadvad vā jāyate na kim //
tasmād bhūtaṃ bhaviṣyac ca vartamānākhyasaṃvidi /
rūḍham eveti tatraiva yadi viśrāntim āvahet //
yadi cātraiva nikhilakalpanāraśmimaṇḍalam /
avisphārya kṣaṇaṃ tiṣṭhet saṃniruddhanijasthitiḥ //
tan nijāmṛtavisphāracamatkāraikacarvaṇām /
labhate paramānandasudhāsandohavāhinīm //
tathā hi sūryaraśmyoghapūrṇaḥ syāc candramā yadā /
tadā sūryakarān bhūyo yāvan na visisṛkṣati //
tāvat svamaṇḍalābhoge kṣaṇaṃ viśrāntisusthitaḥ /
antaḥsthaviśvadevāṃśatarpaṇāpātram ucyate //
evaṃ bhāvaprakāśārkamarīcinicayāñcite /
svabodhacandramahasi vartamāne hṛdantare //
viśrānto 'ntaḥsthitodāracitsudhāsārasundare /
antaḥsthasvāmṛtāpūro vamyate na bahir yataḥ //
tata evāntar evāsau ghūrṇamānaḥ samucchalan /
svāntaḥsthadevatācakratarpaṇāhaṃvidātmakaḥ //
jāyate yāvad uddāmyet tāvat svakaraṇakramaḥ /
niruddhe raśmipaṭale vibhavābhāvayogataḥ //
na bhūtaṃ na bhaviṣyac ca vartamānād vibhajyate /
avibhāgas tayor yāvat tāvat kā vartamānatā //
bhūtabhāvisvabhāvābhyāṃ sā hi yāti vibhāgitām /
tad asmin saṃvidavadhau viśramya tuṭimātrakam //
kālagrāsaparo yogī jāyate khecaraḥ kṣaṇāt /
uktaṃ hi bhāvābhāso yaḥ kālaḥ sa kalanātmakaḥ //
svasaṃvidraśmisaṃsphāro bhāvābhāvaḥ sa nāparaḥ /
tasmāt svaraśmisaṃrodhadvāraruddhādhvamaṇḍalaḥ //
kālagrāsaikarasiko jāyate khecaraḥ svayam /
tad uktaṃ parameśena tantre śrīḍāmarābhidhe //
niruddhya raśmicakraṃ svaṃ pītvāmṛtam anuttamam /
kālobhayāparicchinne vartamāne sukhī bhavet //
rodho 'pi nāma naitasmin saṃkocaparivarjite /
tadabhāvān na visphāro grāsatṛptī tathātra ke //
kiṃ tūktanītyā saṃrodhasphāragrāsādi bhāsate /
na tathābhāsanāc cānyad vastu viśvatra kiṃ cana //
ity alaṃ khecarīcakragoṣṭhyālāpena bhūyasā /
ko vābhinavagupte 'smin yogaḥ saṃvedanakrame //
prakṛtaṃ brūmahe devīvisṛṣṭāś citrasaṃvidaḥ /
yāvat tāvad tad ūrdhvordhvaṃ sroto yad bhedavarjitam //
saurabhargaśikhādīni tataḥ śāstrāṇi tenire /
uktaṃ bhargaśikhāyāṃ ca devena parameṣṭhinā //
ūrdhvasrotodbhavaṃ jñānam idaṃ tat paramaṃ priye /
paramadhvaninordhvordhvasaṃvidrūpābhidhāyinā //
īśānavaktraniryātāt siddhāntād bhedam ādiśat /
atrāpi pūrvabhedāṃśavyāmiśrībhāvacitritāḥ //
vijñānasaṃpadas tāṃs tāṃs tanvate śāstravibhramān /
iha yāvat tu mukhyeyaṃ ṣaḍātmā śāstrasaṃtatiḥ //
etatpūrvārdhabhāgīni trikaśāstrāṇi yāni tu /
ṣaḍardhasaṃjñayā tāni gurubhir bhāṣitāny alam //
na tu gūḍharahasyatvād evaiṣa vacanakramaḥ /
evaṃ hi dvādaśārdhārdham ityādy api na kiṃ bhavet //
atra śaktitrayaṃ mukhyaṃ saṃpūrṇasthiti kalpate /
ananyonyoparodhena pūrṇaṃ pūrṇacidātmakam //
tataḥ paraṃ tu tritayaṃ kasyāṃcid guṇitājuṣi /
anyasyāṃ guṇatābhāji yāmalaṃ paribhāṣyate //
paścād visṛṣṭe 'rthaughe tadvaicitryopādhiyogataḥ /
pṛthagbhāvaviyogāsu svātmaśaktiṣu pañcasu //
citspandecchāvidākarmarūpāsu svaucitīvaśāt /
pañcabrahmāṅgasubhagāt sphuradbhāvāṃśabodhajam //
rūpaṃ śāstrātmatāṃ prāptaṃ pañcadhaiva vijṛmbhate /
tathā hi prāg anantāntaḥsthitabhāvaughajṛmbhaṇam //
yāvat karoti bhagavāṃs tāvad īśamukhasthitiḥ /
antaḥsthāyā abhinnāyāḥ kriyāśakter vijṛmbhaṇe //
kramād unmiṣite tāvān eṣa sphāraḥ pratāyate /
kriyāśakteḥ sphuṭaḥ sphāro māyātvaṃ pratipatsyate //
māyātattvasvarūpe hi śiveśānīti vakṣyate /
śuddhaśuddhetarāśuddhaviśvanirmāṇakāriṇaḥ //
pañcamantratanoḥ śambhor nirmeyāśuddhasaṃgatiḥ /
asty eva pūrvakoṭyāṃ hi sarvam eva vyavasthitam //
tathā hi svagṛhāt kvāpi yiyāsoḥ prathamakṣaṇe /
yāvat kiṃ cana gantavyaṃ yac ca tanmadhyavṛtti tu //
tuṭipāte 'pi sarvajñasarvakartṛtvalabdhṛtā /
tata eva viśeṣāṃśaniṣkampakuśalātmanām //
tathā hi jātyakhaḍgāgradhārāsaṃsparśasaṃmitā /
sphurattvasamakālaṃ dhīr viśeṣāṃśān prakarṣati //
ratnatattvasphuṭaprajño vidyuttatkāladarśitān /
tāṃs tān viśeṣāṃś cinute ratnānāṃ bhūyasām api //
anekasvarasaṃbhārasparśalāghavayojite /
vīṇāyām ekavistāre vaicitryaṃ vetti tanmayaḥ //
nibiḍābhyāsadhārāgraviśrāntaśravaṇendriyaḥ /
vetty eva tatsvarāṃśāntaḥśrutyūnādhikatām api //
āstām abhedavāde 'sminn ayatnenaiva siddhyati /
etad yatra vibhāte 'pi bhede vāstavam advayam //
bhedaikajīvite śāstre yāvad etad sthitaṃ sphuṭam /
tathā hi pātañjalinā pāde vaibhūtanāmani //
nyarūpyata `prātibhād vā sarvam' atra mayāpi ca /
prātibhe prathamonmeṣe saṃvidrūpiṇy akhaṇḍite //
sthitaḥ sarvasphurattātmā sarvasiddhiphalodayaḥ /
evaṃ jagati nirmeye nirmitsāsvīkṛtaṃ balāt //
aśuddham api tadrūpanānāvaicitryayogy api /
sāmānyākārarūpeṇa dalaṃ bhedātmasundaram //
āste pronmiṣitaṃ saiṣā bhedābhedātmikā sthitiḥ /
ata eva hi sādākhye jñānaśaktisvarūpiṇi //
aśuddhileśakāluṣyāt parāparatayā sthitiḥ /
teneśabhuktād etasmād apy ūrdhvapadabhāginaḥ //
māyāprakaṭanautsukyāt tatsaṃskārajuṣas tathā /
bahukriyāsamārambhamayaṃ vividhamantraṇam //
prādurbhūtaṃ mahājñānasantateś ca śivapradam /
sa hi tatrāparo bhāvaḥ parabhāvanimīlitaḥ //
na tu rūḍhim upāgacched aśuddhordhvavidhāv iva /
tena vaiṣṇavabauddhādiśāsanāntaraniṣṭhitāḥ //
yathā samyaṅ na mucyante na tathā śaivasaṃskṛtāḥ /
atimārgakramakulatrikasrotontarādiṣu //
parameśānaśāstre tu ye samyag dīkṣitā narāḥ /
teṣāṃ naivāpavargasya lābhe bhedo 'sti kaś cana //
na caitadatirikto 'pi mokṣopāyo 'sti kaś cana /
kevalaṃ kvāpy anāyāsāj jīvanmuktikrameṇa ca //
śīghram eva parā siddhir yathāsmaddarśaneṣv iti /
kvāpi tattvāvalīyogaparipāṭīkramāc cirāt //
tais taiḥ kriyākalāpaiś ca labhyate paramaṃ phalam /
ata evāsti saṃhāradṛśām kauliky apīha dṛk //
yathoktaṃ kālapādādau dīkṣayec chvapacān iti /
cidunmeṣādikāḥ pañca yāḥ pūrvaṃ prāgabhedataḥ //
proktāḥ parasmiṃś cinnāthe bhairave samavāyataḥ /
tā eva bhāvopādhyaṃśalabdhabhedavibhāvitāḥ //
bhedāṃśam eva puṣṇanti prāgabhedajuṣo 'py alam /
tathā hy odanasaṃbhogo yo dehasyopacāyakaḥ //
kaphasaṃcayapātena sa dehasyāpacāyakaḥ /
nanu devasya viśvātmābhede 'pi svāparicyuteḥ //
vikāriṣv eva yogyānām upādhīnāṃ gatiḥ kutaḥ /
tadupādhivaśād bhedo bhairave bhāvasaṃbhavāt //
iti nāsmanmanobhūmāv upāroḍhum ivārhati /
tūṣṇīṃ vikāriṇo bhāvāḥ santīti hy atisāhasam //
devaḥ sa eva viśvātmā tathārūpeṇa bhāsate /
anupādher abhinnasya bhinnam aupādhibhāsanam //
nanv itthaṃ tad asatyaṃ syāt kathaṃ satyaṃ tad eva hi /
tathāvabhāsanād anyat kva kiṃ satyaṃ nirūpyatām //
nanv evaṃ svapnasaṃsāraḥ kiṃ satyaṃ kiṃtv asau kila /
abhīṣṭārthakriyāvandhyo 'satyo vyavahṛtaḥ param //
etac cāgre prapañcena yuktiyuktaṃ nirūpyate /
tasmād unmeṣaśaktir yā pūrvam āsīd abhedinī //
bhāvonmeṣasvarūpāsau yātā tatpuruṣasthitim /
yad abhinnaṃ tad agrāhyaṃ yac ca grāhakam īśvaram //
adhunā tat sthitaṃ grāhyaṃ bhedāt tadgrāhakaṃ bhidaḥ /
puruṣākhyaṃ tataḥ proktaṃ sṛṣṭeḥ prārambhayogataḥ //
susphuṭapratyabhijñānān mukhyaṃ vaktraṃ ca bhaṇyate /
ata evātra visarabhāvasthitivighātakam //
nānāruggrahasaṃghātaviṣādi paricarcyate /
anekayuktidalitavyādhisaṃśāntasusthitāḥ //
atra susphuṭatāṃ yānti bhāvā bhedaikavṛttayaḥ /
bhāvatvam eva yat sarvaṃ tat tv idaṃ pūrvajaṃ mukham //
sarvataś ca guṇotkarṣād īśānasyordhvavaktratā /
dikkālakalanāśūnye na tu digbhedakalpanāḥ //
yo hi yasmād guṇotkṛṣṭa iti cordhvo bhaviṣyati /
tato bhāvān yadā samyag icchatīcchāvibhūtitaḥ //
tadecchāyāṃ samārūḍhāḥ sā cecchā caiva nirmalā /
yena tanmayatāyogāt saṃvidaikyaṃ spṛśanty amī //
kiṃtūpādhyuparaktecchāsaṃchādanatirohitāḥ /
te tadānīṃ sthitā bhāvā devas tu svaiṣaṇāsthitaḥ //
parācīnitasaṃvittivaktro na ca parāṃ sthitim /
pūrṇām adhyuṣitas tena suṣupta iva bhāsate //
asuptaś ca prabuddhatvāt tasya svāpo nimīlanam /
na hy asti paramārthena bhairavānandasaṃvidaḥ //
tasmin paraprakāśe hi nimīlattvam upāgate /
pralayāt tannimīlattvamitir vā kutra bhāsatām //
anābhātaṃ ca no vastu vyomasadmagavākṣavat /
so 'pi vā kalpitākāraś citprakāśe prakāśate //
tad amīlita evāyaṃ nimīlann iva tiṣṭhati /
prabhūṇām avikalpyā hi śaktir durghaṭakāriṇām //
idaṃ sukhena ghaṭate duḥkhena ghaṭate tv idaṃ /
ity ābhāsanavaicitrye svatantro hi sa eva naḥ //
tad eva tasya svātantryaṃ śaktir niyatināmikā /
yayā ruddhaḥ paśur jātu svātantryaṃ naiva vindati //
tadapekṣābalāt proktā patyau durghaṭakāritā /
na hi viśvātmanaḥ kiṃ cit sughaṭaṃ vātha durghaṭam //
kiṃ muhur muhur etenāsakṛn nanu nirūpitam /
hantāvismṛtiśīlaṃ tvāṃ praty etat syād apārthakam //
ekam uddiśya kiṃtv etatsaṃrambho na virājate /
kiṃ hy ekāṅkurasaṃpattyai prāvṛṣeṇyāḥ payomucaḥ //
marmasthānam idaṃ cātra vyutpādyo hi janaḥ sa ca /
vyāpto hṛdbhuvi karmaughakṛṣṭāyāṃ saukumāryataḥ //
māyābījotthitānantavikalpāṅkurakandalaiḥ /
bhedābhimānajanitavācanaucityasevitaiḥ //
yāvad vidyāmahādāvajvālayaiṣā punaḥ punaḥ /
nālabdhā tāvad asyaitad dvaitaṃ rohet punaḥ punaḥ //
tīkṣṇayuktikuṭhāraughaiḥ sadvidyāvahnidīpitaiḥ /
nirbhinno bhedaviṭapī punar naiva prarohati //
evaṃ deve suṣuptāṃśamadhyāsīne sthitā api /
asaddeśīyatāṃ yānti bhāvāḥ śvabhrakapitthavat //
atra tādṛśam eva svaṃ jñānaṃ vairāgyanirbharam /
nirupākhyaṃ nirālambaṃ vyajṛmbhata vibhāgataḥ //
kapālamālābharaṇāḥ śmaśānapadavāsinaḥ /
asmātparāṅmukhībhūtā bhūtasaṃghātagocarāḥ //
bhogyaṃ jugupsāvadhi sarvam eva
bhoktā hy ahaṃ kaḥ kila deha eṣaḥ /
carmāsthimātraṃ na ca sāram atra
leśāṃśabhāge 'pi kadācid asti //
ittham abhyasyamānās te parāṃ vairāgyasampadam /
pratikṣaṇam upāruhya nimīlanti tadāhatāḥ //
kim etad iti dhāvanti duḥkhe 'pīndriyavṛttayaḥ /
etad evam iti prāyo virajyante sukhād api //
dṛṣṭānuśravikārthaughavaitṛṣṇye vaśatādhiyaḥ /
tatparaṃ puruṣakhyāter guṇavaitṛṣṇyam ity api //
nanv akāṇḍe 'pi pṛcchāmaḥ kiṃ cid yadi na kupyate /
* kim akāṇḍe bhedakāṇḍabhedakāṇḍaghaṭāvadhau //
tarhi saṃvid iyaṃ śuddhā svabhāvād eva cet katham /
aśucibhyo 'pi bhogebhyo rasāt spṛhayatetarām //
nanv avismṛtiśīlatvābhimānaḥ kvādhunā gataḥ /
alaṃ vā buddhyupālabdhair uktam apy etad ucyate //
svabhāvād eva saṃvittiḥ prakāśaparamārthikā /
viśvāvabhāsayogena bhātīti hi vipañcitam //
ataś ca saṃvido devyā viśvasmin bhāvamaṇḍale /
svātmany evocchalattvaṃ kiṃ khaṇḍanādāyi jāyate //
yadāpi parameśānaśaktyā bhedo 'vabhāsyate /
tadāpi saṃvid bhāveṣu dhāvatīti vivicyate //
yathā loṣṭahradajvālāśvāsakumbhaviyatsthitiḥ /
dharāmbudhimahātejaḥsamīrānantakhātmatām //
yāty eva mitirūpeyaṃ saṃvit svocchalitā kramāt /
saṃvidrūpasajātīyān bhāvān evānudhāvati //
nyarūpyata tathā caitat kenāpi parameśinā /
nimnaṃ taḍāgapānīyaṃ kaḥ pravartayituṃ kṣamaḥ //
paripūrṇe punas tasmin pravāhāḥ sarvatomukhāḥ /
nanu kiṃ kāṃś cid evetthaṃ saiṣā svaniyater balāt //
itthaṃ dhāvati tac cāsyā rāgatattvātmakaṃ vapuḥ /
tatrāpi ca tathā rāgābhāsa eva sa dhāryatām //
cidātmani tu rāgo 'stu ko 'py anyārūṣaṇātmakaḥ /
nanv itthaṃ cet kathaṃ nāma sā kutrāpi virajyate //
hanta prakṛta evāyaṃ vādaḥ saṃgatim āgataḥ /
yadā hi citir evaiṣā sarvataḥ saṃkucatsthitiḥ //
krameṇa bhogopāyebhyo bhogyebhyo dehato bhujaḥ /
bhogād bhoktus tathā śūnyā mahāpralayabhāg iva //
jāyate rudrarūpaiṣā daśā sāṃhārikī yataḥ /
sadyojātaś ca yad rudraḥ puruṣaś ceśvarātmakaḥ //
śrīmān sadāśivo deva īśānaś ceti gīyate /
viṣṇur vāmaḥ kajy aghora iti caitad bhaviṣyati //
antaḥsthasarvaśaktitvenaikaikasyāpi bṛṃhaṇāt /
brahmāṇy etāni kathyante bṛhattvād viśvabṛṃhaṇāt //
tadanyaśaktyudrekāṃśe hy ata eva vivakṣite /
pratyekam asti brahmādihetupañcakayogitā //
saiva śāstreṣu bhedena teṣu teṣu pratanyate /
ataś ca sadyojāte 'smin mukhyā raudradaśā sthitā //
sā ca saṃkocarūpāpi cidvikāse bhaviṣyati /
yallīnau brahmaviṣṇvaṃśau tenādhaḥkurute balāt //
vastvabhāvamayītyādidaśā rudrādhidevatā /
bhinnaprameyeti śrīmadutpalena nyarūpyata //
jāto 'pi bhedatanmātre saṃkocaṃ yad upāgataḥ /
tato vyatinimīlete bhoktṛbhogyāv iha sphuṭam //
ajātam iva tad viśvam atra sadyo 'vabhāsate /
sadyojātapadaṃ tena śūnyasaṃvedanātmakam //
tataḥ śūnyapadasyāntar yāvat sa ca vivikṣati /
devas tāvat svayaṃ bodhe viśvaṃ procchalati sthitam //
jānāti seyaṃ nāthasya jñānaśaktir vikāsinī /
tayor vikāsiciddhāmni līnatvam upapāditam //
saṃvidaḥ śūnyarūpāyā vikāso viśvam eva tat /
tathā hi ghanasauṣuptaviśrāntivaśanirbharaḥ //
tāṃs tān gṛhāpaṇādyaṃśān vetti svapnapadābhidhān /
ata eva na sā sṛṣṭiḥ sthitir eva tu sā tathā //
pūrvasṛṣṭeṣu bhāveṣu tad dhi vijñānamātrakam /
tathā ca jāgrato rūpāt svapno bhedena jāyate //
kiṃtu jāgratpadādīnāṃ pratyekaṃ bahubhedatā /
nirṇeṣyate tato yuktaṃ sṛṣṭirūpeṇa bhāsanam //
ato nijavibodhena tān bhāvān vyāpnuvan vibhuḥ /
etais tyājayate tāṃ svām audāsīnyadaśāṃ vibhuḥ //
jñānaśakter iyaṃ jṛmbhā tajjñānasthitibhāvinaḥ /
bhāvāḥ prayānti pūrṇatvaṃ vikāsinijatejasaḥ //
paramaḥ khalu saṃkocaḥ sadyojātapade bhavet /
yad eṣāṃ svasvarūpasya niṣṭhā naiva sma jāyate //
vinā saṃvidupārohaṃ sattāsattā jaḍo 'jaḍaḥ /
anīlaṃ nīlam ityādivyavasthā kalpatāṃ katham //
yad uvācotpalagurur yathā sadasatāṃ tathā /
jaḍājaḍānāṃ na svātmaviśeṣa iti niścitam //
tasmād bodhabharollāsavisṛṣṭasvaparasthitim /
cidanuprāṇanāṃ viṣvag vamann ānandasundarām //
cidekavapuṣā viśvaṃ svīcikīrṣaṃś cidātmani /
svabodhaśaktivamanāt sa devo vāma ucyate //
svabodhaśaktyudrekeṇa yady apy eṣa prayacchati /
bhāvānāṃ svavapus tādṛk tathāpi paramārthataḥ //
svīkartum icchan saṃhāram eṣāṃ kalpayate bhidaḥ /
ato bhedavyavasthāyāṃ vāmo 'sau parameśvaraḥ //
atra saubhāgyaniḥṣyandi tādṛg jñānaṃ pratāyate /
saubhāgyaṃ socyate teṣāṃ bhinnānāṃ svīkriyaiva yā //
bhāvānāṃ ca vicitrāṇāṃ bhogāṅgānāṃ svaśaktitaḥ /
svakautukakalālokād ucchalanty eva yā citiḥ //
saiva svabhāvarāgeṇa viśvaṃ rañjayate yataḥ /
vyakto hi rañjayed viśvaṃ vyaktiś cāsya svarūpataḥ //
yaiva procchalitāvasthā svīkārecchābharodayaḥ /
tadraśmisārasarvasve kṣaṇaṃ tiṣṭhaty ananyadhīḥ //
kiṃ nākarṣati kiṃ naiṣa ca bhāvayati yogavit /
tata evocyate śāstre nārakto rañjayed iti //
kāmasthaṃ kāmamadhyasthaṃ kāmāṅkuśapuṭīkṛtam /
kāmena sādhayet kāmān kāmaṃ kāmeṣu yojayet //
kāmaḥ svīkartum icchaiva tadācchādanayogataḥ /
viśvaṃ sādhayate kāmī kāmatattvam idaṃ yataḥ //
tathā hi parame svātmany adhyāsya sthairyam añjasā /
taducchalitasaṃbodhakalāsaṃchādanakramāt //
viśvaṃ kāmāṅkuśādhīnaṃ kiṃkaratvena bhāsate /
adhyātmasiddhayā yuktyā tv anayaiva nijodaye //
prāṇaḥ puryaṣṭakaṃ dehaṃ vyāpya viśvaṃ prakarṣati /
tattvasya kāmatattvasya prakaṭīkriyayā yataḥ //
siddhacakreṣv idaṃ gopyaṃ kiṃ vā na prakaṭīkṛtam /
śūnyānandāt prasṛtyaiva devaḥ procchalitātmakaḥ //
vartamāno nijāḥ śaktīr vikāsyaiva pravartate /
yatrāsya pravivikṣāsti yataś ca prāvṛtad vibhuḥ //
sarvāḥ śaktīr asau bhāvaḥ svātmany udrecya vartate /
tataś cidātmako devo nyagbhūta iva bhāsate //
udbhūtās tu vibhānty etāḥ pronmeṣecchāvidikriyāḥ /
ataś catuṣkayukto 'sau yady api pratibhāsate //
tathāpi śaktigaṇanā vastuto 'sya bhavet kutaḥ /
atraiva bhāvabhedāṃśanirmūlanakalā yataḥ //
sthitas tataḥ samācāro lokātikrāntagocaraḥ /
anantaśaktivaicitryād atrāpy uccāṭanādayaḥ //
saṃhāralīlābhūyiṣṭhā api tās tāḥ kriyāḥ sthitāḥ /
tad itthaṃ jñānaśaktyante bhāvānāṃ vapuṣi sthite //
kriyāśaktir athāntyaiva tān saṃharati sādaram /
yathā sūkṣmatamā śaktir unmeṣākhyā parāvadhau //
sraṣṭavyabhāvasthaulyena sthūlākāreva bhāsate /
tathaivaiṣā kriyāśaktir yasyāṃ bhāvā nimeṣitāḥ //
svasvarūpasthitā kāpi pūrṇeva pravijṛmbhate /
nanv asty eva kriyā yasyāṃ bhedaḥ pratyavabhāsate //
maivaṃ sarvā kriyā bhedaṃ praty uta prāg vyapohati /
tathā hi bhedabhūmau ye kāṣṭhajvalanataṇḍulāḥ //
ta eva pākāviṣṭatve bhedaṃ projjhanti sādaram /
yadi bhinnasvarūpās te pākaikyaṃ tat kathaṃ bhavet //
bhinnaṃ svarūpam aṅgānāṃ na hi yuktyopapadyate /
nanu pāko na kaś cit sa yat tan nānāsvarūpakam //
jvalanakledadāhādi tat pāka iti śabdyate /
bhinnā eva kriyāḥ sarvāḥ phalam ekaṃ prati sthitāḥ //
pāka ity ucyate nānyā kriyā nāmāsti kācana /
etad eva kathaṃ bahvya ekaṃ phalam abhīpsitam //
kathaṃ saṃpādayeyus tāḥ. pūrvoktād eva hetutaḥ /
nanu locanadīpārthamanaskārair api sphuṭam //
janyate jñānam ekaṃ tat tathaivātra bhaviṣyati /
so 'yaṃ kardamasaṃmardamalinībhūtavigrahaḥ //
marau marīcikāmbhobhiḥ snānecchur abhidhāvati /
bhinnasvarūpād yady ekam asti vastv iti saṃbhavaḥ //
tarhi kāraṇabhedena na bhedaḥ pāramārthikaḥ /
atha bhinnasvarūpaṃ tad ekaṃ cety upagamyate //
svabhāvabhedo bhedāyety etat tyaktaṃ vrataṃ bhavet /
nanv itthaṃ sā kriyā mā bhūd ekā kāṣṭhādi kārakam //
phalaṃ janayatām evam apy astu na hi naḥ kṣatiḥ /
kriyā hi nāma nāsmākam anyā śaktis tv asau yataḥ //
śaktiś ca phalabhitkḷptyā bhāvātmaivāvibhedataḥ /
sā ca śaktir vibhor eva sa ca viśvātmavigrahaḥ //
phalakārakabhedena na bhinnā paramārthataḥ /
svātmany abhinne 'pi vibhor evaṃ bhedāvabhāsanāt //
kriyāśaktir iti proktā yayā kartā maheśvaraḥ /
nanu yat paśavaḥ kuryuḥ kathaṃ tad upapadyatām //
te hi bhedaikajīvatvāt kuryur bhedavatīṃ kriyām /
alam etena paśavaḥ kathaṃ kuryur iti sphuṭam //
sa eva svavacaśchinno vādo vandhyāsutādivat /
na hi kumbhakṛtaḥ kvāpi kadācit kartṛtā bhavet //
yadi nāsau maheśākhyāt kartur avyatirekabhāk /
nanu kiṃ svit kulālena kumbho 'pi kriyate tataḥ //
īśasya viśvakartṛtve kiṃ paṭe 'pi na kartṛtā /
yady evaṃ tat kulālena paṭo 'pi kriyate na kim //
nanv evaṃ sati no kartā ko 'py anya iti karmaṇām /
śubhāśubhānāṃ svaphalaṃ kartuṃ kaṃ prati hetutā //
evam evaitad āyuṣmaṃs tathāhy evaṃ vijānatām /
na kiṃ cana phalaṃ kvāpi śubhāśubhasamudbhavam //
itthaṃ ye tu na jānanti bhuñjate te 'vipaścitaḥ /
tad eva karmasaṃjñaṃ tu malam ajñānamūlakam //
etad evānumanyaiva kecit saṃvittimātrakam /
saṃmanyante hy akartāraṃ kartṛtvānupapattitaḥ //
citsvarūpādhikaṃ hy asya yat tat kartṛtvam ucyate /
taj jāḍyam arpayed asmai cidādhikyaprasaṅgataḥ //
prakṛteḥ kartṛtā puṃsi nanu nāmopacaryate /
etan nyāyapathāpetair vṛthā jegīyate gṛhe //
upacāro hi no vastutathātvaṃ pratipadyate /
vyapadeśaḥ paraṃ tādṛg vastuśūnyo 'stu tāvatā //
nopacārikavahnitvavyapadeśe 'pi mānavaḥ /
himānīśīkarāsārivātotthaśiśirāpahaḥ //
draṣṭuḥ puṃsaś ca na draṣṭrī prakṛtiḥ parigīyate /
na cānyo 'sti varāko 'taḥ kartṛbhāvopacārakaḥ //
kiṃ ca prayojanaṃ tasya kartṛtvavyavahārajam /
vyapadeśas tu nāvastu parivartayituṃ kṣamaḥ //
ye 'py ātmānaṃ nayavidaḥ kartāraṃ samupāgaman /
te 'pi praśnam imaṃ tāvad asmākaṃ pratibhārpitam //
kiṃ yādṛglokasaṃsiddhakartṛtvaṃ karmayogataḥ /
spandātma tad vibhau spandahīne samupapadyate //
nanu jñānaṃ cikīrṣā ca yatnaś ceti guṇatrayam /
samavaiti yad atrāsya tat kartṛtvam udāhṛtam //
itthaṃ bālamatīnāṃ dhīr vipralabhyeta vañcakaiḥ /
dārakā api vā vidyur na saṃvedanavarjitāḥ //
tatra jñānaṃ na kartṛtvaṃ sarvatrāsty eva tad yataḥ /
icchāyatnāv api prāyaḥ saṃstaḥ sarvasya sarvataḥ //
kumbhakāro gṛhābhāvaparitāpitacetanaḥ /
jānann icchan sayatno 'pi kiṃ kuryān nātmano gṛham //
nanu kartuṃ na jānāti tataḥ kartuṃ na cecchati /
tasmāt kartuṃ na yatate tad gṛhaṃ kurutāṃ kathaṃ //
kartum ity eva yad rūpaṃ jñānādīnāṃ viśeṣaṇam /
karotes tatra ko 'rthaḥ syād yadi saspandatā kila //
tadāsau spandituṃ vetti prepsatīti bhaved vacaḥ /
tac ca svātmagataṃ nāsya spanditaṃ vaibhavodbhavāt //
anyad aspanditaṃ jñānaṃ śarvasyāpi na saṃbhavet /
jñānecchāyatnavattvaṃ ca karaṇaṃ tasya bhāṣitam //
ātmanaḥ kartum ity asya tato 'rthapravivecane /
jānātīcchan prayatate jñātuṃ yatitum eṣitum //
pratyekam iti yo 'rthaḥ sa kartuṃ vettīti śabditaḥ /
cikīrṣitṛtvaṃ caitat syān na kartṛtvaṃ punar bhavet //
tathātve mānasaiḥ sāmyaṃ bhaved vākkāyakarmaṇām /
vākkāyakarmabhir vāsya kathaṃ kartṛtvam āpatet //
mānasāny api karmāṇi kathaṃ tasyeti gīyatām /
tadguṇatrayasadbhāve manovākkāyasambhuvām //
karmaṇāṃ saṃciter eṣa karmabhāgīti cen nanu /
upacāro 'yam evaṃ syāt sa cāvastv iti varṇitam //
kiṃ cātmagamahattvādidravyāntaguṇasaṃnidhau /
tāni santīti kiṃ so 'pi kartṛtvāyatano bhavet //
na cāstv ity upagantavyaṃ muktāv api hi tad bhavet /
anyātmaguṇasāṃnidhye samaś caiṣa vidhir yataḥ //
ātmasv ataḥ pravarteran kṛtanāśākṛtāgamāḥ /
kiṃ ceśvareṇa sarvatra buddhimattāvyapekṣiṇi //
saṃniveśādhike kārye nimittatvaṃ kṛtaṃ yadi /
svaiḥ svaiś ca samavāyānyakāraṇāṃśaiḥ prapūrite //
