tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
nāradaṃ paripapraccha vālmīkir munipuṃgavam
ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ
ātmavān ko jitakrodho dyutimān ko 'nasūyakaḥ
kasya bibhyati devāś ca jātaroṣasya saṃyuge
etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram
śrutvā caitat trilokajño vālmīker nārado vacaḥ
śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt
bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ
dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān
rakṣitā jīvalokasya dharmasya parirakṣitā
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
sarvaśāstrārthatattvajña smṛtimān pratibhānavān
sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ
sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ
sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
samudra iva gāmbhīrye dhairyeṇa himavān iva
viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
dhanadena samas tyāge satye dharma ivāparaḥ
tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam
jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
pūrvaṃ dattavarā devī varam enam ayācata
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
sa satyavacanād rājā dharmapāśena saṃyataḥ
vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam
sa jagāma vanaṃ vīraḥ pratijñām anupālayan
pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ
sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā
paurair anugato dūraṃ pitrā daśarathena ca
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
citrakūṭam anuprāpya bharadvājasya śāsanāt
ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
devagandharvasaṃkāśās tatra te nyavasan sukham
citrakūṭaṃ gate rāme putraśokāturas tadā
rājā daśarathaḥ svargaṃ jagāma vilapan sutam
mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
nivartayām āsa tato bharataṃ bharatāgrajaḥ
sa kāmam anavāpyaiva rāmapādāv upaspṛśan
nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā
rāmas tu punar ālakṣya nāgarasya janasya ca
tatrāgamanam ekāgre daṇḍakān praviveśa ha
virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā
agastyavacanāc caiva jagrāhaindraṃ śarāsanam
khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau
vasatas tasya rāmasya vane vanacaraiḥ saha
ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām
tena tatraiva vasatā janasthānanivāsinī
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ
nijaghāna raṇe rāmas teṣāṃ caiva padānugān
rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa
tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ
vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
na virodho balavatā kṣamo rāvaṇa tena te
anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
jagāma sahamārīcas tasyāśramapadaṃ tadā
tena māyāvinā dūram apavāhya nṛpātmajau
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ
tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha
kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
taṃ nihatya mahābāhur dadāha svargataś ca saḥ
sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
pampātīre hanumatā saṃgato vānareṇa ha
hanumadvacanāc caiva sugrīveṇa samāgataḥ
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ
tato vānararājena vairānukathanaṃ prati
rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
vālinaś ca balaṃ tatra kathayām āsa vānaraḥ
pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave
rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
bibheda ca punaḥ sālān saptaikena maheṣuṇā
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
tena nādena mahatā nirjagāma harīśvaraḥ
tataḥ sugrīvavacanād dhatvā vālinam āhave
sugrīvam eva tad rājye rāghavaḥ pratyapādayat
sa ca sarvān samānīya vānarān vānararṣabhaḥ
diśaḥ prasthāpayām āsa didṛkṣur janakātmajām
tato gṛdhrasya vacanāt saṃpāter hanumān balī
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām
nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
samāśvāsya ca vaidehīṃ mardayām āsa toraṇam
pañca senāgragān hatvā sapta mantrisutān api
śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā
tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ
so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ
darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
samudravacanāc caiva nalaṃ setum akārayat
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
karmaṇā tena mahatā trailokyaṃ sacarācaram
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha
devatābhyo varān prāpya samutthāpya ca vānarān
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān
prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
nirāyamo arogaś ca durbhikṣabhayavarjitaḥ
na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ
na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā
aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati
daśavarṣasahasrāṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate
etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
paṭhan dvijo vāgṛṣabhatvam īyāt syāt kṣatriyo bhūmipatitvam īyāt
vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt
nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ
yathāvat pūjitas tena devarṣir nāradas tadā
āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ
sa muhūrtaṃ gate tasmin devalokaṃ munis tadā
jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ
sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam
akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā
nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
idam evāvagāhiṣye tamasātīrtham uttamam
evam ukto bharadvājo vālmīkena mahātmanā
prāyacchata munes tasya valkalaṃ niyato guroḥ
sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam
tasyābhyāśe tu mithunaṃ carantam anapāyinam
dadarśa bhagavāṃs tatra krauñcayoś cārunisvanam
tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
jaghāna vairanilayo niṣādas tasya paśyataḥ
taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram
tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata
tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt
mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīḥ samāḥ
yat krauñcamithunād ekam avadhīḥ kāmamohitam
tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā
cintayan sa mahāprājñaś cakāra matimān matim
śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ
pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
śokārtasya pravṛtto me śloko bhavatu nānyathā
śiṣyas tu tasya bruvato muner vākyam anuttamam
pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ
so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
tam eva cintayann artham upāvartata vai muniḥ
bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha
sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ
ājagāma tato brahmā lokakartā svayaṃ prabhuḥ
caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam
vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ
pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam
athopaviśya bhagavān āsane paramārcite
vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ
upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ
pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt
śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
jagāv antargatamanā bhūtvā śokaparāyaṇaḥ
tam uvāca tato brahmā prahasan munipuṃgavam
śloka eva tvayā baddho nātra kāryā vicāraṇā
macchandād eva te brahman pravṛtteyaṃ sarasvatī
rāmasya caritaṃ sarvaṃ kuru tvam ṛṣisattama
dharmātmano guṇavato loke rāmasya dhīmataḥ
vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam
rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ
vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati
na te vāg anṛtā kāvye kā cid atra bhaviṣyati
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām
yāvat sthāsyanti girayaḥ saritaś ca mahītale
tāvad rāmāyaṇakathā lokeṣu pracariṣyati
yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi
ity uktvā bhagavān brahmā tatraivāntaradhīyata
tataḥ saśiṣyo vālmīkir munir vismayam āyayau
tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ
samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ
tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham
udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān
samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ
śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ
upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim
janma rāmasya sumahad vīryaṃ sarvānukūlatām
lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām
nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam
rāmarāmavivādaṃ ca guṇān dāśarathes tathā
tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām
vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
rājñaḥ śokavilāpaṃ ca paralokasya cāśrayam
prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā
gaṅgāyāś cāpi saṃtāraṃ bharadvājasya darśanam
bharadvājābhyanujñānāc citrakūṭasya darśanam
vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
prasādanaṃ ca rāmasya pituś ca salilakriyām
pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam
anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā
vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā
rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
kabandhadarśanaṃ caiva pampāyāś cāpi darśanam
śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ
ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham
vālipramathanaṃ caiva sugrīvapratipādanam
tārāvilāpasamayaṃ varṣarātrinivāsanam
kopaṃ rāghavasiṃhasya balānām upasaṃgraham
diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam
aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam
parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam
āpānabhūmigamanam avarodhasya darśanam
aśokavanikāyānaṃ sītāyāś cāpi darśanam
abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam
maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam
grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
pratiplavanam evātha madhūnāṃ haraṇaṃ tathā
rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
saṃgamaṃ ca samudrasya nalasetoś ca bandhanam
pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam
kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure
bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
ayodhyāyāś ca gamanaṃ bharatena samāgamam
rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam
anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ
prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ
cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān
kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram
cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ
tasya cintayamānasya maharṣer bhāvitātmanaḥ
agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau
kuśīlavau tu dharmajñau rājaputrau yaśasvinau
bhrātarau svarasaṃpannau dadarśāśramavāsinau
sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ
kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat
paulastya vadham ity eva cakāra caritavrataḥ
pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam
jātibhiḥ saptabhir baddhaṃ tantrīlayasamanvitam
hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ
bībhatsādirasair yuktaṃ kāvyam etad agāyatām
tau tu gāndharvatattvajñau mūrcchanāsthānakovidau
bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau
rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau
bimbād ivoddhṛtau bimbau rāmadehāt tathāparau
tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam
vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau
ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
yathopadeśaṃ tattvajñau jagatus tau samāhitau
mahātmānau mahābhāgau sarvalakṣaṇalakṣitau
tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām
āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām
tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ
sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ
te prītamanasaḥ sarve munayo dharmavatsalāḥ
praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau
aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ
ciranirvṛttam apy etat pratyakṣam iva darśitam
praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām
sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā
evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ
saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām
prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau
prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ
āścaryam idam ākhyānaṃ muninā saṃprakīrtitam
paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam
praśasyamānau sarvatra kadā cit tatra gāyakau
rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ
svaveśma cānīya tato bhrātarau sakuśīlavau
pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ
āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ
upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ
dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ
uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā
śrūyatām idam ākhyānam anayor devavarcasoḥ
vicitrārthapadaṃ samyag gāyator madhurasvaram
imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau
mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata
tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasaṃpadā
sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva ha
sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
prajāpatim upādāya nṛpāṇāṃ jayaśālinām
yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan
ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam
tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
dharmakāmārthasahitaṃ śrotavyam anasūyayā
kosalo nāma muditaḥ sphīto janapado mahān
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān
ayodhyā nāma nagarī tatrāsīl lokaviśrutā
manunā mānavendreṇa yā purī nirmitā svayam
āyatā daśa ca dve ca yojanāni mahāpurī
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā
rājamārgeṇa mahatā suvibhaktena śobhitā
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ
tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
purīm āvāsayām āsa divi devapatir yathā
kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ
sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām
vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
durgagambhīraparikhāṃ durgām anyair durāsadām
vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā
sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
nānādeśanivāsaiś ca vaṇigbhir upaśobhitām
prasādai ratnavikṛtaiḥ parvatair upaśobhitām
kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm
citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām
gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām
dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām
vimānam iva siddhānāṃ tapasādhigataṃ divi
suniveśitaveśmāntāṃ narottamasamāvṛtām
ye ca bāṇair na vidhyanti viviktam aparāparam
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ
siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
hantāro niśitaiḥ śastrair balād bāhubalair api
tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
purīm āvāsayām āsa rājā daśarathas tadā
tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ
sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ
puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
ikṣvākūṇām atiratho yajvā dharmarato vaśī
maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ
balavān nihatāmitro mitravān vijitendriyaḥ
dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ
yathā manur mahātejā lokasya parirakṣitā
tathā daśaratho rājā vasañ jagad apālayat
tena satyābhisaṃdhena trivargam anutiṣṭhatā
pālitā sā purī śreṣṭhendreṇa ivāmarāvatī
tasmin puravare hṛṣṭā dharmātmanā bahuśrutāḥ
narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ
nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ
sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate
nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
nāhastābharaṇo vāpi dṛśyate nāpy anātmavān
nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe
na nāstiko nānṛtako na kaś cid abahuśrutaḥ
nāsūyako na cāśakto nāvidvān vidyate tadā
na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān
varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ
kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ
sā tenekṣvākunāthena purī suparirakṣitā
yathā purastān manunā mānavendreṇa dhīmatā
yodhānām agnikalpānāṃ peśalānām amarṣiṇām
saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva
kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ
vindhyaparvatajair mattaiḥ pūrṇā haimavatair api
madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ
añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī
nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
sā yojane ca dve bhūyaḥ satyanāmā prakāśate
tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām
purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ
aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ
dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat
ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare
śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ
tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ
teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api
kośasaṃgrahaṇe yuktā balasya ca parigrahe
ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam
vīrāś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ
śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām
brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam
śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit
kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat
suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā
gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
videśeṣv api vijñātāḥ sarvato buddhiniścayāt
īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
upapanno guṇopetair anvaśāsad vasuṃdharām
avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ
tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ
tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ
cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham
sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ
tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
śīghram ānaya me sarvān gurūṃs tān sapurohitān
etac chrutvā rahaḥ sūto rājānam idam abravīt
ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ
sanatkumāro bhagavān pūrvaṃ kathitavān kathām
ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati
kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
ṛśyaśṛṅga iti khyātas tasya putro bhaviṣyati
sa vane nityasaṃvṛddho munir vanacaraḥ sadā
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt
dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā
tasyaivaṃ vartamānasya kālaḥ samabhivartata
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam
etasminn eva kāle tu lomapādaḥ pratāpavān
aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ
tasya vyatikramād rājño bhaviṣyati sudāruṇā
anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā
anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati
bhavantaḥ śrutadharmāṇo lokacāritravedinaḥ
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet
vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya
ānāyya ca mahīpāla ṛśyaśṛṅgaṃ susatkṛtam
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ
teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
kenopāyena vai śakyam ihānetuṃ sa vīryavān
tato rājā viniścitya saha mantribhir ātmavān
purohitam amātyāṃś ca preṣayiṣyati satkṛtān
te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam
vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati
evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate
ṛśyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
sanatkumārakathitam etāvad vyāhṛtaṃ mayā
atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām
sumantraś codito rājñā provācedaṃ vacas tadā
yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha
lomapādam uvācedaṃ sahāmātyaḥ purohitaḥ
upāyo nirapāyo 'yam asmābhir abhicintitaḥ
ṛśyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca
indriyārthair abhimatair naracittapramāthibhiḥ
puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām
gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
pralobhya vividhopāyair āneṣyantīha satkṛtāḥ
śrutvā tatheti rājā ca pratyuvāca purohitam
purohito mantriṇaś ca tathā cakruś ca te tadā
vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
ṛṣiputrasya ghorasya nityam āśramavāsinaḥ
pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt
na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam
tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ
tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
ṛṣiputram upāgamya sarvā vacanam abruvan
kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ
adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam
pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
ṛśyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi
ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam
ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha
gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ
pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ
asmākam api mukhyāni phalānīmāni vai dvija
gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram
tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān
tāni cāsvādya tejasvī phalānīti sma manyate
anāsvāditapūrvāṇi vane nityanivāsinā
āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ
gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate
tato 'paredyus taṃ deśam ājagāma sa vīryavān
manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ
dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ
upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ
ehy āśramapadaṃ saumya asmākam iti cābruvan
tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati
śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ
tatra cānīyamāne tu vipre tasmin mahātmani
vavarṣa sahasā devo jagat prahlādayaṃs tadā
varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ
arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet
antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
śāntāṃ śāntena manasā rājā harṣam avāpa saḥ
evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
ṛśyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā
bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
yathā sa devapravaraḥ kathāyām evam abravīt
ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
rājā daśaratho nāmnā śrīmān satyapratiśravaḥ
aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati
putras tv aṅgasya rājñas tu lomapāda iti śrutaḥ
taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ
anapatyo 'smi dharmātmañ śāntābhartā mama kratum
āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca
śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
pradāsyate putravantaṃ śāntā bhartāram ātmavān
pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā
taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
ṛśyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit
yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
labhate ca sa taṃ kāmaṃ dvijamukhyād viśāṃ patiḥ
putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ
evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
sanatkumāro bhagavān purā devayuge prabhuḥ
sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
svayam eva mahārāja gatvā sabalavāhanaḥ
anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ
vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ
āsādya taṃ dvijaśreṣṭhaṃ lomapādasamīpagam
ṛṣiputraṃ dadarśādau dīpyamānam ivānalam
tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā
lomapādena cākhyātam ṛṣiputrāya dhīmate
sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat
evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
saptāṣṭadivasān rājā rājānam idam abravīt
śāntā tava sutā rājan saha bhartrā viśāmpate
madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam
tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā
ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā
tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
nanandatur daśaratho lomapādaś ca vīryavān
tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam
tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā
tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham
tataḥ pramuditāḥ sarve dṛṣṭvā taṃ nāgarā dvijam
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā
antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt
antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
saha bhartrā viśālākṣīṃ prītyānandam upāgaman
pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā
tataḥ kāle bahutithe kasmiṃś cit sumanohare
vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat
tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
yajñāya varayām āsa saṃtānārthaṃ kulasya vai
tatheti ca sa rājānam uvāca ca susatkṛtaḥ
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ
tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
samānayat sa tān viprān samastān vedapāragān
suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ
tān pūjayitvā dharmātmā rājā daśarathas tadā
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt
mama lālapyamānasya putrārthaṃ nāsti vai sukham
tadarthaṃ hayamedhena yakṣyāmīti matir mama
tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham
tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam
ṛśyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
sarvathā prāpyase putrāṃś caturo 'mitavikramān
yasya te dhārmikī buddhir iyaṃ putrārtham āgatā
tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram
gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām
sarayvāś cottare tīre yajñabhūmir vidhīyatām
śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi
śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
nāparādho bhavet kaṣṭo yady asmin kratusattame
chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati
tad yathā vidhipūrvaṃ me kratur eṣa samāpyate
tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha
tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
pārthivendrasya tad vākyaṃ yathājñaptam akurvata
tato dvijās te dharmajñam astuvan pārthivarṣabham
anujñātās tataḥ sarve punar jagmur yathāgatam
gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
visarjayitvā svaṃ veśma praviveśa mahādyutiḥ
punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca
abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava
yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo mahān
voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
tatheti ca sa rājānam abravīd dvijasattamaḥ
kariṣye sarvam evaitad bhavatā yat samarthitam
tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān
sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
karmāntikāñ śilpakārān vardhakīn khanakān api
gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
tathā śucīñ śāstravidaḥ puruṣān subahuśrutān
yajñakarma samīhantāṃ bhavanto rājaśāsanāt
iṣṭakā bahusāhasrī śīghram ānīyatām iti
aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ
bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
tathā paurajanasyāpi kartavyā bahuvistarāḥ
āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
tathā jānapadasyāpi janasya bahuśobhanam
dātavyam annaṃ vidhivat satkṛtya na tu līlayā
sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ
na cāvajñā prayoktavyā kāmakrodhavaśād api
yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā
teṣām api viśeṣeṇa pūjā kāryā yathākramam
yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate
tathā bhavantaḥ kurvantu prītisnigdhena cetasā
tataḥ sarve samāgamya vasiṣṭham idam abruvan
yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
tataḥ sumantram āhūya vasiṣṭho vākyam abravīt
nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ
samānayasva satkṛtya sarvadeśeṣu mānavān
mithilādhipatiṃ śūraṃ janakaṃ satyavikramam
niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
tam ānaya mahābhāgaṃ svayam eva susatkṛtam
pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te
tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha
tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya
aṅgeśvaraṃ mahābhāgaṃ lomapādaṃ susatkṛtam
vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam
prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
dākṣiṇātyān narendrāṃś ca samastān ānayasva ha
santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
tān ānaya yathākṣipraṃ sānugān sahabāndhavān
vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
vyādiśat puruṣāṃs tatra rājñām ānayane śubhān
svayam eva hi dharmātmā prayayau muniśāsanāt
sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ
te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
sarvaṃ nivedayanti sma yajñe yad upakalpitam
tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
avajñayā na dātavyaṃ kasya cil līlayāpi vā
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ
tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
bahūni ratnāny ādāya rājño daśarathasya ha
tato vasiṣṭhaḥ suprīto rājānam idam abravīt
upayātā naravyāghra rājānas tava śāsanāt
mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ
niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
sarvakāmair upahṛtair upetaṃ vai samantataḥ
tathā vasiṣṭhavacanād ṛśyaśṛṅgasya cobhayoḥ
śubhe divasa nakṣatre niryāto jagatīpatiḥ
tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
ṛśyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā
atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
sarayvāś cottare tīre rājño yajño 'bhyavartata
ṛśyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ
karma kurvanti vidhivad yājakā vedapāragāḥ
yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ
pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ
abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ
na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire
na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
nāvidvān brāhmaṇas tatra nāśatānucaras tathā
brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
tāpasā bhuñjate cāpi śramaṇā bhuñjate tathā
vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate
dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
iti saṃcoditās tatra tathā cakrur anekaśaḥ
annakūṭāś ca bahavo dṛśyante parvatopamāḥ
divase divase tatra siddhasya vidhivat tadā
annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ
svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ
karmāntare tadā viprā hetuvādān bahūn api
prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā
divase divase tatra saṃstare kuśalā dvijāḥ
sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ
nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
sadasyas tasya vai rājño nāvādakuśalo dvijaḥ
prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
tāvanto bilvasahitāḥ parṇinaś ca tathāpare
śleṣmātakamayo diṣṭo devadārumayas tathā
dvāv eva tatra vihitau bāhuvyastaparigrahau
kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan
vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ
ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
saptarṣayo dīptimanto virājante yathā divi
iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi
sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ
niyuktās tatra paśavas tat tad uddiśya daivatam
uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
śāmitre tu hayas tatra tathā jala carāś ca ye
ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
aśvaratnottamaṃ tasya rājño daśarathasya ha
kausalyā taṃ hayaṃ tatra paricarya samantataḥ
kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā
patatriṇā tadā sārdhaṃ susthitena ca cetasā
avasad rajanīm ekāṃ kausalyā dharmakāmyayā
hotādhvaryus tathodgātā hayena samayojayan
mahiṣyā parivṛktyātha vāvātām aparāṃ tathā
patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ
dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ
hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
aśvamedhasya caikasya vaitaso bhāga iṣyate
tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
catuṣṭomam ahas tasya prathamaṃ parikalpitam
ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
kāritās tatra bahavo vihitāḥ śāstradarśanāt
jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
abhijid viśvajic caiva aptoryāmo mahākratuḥ
prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam
udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
aśvamedhe mahāyajñe svayambhuvihite purā
kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ
ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati
na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti
gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
daśakoṭiṃ suvarṇasya rajatasya caturguṇam
ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
ṛśyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate
tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
suprītamanasaḥ sarve pratyūcur muditā bhṛśam
tataḥ prītamanā rājā prāpya yajñam anuttamam
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ
tato 'bravīd ṛśyaśṛṅgaṃ rājā daśarathas tadā
kulasya vardhanaṃ tat tu kartum arhasi suvrata
tatheti ca sa rājānam uvāca dvijasattamaḥ
bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ
medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt
iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ
tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
bhāgapratigrahārthaṃ vai samavetā yathāvidhi
tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat
bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ
tvayā tasmai varo dattaḥ prītena bhagavan purā
mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe
udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
śakraṃ tridaśarājānaṃ pradharṣayitum icchati
ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
atikrāmati durdharṣo varadānena mohitaḥ
nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
calormimālī taṃ dṛṣṭvā samudro 'pi na kampate
tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi
evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ
tena gandharvayakṣāṇāṃ devadānavarakṣasām
avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā
nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate
etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā
etasminn antare viṣṇur upayāto mahādyutiḥ
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ
tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā
rājño daśarathasya tvam ayodhyādhipater vibho
dharmajñasya vadānyasya maharṣisamatejasaḥ
tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham
tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam
sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
rākṣaso rāvaṇo mūrkho vīryotsekena bādhate
tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam
virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham
tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt
upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam
evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge
sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ
saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt
avajñātāḥ purā tena varadānena mānavāḥ
tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa
ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam
sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ
tato vai yajamānasya pāvakād atulaprabham
prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam
kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam
śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam
divākarasamākāraṃ dīptānalaśikhopamam
taptajāmbūnadamayīṃ rājatāntaparicchadām
divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva
samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa
tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te
atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
rājann arcayatā devān adya prāptam idaṃ tvayā
idaṃ tu naraśārdūla pāyasaṃ devanirmitam
prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam
bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa
tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām
pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm
abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
mudā paramayā yuktaś cakārābhipradakṣiṇam
tato daśarathaḥ prāpya pāyasaṃ devanirmitam
babhūva paramaprītaḥ prāpya vittam ivādhanaḥ
tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
saṃvartayitvā tat karma tatraivāntaradhīyata
harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ
so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ
kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt
pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
anucintya sumitrāyai punar eva mahīpatiḥ
evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak
tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ
putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ
uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam
satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ
viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ
māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave
nayajñān buddhisaṃpannān viṣṇutulyaparākramān
asaṃhāryān upāyajñān divyasaṃhananānvitān
sarvāstraguṇasaṃpannān amṛtaprāśanān iva
apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca
yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca
kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca
sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān
te tathoktā bhagavatā tat pratiśrutya śāsanam
janayām āsur evaṃ te putrān vānararūpiṇaḥ
ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ
cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ
te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ
aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ
te gajācalasaṃkāśā vapuṣmanto mahābalāḥ
ṛkṣavānaragopucchāḥ kṣipram evābhijajñire
yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ
ajāyata samastena tasya tasya sutaḥ pṛthak
golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ
ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca
śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ
nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ
vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān
kṣobhayeyuś ca vegena samudraṃ saritāṃ patim
dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam
nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān
gṛhṇīyur api mātaṅgān mattān pravrajato vane
nardamānāṃś ca nādena pātayeyur vihaṃgamān
īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpiṇām
śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām
babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn
anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ
anye nānāvidhāñ śailān kānanāni ca bhejire
sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
bhrātarāv upatasthus te sarva eva harīśvarāḥ
tair meghavṛndācalakūṭakalpair mahābalair vānarayūthapālaiḥ
babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ
nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
pratigṛhya surā bhāgān pratijagmur yathāgatam
samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ
yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
muditāḥ prayayur deśān praṇamya munipuṃgavam
gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
praviveśa purīṃ śrīmān puraskṛtya dvijottamān
śāntayā prayayau sārdham ṛśyaśṛṅgaḥ supūjitaḥ
anvīyamāno rājñātha sānuyātreṇa dhīmatā
kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam
kausalyā śuśubhe tena putreṇāmitatejasā
yathā vareṇa devānām aditir vajrapāṇinā
bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ
atha lakṣmaṇaśatrughnau sumitrājanayat sutau
vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau
rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ
atītyaikādaśāhaṃ tu nāma karma tathākarot
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam
saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
teṣāṃ janmakriyādīni sarvakarmāṇy akārayat
teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ
sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ
teṣām api mahātejā rāmaḥ satyaparākramaḥ
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ
rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
sarvapriyakaras tasya rāmasyāpi śarīrataḥ
lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
na ca tena vinā nidrāṃ labhate puruṣottamaḥ
mṛṣṭam annam upānītam aśnāti na hi taṃ vinā
yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan
bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ
sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
babhūva paramaprīto devair iva pitāmahaḥ
te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ
atha rājā daśarathas teṣāṃ dārakriyāṃ prati
cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ
tasya cintayamānasya mantrimadhye mahātmanaḥ
abhyāgacchan mahātejo viśvāmitro mahāmuniḥ
sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam
tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ
te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
prāptam āvedayām āsur nṛpāyekṣvākave tadā
teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ
sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
prahṛṣṭavadano rājā tato 'rghyam upahārayat
sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam
vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha
te sarve hṛṣṭamanasas tasya rājño niveśanam
viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ
atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
uvāca paramodāro hṛṣṭas tam abhipūjayan
yathāmṛtasya saṃprāptir yathā varṣam anūdake
yathā sadṛśadāreṣu putrajanmāprajasya ca
pranaṣṭasya yathā lābho yathā harṣo mahodaye
tathaivāgamanaṃ manye svāgataṃ te mahāmune
kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
adya me saphalaṃ janma jīvitaṃ ca sujīvitam
pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā
tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho
brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye
kāryasya na vimarśaṃ ca gantum arhasi kauśika
kartā cāham aśeṣeṇa daivataṃ hi bhavān mama
iti hṛdayasukhaṃ niśamya vākyaṃ śrutisukham ātmavatā vinītam uktam
prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam
tac chrutvā rājasiṃhasya vākyam adbhutavistaram
hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata
sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ
mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ
yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam
kuruṣva rājaśārdūla bhava satyapratiśravaḥ
ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha
tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau
vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau
mārīcaś ca subāhuś ca vīryavantau suśikṣitau
tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām
avadhūte tathā bhūte tasmin niyamaniścaye
kṛtaśramo nirutsāhas tasmād deśād apākrame
na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva
tathābhūtā hi sā caryā na śāpas tatra mucyate
svaputraṃ rājaśārdūla rāmaṃ satyaparākramam
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi
śakto hy eṣa mayā gupto divyena svena tejasā
rākṣasā ye vikartāras teṣām api vināśane
śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ
trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati
na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana
na ca tau rāghavād anyo hantum utsahate pumān
vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau
rāmasya rājaśārdūla na paryāptau mahātmanaḥ
na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva
ahaṃ te pratijānāmi hatau tau viddhi rākṣasau
ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam
vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ
yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi
sthiram icchasi rājendra rāmaṃ me dātum arhasi
yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ
vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya
abhipretam asaṃsaktam ātmajaṃ dātum arhasi
daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam
nātyeti kālo yajñasya yathāyaṃ mama rāghava
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ
virarāma mahātejā viśvāmitro mahāmuniḥ
iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān
narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt
tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam
muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt
ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ
na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ
iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ
anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ
ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ
yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi
aham eva dhanuṣpāṇir goptā samaramūrdhani
yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ
nirvighnā vratacaryā sā bhaviṣyati surakṣitā
ahaṃ tatra gamiṣyāmi na rāma netum arhasi
bālo hy akṛtavidyaś ca na ca vetti balābalam
na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam
viprayukto hi rāmeṇa muhūrtam api notsahe
jīvituṃ muniśārdūla na rāmaṃ netum arhasi
yadi vā rāghavaṃ brahman netum icchasi suvrata
caturaṅgasamāyuktaṃ mayā saha ca taṃ naya
ṣaṣṭir varṣasahasrāṇi jātasya mama kauśika
duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi
caturṇām ātmajānāṃ hi prītiḥ paramikā mama
jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi
kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te
kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava
kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
māmakair vā balair brahman mayā vā kūṭayodhinām
sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ
tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata
paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ
sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam
mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ
śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ
sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ
yadā svayaṃ na yajñasya vighnakartā mahābalaḥ
tena saṃcoditau tau tu rākṣasau sumahā balau
mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ
ity ukto muninā tena rājovāca muniṃ tadā
na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ
sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake
devadānavagandharvā yakṣāḥ pataga pannagāḥ
na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi
sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ
tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ
sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ
katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam
bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam
atha kālopamau yuddhe sutau sundopasundayoḥ
yajñavighnakarau tau te naiva dāsyāmi putrakam
mārīcaś ca subāhuś ca vīryavantau suśikṣitau
tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ
tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim
pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ
yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ
tasya roṣaparītasya viśvāmitrasya dhīmataḥ
cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān
trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt
ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi
triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi
saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya
kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā
eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
eṣa buddhyādhiko loke tapasaś ca parāyaṇam
eṣo 'strān vividhān vetti trailokye sacarācare
nainam anyaḥ pumān vetti na ca vetsyanti ke cana
na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
kauśikāya purā dattā yadā rājyaṃ praśāsati
te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
naikarūpā mahāvīryā dīptimanto jayāvahāḥ
jayā ca suprabhā caiva dakṣakanye sumadhyame
te suvāte 'straśastrāṇi śataṃ parama bhāsvaram
pañcāśataṃ sutāṃl lebhe jayā nāma varān purā
vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ
suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
saṃhārān nāma durdharṣān durākrāmān balīyasaḥ
tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit
evaṃ vīryo mahātejā viśvāmitro mahātapāḥ
na rāmagamane rājan saṃśayaṃ gantum arhasi
tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam
kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
purodhasā vasiṣṭhena maṅgalair abhimantritam
sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
dadau kuśikaputrāya suprītenāntarātmanā
tato vāyuḥ sukhasparśo virajasko vavau tadā
viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam
puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani
viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt
kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
anujagmatur akṣudrau pitāmaham ivāśvinau
baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī
adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata
gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā
na śramo na jvaro vā te na rūpasya viparyayaḥ
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ
na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
triṣu lokeṣu vā rāma na bhavet sadṛśas tava
na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
nottare pratipattavyo samo loke tavānagha
etadvidyādvaye labdhe bhavitā nāsti te samaḥ
balā cātibalā caiva sarvajñānasya mātarau
kṣutpipāse na te rāma bhaviṣyete narottama
balām atibalāṃ caiva paṭhataḥ pathi rāghava
vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi
pitāmahasute hy ete vidye tejaḥsamanvite
pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika
kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ
tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
pratijagrāha te vidye maharṣer bhāvitātmanaḥ
vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ
gurukāryāṇi sarvāṇi niyujya kuśikātmaje
ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ
prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare
kausalyā suprajā rāma pūrvā saṃdhyā pravartate
uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam
tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam
kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ
tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe
tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ
taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ
kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau
tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ
kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ
tapasyantam iha sthāṇuṃ niyamena samāhitam
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā
dagdhasya tasya raudreṇa cakṣuṣā raghunandana
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ
tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha
anaṅga iti vikhyātas tadā prabhṛti rāghava
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha
tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate
ihādya rajanīṃ rāma vasema śubhadarśana
puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam
teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
vijñāya paramaprītā munayo harṣam āgaman
arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
rāmalakṣmaṇayoḥ paścād akurvann atithikriyām
satkāraṃ samanuprāpya kathābhir abhirañjayan
nyavasan susukhaṃ tatra kāmāśramapade tadā
tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
viśvāmitraṃ puraskṛtya nadyās tīram upāgatau
te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan
ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ
viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām
atha rāmaḥ sarinmadhye papraccha munipuṅgavam
vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ
rāghavasya vacaḥ śrutvā kautūhala samanvitam
kathayām āsa dharmātmā tasya śabdasya niścayam
kailāsaparvate rāma manasā nirmitaṃ saraḥ
brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ
tasmāt susrāva sarasaḥ sāyodhyām upagūhate
saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā
tasyāyam atulaḥ śabdo jāhnavīm abhivartate
vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru
tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau
sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
aviprahatam aikṣvākaḥ papraccha munipuṃgavam
aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇārutaiḥ
nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam
dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam
tam uvāca mahātejā viśvāmitro mahāmuniḥ
śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam
etau janapadau sphītau pūrvam āstāṃ narottama
maladāś ca karūṣāś ca devanirmāṇa nirmitau
purā vṛtravadhe rāma malena samabhiplutam
kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat
tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan
iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
śarīrajaṃ mahendrasya tato harṣaṃ prapedire
nirmalo niṣkarūṣaś ca śucir indro yadābhavat
dadau deśasya suprīto varaṃ prabhur anuttamam
imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
maladāś ca karūṣāś ca mamāṅgamaladhāriṇau
sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā
etau janapadau sthītau dīrghakālam ariṃdama
maladāś ca karūṣāś ca muditau dhanadhānyataḥ
kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
balaṃ nāgasahasrasya dhārayantī tadā hy abhūt
tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ
imau janapadau nityaṃ vināśayati rāghava
maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī
seyaṃ panthānam āvārya vasaty atyardhayojane
ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ
svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ
na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
yakṣiṇyā ghorayā rāma utsāditam asahyayā
etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
yakṣyā cotsāditaṃ sarvam adyāpi na nivartate
atha tasyāprameyasya muner vacanam uttamam
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram
alpavīryā yadā yakṣāḥ śrūyante munipuṃgava
kathaṃ nāgasahasrasya dhārayaty abalā balam
viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā
varadānakṛtaṃ vīryaṃ dhārayaty abalā balam
pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān
anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ
pitāmahas tu suprītas tasya yakṣapates tadā
kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ
dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ
na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ
tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm
jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm
kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata
mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat
sunde tu nihate rāma agastyam ṛṣisattamam
tāṭakā saha putreṇa pradharṣayitum icchati
rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ
agastyaḥ paramakruddhas tāṭakām api śaptavān
puruṣādī mahāyakṣī virūpā vikṛtānanā
idaṃ rūpam apahāya dāruṇaṃ rūpam astu te
saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā
deśam utsādayaty enam agastyacaritaṃ śubham
enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām
gobrāhmaṇahitārthāya jahi duṣṭaparākramām
na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān
nihantuṃ triṣu lokeṣu tvām ṛte raghunandana
na hi te strīvadhakṛte ghṛṇā kāryā narottama
cāturvarṇyahitārthāya kartavyaṃ rājasūnunā
rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ
adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate
śrūyate hi purā śakro virocanasutāṃ nṛpa
pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat
viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā
anindraṃ lokam icchantī kāvyamātā niṣūditā
etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ
adharmaniratā nāryo hatāḥ puruṣasattamaiḥ
muner vacanam aklībaṃ śrutvā naravarātmajaḥ
rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ
pitur vacananirdeśāt pitur vacanagauravāt
vacanaṃ kauśikasyeti kartavyam aviśaṅkayā
anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā
pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ
so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ
kariṣyāmi na saṃdehas tāṭakāvadham uttamam
gobrāhmaṇahitārthāya deśasyāsya sukhāya ca
tava caivāprameyasya vacanaṃ kartum udyataḥ
evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ
jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan
tena śabdena vitrastās tāṭakā vanavāsinaḥ
tāṭakā ca susaṃkruddhā tena śabdena mohitā
taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā
śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ
tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām
pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata
paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ
bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca
enāṃ paśya durādharṣāṃ māyā balasamanvitām
vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām
na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām
vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ
evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā
udyamya bāhū garjantī rāmam evābhyadhāvata
tām āpatantīṃ vegena vikrāntām aśanīm iva
śareṇorasi vivyādha sā papāta mamāra ca
tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā
sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan
uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ
surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan
mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ
toṣitāḥ karmaṇānena snehaṃ darśaya rāghave
prajāpater kṛśāśvasya putrān satyaparākramān
tapobalabhṛtān brahman rāghavāya nivedaya
pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ
kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā
evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam
viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate
tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ
mūrdhni rāmam upāghrāya idaṃ vacanam abravīt
ihādya rajanīṃ rāma vasema śubhadarśana
śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama
atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
prahasya rāghavaṃ vākyam uvāca madhurākṣaram
patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ
devāsuragaṇān vāpi sagandharvoragān api
yair amitrān prasahyājau vaśīkṛtya jayiṣyasi
tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca
vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
astraṃ brahmaśiraś caiva aiṣīkam api rāghava
dadāmi te mahābāho brāhmam astram anuttamam
gade dve caiva kākutstha modakī śikharī ubhe
pradīpte naraśārdūla prayacchāmi nṛpātmaja
dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam
aśanī dve prayacchāmi śuṣkārdre raghunandana
dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ
vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca
śakti dvayaṃ ca kākutstha dadāmi tava cānagha
kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam
dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
asiratnaṃ mahābāho dadāmi nṛvarātmaja
gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ
prasvāpanapraśamane dadmi sauraṃ ca rāghava
darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
pratīccha naraśārdūla rājaputra mahāyaśaḥ
tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
satyam astraṃ mahābāho tathā māyādharaṃ param
ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam
etān nāma mahābāho kāmarūpān mahābalān
gṛhāṇa paramodārān kṣipram eva nṛpātmaja
sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
dadau rāmāya suprīto mantragrāmam anuttamam
japatas tu munes tasya viśvāmitrasya dhīmataḥ
upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam
ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
ime sma paramodāra kiṃkarās tava rāghava
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
manasā me bhaviṣyadhvam iti tāny abhyacodayat
tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
abhivādya mahātejā gamanāyopacakrame
pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
gacchann eva ca kākutstho viśvāmitram athābravīt
gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava
evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ
satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
pratihārataraṃ nāma parāṅmukham avāṅmukham
lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
padmanābhamahānābhau dundunābhasunābhakau
jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau
yaugandharaharidrau ca daityapramathanau tathā
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau
karavīrakaraṃ caiva dhanadhānyau ca rāghava
kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā
jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ
pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ
rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