kam aṃśaṃ kumbhakārādeḥ prātuṃ bhavatu hetutā /
na hi so 'sty aṃśaleśo 'pi sarvakartari yaṃ prati //
na jñānecchāyatnam asti kartṛtvaṃ nānyad ity api /
tasmān nānyasya kartṛtvaṃ kadācid api saṃbhavet //
īśvarād īśvarasyāpi svātantryaṃ kartṛtāṃ viduḥ /
tad itthaṃ parameśānāṃ bhede bhede 'pi vātmanām //
prabhavanti na karmāṇi bandhanāya svabhāvataḥ /
tasmād idam amuṣmāt syāt karmaṇo vā śubhāśubham //
tad aiśvaryam amuṣyaiva vihitaṃ parameśituḥ /
nirṇītam etad anyatra mayaiva vitataṃ yataḥ //
tad alaṃ prakṛtaṃ brūmaḥ kriyāśaktir iyaṃ parā /
aghoratvena devasya tata eva prakīrtitā //
dākṣiṇyam ata evāsyā bhāvānāṃ śivasaṃśraye /
yato 'ñjasaiva mārgo 'yaṃ yā kriyā ca na sātmikā //
nanu nātra sthitāḥ kecid bhāvā ye śivatāśritāḥ /
kartāraḥ satyam itthaṃ tu bodhyamāno 'vadhārayet //
deśakālakriyākārakalpanāpathavarjitaḥ /
devadevas tathaivāsya śaktiḥ sā viśvarūpiṇī //
tad viśvam api kālādikalaṅkāṅkakalojjhitam /
\hspace{3cm} bhairavābhedavartinam //
tatsvātantryāt svatantraṃ tat svātmani procchalat sthitam /
yato bhāti tato 'py astaśivāveśabahiṣkṛtam //
ata eva parā seyaṃ dakṣiṇāghorarūpiṇī /
yad vakṣyate jantucakre śivadhāmaphalapradāḥ //
parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ /
anyatrāpi kriyāśaktiḥ śivasya paśuvartinī //
bandhayitrī svamārgasthā jñātā siddhyupapādinī /
akārādihakārāntaḥ prasaro yaḥ pragīyate //
sa eva bindunilayād asvaratvam upāśritaḥ /
kriyāśaktivijṛmbheyaṃ samastavarṇamālikā //
kroḍīkṛtāv aham iti parāmarśasvarūpiṇī /
tiṣṭhaty eva. tataḥ pūrṇaparāhaṃkārasasphuraḥ //
anantādiviriñcāntapaśusaṃghātaghasmaraḥ /
nijodaradarīnītacarācarajagadvrajaḥ //
svacaitanyavimarśāntar grastapudgalasaṃcayaḥ /
yāvad ullasitas, tāvat kriyāśaktisvarūpataḥ //
asaṃvijñānaniḥsaṃkhyavaicitryacarcitasthiteḥ /
anantakāryaśāntyādisaumyaraudrabhidātmanaḥ //
api svagrāsamāhātmyaprakaṭīkṛtasusthiteḥ /
aucityād vividhākārā api bhairavatejasaḥ //
riktapūrṇobhayabhavapunarāvṛtticitritāḥ /
śāktasvarūpaviśvākhyasvāṃśagrāsaikalampaṭāḥ //
lokakālacirārūḍhabhāvonmūlanabhāvitāḥ /
śaktayo nijavisphārād raśmipuñjaṃ nijaṃ nijaṃ //
prasārayantyaḥ saṃkalpasatyabhāvasamāśrayāt /
svocitāny eva lokotthavāmācārabahiṣkṛteḥ //
ghaṭayanty eva śāstrāṇi yātāni paripūrṇatām /
yādṛk prathamasaṃbhūto lokātikrāntigocare //
samācāraḥ sa evātra grastabhedadaśo bhavet /
pūrṇeyaṃ parameśasya mahāsṛṣṭir iha sthitā //
yasyāṃ saṃhārasṛṣṭyaṃśā viśve te madhyavartinaḥ /
sā cādyā sṛṣṭir ity eva naiva vaktuṃ bhavet kṣamam //
adeśakāle tattve hi katham ādyādisaṃbhavaḥ /
jāgraddaśeyaṃ sā mukhyā pronmeṣapadabhāginī //
brahmaiṣa nijaśaktyaṃśasaṃbodhakamalāsanaḥ /
tā etāḥ sauśivād rūpāt prabhṛti brāhmam antataḥ //
rūpaṃ kṛtvā vijṛmbhante saṃvinnāthasya śaktayaḥ /
etāvān eva devo 'yam iti yady api śakyate //
na vaktum aprameyatvāc cidrūpasya maheśituḥ /
prabodhapañcadaśikāmadhye tādṛṅ mayā sphuṭam //
uktaṃ mitaprakāśatvaṃ jaḍasya kila lakṣaṇam /
jaḍād vilakṣaṇo bodho yato na parimīyate //
tathāpi svayam etādṛg devo mānavivarjitaḥ /
nijasvātantryayogena kṛtvātmānaṃ carācaram //
īśatatpuruṣājātair udbhūtair udbubhūṣubhiḥ /
ekakaiḥ ṣaḍbhir, ekena trikeṇa, dvyātmakais tribhiḥ //
jāyate śivabhedānāṃ daśānāṃ vividhā sthitiḥ /
ata eva vicitrābhyaḥ saṃvidbhyo miśratāvaśāt //
citrāṇy atra śivākhye 'pi bhedajñānāni tenire /
yadā trayāṇāṃ vaktrāṇāṃ vāmadakṣiṇasaṃgatiḥ //
tadā pratyekaśaktitvaṃ bhaviṣyadbhavadudbhavaiḥ /
ṣaṇṇāṃ tritve rudrabhedas tenāṣṭādaśadhā sthitaḥ //
ekaikaṃ pañcavaktraṃ ca vaktraṃ yasmāt pragīyate /
daśāṣṭādaśabhinnasya tato bhedair asaṃkhyatā //
pūrvoditayathāsvasvajñānakarmavicitritāḥ /
nirṇīyante yatas teṣu tena no punaruktatā //
anyānya eva bodho hi samācāraḥ kriyākramaḥ /
tatra tatra tathā proktaḥ sarvas tu śivadhāmagaḥ //
yathā jalakaṇāh sarve viśrāmyanti mahāmbudhau /
tathā jñānakriyāḥ sarvāḥ saṃvitsindhau maheśvare //
mitam api jalaṃ bhūmau sūryāṃśubhiḥ kila pīyate /
tad api ca punar vṛṣṭidvāraiḥ prayāti mahārṇavam /
jagati nikhilaṃ jñānaṃ karma sphuṭaṃ kim api svayaṃ /
kim api ca paraiḥ pāramparyāc chivārṇasi majjati //
yac cānte dakṣiṇe hārdaṃ liṅgaṃ hṛt paramaṃ matam /
tad apy antaḥkṛtāśeṣasṛṣṭabhāvasunirbharam //
bhedabhāvakamāyīyatejoṃśagrasanāc ca tat /
sarvasaṃhārakatvena kṛṣṇaṃ timirarūpadhṛt //
vijñānaśāstre kathitam ata eva maheśinā /
līnaṃ mūrdhni viyat sarvam ityādi timiraṃ vibhoḥ //
evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram /
bhāvayed bhairavaṃ rūpaṃ bhāvayadbhir durābhidam //
uktaṃ ca yatra svar duḥkhaṃ tamo vādvayasaṃvṛte /
nāvidyākarmasaṃbandhaḥ pāratantryādidarśanāt //
tad atra timirākāre bhairavīye vapuṣy alam /
antarlīnatayā bhāti yāvad vaktracatuṣṭayam //
udbubhūṣu tathodbhūtaṃ tirodhitsu tirohitam /
tato yugapad evaitadbhidā ṣoḍaśakātmakam //
dakṣe vaisargike hārde svatantre ca śive viśat /
aṣṭāṣṭakātmakaṃ śāstraṃ yugapad bhairavābhidham //
itthaṃ tantraṃ rudraśivabhairavākhyaṃ sthitaṃ tridhā /
vastuto hi tridhaiveyaṃ jñānasattā vijṛmbhate //
bhedena bhedābhedena pūrṇenābhedasandhinā /
tathā ca mukhyāḥ śāmbhavyas tisra icchādiśaktayaḥ //
tatraiva tu prapañcena pañcaśaktyādiyojanam /
itthaṃ madhye vibhinnaṃ tat trikam eva paraṃ tathā //
śāstram asmadgurugṛhe saṃpradāyakramāt sthitam /
ata eva hi naikaṭyād vāmadakṣiṇaśāstrayoḥ //
dhārā prāntadharāprānte kaulikī pravijṛmbhate /
tato 'pi saṃhṛtāśeṣabhāvopādhisunirbharaḥ //
bhairavaḥ paramārthodyadravabṛmhitavṛttikaḥ /
īśānavāmadakṣāsu tāsu śaktitrayaṃ kramāt /
aparādiparāprāntaṃ kroḍīkṛtyāvatiṣṭhate //
tad vibhāvayati bhedavibhāgaṃ
tatsphuṭatvakṛd atho tam anantam /
saṃgrasiṣṇu parameśvararūpaṃ
vastutas triśira eva nirāhuḥ //
ūrdhvavāmatadanyāni tantrāṇi ca kulāni ca /
rūḍhāny amuṣyāṃ dhārāyāṃ bhedasaṃkocahānaye //
paraprakāśaviṣayas trikārthas traidham āsthitaḥ /
sa eṣa parameśena jñānacandrākhyayoditaḥ //
sa eva sarvaḥ śāstrārthaḥ paravāgvṛttisaṃśritaḥ /
anullasitatadvācyavācakādivibhaktikaḥ //
paścāt tu jñānaśaktyaṃśaprādhānyasphuritātmani /
kriyāśaktau susūkṣmāyāṃ sādākhyaiśvaryasaṃpadi //
paśyantīmadhyamādhāmni sañjalpollekhayogataḥ /
padavākyasvarūpeṇa vartate varṇarūpiṇā //
svacchandaśāstre tenoktaṃ svayaṃ devaḥ sadāśivaḥ /
pūrvottarapadair vākyais tantraṃ yojitavān iti //
tathā ca tatraivoktaṃ tatsuśivāvaraṇe 'dhvani /
suśivāvaraṇaṃ pūrvaṃ tatra jñeyaḥ sadāśivaḥ //
śivadaśakasaṃyukto rudrāṣṭādaśakānvitaḥ /
adhikāro hīśatattve tajjighṛkṣā tu sauśive //
varaṇe binduto bhogadhāmni vibhavato vibhoḥ /
bhairavākhyasya bodhasya śaktitattve paraṃ trayam //
sthitis tasmād īśvarordhve sadāśivapadād adhaḥ /
suśivāvaraṇenoktā śrīmatsvacchandaśāsane //
tadanantaram etāsu śivarudrabhidāsv alam /
māyīyādhvani kḷptāsu śivair uktaḥ śivābhidhaḥ //
bhedo rudraiś ca rudrākhya iti prāpto vicitratām /
tataḥ prodyatkriyāsāraprollāsāt kramaśaḥ sphuṭam //
sarvagocaramāyīyaśrutavaikharyupāśritāḥ /
varṇavākyapadātmānaḥ śāstrārthā lokagocarāḥ //
samāśritya pravartante tāṃs tāṃs tantrāvatārakān /
tena prathamato yāvan māyīyāṃ vaikharīṃ darīm //
māyīyavarṇasaṃdṛbdhaḥ śāstrārtho nāyam āgataḥ /
antaḥ sāravibodhaikaparavāṅmayavarṇakaḥ //
akṛtrimaparāveśamūlasaṃskārasaṃskṛtaḥ /
śāstrārtho laukikānto 'sti saptatriṃśe pare vibhau //
tatrāsatāṃ hi bhāvānāṃ kvāpi nāsty eva satyatā /
svāminy avinayākrāntaprakṛtau vinayaḥ kutaḥ //
tasmāt samastaśāstrārthaḥ paratattvātmanā sthitaḥ /
ato vedādayo 'py ete māyīyāḥ śāsanāṃśavaḥ //
sphuranti bhairavādityaprabhāvād eva nānyataḥ /
na hi saṃvidvimarśāt syād anyat kvāpy eva kāraṇam //
saṃvinnāthasya saṃvit syāt saṃvid eva tathā yataḥ /
kāryaṃ ca kāraṇaṃ ceti tathātva upacāryate //
pariṇāme hi bhāvasya kramād vitatadharmaṇaḥ /
ādyantayoḥ saṃvid eva rūpatvenāvabhāsate //
saṃvic ca kālakalanāṃ saheta yadi tat sphuṭam /
bhuñjīmahi niśātāsicchinnā vyomāṃśaśarkarāḥ //
ataḥ samagraśāstrāṇi saṃvidrūpāparicyuteḥ /
saṃvidaḥ svaprakāśatvāt svaprakāśāni vastutaḥ //
na ca vācyaṃ pṛthag jātu vācakād vyavatiṣṭhate /
svātantryād abhidhātaiva bhāvivācyatayā yataḥ //
kadācid vācakāṃśas tu svarūpagrastavācyakaḥ /
nirbhāsate kadācit tu sāmānyollāsavācakaḥ //
jātucin nikaṭānantaviśeṣaṇaviśeṣitaḥ /
sphuṭasvarūpavācyāṃśasamudrekeṇa bhāsate //
tenārthaparatā jātu svarūpaparatā tathā /
bubhūtsitārthā kvāpi kvacid rasamayī daśā //
śabdānāṃ lakṣyate citrā saṃvidrūpānapāyataḥ /
saṃvidvicitrakacanaiḥ kacatīti kim adbhutam //
itthaṃ śivātmakavimarśapadād abhinnaḥ
śabdaḥ sphuṭatvata iha svaparaprakāśaḥ /
mānaṃ tad eva citisāravimarśamātram
anyat punas tadupacāravaśāt tathā hi //
svaprakāśātmikā yeyaṃ saṃvittiḥ pāramārthikī /
tat svasaṃvedanaṃ proktaṃ yato viśvavyavasthitiḥ //
sā caiṣā na vimarśātmasvarūpam ativartate /
vimarśo 'syāḥ paro bhogaḥ pūrṇaḥ paśyanty udāhṛtā //
parāparā saiva devī mānam ity avadhāryatām /
yatrāparāṃśagaṃ meyaṃ tādātmyād vyavatiṣṭhate //
na hi bhinnena mānena meyasya syād vyavastitiḥ /
na hi haṃsasya śuklatve kākaḥ śvetatvam arhati //
etad eva tathā cāha guruḥ śaṅkaranandanaḥ /
na mānatvāt tato 'nyatvān na bādhād asthiteḥ sthitiḥ //
prakāśenāvinābhūtaiḥ sattāyāṃ niyatātmabhiḥ /
dharmair bhāvo bahirbhāvān na bhāvaḥ siddhim ṛcchati //
tena saṃvittikātmaiva mātṛmānaprameyatā /
gṛhṇatī svaprakāśatvaṃ svabhāvād eva bhāsate //
sā cāntaḥsthitamantrātmaśabdanāmarśasundarā /
anapekṣānyavirahāt pramāṇaṃ svata eva hi //
tasyā eva vicitrāṇi nāmāni bahubhaṅgibhiḥ /
tatprasādotthitāny eva vādinaḥ paryacīkḷpan //
tathā ca cakṣurādyakṣamaṇḍalīṭaṅkaniṣṭhitam /
pratyakṣam iti yad gītaṃ tat tāvat pravivicyate //
saṃvittivyatirekeṇa yady akṣāṇāṃ vyavasthitiḥ /
na syād arthapramāṇaikyaṃ tarhi bāhyaghaṭādivat //
nanv ātmanaś cakṣurādi karaṇaṃ na ghaṭādikam /
tasmāt tenaiva bhāvānāṃ mānaṃ na tu ghaṭādibhiḥ //
vyāpakābhimatasyāsya saṃyoge cāviśeṣiṇaḥ /
bhautikatvāviśeṣeṇa ghaṭādyaiś cakṣurādinā //
ātmanaḥ karaṇākāṅkṣāpūraṇaṃ niyataṃ kutaḥ /
viśiṣṭa eva saṃyogaḥ karaṇatve nibandhanam //
viśeṣaḥ karmabhis tais tair dharmādharmagiroditaiḥ /
tad etad yuktisadbhāvapratibhāvikalātmakaḥ //
bruvan vañcayate mugdhān palāyanaparāyaṇaḥ /
yac cāśeṣākṣasaṃyogivyāpakātmavaśotthitām //
yugapaj jñaptim ācchettuṃ mano nāma nigadyate /
tatrāpi brumahe pūrvaṃ manasātmaiva yujyate //
tatrāpy ātmamanoyogaṃ kaḥ kuryād iti carcyatām /
vyāpakatvād asau syāc cet sarvair eva mano vrajet //
ekasya jāte saṃyoge sarvaḥ sarvajñatām iyāt /
yadi svāntam adhiṣṭhātṛ cakṣurādyam apekṣate //
tenādhiṣṭhānam arthānāṃ tāvato 'kṣāṃśavartmanaḥ /
akṣādhiṣṭhitasūkṣmāṃśabhāgasaṃparkabhāsitaḥ //
bāhyasyārthasya kuṇḍāder aṇur eko 'vabhāsatām /
athāpi mānasādhiṣṭhā jātā ced akṣagocare //
tad etasya svaviṣaye śaktataivopajāyate /
tarhi sūkṣmatamacchidranissṛtā netraraśmayaḥ //
viśvavartini bhāvaughe na pramāṃ kurvate kutaḥ /
yogyadeśasthitān bhāvān gṛhṇate 'kṣāṇi nanv alam //
yogyataiva hi deśasya kīdṛśīti vicāryatām /
yatrasthasya bhaved vittiḥ sa deśo yogya ucyate //
kutrasthasya bhaved vittir iti kiṃ vā na darśyate /
tad amī tārkikammanyā yuktyupanyāsavarjitāḥ //
pūrvam eva kathaṃ tūṣṇīṃ nātiṣṭhan kiṃ vikatthanaiḥ /
ātmanaś cābhisaṃdhānavandhyasyaiva balādayam //
manokṣajālasaṃyogo bhavet kiṃ nāsamañjasaḥ /
abhisandhir athaitasya viṣayaṃ prati jāyate //
ajñāte ko 'bhisandhiḥ syāj jñāte ko 'rtho 'kṣasaṃyujā /
prajñāte smaryamāṇe ced abhisandhātṛbhāvitaḥ //
anyad evābhisandhātuḥ prayatno 'nyatra jāyate /
mmanoyuktātmasaṃbaddhacakṣurādyakṣasaṃśritāḥ //
viṣayāḥ savidhībhūtanetrādyullaṅghanakramāt /
ātmany eva kathaṃkāraṃ pramātṛtvaṃ pratanvatām //
nanu jñānakṛto mātṛbhāvo vijñānam ātmani /
samavaiti tato 'nyasya kathaṃ mātṛtvaśaṅkanam //
etad eva vayaṃ brūmo jñānaṃ tatraiva vai kutaḥ /
bhayāt svapakṣapātāndhas tad evottaram abhyadhāt //
yathendriyātmasaṃyoge manaḥ kāraṇam ucyate /
tathaivātmamanoyoge kāraṇāntaram ucyatām //
tathātve cānavasthaiva mūlakṣatikarī ca sā /
atha svāntātmasaṃyogo dhruva evābhyupeyate //
jñātāraḥ syuḥ sadā suptamattamūrchitadurbhagāḥ /
na caitad bhavatāṃ jñānam abhīṣṭaṃ śākyaśiṣyavat //
tasmāt pratyakṣatā nāma katham indriyagocarāt /
atha pratyekam eteṣāṃ parīkṣeyaṃ pratanyate //
tatrāṇu nityaṃ sarvārthaṃ vegavallaghv abhautikam /
manas tac cāpi naiveha yuktisiddhatvam aśnute //
aṇu cec chīgrasaṃcāri mano yad viṣayān muhuḥ /
spṛśet tadaiva dehasya bhavec chavaśarīratā //
dehasthe 'pi manoyoge tatraiva jñānayogataḥ /
ekāṇumātraṃ jīvaḥ syāc chiṣṭaṃ syād ghaṭakuḍyavat //
atha svāntena yogaś cej jātaḥ kvāpy ātmagocare /
tad vibhor ātmano jñānaṃ samavāyīti mātṛtā //
jāteti sarvadehasthaṃ jīvanaṃ kiṃ na siddhyati /
enayaiva na kiṃ yuktyā ghaṭāder jīvanaṃ bhavet //
vibhāv ātmani jātaṃ hi jñānaṃ tatraikadeśataḥ /
dehamātre punaḥ svānte bhavet sāvayavā sthitiḥ //
vibhutve mānasasya syād yugapat sarvavedanam /
nitye ca manasi jñānaṃ sarvadaiva bhavet tataḥ //
mokṣāvasthāpi vijñānayoginy evopajāyate /
muktau cātmamanoyogo nāstīty etan mahādbhutam //
kiṃ hi vyāpakatā mokṣe svātmano vinirudhyate /
abhautikaṃ cet sarvārthaṃ kathaṃkāraṃ mano bhavet //
viśiṣṭaviṣayavyaktikauśalād eva cakṣuṣaḥ /
taijasatvam abhīṣṭaṃ hi tan mano bhautikaṃ na kim //
sarvarthatve ca manasaḥ kim anyair akṣaḍambaraiḥ /
nanu bāhye 'sya viṣaye prāg asty akṣopayogitā //
tathā hīndriyasaṃdṛṣṭe pāścātyā manasaḥ sthitiḥ /
atrocyate yathaiva prāg indriyeṇa na gṛhyate //
tac cet svalakṣaṇaṃ paścād anuyantr iti kā kathā /
atha sāmānyamātraṃ tad gṛhītaṃ prāk tadindriyaiḥ //
vyaktiniṣṭhaṃ tadānīṃ ca manasā vyaktiniścayaḥ /
nāstīti manasā kasmāt sāmānyagrahaṇaṃ bhavet //
vinā vyaktigraheṇaiva sāmānyagrahaṇaṃ ya[ku]taḥ /
sāmānyagrahaṇe cāsya sarvārthatvaṃ nirudhyate //
viśeṣagrahavandhyasya sarvaśabdavilopataḥ /
āśugāmitvam etasya yac coktaṃ tatra vastuni //
puraḥsthite svahastādau kiṃcid dūragate ghaṭe /
atidūre ca mervādau kathaṃ tulyaiva gantṛtā //
āśusaṃcāriṇāṃ yasmāt kvāpi pūrvakatejasām (?) /
savidhāsavidhatvena viśeṣaḥ pravibhāvyate //
kathaṃ cābhautikaṃ sūkṣmaṃ gṛhṇīyāt parvatādikam /
abhivyaktiḥ samānasya samānena vidhīyate //
nanv astu prākṛtī buddhis tato 'haṃkṛt tato manaḥ /
ittham apy aṇutā naiva manasaḥ saṃprasiddhyati //
vyāpakatvena pūrvoktadūṣaṇāni sthitāny alam /
itthaṃ mano na yuktyaṃśair mānasāvarjanāya naḥ //
yādṛg vādyantarair iṣṭaṃ dvaitavyāmūḍhadṛṣṭibhiḥ /
cidātmanaḥ prakāśasya tathābhāsanabhāginī //
yā śaktis tan manas tv astu svasvātantryopakalpitam /
yatra śrotraṃ nabhas tatra sarvaśabdaśrutir bhavet //
cakṣurādyaiś ca sarvatra nirvibandhaṃ yato nabhaḥ /
dharmādharmair vibandhaś ca yuktyupanyāsavaikalī //
bādhiryādi kathaṃ ca syāt kathaṃ vā taccikitsanam /
bandhāśrayavighātena tadanugrahas tathā //
akṣaṃ svāvayaveṣv eva x x x samavāyinaḥ /
viśeṣeṇa nabho naiva kvāpy āśritam iti sthitiḥ //
saṃyogitā tu \ldots sākaṃ bhāvena vartate /
tadanugrahaghātābhyām api vikriyatāṃ tataḥ //
yad anugrahas tad anugrahaḥ sa tadāśrayaḥ /
itīyaṃ svavacaḥkḷptir niḥsāraiva vibhāti naḥ //
āśrayadvārako 'kṣāṇām anugraha iti sphuṭam /
abhidhatsva ka eteṣām āśrayo 'stv iti codite //
yad anugrahayogo 'sya sa evāśraya ity ayam /
nyāyo 'nyonyasamālambī cakrakaṃ nātivartate //
vāyuprakṛti yac coktaṃ sparśanaṃ tad vivicyate /
vāyor vegavatī tāvad aniruddhā sthitiḥ sthitā //
dehadeśe tataḥ sparśaḥ na kuḍya iti kaḥ kramaḥ /
cakṣuś ca taijasaṃ tejaḥ prasṛtaṃ bāhyagocare //
arthān rūpapradhānāṃś ca vettīty etan nirūpyate /
adṛśyaṃ yadi tat tejaḥ preryate manasā katham //
preraṇaṃ na hy avijñānaṃ kadācid upapadyate /
indriyeṇa na ca jñātaṃ kadācic cākṣuṣaṃ mahaḥ //
na cāpīndriyavijñāte svatantraṃ bhavatāṃ manaḥ /
apreritaṃ ca tat paśyet sarvataḥ sarvathā sadā //
āsamañjasyam eva syāt pravṛttau vā nivartane /
kiṃ ca golakasaṃsthānaṃ tāvac ca yadi tan mahaḥ //
tāvatas tadgatasyaiva grahaḥ syān nānyataḥ kvacit /
tathaitad viparītaṃ tu golake 'pi nimīlite //
unmīlite vā sarvatra vastuni grahaṇaṃ bhavet /
unmīlite cakṣuṣi ca prasṛte raśmimaṇḍale //
tasyāsti na paṭasyeva saṃvṛtir netramīlane /
tato nimīlitākṣasya vastudṛṣṭir na kiṃ bhavet //
ghane cātapamadhye 'sti vinimīlitacakṣuṣaḥ /
citratejovabhānaṃ tatpīḍitākṣayugasya ca //
yogināṃ bindudṛg dhvānte kathaṃ tad vā bhaviṣyati /
bhaved unmīlite 'py akṣṇi na vastugrahaṇaṃ kvacit //
manodhiṣṭhānayogena paramāṇvadhikaprathā /
dīpāpekṣā ca yāmuṣya sāpi kiṃ na vibādhyate //
dīpaprakāśaḥ svāntātmanetrārtheṣūpakārakaḥ /
na pratyekaṃ manovṛtteḥ saṃskāras tena ced bhavet //
dīpe saṃkalpyamane syād rātrau rūpaparigrahaḥ /
ātmanaḥ saṃskriyā cet syāt tasya sarvagatatvataḥ //
sarvadā rūpasaṃvit syāt saṃyogaḥ saṃskriyā yataḥ /
amūrtasypi nityasya ko 'nyaḥ saṃskāra ucyate //
netropakāraś cet tarhi netradeśasthite 'rciṣi /
tejomadhyagataṃ rūpaṃ na bhāseta kadācana //
nanu tad vedyadeśe 'sau nāyanaḥ kiraṇavrajaḥ /
hanta tatraiva vijñānam ātmadeśe na kiṃ bhavet //
tatraivātmā vibhutvena tatraiva karaṇaṃ yataḥ /
tasmād bhogāśrayo deho jīvann iti vṛthoktayaḥ //
nāyanānāṃ mayūkhānāṃ gantṛtve 'vasite sati /
anāvṛte 'raṇyamārge svahastāt prabhṛti sphuṭam //
arkacandrādisaṃdṛṣṭiḥ kathaṃ nāmopajāyatām /
śīghratve 'pi yataḥ proktabhedo dūrāvidūragaḥ //
dīpanetrāvabhāsābhyāṃ channe tasmin kathaṃ matiḥ /
śuddha eva bhaved bhāve tābhyāṃ vyāmalatājuṣi //
andhatvaṃ tac cikitsā ca na yuktāśrayadūṣaṇā /
rasanā ca jalātmā cet taj jalaṃ srutimadyataḥ //
tataḥ sthairyaṃ kathaṃ tasya kā ca nānārasaprathā /
tasyaikarasatāyoge tasyā naikarasasthiteḥ //
na syād ekarasajñaptir yathā pittabhare sati /
tiktā rasanavṛttir no mādhuryaṃ viditaṃ kṣamā //
nanu pittagataṃ taiktyaṃ na tv evaṃ rasanāgatam /
tarhi pittagūḍau tulyaṃ rasanāpathagāminau //
iti syād yugapaj jñaptis tiktamādhuryagocarā /
nīrasā rasanā cet sā rasābhivyañjikā kutaḥ //
svabhāvād iti ced asyāḥ ko 'yam āmbhasatāgrahaḥ /
ghrāṇaṃ ca pārthivaṃ tasya kāṭhinyaṃ kiṃ na dṛśyate //
nanu gandhaguṇodreki kiṃ sa gandho na bhāsate /
nāsti tatrendriyavyaktagandhavattve tathā pramā //
nirgandham apṛthivyātmā mano gandhagrahakṣamam /
asty eva bhavatāṃ tena nānumā tādṛśā kṣamā //
tasmād indriyasaṃghāto bhautiko nopapadyate /
āhaṃkārikatāyāṃ tu vyāptṛtvam avibhinnatā //
dehāśrayavirodhaś ca karaṇatvena cāsthitiḥ /
vāgādi yac ca karmākṣapañcakaṃ tad vivicyatām //
ānābher mūrdhaparyantaṃ yaḥ samīrābhighātajaḥ /
viśeṣaḥ ko 'pi vāgātmā sa tādṛg iha kathyate //
tasya kāryaṃ bhavec chabdaḥ kartā ko 'tra vicāryatām /
ātmano naiva kartṛtvaṃ tathātve 'pi vibhutvataḥ //
mayā proccārite śabde tvaṃ vaktā kiṃ na jāyase /
prakṛtāv api doṣo 'yaṃ kartryāṃ kartṛtvavarjitā //
karaṇasya sthitir nāsti tulye vāgindriye sati /
kathaṃ cāsphuṭasuspaṣṭabhāvaḥ śabdeṣu jāyate //
kathaṃ copāṃśusaṃjalpasmṛtyādau śabdagā bhidā /
prayatnāc cet prayatno 'pi yady utpattis tataḥ katham //
viśeṣo jāyate hy anyo na hy anyaguṇasaṃbhavaḥ /
prayatnamāndyāmāndyābhyāṃ yena pratividhīyate //
pāṇīndriyaṃ cādadānaṃ mukhādyair grahaṇaṃ kutaḥ /
grahaṇaṃ ca kim ucyeta svīkāro yadi saṃmataḥ //
asvasya svasya karaṇaṃ svīkāra iti bhaṇyate /
svaśabdaś cātmavācī cet tatrātmā prakṛtir yadi //
tan nāsty aprākṛtaṃ kiṃcid ity asvatatvaṃ kathaṃ kila /
ahaṅkāro 'py athātmā syān nāhaṃkārī kṛtir ghaṭe //
ātmīyo 'yam anenaitad dūṣaṇenaiva dūṣitam /
ahaṃkārasya saṃbandhi sarvam eva hi tat svakam //
ātmano vyāpakasyāsti na svaṃ nāsvaṃ ca kiṃcana /
evaṃ pādendriyasyāpi samo 'yaṃ yuktivikramaḥ //
deśād deśāntaraprāptyā gamanaṃ ca yad ucyate /
tattyāgarūpaṃ svīkārābhāvenaiva prasiddhyati //
svīkāro dūṣitaś caiṣa svīkārāṃśo 'pi yo gatau /
tasya pāṇīndriyaṃ yuktaṃ karaṇaṃ nāṅghrināmakam //
indriyāṇāṃ hi sāṃkāryam evaṃ kāryeṣu jāyate /
ata eva mahānyāyavedibhiś carame naye //
prokto gatiniṣedhāya bhūyān sadvākyaḍambaraḥ /
gataṃ na gamyate tāvad agataṃ naiva gamyate //
gatāgatavinirmuktaṃ nāstītyādi svake naye /
pāyvindriyaṃ ca na cchidramātraṃ koṣṭhyamarutkramāt //
utsargaḥ kila sāṃkāryaṃ tena syād iyatī sthitiḥ /
upastham indriyaṃ yac ca tasya kāryaṃ nigadyate //

............................. /

śāmyatīti na yuktettham anumānapramāṇatā /
tadbhedavādināṃ tāvad dve māne naiva saṃgate //
śabdādes tv anumānena sudhībhiḥ pariniścitam /
tasmāt svasaṃvid evaiṣā svaprakāśatayā sthitā //

mātṛmānaprameyādiprapañcaiḥ sāvabhāsate /

samullāsaḥ sindhor bahalalaharīvibhramamayaḥ
prakāśaḥ śāśāṅkaḥ kumudadalanirbhedasacivaḥ /
parasyāḥ saṃvitter mitiviṣayamātṛvyatikarair
vikāso yaḥ seyaṃ jagati vividhā kalpanakalā //
tasmāt prakāśa evāyaṃ citraśaktisunirbharaḥ /
svayaṃ vicitrarūpeṇa bhāti viśvatra viśvataḥ //
tad ayaṃ prasphuṭābhāso lokarūpādivartmanā /
svaśaktyaṃśād vikalpākhyāt pratyakṣavyapadeśabhāk //
tathā hi devadevāṃśas tat samunmīlanaṃ dṛśaḥ /
prāṇaspandas tadaikāgryaṃ bhāvas taddharmasaṃcayaḥ //
ityādi sarvaṃ yad bhāti tat pratyakṣam iti sphuṭam /
na tv atra kartṛkarmāṃśakaraṇatvādinā gatiḥ //
nanv asāv asti pāścātye vaikalpikapathe tataḥ /
yato dehaghaṭābhāso sphuṭaḥ paścāt tu so 'sphuṭaḥ //
sa eva cchannarūpas tu śuddhāṃśasvātmasaṃvidam /
tato dehaghaṭābhāsas tatrāpy eṣaiva vartanī //
yāvatsahasradehaughabhāvakoṭyavabhāsanam /
tatrāpi ca purā paścān na tu tādṛkprathā yadi //
āmarśapadavīṃ yāti tat spuṭāsphuṭacitritaḥ /
tāvān asāv eka eva svarūpaprasphuṭātmakaḥ //