ime sma naraśārdūla śādhi kiṃ karavāma te
gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
evam astv iti kākutstham uktvā jagmur yathāgatam
sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt
kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam
niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
anayā tv avagacchāmi deśasya sukhavattayā
sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ
atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
viśvāmitro mahātejā vyākhyātum upacakrame
eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ
etasminn eva kāle tu rājā vairocanir baliḥ
nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ
bales tu yajamānasya devāḥ sāgnipurogamāḥ
samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame
balir vairocanir viṣṇo yajate yajñam uttamam
asamāpte kratau tasmin svakāryam abhipadyatām
ye cainam abhivartante yācitāra itas tataḥ
yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati
sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam
ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ
atha viṣṇur mahātejā adityāṃ samajāyata
vāmanaṃ rūpam āsthāya vairocanim upāgamat
trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
ākramya lokāṃl lokātmā sarvabhūtahite rataḥ
mahendrāya punaḥ prādān niyamya balim ojasā
trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ
tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate
etam āśramam āyānti rākṣasā vighnakāriṇaḥ
atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ
adya gacchāmahe rāma siddhāśramam anuttamam
tad āśramapadaṃ tāta tavāpy etad yathā mama
taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
utpatyotpatya sahasā viśvāmitram apūjayan
yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
tathaiva rājaputrābhyām akurvann atithikriyām
muhūrtam atha viśrāntau rājaputrāv ariṃdamau
prāñjalī muniśārdūlam ūcatū raghunandanau
adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava
evam ukto mahātejā viśvāmitro mahāmuniḥ
praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ
kumārāv api tāṃ rātrim uṣitvā susamāhitau
prabhātakāle cotthāya viśvāmitram avandatām
atha tau deśakālajñau rājaputrāv ariṃdamau
deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ
bhagavañ śrotum icchāvo yasmin kāle niśācarau
saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā
sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau
adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām
dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati
tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau
anidrau ṣaḍahorātraṃ tapovanam arakṣatām
upāsāṃ cakratur vīrau yattau paramadhanvinau
rarakṣatur munivaraṃ viśvāmitram ariṃdamau
atha kāle gate tasmin ṣaṣṭhe 'hani samāgate
saumitram abravīd rāmo yatto bhava samāhitaḥ
rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā
prajajvāla tato vediḥ sopādhyāyapurohitā
mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate
ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ
āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ
tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām
mārīcaś ca subāhuś ca tayor anucarās tathā
āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan
tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ
lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān
mānavāstrasamādhūtān anilena yathāghanān
mānavaṃ paramodāram astraṃ paramabhāsvaram
cikṣepa paramakruddho mārīcor asi rāghavaḥ
sa tena paramāstreṇa mānavena samāhitaḥ
saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave
vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam
nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt
paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam
mohayitvā nayaty enaṃ na ca prāṇair viyujyate
imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ
rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān
vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ
subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi
śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ
rāghavaḥ paramodāro munīnāṃ mudam āvahan
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ
ṛṣibhiḥ pūjitas tatra yathendro vijaye purā
atha yajñe samāpte tu viśvāmitro mahāmuniḥ
nirītikā diśo dṛṣṭvā kākutstham idam abravīt
kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā
siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ
atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau
ūṣatur muditau vīrau prahṛṣṭenāntarātmanā
prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau
viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ
abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam
ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau
imau svo muniśārdūla kiṃkarau samupasthitau
ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim
evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ
viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan
maithilasya naraśreṣṭha janakasya bhaviṣyati
yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam
tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi
adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi
tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ
aprameyabalaṃ ghoraṃ makhe paramabhāsvaram
nāsya devā na gandharvā nāsurā na ca rākṣasāḥ
kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ
dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ
na śekur āropayituṃ rājaputrā mahābalāḥ
tad dhanur naraśārdūla maithilasya mahātmanaḥ
tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam
tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ
yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ
evam uktvā munivaraḥ prasthānam akarot tadā
sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ
svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham
uttare jāhnavītīre himavantaṃ śiloccayam
pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam
uttarāṃ diśam uddiśya prasthātum upacakrame
taṃ vrajantaṃ munivaram anvagād anusāriṇām
śakaṭī śatamātraṃ tu prayāṇe brahmavādinām
mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ
anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim
te gatvā dūram adhvānaṃ lambamāne divākare
vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ
te 'staṃ gate dinakare snātvā hutahutāśanāḥ
viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ
rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca
agrato niṣasādātha viśvāmitrasya dhīmataḥ
atha rāmo mahātejā viśvāmitraṃ mahāmunim
papraccha muniśārdūlaṃ kautūhalasamanvitaḥ
bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ
śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ
codito rāmavākyena kathayām āsa suvrataḥ
tasya deśasya nikhilam ṛṣimadhye mahātapāḥ
brahmayonir mahān āsīt kuśo nāma mahātapāḥ
vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum
dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
kriyatāṃ pālanaṃ putrā dharmaṃ prāpsyatha puṣkalam
kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā
kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
kuśanābhas tu dharmātmā paraṃ cakre mahodayam
ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
cakre puravaraṃ rājā vasuś cakre girivrajam
eṣā vasumatī rāma vasos tasya mahātmanaḥ
ete śailavarāḥ pañca prakāśante samantataḥ
sumāgadhī nadī ramyā māgadhān viśrutāyayau
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate
saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
pūrvābhicaritā rāma sukṣetrā sasyamālinī
kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
janayām āsa dharmātmā ghṛtācyāṃ raghunandana
tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
udyānabhūmim āgamya prāvṛṣīva śatahradāḥ
gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ
atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
udyānabhūmim āgamya tārā iva ghanāntare
tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt
ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha
tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
apahāsya tato vākyaṃ kanyāśatam athābravīt
antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
prabhāvajñāś ca te sarvāḥ kim asmān avamanyase
kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam
mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
nāvamanyasva dharmeṇa svayaṃ varam upāsmahe
pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
yasya no dāsyati pitā sa no bhartā bhaviṣyati
tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ
tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt
kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha
tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata
vāyuḥ sarvātmako rājan pradharṣayitum icchati
aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate
pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava
tena pāpānubandhena vacanaṃ na pratīcchatā
evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam
tāsāṃ tad vacanaṃ śrutvā rājā paramadhārmikaḥ
pratyuvāca mahātejāḥ kanyāśatam anuttamam
kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama
alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ
yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ
kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ
mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
deśe kāle pradānasya sadṛśe pratipādanam
etasminn eva kāle tu cūlī nāma mahāmuniḥ
ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat
tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
somadā nāma bhadraṃ te ūrmilā tanayā tadā
sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ
sa ca tāṃ kālayogena provāca raghunandana
parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam
parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
uvāca paramaprītā vākyajñā vākyakovidam
lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam
apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
brāhmeṇopagatāyāś ca dātum arhasi me sutam
tasyāḥ prasanno brahmarṣir dadau putram anuttamam
brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam
sa rājā brahmadattas tu purīm adhyavasat tadā
kāmpilyāṃ parayā lakṣmyā devarājo yathā divam
sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā
tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
dadau kanyāśataṃ rājā suprītenāntarātmanā
yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
brahmadatto mahī pālas tāsāṃ devapatir yathā
spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā
sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ
kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā
somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata
kṛtodvāhe gate tasmin brahmadatte ca rāghava
aputraḥ putralābhāya pautrīm iṣṭim akalpayat
iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim
uvāca paramaprītaḥ kuśo brahmasutas tadā
putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ
gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm
evam uktvā kuśo rāma kuśanābhaṃ mahīpatim
jagāmākāśam āviśya brahmalokaṃ sanātanam
kasya cit tv atha kālasya kuśanābhasya dhīmataḥ
jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ
kuśavaṃśaprasūto 'smi kauśiko raghunandana
pūrvajā bhaginī cāpi mama rāghava suvratā
nāmnā satyavatī nāma ṛcīke pratipāditā
saśarīrā gatā svargaṃ bhartāram anuvartinī
kauśikī paramodārā sā pravṛttā mahānadī
divyā puṇyodakā ramyā himavantam upāśritā
lokasya hitakāmārthaṃ pravṛttā bhaginī mama
tato 'haṃ himavatpārśve vasāmi niyataḥ sukham
bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana
sā tu satyavatī puṇyā satye dharme pratiṣṭhitā
pativratā mahābhāgā kauśikī saritāṃ varā
ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ
siddhāśramam anuprāpya siddho 'smi tava tejasā
eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā
deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi
gato 'rdharātraḥ kākutstha kathāḥ kathayato mama
nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ
niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ
naiśena tamasā vyāptā diśaś ca raghunandana
śanair viyujyate saṃdhyā nabho netrair ivāvṛtam
nakṣatratārāgahanaṃ jyotirbhir avabhāsate
uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ
hlādayan prāṇināṃ loke manāṃsi prabhayā vibho
naiśāni sarvabhūtāni pracaranti tatas tataḥ
yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ
evam uktvā mahātejā virarāma mahāmuniḥ
sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan
rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ
praśasya muniśārdūlaṃ nidrāṃ samupasevate
upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata
suprabhātā niśā rāma pūrvā saṃdhyā pravartate
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya
tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha
ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
katareṇa pathā brahman saṃtariṣyāmahe vayam
evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ
te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām
tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
tasyās tīre tataś cakrus te āvāsaparigraham
tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ
viviśur jāhnavītīre śucau muditamānasāḥ
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ
saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
trailokyaṃ katham ākramya gatā nadanadīpatim
codito rāma vākyena viśvāmitro mahāmuniḥ
vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame
śailendro himavān nāma dhātūnām ākaro mahān
tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi
yā meruduhitā rāma tayor mātā sumadhyamā
nāmnā menā manojñā vai patnī himavataḥ priyā
tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
umā nāma dvitīyābhūt kanyā tasyaiva rāghava
atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm
dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā
pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā
yā cānyā śailaduhitā kanyāsīd raghunandana
ugraṃ sā vratam āsthāya tapas tepe tapodhanā
ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
rudrāyāpratirūpāya umāṃ lokanamaskṛtām
ete te śaila rājasya sute lokanamaskṛte
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava
etat te dharmam ākhyātaṃ yathā tripathagā nadī
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara
ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
pratinandya kathāṃ vīrāv ūcatur munipuṃgavam
dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi
vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
trīn patho hetunā kena pāvayel lokapāvanī
kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā
tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat
purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame
śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
na cāpi tanayo rāma tasyām āsīt paraṃtapa
tato devāḥ samudvignāḥ pitāmahapurogamāḥ
yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate
abhigamya surāḥ sarve praṇipatyedam abruvan
devadeva mahādeva lokasyāsya hite rata
surāṇāṃ praṇipātena prasādaṃ kartum arhasi
na lokā dhārayiṣyanti tava tejaḥ surottama
brāhmeṇa tapasā yukto devyā saha tapaś cara
trailokyahitakāmārthaṃ tejas tejasi dhāraya
rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi
devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
bāḍham ity abravīt sarvān punaś cedam uvāca ha
dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu
yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
dhārayiṣyati kas tan me bruvantu surasattamāḥ
evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati
evam uktaḥ surapatiḥ pramumoca mahītale
tejasā pṛthivī yena vyāptā sagirikānanā
tato devāḥ punar idam ūcuś cātha hutāśanam
praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ
tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ
athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
pūjayām āsur atyarthaṃ suprītamanasas tataḥ
atha śaila sutā rāma tridaśān idam abravīt
samanyur aśapat sarvān krodhasaṃraktalocanā
yasmān nivāritā caiva saṃgatā putrakāmyayā
apatyaṃ sveṣu dāreṣu notpādayitum arhatha
adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ
evam uktvā surān sarvāñ śaśāpa pṛthivīm api
avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi
na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
prāpsyasi tvaṃ sudurmedhe mama putram anicchatī
tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
gamanāyopacakrāma diśaṃ varuṇapālitām
sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
himavatprabhave śṛṅge saha devyā maheśvaraḥ
eṣa te vistaro rāma śailaputryā niveditaḥ
gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ
tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
senāpatim abhīpsantaḥ pitāmaham upāgaman
tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ
yo naḥ senāpatir deva datto bhagavatā purā
sa tapaḥ param āsthāya tapyate sma sahomayā
yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
sāntvayan madhurair vākyais tridaśān idam abravīt
śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ
iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
janayiṣyati devānāṃ senāpatim ariṃdamam
jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ
tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
praṇipatya surāḥ sarve pitāmaham apūjayan
te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ
devakāryam idaṃ deva samādhatsva hutāśana
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja
devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
garbhaṃ dhāraya vai devi devatānām idaṃ priyam
ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata
samantatas tadā devīm abhyaṣiñcata pāvakaḥ
sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana
tam uvāca tato gaṅgā sarvadevapurohitam
aśaktā dhāraṇe deva tava tejaḥ samuddhatam
dahyamānāgninā tena saṃpravyathitacetanā
athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
iha haimavate pāde garbho 'yaṃ saṃniveśyatām
śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
utsasarja mahātejāḥ srotobhyo hi tadānagha
yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham
tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
malaṃ tasyābhavat tatra trapusīsakam eva ca
tad etad dharaṇīṃ prāpya nānādhātur avardhata
nikṣiptamātre garbhe tu tejobhir abhirañjitam
sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam
jātarūpam iti khyātaṃ tadā prabhṛti rāghava
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham
taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan
tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ
tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ
teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
snāpayan parayā lakṣmyā dīpyamānam ivānalam
skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam
prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ
gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ
surasenāgaṇapatiṃ tatas tam amaladyutim
abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ
eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca
tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
punar evāparaṃ vākyaṃ kākutstham idam abravīt
ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ
vaidarbhaduhitā rāma keśinī nāma nāmataḥ
jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī
ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
dvitīyā sagarasyāsīt patnī sumatisaṃjñitā
tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
himavantaṃ samāsādya bhṛguprasravaṇe girau
atha varṣa śate pūrṇe tapasārādhito muniḥ
sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ
apatyalābhaḥ sumahān bhaviṣyati tavānagha
kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha
ekā janayitā tāta putraṃ vaṃśakaraṃ tava
ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati
bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā
ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
śrotum icchāvahe brahman satyam astu vacas tava
tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām
eko vaṃśakaro vāstu bahavo vā mahābalāḥ
kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati
munes tu vacanaṃ śrutvā keśinī raghunandana
putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau
ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
mahotsāhān kīrtimato jagrāha sumatiḥ sutān
pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
jagāma svapuraṃ rājā sabhāryā raghunandana
atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
asamañja iti khyātaṃ keśinī sagarātmajam
sumatis tu naravyāghra garbhatumbaṃ vyajāyata
ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ
ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
kālena mahatā sarve yauvanaṃ pratipedire
atha dīrgheṇa kālena rūpayauvanaśālinaḥ
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā
sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
bālān gṛhītvā tu jale sarayvā raghunandana
prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai
paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt
tasya putro 'ṃśumān nāma asamañjasya vīryavān
saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ
tataḥ kālena mahatā matiḥ samabhijāyata
sagarasya naraśreṣṭha yajeyam iti niścitā
sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame
viśvāmitravacaḥ śrutvā kathānte raghunandana
uvāca paramaprīto muniṃ dīptam ivānalam
śrotum ichāmi bhadraṃ te vistareṇa kathām imām
pūrvako me kathaṃ brahman yajñaṃ vai samupāharat
viśvāmitras tu kākutstham uvāca prahasann iva
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ
śaṃkaraśvaśuro nāma himavān acalottamaḥ
vindhyaparvatam āsādya nirīkṣete parasparam
tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
sa hi deśo naravyāghra praśasto yajñakarmaṇi
tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
aṃśumān akarot tāta sagarasya mate sthitaḥ
tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat
hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
upādhyāya gaṇāḥ sarve yajamānam athābruvan
ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
hartāraṃ jahi kākutstha hayaś caivopanīyatām
yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet
upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha
gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
mantrapūtair mahābhāgair āsthito hi mahākratuḥ
tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
samudramālinīṃ sarvāṃ pṛthivīm anugacchata
ekaikaṃ yojanaṃ putrā vistāram abhigacchata
yāvat turagasaṃdarśas tāvat khanata medinīm
tam eva hayahartāraṃ mārgamāṇā mamājñayā
dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam
ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
jagmur mahītalaṃ rāma pitur vacanayantritāḥ
yojanāyām avistāram ekaiko dharaṇītalam
bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ
śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
bhidyamānā vasumatī nanāda raghunandana
nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat
yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
bibhidur dharaṇīṃ vīrā rasātalam anuttamam
evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
khananto nṛpaśārdūla sarvataḥ paricakramuḥ
tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
saṃbhrāntamanasaḥ sarve pitāmaham upāgaman
te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ
bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
bahavaś ca mahātmāno vadhyante jalacāriṇaḥ
ayaṃ yajñahano 'smākam anenāśvo 'panīyate
iti te sarvabhūtāni nighnanti sagarātmajaḥ
devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
pratyuvāca susaṃtrastān kṛtāntabalamohitān
yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām
pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām
pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam
sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
pṛthivyāṃ bhidyamānāyāṃ nirghātasamanisvanaḥ
tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan
parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
devadānavarakṣāṃsi piśācoragakiṃnarāḥ
na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
samanyur abravīd vākyaṃ sagaro raghunandana
bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
aśvahartāram āsādya kṛtārthāś ca nivartatha
pitur vacanam āsthāya sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan
khanyamāne tatas tasmin dadṛśuḥ parvatopamam
diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam
saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
śirasā dhārayām āsa virūpākṣo mahāgajaḥ
yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet
taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
mānayanto hi te rāma jagmur bhittvā rasātalam
tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
dakṣiṇasyām api diśi dadṛśus te mahāgajam
mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
śirasā dhārayantaṃ te vismayaṃ jagmur uttamam
tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam
paścimāyām api diśi mahāntam acalopamam
diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ
taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā
uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām
samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam
tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ
dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
hayaṃ ca tasya devasya carantam avidūrataḥ
te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan
asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān
śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
roṣeṇa mahatāviṣṭo huṃkāram akarot tadā
tatas tenāprameyena kapilena mahātmanā
bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ
putrāṃś ciragatāñ jñātvā sagaro raghunandana
naptāram abravīd rājā dīpyamānaṃ svatejasā
śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ
antarbhaumāni sattvāni vīryavanti mahānti ca
teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam
abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ
evam ukto 'ṃśumān samyak sagareṇa mahātmanā
dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ
sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
prāpadyata naraśreṣṭha tena rājñābhicoditaḥ
daityadānavarakṣobhiḥ piśācapatagoragaiḥ
pūjyamānaṃ mahātejā diśāgajam apaśyata
sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
pitṝn sa paripapraccha vājihartāram eva ca
diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi
tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame
taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ
teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ
sa duḥkhavaśam āpannas tv asamañjasutas tadā
cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ
yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ
dadarśa puruṣavyāghro kartukāmo jalakriyām
salilārthī mahātejā na cāpaśyaj jalāśayam
visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam
sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ
kapilenāprameyena dagdhā hīme mahābalāḥ
salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam
gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
bhasmarāśīkṛtān etān pāvayel lokapāvanī
tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati
gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi
suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ
tato rājānam āsādya dīkṣitaṃ raghunandana
nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā
tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi
svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata
agatvā niścayaṃ rājā kālena mahatā mahān
triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ
kāladharmaṃ gate rāma sagare prakṛtījanāḥ
rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam
sa rājā sumahān āsīd aṃśumān raghunandana
tasya putro mahān āsīd dilīpa iti viśrutaḥ
tasmin rājyaṃ samāveśya dilīpe raghunandana
himavacchikhare ramye tapas tepe sudāruṇam
dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
tapovanagato rājā svargaṃ lebhe tapodhanaḥ
dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata
kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat
tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
putro bhagīratho nāma jajñe paramadhārmikaḥ
dilīpas tu mahātejā yajñair bahubhir iṣṭavān
triṃśadvarṣasahasrāṇi rājā rājyam akārayat
agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
vyādhinā naraśārdūla kāladharmam upeyivān
indralokaṃ gato rājā svārjitenaiva karmaṇā
rājye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ
bhagīrathas tu rājarṣir dhārmiko raghunandana
anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ
sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ
tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ
tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt
bhagīratha mahābhāga prītas te 'haṃ janeśvara
tapasā ca sutaptena varaṃ varaya suvrata
tam uvāca mahātejāḥ sarvalokapitāmaham
bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ
yadi me bhagavān prīto yady asti tapasaḥ phalam
sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ
gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ
deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ
ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ
uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām
manoratho mahān eṣa bhagīratha mahāratha
evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana
iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
tāṃ vai dhārayituṃ rājan haras tatra niyujyatām
gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
tāṃ vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ
tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ
devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām
kṛtvā vasumatīṃ rāma saṃvatsaram upāsata
atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ
umāpatiḥ paśupatī rājānam idam abravīt
prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam
śirasā dhārayiṣyāmi śailarājasutām aham
tato haimavatī jyeṣṭhā sarvalokanamaskṛtā
tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham
ākāśād apatad rāma śive śivaśirasy uta
naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā
tatraivābabhramad devī saṃvatsaragaṇān bahūn
anena toṣitaś cāsīd atyarthaṃ raghunandana
visasarja tato gaṅgāṃ haro bindusaraḥ prati
gaganāc chaṃkaraśiras tato dharaṇim āgatā
vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam
tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā
vyalokayanta te tatra gaganād gāṃ gatāṃ tadā
vimānair nagarākārair hayair gajavarais tathā
pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ
tad adbhutatamaṃ loke gaṅgāpatanam uttamam
didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ
saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā
śatādityam ivābhāti gaganaṃ gatatoyadam
śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ
vidyudbhir iva vikṣiptair ākāśam abhavat tadā
pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā
śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasaṃplavaiḥ
kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam
vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ
salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ
muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ
tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ
vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam
tatrarṣigaṇagandharvā vasudhātalavāsinaḥ
bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ
śāpāt prapatitā ye ca gaganād vasudhātalam
kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ
dhūpapāpāḥ punas tena toyenātha subhāsvatā
punar ākāśam āviśya svāṃl lokān pratipedire
mumude mudito lokas tena toyena bhāsvatā
kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ
bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ
prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt
devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
sarvāś cāpsaraso rāma bhagīratharathānugāḥ
gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye
yato bhagīratho rājā tato gaṅgā yaśasvinī
jagāma saritāṃ śreṣṭhā sarvapāpavināśinī
sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ
bhasmany athāplute rāma gaṅgāyāḥ salilena vai
sarva lokaprabhur brahmā rājānam idam abravīt
tāritā naraśārdūla divaṃ yātāś ca devavat
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ
sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
sagarasyātmajās tāvat svarge sthāsyanti devavat
iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā
gaṅgā tripathagā nāma divyā bhāgīrathīti ca
tripatho bhāvayantīti tatas tripathagā smṛtā
pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
kuruṣva salilaṃ rājan pratijñām apavarjaya
pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ
tathaivāṃśumatā tāta loke 'pratimatejasā
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā
rājarṣiṇā guṇavatā maharṣisamatejasā
mattulyatapasā caiva kṣatradharmasthitena ca
dilīpena mahābhāga tava pitrātitejasā
punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha
sā tvayā samatikrāntā pratijñā puruṣarṣabha
prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam
yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
anena ca bhavān prāpto dharmasyāyatanaṃ mahat
plāvayasva tvam ātmānaṃ narottama sadocite
salile puruṣavyāghra śuciḥ puṇyaphalo bhava
pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa
ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ
bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha
samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
pramumoda ca lokas taṃ nṛpam āsādya rāghava
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ
eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
vismayaṃ paramaṃ gatvā viśvāmitram athābravīt
atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam
tasya sā śarvarī sarvā saha saumitriṇā tadā
jagāma cintayānasya viśvāmitrakathāṃ śubhām
tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ
gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava
tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
bhagavantam iha prāptaṃ jñātvā tvaritam āgatā
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ
uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm
tato munivaras tūrṇaṃ jagāma saharāghavaḥ
viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā
atha rāmo mahāprājño viśvāmitraṃ mahāmunim
papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm
kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me
tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
ākhyātuṃ tat samārebhe viśālasya purātanam
śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava
pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ
tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ
teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai
tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ
atha dhanvantarir nāma apsarāś ca suvarcasaḥ
apsu nirmathanād eva rasāt tasmād varastriyaḥ
utpetur manujaśreṣṭha tasmād apsaraso 'bhavan
ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ
na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ
varuṇasya tataḥ kanyā vāruṇī raghunandana
utpapāta mahābhāgā mārgamāṇā parigraham
diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
adites tu sutā vīra jagṛhus tām aninditām
asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ
uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam
atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
adites tu tataḥ putrā diteḥ putrāṇa sūdayan
aditer ātmajā vīrā diteḥ putrān nijaghnire
tasmin ghore mahāyuddhe daiteyādityayor bhṛśam
nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
śaśāsa mudito lokān sarṣisaṃghān sacāraṇān
hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā
mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt
hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ
śakrahantāram icchāmi putraṃ dīrghatapo'rjitam
sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi
īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi
tasyās tad vacanaṃ śrutvā mārīcaḥ kāśyapas tadā
pratyuvāca mahātejā ditiṃ paramaduḥkhitām
evaṃ bhavatu bhadraṃ te śucir bhava tapodhane
janayiṣyasi putraṃ tvaṃ śakra hantāram āhave
pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi
putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi
evam uktvā mahātejāḥ pāṇinā sa mamārja tām
samālabhya tataḥ svastīty uktvā sa tapase yayau
gate tasmin naraśreṣṭha ditiḥ paramaharṣitā
kuśaplavanam āsādya tapas tepe sudāruṇam
tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha
sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā
agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca
nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam
gātrasaṃvāhanaiś caiva śramāpanayanais tathā
śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha
atha varṣasahasretu daśone raghu nandana
ditiḥ paramasaṃprītā sahasrākṣam athābravīt
tapaś carantyā varṣāṇi daśa vīryavatāṃ vara
avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ
tam ahaṃ tvatkṛte putra samādhāsye jayotsukam
trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ
evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare
nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ
dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām
śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca
tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ
garbhaṃ ca saptadhā rāma bibheda paramātmavān
bidhyamānas tato garbho vajreṇa śataparvaṇā
ruroda susvaraṃ rāma tato ditir abudhyata
mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata
bibheda ca mahātejā rudantam api vāsavaḥ
na hantavyo na hantavya ity evaṃ ditir abravīt
niṣpapāta tataḥ śakro mātur vacanagauravāt
prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata
aśucir devi suptāsi pādayoḥ kṛtamūrdhajā
tadantaram ahaṃ labdhvā śakrahantāram āhave
abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi
saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā
sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt
mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ
nāparādho 'sti deveśa tavātra balasūdana
priyaṃ tu kṛtam icchāmi mama garbhaviparyaye
marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime
vātaskandhā ime sapta carantu divi putrakāḥ
mārutā iti vikhyātā divyarūpā mamātmajāḥ
brahmalokaṃ caratv eka indralokaṃ tathāparaḥ
divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ
catvāras tu suraśreṣṭha diśo vai tava śāsanāt
saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ
tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ
tasyās tad vacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ
uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ
sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ
vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ
evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane
jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam
eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā
ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ
ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ
alambuṣāyām utpanno viśāla iti viśrutaḥ
tena cāsīd iha sthāne viśāleti purī kṛtā
viśālasya suto rāma hemacandro mahābalaḥ
sucandra iti vikhyāto hemacandrād anantaraḥ
sucandratanayo rāma dhūmrāśva iti viśrutaḥ
dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata
sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān
kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ
kuśāśvasya mahātejāḥ somadattaḥ pratāpavān
somadattasya putras tu kākutstha iti viśrutaḥ
tasya putro mahātejāḥ saṃpraty eṣa purīm imām
āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ
ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ
dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ
ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam
śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi
sumatis tu mahātejā viśvāmitram upāgatam
śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ
pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ
prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt
dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune
saṃprāpto darśanaṃ caiva nāsti dhanyataro mama
pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
kathānte sumatir vākyaṃ vyājahāra mahāmunim
imau kumārau bhadraṃ te devatulyaparākramau
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
aśvināv iva rūpeṇa samupasthitayauvanau
yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
varāyudhadharau vīrau śrotum icchāmi tattvataḥ
tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
atithī paramau prāptau putrau daśarathasya tau
pūjayām āsa vidhivat satkārārhau mahābalau
tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ
tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan
mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam
śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ
tac chrutā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ
pratyuvāca mahātejā viśvamitro mahāmuniḥ
hanta te kathayiṣyāmi śṛṇu tattvena rāghava
yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā
gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
āśramo divyasaṃkāśaḥ surair api supūjitaḥ
sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
varṣapūgāny anekāni rājaputra mahāyaśaḥ
tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
muniveṣadharo 'halyām idaṃ vacanam abravīt
ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame
muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
matiṃ cakāra durmedhā devarājakutūhalāt
athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ
indras tu prahasan vākyam ahalyām idam abravīt
suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam
evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati
gautamaṃ sa dadarśātha praviśantaṃ mahāmunim
devadānavadurdharṣaṃ tapobalasamanvitam
tīrthodakapariklinnaṃ dīpyamānam ivānalam
gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam
dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat
atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt
mama rūpaṃ samāsthāya kṛtavān asi durmate
akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati
gautamenaivam uktasya saroṣeṇa mahātmanā
petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt
tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi
vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi
yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi
tasyātithyena durvṛtte lobhamohavivarjitā
matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi
evam uktvā mahātejā gautamo duṣṭacāriṇīm
imam āśramam utsṛjya siddhacāraṇasevite
himavacchikhare ramye tapas tepe mahātapāḥ
aphalas tu tataḥ śakro devān agnipurogamān
abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān
kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ
krodham utpādya hi mayā surakāryam idaṃ kṛtam
aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā
śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā
tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ
surasāhyakaraṃ sarve saphalaṃ kartum arhatha
śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ
pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ
ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata
aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati
bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ
agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ
utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan
tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ
aphalān bhuñjate meṣān phalais teṣām ayojayan
indras tu meṣavṛṣaṇas tadā prabhṛti rāghava
gautamasya prabhāvena tapasaś ca mahātmanaḥ
tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ
tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha
dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām
lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ
prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva
dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva
satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva
madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva
sa hi gautamavākyena durnirīkṣyā babhūva ha
trayāṇām api lokānāṃ yāvad rāmasya darśanam
rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā
smarantī gautamavacaḥ pratijagrāha sā ca tau
pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā
pratijagrāha kākutstho vidhidṛṣṭena karmaṇā
puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ
gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ
sādhu sādhv iti devās tām ahalyāṃ samapūjayan
tapobalaviśuddhāṅgīṃ gautamasya vaśānugām
gautamo 'pi mahātejā ahalyāsahitaḥ sukhī
rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ
rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ
sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ
tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha
viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat
rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ
sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ
bahūnīha sahasrāṇi nānādeśanivāsinām
brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām
ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ
deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam
rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ
niveśam akarod deśe vivikte salilāyute
viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā
śatānandaṃ puraskṛtya purohitam aninditam
ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram
viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam
pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ
papraccha kuśalaṃ rājño yajñasya ca nirāmayam
sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ
yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān
atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata
āsane bhagavān āstāṃ sahaibhir munisattamaiḥ
janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ
purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ
āsaneṣu yathānyāyam upaviṣṭān samantataḥ
dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt
adya yajñasamṛddhir me saphalā daivataiḥ kṛtā
adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha
dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ
tato bhāgārthino devān draṣṭum arhasi kauśika
ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā
punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ
imau kumārau bhadraṃ te devatulyaparākramau
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
aśvināv iva rūpeṇa samupasthitayauvanau
yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
varāyudhadharau vīrau kasya putrau mahāmune
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
kākapakṣadharau vīrau śrotum icchāmi tattvataḥ
tasya tad vacanaṃ śrutvā janakasya mahātmanaḥ
nyavedayan mahātmānau putrau daśarathasya tau
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
tac cāgamanam avyagraṃ viśālāyāś ca darśanam
ahalyādarśanaṃ caiva gautamena samāgamam
mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā
etat sarvaṃ mahātejā janakāya mahātmane
nivedya virarāmātha viśvāmitro mahāmuniḥ
tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ
hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ
gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ
rāmasaṃdarśanād eva paraṃ vismayam āgataḥ
sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau
śatānando muniśreṣṭhaṃ viśvāmitram athābravīt
api te muniśārdūla mama mātā yaśasvinī
darśitā rājaputrāya tapo dīrgham upāgatā
api rāme mahātejo mama mātā yaśasvinī
vanyair upāharat pūjāṃ pūjārhe sarvadehinām
api rāmāya kathitaṃ yathāvṛttaṃ purātanam
mama mātur mahātejo devena duranuṣṭhitam
api kauśika bhadraṃ te guruṇā mama saṃgatā
mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ
api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja
ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ
api śāntena manasā gurur me kuśikātmaja
ihāgatena rāmeṇa prayatenābhivāditaḥ
tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ
pratyuvāca śatānandaṃ vākyajño vākyakovidam
nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā
saṃgatā muninā patnī bhārgaveṇeva reṇukā
tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ
śatānando mahātejā rāmaṃ vacanam abravīt
svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
viśvāmitraṃ puraskṛtya maharṣim aparājitam
acintyakarmā tapasā brahmarṣir amitaprabhaḥ
viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim
nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana
goptā kuśikaputras te yena taptaṃ mahat tapaḥ
śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ
yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu
rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ
dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ
prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ
kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ
kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ
gādheḥ putro mahātejā viśvāmitro mahāmuniḥ
viśvamitro mahātejāḥ pālayām āsa medinīm
bahuvarṣasahasrāṇi rājā rājyam akārayat
kadā cit tu mahātejā yojayitvā varūthinīm
akṣauhiṇīparivṛtaḥ paricakrāma medinīm
nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn
āśramān kramaśo rājā vicarann ājagāmaha
vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
devadānavagandharvaiḥ kiṃnarair upaśobhitam
praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam
brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam
tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ
satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ
abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā
phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ
ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ
vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam
dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ
sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ
praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam
svāgataṃ tava cety ukto vasiṣṭhena mahātmanā
āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha
upaviṣṭāya ca tadā viśvāmitrāya dhīmate
yathānyāyaṃ munivaraḥ phalamūlam upāharat
pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ
tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata
viśvāmitro mahātejā vanaspatigaṇe tathā
sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam
sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ
papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ
kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan
prajāḥ pālayase rājan rājavṛttena dhārmika
kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane
kaccit te vijitāḥ sarve ripavo ripusūdana
kaccid bale ca kośe ca mitreṣu ca paraṃtapa
kuśalaṃ te naravyāghra putrapautre tathānagha
sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat
viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ
kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ
mudā paramayā yuktau prīyetāṃ tau parasparam
tato vasiṣṭho bhagavān kathānte raghunandana
viśvāmitram idaṃ vākyam uvāca prahasann iva
ātithyaṃ kartum icchāmi balasyāsya mahābala
tava caivāprameyasya yathārhaṃ saṃpratīccha me
satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām
rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ
evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ
kṛtam ity abravīd rājā pūjāvākyena me tvayā
phalamūlena bhagavan vidyate yat tavāśrame
pādyenācamanīyena bhagavaddarśanena ca
sarvathā ca mahāprājña pūjārheṇa supūjitaḥ
gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā
evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi
nyamantrayata dharmātmā punaḥ punar udāradhīḥ
bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha
yathā priyaṃ bhagavatas tathāstu munisattama
evam ukto mahātejā vasiṣṭho japatāṃ varaḥ
ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ
ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama
sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham
bhojanena mahārheṇa satkāraṃ saṃvidhatsva me
yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam
tat sarvaṃ kāmadhug divye abhivarṣakṛte mama
rasenānnena pānena lehyacoṣyeṇa saṃyutam
annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara
evam uktā vasiṣṭhena śabalā śatrusūdana
vidadhe kāmadhuk kāmān yasya yasya yathepsitam
ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān
pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā
uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ
mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca
nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca
bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ
sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam
viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam
viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat
sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ
sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā
yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt
pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ
śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada
gavāṃ śatasahasreṇa dīyatāṃ śabalā mama
ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
tasmān me śabalāṃ dehi mamaiṣā dharmato dvija
evam uktas tu bhagavān vasiṣṭho munisattamaḥ
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim
nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām
rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā
na parityāgam arheyaṃ matsakāśād ariṃdama
śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā
asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
āyattam agnihotraṃ ca balir homas tathaiva ca
svāhākāravaṣaṭkārau vidyāś ca vividhās tathā
āyattam atra rājarṣe sarvam etan na saṃśayaḥ
sarva svam etat satyena mama tuṣṭikarī sadā
kāraṇair bahubhī rājan na dāsye śabalāṃ tava
vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ
saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ
hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa
hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām
dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān
hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām
sahasram ekaṃ daśa ca dadāmi tava suvrata
nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca
dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama
evam uktas tu bhagavān viśvāmitreṇa dhīmatā
na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana
etad eva hi me ratnam etad eva hi me dhanam
etad eva hi sarvasvam etad eva hi jīvitam
darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ
etad eva hi me rājan vividhāś ca kriyās tathā
adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ
bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm
kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ
tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata
nīyamānā tu śabalā rāma rājñā mahātmanā
duḥkhitā cintayām āsa rudantī śokakarśitā
parityaktā vasiṣṭhena kim ahaṃ sumahātmanā
yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā
kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ
yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ
iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ
jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ
nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana
jagāmānilavegena pādamūlaṃ mahātmanaḥ
śabalā sā rudantī ca krośantī cedam abravīt
vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī
bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta
yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ
evam uktas tu brahmarṣir idaṃ vacanam abravīt
śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām
na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā
eṣa tvāṃ nayate rājā balān matto mahābalaḥ
na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ
balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca
iyam akṣauhiṇīpūrṇā savājirathasaṃkulā
hastidhvajasamākīrṇā tenāsau balavattaraḥ
evam uktā vasiṣṭhena pratyuvāca vinītavat
vacanaṃ vacanajñā sā brahmarṣim amitaprabham
na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ
brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram
aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ
viśvāmitro mahāvīryas tejas tava durāsadam
niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām
tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ
ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ
sṛjasveti tadovāca balaṃ parabalārujam
tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ
sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
pahlavān nāśayām āsa śastrair uccāvacair api
viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā
bhūya evāsṛjad ghorāñ śakān yavanamiśritān
tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ
prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ
dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ
nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ
tato 'strāṇi mahātejā viśvāmitro mumoca ha
tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
te sāśvarathapādātā vasiṣṭhena mahātmanā
bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
hataputrabalo dīno lūnapakṣa iva dvijaḥ
hatadarpo hatotsāho nirvedaṃ samapadyata
sa putram ekaṃ rājyāya pālayeti niyujya ca
pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
mahādevaprasādārthaṃ tapas tepe mahātapāḥ
kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
darśayām āsa varado viśvāmitraṃ mahāmunim
kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
evam uktas tu devena viśvāmitro mahātapāḥ
praṇipatya mahādevam idaṃ vacanam abravīt
yadi tuṣṭo mahādeva dhanurvedo mamānagha
sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
tava prasādād bhavatu devadeva mamepsitam
evam astv iti deveśo vākyam uktvā divaṃ gataḥ
prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
vivardhamāno vīryeṇa samudra iva parvaṇi
hatam eva tadā mene vasiṣṭham ṛṣisattamam
tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
vidhūma iva kālāgnir yamadaṇḍam ivāparam
evam ukto vasiṣṭhena viśvāmitro mahābalaḥ
āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt
vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt
kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya
nāśayāmy eṣa te darpaṃ śastrasya tava gādhija
kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat
paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana
tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam
brahmadaṇḍena tac chāntam agner vega ivāmbhasā
vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā
aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ
mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā
jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane
śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam
brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca
pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā
daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca
dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca
vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā
śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā
vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam
triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam
etāny astrāṇi cikṣepa sarvāṇi raghunandana
vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ
teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ
tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ
devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ
trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite
tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava
brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ
trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam
romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ
marīcya iva niṣpetur agner dhūmākulārciṣaḥ
prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ
vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ
tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam
amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā
nigṛhītas tvayā brahman viśvāmitro mahātapāḥ
prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ
evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ
viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
ekena brahmadaṇḍena sarvāstrāṇi hatāni me
tad etat samavekṣyāhaṃ prasannendriyamānasaḥ
tapo mahat samāsthāsye yad vai brahmatvakārakam
tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ
viniḥśvasya viniḥśvasya kṛtavairo mahātmanā
sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava
tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ
phalamūlāśano dāntaś cacāra paramaṃ tapaḥ
athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ
haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ
pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
jitā rājarṣilokās te tapasā kuśikātmaja
anena tapasā tvāṃ hi rājarṣir iti vidmahe
evam uktvā mahātejā jagāma saha daivataiḥ
triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ
viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ
duḥkhena mahatāviṣṭaḥ samanyur idam abravīt
tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ
devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam
evaṃ niścitya manasā bhūya eva mahātapāḥ
tapaś cacāra kākutstha paramaṃ paramātmavān
etasminn eva kāle tu satyavādī jitendriyaḥ
triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ
tasya buddhiḥ samutpannā yajeyam iti rāghava
gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim
sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam
aśakyam iti cāpy ukto vasiṣṭhena mahātmanā
pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam
vasiṣṭhā dīrgha tapasas tapo yatra hi tepire
triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram
vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ
so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān
abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ
abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ
śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ
pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā
yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha
guruputrān ahaṃ sarvān namaskṛtya prasādaye
śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān
te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ
saśarīro yathāhaṃ hi devalokam avāpnuyām
pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ
guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
tasmād anantaraṃ sarve bhavanto daivataṃ mama
tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
ṛṣiputraśataṃ rāma rājānam idam abravīt
pratyākhyāto 'si durbuddhe guruṇā satyavādinā
taṃ kathaṃ samatikramya śākhāntaram upeyivān
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ
aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava
bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
yājane bhagavāñ śaktas trailokyasyāpi pārthiva
teṣāṃ tad vacanaṃ śrutvā krodhaparyākulākṣaram
sa rājā punar evaitān idaṃ vacanam abravīt
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ
ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
evam uktvā mahātmāno viviśus te svam āśramam
atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
cityamālyānulepaś ca āyasābharaṇo 'bhavat
taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
prādravan sahitā rāma paurā ye 'syānugāminaḥ
eko hi rājā kākutstha jagāma paramātmavān
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam
viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ
kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam
kim āgamanakāryaṃ te rājaputra mahābala
ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ
atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
abravīt prāñjalir vākyaṃ vākyajño vākyakovidam
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ
saśarīro divaṃ yāyām iti me saumyadarśanam
mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam
anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape
yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ
dharme prayatamānasya yajñaṃ cāhartum icchataḥ
paritoṣaṃ na gacchanti guravo munipuṃgava
daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ
tasya me paramārtasya prasādam abhikāṅkṣataḥ
kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ
nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
daivaṃ puruṣakāreṇa nivartayitum arhasi
uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ
abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam
ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam
śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava
aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ
yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ
guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate
anena saha rūpeṇa saśarīro gamiṣyasi
hastaprāptam ahaṃ manye svargaṃ tava nareśvara
yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ
evam uktvā mahātejāḥ putrān paramadhārmikān
vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt
sarvāñ śiṣyān samāhūya vākyam etad uvāca ha
sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā
saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān
yad anyo vacanaṃ brūyān madvākyabalacoditaḥ
tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam
tasya tad vacanaṃ śrutvā diśo jagmus tadājñayā
ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ
te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ
ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām
śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ
sarvadeśeṣu cāgacchan varjayitvā mahodayam
vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram
yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava
kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ
kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ
brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam
kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ
etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ
vāsiṣṭhā muniśārdūla sarve te samahodayāḥ
teṣāṃ tad vacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ
krodhasaṃraktanayanaḥ saroṣam idam abravīt
yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam
bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ
adya te kālapāśena nītā vaivasvatakṣayam
saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ
śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ
vikṛtāś ca virūpāś ca lokān anucarantv imān
mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat
dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati
prāṇātipātanirato niranukrośatāṃ gataḥ
dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati
etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ
virarāma mahātejā ṛṣimadhye mahāmuniḥ
tapobalahatān kṛtvā vāsiṣṭhān samahodayān
ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata
ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
svenānena śarīreṇa devalokajigīṣayā
yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha
viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam
ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ
agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
gacched ikṣvākudāyādo viśvāmitrasya tejasā
tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate
evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
yājakāś ca mahātejā viśvāmitro 'bhavat kratau
ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi
tataḥ kālena mahatā viśvāmitro mahātapāḥ
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ
nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ
sruvam udyamya sakrodhas triśaṅkum idam abravīt
paśya me tapaso vīryaṃ svārjitasya nareśvara
eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa
svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja
uktavākye munau tasmin saśarīro nareśvaraḥ
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā
devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
saha sarvaiḥ suragaṇair idaṃ vacanam abravīt
triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
guruśāpahato mūḍha pata bhūmim avākśirāḥ
evam ukto mahendreṇa triśaṅkur apatat punaḥ
vikrośamānas trāhīti viśvāmitraṃ tapodhanam
tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ
nakṣatramālām aparām asṛjat krodhamūrchitaḥ
dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ
sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
daivatāny api sa krodhāt sraṣṭuṃ samupacakrame
tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ
ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
saśarīro divaṃ yātuṃ nārhaty eva tapodhana
teṣāṃ tad vacanaṃ śrutvā devānāṃ munipuṃgavaḥ
abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ
saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe
sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha
yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
matkṛtāni surāḥ sarve tad anujñātum arhatha
evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam
evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
gagane tāny anekāni vaiśvānarapathād bahiḥ
nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ
viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ
tato devā mahātmāno munayaś ca tapodhanāḥ
jagmur yathāgataṃ sarve yajñasyānte narottama
viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn
abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ
mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam
diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ
paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ
sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam
evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ
tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ
etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
ambarīṣa iti khyāto yaṣṭuṃ samupacakrame
tasya vai yajamānasya paśum indro jahāra ha
pranaṣṭe tu paśau vipro rājānam idam abravīt
paśur adya hṛto rājan pranaṣṭas tava durnayāt
arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara
prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha
ānayasva paśuṃ śīghraṃ yāvat karma pravartate
upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha
anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ
deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca
āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ
sa putrasahitaṃ tāta sabhāryaṃ raghunandana
bhṛgutuṅge samāsīnam ṛcīkaṃ saṃdadarśa ha
tam uvāca mahātejāḥ praṇamyābhiprasādya ca
brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ
pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ
gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi
paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava
sarve parisṛtā deśā yajñiyaṃ na labhe paśum
dātum arhasi mūlyena sutam ekam ito mama
evam ukto mahātejā ṛcīkas tv abravīd vacaḥ
nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana
ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām
uvāca naraśārdūlam ambarīṣaṃ tapasvinī
mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa
prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ
mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ
uktavākye munau tasmin munipatnyāṃ tathaiva ca
śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt
pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ
vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām
gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ
gṛhītvā paramaprīto jagāma raghunandana
ambarīṣas tu rājarṣī ratham āropya satvaraḥ
śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ
śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
vyaśrāmyat puṣkare rājā madhyāhne raghunandana
tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha
viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
papātāṅke mune rāma vākyaṃ cedam uvāca ha
na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
trātum arhasi māṃ saumya dharmeṇa munipuṃgava
trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ
svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
sa me nātho hy anāthasya bhava bhavyena cetasā
piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt
tasya tad vacanaṃ śrutvā viśvāmitro mahātapāḥ
sāntvayitvā bahuvidhaṃ putrān idam uvāca ha
yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
paralokahitārthāya tasya kālo 'yam āgataḥ
ayaṃ munisuto bālo mattaḥ śaraṇam icchati
asya jīvitamātreṇa priyaṃ kuruta putrakāḥ
sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
paśubhūtā narendrasya tṛptim agneḥ prayacchata
nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ
munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
sābhimānaṃ naraśreṣṭha salīlam idam abruvan
katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
akāryam iva paśyāmaḥ śvamāṃsam iva bhojane
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
krodhasaṃraktanayano vyāhartum upacakrame
niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam
śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha
kṛtvā śāpasamāyuktān putrān munivaras tadā
śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām
pavitrapāśair āsakto raktamālyānulepanaḥ
vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara
ime tu gāthe dve divye gāyethā muniputraka
ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi
śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha
rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
nivartayasva rājendra dīkṣāṃ ca samupāhara
tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ
sadasyānumate rājā pavitrakṛtalakṣaṇam
paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat
sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
indram indrānujaṃ caiva yathāvan muniputrakaḥ
tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
dīrgham āyus tadā prādāc chunaḥśepāya rāghava
sa ca rājā naraśreṣṭha yajñasya ca samāptavān
phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam
viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca
pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ
abravīt sumahātejā brahmā suruciraṃ vacaḥ
ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ
tam evam uktvā deveśas tridivaṃ punar abhyagāt
viśvāmitro mahātejā bhūyas tepe mahat tapaḥ
tataḥ kālena mahatā menakā paramāpsarāḥ
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame
tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā
dṛṣṭvā kandarpavaśago munis tām idam abravīt
apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
anugṛhṇīṣva bhadraṃ te madanena sumohitam
ity uktā sā varārohā tatrāvāsam athākarot
tapaso hi mahāvighno viśvāmitram upāgataḥ
tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
viśvāmitrāśrame saumya sukhena vyaticakramuḥ
atha kāle gate tasmin viśvāmitro mahāmuniḥ
savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ
buddhir muneḥ samutpannā sāmarṣā raghunandana
sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat
ahorātrāpadeśena gatāḥ saṃvatsarā daśa
kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ
viniḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ
bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha
sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
kauśikītīram āsādya tapas tepe sudāruṇam
tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
uttare parvate rāma devatānām abhūd bhayam
amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika
brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham
brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
yadi me bhagavān āha tato 'haṃ vijitendriyaḥ
tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
yatasva muniśārdūla ity uktvā tridivaṃ gataḥ
viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran
dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
śiśire salilasthāyī rātryahāni tapodhanaḥ
evaṃ varṣasahasraṃ hi tapo ghoram upāgamat
tasmin saṃtapyamāne tu viśvāmitre mahāmunau
saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca
rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca
surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
lobhanaṃ kauśikasyeha kāmamohasamanvitam
tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram
ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
tato hi me bhayaṃ deva prasādaṃ kartum arhasi
tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam
kokilo hṛdayagrāhī mādhave ruciradrume
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ
tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam
sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
lobhayām āsa lalitā viśvāmitraṃ śucismitā
kokilasya tu śuśrāva valgu vyāharataḥ svanam
saṃprahṛṣṭena manasā tata enām udaikṣata
atha tasya ca śabdena gītenāpratimena ca
darśanena ca rambhāyā muniḥ saṃdeham āgataḥ
sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ
yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
daśavarṣasahasrāṇi śailī sthāsyasi durbhage
brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām
evam uktvā mahātejā viśvāmitro mahāmuniḥ
aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ
tasya śāpena mahatā rambhā śailī tadābhavat
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ
kopena sa mahātejās tapo 'paharaṇe kṛte
indriyair ajitai rāma na lebhe śāntim ātmanaḥ
atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam
maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
cakārāpratimaṃ rāma tapaḥ paramaduṣkaram
pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat
tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
mohitās tejasā tasya tapasā mandaraśmayaḥ
kaśmalopahatāḥ sarve pitāmaham athābruvan
bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
lobhitaḥ krodhitaś caiva tapasā cābhivardhate
na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
na dīyate yadi tv asya manasā yad abhīpsitam
vināśayati trailokyaṃ tapasā sacarācaram
vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate
sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ
buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
tāvat prasādyo bhagavān agnirūpo mahādyutiḥ
kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
devarājye cikīrṣeta dīyatām asya yan matam
tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan
brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika
dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham
pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ
brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām
kṣatravedavidāṃ śreṣṭho brahmavedavidām api
brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ
tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt
brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
ity uktvā devatāś cāpi sarvā jagmur yathāgatam
viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam
kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā
eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam
śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
janakaḥ prāñjalir vākyam uvāca kuśikātmajam
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika
pāvito 'haṃ tvayā brahman darśanena mahāmune
guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā
vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā
sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ
aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
aprameyā guṇāś caiva nityaṃ te kuśikātmaja
tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
karmakālo muniśreṣṭha lambate ravimaṇḍalam
śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi
evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ
viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ
tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
viśvāmitraṃ mahātmānam ājuhāva sarāghavam
tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
rāghavau ca mahātmānau tadā vākyam uvāca ha
bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham
evam uktaḥ sa dharmātmā janakena mahātmanā
pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ
putrau daśarathasyemau kṣatriyau lokaviśrutau
draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati
etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ
evam uktas tu janakaḥ pratyuvāca mahāmunim
śrūyatām asya dhanuṣo yad artham iha tiṣṭhati
devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
nyāso 'yaṃ tasya bhagavan haste datto mahātmanā
dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
rudras tu tridaśān roṣāt salīlam idam abravīt
yasmād bhāgārthino bhāgān nākalpayata me surāḥ
varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ
tato vimanasaḥ sarve devā vai munipuṃgava
prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ
prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām
tad etad devadevasya dhanūratnaṃ mahātmanaḥ
nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho
atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā
bhūtalād utthitā sā tu vyavardhata mamātmajā
vīryaśulketi me kanyā sthāpiteyam ayonijā
bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
varayām āsur āgamya rājāno munipuṃgava
teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
vīryaśulketi bhagavan na dadāmi sutām aham
tataḥ sarve nṛpatayaḥ sametya munipuṃgava
mithilām abhyupāgamya vīryaṃ jijñāsavas tadā
teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
na śekur grahaṇe tasya dhanuṣas tolane 'pi vā
teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
pratyākhyātā nṛpatayas tan nibodha tapodhana
tataḥ paramakopena rājāno munipuṃgava
arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ
ātmānam avadhūtaṃ te vijñāya munipuṃgava
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm
tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ
tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
daduś ca paramaprītāś caturaṅgabalaṃ surāḥ
tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ
tad etan muniśārdūla dhanuḥ paramabhāsvaram
rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata
yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham
janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
dhanur darśaya rāmāya iti hovāca pārthivam
tataḥ sa rājā janakaḥ sacivān vyādideśa ha
dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam
janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā
nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃ cana
tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
suropamaṃ te janakam ūcur nṛpatimantriṇaḥ
idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
mithilādhipa rājendra darśanīyaṃ yadīcchasi
teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau
idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā
naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
āropaṇe samāyoge vepane tolane 'pi vā
tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
darśayaitan mahābhāga anayo rājaputrayoḥ
viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
vatsa rāma dhanuḥ paśya iti rāghavam abravīt
maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt
idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā
bāḍham ity eva taṃ rājā muniś ca samabhāṣata
līlayā sa dhanur madhye jagrāha vacanān muneḥ
paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
āropayat sa dharmātmā salīlam iva tad dhanuḥ
āropayitvā maurvīṃ ca pūrayām āsa vīryavān
tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ
tasya śabdo mahān āsīn nirghātasamanisvanaḥ
bhūmikampaś ca sumahān parvatasyeva dīryataḥ
nipetuś ca narāḥ sarve tena śabdena mohitāḥ
varjayitvā munivaraṃ rājānaṃ tau ca rāghavau
pratyāśvaste jane tasmin rājā vigatasādhvasaḥ
uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam
bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
atyadbhutam acintyaṃ ca atarkitam idaṃ mayā
janakānāṃ kule kīrtim āhariṣyati me sutā
sītā bhartāram āsādya rāmaṃ daśarathātmajam
mama satyā pratijñā ca vīryaśulketi kauśika
sītā prāṇair bahumatā deyā rāmāya me sutā
bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ
rājānaṃ praśritair vākyair ānayantu puraṃ mama
pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ
muniguptau ca kākutsthau kathayantu nṛpāya vai
prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ
kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt
janakena samādiṣṭā dūtās te klāntavāhanāḥ
trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm
te rājavacanād dūtā rājaveśmapraveśitāḥ
dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam
baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ
rājānaṃ prayatā vākyam abruvan madhurākṣaram
maithilo janako rājā sāgnihotrapuraskṛtaḥ
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam
muhur muhur madhurayā snehasaṃyuktayā girā
janakas tvāṃ mahārāja pṛcchate sapuraḥsaram
pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ
kauśikānumate vākyaṃ bhavantam idam abravīt
pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā
rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ
seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ
yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ
tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā
rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi
asmai deyā mayā sītā vīryaśulkā mahātmane
pratijñāṃ tartum icchāmi tad anujñātum arhasi
sopādhyāyo mahārāja purohitapuraskṛtaḥ
śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau
prītiṃ ca mama rājendra nirvartayitum arhasi
putrayor ubhayor eva prītiṃ tvam api lapsyase
evaṃ videhādhipatir madhuraṃ vākyam abravīt
viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ
dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ
vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt
guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā videheṣu vasaty asau
dṛṣṭavīryas tu kākutstho janakena mahātmanā
saṃpradānaṃ sutāyās tu rāghave kartum icchati
yadi vo rocate vṛttaṃ janakasya mahātmanaḥ
purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ
mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ
suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ
mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ
ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ
tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
rājā daśaratho hṛṣṭaḥ sumantram idam abravīt
adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
vrajantv agre suvihitā nānāratnasamanvitāḥ
caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
mamājñāsamakālaṃ ca yānayugyam anuttamam
vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā
ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
yathā kālātyayo na syād dūtā hi tvarayanti mām
vacanāc ca narendrasya sā senā caturaṅgiṇī
rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt
gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat
tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
janako mudito rājā harṣaṃ ca paramaṃ yayau
uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam
svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām
diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ
diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ
śvaḥ prabhāte narendrendra nirvartayitum arhasi
yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam
tasya tad vacanaṃ śrutvā ṛṣimadhye narādhipaḥ
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim
pratigraho dātṛvaśaḥ śrutam etan mayā purā
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam
tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ
tataḥ sarve munigaṇāḥ parasparasamāgame
harṣeṇa mahatā yuktās tāṃ niśām avasan sukham
rājā ca rāghavau putrau niśāmya pariharṣitaḥ
uvāsa paramaprīto janakena supūjitaḥ
janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha
tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam
bhrātā mama mahātejā yavīyān atidhārmikaḥ
kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām
vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam
tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha
śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā
ājñayā tu narendrasya ājagāma kuśadhvajaḥ
sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam
rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau
preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
gaccha mantripate śīghram aikṣvākam amitaprabham
ātmajaiḥ saha durdharṣam ānayasva samantriṇam
aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
dadarśa śirasā cainam abhivādyedam abravīt
ayodhyādhipate vīra vaideho mithilādhipaḥ
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam
mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
sabandhur agamat tatra janako yatra vartate
sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt
viditaṃ te mahārāja ikṣvākukuladaivatam
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ
viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam
tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam
avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
vivasvān kaśyapāj jajñe manur vaivaisvataḥ smṛtaḥ
manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata
vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahātejā anaraṇyaḥ pratāpavān
anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ
dhundhumārān mahātejā yuvanāśvo mahārathaḥ
yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ
māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
bharatāt tu mahātejā asito nāma jāyata
saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
sagarasyāsamañjas tu asamañjād athāṃśumān
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā
raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ
sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ
maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ
nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
nābhāgasya babhūvāja ajād daśaratho 'bhavat
tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau
ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām
rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi
evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param
pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
vaktavyaṃ kulajātena tan nibodha mahāmune
rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ
tasya putro mithir nāma janako mithi putrakaḥ
prathamo janako nāma janakād apy udāvasuḥ
udāvasos tu dharmātmā jāto vai nandivardhanaḥ
nandivardhana putras tu suketur nāma nāmataḥ
suketor api dharmātmā devarāto mahābalaḥ
devarātasya rājarṣer bṛhadratha iti śrutaḥ
bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ
sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ
haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ
putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
devamīḍhasya vibudho vibudhasya mahīdhrakaḥ
mahīdhrakasuto rājā kīrtirāto mahābalaḥ
kīrtirātasya rājarṣer mahāromā vyajāyata
mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata
tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ
māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ
vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam
kasya cit tv atha kālasya sāṃkāśyād agamat purāt
sudhanvā vīryavān rājā mithilām avarodhakaḥ
sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti
tasyāpradānād brahmarṣe yuddham āsīn mayā saha
sa hato 'bhimukho rājā sudhanvā tu mayā raṇe
nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam
kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
dadāmi paramaprīto vadhvau te munipuṃgava
sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām
dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
dadāmi paramaprīto vadhvau te raghunandana
rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru
maghā hy adya mahābāho tṛtīye divase prabho
phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam
tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam
acintyāny aprameyāni kulāni narapuṃgava
ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana
sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
rāmalakṣmaṇayo rājan sītā cormilayā saha
vaktavyaṃ ca naraśreṣṭha śrūyatāṃ vacanaṃ mama
bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe
bharatasya kumārasya śatrughnasya ca dhīmataḥ
varayema sute rājaṃs tayor arthe mahātmanoḥ
putrā daśarathasyeme rūpayauvanaśālinaḥ
lokapālopamāḥ sarve devatulyaparākramāḥ
ubhayor api rājendra saṃbandhenānubadhyatām
ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ
viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
janakaḥ prāñjalir vākyam uvāca munipuṃgavau
sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau
ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune
pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ
uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ
evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
ubhau munivarau rājā janako vākyam abravīt
paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
imāny āsanamukhyāni āsetāṃ munipuṃgavau
yathā daśarathasyeyaṃ tathāyodhyā purī mama
prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ
tathā bruvati vaidehe janake raghunandanaḥ
rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim
yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ
svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt
tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ
sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
prabhāte kālyam utthāya cakre godānam uttamam
gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
ekaikaśo dadau rājā putrān uddhiśya dharmataḥ
suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ
vittam anyac ca subahu dvijebhyo raghunandanaḥ
dadau godānam uddiśya putrāṇāṃ putravatsalaḥ
sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ
yasmiṃs tu divase rājā cakre godānam uttamam
tasmiṃs tu divase śūro yudhājit samupeyivān
putraḥ kekayarājasya sākṣād bharatamātulaḥ
dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt
kekayādhipatī rājā snehāt kuśalam abravīt
yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam
svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
tadartham upayāto 'ham ayodhyāṃ raghunandana
śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān
mithilām upayātās tu tvayā saha mahīpate
tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam
atha rājā daśarathaḥ priyātithim upasthima
dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat
tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api
vasiṣṭho bhagavān etya vaideham idam abravīt
rājā daśaratho rājan kṛtakautukamaṅgalaiḥ
putrair naravaraśreṣṭha dātāram abhikāṅkṣate
dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam
ity uktaḥ paramodāro vasiṣṭhena mahātmanā
pratyuvāca mahātejā vākyaṃ paramadharmavit
kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava
kṛtakautukasarvasvā vedimūlam upāgatāḥ
mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ
sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ
avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate
tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
praveśayām āsa sutān sarvān ṛṣigaṇān api
abravīj janako rājā kausalyānandavardhanam
iyaṃ sītā mama sutā sahadharmacarī tava
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ
tam evam uktvā janako bharataṃ cābhyabhāṣata
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana
śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā
sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ
janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ
agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
yathoktena tathā cakrur vivāhaṃ vidhipūrvakam
puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
divyadundubhinirghoṣair gītavāditranisvanaiḥ
nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
vivāhe raghumukhyānāṃ tad adbhutam ivābhavat
īdṛśe vartamāne tu tūryodghuṣṭaninādite
trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ
athopakāryāṃ jagmus te sadārā raghunandanaḥ
rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ
atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
āpṛcchya tau ca rājānau jagāmottaraparvatam
viśvāmitro gate rājā vaidehaṃ mithilādhipam
āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm
atha rājā videhānāṃ dadau kanyādhanaṃ bahu
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ
kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam
dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca
dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
dattvā bahudhanaṃ rājā samanujñāpya pārthivam
praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ
ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam
ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam
tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
kim idaṃ hṛdayotkampi mano mama viṣīdati
rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam
upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam
teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān
tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam
vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
sasaṃjñā iva tatrāsan sarvam anyad vicetanam
tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam
kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ
skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram
taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ
kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam
evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
ṛṣayo rāma rāmeti madhurāṃ vācam abruvan
pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata
rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam
tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham
tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
pūrayasva śareṇaiva svabalaṃ darśayasva ca
tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava
tasya tad vacanaṃ śrutvā rājā daśarathas tadā
viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt
kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
bālānāṃ mama putrāṇām abhayaṃ dātum arhasi
bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi
sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
dattvā vanam upāgamya mahendrakṛtaketanaḥ
mama sarvavināśāya saṃprāptas tvaṃ mahāmune
na caikasmin hate rāme sarve jīvāmahe vayam
bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata
ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā
atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā
idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam
tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā
abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ
virodhe ca mahad yuddham abhavad romaharṣaṇam
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ
tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ
devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
yācitau praśamaṃ tatra jagmatus tau surottamau
jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā
dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
devarātasya rājarṣer dadau haste sasāyakam
idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam
ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
pitur mama dadau divyaṃ jamadagner mahātmanaḥ
nyastaśastre pitari me tapobalasamanvite
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ
vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ
pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe
dattvā mahendranilayas tapobalasamanvitaḥ
śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ
tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam
yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ
śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā
gauravād yantritakathaḥ pitū rāmam athābravīt
śrutavān asmi yat karma kṛtavān asi bhārgava
anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ
vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava
avajānāmi me tejaḥ paśya me 'dya parākramam
ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham
śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ
āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha
jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ
brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca
tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram
imāṃ vā tvadgatiṃ rāma tapobalasamārjitān
lokān apratimān vāpi haniṣyāmi yad icchasi
na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ
moghaḥ patati vīryeṇa baladarpavināśanaḥ
varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ
pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ
gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ
yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam
jaḍīkṛte tadā loke rāme varadhanurdhare
nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata
tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ
rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha
kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā
viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt
so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām
iti pratijñā kākutstha kṛtā vai kāśyapasya ha
tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava
manojavaṃ gamiṣyāmi mahendraṃ parvatottamam
lokās tv apratimā rāma nirjitās tapasā mayā
jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ
akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram
dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa
ete suragaṇāḥ sarve nirīkṣante samāgatāḥ
tvām apratimakarmāṇam apratidvandvam āhave
na ceyaṃ mama kākutstha vrīḍā bhavitum arhati
tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ
śaram apratimaṃ rāma moktum arhasi suvrata
śaramokṣe gamiṣyāmi mahendraṃ parvatottamam
tathā bruvati rāme tu jāmadagnye pratāpavān
rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam
tato vitimirāḥ sarvā diśā copadiśas tathā
surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham
rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca
tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ
gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
varuṇāyāprameyāya dadau haste sasāyakam
abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ
jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
ayodhyābhimukhī senā tvayā nāthena pālitā
rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam
gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm
patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām
rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām
kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ
tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ
maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
devatāyatanāny āśu sarvās tāḥ pratyapūjayan
abhivādyābhivādyāṃś ca sarvā rājasutās tadā
remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ
kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ
teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ
priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata
tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā
tasya bhūyo viśeṣeṇa maithilī janakātmajā
devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī
tayā sa rājarṣisuto 'bhirāmayā sameyivān uttamarājakanyayā
atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ
kasya cit tv atha kālasya rājā daśarathaḥ sutam
bharataṃ kekayīputram abravīd raghunandanaḥ
ayaṃ kekayarājasya putro vasati putraka
tvāṃ netum āgato vīra yudhājin mātulas tava
śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
gamanāyābhicakrāma śatrughnasahitas tadā
āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau
yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha
sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
mātulenāśvapatinā putrasnehena lālitaḥ
tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam
rājāpi tau mahātejāḥ sasmāra proṣitau sutau
ubhau bharataśatrughnau mahendravaruṇopamau
sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ
teṣām api mahātejā rāmo ratikaraḥ pituḥ
svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā
pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
cakāra rāmo dharmātmā priyāṇi ca hitāni ca
mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata
evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
rāmasya śīlavṛttena sarve viṣayavāsinaḥ
sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate
kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
na smaraty apakārāṇāṃ śatam apy ātmavattayā
śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
kathayann āsta vai nityam astrayogyāntareṣv api
kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ
dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
laukike samayācare kṛtakalpo viśāradaḥ
śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ
āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api
arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit
ārohe vinaye caiva yukto vāraṇavājinām
dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ
abhiyātā prahartā ca senānayaviśāradaḥ
apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ
anasūyo jitakrodho na dṛpto na ca matsarī
na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ
evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ
tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ
tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
lokapālopamaṃ nātham akāmayata medinī
etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ
eṣā hy asya parā prītir hṛdi saṃparivartate
kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam
vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
mattaḥ priyataro loke parjanya iva vṛṣṭimān
yamaśakrasamo vīrye bṛhaspatisamo matau
mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ
mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
anena vayasā dṛṣṭvā yathā svargam avāpnuyām
taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata
nānānagaravāstavyān pṛthagjānapadān api
samānināya medinyāḥ pradhānān pṛthivīpatiḥ
atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
rājānam evābhimukhā niṣedur niyatā nṛpāḥ
sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ
upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ
tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ
dundubhisvanakalpena gambhīreṇānunādinā
svareṇa mahatā rājā jīgmūta iva nādayan
so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat
mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
prajā nityam atandreṇa yathāśakty abhirakṣatā
idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā
prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
jīrṇasyāsya śarīrasya viśrāntim abhirocaye
rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan
so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān
anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ
taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam
anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ
trailokyam api nāthena yena syān nāthavattaram
anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
gatakleśo bhaviṣyāmi sute tasmin niveśya vai
iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ
tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam
anekavarṣasāhasro vṛddhas tvam asi pārthiva
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam
iti tad vacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
ajānann iva jijñāsur idaṃ vacanam abravīt
kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam
te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te
divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate
rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ
kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ
priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā
tenāsyehātulā kīrtir yaśas tejaś ca vardhate
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ
yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
gatvā saumitrisahito nāvijitya nivartate
saṃgrāmāt punar āgamya kuñjareṇa rathena vā
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati
putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
nikhilenānupūrvyā ca pitā putrān ivaurasān
śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate
vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
utsaveṣu ca sarveṣu piteva parituṣyati
satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ
balam ārogyam āyuś ca rāmasya viditātmanaḥ
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā
abhyantaraś ca bāhyaś ca paurajānapado janaḥ
striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ
sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām
rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
paśyāmo yauvarājyasthaṃ tava rājottamātmajam
taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam
hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi
teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ
aho 'smi paramaprītaḥ prabhāvaś cātulo mama
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha
iti pratyarcya tān rājā brāhmaṇān idam abravīt
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām
caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
yauvarājyāya rāmasya sarvam evopakalpyatām
kṛtam ity eva cābrūtām abhigamya jagatpatim
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau
tataḥ sumantraṃ dyutimān rājā vacanam abravīt
rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti
sa tatheti pratijñāya sumantro rājaśāsanāt
rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam
atha tatra samāsīnās tadā daśarathaṃ nṛpam
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ
mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
upāsāṃ cakrire sarve taṃ devā iva vāsavam
teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
prāsādastho rathagataṃ dadarśāyāntam ātmajam
gandharvarājapratimaṃ loke vikhyātapauruṣam
dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam
candrakāntānanaṃ rāmam atīva priyadarśanam
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam
gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ
avatārya sumantras taṃ rāghavaṃ syandanottamāt
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt
sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ
sa prāñjalir abhipretya praṇataḥ pitur antike
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ
taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam
tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
dideśa rājā ruciraṃ rāmāya paramāsanam
tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
svayeva prabhayā merum udaye vimalo raviḥ
tena vibhrājitā tatra sā sabhābhivyarocata
vimalagrahanakṣatrā śāradī dyaur ivendunā
taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam
sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
uvācedaṃ vaco rājā devendram iva kaśyapaḥ
jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ
tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi
kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
guṇavaty api tu snehāt putra vakṣyāmi te hitam
bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
kāmakrodhasamutthāni tyajethā vyasanāni ca
parokṣayā vartamāno vṛttyā pratyakṣayā tathā
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya
tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
tasmāt putra tvam ātmānaṃ niyamyaiva samācara
tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan
sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā
athābhivādya rājānaṃ ratham āruhya rāghavaḥ
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ
te cāpi paurā nṛpater vacas tac chrutvā tadā lābham iveṣṭam āpya
narendram āmantya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ
gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
mantrayitvā tataś cakre niścayajñaḥ sa niścayam
śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ
athāntargṛham āviśya rājā daśarathas tadā
sūtam ājñāpayām āsa rāmaṃ punar ihānaya
pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ
dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat
praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ
tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā
iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram
taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam
praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ
praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
pradiśya cāsmai ruciram āsanaṃ punar abravīt
rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ
jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
dattam iṣṭam adhītaṃ ca mayā puruṣasattama
anubhūtāni ceṣṭāni mayā vīra sukhāni ca
devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ
na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi
adya prakṛtayaḥ sarvās tvām icchanti narādhipam
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka
api cādyāśubhān rāma svapnān paśyāmi dāruṇān
sanirghātā maholkāś ca patantīha mahāsvanāḥ
avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ
prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati
tad yāvad eva me ceto na vimuhyati rāghava
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ
adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ
tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa
tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
saha vadhvopavastavyā darbhaprastaraśāyinā
suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi
viproṣitaś ca bharato yāvad eva purād itaḥ
tāvad evābhiṣekas te prāptakālo mato mama
kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ
kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava
ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham
praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau
tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam
prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam
tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
sumitrayānvāsyamānā sītayā lakṣmaṇena ca
śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam
tathā saniyamām eva so 'bhigamyābhivādya ca
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā
amba pitrā niyukto 'smi prajāpālanakarmaṇi
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ
sītayāpy upavastavyā rajanīyaṃ mayā saha
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā
yāni yāny atra yogyāni śvobhāviny abhiṣecane
tāni me maṅgalāny adya vaidehyāś caiva kāraya
etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata
vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya
kalyāṇe bata nakṣatre mayi jāto 'si putraka
yena tvayā daśaratho guṇair ārādhitaḥ pitā
amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati
ity evam ukto mātredaṃ rāmo bhāratam abravīt
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva
lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā
saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye
ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam
saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
purohitaṃ samāhūya vasiṣṭham idam abravīt
gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
śrīyaśorājyalābhāya vadhvā saha yatavratam
tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam
sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ
tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt
abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
tato 'vatārayām āsa parigṛhya rathāt svayam
sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ
prasannas te pitā rāma yauvarājyam avāpsyasi
upavāsaṃ bhavān adya karotu saha sītayā
prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā
ity uktvā sa tadā rāmam upavāsaṃ yatavratam
mantravat kārayām āsa vaidehyā sahitaṃ muniḥ
tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt
suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
sabhājito viveśātha tān anujñāpya sarvaśaḥ
hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ
sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam
vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ
janavṛndormisaṃgharṣaharṣasvanavatas tadā
babhūva rājamārgasya sāgarasyeva nisvanaḥ
siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
āsīd ayodhyā nagarī samucchritagṛhadhvajā
tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ
prajālaṃkārabhūtaṃ ca janasyānandavardhanam
utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam
evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau
sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ
tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
papraccha sa ca tasmai tat kṛtam ity abhyavedayat
guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
viveśāntaḥpuraṃ rājā siṃho giriguhām iva
tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam
vyadīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ
gate purohite rāmaḥ snāto niyatamānasaḥ
saha patnyā viśālākṣyā nārāyaṇam upāgamat
pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
mahate daivatāyājyaṃ juhāva jvalite 'nale
śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare
vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ
ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ
tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ
tuṣṭāva praṇataś caiva śirasā madhusūdanam
vimalakṣaumasaṃvīto vācayām āsa ca dvijān
teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ
kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ
sitābhraśikharābheṣu devatāyataneṣu ca
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca
nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca
sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā
naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ
rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca
bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ
kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane
prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ
alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam
sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
kathayanto mithas tatra praśaśaṃsur janādhipam
aho mahātmā rājāyam ikṣvākukulanandanaḥ
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati
sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ
anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ
ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam
evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ
te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ
janaughais tair visarpadbhiḥ śuśruve tatra niḥsvanaḥ
parvasūdīrṇavegasya sāgarasyeva niḥsvanaḥ
tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam
jñātidāsī yato jātā kaikeyyās tu sahoṣitā
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā
siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata
patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām
avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
uttamenābhisaṃyuktā harṣeṇārthaparā satī
rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ
vidīryamāṇā harṣeṇa dhātrī paramayā mudā
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam
śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
rājā daśaratho rāmam abhiṣecayitānagham
dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
kailāsa śikharākārāt prāsādād avarohata
sā dahyamānā kopena mantharā pāpadarśinī
śayānām etya kaikeyīm idaṃ vacanam abravīt
uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
upaplutamahaughena kim ātmānaṃ na budhyase
aniṣṭe subhagākāre saubhāgyena vikatthase
calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage
evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
kubjayā pāpadarśinyā viṣādam agamat param
kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām
mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā
sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
viṣādayantī provāca bhedayantī ca rāghavam
akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati
sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
dahyamānānaleneva tvaddhitārtham ihāgatā
tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ
narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase
dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā
upasthitaṃ prayuñjānas tvayi sāntvam anarthakam
arthenaivādya te bhartā kausalyāṃ yojayiṣyati
apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake
śatruḥ patipravādena mātreva hitakāmyayā
āśīviṣa ivāṅkena bāle paridhṛtas tvayā
yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā
pāpenānṛtasāntvena bāle nityaṃ sukhocite
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi
sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
trāyasva putram ātmānaṃ māṃ ca vismayadarśane
mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā
ekam ābharaṇaṃ tasyai kubjāyai pradadau śubham
dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam
idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te
rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati
na me paraṃ kiṃ cid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam
tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu
mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā
harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
śokasāgaramadhyastham ātmānaṃ nāvabudhyase
subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ
prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ
hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye
tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha
dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati
bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam
bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ
sā tvam abhyudaye prāpte vartamāne ca manthare
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām
kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt
anarthadarśinī maurkhyān nātmānam avabudhyase
śokavyasanavistīrṇe majjantī duḥkhasāgare
bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
rājavaṃśāt tu bharataḥ kaikeyi parihāsyate
na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