śivaprakāśa āyāti. /

\ \ \ \ \ \ \ \ \ \ \ \ vicitro 'yaṃ na vastutaḥ /
tatrātadrūpasaṃveśād vaicityraṃ paricarcyate //
śivaprakāśe 'tadrūpapraveśas tu na saṃgataḥ /
yadi vā kathitanyāyabalāt kvāpi na citratā //
kiṃtu citratayābhāsaś citrabhāvaṃ prasūyate /
evaṃ caitro 'yam asmākaṃ citravadbhavann īdṛśaḥ //
maitreṇa tanmatenālaṃ dṛṣṭo māṃ bhāvadarśinam /
paśyan paśyati yaḥ so 'yaṃ samādhau pariniṣṭhitaḥ //
prāk tv eṣa janmakoṭīṣu tattattāpādy abhuṅkta vai /
mokṣyate dhyānacaryādyair yo 'py etena pathāgataḥ //
so 'py anyo mokṣabhāg īttham aparyavasitodayaḥ /
prakāśa eka evāyaṃ yaś cirān na vibhidyate //
ata eva hi bhedo 'sti na kaścid yo maheśvaram /
advayaṃ saṃprabindhīta prakāśānandasundaram //
deśakālākṛtijñānadharmopādhyantarādayaḥ /
saṃmatā bhedakatvena bhānti cet sā vibhā tathā //
na ced vibhaiva sā tādṛk tad advaitam idaṃ sphuṭam /
bheda ity eṣa śabdas tu kevalaṃ pratibhojjhitaḥ //
astu vā bhedakalanā pratibhāsaṃprarohiṇī /
uktanītyā tu tatraiva sapratiṣṭhā bhaviṣyati //
ayaṃ ghaṭaḥ paṭaś cāyaṃ tāv anyonyavibhedinau /
pramātrantarabhinnau ca tau matto 'pi vibhedinau //
iti prakāśa eko 'yaṃ tathāmarśasvarūpakaḥ /
nanv evaṃ pakṣapāto 'yam advaitaṃ bhavatāṃ katham //
bhedo 'py astu sa āhatya kiṃ nāma na viṣahyate /
seyaṃ badhiragoṣṭhīṣu gītavādyaprarocanā //
na hy advayaṃ dvayāveśabādhenāsmābhir ucyate /
tvatpakṣopagamo hy eṣa syād dvayaṃ taddhi susphuṭam //
idaṃ dvaitam idaṃ neti tad idaṃ ca dvayādvayam /
iti yatra samaṃ bhāti tad advayam udāhṛtam //
nanv ittham astu bhedo 'pi na vayaṃ śabdakāmukāḥ /
astv asau na hi no heyam ādeyaṃ vā yathātra vaḥ //
sarvānugrāhakaṃ pakṣam ālilambiṣase yadi /
paramādvayadṛṣṭiṃ tat saṃśrayeḥ śaraṇaṃ mahat //
etad aṣṭādaśe tattvam adhikāre bhaviṣyati /
yat tad ante paraprāpyaṃ tad astu paramārthataḥ //
atra ye na hi viśrāntās te mitāṃ saṃvidaṃ śritāḥ /
sarvathaivāpabādhyante janmamṛtyūtthavibhramaiḥ //
tasmāt sa eka evāsau prakāśaḥ parameśvaraḥ /
pratyakṣam iti tenaiva prakāśenaiva bhāsate //
tatra tā dṛṣṭayaḥ sarvā mahānadya ivārṇave /
viśanty avaśyaṃ nāviṣṭāḥ prayānti kṛtakṛtyatām //
tathā hi mānasāmagrī rūpālokamanokṣajā /
sākaṃ mātṛprameyābhyāṃ tadvarjaṃ vāpy anekaśaḥ //
jñātaṃ ca gamayen mānaṃ na cāpi ujjhati mānatām /
pratyakṣapādotprekṣeyam idānīm upapadyate //
kiṃ cānadhigatagrāhi mānaṃ navanavaṃ yataḥ /
bhairavecchāvaśād etad viśvaṃ bhāti tathā tathā //
vastu pradarśayan mānaṃ pravṛttiṃ vidadhat sphuṭam /
prāpayaty eva tad vastu tathābhāsanayogataḥ //
sad apy ekāntato nedaṃ nāsac cetyādisaṃvidaḥ /
bhānty eva paramārthena tad anekāntadṛk sphuṭā //
eko bhāvaḥ sarvabhāvasvabhāvaḥ
sarve bhāvā ekabhāvasvabhāvāḥ /
arhadvādaḥ so 'yam asmadsudṛṣṭau
yuktaś ca śrīsāraśāstre 'pi coktaḥ //
idaṃ mānaṃ meyaṃ tad idam iti saṃkhyāṃ kalayituṃ
svarūpaṃ vā śaktaḥ ka iva jagatīty etad api sat /
mataṃ vācāṃ patyur bhagavati cidānandasubhage
yatas tūṣṇīṃbhāvād apara iha kaḥ kiṃ prakurutām //
ahetor bhāne syād yadi na tanudikkālaniyamas
tato hetor īdṛṅ niyama iti kasyaiṣa mahimā /
svabhāvo 'yaṃ hetor atha vivṛtakaṇṭhaṃ katham asau
na bhāvasyaivokto yamayati pare kena hi paraḥ //
svabhāvāc cātmāsau paramaśiva ity āgamakathā
nirukto viśvātmā jagati nikhile jṛmbhata iti /
dharādeś cānanyo bhavatu tad iyaṃ bhūtacititā
sa vandhyo dikkālair jananamaraṇāpāyarahitaḥ //
tad asyāyaṃ lokas tadanu paraloko 'py ayam it
grahaḥ kasmād dhetoḥ spṛśati na hi taṃ kālakalanā /
tataḥ svātantryodyatsukharasaparānandamahimā-
bhavadbhasmībhūtākhilakaluṣapāśaughasubhagaḥ //
sāṃkhyadṛk punar ihaiva bhūyasā
carcyate nikhilatattvagocarā /
dṛśyate dharaṇīprabhṛty alaṃ
tac ca sūkṣmatamakāraṇotthitam //
tadgṛhītikaraṇodyataṃ punar
bāhyataḥ karaṇakaṃ daśātmakam /
āntaraṃ trividham asya kāraṇaṃ
saukhyaduḥkhaparimohadarpaṇaḥ //
tādṛśaṃ triguṇam eva yad bhavet
tat punar jaḍatayātha bhedataḥ /
mūlakāraṇam apekṣate paraṃ
sā niśeyam iha bhogyam ucyate /
tac ca bhoktṛ paratantratāmayam
no parasparam upaiti bhoktṛtām //
bhogyabhoktṛvapur ekam eva no
jāghaṭīti hi viruddhadharmataḥ /
tena bhoktṛ citiśaktimātrakam
tac cidātmamayatāvaśān manaḥ //
vyāptṛ sarvagatam īśvaraṃ kathaṃ
bhoktṛtāṃ vrajatu bhedasaṃgatām /
tena tannijavaśitvanirmitāṃ
saṃkucatsthitijuṣaṃ daśāṃ śrayet //
anyakāraṇakalādyabhāvataḥ
so 'yam asya sahajo malaḥ smṛtaḥ /
sa tridhā samavabhāti tadvaśād
eṣa eva sa pumān udāhṛtaḥ //
bhoktṛbhāvaparatantratāvaśā
nāntarīyakatayāsya kañcukam /
bhāti naivam iti kālavitkalā-
rāgasanniyatināmadheyakam //
yady ātmaiṣa punar nirargalanijasvātantryasaṃchāditaṃ
svaṃ rūpaṃ vivṛṇoty alaṃ nijabalāt tacchuddhavitsaṃbhavaḥ /
kartṛtvaṃ kila kāryavargam akhilaṃ bodhe nidhāya svake
paśyann īśvaratāṃ vrajed aham idaṃ sarvaṃ sadety uddhuraḥ //
jñātṛtvaṃ hṛdayāntarasphuritadṛg dṛṣṭvā sphuṭābhāsini
jñeye bhedatirodhitāṃ nijacitau yasmāt sa saṃpaśyati /
tenāsyedam ahaṃvidoḥ sarabhasaṃ bhedaikyam ājagmuṣī
sāmānādhikaraṇyadhīḥ prakaṭayet sādāśivīṃ saṃsthitim //
jñeyaṃ kāryaṃ sarvam antar vibodhe
yāval līnaṃ tāvad udriktavṛtteḥ /
bodhajvālāsaṃcayasyāntarāle
tatprastyānaṃ svaṃ vapuḥ projjhatīva //
idaṃbhāvaḥ so 'yaṃ vigalitumanā no vigalito
bhavet prākkakṣyāyām api sa samakāntis tad adhunā /
ahaṃbhāgodreke vidhir anavadhir bhāvavisare
tad eṣā śāktī bhūriṣir iti svasiddhātmani parā //
īhate galitumanvato galet tatra pūrvapararūpasaṃgateḥ /
śāktabhūmir akhileyam ucyate citracinnicayacarcitā satī //
tattve tattve svecchayā devadevaḥ
sarvāṃ sarvāṃ bhūmim ālambamānaḥ /
pūrṇaikātmā pūrṇasaṃvitsvarūpaḥ
śrīmāñ śāstre bhairavo niruktaḥ //
śaktipātadṛg iyaṃ nirucyate
mandamadhyaparatīvrabhedataḥ /
tatparasparabhidābhir apy alaṃ
yā svarūpaparidṛṣṭir ātmanaḥ //
nanu kiṃ kadācid ayam īśvaro nijarūpaṃ prakāśayati pūrṇacitiḥ /
kiṃ vā kadācid atha saṃvṛṇute nirhetuko hi niyamaḥ kila kaḥ //
uktam atra kila pūrvam anantaṃ
nānyad asti niyameṣu nimittam /
laukikeṣv api sa eva maheśaś
citracitraparibhāsanaśīlaḥ //
tatsvātantryād adhikam adhunā nottaraṃ bambhaṇīmaḥ
saṃvitsindhoḥ prathitalaharīharmyadhārādhirūḍhiḥ /
śāntis tasyās tadanu tad ayaṃ bandhanāmnāpadiṣṭas
tenaivetthaṃ parigataraso mokṣa ity uktarūpaḥ //
sadā kadācid adhunā tadetyādi ca saṃvidaḥ /
tatsvātantryāvabhāsīyakālakelivikalpanāḥ //
na ca kālakalābhiḥ sa spṛśyate parameśvaraḥ /
na hi tāsāṃ svatantrāsti sthitis tatkalpanāṃ vinā //
tena svasṛṣṭe bhāvāṃśe svarūpātmany api sphuṭam /
pāratantryāvabhāso 'yaṃ devenaivāvabhāsyate //
pāratantryaṃ kalayati svatantraḥ parameśvaraḥ /
svātantrye pāratantrye ca nānyal lakṣaṇam ucyate //
paricchinnaprakāśo hi jaḍas tenātra yaḥ sthitaḥ /
paricchedaka eṣo 'pi paricchedyo yadi sphuṭam //
tad asya rūpagrahaṇe na prakāśaḥ prakāśate /
tathā hi bāhyo bhāvāṃśaḥ svayaṃ naiṣa prakāśate //
jñānam arthaprakāśātma tac cānābhātam eva hi /
tasyāpi samavāyy ātmā naiva bhāti svarūpataḥ //
tadīyakaraṇaṃ netraprabhṛty api na bhāsate /
ālokādeś ca vijñānād ṛte naivāvābhāsanam //
nanu jātaṃ yadi jñānam arthasyāsau prakāśatā /
śaktir dharmo yadi prāptaṃ sārvajñyaṃ viśvamaṇḍale //
anyad evātha tat kiṃcit prakāśatvābhiśabditam /
tan meyamātṛmāneṣu naiva kutrāpi saṃgatam //
tataś cāprakaṭaṃ viśvaṃ sarvadaiva bhaved idam /
aprakāśasya bhāvasya yadi ca syād prakāśanam //
tāvataivāsya hīyeta svarūpaṃ parihānitaḥ /
jñānotpattiś ca bhāvasya svarūpasthasya cet prathā //
aviśiṣṭe svarūpasthabhāve viśvasya sā na kim /
tasmāt prakāśo viśvasya paricchedakaniṣṭhitaḥ //
tatsvātantryāvabhāsotthacitrākāravibheditaḥ /
paricchedaka itthaṃ cet paricchedyo bhavet tataḥ //
mūlakṣatikarī seyam anavasthā patiṣyati /
ataś ca so 'paricchinnaḥ paricchedaka ucyate //
akālpyas tena śāstreṣu tan na kālasya gocaraḥ /
tenāsya vedyadharmatvaṃ kālasya paribhāṣitam //
yadi kālaś ca mātāraṃ paricchindyāt tato dhruvam /
mātṛlagnaiva kālasya sthitir nirvāham icchati //
na ca mātrantaraṃ kiṃcit saṃbhaved anavasthiteḥ /
tāṃ hantuṃ vopagamyo 'sau mātā kālakalojjhitaḥ //
ya eva tu paricchedyo mātā tallagna eva cet /
sa kālo mātṛmeyatve tarhy ekasya kathaṃ tava //
bhedavāde hi bhavatāṃ niṣṭhitā matir īdṛśī /
abhedavādināṃ nas tu naiva kāpy astu khaṇḍanā //
viśvaṃ mātṛmayaṃ yeṣāṃ mātā viśvamayas tathā /
tan na kālakalājālajambālaiḥ parameśvaraḥ //
citiśaktiprakāśo hi mālinyam avalambate /
atas tadā saṃvṛto 'sau paścāt prakaṭarūpakaḥ //
iti tasyaiva jṛmbheyaṃ tathātvavyapadeśinī /
kalanaivāsya sā kācit svarūpāmarśanātmikā //
śivayogārham ātmānaṃ yasyām ātmābhimanyate /
yato vaicitryayogena tathātmānaṃ sa manyate //
śaktipātasya tenoktā navadhātra vyavasthitiḥ /
anyathā neśvarasyāsti rāgo dveṣo 'tha vā kvacit //
yena kvāpy eṣa niyatāṃ svāṃ śaktiṃ pātayed vibhuḥ /
animittas tathā cāyaṃ śaktipāto maheśituḥ //
tena rāgakṣayāt karmasāmyāt sukṛtagauravāt /
malapākāt suhṛdyogād bhakter bhāvāc ca sevanāt //
abhyāsād vāsanodbhedāt saṃskāraparipākataḥ /
mithyajñānakṣayāt karmasaṃnyāsāt kāmyavicyuteḥ //
sāmyāc cittasya sā śaktiḥ patatīti yad ucyate /
tad asan /
nanu tatrāpi nimittāntaramārgaṇāt //
anavasthātiprasaṅgasaṃbhavābhāvayogataḥ /
anyonyāśrayaniḥśreṇicakrakādyupapātataḥ //
asmiṃs tu pakṣe sarveṣāṃ pravādānām api sthitiḥ /
yuktā sarvaṃsahe pakṣe na kiṃcit kila duṣyati //
yuktiḥ sudhībhiḥ svayam eva tatra
śakyeta saṃyojayitum tato na /
pṛthaktayā yojanam uktam atra
yad granthato vistara eṣa mithyā //
upajagmur ato 'napekṣiṇīṃ
śivaśaktiṃ na ca tāṃ vinā bhavet /
apavargapadaṃ yato mudhā
paraśāstreṣu vimokṣasaṃkathāḥ //
śaktipātasamaye vicāraṇaṃ
prāptam īśa na karoṣi karhicit /
śrīmadutpalagurur nyarūpayat
tatra tatra nijaśāstra īdṛśam //
tasyaiva hi prasādena bhaktir utpādyate nṛṇām /
yayā yānti parāṃ siddhiṃ tadbhāvagatamānasaḥ //
itthaṃ purāṇaśāstrādau śaktiḥ sā pārameśvarī /
nirapekṣaiva kathitā sāpekṣatve hy anīśatā //
kevalaṃ bhedavādāndhyasthagitālasadṛṣṭibhiḥ /
duḥsamarthatvam etasyā niyamena kvacitsthiteḥ //
paryālocyāniśaṃ karmamalasāmyaprapākataḥ /
ityādihetujāleṣu vṛthātmā parikhedyate //
tat teṣāṃ nopakārāya kuśakāśāvalambanam /
tasmāt sa eva tādṛkṣasvasvātantryopabṛṃhitaḥ //
tadā tathā tathetyādivaicitryeṇāvabhāsate /
tad itthaṃ sarvadṛṣṭīṇām atraiva parameśvare //
anupraveśa ity anyair alaṃ vā yuktiḍambaraiḥ /
tad itthaṃ devadevena svasvarūpam ihoditam //
pratyakṣaṃ tatra tanmānaṃ sarvamānadhuroddhuram /
ekam evedṛśaṃ mānam iti kecit prapedire //
dhūmād agnir iti prāyas tasyaivaitad vijṛṃbhitam /
yathā ghaṭasya pūrvāṃśadṛṣṭaikapariniṣṭhitaḥ //
mātā sphuṭāsphuṭākāratāvadarthāvalehinīm /
sphuṭām eva matiṃ matvā pratyakṣatvaṃ prapadyate //
na cānumānam antyāṃśe saṃvid ekaiva sā yataḥ /
dhūmādhyakṣapratītyantarniviṣṭāgniprathā tathā //
ekaiva tāvad arthāṃśalehinī jāyate matiḥ /
tāvaty āṃśe sphuṭākārā pratyakṣam iti bhāṣyatām //
yathā ratnādivaicityraṃ tathā saṃskārasaṃsthiteḥ /
netrātmamānasālokaviṣayādiṣu saṃvidi //
pratyakṣam eva saṃvittau sphuṭatvenāvabhāsate /
tathā tathāvidhavyāptidhāmasaṃkārasaṃsthiteḥ //
ante tathaiva sā vittir dhūmāgnyākārarūpiṇī /
yathā ca dṛḍhasaṃskārāḥ sollekhāḥ sapadi svayam //
ratnāditattvaṃ paśyanti vighnāntaratirodhitaḥ /
tathā bubhukṣitātmānaḥ śīghram evātiniścitam //
annādi gṛhṇate bhoktuṃ vyāptyādyavyavadhānataḥ /
tena pratyuktam eva syād yad āhuḥ parikalpanam //
abhyasteṣv avinābhāvasvabhāvavyāptisaṃvidaḥ /
kiṃ hi tatkalpanāvyāptivitter iti na manmahe //
āśūtpattivaśād asyā na khalv asty upalakṣaṇam /
anumīyata evaṃ sā tad eva parikalpanam //
aho svapakṣapātāndhāḥ svam apy upagataṃ muhuḥ /
amī vismartum ārabdhās tārkikammanyabuddhayaḥ //
kṣaṇāpavargiṇī buddhiḥ sarvaiva hi bhavanmatā /
utpattimātrayogena viṣayasyāvabhāsikā //
na kṣaṇāc cāparaṃ kiṃcid āśubhāvitvam ucyate /
tat sarvam āśubhāvy eva vijñānam iti tattvataḥ //
sarvatra bhāvajāteṣu bhaved anupalakṣaṇam /
athāvicchinnadṛṣṭīnāṃ drāghīyaḥkālagocaram //
jñātaṃ tenāpi tarhy artho janmamātreṇa bhāsyate /
yac cotpattivaśād eva viṣayasphuṭatātmakam //
tasya śīghratarasthāsnubhāvo bhedāvahaḥ katham /
yat tat kila grahāpekṣaṃ svaprakāśam athāpi sat //
anyatropāyatāṃ yāti vidyuddīpādivat tathā /
tatraiva ciraśīghrasthabhāvo bhedāya bhāsate //
na ca kvāpy anumāneṣu vyāptyāder grahaṇaṃ bhavet /
punaḥ punaḥ sphuṭībhāvaṃ yāti yenopalakṣyate //
kiṃ ca kramikadhūmādijñānamālātmani sphuṭam /
uditāpi kathaṃ kuryād ekabhāvāvabhāsanam //
athāntyam anusandhānajñānam evaṃ kariṣyati /
tad api prāksthasaṃvittisamaṃ bhinnaṃ kathaṃ tathā //
tena prāktanavijñānamālāmanvasyate yadi /
tad asan na hi saṃdhānaṃ naṣṭāyām upapadyate //
atha smaraṇam eveha saṃdhānaṃ saṃvidāṃ bhavet /
tad apy anubhavābhāve kathaṃ nāma bhaviṣyati //
na ca jñāneṣv anubhavo yujyate saṃvidaḥ kvacit /
yugapaj jñānayugalaṃ nāstīti hi bhavanmatam //
jñānajñeyātmatā dṛṣṭā yugapatsthitatājuṣoḥ /
na tu pūrvāparākārasamutpannavirodhinoḥ //
tasmād vyāptyanusārāvabhāsapūrvāpi yā matiḥ /
tatrāpy akramam evedaṃ pratyakṣamānavedanam //
yathā jhaṭiti sauṣuptaprabuddhaḥ pronmiṣaddṛṣiḥ /
pratyakṣam iti bhāvāṃśadhyāmalatvanivṛtaye //
netrasaṃmārjanādīni vidadhannābhimanyate /
bhāvān anuminomīti tathaivātrāpi buddhyatām //
yathā ca ghanasauṣuptamohāvyutthitadarśanaḥ /
svātmānam atha tatsthānaṃ vismaraty eva tat kṣaṇaṃ //
atha prayatnasaṃbhāraprabuddhavimalasvadṛk /
so 'ham asmīti manvānaḥ saṃvitteḥ paramārthataḥ //
tatra sarvatra nātho 'yaṃ bhairavaś citsvarūpakaḥ /
svātantryāt svaṃ vapur yāvad gūhate vivṛṇoti ca //
tāvad ajñānam etasya vijñānaṃ copajāyate /
tac ca sphuṭatayā sarvapratyakṣam iti manyatām //
ghaṭaśabde śrute yā ca pṛthubudhnodarādidhīḥ /
tatrāpi khalu samketasmaraṇādi tathāvidham //
yathā ratnaparīkṣāyāṃ svāṃ saṃvittiṃ sphuṭātmikām /
samvidantarasaṃghātais tiṣṭhati pratibodhayan //
tataḥ prabuddhacaramasphuṭasaṃvittiyogataḥ /
ratnatattvaṃ vibhāty atra nopayoge 'nyasaṃvidām //
tāḥ paraṃ tatprabodhāya kāraṇatvaṃ vitenire /
tasyaivāvabhāsayoge hi na tāsām upayogitā //
bālavaikaṭikajñānadṛṣṭāntād īdṛśāt svayam /
śābde 'pi khalu vijñāne sphuṭaivaikā prakāśadhīḥ //
atas tathāvidhe śabde śrute yat samanantaram /
arthāvabhāsane seyam iyatī matir īdṛśī //
arthaḥ sa tāvāṃs tatrāste ghaṭapūrvāparāṃśavat /
nanv asau ghaṭa ekaḥ syād avayavyātmakas tathā //
na tu śabdārthayor aikyaṃ tat kathaṃ sāmyam īdṛśam /
aho bhedagrahābhyāsatimirāvilalocanaḥ //
sadyuktyañjanayoge 'pi na dṛṣṭiṃ vimalāṃ gataḥ /
abhinno bhagavān eṣa bhairavo bhogyabhoktṛtām //
ātmany evānusandhāya sarvadā pūrṇavigrahaḥ /
iti prasādhite pūrvaṃ kaḥ praśnasyāsya saṃbhavaḥ //
tad evam upamānādāv api mānāntare sphuṭam /
saṃvitpratyakṣarūpaiva sarvatra pratibhāsate //
andho 'pi sparśaśabdādyais tattadrūpaṃ vilokayan /
sphuṭatām eva tāṃ tāvat saṃvetti sa tathāvidhām //
evaṃ jātijaḍā rūpasparśādyair abhimanvate /
sphuṭam eva hi bhāvāṃśaṃ teṣāṃ nājñātadhīḥ kvacit //
iyaṃ lāvaṇyasarasī tāruṇyodyānakaṇḍalī /
iti tuṣyati jātyandhas tadaṅgaparimarśanāt //
aho nu sadalaṃkāraṃ gāyatīti jaḍo janaḥ /
gātur mukhaṃ vilokyaiva tāvatā parituṣyati //
iti pratyakṣam evaikaṃ niḥsapatnaṃ vijṛmbhate /
tad asya phalacintādi kartuṃ prastūyate manāk //
tad eva khalu vijñānaṃ parimarśarasātmakam /
tasmād bhedakathā naiva phalaṃ prati susaṃgatā //
hānādidhīḥ phalaṃ vāstu tasyā apy atha bhāsanāt /
yadi vā svaprakāśaiva saṃvittiḥ pāramārthikī //
tad eva paryanthaphalaṃ sarvatraiva suniścitam /
hlādādikaṃ phalaṃ mukhyaṃ yat sarvatreha gīyate //
tatsvasaṃvidi viśrāntim abhyeti bharitātmani /
tad evam idam adhyakṣaṃ sarvataḥ pravijṛmbhate //
etadabhyāsaniṣṭḥasya keva siddhir na jāyate /
brahmādibhāṣitaśrautapraunmukhyena kalādikāt //
dūrāc chravaṇavijñānam acirāt saṃpravartate /
manodṛṣṭe 'pi bhāvāṃśe sphuṭavṛttyudayo hy alam //
svavimarśabalākrānte kiṃ citraṃ yadi jāyate /
spandaśāstre tathā coktaṃ sāvadhāne 'pi cetasi //
bhūyaḥ sphuṭataro bhātīty alaṃ bahulavistaraiḥ /
itthaṃ pratyakṣam evedaṃ viśvaṃ yat parameśituḥ //
tat tato 'py avibhinnasya mātṛvargasya tat tathā /
na ca pratītisāṃkāryaṃ tathā bhāsanayogataḥ //
pratyakṣe 'pi same sāmyaṃ no ghaṭāghaṭasamvidoḥ /
itthaṃ pratyakṣam evedaṃ niḥsapatnaṃ vijṛmbhate //
tato na bhidyate cārthaḥ pratyakṣādvaitam īdṛśam /
idaṃ sandhānakalikāpariniṣṭhitabuddhinā //
ācāryanarasiṃhena pratyakṣādvaitam ucyate /
anumānapramāṇatvaṃ viśvasmin kaiś cid ucyate //
tathā hi devaḥ sarvajño nirvikalpasvabhāvakaḥ /
sa cādhyakṣasvabhāvo 'pi nāyāti vyavahāryatām //
avikalpe vikalpātmā vyavahāraḥ kathaṃ kila /
vikalpena ca sarvo 'yaṃ vyavahāro 'vatanyate //
sa eva cānumānaṃ syāt tasyaitāḥ parikalpanāḥ /
pakṣataddharmatadvyāptitatpratītyādayo 'khilāḥ //
vastutas tv eka evāsau pratyayaḥ pāramārthikaḥ /
nanv adhyakṣaviyoge syād anumānaṃ kathaṃ yataḥ //
tatpratyakṣaparicchinnapratibandhanibandhanam /
satyaṃ kiṃtu ya eko 'sau devaḥ sarvajñatāspadam //
tadāveśavaśād eṣā vyāptir bodhe 'vakalpate /
anyathā vahnidhūmādi tadabhāvādivedanam //
anvayavyatirekātmā na syād yugaśatair api /
ata eva hi mukhyasya mānasya sadṛśatvataḥ //
anumānam iti proktaṃ vyavahārapravartanam /
tad evam ete mātāraḥ sarvatreśvarasaṃvidam //
upajīvitum āyānti mātṛbhāvaṃ na cānyathā /
ajño hi jantuvargo 'yaṃ kathaṃ tadaniveśataḥ //
jñasvarūpatvam āpnoti tad vinā mātṛtā kutaḥ /
tasmād saṃvidi yogo 'sya sa ca nānena durlabhaḥ //
vastuto hi na kaś cit sa savinnātho hy asau tathā /
tad evaṃ pakṣam īśānapratyakṣākṣiptavṛttikam //
sāpekṣaṃ paratantre ca pāśavaṃ mānam ucyate /
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ //
īśvaraprerito yātīty ata eva munir jagau /
evam īśvarasāpekṣānumānaikapramāṇatā //
nirṇītā lolaṭākhyena guruṇā lokasaṃmatā /
anyas tadgṛhya evāha satyaṃ vādhyakṣasaṃvidaḥ //
vyavahāre 'sti mānatvam anumā tu kathaṃ pramā /
sulabhavyabhicārāyām anumāyāṃ viniścitaḥ //
viśaṃśramītu ko nāma parīkṣakatayā sthitaḥ /
anvayo vyatirekaś ca yaḥ sapakṣetarasthitiḥ //
ādidṛṣṭas tadātve no viniścayavidhāyinau /
yais tu tasmād apāsyeta pakṣadharmādidūṣaṇāt [ṇam] //
varcaskakūṭe śuddhiṃ te kuryuḥ pāṃsukaṇoccayaiḥ /
tasmāt saṃśaya evāyaṃ pravṛttyaṅgatayā sthitaḥ //
sa eva bhedābhāsitvān māyeti paribhāṣyate /
māyeva ca paśūnāṃ syān mānaṃ māyācidātakam //
tarko vāpy ekapakṣāṃśasthitisaṃbhāvanātmakaḥ /
arthānarthabalīyastvāt pravṛttau [ttyai] vā nivṛttaye //
prabhaviṣṇuḥ sa eveti kim anyair mānaḍambaraiḥ /
pramātā śiva evaiko yasyedaṃ svāṅgam īdrśam //
meyatvena samābhāti sarvato niścayātmakam /
anyaḥ punaḥ paśuḥ sarvaḥ saṃśayadhvāntamadhyagaḥ //
saudāmanīdyutiprāyasaṃvitsamanurañjitaḥ /
pakṣadvitayasatyānyabhāvānyatamaniścayam //
vindāna eva labhate nātra rūḍhiṃ kathaṃ cana /
tad evaṃ tarkataḥ sarvo vyavahāra iti sthitam //
aśuddha saiva vidyeyam iti mānaṃ vidhīyatām /
aśuddhir iyatī tasyā yad vastv ananusāritā //
anye tv anarthino nāsti pravṛttir iti niścitāḥ /
arthitvam eva sacivam ity evaṃ paryacūcudan //
rāgasya mānatām itthaṃ prāhur anyātmavedinaḥ /
anye tv āhuḥ saṃśayo 'pi na nāmāniścite gaje //
śaktatve sati jāyeta rāgo vāpi pravṛttaye /
tataḥ svāṃ kartṛtām īṣad ālocya janatāḥ sadā //
pravartanta itītthaṃ syāt kalāyā eva jṛmbhitam /
tenārthaḥ sa tathā vāstu mā vābhūt svātmanas tayā //
manvānaḥ kartṛtām eṣa sarvatraiva pravartate /
anye tv āhur anādir yo vyavahāraḥ kriyātmakaḥ //
niyatiḥ saiva viśvasya pravartakatayā sthitā /
sa eva cāgamo nāma vṛddhavyavahṛtikramaḥ //
tataḥ samagra evāyaṃ dharmādipariniścayaḥ /
na pratyakṣān nānumānād bhūyasā vipralambhakam //
matir abhyeti viśvāsaṃ parīkṣāpakṣaśālinām /
annaṃ kṣudhaṃ śamayate tṛṣaṃ vārīti bālakāḥ //
anyataḥ pariniścitya tathātvānatiśaṅkinaḥ /
anyadākṣādike 'py arthe tata evādyamānataḥ //
labhante niścayaṃ samyag āgamākhyāt parīkṣakāḥ /
tathā ca munir āhedaṃ puṇyaṃ pāpam iti dvaye //
śāstraprayojanaṃ svalpaṃ nāgamasya prayojanam /
āgamo hi na nāmaiṣa pustakagranthasaṃcayaḥ //
kevalaṃ prathitābhikhyo 'nādir vedādikaḥ kila /
kiṃ tu prasiddhir evāsau sā ca śabdasvarūpiṇī //
yā sarvadarśaneṣv eva na jātv āyāty apohyatām /
chāgaiś caityo jaṭā bhasma bhikṣā daṇḍaḥ kamaṇḍaluḥ //
jālaṃ taptaśilā śmaśrukeśalomaviluñcanam /
agnir edhā iṣṭakaughacayanaṃ gṛhamedhitā //
ityādisarvaśabdānāṃ prasiddhiprakramād ṛte /
ko 'bhyupāyo 'rthataḥ kḷptatadanyārthāvabodhayoḥ //
ittham āgama evāyaṃ pramāṇam iti dhīdhanaiḥ /
uktaṃ satyaiva vāg aiśī prasiddhir avigānataḥ //
prasiddha āgamo loke yuktimān athavetaraḥ /
vidyāyām apy avidyāyāṃ pramāṇam iti tat sthitam //
prāmāṇyaṃ niyateḥ śrīmadbhūtajāntanivāsinām /
anye tv āhur viśeṣo 'yaṃ kālo nāmābhivartate //
sphuṭabhāvasvabhāvo 'sau vartamāno 'bhivartate /
vṛttasphuṭasvabhāvāṃśas tadā tv asphuṭatāmayaḥ //
bhūtaḥ kāraṇakḷptyā tu bhāvy asau parikalpyate /
sa cāyaṃ na svatantro 'sti kaś cid anyonyasaṃśrayāt //
anavasthānato rūpaparāvṛttyavalokanāt /
iyattārūḍhyabhāvāc ca mātṛmeyobhayāśrayāt //
nirupādhikatadrūpapratibhānaviyogataḥ /
ekānekadhruvānityasvarūpānupapattitaḥ //
ekasyaikopadher aikyāt tirodher (?) upadherapi /
kriyāyāḥ svagate bhede kālasyānupayogataḥ //
tatkṛte 'nyonyasaṃśrityānyakṛte 'py anavasthiteḥ /
aupādhikabhidāvṛtter asatyatvād avāstavāt //
kāryasyānupapattitvād ekasyānupayogataḥ /
citaś ca sphuṭatādattavartamānasadātvataḥ //
bhūtabhāvilayāt tasmād vartamānalayād api /
cinnātha eva devo 'sau kālam ābhāsayaty alam //
tad asya kālābhāsākhyā citsvarūpasya saṃsṛtiḥ /
svabhāva[svābhāsa]garbhā bhāveṣu bhāvābhāvamayī svake //
rūpe sthitiḥ pramātṛtvasamullāso 'bhidhīyate /
idaṃ na yad ahaṃ cāhaṃ yan nedam idam apy adaḥ //
yan nedam iti citreyam abhāva[ābhāsa]syaiva mānatā /
parā pramātṛtā yāsau śuddhā tasyāṃ pṛthaksthiti //
na mānam astīty atrāṃśe kiṃ tayā praviviktayā /
yas tu sāṃsāriko mātṛbhāvaḥ sarvo 'yam īdṛśaḥ //
tatrābhāva[sa]sya mānatvaṃ sa ca kālaprasādataḥ /
tathā hi paripūrṇo 'sau sarvasarvātmarūpadhṛt //
kva mātā kva ca vā mānaṃ kva ca meyo 'vatiṣṭhatām /
mātrādīnāṃ hi satyatve na syād āpekṣikī sthitiḥ //
meyād eva ca mātrāder bhāvo jātu prakalpate /
anyonyarūpasyālābhe lābhe vā tadayogataḥ //
sarvatrātiprasaṅgāc ca sarvajñatvādiyogataḥ /
yugapac cāpy anullāsāt tattvasyānupakāriṇām //
anyameyādijanite mātṛtvādau tadanyataḥ /
tadbhāvasyāpy anutpannasamatvenaiva saṃsthiteḥ //
tasmād pūrṇaś cidātmāsau śivaḥ svāṃśaṃ vikhaṇḍayan /
nāham ityādibhedāṃśa idam apy avakalpayet //
tadanyasarvapūrṇatvam aham ātmani tāvati /
tato 'nyato 'pi saṃhartā jāyate nāham ity api //
ubhau tau idam aṃśau cāpy apohati parasparam /
buddhistham idam aṃśaṃ svaṃ svāham aṃśe tirodadhat //
āste na drāvayaty enaṃ vastrāvṛtaghaṭādivat /
tad eva buddhisaṃsthāt tu samayāgrathitād atho //
idam antarasaṃghātād ahamaṃśavyapohinaḥ /
ahamaṃśād idantaughavyapohād aham antarāt //
vyapohātsvāhamo 'nyānyāhaṃvyapohasya bhāsanam /
ṣaḍdevatāḥ śūnyarūpā yadāśritya pravartate //
tad evedam iti jñānaṃ vikalpa iti gīyate /
sa kālaḥ kalyate yena viśvaṃ nijakalodayāt //
tad atrāṃśe ya eṣo 'sti bhāsāṃśaḥ svaprakāśakaḥ /
bhāvarūpatayā so 'yaṃ sarvānuprāṇanātmakaḥ //
na mātāsau na vā mānaṃ na ca meyaṃ nirucyate /
yas tv asau śūnyatāyogād abhāvo rudradaivataḥ //
sa eva mānatām eti yadyogān mātṛtābhāvi[va]taḥ /
mānāc ca pṛthaṅmeyam ity evam upapāditam //
itthaṃ kālasya mānatvaṃ pratipede 'tra kaiś cana /
ye śrīmadbhavatītyākhyagurupādopasevinaḥ //
tad itthaṃ puṃsi ciddharmavibhavāmodaśālini /
mātṛtvadāyi yat proktaṃ ṣaṭkaṃ kañcukasaṃjñitam //
tad ekaikasya mānatvaṃ ke cana pratipedire /
anye tv ekasya sarvānyasacivasyeti manvate //
anye kadāpi kasyāpi kathaṃcit kva canetyādi /
anye dvayor dvayor anye trikadvayaniyogataḥ //
anyonyānugrahād anye bodhenānyonyato 'pare /
anye tu guṇasāmyātmaprakṛtim eva mānatām //
mukhyatvena viduḥ suptamattamūrcchādidarśanāt /
sa yatraiva pramātāyaṃ yataḥ supta iva sthitaḥ //
saivāsya mātṛtā mānameyayor apravedanāt /
anyonyam avikāryatvāt prasupte 'pi tathāvidhe //
kevalaṃ prakṛtiḥ seyaṃ jānāmīty abhimanyate /
tatra mukhyaṃ tu yan mānaṃ yatpuṃsaivānudarśanam //
tac ca śuddhaṃ nirvikāraṃ sadasadrūpatojjhitam /
itthaṃ ke 'py abhimanyante sāṃkhyakañcukasaṃśrayāt //
vayyābhidhānasya guror gṛhe jñānopajīvinaḥ /
anye dhībhūmim evāhur draṣṭṛdṛśyoparāgiṇīm //
pramāṇaṃ pāramarṣeyāḥ kecit tadvṛttisaṃcayam /
dharmādikāṣṭasaṃkhyātaṃ dharmajātaṃ pare viduḥ //
anye 'haṃkāram evāhuḥ kecid dhiyam atho manaḥ /
kecid tritayam evedaṃ samaṃ sarvatra manvate //
anye daśānām ekaikam indriyāṇām prapedire /
kecit samastāny etāni sarvatrākūṭavṛttitaḥ //
andhasyāpi hi tat kiṃcidrūpāyatanam asti yat /
vikāram ekaśrotraspṛg akṣāntarasamasthiti //
prabhātaṃ pravilīnābhranabhomaṇḍalamaṇḍitam /
ity ākarṇya parāṃ tūṣṭiṃ yāty andho haimane dine //
yady apy anumimīte 'sau śītavāraṇajaṃ sukham /
tathāpy asya svasaṃvittir na rūpānavabhāsinī //
anye tanmātrarūpāṇāṃ mānatvaṃ pratipedire /
cakṣūraśmis tv asaṃsparśa ityādividhiyogataḥ //
adṛśyatvaṃ cakṣurāder ata evopapadyate /
yoginaḥ praty adṛśyatvaṃ jātucin nopapadyate //
anye tu sthūlabhūtānāṃ jyotiṣāṃ mānatāṃ jaguḥ /
meyasyāpi pramāṇatvam apare pratipedire //
yato bhavati mātṛtvaṃ tatpramāṇam iti sthitiḥ /
tadghaṭādyaiś ca yat tasmāt te 'pi mānam iti smṛtāḥ //
laukiko vyapadeśaś ca naiva vastvanusārataḥ /
sa hīcchāmātrakḷptatvāt prāyeṇaivopacārikaḥ //
kathaṃ jānāsi bhoḥ so 'haṃ jānāmīti ca coditaḥ /
ghaṭenānena dṛṣṭena jānāmīty abhibhāṣate //
tasmān meye 'pi mānatvaṃ na hi nāma na laukikam /
abhedavāde mūlasthe virodho 'pi na dūṣaṇam //
ye tu pramāṇam āhus tatsāmagrīṃ tair api sphuṭam /
arthāder mānatābhīṣṭā sā saṅghe 'py anyathā kutaḥ //
anye tu sarvasyaiveyattāttabhedasya mānatām /
kramoditāṃ hi sarvatra kvacic cāpy akramoditām //
kvacit kramākramagrāsaparipūrṇatvabandhurām /
manvate tanmataṃ tāvad diṅmātreṇopadarśyate //
prathamaṃ meyayogena jhaṭiti pratibhāsinā /
anyārthadṛśyabhiprāyapracchanenaiva sarvataḥ //
mātṛtvaṃ caramaṃ tatra cakṣuṣaḥ pravijṛṃbhaṇam /
tato mano 'haṃdhīvargavijṛṃbhāntaḥsamujjvalam //
tataḥ pauṃsnābhisaṃśuddhasaṃvidullāsaśālitā /
tataḥ kālakalārāgayatyavidyāniśāḥ kramāt //
anyathā vā samaṃ vāpi dvandvayogena vā triśaḥ /
sarvaśo vā catuṣpañcayogenāpy āṇave pade //
abhāvakartṛtāsaṅgasiddhitarkākhyasaṃśayāḥ /
tatrāpi nanu jāyante tattatkramavicitritāḥ //
tatpṛṣṭe cāvikalpāsau śuddhaiśvaryāvabhāsikā /
vidyā pramāṇatām eti paryantapramitisthitau //
tataḥ sadāśivodārajñānecchāśaktisaṃśraye /
sa mātā pūrṇatām eti śaktyantādhvasunirvṛtaḥ //
itthaṃ pūrṇaṃ pramātṛtvaṃ yataḥ samavabhāsate /
tadanyatamabhāgāṃśatirodhānaviyogajāḥ //
saṃvidaḥ sphuṭatānyatvabhedān niḥsaṃkhyatāṃ gatāḥ /
ata eva hy ajānānaiḥ śivaśāstroditāṃ sthitim //
sphuṭāsphuṭādisaṃvitsu smṛtyasmṛtyādigocare /
sauṣuptādiṣu śīghratve yuktyāmarśādyasaṃbhavāt //
manovadhānaṃ saṃskāro dharmādyadṛṣṭakalpanam /
ity ete hi sphuṭaṃ śabdā nātra ko 'rthas tatri ... mā //
ūrdhvordhvatattvavrātasya mānatve ca nirūpite /
adharādharatattvāṃśo meyatām avalambate //
na cātrāsti kramaḥ kaś cid vyavadhāne hi saṃbhavāt /
na hi vidyā na bauddhī tām ālocayati saṃvidam //
vidyā vivektrī proktā hi buddhipṛṣṭasamāśritā /
prakāśātmavapur bāhyam akṣam ālocanātmakam //
saṃkalpārthaṃ manaḥ prāhur abhimantrīm ahaṅkṛtim /
niścetrīṃ ca dhiyaṃ tatra vidyāṃ cāpi vivecikām //
tatraiva rañjakaṃ rāgaṃ kalāṃ śaktatvadarśinīm /
kālaṃ vyavacchit kartāraṃ niyatiṃ ca niyāmikāṃ //
āmṛśantīm anyamātṛsādhāraṇyāvabhāsikām /
grāhyamaṇḍalatadgrāhinānārūpāvamarśinīm //
māyāṃ pūrṇatvasaṃbhogapracyutikṣobhakāriṇīm /
sadvidyāṃ pūrṇaviśrāntidāyinīṃ suśivātmikām //
jñānanirbharabhāvāṃśasvarūpaparimarśikām /
icchāśaktiṃ pramātraṃśapūrṇabhāvāvabhāsikām //
āśritya paripūrṇo 'yaṃ mātṛbhāvo vijṛmbhate ṝü /
prakāśālocane pūrvaṃ saṃkalpābhimate tataḥ //
niścayānudṛśau paścād vivekāsaṅgitādvayam /
kartṛtāsthāvyavacchedaḥ sādhāraṇyāvabhāsanam //
nānāvimarśāprakṣobhapūrṇameyapravedanam /
pūrṇamātṛtvasaṃvittir bhairavībhāva eva ca //
itthaṃ ṣoḍaśadhā meyamayaṃ yāvat prakāśayet /
tāvad vijñānacandro 'sau prokto dvyaṣṭakalāsthitiḥ //
anuttarā sthitiḥ pūrvam ānandeccheśanāny ataḥ /
udayaś conatāveśa iti ṣaṭkaṃ vyavasthitam //
anuttarāt samārabhya jñānaśaktyantam īdṛśam /
icchaiva tu kriyāśaktim īśanena samāsthitā //
prakāśasthitileśāṃśaṃ gṛhṇatī ṣaṇṭhatāṃ gatā ṝü /
icchādi yac ca tatpūrvānuttarānandasaṃgateḥ //
tadādiśleṣayogena saṃdhyakṣaracatuṣṭayam ṝü /
tataḥ svarūpasaṃvittilābhād bindvādikā sthitiḥ //
tataḥ samagrasaṃdarbhabharitākārarūpiṇi /
visargaḥ kila śākto 'sau vikṣepa iti yaḥ smṛtaḥ //
visargasyaiva viśleṣa iti saptadaśī kalā /
kvacid aṣṭādaśī saiva punaḥ prakṣobhayogataḥ //
anuttarasyākārasya parabhairavarūpiṇaḥ /
akulasya parā yeyaṃ kaulikī śāktir uttamā //
sa evāyaṃ visargas tu tasmāj jātam idaṃ jagat ṝü /
tasya prakṣobhayogyatvaṃ prakṣobhakalanodayaḥ //
prakṣobhapūrṇatābhāvāt tadakulakramonatā /
iti ṣaṭkasvarūpātmavimarśāndolanoditam //
anuttarasvabhāvatvād ādyasyaiva vijṛmbhitam ṝü /
sa eva bhagavān antar nityaṃ prasphuradātmakaḥ //
antaḥsthasarvabhāvaughapūrṇamadhyamaśaktikaḥ /
svecchākṣobhasvabhāvodyajjagadānandasundaraḥ //
nityaṃ sphurati saṃpūrṇavisargarasasundaraḥ ṝü /
śivaśaktyoḥ sa saṃghaṭṭaḥ sneha ity abhidhīyate //
atraiva pūrṇavaisargapade labdhuṃ praveśanam /
lehanāmanthanetyādisaṃpradāyam upāsate //
tathā hi madhyamāṃ nāḍīm adhiṣṭhāyākhilaṃ vapuḥ /
prāṇayat paramaṃ tejaḥ prakṣubdhāmṛtamadhyataḥ //
visṛṣṭirūpatāṃ gacched yāty ānandacamatkriyām /
apūrṇā kevalaṃ sā tu pūrṇā tu bhagavanmayī //
tena vaisargikī śaktir ekaiveyaṃ prajṛmbhate /
visarga eva prakṣubdhaḥ prayatnadviguṇatvataḥ //
hakāro nāma viśveṣāṃ vyañjanānāṃ prasūtikṛt ṝü /
sa eva ca punarbinduyogāt svām eva bhūmikām //
anuttarām āśrayate so 'haṃbhāva iheṣyate ṝü /
atraivāvarṇajaḥ kākhyas tadanyaś ca ivarṇajaḥ //
tata eva hi rephāṃśacchāyopādher ṛvarṇataḥ /
ṭavargas tata evātha dharāc chāyopadhikramāt //
tavargas tatparaḥ paścād uvarṇādyaralāś ca vaḥ /
ivarṇavargāc covarṇāt krameṇety ata eva hi //
antaḥsthā ity aśītāś ca ivarṇād dviprabhedaśaḥ /
śaṣasānāṃ samudbhūtiḥ śuddhopādhikalāyujaḥ //
icchāyā eva viśvo hi prasavo bahudhā sthitaḥ ṝü /
ata eva hi sasthānabhāvo yuktatvam arhati //
jīvasyaiveyam āśyānasthitir yonyatmikā yataḥ /
saivānuttaradevasya śaktir atra nirucyate //
tatraivantaḥsthatattvāni parāvāgbhūmikākramāt /
avarge śivatattvaṃ tu kādau hānte śivāntakam //
iti saṃpuṭayogo 'yaṃ triṃśakārtho nirūpitaḥ ṝü /
evaṃ pūrṇānavacchinnā ciddevī syād yadi sphuṭam //
sarvam asyāṃ bhaved eṣā sarvatra ca tathā bhavet ṝü /
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati //
tasyāhaṃ na praṇaśyāmi sa mametyapi tan muniḥ /
abhāṣatārjunācāryavacasā tatra tatra ca //
saṃvidātmā hi vicchinno yadi syāt sarvabhāvataḥ /
bhāva eva bhaved eṣa svalakṣaṇaghaṭādivat //
ataś ca saṃvitsaṃvittvahāner eṣā praṇaśyati /
palāyate hi cit sā ced vyavacicchedayiṣyate //
nijottamāṅgcchāyeva svapadākramaṇakrame /
yac ca sarvaṃ mayi proktaṃ na paśyati mahājanaḥ //
sa sarvamadhyavartitvān mayi tāvat pratiṣṭhitaḥ /
evaṃ prakāśāniṣṭhatvād asyāsatsamatājuṣaḥ //
praṇāśa eveti muniḥ provācobhayavartmanā /
eṣa vastukramas tāvad yo 'yaṃ saṃpuṭa ucyate //
tata eva samastādhvakalitāsanasadmani /
saṃvid ādheyatāṃ prāptā punar ādhāratāṃ gatā //

uktaṃ cānuttare yāge punar evāsanaṃ /

\hspace{3cm} tataḥ /
atra tu pravivikṣūṇāṃ jñaptikramavaśān muniḥ //
ūcivān bhagavān eva viśvaṃ tan nānyatheti yat /
abhinnasaṃvitsvātantryaṃ bhāsate bhedavartmani //
upadeśyopadeṣṭṛtvavyavastheyaṃ pratāyate /
svātmaiva hi gurur devaḥ para ity abhimanyate //
svodīritāni vākyāni paroktānīti manyate /
pratipādyaṃ ca yad vastu yena ca pratipādyate //
tat sarvam ātmarūpaṃ hi bhedenaivābhimanyate /
yathā svapnapadāvasthām upadeśaparamparām //
ākarṇayaj jaḍo jantur anyoktam abhimanyate /
tathaiva jāgradgarbho 'yaṃ vyavahāraḥ samastakaḥ //
ko bhedaḥ svapnajāgratsu tarhi syād iti cet punaḥ /
bhaṇiṣyate 'tha vā nāthe svatantre kin na bhāṣitam //
evaṃ jñaptikrameṇaiva bhedo vidhyanuvādayoḥ /
sarvaṃ devo 'tha vā devaḥ sarvam ity ekam eva hi //
vastutaḥ kumbhaghaṭavad viśvaṃ paryāyamātrakam /
vācya eṣāṃ tvam eveti tac chrīnārāyaṇo 'bhyadhāt //
nanv abhede kathaṃkāraṃ kḷptir vidhyanuvādayoḥ /
yo danturaḥ sa caitro 'yam iti danturam āditaḥ //
anūdya caitra ityaṃśo yadi nāma vidhīyate /
tad danturo 'nyaś caitrāc caitraś cānyas tataḥ katham //
ghaṭaś caitra itīdṛkṣā na syād vidhyanuvādatā /
tasmād ya eva caitro 'sau sa dantura iti sthitiḥ //

vāstavī jñaptimātrottho vidhir vidhyanuvādayoḥ /

ajñātaparyāyapadasthitīn prati
prayujyate pādapa eṣa bhūruhaḥ /
kumbho ghaṭaś ceti tathaiva bhaṇyate
maheśvaraḥ sarvam idaṃ jagat tv iti //
itthaṃ saṃpuṭayogena paripūrṇā hi yā sthitiḥ /
yasyāṃ saṃhārasṛṣṭyaṃśaśatāny antaḥsthitāny api //
tām eva bhāgaśaḥ ke cid upāsitumanas tayā /
ekādidviguṇatvotthacatuḥṣaḍdvādaśādibhiḥ //
saṃviccakramayair bhedair bhindate vividhaiḥ kramaiḥ /
ekā saṃvid dvidhā saiva dṛkkriyātmā tridhātha sā //
pronmeṣaśaktisācivyāc caturdhāpy atha gīyate /
cicchaktyānandarūḍhyā tu pañcadhāsau prabhāṣyate //
ṣoḍhā tu svaraṣaṭkoktasaṃviccarcāvicāraṇāt /
yāvad dvādaśadhā saṃvitsṛṣṭyādau tulyagocare //
ekaikaśas tryātmakatvāt traye vā cāturātmyataḥ /
sṛṣṭiṃ kalayate saṃvit tatrābhyeti ca raktatām //
sthitināśaṃ kalayate kvāpi śaṅkāṃ prakalpayet /
tāṃ saṃhṛtya ca bhāvāṃśaṃ saṃhārāt svātmanaḥ punaḥ //
saṃhartrītvaṃ carcayate tadantaḥ puṇyapāpayoḥ /
na drutaṃ na nirodhaṃ vā svasvātantryeṇa vāñchati //
evaṃ bodhāṃśakaraṇamarīcīcakram ātmani /
grasamānā saṃharate pramāṇāṃśasthitān ravīn //
tataḥ kalpitamātraṃśaṃ saṃhṛtyākalpite hṛdi /
tatsarvātītam apy antar anavacchinnadhāmani //
nayet tan nayanadvārād viśvaṃ yāvat tathā nayet /
tataḥ sṛṣṭiṃ ca kalayed ityādikramayogataḥ //
dvādaśāram idaṃ cakraṃ sarvadā parivartate /
yasyaitāḥ sthūlamātratvaṃ māsarāśyādisaṃpadaḥ //
akramakramavaśād dviśas triśo
bhūriśo 'tha vividhaiḥ kramākramaiḥ /
cakram etad uditaṃ vijṛmbhate
meyamānamitimātṛbhakṣakam //
etaccakragatānantakiraṇārāsamāśrayāt /
cakrabhedo na saṃkhyātuṃ kadācid api śakyate //
yathā hi varhiṇaḥ patre sitapītāruṇādikam /
pronmiṣan nimiṣac cātra bhāsate 'py atathātmakam //
tathānunmiṣitālīnasūkṣmasaṃvitsunirbharaḥ /
cakreśo bhāti nimiṣatpronmiṣadvṛtticitritaḥ //
tat kasyāpi nimeṣeṇa kasyāpy unmeṣayogataḥ /
ekāracakrāt prabhṛti sahasrāraṃ vivartate //
tad asaṃkhyānam atha vāpy anyonyāśritagarbhakam /
na vā tac cakram atha kiṃ vyomaivaikaṃ vijṛmbhate //
tad apy anantasaccakragarbhaṃ vāpi vibhāsate /
anantavyomagarbhaṃ vā mahāvyomaikam ucyate //
yathā vyomaivaikaṃ kacati sitanīlāruṇatayā
yathā caite meghāḥ punar atha tathā bhānti bahudhā /
tathā saṃvittattvaṃ kalanaparisaṃkhyāvirahitaiḥ
svatantraṃ svākāraiḥ sphurati na ca te ke cana tataḥ //
iti tattvam idaṃ nyarūpayan
mama nātho hṛdayasthitaḥ svayam /
pratipadya vicitrarūpakam
gurusaṃtānaparamparāyitam //
tad amutra naye na ye prarūḍhiṃ
pratipattuṃ kṣamatām upāśrayante /
nanu tatpratibodhanāya devo
vividhāṃ maṇḍalakalpanām avocat //
bālo yadvat rekhayā varṇajāte
svaiḥ saṃketair yojyate tatkrameṇa /
tadvanmudrāmaṇḍalair mantratantraiḥ
pūrṇe svasmin yojyate dhāmny anarghe //
atrāpi kiñcana vibhāti tadicchayaiva
dūraṃ tathā savidham āśritatāratamyam /
asaṃspṛg apy atha niraṃśapadapratiṣṭham
itthaṃ kriyāpaṭalago bahudhaiva bhedaḥ //
itthaṃ pramāṇatābhāgi yat tattvaṃ hi nyarūpyata /
parāparā bhagavatī seyaṃ bhāti tathā tathā //
tad atraiva parāṃśo yaḥ sa mātraṃśo 'paraḥ punaḥ /
meyāṃśa iti tat pūrvam evāsmābhiḥ prakāśitam //
mātraṃśo 'pi pare bhāge bahudhā yat sthitas tataḥ /
parāparatayodriktaḥ paro mantreśarūpakaḥ //
udriktāparabhāvas tu mantra ity abhidhīyate /
parāparas tu yo mātā samudriktaparāparaḥ //
sa vijñānākalaḥ proktaḥ prabuddhaparabhāvakaḥ /
aparodrekayogena sa eva pralayākalaḥ //
aparaḥ kila yo mātā sakalaḥ sa tu bhāṣyate /
parāparādibhedena tasyāpi bahudhā sthitiḥ //
vicāryamāṇā niḥsaṃkhyān mātṛbhedāṃs tanoty alam /
mukhyatvena tu saptaiva mātṛbhedāḥ prakīrtitāḥ //
pramāṇāṃśe patanty eva teṣām eva svaśaktayaḥ /
vyāpārayogitaivaiṣā śaktitvam iti manmahe //
yac ca vyāpriyamāṇatvaṃ karaṇatvaṃ tad eva hi /
evaṃ ca śaktimacchakktibhedān mātṛpramāṇajāḥ //
caturdaśasvarūpaṃ ca prameyam iti bhāṣyate /
mātā mānaṃ ca meyaṃ ca yata ekaṃ prakīrtitam //
tataḥ pañcadaśātmaikam ekaṃ prakṛtipañcitam /
tatrāpy ekaikaśo bhede nijatattvasvarūpiṇi //
saṃkṣepavistarakṛtaṃ bhedānantyaṃ pratāyate /
punar jalādimūlāntabhedasaṃkalanakramāt //

bhūyān bhedaprabhedottho vaicitryavisarodayaḥ

evaṃ dharātaḥ prabhṛti pradhāna-
tattvāntam uktaṃ daśapañcadhaiva /
puṃsaḥ kalāntaṃ sakalaḥ svarūpa-
bhūto na mātā na ca mānarūpaḥ //
trayodaśātmatvam ato 'tra niṣṭhitaṃ
niśi svarūpaṃ tu bhavel layākalaḥ /
madhye tu vijñānakalasvarūpatā
vidyāpade mantragatasvarūpatā //
aiśe mantreśavargasthitir atha suśive dhāmni tannāthaniṣṭhā
pūrvaṃ pūrvaṃ ca tatra prakaṭayati nijāṃ mātṛmānavyavasthām /
tenānanyapramātṛ sphurati śivapadaṃ svaprakāśaṃ sadaikaṃ
mantreśeśānatas tu triśaramuninavatryakṣasaṃkhyāvibhedāḥ //
śaktiś ca no śaktimato vibhinnā
tenaiti no bhedam iyaṃ pṛthaktvam /
amātṛtāyāṃ na ca śaktir asti
tena svarūpaṃ na hi śaktiyuktam //
dharātattvāvibhedena yaḥ prakāśaḥ prakāśate /
sa eva śivanātho 'tra pṛthivī brahma tatparam //
dharātattvagatāḥ siddhīr vitarītuṃ samudyatān /
prerayanti śivecchāto ye te mantramaheśvarāḥ //
preryamāṇās tu mantreśā mantrās tadvācakāḥ sphuṭam /
dharātattvagataṃ yogam abhyasya śivavidyayā //
na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā /
aprāptadhruvadhāmāno vijñānakalatājuṣaḥ //
tāvattattvopabhogena ye kalpānte layaṃ gatāḥ /
sauṣuptāvasthitau yadvat te 'tra pralayakevalāḥ //
sauṣupte tattvalīnatvaṃ sphuṭam eva hi lakṣyate /
anyathā niyatasvapnasaṃsṛṣṭir iyatī kutaḥ //
sauṣuptam api citraṃ ca svacchāsvacchādi bhāsate /
asvāpsaṃ sukham ityādismṛtivaicitryadarśanāt //
māyākarmasamullāsasaṃmiśritamalābilāḥ /
dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ //
asyaiva saptakasya svasvavyāpāraprakalpane /
prakṣobho yas tad evoktaṃ śaktīnāṃ saptakaṃ tataḥ //
śivo 'vicyutacidrūpas tisras tacchaktayas tu yāḥ /
tāḥ svātantryavaśopāttagrahītṛgrāhyarūpikāḥ //
grahītṛbhāgodrekeṇa grāhyabhāgocchalatvataḥ /
sapta sapteti yat tv ekaṃ jaḍamātraṃ narātmakam //
tatsvarūpaṃ tatas traidhaṃ pratitattvaṃ vyavasthitam /
kiṃ cārthe khalu nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ //
sapādadvyaṅgulāveśāt pratyekaṃ parikalpitāḥ /
tatrādyaḥ paramādvaitanirvibhāgarasātmakaḥ //
antyas tu grāhyatādātmyān na pṛthak pravibhāvyate /
upāntyas tatsvarūpasya grāhakaḥ paribhāvvyate //
ādyaṃ ca saptakaṃ tatra nirvikalpakatāṃ gatam /
kramonmiṣadvikalpāṃśacchāyācchādanakovidam //
tad eva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ /
dvitīyaṃ saptakaṃ tatra parāparapadātmakam //
vikalpa iti saṃgītam iti bhedo 'vabhāsyate /
tad asyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ //
saṃvedayante yadrūpaṃ tatra kiṃ vā vikatthanaiḥ /
kramāt tu bhedanyūnatve tuṭīnām api yo mataḥ //
vikalpasya ca nirhrāso nirvikalpopalakṣaṇam /
yathā hi ciraduḥkhārtaḥ paścād āttasukhasthitiḥ //
vismaraty eva tadduḥkhaṃ sukhaviśrāntivartmanā /
tathā gatavikalpe 'pi rūḍhāḥ saṃvedane janāḥ //

vikalpaviśrāntibalāt tāṃ vṛttiṃ nābhimanvate /

vikalpanirhrāsavaśena yāti
vikalpavandhyā paramārthasatyā /
saṃvitsvarūpaprakaṭatvam itthaṃ
tatrāvadhāne yatatāṃ subuddhiḥ //
grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā /
iyaṃ sā bhaṇyate tatra yatheṣṭaphalayogataḥ //
ata eva hi tadbhedabāhulyād bhuvanāny api /
vicitratvaṃ prayāntīti na cātikrama iṣyate //
sakramākramam evedaṃ kālasya prākpradūsaṇāt /
diśaś ca paramārthatvaṃ naiva yuktyopapadyate //
pūrvāparapratītiṃ hi naikā sā kurute tathā /
upādhibhedo no vastu tat kathaṃ sā prakalpyatām //
yo hi yasmādguṇotkṛṣṭa ity ataḥ parameśvaraḥ /
abhāṣata nijānandakḷptadikkālamaṇḍalaḥ //
tad evaṃ tattvarūpe 'smin vicitre pravivikṣatām /
upāyabhedāt traividhyaṃ samāveśeṣu varṇitam //
anupāyaḥ śāṃbhavo 'sau cidupāyas tataḥ param /
jaḍopāyas tv āṇavaḥ syāt sa cāpi bahudhā mataḥ //
ajaḍe 'pi jaḍābhāsaḥ pārameśvaryayogataḥ /
nāḍīkaraṇabāhyādes tena saṃvidupāyatā //
tatrākṣavṛttim āśritya bāhyākāragraho hi yaḥ /
tajjāgratsphuṭam āsīnam anubandhi punaḥ punaḥ //
ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ /
layākalasya yo bhogaḥ layakarmavaśān na tu //
sthiro bhaven niśābhāvāt suptaṃ saukhyādyavedane /
jñānākalasya malataḥ kevalād bhogamātrataḥ //
bhedavantaḥ svato bhinnāś cikīrṣyante jaḍājaḍāḥ /
turye tatra sthitā mantratannāthādhīśvarās trayaḥ //
yāvad bhairavabodhāṃśapraveśanasahiṣṇavaḥ /
bhāvā vigaladātmīyasārāḥ svayam abhedinaḥ //
turyātītapade saṃsyur iti pañcadaśātmake /
yasya yad yad sphuṭaṃ rūpaṃ taj jāgrad iti manyatām //
tad evāsthiram ābhāti svarūpaṃ svapna īdṛśaḥ /
asphuṭaṃ tu yad ābhāti suptaṃ tat tat puro 'pi yat //
tritayasyānusaṃdhis tu yadvaśād upajāyate /
sraksūtratulyaṃ tatturyaṃ sarvabhedeṣu gṛhyatām //
yat tv advaitabharollāsi drāvitāśeṣabhedakam /
turyātītaṃ tu tat prāhur itthaṃ sarvatra yojayet //
layākale hi svaṃ rūpaṃ jāgrattatpūrvavṛtti tu /
svapnādīti kramaṃ sarvaṃ sarvatrānusared budhaḥ //
ekatrāpi prabhau pūrṇe citturyātītam ucyate /
ānandas turyam icchaiva bījabhūmiḥ suṣuptatā //
jñānaṃ tu svapnavṛttitvaṃ kriyā jāgrad iti smṛtā /
atraiva yogabhūmyutthāḥ saṃjñāḥ piṇḍasthatādayaḥ //
sarvatobhadratādyās tu prasaṃkhyājñāninirmitāḥ /
ekaikatra catūrūpasadbhāvād vitate tataḥ //
catūrūpatvam ekatra tritvaṃ paścād athaikatā /
ekas tu bhairavo nāthaḥ prollasadviśvarūpakaḥ //
ekaḥ śivādisakalaparyantasthitisaṃgataḥ /
so 'yaṃ samasta evādhvā bhairavābhedavṛttimān //
tatsvātantryāt svatantratvam aśnuvāno 'vabhāsate /
so 'yaṃ mātṛsvarūpastho mantrādhveti vibhāvyate //
pramārūpatayā so 'yaṃ varṇādhveti nirucyate /
pramāṇarūpatām etya prayāty eṣa padādhvatām //
pramāṇarūpatāveśam aparityajya meyatām /
gacchan saṃkalpanayogāt kalādhvā mātṛsaṃgataḥ //
śuddhe prameyatāyoge sa tattvādhveti gṛhyatām /
tatsthaulyādhāratāyogād bhuvanādhveti varṇitaḥ //
tathā hi cidvimarśena grastā vācyadaśā yadā /
śivajñānakriyāyattamananatrāṇatatparā //
aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt /
mantrādhvā rabhasena drāk prāg udbhūtaḥ śivātmakaḥ //
ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ /
sarvābhidhānasāmarthyād aniyantritaśaktayaḥ //
sṛṣṭāḥ svātmasahotthārthadharāparyantavṛttayaḥ /
svātmīye cidvilasite tāvato 'rthān nijātmani //
āmṛśantaḥ pramārūpāṃ satyāṃ bibhrati saṃvidam /
bālās tiryakpramātāro ye 'py asaṃketabhāginaḥ //
te 'py akṛtrimasaṃskārasārām enāṃ svasaṃvidam /
bhinnabhinnām upāśritya yānti citrāṃ pramātṛtām //
asyām akṛtrimānantavarṇasaṃvidi rūḍhatām /
saṃketā yānti cet te 'pi yānty asaṃketavṛttitām //
anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ /
naiva cetasi viśrāntiṃ saṃketāntarayogataḥ //
vrajeyur anavasthānān mūlakṣatikaratvataḥ /
tatrāpi khalu saṃkete bālo vyutpādyatāṃ kutaḥ //
tenānantas tv amāyīyo yo varṇagrāma īdṛśaḥ /
sa cidvimarśasacivaḥ sadaiva pravijṛmbhate //
tata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
teṣāṃ te khalv amāyīyā vīryam ity avadhāryate //
tathā hi paravākyeṣu śruteṣv āvṛṇute nijā /
pramā yasya jaḍo nāsau tatrārthe yāti mātṛtām //
yasya tu svapramā bodhe praviśed bhedagarbhagā /
māyīyavarṇapuñje sve sa pramātṛtvam ṛcchati //
yathā yathā cākṛtakaṃ tadrūpam atiricyate /
tathā tathā camatkāratāratamyaṃ prakalpyate //
tadudrekamahattve tu pratibhātmani niṣṭhitāḥ /
dhruvaṃ kavitvavaktṛtvaśālitāṃ yānti sarvataḥ //
ata eva hi vāksiddhau varṇānāṃ samupāsyatā /
teṣām eva tatas tena guptā guptena bhāṣitāḥ //
tato yāvadvibhoḥ śaśvadviśrāntir yugapadbahūn /
varṇān udṛṅkya bhogāṃśaparipūraṇasusthitān //
tāvad eva padādhvāsau meyabhūmim upāśritaḥ /
saṃsāramṛtasaṃketasaṃghāte prathamāṅkuraḥ //
evaṃ prameyatā mātṛbhāvo mānatvam apy atha /
ṣaṭtriṃśadātmanas tattvakalāpasyeti niścitam //
tatra sarvaṃ vibhāty etat parameśitari dhruve /
pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
cidvyomny eva śive tattaddehādimatir īdṛśī /
bhinnā saṃsāriṇāṃ bhāti rajjau sarpādikā yathā //
yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
dehāntarādir maraṇāt kīdṛg vā dehasaṃbhavaḥ //
svapne tu pratibhāmātrasāmānyaprathanād balāt /
viśeṣāḥ pratibhāsante na bhāvyante 'pi te tathā //
sāligrāmopalāḥ kecic citrākṛtihṛdo yathā /
tathā māyādibhūmyantalekhāś citrahṛdayaś citaḥ //
nagarārṇavaśailādyās tadicchānuvidhāyinaḥ /
na svayaṃ sadasadrūpakāraṇākaraṇātmakāḥ //
ciraprarūḍhe niyame samucchedāt pravartanāt /
arūḍhe 'pi svatantro 'yaṃ sthitaś cidvyomabhairavaḥ //
ekacinmātrasaṃpūrṇabhairavābhedabhāgini /
evam asmīty anāmarśo bhedako bhāvamaṇḍale //
sarvapramāṇair no siddhaṃ svapne kartrantaraṃ yathā /
svasaṃvidaḥ svatantrāyās tathā sargo 'pi budhyatām //
cittacitrapurodyāne krīḍann evaṃ hi vetti yaḥ /
aham eva sthito bhāvair bhūtaiś cinmātrakair iti //
evaṃ jāto mṛto 'smīti janmamṛtyuvicitratāḥ /
ajanmany amṛtau bhānti cittabhittau svakalpināḥ //
parehasaṃvidāmātraṃ paralokehalokatā /
kiṃtv akālakalāsaṃviddeśabhede 'py abhedinī //
abhaviṣyad ayaṃ sargo mūrtaś cen na tu cinmayaḥ /
tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ //
bhūtatanmātravargāder ādhārādheyacarcane /
ante saṃvinmayī śaktiḥ śivarūpaiva dhāriṇī //
tasmāt pratītir evetthaṃ kartrī sā pratibhā śivaḥ /
atra svātmani te tena śaktiḥ sādhārasaṃjñitā //
sāṃkalpikaṃ nirādhāram api naiva pataty adhaḥ /
svādhāraśaktau viśrānter viśvam itthaṃ vimṛśyatām //
asyā ghanāham ityādirūḍher eva dharāditā /
yāvad ante cidasmīti nirvṛttā bhairavātmatā //
maṇāv indrāyudhe bhāsa iva nīlādayaḥ śive /
paramārthata eṣāṃ tu nodayavyayayogitā //
deśe kāle 'tra vā sṛṣṭir ity etad asamañjasam /
cidātmano hi devasya sṛṣṭir dikkālayor api //
jāgarābhimate sārdhahastatritayagocare /
prahare ca pṛthaksvapnāś citradikkālamāninaḥ //
ata eva kṣaṇaṃ nāma na kiṃcid api manmahe /
kriyākṣaṇe 'pi hy ekasmin bahvyaḥ santi drutāḥ kriyāḥ //
tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
te nūnam anayā nālyā śūnyadṛṣṭyavalambinaḥ //
tad ya eva sato bhāvāñ śūnyīkatuṃ tahtāsataḥ /
sphuṭīkartuṃ svatantratvād īśaḥ sa parameśvaraḥ //
tad itthaṃ parameśāno viśvarūpaḥ pragīyate /
na tu bhinnasya kasyāpi dharāder upapannatā //
uktaṃ caitat puraiveti na bhūyaḥ pravivicyate /
bahubhiś cāpi bāhyārthadūṣaṇā pravyaracyata //
nanv itthaṃ janmamaraṇe karmaṇaḥ phalayogitā /
kathaṃ syāt kin nu pūrvoktaṃ citsvātantryaṃ suvisṛmtam //
tathā hi citsvatantreyaṃ yathā bhāsayate tathā /
satyaṃ bhāty akhilākāragarbhā sā ceti niścitam //
ikṣau pratyaṇu mādhuryaṃ yathā sarvātmanā tathā /
pratyekaparamāṇau hi sarvasṛṣṭimayī sthitiḥ //
ajñātatattvamūlās tu vivadante 'tra ye budhāḥ /
nūnaṃ nijamanorājyarakṣāyai te samudyatāḥ //
prāṇe khe citi bāhye vā kutrāpīdam iti bhramaḥ /
ajñatvāt tanniyatyutthasvātantryābhāvajṛmbhitaḥ //
ataḥ svasaṃvidāmarśo janmatveneha bhāsate /
purastāt tu na saṃvittiḥ svātantryocitarūpiṇī //
prāktanī saṃvid eveha pūrvakarmeti bhāṣyate /
tatsaṃvidbādhikā saṃvitkarmakṣayakarī tataḥ //
akṛtaṃ ca yathā svapne mayā kṛtam iti sphuret /
phaladā dṛśyate saiva vārtā jāgrati karmaṇaḥ //
tathā ca prācyakarmaughaphalasaṃploṣaṇātmikā /
yasyaikāpy uttarodeti saṃvit sa phalabhāṅ na hi //
kiṃ cānyadbahusaṃvitsusphurattvādayaśo yaśaḥ /
bhūyaḥphalavadākāśanadyambhaḥsiktabījavat //
evam alpaphalaṃ karma svalpasaṃvedane sphurat /
asphuran niṣphalaṃ tv eva nyāyaḥ so 'yaṃ svasaṃvidam //
tatrāpy alpatvabhūyastve saṃvidāṃ ye prakalpite /
te karmakartuḥ saṃvittirūḍhyā tadrūpabhāginī //
yā ca (yasya) saṃvit svayaṃ tādṛkphalagarbhā na jāyate /
nāpy anyaphalanirgrāhimātṛsaṃgatitas tathā //
phalaveditur anyasya pramātur api saṃvidi /
anyapramātṛsaṃkalpād yāvadante sa ko 'py alam //
prabuddhaḥ sṛṣṭir akṣāyai sthitiśaktivijṛmbhakaḥ /
vidāḥ sma saṃkocayati phalālambanakalpanāḥ //
matsyād amatsyadṛṣṭyeyaṃ sṛṣṭir ity āśayena te /
paropakāraṃ kartavyam upādikṣan purātanāḥ //
evaṃ nāmopakāro 'yaṃ mṛtasyāpi pratanyate /
piṇḍadānādinā bhūyo dīyate dehasaṃgamaḥ //
varaṃ svātmani saṃkleśāḥ paraṃ mā pīḍayan tv iti /
iti kalpitam etasya kṛcchrādes tapasaḥ phalam //
laśunādāvabhakṣyatvam uktam ājñeya īdṛśī /
akāraṇakam eveti gṛhṇantu kila jantavaḥ //
tad evaṃ haṃsapakṣyādibhakṣyābhakṣyatvanirṇaye /
yujyeta bhinnabuddhitvam anyathā nna kathaṃ cana //
evaṃ dṛṣṭe 'py adṛṣṭe 'tha kalpitāṃśāṃśikākramāt /
phalayogaḥ sa evādya rūḍhaḥ saṃvidbhuvi sthitaḥ //
dehaḥ piṇḍāt pare loke nānyatheti sthitiḥ kṛtā /
anyonyānanuṣaktatvaṃ jantūnāṃ dehabhṛd iti ? //
tatsarvaśāstrapūgaiś ca śaṅkāśaṅkuḥ praropitāḥ /
ajñacittadharārūḍhaḥ phalaparyantatāṃ gataḥ //
asti me piṇḍado 'dyāhaṃ piṇḍadānakkramāt tathā /
prapnobh/m(?)yavayavābhogaṃ pūrṇadeho 'smi susthitaḥ //
adṛṣṭakriyayā putraśiṣyasvātmādikḷptayā /
svargabhāgahamatyantamāttasaṃbhogasusthitaḥ //
nāsti me piṇḍadaḥ kaś cit svayaṃ cāsmy atiduṣkṛtī /
na me trātāsti kutrāpi patāmi narakārṇave //
bhaviṣyati mama trātā kvāpi kāle kathaṃ cana /
ityādiḥ saṃvidāṃ sphāras tathaiva phalati svayam //
tasyās tu piṇḍakartrādir mābhūd atha yathā sphuret /
sa tāvat tatphalaṃ bhuṅkte svasaṃkalpena kalpitam //
śaṅkāvajrapralepāntardṛḍhabaddhāṃ tv imāṃ matim /
bhairavānala evaikaḥ samūlaṃ pluṣyati kṣaṇāt //
aśeṣacitracidgarbhasaṃsārasvapnasadmanaḥ /
ploṣakaḥ śiva evāham ityullāsī hutāśanaḥ //
tanmūḍhaḥ karmasaṃvitticitrībhūtacitis tathā /
saṃkalpam eva saṃsāraṃ vicitram abhimanyate //
ata eva mṛto bālo vāsanāntaravarjitaḥ /
śiśur eva bhavet suptadṛḍhasaṃsāravāsanaḥ //
tānyau tathā (?) /
yāvadyauvanam abhyeti punas tadvāsanakramāt //
saṃskārasaṃvidā tās tāḥ saṃsṛtīr abhimanyate /
kaścij jaḍatvasaṃskārāj jaḍībhūto 'pi khānilaiḥ //
saha bhūjalayogena yāti puṣpaphalātmatām /
bhakṣito vīryarūpeṇa punar āyāti garbhatām //
yāvad punaḥ punaś citrān saṃsārān abhimanyate /
ekatraiva svasaṃskāravāsanāvāsitaḥ śivaḥ //
bhuṅkte svarnarakādyāṃs tu bhogān svātantryakalpitān /
kvacid bhūmimayī kvāpi jalātmā kvāpi miśritā //
evaṃ bhuvanamayy eṣā saṃvid bhāti svarūpataḥ /
dhriyate yatra tatraiva svasaṃskārāt sukhādikam //
vetty anyena na dṛśyas tu sa tv anyān veda cānyathā /
na deśaḥ paramārthena na ca kālo 'sti kaś cana //
bhedavāde hi gaganadeśāt sarvaikadeśatā /
upādher eva deśād bhiddeśasyāpy upādher bhidā //
ity anyonyasamāśrityā deśabhedo na kaś cana /
svarūpabheda evāto bhedakatve susaṃgataḥ //
sa ca nāsti prakāśaikasvarūpeṣv iti sādhitam /
enayaiva parāmarśadṛśā ye parivarjitāḥ //
te śaṅkākāriśāstraughaśaṅkitās tanmayīkṛtāḥ /
svasvapnanirmitānantajaḍajantuvikalpitaiḥ //
śāstrābhāsair vṛthā śaṅkāṃ grāhyante bodhavarjitāḥ /
yathā prabuddhyante saṃvin nibhṛtāpi ciraṃ sthitā //
tathāpi phalatīty evaṃ prāyaś cittādikalpitaiḥ /
evam ābhāsanānātvasvātantryaiśvaryaśālinā //
kḷptaṃ yad eva tat tasya yāti tanvādirūpatām /
viparyayābhāsayoge śītādyābhāsadūṣite //
nāḍyādāv atha saṃkocasphoṭaghātādipīḍite /
dehabhastrāmahāyantravātacakre 'nyathāgate //
prāṇo vighaṭate tena jaḍābhāsaṃ kalevaram /
yasmin yāty adhikāre vā jāte prāg vāsanākramāt //
tatraiva kalpayed bhogaṃ paralokābhidhānakam /
pāṣāṇatāṃ vā vetty eṣa punar vā pratibudhyate //
paro 'yaṃ loka iti ca rūḍhyāsya paralokitā /
svargamokṣādi yasyeha yathārūḍhaṃ ca cetasi //
tathaivāsya bahir bhāti tatas tatrāpi citratā /
bandho mokṣaḥ sukhaṃ svargo duḥkhaṃ jaḍamayī sthitiḥ //
saṃvid eva svatantretthaṃ śivarūpatā virājate /
bhūyo 'vayavayuktasya yathā tāvaty ahaṃsthitiḥ //
tathā viśvātmake rūpe bhairavasyāpy ahaṃsthitiḥ /
śiśuḥ śūnye 'pi vetālaṃ vetti satyārthakāriṇam //
dhyeyapūjyādivaicitryam ittham arthakriyākaram /
mūrto bhinnaḥ samāhūto hitvā bhogān nijān kṣaṇāt //
deva etīti vārtaiṣā vacaneṣv eva śobhate /
amūrtādisvarūpatvaṃ sarvam etat tu yujyate //
ātmaiva hi tathābhūtas tathā bhāty eva bhedataḥ /
evaṃ svabhāva evaiṣa saṃvido yaḥ sa eva tu //
bhedagrastatayā kārmo malaḥ śāstre nirūpyate /
dīkṣādikarmayoge tu na malatvaṃ pratāyate //
sa hi bhedamayāśeṣasaṃsāradahanavrataḥ /
dīkṣā ca vastutas tādṛksatyasaṃvitsvarūpiṇī //
evaṃ yo veda tattvenety uktaṃ cānuttare naye /
evaṃ vijñānayoge hi śamite bhedagocare //
ātmaiva śiva evaikaḥ ko bandhaḥ kā ca muktatā /
etaddīkṣāmahāsaṃvidpraveśāya tu bhaṇyate //
kriyāsvabhāvadīkṣāsau karmādimalahānaye /
svabhāvakḷptaniyatibalākṣipteṣu karmasu //
bhogo 'sya yugapadyasmāt kriyate mantraśaktitaḥ /
tathā hi prāṇagā deśakalākālādhvaniścayāḥ //
jātayo 'sya pratāyante dharaṇyādiśivāntataḥ /
tatraiva janmasaṃbhogādhikāralayabhājanam //

vidhāyotkṛṣyate tasmād anyatra ca vidhīyate /

itthaṃ guror niścitasaṃvidātma-
rūḍheś ca śiṣyasya paraspareṇa /
niṣkarmacetor acitaiva dīkṣā
prākkarmaśaktīr akhilā ruṇaddhi //
tatrāpi taṇḍulatilājyacaruprabandha
ityādi śaivaniyatipratibhārakḷptam /
tāvaty api sphuṭapade na niśāprapañco
nirmūlatām upagato 'pi vibhedavṛtteḥ //
bhede 'pi kiṃtv eṣa punar bhaviṣya-
saṃsārakārisukṛtādivighātahetuḥ /
śuddhas tatas tad ata eva hi tattvajālaṃ
śuddhetarasthititayā nikhilaṃ dvidhaiva //
śuddhaṃ triśaktikhacitaṃ nanu yāmalaṃ ca
bhāty eva tena bahudhaiṣa kṛtaḥ kriyāyāḥ /
vyāpārakalpanāvaśān niyatiprapañcaḥ
svalpetaratvakṛtatādṛśabhogayogaḥ //
mudrāmaṇḍalasaṃghātaḥ samantratantracarcitaḥ /
yatra yogādikaṃ sarvaṃ phaladānāya kalpate //
nirvṛtiphalasaṃprāptikāṅkṣāsaṃkocasusthitāḥ /
anavacchinnatām eva phalatvenātra manvate //

na hy anantānav/yacchede kāpi yāgādikalpanā anavacchinnavāñchā // 1.1131 //

tatsarvottīrṇadṛṣṭayaḥ /
tathāpi vidite hy arthe paramādvayasundare //
saṃvitsvabhāvasvātantryāt keṣāṃcit phalakāmatā /
tāny evoddiśya tat sarvaṃ pūraṇāya dharāditaḥ //

śivāntaṃ bahudhā bhedair dhāraṇāgrantha ucyate

iha hi nānyanayeṣv iva kiñcana
sphuritam asti na yat kila satyataḥ /
tad iha satyapade sthitibhāgināṃ
kim iva heyapade nipatiṣyati //
itthaṃ saptadaśādhikāracaramaṃ tattvaṃ yad ābhāsate
tan nirṇītam anuttaraṃ śivapadaṃ saṃprāptikāmān prati /
etat sarvam ihoditaṃ ca jagadānande vipakṣātmakaṃ
bhedaprāṇatayā yato 'tra nikhilo 'py eṣa prapañcaḥ sthitaḥ //

dvitīyaḥ kāṇḍaḥ

evaṃ maheśvaro devo viśvātmatvena saṃsthitaḥ /
kramikajñānayogābhyāṃ dhāraṇābhir upāsyate //
tattvakramaṃ gatadvaitamalamāyādijālakam /
aṣṭādaśe tat paṭale tattvaṃ samyag vibhāvyate //
prāṇāyāmādikaṃ yatra heyam ity eva varṇyate /
na hi tasya parāṃ vittiṃ prati kācid upāyatā //
antaḥ saṃvidi yan nirūḍham abhitas tat prāṇadhīvigrahe
saṃcāryeta kathaṃ tatheti ghaṭatām abhyāsayogakramaḥ /
ye tv abhyāsapathena saṃvidam imāṃ saṃskartum abhyudyatās
te kiṃ kutra kutaḥ kathaṃ vidadhatām ity atra saṃdihmahe //
abhyāso hi punaḥ punar arthaḥ so 'pi ca dikkālapratibhedāt /
ābhāsetarayogasamuttho dehamanaḥprāṇākṣapathe syāt //
prakāśaikaghane rūpe bhairavīye vivikṣavaḥ /
sakṛdvibhātavijñānaviśrāntyaiva susaṃsthitāḥ //
atraivātaḥ paraṃ proktam aṅgaṃ sarvopakāri yat /
dhāraṇā api taddvāraniścitāḥ syus tathātmikāḥ //
nanv apratiṣṭhe kas tarke samāśvāsaḥ prakalpyatām /
kiṃ vā na bhavatāṃ tādṛg apratiṣṭhāhataṃ vacaḥ //
tathā hy āgama evaikaṃ pramāṇam iti niścitaiḥ /
tadviruddhāgamavrāte sati niścīyatāṃ katham //
mahājanaprasiddhis tu tatra prāmāṇyakāraṇam /
apratiṣṭhā tadviruddhamahājanasusaṃbhavāt //
pratyakṣam api rucyādau dṛṣṭabādhakasaṃvidam /
uttarottaravijñānānavasthābhājanaṃ nanu //
svasaṃvid api tatraiva bādhiteti kathaṃ kila /
vyavahāram ayaṃ kuryād bhedasaṃdhānapaṇḍitaḥ //
asmākaṃ tv apratiṣṭhānaṃ na kadācit kvacid bhavet /
yeṣāṃ sarvatra saṃpūrṇaḥ paro bhairavasāgaraḥ //
viśeṣatas tu tarkasya tān praty evāpratiṣṭhatā /
ye tarkārṇavatārāttaparamāmṛtasaṃvidaḥ //
tathā hi sarve tarkāṃśā anāmṛṣṭasvasaṃvidaḥ /
sarvatra paryantaphalaṃ na śivaṃ pratipedire //
abhedasāraḥ sarvo hi śāstrārthas tatprapattaye /
yas tatrodbhāvito bhedas tatra mūḍhadhiyo ratāḥ //
tarkaś ca bhedavādāṃśayukticchedaikapaṇḍitaḥ /
nanv abhede 'pi tarkasya kā cid asty upayogitā //
paramādvayadṛṣṭau ca so 'pi naiva na saṃgataḥ /
ata eva parādvaitaṃ yad viśvānugrahātmakam /
tasyopāyaṃ paraṃ brūte hṛdayaṃ spandanātmakam //
hṛdaye bodhamaye yaḥ svavimarśaḥ pūrṇaciccamatkāraḥ /
yugapad drāgiti haṭhato līnīkṛtaviśvataḥsphuraṇaḥ //
bhāvagrahādyacaramadaśāyor ullāsinirvṛtisupūrṇaḥ /
jagadānandamayo 'sau sāmānyaspanda ity uktaḥ //
sphuraṇaṃ hṛdayasya yat kila prakaṭam idaṃ visargadhāmnaḥ /
sad iti pratibhāti yāvatā trikaśaktau viśatīha tāvatā //
tad idaṃ hṛdayaṃ nirucyate paramaṃ bhairavasaṃvidāmṛtam /
iṣidṛkkṛtiśaktiśūlagaṃ parame dhāmni visṛjyate tataḥ //
parame bhagavatparātmani sphuritaṃ viśvam idaṃ cidātmakam /
śaktitrayaśūlagaṃ tataḥ śāmbhavabhūmivisargavartmanā //
tad atho sad iti pragīyate tad idaṃ pūrṇam ihāhamātmakaṃ /
hṛdayaṃ śivaśaktisaṃgamasphuraṇātmaiva sadāvabhāsate //
iha sṛṣṭilayasthitikramāḥ śataśo vāpi sahasrakoṭiśaḥ /
pravibhānti sadātanātmanā haraviṣṇvambujahetusaṃcitāḥ //
iha tu puroktād yuktikalāpād yaḥ praviśet sadyo nāśaktaḥ /
taṃ prati śāktopāyapathena prakaṭīkriyate hṛdayaspandaḥ //
triśūlaprāntagaprāṇapreraṇāvāptahṛtpathaḥ /
tadantarvarticiccandrakalāviśrāntitatparaḥ //
jhaṭity evātha tadbhūmityāgena projjhya tā daśāḥ /
nirānandādikāḥ pañcabhūtamadhyavyavasthitāḥ //
tyajet pūrvāṃ parāṃ krāmet samyagviśrāntitatparaḥ /
yato nijānandamayī bhūmiḥ śāntapadānugā //
nirānandaparānandau puruṣājātasaṃgatau /
abhedabhinnabhogyaughajanitānandajṛmbhaṇāt //
mahānandasthitiḥ kāpi vāmācārā samullaset /
bhairavīyamahādhāmni svīkṛtāśeṣasaṃvidi //
mahānandaś cidānandībhūya bhūyaḥ pravartate /
asmiṃs tu svīkṛtāśeṣadakṣavāmordhvagatrike //
trike sarvātmanā dvaitādvaitasaṃgrahaṇātmani /
abhinnā vātha bhinnā vā bhinnābhinnā athāpi vā //
bhāvā nijādikānandadaśāpañcakayojitāḥ /
jāyante jagadānandasamuddāmadaśājuṣaḥ //
nijānandaḥ pramātraṃśamātraniṣṭhanibandhanaḥ /
śūnyatāmātraviśrānter nirānandātmikā sthitiḥ //
prameyapadaviśrānteḥ parānando 'py udety alam /
anantameyasaṃghaṭṭapūrṇe meye tu sarvataḥ //
pramāṇāc carvaṇāyogān mahānanda iti sthitiḥ /
samastamānameyaughakalanāgrāsakovidaḥ //
yadā viśrāntim abhyeti nirupādhisunirbharām /
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
na ca yatra sthitiḥ kāpi vibhaktā jaḍarūpiṇī /
yatra ko 'pi vyavacchedo nāsti yad viśvataḥ sphurat //
yad anāhṛtasaṃvitti paramāmṛtabṛṃhitam /
tad eva jagadānandadhāmāsmākaṃ gurur jagau //
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ /
tatra viśrāntir ādheyā hṛdayoccārayogataḥ //
yā tatra samyag viśrāntis tat parādvaitam ucyate /
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ //
catuṣkikāmbujālambilambikāsaudhasiktabhūḥ /
bandhamokṣavibhāgena narād anyatra yoginā //
anuttarasvabhāvena vāgvyāpārābhivartinā /
cidvimarśaparāhaṃkṛtpralayollāsayoginā //
udyogavaśariktena saddvādaśakalātmanā /
sūryeṇābhāsite bhāve pūrite paricarcite //
tadgrāsamantharavaśāḥ ṣoḍaśākhyakalājuṣā /
praviṣṭeṇa vibodhāgnau samyag visṛjatā kalāḥ //
catasro jīvanīḥ prāptavisargāvikṛtasthiteḥ /
antaḥkṛtānantatattvakādikṣāntena sarvataḥ //
bhāvānāṃ bhāvatāsāravimarśābhāvahṛdyujā /
bahiḥprasavasadyogikulanetryadhiśāyinā //
rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām /
citprāṇaguṇadehāntaśaktisopānamālikām //
visargena visṛjyātha spandanodaravartinā /
visargabhūmim āśliṣya matsyodaradaśājuṣam //
sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām /
triśūlabhuvam ākramya nāḍītritayasaṃgatām //
vikasvarāṃ saṃkucitāṃ krameṇaikātmyam āśritām /
bhrūkuṭībindunādāntaśaktisopānamālikām //
rāsabhīvaḍavāsrāvasasaṃkocavikāsikām /
muhur muhur līyamānasṛṣṭabhāvaughanirbharām //
ekīkṛtamahāmūlaśūlavaisargikāspadām /
samagrabhāvabharaṇabhairavīyahṛdāśritām //
sarvāpūraṇahevākasamarjitaparābhidhām /
ādyantarahitām enāṃ viśvapravaṇaśālinīm //
hṛdbodhākāśaciccandracandrikāṃ tritayeśikām /
devīṃ prāpya na kiṃ nāma labhate lambhyaty api //
tad atra bhāvanādehagatopāyaiḥ pare sati /
yadaiṣa pravivikṣuḥ syād yogī tāvad prakampate //
pūrvajanmaśatābhyastadehatādātmyaniścayaḥ /
jalapāṃsuvad ekatvaṃ manvānaś ciccharīrayoḥ //
bhedākhyamāyārahite paripūrṇacidātmani /
praviśet prathamaṃ yāvat svabalākramaṇakramāt //
bhaven nidrāsya sā dehāveśaśaithilyadāyinī /
kamprarūpaiva yāvan no rūḍhir jātā parātmani //
etad avyaktaliṅgaṃ tannaraśaktiśivātmakam /
yatra viśvam idaṃ līnaṃ yad antaḥsthaṃ ca gamyate //
kiṃ cādhvajātam etad dehasthatayaiva pūrvanirṇītam /
tasyonmeṣavaśena sphuṭatāṃ yāyāt samāveśaḥ //
cittattvasya viśeṣaspandadaśāśālinaś cidānandaḥ /
śāktasamullāsabharād antaḥkṛtamantravīryaparasāraḥ //
naraśaktimayam idaṃ tadvyaktāvyaktaṃ bhavel liṅgaṃ /
siddhiphalaprasavarasaprasūnam iti kathyate śāstre //
vyaktaliṅgaṃ tad uktaṃ tu yat kevalanarātmakam /
ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ //
etalliṅgajñānapraviyuktahṛdā vṛthaiva hi bhajante /
bāhyasthaliṅgapūjāṃ prayāsamātraṃ phalāya na hi tat syāt //
yad vyaktam ātmaliṅgākhyaṃ nararūpasamāśrayi /
dehābhedamaye bāhye viśvasmin bharite sati //
samudeti mahānandabhūmau līnasya yoginaḥ /
tenādyaṃ liṅgam abhyeti saṃmukhīnatvam añjasā //
atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ /
yadyoginīnāṃ hṛdayaṃ paramānandamandiram //
pūrvoktabījayonyaṃśavisargānandamandirāḥ /
yatra kāmapi tādātmyasampattiṃ cinvate budhāḥ //
yatra prayāsavirahāt sarvo 'sau devatāgaṇaḥ /
ānandapūrṇe dhāmny āste nityoditacidātmakaḥ //
yattadbhairavanāthasya saṃkocetarabhāsanam /
avidyamānasaṃkocavikāsasyāpi bhāsate //
yattatsamāptisaṃghaṭṭasamutthānandadhārayā /
avasiktam idaṃ viśvam apojjhati purāṇatām //
tatra praveśane yatnaḥ kāryatvena prayāsakṛt /
yataḥ sadodito bhānuḥ kiṃ dīpena vicāryate //
yadi svātmasthito yogī śivacitspandabhūmigaḥ /
yadi vā bāhyabhāvaughaviśeṣayoginīkulanandanaḥ //
ghaṭābhāve 'pi sāmānyaspandābhāsamayīṃ sthitim /
parabhairavamudrāṃ tām antarlakṣabahirdṛśam //
yad āśrayati śaivī sā parā devī tataḥ punaḥ /
svātantryahelānirmeye tattadarthakriyāmaye //
bhāvaughe sotsukaunmukhyavimarśarasayogataḥ /
viśeṣaspandasadbhūmiṃ śaktiṃ saṃspṛśya vartate //
etenādhiṣṭhitā dhāmnā svamantrāstatprakāśane /
yānti svātantrayogitvaṃ vicitrāsvapi siddhiṣu //
hānādānatiraskāravṛttau rūḍhim upāgataḥ /
sarvabhāsanayogena bhāsamānaṃ cidātmanā //
abhedavṛttitaḥ paśyan dṛśyaṃ citicamatkṛteḥ /
arthakriyārthitādainyakāritāṃ kātarāṃ sthitm //
vihāya yāvad āsīta tāvac chāṃbhavabhūmikām /
bhairavīm āviśaty eva parāṃ bhūmim ayatnataḥ //
etadāviṣṭasaṃvitti sarvam eva nirīkṣyate /
prakāśarūpatākrāntaṃ caitanyaṃ hi prakāśate //
na cāprakāśaṃ prākāśyayogād eti prakāśatām /
iti vistarataḥ pūrvaṃ prakāśitam idaṃ yataḥ //
mahāsāhasasaṃyogavilīnākhilavṛttikaḥ /
puñjībhūtasvaraśmyoghanirbharībhūtamānasaḥ //
akiṃciccintakaḥ spaṣṭadṛṣṭabhedojjhitasthitiḥ /
yāvad āsīta tāvat tu pūrvoktā eva bhūmayaḥ //
sāṃmukhyaṃ yānti saṃsārasadmadāhaikahetavaḥ /
yaś ca divyo 'kṣasaṃghāto bhedarūḍhitirohitaḥ //
svātantryapoṣakakrīḍāmātropakaraṇātmakaḥ /
yadā nimīlanāvandhyas tiṣṭhaty ekaṃ kṣaṇaṃ tadā //
taddvāroditasaṃbodhamahājvālāvilāpitam /
viśvam abhyeti paramānandasāgaraśāyitām //
tadrasāpānaviśrāntaḥ saṃviddevīḥ pratarpayan /
acirād eti maraṇajanmatrāsavihīnatām //
āśyānabhāvaṃ hi gatā svasaṃviddehendriyajñeyamayatvam āptā /
yuktyā tu sā prāptavilīnabhāvāt saṃvidghanaṃ svaṃ vapur eva yāti //
yuktyā yayaiva bāhyārthavivaśīkṛtacetasām /
vyutthitir jāyate saiva bhairavānandasaṃvidaḥ //
tayaiva yoginīvaktrasaṃpradāyakramāptayā /
vidhūtakalmaṣāveśā tiṣṭhate cinmayī sthitiḥ //
vaktram īṣad yadā yogī vikāsayati saṃvidaḥ /
sarvā indriyanāḍyantaścakrākramaṇasaṃśrayāḥ //
tadā vikāsaṃ grāhyārthabhedābhāvamayaṃ haṭhāt /
prayānti cidunmukhatvāt nīlapītādibhedavān //
grāhyagrāhakasaṃbandhabhedaḥ sapadi bhidyate /
yoginīvaktrasaṃrūḍhasaṃpradāyakramāptayā //
sadyo 'nubhavadāyinyā mudrayā mudritākhilaḥ /
sarvādhiṣṭhātṛcidrūpasākṣādbhairavatandritaḥ //
sa yogī vismayāviṣṭo labhate svātmasaṃvidam /
tattaddṛśyodayāpāyayoge 'py anapayatsthiti //
taḍāgavartinimnāmbu tannānyatra pravartate /
prayatnenāpi tanmātrapūraṇāya yad akṣamam //
yadā tvantaḥdvāravāridhārasaṃpūritaṃ rasāt /
bhaved bhaveyustatpūrṇāḥ pravāhāḥ sarvatomukhāḥ //
evaṃ svollāsarabhasāc caitanyaṃ pronmiṣatsvayaṃ /
avibhāgena bhāvāṃśān svātmābhedena bhāsayan //
mīlanāviṣayībhāvaṃ śrayed yadi muhūrtakaṃ /
māyāvigalanād bhūmir bhairavīyā virājate //
vaikalpiko 'hyavacchedaḥ paścād yāṃ darśayed bhidām /
saiva māyā svatantrasya bhedadṛṣṭiprakāśinī //
unmeṣamātrarūḍhasya sā nirmūlā na saṃbhavet /
itthaṃ kiṃ bahunoktena naye 'nuttarātmani //
vastuto 'sti na kasyāpi yogāṅgasyābhyupāyatā /
svarūpaṃ hyasya nīrūpam avacchedavivarjanāt //
upāya 'pyanupāyo 'syāyāgavṛttinirodhataḥ /
recanapūraṇair eṣā rahitā tanuvātanauḥ //
tārayaty evam ātmānaṃ bhedasāgaragocarāt /
nimajjamānam apy etan mano vaiṣayike rase //
nāntarārdratvam abhyeti niśchidraṃ tumbakaṃ yathā /
svaṃ panthānaṃ hayasyeva manaso ye nirundhate //
teṣāṃ tatkhaṇḍanayogād dhavaty unmārgakoṭibhiḥ /
kiṃsvid etad iti prāyo duḥkhe 'py utkaṇṭhate manaḥ //
sukhād api virajyeta jñānād etad idaṃ [tv iti] /
tathāhi gurur ādikṣad bahudhā svakaśāsane //
anādaraviraktyaiva galantīndriyavṛttayaḥ /
yāvat tu viniyamyante tāvat tāvad vikurvate //
pratyāhāro 'pi nāmāyaṃ yo 'kṣajāle pravartyate /
bandhasyārūḍhavṛttes tad vajralepena bandhanam //
artheṣu tadbhogavidhau tadutthe
\ \ duḥkhe sukhe vā galitābhiśaṅkam /
anāviśanto 'pi nimagnacittā
\ \ jānanti vṛttikṣayasaukhyam antaḥ //
saty evātmani citsvabhāvamahasi svānte tathopakriyāṃ
tasmai kurvati tatpracāracature saty akṣavarge 'pi ca /
satsv artheṣu rasādiṣu sphuṭataraṃ yad bhedavandhyodayaṃ
yogī tiṣṭhati pūrṇaraśmikhacitas tat tattvam ādīyatām //
aviveka eva param iha saṃsāra iti pravādamātram /
aviveka eva hi paraṃ niḥśreyasalābhasopānam //
tyajāvadhānāni nanu kva nāma
dhatse 'vadhānaṃ vicinu svayaṃ tat /
pūrṇe 'vadhānaṃ nahi nāma yuktaṃ
nāpūrṇam abhyeti ca satyabhāvam //
yatraivānandayogaḥ kvacana nanu bhavet tatra pūrṇaḥ svabhāvaḥ
--- --- te veti tatra praśamapadam iyād yady ayaṃ bhedamohaḥ /
tajjñāne jāgradādāv api nikhilapade cinmahācakranātho
yogī jāyeta nānāvyavahṛtapathago 'pyullasan mantravīryaḥ //
yathā hi kūpaṃ pracikīrṣur eva
prāpte jale yāti kṛtitvam ekaḥ /
kaścit punar hastagatādi[vāri]mātrād
itthaṃ paraprāptividhir vicitraḥ //
anupāyam idaṃ tasmād upāyopeyayogataḥ /
bhedabandhād vimucyeta kathaṃ vetarathā janaḥ //
anupāye 'pi caitasmin kiṃcit sāṃbandhyavṛttitaḥ /
upāyasyopadeśo 'yaṃ śāstre 'tra bahudhā kṛtaḥ //
yathā lipyakṣarair bālāḥ satye varṇātmani sphuṭam /
praveśyante tathā mūḍhais tair aupāyikaiḥ kramāt //
tadartham eva cādvaite paratattve 'pi sādaram /
pūjādhyānādi śāstre 'sminn ucitaṃ kiṃcid ucyate //
yat kiṃcin manasāhlādi yatra kvāpīndriyasthitau /
yojyate bodhasadbrahmadhāmni brahmabilātmani //

ātmānusārisadbhāvasamāveśadaśāśrayāt

tattatparakuleśānaśakticakrārcanākrame /
prayāty evāprayatnena karaṇatvaṃ svabhāvataḥ //
kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām
āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ /
ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt
tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
evaṃ yatra kvacit tiṣṭhet svavimarśasvabhāvataḥ /
tatra śaktitrayāveśas tridhā tāvat prakāśate //
navadhā bhāsamānasya proktadvādaśacakrataḥ /
viśrāntir ekakṣaṇagā sāṣṭottaraśatasthitiḥ //
ekaiva śatasaṃkhyā ca sā sthitiḥ pravibhāvyate /
itthaṃ yat kiṃcanaitasya vacanaṃ yogino bhavet //
tad eva japayogāya jāyate 'nuttare pathi /
antarindhanasadbhāvam anapekṣyaiva nityaśaḥ //
yo jvalaty akhilākṣaughaprasṛtāgraśikhāśataḥ /
tatraiva sarvabhāvānāṃ praveśaś ced vimṛśyate //
nūnaṃ jhaṭiti saṃpluṣṭasthūlarūpatayā haṭhāt /
yānti bodhamahājvālāprakāśaikyaṃ svarūpataḥ /
sa eṣa paramo homo bhairavīyakrame mataḥ //
nijabodhajaṭharahutabhuji bhāvāḥ samyagsamarpitā yuktyā /
jahati bhedavibhāgaṃ nijaśaktyā taṃ samindhate yasmāt //
yad eva svecchayā sṛṣṭisvābhāvyavaśataḥ puraḥ /
nirmimīte 'kṣaviṣayaṃ taddhyānāyāvakalpate //
nirākāre hi ciddhāmni viśvākṛtimaye sati /
phalārthināṃ kācid eva dhyeyatvenākṛtiḥ sthitā //
yathā hy abhedasaṃpūrṇe bhāve 'py udakam āharan /
anyākṛtyapahānena ghaṭam arthayate rasāt //
tathaiva parameśānaniyatipravijṛmbhaṇāt /
kācid evākṛtiḥ kāṃcit sūte phalavikalpanam //
yas tu saṃpūrṇacidvṛttir na phalaṃ nāma vāñchati /
tasya viśvākṛti dhyānaṃ sarvadaiva vijṛmbhate //
kulayogina udriktabhairavīyarasāsavāt /
ghūrṇamānasya yaḥ kaścit ko 'py udeti yathā tathā //
śarīragaḥ samāveśo modanadrāvaṇātmakaḥ /
sā svīkṛtajaganmudrā mudrā nairuttare mate //
eṣa yogavidhiḥ ko 'pi kasyāpi hṛdi vartate /
yasya prasīdec ciccakraṃ drāg apaścimajanmanaḥ //
lokenālokyamāno 'pi dehabandhavidhau sthitaḥ /
abhyeti yoge rūḍhe na kṣaṇāt kām api saṃvidam //
atraiva tv asmatpūrvācāryāṇāṃ dhiṣaṇā bhṛśam /
abhyamaṃsta bhavābhogavibhramāṇām asaṃnidhim //
vedasāṃkhyabhavedvādanyāyasaugatalaukikaiḥ /
pañcarātrakriyāśāstrasiddhāntādibhir alam //
ucitocitavijñānakriyāṃśaparibhāvakaiḥ /
sarvaiḥ svaprakriyārūḍhais tais tair aucityayogataḥ //
yatra bījasamāvāpakhananādikriyākramaḥ /
akāri śāmbhavānekaśākhābhir yo 'tivistṛtaḥ //
tasya cidbhairavataroḥ phalam etad anuttaram /
āśramasthitacaryādyair jaṭājālāñjanāntakaiḥ //
kṛtair apy akṛtair vāpi yatra no labhyate bhidā /
tatraiva yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ //
himānīva mahāgrīṣme svayam eva pralīyate /
alaṃ hi carvyamāṇe 'smin sarase saṃvidāsave //
nissaranti mahollāsāḥ saṃkhyā yeṣu na vidyate /
teṣāṃ ca prakaṭīkārāḥ kṛtāḥ prāg eva vistarāt /
atrābhinavagupte tu tattve ke 'py eva niścitāḥ //
ketakīkusumasaurabhe bhṛśaṃ
\ \ bhṛṅga eva rasiko na makṣikā /
bhairavīyaparamādvayārcane
\ \ ko 'pi rajyati na bhedamohitaḥ //
nātra rūḍhasya kāryā syāc chuddhiḥ kācana kutracit /
aśuddhaṃ hi jagaty eva bhairavātmani kiṃ bhavet //
aśuddhe 'pi ca bhūtaughe kena śuddhiḥ pratāyatām /
anavasthā bhaved itthaṃ vyarthānyonyāśritis tathā //
aśuddhasya tirodhāne śuddhaṃ nāma pralīyate /
pratiyogikṛtaṃ tad dhi na svabhāvena nīlavat //
ata eva na kaścid āgraho
\ \ viṣayāṇāṃ grahaṇe 'py apohane /
parabhairavasaṃvidātmanaḥ
\ \ svayam evocchalitā hi bhoktṛtā //
sarvam atra vihitaṃ yato 'munā
\ \ vartmanā sakalam eva yujyate /
mārgam evam apahastya kiṃcana
\ \ kāpi naiva nanu yāti yuktatām //
tathāhi dīkṣā nāmeyaṃ yā malānāṃ nikartanī /
sa bhedavādināṃ pakṣe kathaṃ nāmopapadyate //
tathāhi yo malo nāma sa kathaṃ citsvabhāvakam /
ātmānam āvṛṇīte kva vibhor āvaraṇakriyā //
na ca prakāśas tamasā jātu saṃvriyate yataḥ /
prakāśodaya evāyaṃ dhvāntadhvaṃsakriyātmakaḥ //
kiṃ cāvaraṇam uktaṃ hi raśmyāder gatidharmiṇaḥ /
pratīghātātmakaṃ tat kiṃ vibhor agatidharmiṇaḥ //
api vā jñeyatāmātratirodhānaṃ hi saṃvṛteḥ /
paṭādinā ghaṭādeḥ syān na svarūpānyathāsthitiḥ //
na cātmānaś cidātmatvāj jñeyatvam adhiśerate /
tadāvaraṇam eṣāṃ tu śabdeṣv api na śobhate //
nanv īśvarasya te jñeyā aṇavaḥ katham īdṛśam /
cidātmakaṃ hi na jñeyaṃ cidātmatvatirohiteḥ //
saṃvij jñeyeti śabdo 'yaṃ vandhyā me jananītyadaḥ /
vākyaṃ smarayatīva svaṃ svātmasabrahmacāri yat //
kiṃceśvarasya sārvajñyaṃ tāvatā pratihanyate /
āvṛtān vetti nāṇūn yan na tv eṣāṃ kācana kṣatiḥ //
nanv anāvaraṇe nīle jñātur āvaraṇe sati /
na darśanaṃ tathā bādhā na sarvajño malāvṛtaḥ //
maivaṃ tatra hi dṛgraśmīn gacchataḥ pratihanti tat /
paṭādi na tu vijñātur asty āvaraṇasaṃbhavaḥ //
malaś cāvyāpako vyāptur āvāraka iti sphuṭam /
ghaṭe 'pi vyomni saṃdadhyād aśūnyatvaṃ svarūpataḥ //
ātmanaś cādhikāryatvān malaḥ kiṃcitkaro na cet /
katham āvaraṇāyaiṣa śakto nanu ca bhoḥ kimu //
malasadbhāvamātraṃ hi tasyāvaraṇam ucyate /
malena sadvitīyo 'ṇur āvṛtaḥ paribhāṣyate //
hantānena nayenaiṣa śivam uktātmanām api /
sthitam āvaraṇaṃ satyaṃ malasadbhāvamātrataḥ //
kiṃcāvṛto malenātmā malam eva na vetti kim /
tadasaṃvedane tasya kiṃ malāntaram ucyate //
nanv ataḥ kiṃ malaṃ vettu tarhi vidyākale vinā /
sarvajñatvaṃ bhavet tac ca malaṃ viditam eva sat //
jahātv ātmābhyupāyais tais tair vicitraiḥ prakalpitaiḥ /
kiṃcāvaraṇam etena yasyātmani bhavet tataḥ //
ghaṭādau jñātṛkartṛtve katham asya bhaviṣyataḥ /
nanu vidyākale kiṃcijjñatvakartṛtvapade smṛte //
itthaṃ vimūḍhamatayo vañcyante na tu paṇḍitāḥ /
jaḍasvabhāvā māyaiṣā tatsūtiś ca kalādikaḥ //
acidātmā kathaṃkāraṃ cidabhivyañjanakṣamaḥ /
abhivyaktā ca cidvibhvī kiṃcittvādiviśeṣaṇaiḥ //
viśeṣyatāṃ kathaṃ nāma sāṃśavastūcitaṃ hi tat /
nanu devaḥ kalāvidyākaraṇo vyañjayec citam //
vyanaktu sarvato hanta nāsyāśaktir athāgrahaḥ /
male sadātane cāsya kathaṃ muktir bhaviṣyati //
roddhrī śaktir malasyāsti sā ca kvāpi nivartate /
kvāpi pravartate ceti dhig idaṃ mūḍhabhāṣitam //
jaḍānāṃ ko 'nusandhiḥ syāt taṃ vinaitat kathaṃ bhavet /
atha tatrāpi devasya hetutābhyupagamyate //
kiṃ nimittam asau devas tāṃ śaktiṃ saṃpravartayet /
pravartitāṃ vā kiṃ nāma tāṃ nivartayate punaḥ //
svātantryād iti cet pūrṇaṃ tad evāśrīyate na kim /
malasya dhvāntarūpasya na ca pāko 'pi kaścana //
sa hy anyatādānayogād dhanty amuṣya dhruvātmatām /
etena malasaṃbandhād īśvarecchāpracoditaḥ //
bhogalobhakathāviṣṭaḥ paśuḥ sṛṣṭyānugṛhyate /
iti yad bhaṇyate mūlahataṃ taj, janitaṃ tataḥ //
svātmapracchādanakrīḍāmātram eva malaṃ viduḥ /
svatantro hi vibhuḥ kiṃcit kiṃ na svātmani bhāsayet //
yac ca karmāpi nāmeṣṭaṃ tattāvat pravicāryatām /
tathāhi karmasaṃbandhe sthite 'pi katham īdṛśaḥ //
mahāpralaya ucyate mahāsṛṣṭiś ca vā katham /
nanv īśvarecchayā tatra karmāyāti niruddhatām //
karmaudāsīnyayogena karmāntaram apekṣatām /
īśvaro 'tha navā pūrvapakṣe saṃbhava eva ca //
nasaṃbhave sa kutrāṃśe caiśvaryam adhigacchatu /
karmataḥ sarvam evedaṃ syāt sṛṣṭipralayādikam //
atha karmānapekṣo vā karmaṇāṃ rodhanaṃ tataḥ /
sadā niruddhāny eveśaḥ karmāṇi kurutāṃ vibhuḥ //
nanu teṣāṃ svabhāvo 'yaṃ yadbhogaprasavātmatā /
kathaṃ svabhāva eṣa syād yaḥ paropādhitāṃ gataḥ //
anapekṣo hi bhāvānāṃ svabhāvaḥ karmaṇāṃ tataḥ /
īśaiṣaṇānapekṣāṇāṃ yadrūpaṃ tatsvakaṃ vapuḥ //
kiṃ ca pralayalīnāni karmāṇi sthitibhāñjy api /
kiṃ prabodhayate devaḥ kiṃ nu dṛ[sṛ]ṣṭair hi taiḥ kṛtam //
malapākāya cet so 'pi sudūram apasāritaḥ /
kiṃ cātmā vibhur evaiṣa sa kiṃ nāma karoti hi //
iti pūrvaṃ vicāraś ca vistareṇa prapañcitaḥ /
mṛddaṇḍacakrasūtreṣu dhīmān karteśvaraḥ sthitaḥ //
kumbhakārasya kartṛtvaṃ kutrāṃśe nv avatiṣṭhatām /
akṛṣṭapacyabījeṣu prarohaprasavādike //
pūrvaṃ karotu hetutvaṃ na sasyeṣv iti ko nayaḥ /
idaṃ duṣkṛtam etac ca sukṛtaṃ phalabhedataḥ //
iti yat pravibhaktaṃ kiṃ tatrāsyecchaiva jṛmbhate /
svatantro yady asau kasmāt parapīḍākārīṃ nijām //
icchāṃ gṛhṇāti yo nityaṃ karuṇārasanirbharaḥ /
nanu svabhāvāttattādṛk karmātaḥ phaladāyakam //
prāyaścittādikaraṇāc chāmyec ceti vicārayan /
devas tathaiva tanute śāstraṃ citropadeśakam //
śaivaṃ, svabhāva edādṛk karmaṇām iti ko nayaḥ /
bījam aṅkurasaṃsūtisvabhāvam iti mādṛśaḥ //
pūrvavṛddhavyavahṛter vijñātuṃ prabhaviṣṇavaḥ /
īśvaras tu nijecchayā vinā na hi kadācana //

avalokitavān karmaphalavaicitryacāturīm /

tasmād devaḥ sarvakartā yadi syāt
kartāraḥ syur nātmavargāḥ kathaṃcid /
no kartāras te 'pi cet karmavandhyān
uddiśyainān sarvakartā na devaḥ //
itthaṃ ca bhedadṛṣṭyedaṃ karma nāma na mu[yu]ktimat /
etāvān atra saṃkṣopo vyāso 'nyatra tu darśitaḥ //
saṃvedanātmako deva ekas tasmāt svataḥ khalu /
sarvakartā sa vaicitryāt karmayogīti bhaṇyate //
māyā ca nāma viśvasya yā kāraṇam iti sthitā /
sā dharaṇyantatattvāṃśagarbhā nityā yadi sphuṭam //
pralayo na kadācit syān nanu sa vyaktibhāvataḥ /
vyaktiṃ nāma na jānīmo vijñānaṃ grāhyatā yataḥ //
tadīśvaraparajñānagrāhyatāsti sadātanī /
tasyām avidyamānāyām īśvaraḥ kāraṇaṃ kutaḥ //
sphuṭaṃ prakurute kumbhaṃ tadvad īśe bhaviṣyati /
maivam antarbahīrūpakaraṇapravibhedataḥ //
sphuṭāsphuṭādivijñānaṃ yuktaṃ kumbhakṛti sphuṭam /
īśvarasya sphuṭodārapūrvavijñānaśālinaḥ //
ko na jñāto bhaved bhāgo yatrāpi vyaktyapekṣitā /
satkāryavādināṃ deśe kāraṇe 'pi sphuṭaṃ sthitam //
viśvam ityapi māyāyāṃ sphuṭaṃ syād asamañjasam /
vyāpakāś ca śivātmānas tattvaiḥ sākaṃ parasparam //
kathaṃ ca nāma vidyantāṃ vyāpakatvatirohiteḥ /
vikāsaḥ paramo vyāptiḥ saṃvido bheda ucyate //
māyīyaṃ kañcukavrātaṃ yathā karaṇasaṃcayaḥ /
vicāritaḥ pūrvam eva kāryavargaś ca carcitaḥ //
yāvac chivapadādhyāsavandhyaṃ viśvaṃ na visphuret /
tatsvātantryakathāmātram etad ity avadhāryatām //
evaṃ malādyabhāve hi kā dīkṣā ko hi dīkṣakaḥ /
dīkṣāpātraṃ ca ko vā syād iti kiṃcin na yujyate //
śiṣye 'dhvany anale kumbhe maṇḍale srukkarādike /
samastādhvakṛto nyāsaḥ kathaṃ vāpy upapadyatām //
nahi tāvanta eva syur nanu saṃkalpanāvaśāt /
śodhyaśodhakabhāvo 'yaṃ sarva evodito nanu //
kalpitaṃ cet phalet satyaṃ manorājyārjitaśriyaḥ /
jayanti nākasāmrājyalābhaviśrāntiyogataḥ //
kiṃ nāma balavadrūpasaṃkalpapathavartinaḥ /
phalanti na tathā bhāvā dhyānādiviṣanāśavat //
saṃkalpadārḍhyam ity eva dhyānaṃ saṃśayarūṣitam /
dhyānaṃ ca na phaled eva svayaṃ pakṣadvayāgrahāt //
hanta saṃkalpanāyogād yadi jāyeta tatphalam /
kim asaṃvinmayān bhāvān bāhyān kāṃścit abhīpsasi //
saṃkalpenaiva saṃskāraḥ kuṇḍāgniguruśiṣyagaḥ /
sa eva ca phalābhāsī tatsaṃvid avaśiṣyate //
saṃvidaś ca svatantrāyās tathārūpāvabhāsanam /
dīkṣeti kila mantavyaṃ muñcyante jantavo yayā //
ata eva tilājyādeḥ svarūpe grahaṇe mitau /
kramo vā niyamo neha kaścic chāstre nirūpitaḥ //
nanu mantreṣu kiṃ nāma niyamaḥ sarvavarṇabhāk /
rūpaṃ paraṃ hi kathitaṃ dīkṣāpi na tathā katham //
evam evārṇadāhasya yadbhavatsaṃmataṃ hitam /
kiṃ tu tāvati ye rūḍhiṃ na prāptās tān prati dhruvam //
māntro 'yaṃ niyamaḥ prokta upayogaṃ ca gacchati /
pratibuddhā hi te mantrā vimarśapathavartinaḥ //
svatantrasyaiva ciddhāmna svātantryāt kartṛtāmayāḥ /
mantrā viśanty evācāryaṃ taṃ tādātmyaniyogataḥ //
svatantrīkurvate yānti karaṇāny api kartṛtām /
itthaṃ dīkṣādividhaye ye 'py anye vidhayo matāḥ //
kiṃ nāma kurvatāṃ kṛtyaṃ niṣedhaṃ tv api vā katham /
te 'py atraivopapadyante tat sarvaṃ vihitaṃ tv iha //
sarvaṃ caitad amutraiva pratiṣiddhaṃ yataḥ sphuṭam /
pratiṣedhe darśite 'sya kiṃ cādvaitapathāśritaḥ //
pratiṣedho 'pi vihitaḥ so 'pi ca pratiṣidhyate /
itthaṃ svasaṃvidambhodhiḥ svātmani procchalaty alam //
itthaṃ ca viśvam evedaṃ jagadānandasundaram /
tadvipakṣaṃ ca bhedāṃśam itthaṃ kṣapayatetarām //
parameśamukhodbhūtajñānacandrasya sarvataḥ /
tāvatā svaprabhābhārabhāsvarāḥ sumarīcayaḥ //
śivacandrāṃśusaṃghātapātamātravilāpitaḥ /
samastabhāvaśītāṃśukālakūṭo rasāyate //
tatrāniśaṃ nimajjantas tadrasāpānaghūrṇitāḥ /
tadrasībhūya tiṣṭhāmaḥ śuddhās tāpatrayojjhitāḥ //
parameśamukhaṃ tu śaktir uktā bhavatīcchā nanu sodbhavaṃ gatā /
pratipadyata īśvarādibhinnasthitivijñānaśaśāṅkaśaktivṛttam //
śaśinaḥ kila tasya sarvato yaḥ paripūrṇaḥ prasṛto marīcipuñjaḥ /
iyam eva hi sā kriyātmikoktā parameśasya jaganmayī svaśaktiḥ //
tad idaṃ trikaśaktinirbharaṃ paramaṃ bhairavam eva jṛmbhate /
na tu tadvyatireki saṃbhavet svavijṛmbhā vijayo 'sya kīrtitaḥ //
tata eva jagaj jayanty amī sphuṭam arthaḥ prakaṭo 'pi yujyate naḥ /
bahuvācakayoga īdṛśaṃ tat paripūrṇatvam amuṣya vākyabhedam //
ity eka eva śloko 'yaṃ cidātmā bhairavaḥ svayam /
samastabhāvasaṃdarbhanirbharo vyākṛtaḥ sphuṭam //
saṃsāragaranāśāya tārkṣyādhiṣṭhitadṛṣṭayaḥ /
viṣam evopayuñjānāḥ prāpnuvanty amṛtīṃ sthitim //
iti darśitam etāvat svaprakāśasvasaṃvidā /
siddhaṃ tadvyatirekeṇa na kiṃcid eva kalpate //
yāvatsvasaṃvidviśrāntaṃ yat tāvat tat sad eva hi /
kālāntaravyapekṣe hi satyatvaṃ syān na kutracit //
saṃvidaḥ kālayogaś ca vistareṇa nivāritaḥ /
tat svasaṃvid yathā deśaṃ vitared vartate tathā //
tathā saṃvidy akṣamayyāṃ nikaṣāśmani ropitam /
na yat tat saṃśayāyaiva śāstre 'py uktam avastu tat //
svasaṃvid anupārohi pralāpān na viśiṣyate /
tac cchāstraṃ prakriyā sā ca yat saṃvidi vivartate //
hṛdayāj jagato jātāḥ sarvasyaite kṣayodayāḥ /
svapnasyeva suṣuptākhyāt svasaṃvicchāstracarcitāḥ //
rūpālokamanaskārasāmagrī saṃhṛtiḥ sthitiḥ /
sṛṣṭir nimeṣonmeṣau ca satāṃ saṃkocakalpanam //
ityādikā mātṛmeyamānarūpā sthitiḥ sadā /
svasaṃvidaḥ supūrṇāyāḥ prapañcaracanā svayam //
sarvasarvātmadigdeśakālākārā svayaṃ hi sā /
satyamithyātvanirṇītis tata eva hi jāyate //
ācāryotpaladevo 'pi tadetadupadiṣṭavān /
bahiḥ sadasadātmāpi svasaṃvidi madīyadṛk //
paśyatv iti svatantrasya niyatiḥ sendriyābhidhā /
saiva rūdhā śivād ā ca krimeḥ svāṃ saṃvidaṃ śritā //
tad eva deve saṃsāraḥ sa śivaḥ parameīŭvaraḥ /
tatra viśrāntim āpanno mukta ity abhidhīyate //
etatprasādāj jīvanti brahmādyāḥ sthāvarāntakāḥ /
aviluptā sadā seyaṃ saṃvittir iti gṛhyatām //
vibhānty api hi sā devī na tayā rahitaṃ kvacit /
ātmānaṃ sādhayet kvāpi kvāpi dūṣayate kvacit //
anyathaiva sthāpayate na ca yāti vikāritām /
sādhandūṣaṇānyatvavandhyāpi parameśvarī //
bhāsate ca tathātvena tat svatantrā sphuṭā hi sā /
śrīmān maheśvaro devaḥ pūrveṣām api yo guruḥ //

sa etad eva provāca lokānugrahahetutaḥ /

mūḍhāḥ kiṃ niḥsāre vāyasaviraṭitakalpe
tiṣṭatha vacasi vṛthaivaṃ svāṃ saṃvidam āvarjya /
saṃviddevatayaiva yad ādiṣṭaṃ nikaṭe 'py atha
sarva ādriyamāṇās tattaddeśe jīvanmuktā bhavanti //
tad atra nītau saṃvittir evāsau gurur ucyate /
giraty eva yato viśvaṃ sṛṣṭisaṃhṛtiyogataḥ //
tad atra mukhyā yā rūḍhiḥ saṃbandhaḥ para ucyate /
enayā yad yad ādiṣṭaṃ jñānaṃ sāṃsiddhikaṃ tu tat //
yatrāsmadguruvargasya sthitā nityāvasthitiḥ /
traiyambakādisaṃtānabhedo yasmāt pravartate //
yatroktaṃ pūrvam ajñānatādātmyaṃ naśyatītyapi /
svasaṃvidas tu vaicitryaṃ gṛhṇatyā bhāty ayaṃ tataḥ //
antarālamahaddivyādivyādi śāstrasaṃgamaḥ /
tattvavannijavāgaṃśūn guror ātmavinirmitān //
prādhānyaṃ prakaṭaṃ svasaṃvidaḥ /
gurutaḥ kila śāstrataḥ svataḥ /
tad ayaṃ mukhyatayā kṛtaḥ śramaḥ //
śāstravṛttiparatantrito guruḥ
svātmasaṃvidi ca tatpratiṣṭhitam /
tena sarvam idam ātmasaṃvidā
siddhim eti nahi jātv asahyatām //
etac chāstraṃ prayatnena carcyatāṃ he mumukṣavaḥ /
mā vṛthaivāyur āyastam anyaśāstreṣu nīyatām //
abhedadṛṣṭir yā kācid bhedadṛṣṭir athāpi vā /
sātraivāyāti nirvāhaṃ tenaitat pravicāryatām //
svapnakālaparijñānavī[tanidro] yathā tathā /
etacchāstrasamabhyāsaprabuddhahṛdayaḥ sadā //
svasaṃvid eva tac chāstraṃ sā cāpekṣāvivarjitā /
tathā yady abhidhīyeta svataḥ prāmāṇyam ucyatām //
śāsanaṃ śāsitavyaṃ ca śāsakaṃ ceti yat kila /
tattatrākālakalitaṃ svātantryādvaitasundaram //
tām avasthitim ātmīyāṃ garbhīkṛtyānapāyinīm /
śrīkaṇṭhanāthaḥ provāca śrīmatkiraṇaśāsane //
sarvam etat pravṛttyarthaṃ śrot\rr ṇāṃ tu vibhedataḥ /
arthabhedāt tu bhedo 'yam upacārāt prakalpate //
phalabhedo na kalpyo 'tra kalpyaś ced ayathātatham /
daśakāṣṭādaśāṣṭāṣṭabhedabhinnam idaṃ vibhoḥ //
śivasadbhāvalābhaikaphalaṃ tallābhaprotsuke /
adhikāriṇy aṇau jātikulavarṇādyanādarāt //
pravṛttam ekavākyatvaṃ yāvad āsādya vartate /
aṅgāṅgivṛttavaicitryāt tāvad ekam idaṃ viduḥ //
trikaśāstraṃ tathābhūto gurur atrādvayātmakaḥ /
tadanantaravākyāṃśapuñjaḥ prakaraṇāni ca //
māyīyabhedavṛttāntasphuṭabhāve bhavanti ca /
tathāpi śivasaṃprāptir mukhyam ante phalaṃ sthitam //
adhikārī caika eva śivatāvāptibhājanam /
tathāpi tāvanmātre ca jāte prakaraṇātmani //
yādṛk phalaṃ sphutaṃ mukhyaṃ paryantaphalam aṅgi vā /
tadaṅgaṃ vā tadvipakṣe parapakṣe paraṃ ca vā //
api tattadvipakṣāṃśasamudbhāvanabhājanam /
tathocitaśarīrādes tathā saṃskārabhāginaḥ //
guroḥ śiṣyasya cāpy uktas tādṛśo 'dhikriyākramaḥ /
tathā ca mṛtyuvidhvaṃsirasāyanavidhiṃ śritaḥ //
pūrvaṃ saṃskāralābhāya kvāthavāntivirecanaiḥ /
dīkṣayā yā ca vikṛtiḥ nottaratra kriyāvidhau //
tenādhikāriniyamas taddehavidaśādijaḥ /
tenocyate vaiṣṇavādyāḥ paśuśāsanasaṃśritāḥ //
na śaive 'dhikṛtās tantre na śaivā vāmagocare /
te 'pi no dakṣiṇe te 'pi na syuḥ kulamate trike //
uktaṃ śrībhairavakule pañcadīkṣākriyocitaḥ /
gurur ullaṅghitādhastyasrotā vā trikaśāstragaḥ //
ittham ekādhikāritvam ātmatattvasamāśrayāt /
saṃskārāśraya .... bhedād bhinnādhikāritā //
svacchandatantre tenoktaṃ sarvaśāstre śivaḥ phalam /
yataḥ śivodbhavāḥ sarve śivadhāmaphalā iti //
tatraiva ca punaḥ proktam ūrdhvatattvavivecane /
yan na sāṃkhyair na yogīndrair na priye pāñcarātrikaiḥ //
iyādi yāvad ākṣiptaṃ vādināṃ tu śatatrayam /
triṣaṣṭyā cādhikaṃ te hi tāvanmātravivecakāḥ //
kathaṃ syur aparicchinnaśivatattvavidātmakāḥ /
atha tatrāṃśamātre 'pi śivasadbhāvam eva te //
āropayeyus tat tāvan naiva suspaṣṭasaṃgati /
devadattādivākye hi sarvataḥ pūrṇavigrahe //
devadattapadaśrotā tāvanmātrapade katham /
samagrapūrvavākyānāṃ samāropaṃ kariṣyati //
kathaṃ cādhigamas tasya tāvato 'rthasya vākyataḥ /
tasmād eveti cet tarhi na padaśrotṛtā na ca //
tāvanmātrasya so 'sty artha itthaṃ prakṛtigocare /
samagraśivaśāstrārthajñaptyā saṃpūrṇarūpayā //
yogasāṃkhyārhatanyāyapāñcarātraśrutismṛtīḥ /
yady eva śivatattvena saṃpūrṇaṃ parikalpayet //
tāvad astu na tu sphāras tāvāṃs tatreti carcitam /
jñaptiś ca śivatattvasya tatsaṃskārapuraḥsarā //
anyathā pratyavāyaḥ syād upadeṣṭrupadeśyayoḥ /
tatsaṃskāragrahaś cet syāt kāmaṃ śāstrārtha īdṛśaḥ //
na tu vaiṣṇavatā tasya sāṃkhyatā śrautatāpi vā /
anyasaṃskāram ūrdhvordhaṃ gṛhītvāpy anutiṣṭhati //
vaiṣṇavādy eva tarhy asya pratyavāyo mahattaraḥ /
nanv advayapade 'muṣmin keyaṃ mukhyā prakalpanā //
kiṃ brūṣe svayam eva tvaṃ bhedopahatavṛttikaḥ /
etad eva paraṃ dvaitaṃ bhavān eva saṃśritaḥ //
yad ahaṃ vaiṣṇavo bhūṣṇuḥ śaive kiṃ nādhikāravān /
tat svayaṃ bhedamūḍhas tvaṃ bhede ca niyater balāt //
tatas taiḥ pratyavāyaḥ syād yoga ity upapāditam /
kiṃ ca tādātmyayogena devatā pūjyate tataḥ //
viṣṇutādātmyam āpannaḥ kathaṃ rudraṃ prapūjayet /
gītāsu ca tato gītaṃ yo yac chraddhaḥ sa eva saḥ //
tādātmyabhāvanā yogāḥ phalaṃ mantrāḥ sva }} /
dadyus tadbhāvitātmātaḥ phalakāmasya siddhidaḥ //
mokṣakāmasya tac chāstramokṣalipsor api sphuṭam /
taddoṣabhāvanākrāntaḥ kṣamas tāvati yojane //
mukhyas tāvad ayaṃ kalpo yo yatraiva pratiṣṭhitaḥ /
nityaṃ tādātmyam āpannaḥ sa tatrādhikṛtas tv iti //
ata eva tato grāhyaṃ jñānam ity abhidhīyate /
sa hi tādātmyam āpannas tadbhāvanavidhikramāt //
śiṣyas tadaiva śāstraṃ tu gṛhṇan pūrvāparakramāt /
kathaṃ svabuddhyā saṃdhattāṃ tāvad yat tena saṃhitam //
yas tu saṃdhātum īheta sa sākṣāt parameśvaraḥ /
tasya kiṃ vā guruḥ kuryāt so 'nyeṣāṃ gurur ucyate //
nānyato vedavidbhyaś cetyata eva hi manvate /
tasmāt tādātmyam āpanno gurur ity abhidhīyate //
sa ca yāvati yatraiva tatra tāvati nānyathā /
nanu vaiṣṇavaśāstrārthas tatkālaṃ śivabhāvanāt //
tādātmyaṃ gurutāṃ hanti pūrṇadhīḥ pralapaty ayam /
rāmarāvaṇanāṭyeṣu nahy etā naṭabhūmikāḥ //
nepathyādiparāvṛttyā yenānyatvaṃ prapadyate /
vaiṣṇavo viṣṇur evāhaṃ taddāso veti carcayan //
idānīṃ na tathāsmīti kim etat susamañjasam /
atra hy ekatamā saṃvin mithyājñānatvam aśnute //
yayā sa eva patitaḥ śiṣyo vā patito bhavet /
tasmān mukhyo hy ayaṃ kalpaḥ pratiśāstraṃ gurur guruḥ //
uktaṃ svatantraśāstreṣu nāsau siddhiphalapradaḥ /
anyaśāstrarato yaḥ syāt tacchāstranirato 'pi vā //

loke 'pi yāvad īdṛkṣaḥ pravādo jyotirādike /

viṣṇor bhāgavatā magāś ca savituḥ śāṃbhor jaṭābhasmino
māt-ṛṇām atha mātṛmaṇḍalavido viprās tv atha brahmaṇaḥ /
śākyāḥ sattvahitasya buddhavapuṣo nagnās tathaivārhato
yo yair deva upāsyate svavidhinā tais tasya kāryā kriyā //
ata evādhikajñānaśālī saṃnihito yadi /
deśe tatra bhaven nānā nādhikārasya bhājanam //
yas tv asmin pūrṇasaṃbodhe rūḍho vāstavaśāsane /
uttarottararūḍhyarthaṃ śiśoḥ karaṇamānasam (?) //
phalasaṃpattaye vāpi bhāvāṃśavaśaśālinaḥ /
anugrahaṃ sa vai kuryāt pūrṇatvād ūrdhvavṛttitaḥ //
nanv advaye kim ūrdhvaṃ syān na kiṃcid bhedamohitāḥ /
bhavatas tv adharāvasthā bheda evadharo yataḥ //
tasmād ye kecanānye syuḥ paśuśāsanavartinaḥ /
vaiṣṇavāḥ saugatāḥ śrautās tathā śrutyantavādinaḥ //
ityādayo nādhikṛtā jātucit patiśāsane /
uktavān yatra śāstreṣv apy adhikārivivecane //
yo vaiṣṇavo manuṃ dadyāc chaivaṃ mūḍhamatiḥ śiśoḥ /
taṃ pāpaṃ vañcakaṃ tyaktvā śiśur nyāyyaṃ samācaret //
ihāpy uktaṃ mokṣadaḥ syāt svabhyastajñānavān iti /
abhyastaṃ ca paraṃ jñānaṃ yato nāsty eva vicyutiḥ //
paramādvayavijñānān na khalv apy asti vicyutiḥ /
svātmapakṣasthitāśeṣajñānanirbharavṛttikaḥ //
kathaṃ ko vā kuto vāpi cyavatāṃ tiṣṭhatu kva vā /
itthaṃ ya eṣa śāstrārthaḥ sthitaḥ śaktiprabhāvataḥ //
antaḥkṛtāśeṣatattvavarṇādibharanirbharaḥ /
sarvābhidho bhairavātmā so 'yam eva svarūpabhāk //

śāstre 'smin parameśena jñānacandrākhyayā kṛtaḥ /

tadvyākhyātam idaṃ prasannagahanaṃ vākyaṃ mayā svāgama-
prāmāṇyapratipādanakramavaśāt tattatprasaṅgād api /
atrārūḍhadhiyāṃ pramāṇamahimā viśvādvayoddāmito
bhātīti svayam eva satyahṛdayā jñāsyanti kiṃ ślāghitaiḥ //
ye samyak pravicāriṇo nanu śivāḥ kas tān prati prodyamaḥ
kiṃ tair ye pravimarśadūraśikharārohakrame paṅgavaḥ /
pāṣāṇāyitavṛttayaḥ punar amī ye śāstravandhyā narāḥ
saṃrambhaḥ pralayambudher iva tataḥ svātmany ayaṃ ghūrṇate //
saṃśāmya svayam ātmani tyaja javāj jvālājaṭāḍambarān
bhoḥ kalpānala dāhyam asti bhavato nādyāpi kiñcid yataḥ /
tvatprollāsavighūrṇanāghanaghuradghorasphuliṅgaśatair
viśvaṃ vyāpya vilīnatāṃ gatam idaṃ drāk tvatprakāśātmakam //
pravarapuranāmadheye pure pūrve kāśmīriko 'bhinavaguptaḥ /
mālinyādimavākye vārttikam etad racayati sma //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.