sthāpyamāneṣu sarveṣu sumahān anayo bhavet
tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
sthāpayanty anavadyāṅgi guṇavatsv itareṣv api
asāv atyantanirbhagnas tava putro bhaviṣyati
anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale
sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi
dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
deśāntaraṃ nāyayitā lokāntaram athāpi vā
bāla eva hi mātulyaṃ bharato nāyitas tvayā
saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api
goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam
tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati
rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ
tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava
evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati
sa te sukhocito bālo rāmasya sahajo ripuḥ
samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe
abhidrutam ivāraṇye siṃhena gajayūthapam
pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi
darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet
yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati
ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam
evam uktā tu kaikeyī krodhena jvalitānanā
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt
adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
yauvarājyena bharataṃ kṣipram evābhiṣecaye
idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kaikeyīm idam abravīt
hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam
śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt
kathaya tvaṃ mamopāyaṃ kenopāyena manthare
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
evam uktā tayā devyā mantharā pāpadarśinī
rāmārtham upahiṃsantī kubjā vacanam abravīt
tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
agacchat tvām upādāya devarājasya sāhyakṛt
diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ
sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ
tasmin mahati saṃgrāme rājā daśarathas tadā
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ
tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
tuṣṭena tena dattau te dvau varau śubhadarśane
sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā
tau varau yāca bhartāraṃ bharatasyābhiṣecanam
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa
krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ
dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
tvatkṛte ca mahārājo viśed api hutāśanam
na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
tava priyārthaṃ rājā hi prāṇān api parityajet
na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ
maṇimuktāsuvarṇāni ratnāni vividhāni ca
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ
yau tau devāsure yuddhe varau daśaratho 'dadāt
tau smāraya mahābhāge so 'rtho mā tvām atikramet
yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam
rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ
evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
bharataś ca hatāmitras tava rājā bhaviṣyati
yena kālena rāmaś ca vanāt pratyāgamiṣyati
tena kālena putras te kṛtamūlo bhaviṣyati
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān
prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya
anartham artharūpeṇa grāhitā sā tatas tayā
hṛṣṭā pratītā kaikeyī mantharām idam abravīt
kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
pṛthivyām asi kubjānām uttamā buddhiniścaye
tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam
santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
tvaṃ padmam iva vātena saṃnatā priyadarśanā
uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam
jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau
tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
agrato mama gacchantī rājahaṃsīva rājase
tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te
atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
abhiṣikte ca bharate rāghave ca vanaṃ gate
jātyena ca suvarṇena suniṣṭaptena sundari
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu
mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca
paridhāya śubhe vastre devadeva cariṣyasi
candram āhvayamānena mukhenāpratimānanā
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
pādau paricariṣyanti yathaiva tvaṃ sadā mama
iti praśasyamānā sā kaikeyīm idam abravīt
śayānāṃ śayane śubhre vedyām agniśikhām iva
gatodake setubandho na kalyāṇi vidhīyate
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya
tathā protsāhitā devī gatvā mantharayā saha
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā
anekaśatasāhasraṃ muktāhāraṃ varāṅganā
avamucya varārhāṇi śubhāny ābharaṇāni ca
tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
saṃviśya bhūmau kaikeyī mantharām idam abravīt
iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim
athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī
asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kinnarī
udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā
narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā
ājñāpya tu mahārājo rāghavasyābhiṣecanam
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī
tāṃ tatra patitāṃ bhūmau śayānām atathocitām
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ
sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale
kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
mahāgaja ivāraṇye snehāt parimamarśa tām
parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
kāmī kamalapatrākṣīm uvāca vanitām idam
na te 'ham abhijānāmi krodham ātmani saṃśritam
devi kenābhiyuktāsi kena vāsi vimānitā
yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
bhūtopahatacitteva mama cittapramāthinī
santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini
kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam
avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ
ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe
ātmano jīvitenāpi brūhi yan manasecchasi
yāvad āvartate cakraṃ tāvatī me vasuṃdharā
tathoktā sā samāśvastā vaktukāmā tad apriyam
paripīḍayituṃ bhūyo bhartāram upacakrame
nāsmi viprakṛtā deva kena cin na vimānitā
abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam
pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā
evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ
avalipte na jānāsi tvattaḥ priyataro mama
manujo manujavyāghrād rāmād anyo na vidyate
bhadre hṛdayam apy etad anumṛśśyoddharasva me
etat samīkṣya kaikeyi brūhi yat sādhu manyase
balam ātmani paśyantī na māṃ śaṅkitum arhasi
kariṣyāmi tava prītiṃ sukṛtenāpi te śape
tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
vyājahāra mahāghoram abhyāgatam ivāntakam
yathākrameṇa śapasi varaṃ mama dadāsi ca
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ
candrādityau nabhaś caiva grahā rātryahanī diśaḥ
jagac ca pṛthivī caiva sagandharvā sarākṣasā
niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava
satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ
iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
tataḥ param uvācedaṃ varadaṃ kāmamohitam
varau yau me tvayā deva tadā dattau mahīpate
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ
abhiṣeka samārambho rāghavasyopakalpitaḥ
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām
nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ
bharato bhajatām adya yauvarājyam akaṇṭakam
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane
tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ
vyathito viklavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ
asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
moham āpedivān bhūyaḥ śokopahatacetanaḥ
cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā
nṛśaṃse duṣṭacāritre kulasyāsya vināśini
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā
sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
tasyaiva tvam anarthāya kiṃnimittam ihodyatā
tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā
jīvaloko yadā sarvo rāmasyeha guṇastavam
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam
kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam
parā bhavati me prītir dṛṣṭvā tanayam agrajam
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā
tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam
tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me
sa bhūmipālo vilapann anāthavat striyā gṛhīto dṛhaye 'timātratā
papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā
atadarhaṃ mahārājaṃ śayānam atathocitam
yayātim iva puṇyānte devalokāt paricyutam
anartharūpā siddhārthā abhītā bhayadarśinī
punar ākārayām āsa tam eva varam aṅganā
tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
mama cemaṃ varaṃ kasmād vidhārayitum icchasi
evam uktas tu kaikeyyā rājā daśarathas tadā
pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva
mṛte mayi gate rāme vanaṃ manujapuṃgave
hantānārye mamāmitre rāmaḥ pravrājito vanam
yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
akīrtir atulā loke dhruvaṃ paribhavaś ca me
tathā vilapatas tasya paribhramitacetasaḥ
astam abhyagamat sūryo rajanī cābhyavartata
sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
rājño vilapamānasya na vyabhāsata śarvarī
tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ
na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat
evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
prasādayām āsa punaḥ kaikeyīṃ cedam abravīt
sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ
śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
kuru sādhu prasādaṃ me bāle sahṛdayā hy asi
viśuddhabhāvasya hi duṣṭabhāvā tāmrekṣaṇasyāśrukalasya rājñaḥ
śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam
tataḥ sa rājā punar eva mūrchitaḥ priyām atuṣṭāṃ pratikūlabhāṣiṇīm
samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ
putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
viveṣṭamānam udīkṣya saikṣvākam idam abravīt
pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ
saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
pradāya pakṣiṇo rājañ jagāma gatim uttamām
tatha hy alarkas tejasvī brāhmaṇe vedapārage
yācamāne svake netre uddhṛtyāvimanā dadau
saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
satyānurodhāt samaye velāṃ khāṃ nātivartate
samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
agratas te parityaktā parityakṣyāmi jīvitam
evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā
udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
sa dhuryo vai parispandan yugacakrāntaraṃ yathā
vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt
yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā
tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā
kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi
sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi
sa nunna iva tīkṣeṇa pratodena hayottamaḥ
rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt
dharmabandhena baddho 'smi naṣṭā ca mama cetanā
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam
iti rājño vacaḥ śrutvā kaikeyī tadanantaram
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya
tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ
sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman
yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha
sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca
sumantraś cintayām āsa tvaritaṃ coditas tayā
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit
iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
nirjagāma mahātejā rāghavasya didṛkṣayā
tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan
dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān
te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
upatasthur upasthānaṃ saharājapurohitāḥ
amātyā balamukhyāś ca mukhyā ye nigamasya ca
rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ
udite vimale sūrye puṣye cābhyāgate 'hani
abhiṣekāya rāmasya dvijendrair upakalpitam
kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā
gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca
prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ
kṣaudraṃ dadhi ghṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ
salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
padmotpalayutā bhānti pūrṇāḥ paramavāriṇā
candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam
candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam
pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate
aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
vāditrāṇi ca sarvāṇi bandinaś ca tathāpare
ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
tathā jātīyām ādāya rājaputrābhiṣecanam
te rājavacanāt tatra samavetā mahīpatim
apaśyanto 'bruvan ko nu rājño naḥ prativedayet
na paśyāmaś ca rājānam uditaś ca divākaraḥ
yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ
iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ
ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam
ity uktvāntaḥpuradvāram ājagāma purāṇavit
āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam
gatā bhagavatī rātrirahaḥ śivam upasthitam
budhyasva nṛpaśārdūla kuru kāryam anantaram
brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
darśanaṃ pratikāṅkṣante pratibudhyasva rāghava
stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
pratibudhya tato rājā idaṃ vacanam abravīt
na caiva saṃprasuto 'ham ānayed āśu rāghavam
iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ
sa rājavacanaṃ śrutvā śirasā pratipūjya tam
nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat
prapanno rājamārgaṃ ca patākā dhvajaśobhitam
sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ
tato dadarśa ruciraṃ kailāsasadṛśaprabham
rāmaveśma sumantras tu śakraveśmasamaprabham
mahākapāṭapihitaṃ vitardiśataśobhitam
kāñcanapratimaikāgraṃ maṇividrumatoraṇam
śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam
sa vājiyuktena rathena sārathir narākulaṃ rājakulaṃ vilokayan
tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ
tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat
avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam
sa tad antaḥpuradvāraṃ samatītya janākulam
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit
prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
sahabhāryāya rāmāya kṣipram evācacakṣire
prativeditam ājñāya sūtam abhyantaraṃ pituḥ
tatraivānāyayām āsa rāghavaḥ priyakāmyayā
taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade
varāharudhirābheṇa śucinā ca sugandhinā
anuliptaṃ parārdhyena candanena paraṃtapam
sthitayā pārśvataś cāpi vālavyajanahastayā
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā
taṃ tapantam ivādityam upapannaṃ svatejasā
vavande varadaṃ bandī niyamajño vinītavat
prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ
kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram
evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
tataḥ saṃmānayām āsa sītām idam uvāca ha
devi devaś ca devī ca samāgamya madantare
mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam
lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati
hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
saha tvaṃ parivāreṇa sukham āssva ramasya ca
patisaṃmānitā sītā bhartāram asitekṣaṇā
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī
sa sarvān arthino dṛṣṭvā sametya pratinandya ca
tataḥ pāvakasaṃkāśam āruroha rathottamam
muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ
hariyuktaṃ sahasrākṣo ratham indra ivāśugam
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā
sa parjanya ivākāśe svanavān abhinādayan
niketān niryayau śrīmān mahābhrād iva candramāḥ
chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ
tato halahalāśabdas tumulaḥ samajāyata
tasya niṣkramamāṇasya janaughasya samantataḥ
sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya
eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṃ gamiṣyan
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau
kareṇumātaṅgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham
sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
apaśyan nagaraṃ śrīmān nānājanasamākulam
sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
rājamārgaṃ yayau rāmo madhyenāgarudhūpitam
śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api
āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau
pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
adyopādāya taṃ mārgam abhiṣikto 'nupālaya
yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
tataḥ sukhataraṃ sarve rāme vatsyāma rājani
alam adya hi bhuktena paramārthair alaṃ ca naḥ
yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
yathābhiṣeko rāmasya rājyenāmitatejasaḥ
etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham
na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave
sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ
sa rājakulam āsādya mahendrabhavanopamam
rājaputraḥ pitur veśma praviveśa śriyā jvalan
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt
tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje
pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ
sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā
sa pituś caraṇau pūrvam abhivādya vinītavat
tato vavande caraṇau kaikeyyāḥ susamāhitaḥ
rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum
tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam
indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ
ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
upaplutam ivādityam uktānṛtam ṛṣiṃ yathā
acintyakalpaṃ hi pitus taṃ śokam upadhārayan
babhūva saṃrabdhataraḥ samudra iva parvaṇi
cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati
anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
tasya mām adya saṃprekṣya kimāyāsaḥ pravartate
sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
kaikeyīm abhivādyaiva rāmo vacanam abravīt
kaccin mayā nāparāddham ajñānād yena me pitā
kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya
vivarṇavadano dīno na hi mām abhibhāṣate
śārīro mānaso vāpi kaccid enaṃ na bādhate
saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham
kaccin na kiṃ cid bharate kumāre priyadarśane
śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham
atoṣayan mahārājam akurvan vā pitur vacaḥ
muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe
yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
kathaṃ tasmin na varteta pratyakṣe sati daivate
kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama
ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ
etad ācakṣva me devi tattvena paripṛcchataḥ
kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe
ahaṃ hi vacanād rājñaḥ pateyam api pāvake
bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
niyukto guruṇā pitrā nṛpeṇa ca hitena ca
tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
kariṣye pratijāne ca rāmo dvir nābhibhāṣate
tam ārjavasamāyuktam anāryā satyavādinam
uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam
purā devāsure yuddhe pitrā te mama rāghava
rakṣitena varau dattau saśalyena mahāraṇe
tatra me yācito rājā bharatasyābhiṣecanam
gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava
yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu
sa nideśe pitus tiṣṭha yathā tena pratiśrutam
tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca
sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa
bharataḥ kosalapure praśāstu vasudhām imām
nānāratnasamākīrṇāṃ savājirathakuñjarām
tad apriyam amitraghno vacanaṃ maraṇopamam
śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt
evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
jaṭācīradharo rājñaḥ pratijñām anupālayan
idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
nābhinandati durdharṣo yathāpuram ariṃdamaḥ
manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ
hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam
alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam
ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ
kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
tava ca priyakāmārthaṃ pratijñām anupālayan
tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
vasudhāsaktanayano mandam aśrūṇi muñcati
gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād adyaiva nṛpaśāsanāt
daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
avicārya pitur vākyaṃ samāvastuṃ caturdaśa
sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam
evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
bharataṃ mātulakulād upāvartayituṃ narāḥ
tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi
vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām
yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā
dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
mūrchito nyapatat tasmin paryaṅke hemabhūṣite
rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ
tad apriyam anāryāyā vacanaṃ dāruṇodaram
śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt
nāham arthaparo devi lokam āvastum utsahe
viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam
yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
prāṇān api parityajya sarvathā kṛtam eva tat
na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
yathā pitari śuśrūṣā tasya vā vacanakriyā
anukto 'py atrabhavatā bhavatyā vacanād aham
vane vatsyāmi vijane varṣāṇīha caturdaśa
na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
yad rājānam avocas tvaṃ mameśvaratarā satī
yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam
bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ
sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam
vanditvā caraṇau rāmo visaṃjñasya pitus tadā
kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ
sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam
taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan
na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā
na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
sarvalokātigasyeva lakṣyate cittavikriyā
dhārayan manasā duḥkham indriyāṇi nigṛhya ca
praviveśātmavān veśma māturapriyaśaṃsivān
praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām
na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā
rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī
so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān
praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ
vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā
kausalyāpi tadā devī rātriṃ sthitvā samāhitā
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā
praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā
tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati
mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt
sa svabhāvavinītaś ca gauravāc ca tadānataḥ
devi nūnaṃ na jānīṣe mahad bhayam upasthitam
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca
caturdaśa hi varṣāṇi vatsyāmi vijane vane
madhumūlaphalair jīvan hitvā munivad āmiṣam
bharatāya mahārājo yauvarājyaṃ prayacchati
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ
tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ
upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām
pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā
sā rāghavam upāsīnam asukhārtā sukhocitā
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe
yadi putra na jāyethā mama śokāya rāghava
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā
eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
api putre vipaśyeyam iti rāmāsthitaṃ mayā
sā bahūny amanojñāni vākyāni hṛdayacchidām
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati
tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me
yo hi māṃ sevate kaś cid atha vāpy anuvartate
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate
daśa sapta ca varṣāṇi tava jātasya rāghava
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam
upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā
sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate
idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare
yadi hy akāle maraṇaṃ svayecchayā labheta kaś cid guru duḥkha karśitaḥ
gatāham adyaiva pareta saṃsadaṃ vinā tvayā dhenur ivātmajena vai
bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī
tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ
na rocate mamāpy etad ārye yad rāghavo vanam
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ
viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ
nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham
yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ
na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
amitro 'pi nirasto 'pi yo 'sya doṣam udāharet
devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt
tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
putraḥ ko hṛdaye kuryād rājavṛttam anusmaran
yāvad eva na jānāti kaś cid artham imaṃ naraḥ
tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam
mayā pārśve sadhanuṣā tava guptasya rāghava
kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ
nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye
bharatasyātha pakṣyo vā yo vāsya hitam icchati
sarvān etān vadhiṣyāmi mṛdur hi paribhūyate
tvayā caiva mayā caiva kṛtvā vairam anuttamam
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana
anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
satyena dhanuṣā caiva datteneṣṭena te śape
dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya
harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
devī paśyatu me vīryaṃ rāghavaś caiva paśyatu
etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
uvāca rāmaṃ kausalyā rudantī śokalālasā
bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate
na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ
dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam
śuśrūṣur jananīṃ putra svagṛhe niyato vasan
pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ
yathaiva rājā pūjyas te gauraveṇa tathā hy aham
tvāṃ nāham anujānāmi na gantavyam ito vanam
tvadviyogān na me kāryaṃ jīvitena sukhena vā
tvayā saha mama śreyas tṛṇānām api bhakṣaṇam
yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum
tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ
vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam
nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam
ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā
asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ
jāmadagnyena rāmeṇa reṇukā jananī svayam
kṛttā paraśunāraṇye pitur vacanakāriṇā
na khalv etan mayaikena kriyate pitṛśāsanam
pūrvair ayam abhipreto gato mārgo 'nugamyate
tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
pitur hi vacanaṃ kurvan na kaś cin nāma hīyate
tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
tava lakṣmaṇa jānāmi mayi sneham anuttamam
abhiprāyam avijñāya satyasya ca śamasya ca
dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
dharmasaṃśritam etac ca pitur vacanam uttamam
saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā
so 'haṃ na śakṣyāmi pitur niyogam ativartitum
pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ
tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām
tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ
anumanyasva māṃ devi gamiṣyantam ito vanam
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm
yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam
adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ
prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān
athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam
atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam
āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān
saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ
yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru
tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum
na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam
satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
paralokabhayād bhīto nirbhayo 'stu pitā mama
tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
satyaṃ neti manastāpas tasya tāpas tapec ca mām
abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ
mama pravrājanād adya kṛtakṛtyā nṛpātmajā
sutaṃ bharatam avyagram abhiṣecayitā tataḥ
mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham
buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram
kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
rājyasya ca vitīrṇasya punar eva nivartane
kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet
jānāsi hi yathā saumya na mātṛṣu mamāntaram
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā
so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau
yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ
kaś cid daivena saumitre yoddhum utsahate pumān
yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate
sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
yasya kiṃ cit tathābhūtaṃ nanu daivasya karma tat
vyāhate 'py abhiṣeke me paritāpo na vidyate
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām
na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā
daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam
iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ
tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
niśaśvāsa mahāsarpo bilastha iva roṣitaḥ
tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham
agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām
agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
asthāne saṃbhramo yasya jāto vai sumahān ayam
dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati
yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi
pāpayos te kathaṃ nāma tayoḥ śaṅkā na vidyate
santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase
lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi
yady api pratipattis te daivī cāpi tayor matam
tathāpy upekṣaṇīyaṃ te na me tad api rocate
viklavo vīryahīno yaḥ sa daivam anuvartate
vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate
daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
na daivena vipannārthaḥ puruṣaḥ so 'vasīdati
drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
daivamānuṣayor adya vyaktā vyaktir bhaviṣyati
adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam
atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye
lokapālāḥ samastās te nādya rāmābhiṣecanam
na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā
yair vivāsas tavāraṇye mitho rājan samarthitaḥ
araṇye te vivatsyanti caturdaśa samās tathā
ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
abhiṣekavighātena putrarājyāya vartate
madbalena viruddhāya na syād daivabalaṃ tathā
prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama
ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi
pūrvarājarṣivṛttyā hi vanavāso vidhīyate
prajā nikṣipya putreṣu putravat paripālane
sa ced rājany anekāgre rājyavibhramaśaṅkayā
naivam icchasi dharmātman rājyaṃ rāma tvam ātmani
pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram
maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
aham eko mahīpālān alaṃ vārayituṃ balāt
na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
nāsirābandhanārthāya na śarāḥ stambhahetavaḥ
amitradamanārthaṃ me sarvam etac catuṣṭayam
na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama
asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye
khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
hastyaśvanarahastoruśirobhir bhavitā mahī
khaḍgadhārāhatā me 'dya dīpyamānā ivādrayaḥ
patiṣyanti dvipā bhūmau meghā iva savidyutaḥ
baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite
bahubhiś caikam atyasyann ekena ca bahūñ janān
viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu
adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho
adya candanasārasya keyūrāmokṣaṇasya ca
vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca
anurūpāv imau bāhū rāma karma kariṣyataḥ
abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe
bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
yathā taveyaṃ vasudhā vaśe bhavet tathaiva māṃ śādhi tavāsmi kiṃkaraḥ
vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ
taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt
adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
mayi jāto daśarathāt katham uñchena vartayet
yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam
ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
guṇavān dayito rājño rāghavo yad vivāsyate
tvayā vihīnām iha māṃ śokāgnir atulo mahān
pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye
kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi
tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
kaikeyyā vañcito rājā mayi cāraṇyam āśrite
bhavatyā ca parityakto na nūnaṃ vartayiṣyati
bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
sa bhavatyā na kartavyo manasāpi vigarhitaḥ
yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ
evam uktā tu rāmeṇa kausalyā śubha darśanā
tathety uvāca suprītā rāmam akliṣṭakāriṇam
evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ
imāni tu mahāraṇye vihṛtya nava pañca ca
varṣāṇi paramaprītaḥ sthāsyāmi vacane tava
evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
uvāca paramārtā tu kausalyā putravatsalā
āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
yadi te gamane buddhiḥ kṛtā pitur apekṣayā
tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
bhavatyā mama caivādya rājā prabhavati prabhuḥ
bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
bhavatīm anuvarteta sa hi dharmarataḥ sadā
yathā mayi tu niṣkrānte putraśokena pārthivaḥ
śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru
vratopavāsaniratā yā nārī paramottamā
bhartāraṃ nānuvarteta sā ca pāpagatir bhavet
śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ
pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī
prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam
evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
kausalyā putraśokārtā rāmaṃ vacanam abravīt
gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho
tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā
uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī
sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
cakāra mātā rāmasya maṅgalāni manasvinī
svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā
ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
dināni ca muhūrtāś ca svasti kurvantu te sadā
smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ
saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
mahāvanāni carato muniveṣasya dhīmataḥ
plavagā vṛścikā daṃśā maśakāś caiva kānane
sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava
mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka
nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha
āgamās te śivāḥ santu sidhyantu ca parākramāḥ
sarvasaṃpattayo rāma svastimān gaccha putraka
svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ
sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam
iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
stutibhiś cānurūpābhir ānarcāyatalocanā
yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
vṛtranāśe samabhavat tat te bhavatu maṅgalam
yan maṅgalaṃ suparṇasya vinatākalpayat purā
amṛtaṃ prārthayānasya tat te bhavatu maṅgalam
oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca
ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
avadat putra siddhārtho gaccha rāma yathāsukham
arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani
mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ
abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava
itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi
pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje
tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ
jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā
abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ
virājayan rājasuto rājamārgaṃ narair vṛtam
hṛdayāny āmamantheva janasya guṇavattayā
vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam
devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate
praviveśātha rāmas tu svaveśma suvibhūṣitam
prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ
atha sītā samutpatya vepamānā ca taṃ patim
apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam
vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho
adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ
na te śataśalākena jalaphenanibhena ca
āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate
vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam
vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ
na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ
na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
anuvrajitum icchanti paurajāpapadās tathā
caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ
na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ
na ca kāñcanacitraṃ te paśyāmi priyadarśana
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram
abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate
itīva vilapantīṃ tāṃ provāca raghunandanaḥ
sīte tatrabhavāṃs tāta pravrājayati māṃ vanam
kule mahati saṃbhūte dharmajñe dharmacāriṇi
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama
rājñā satyapratijñena pitrā daśarathena me
kaikeyyai prītamanasā purā dattau mahāvarau
tayādya mama sajje 'sminn abhiṣeke nṛpodyate
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ
caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
pitrā me bharataś cāpi yauvarājye niyojitaḥ
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam
bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
ṛddhiyuktā hi puruṣā na sahante parastavam
tasmān na te guṇāḥ kathyā bharatasyāgrato mama
nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
anukūlatayā śakyaṃ samīpe tasya vartitum
ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
vanam adyaiva yāsyāmi sthirā bhava manasvini
yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
vratopavāsaratayā bhavitavyaṃ tvayānaghe
kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
vanditavyo daśarathaḥ pitā mama nareśvaraḥ
mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati
vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ
bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama
vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
sa hi rājā prabhuś caiva deśasya ca kulasya ca
ārādhitā hi śīlena prayatnaiś copasevitāḥ
rājānaḥ saṃprasīdanti prakupyanti viparyaye
aurasān api putrān hi tyajanty ahitakāriṇaḥ
samarthān saṃpragṛhṇanti janān api narādhipāḥ
ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini
yathā vyalīkaṃ kuruṣe na kasya cit tathā tvayā kāryam idaṃ vaco mama
evam uktā tu vaidehī priyārhā priyavādinī
praṇayād eva saṃkruddhā bhartāram idam abravīt
āryaputra pitā mātā bhrātā putras tathā snuṣā
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate
bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
ataś caivāham ādiṣṭā vane vastavyam ity api
na pitā nātmajo nātmā na mātā na sakhījanaḥ
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā
yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān
īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate
prāsādāgrair vimānair vā vaihāyasagatena vā
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate
anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā
sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
acintayantī trīṃl lokāṃś cintayantī pativratam
śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu
tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
anyasya pai janasyeha kiṃ punar mama mānada
phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā
icchāmi saritaḥ śailān palvalāni vanāni ca
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā
haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā
saha tvayā viśālākṣa raṃsye paramanandinī
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha
svarge 'pi ca vinā vāso bhavitā yadi rāghava
tvayā mama naravyāghra nāhaṃ tam api rocaye
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam
vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā
ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām
nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati
tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati
uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati
sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
nivartanārthe dharmātmā vākyam etad uvāca ha
sīte mahākulīnāsi dharme ca niratā sadā
ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham
sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
vane doṣā hi bahavo vadatas tān nibodha me
sīte vimucyatām eṣā vanavāsakṛtā matiḥ
bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate
hitabuddhyā khalu vaco mayaitad abhidhīyate
sadā sukhaṃ na jānāmi duḥkham eva sadā vanam
girinirjharasaṃbhūtā girikandaravāsinām
siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam
supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam
upavāsaś ca kartavyā yathāprāṇena maithili
jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā
atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
bhayāni ca mahānty atra tato duḥkhataraṃ vanam
sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
caranti pṛthivīṃ darpād ato dukhataraṃ vanam
nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam
pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
bādhante nityam abale sarvaṃ duḥkham ato vanam
drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
vane vyākulaśākhāgrās tena duḥkhataraṃ vanam
tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
vimṛśann iha paśyāmi bahudoṣataraṃ vanam
vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā
na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā
etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
prasaktāśrumukhī mandam idaṃ vacanam abravīt
ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
guṇān ity eva tān viddhi tava snehapuraskṛtān
tvayā ca saha gantavyaṃ mayā gurujanājñayā
tvadviyogena me rāma tyaktavyam iha jīvitam
na ca māṃ tvatsamīpastham api śaknoti rāghava
surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā
patihīnā tu yā nārī na sā śakṣyati jīvitum
kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam
atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane
lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
vanavāsakṛtotsāhā nityam eva mahābala
ādeśo vanavāsasya prāptavyaḥ sa mayā kila
sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā
kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ
vanavāse hi jānāmi duḥkhāni bahudhā kila
prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ
kanyayā ca pitur gehe vanavāsaḥ śruto mayā
bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā
kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
vanavāsasya śūrasya caryā hi mama rocate
śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
bhartāram anugacchantī bhartā hi mama daivatam
pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām
iha loke ca pitṛbhir yā strī yasya mahāmate
adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā
evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
nābhirocayase netuṃ tvaṃ māṃ keneha hetunā
bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
netum arhasi kākutstha samānasukhaduḥkhinīm
yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt
evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam
evam uktā tu sā cintāṃ maithilī samupāgatā
snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ
cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat
sāntvyamānā tu rāmeṇa maithilī janakātmajā
vanavāsanimittāya bhartāram idam abravīt
sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
praṇayāc cābhimānāc ca paricikṣepa rāghavam
kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham
anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
tejo nāsti paraṃ rāme tapatīva divākare
kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
yat parityaktukāmas tvaṃ mām ananyaparāyaṇām
dyumatsenasutaṃ vīra satyavantam anuvratām
sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm
na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī
svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
śailūṣa iva māṃ rāma parebhyo dātum icchasi
sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā
na ca me bhavitā tatra kaś cit pathi pariśramaḥ
pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api
kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
tūlājinasamasparśā mārge mama saha tvayā
mahāvāta samuddhūtaṃ yan mām avakariṣyati
rajo ramaṇa tan manye parārdhyam iva candanam
śādvaleṣu yad āsiṣye vanānte vanagoracā
kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ
patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
dāsyasi svayam āhṛtya tan me 'mṛtarasopamam
na mātur na pitus tatra smariṣyāmi na veśmanaḥ
ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca
na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
matkṛte na ca te śoko na bhaviṣyāmi durbharā
yas tvayā saha sa svargo nirayo yas tvayā vinā
iti jānan parāṃ prītiṃ gaccha rāma mayā saha
atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam
paścād api hi duḥkhena mama naivāsti jīvitam
ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam
idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā
iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
cukrośa patim āyastā bhṛśam āliṅgya sasvaram
sā viddhā bahubhir vākyair digdhair iva gajāṅganā
cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ
tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
netrābhyāṃ parisusrāva paṅkajābhyām ivodakam
tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā
na devi tava duḥkhena svargam apy abhirocaye
na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ
tava sarvam abhiprāyam avijñāya śubhānane
vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe
yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
na vihātuṃ mayā śakyā kīrtir ātmavatā yathā
dharmas tu gajanāsoru sadbhir ācaritaḥ purā
taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā
eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe
sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
anugacchasva māṃ bhīru sahadharmacarī bhava
brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram
anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
kṣipraṃ pramuditā devī dātum evopacakrame
tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam
dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī
tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim
mayādya saha saumitre tvayi gacchati tad vanam
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm
abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
sa kāmapāśaparyasto mahātejā mahīpatiḥ
sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam
evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam
tavaiva tejasā vīra bharataḥ pūjayiṣyati
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ
kausalyā bibhṛyād āryā sahasram api madvidhān
yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam
dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
agratas te gamiṣyāmi panthānam anudarśayan
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
vanyāni yāni cānyāni svāhārāṇi tapasvinām
bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te
rāmas tv anena vākyena suprītaḥ pratyuvāca tam
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam
ye ca rājño dadau divye mahātmā varuṇaḥ svayam
janakasya mahāyajñe dhanuṣī raudradarśane
abhedyakavace divye tūṇī cākṣayasāyakau
ādityavimalau cobhau khaḍgau hemapariṣkṛtau
satkṛtya nihitaṃ sarvam etad ācāryasadmani
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa
sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
ikṣvākugurum āmantrya jagrāhāyudham uttamam
tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
rāmāya darśayām āsa saumitriḥ sarvam āyudham
tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa
ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām
vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām
abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn
tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
gatvā sa praviveśāśu suyajñasya niveśanam
taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ
tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam
tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
suyajñam abhicakrāma rāghavo 'gnim ivārcitam
jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
sahema sūtrair maṇibhiḥ keyūrair valayair api
anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ
hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
raśanāṃ cādhunā sītā dātum icchati te sakhe
paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi
nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
taṃ te gajasahasreṇa dadāmi dvijapuṃgava
ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ
atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram
agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ
kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
ācāryas taittirīyāṇām abhirūpaś ca vedavit
tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ
sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā
śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
vyañjanārthaṃ ca saumitre gosahasram upākuru
tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā
athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
saṃpradāya bahu dravyam ekaikasyopajīvinaḥ
lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama
ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ
tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat
tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat
sa rājaputram āsādya trijaṭo vākyam abravīt
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti
tam uvāca tato rāmaḥ parihāsasamanvitam
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
parikṣipasi daṇḍena yāvat tāvad avāpsyasi
sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ
uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama
tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ
yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau
tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
mālādāmabhir āsakte sītayā samalaṃkṛte
tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
adhiruhya janaḥ śrīmān udāsīno vyalokayat
na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam
padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ
aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt
yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
tām adya sītāṃ paśyanti rājamārgagatā janāḥ
aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
na hi rājā priyaṃ putraṃ vivāsayitum arhati
nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam
tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
audakānīva sattvāni grīṣme salilasaṃkṣayāt
pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
gacchantam anugacchāmo yena gacchati rāghavaḥ
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
ekaduḥkhasukhā rāmam anugacchāma dhārmikam
samuddhṛtanidhānāni paridhvastājirāṇi ca
upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
rajasābhyavakīrṇāni parityaktāni daivataiḥ
asmattyaktāni veśmāni kaikeyī pratipadyatām
vanaṃ nagaram evāstu yena gacchati rāghavaḥ
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca
ity evaṃ vividhā vāco nānājanasamīritāḥ
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ
pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ
tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham
pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me
sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha
ālokya tu mahāprājñaḥ paramākula cetasaṃ
rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat
ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām
sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate
gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ
sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam
sumantrānaya me dārān ye ke cid iha māmakāḥ
dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam
so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
āryo hvayati vo rājā gamyatāṃ tatra māciram
evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
pracakramus tad bhavanaṃ bhartur ājñāya śāsanam
ardhasaptaśatās tās tu pramadās tāmralocanāḥ
kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ
āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
uvāca rājā taṃ sūtaṃ sumantrānaya me sutam
sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ
sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ
so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ
taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā
strīsahasraninādaś ca saṃjajñe rājaveśmani
hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ
taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan
atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
uvāca prāñjalir bhūtvā śokārṇavapariplutam
āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām
lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ
anujānīhi sarvān naḥ śokam utsṛjya mānada
lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ
pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
uvāca rarjā saṃprekṣya vanavāsāya rāghavam
ahaṃ rāghava kaikeyyā varadānena mohitaḥ
ayodhyāyās tvam evādya bhava rājā nigṛhya mām
evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ
bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam
śreyase vṛddhaye tāta punarāgamanāya ca
gacchasvāriṣṭam avyagraḥ panthānam akutobhayam
adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi
atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
lakṣmaṇena saha bhrātrā dīno vacanam abravīt
prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe
iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
mayā visṛṣṭā vasudhā bharatāya pradīyatām
apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ
naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha
puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām
ahaṃ nideśaṃ bhavato 'nupālayan vanaṃ gamiṣyāmi cirāya sevitum
mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām
śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat
na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye
yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha
tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm
na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā
phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca
vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ
tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ
sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām
rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
śobhayantu kumārasya vāhinīṃ suprasāritāḥ
ye cainam upajīvanti ramate yaiś ca vīryataḥ
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya
nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati
dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
tau rāmam anugacchetāṃ vasantaṃ nirjane vane
yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane
bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti
evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
mukhaṃ cāpy agamāc choṣaṃ svaraś cāpi nyarudhyata
sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate
kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
rājā daśaratho vākyam uvācāyatalocanām
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite
kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
asamañja iti khyātaṃ tathāyaṃ gantum arhati
evam ukto dhig ity eva rājā daśaratho 'bravīt
vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
śucir bahumato rājñaḥ kaikeyīm idam abravīt
asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ
taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana
tān uvāca tato rājā kiṃnimittam idaṃ bhayam
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan
krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute
sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā
ity evam atyajad rājā sagaro vai sudhārmikaḥ
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate
śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
śokopahatayā vācā kaikeyīm idam abravīt
anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca
sahaiva rājñā bharatena ca tvaṃ yathā sukhaṃ bhuṅkṣva cirāya rājyam
mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
anvabhāṣata vākyaṃ tu vinayajño vinītavat
tyaktabhogasya me rājan vane vanyena jīvataḥ
kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ
yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam
tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
sarvāṇy evānujānāmi cīrāṇy evānayantu me
khanitrapiṭake cobhe mamānayata gacchataḥ
caturdaśa vane vāsaṃ varṣāṇi vasato mama
atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
uvāca paridhatsveti janaughe nirapatrapā
sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
sūkṣmavastram avakṣipya munivastrāṇy avasta ha
lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
tāpasāc chādane caiva jagrāha pitur agrataḥ
athātmaparidhānārthaṃ sītā kauśeyavāsinī
samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva
sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
gandharvarājapratimaṃ bhartāram idam abravīt
kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ
kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
tasthau hy akuṣalā tatra vrīḍitā janakātmaja
tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
cīraṃ babandha sītāyāḥ kauśeyasyopari svayam
tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti
sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
kaikeyi kuśacīreṇa na sītā gantum arhati
nanu paryāptam etat te pāpe rāmavivāsanam
kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ
evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
avākśirasam āsīnam idaṃ vacanam abravīt
iyaṃ dhārmika kausalyā mama mātā yaśasvinī
vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite
mayā vihīnāṃ varada prapannāṃ śokasāgaram
adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi
imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ janamīṃ mamārhasi
yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet
rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
samīkṣya saha bhāryābhī rājā vigatacetanaḥ
nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ
sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
vilalāpa mahābāhū rāmam evānucintayan
manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
prāṇino hiṃsitā vāpi tasmād idam upasthitam
na tv evānāgate kāle dehāc cyavati jīvitam
kaikeyyā kliśyamānasya mṛtyur mama na vidyate
yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
vihāya vasane sūkṣme tāpasācchādam ātmajam
ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām
evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha
saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt
aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
prāpayainaṃ mahābhāgam ito janapadāt param
evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam
rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
yojayitvāyayau tatra ratham aśvair alaṃkṛtam
taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ
rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
uvāca deśakālajño niścitaṃ sarvataḥ śuci
vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya
narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat
sā sujātā sujātāni vaidehī prasthitā vanam
bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ
vyarājayata vaidehī veśma tat suvibhūṣitā
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ
tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm
asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ
sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā
vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā
kariṣye sarvam evāham āryā yad anuśāsti mām
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me
na mām asajjanenāryā samānayitum arhati
dharmād vicalituṃ nāham alaṃ candrād iva prabhā
nātantrī vādyate vīṇā nācakro vartate rathaḥ
nāpatiḥ sukham edhate yā syād api śatātmajā
mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam
sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam
tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt
amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati
suptāyās te gamiṣyanti navavarṣāṇi pañca ca
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam
etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ
tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ
saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
tan me samanujānīta sarvāś cāmantrayāmi vaḥ
jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
mānavendrasya bhāryāṇām evaṃ vadati rāghave
murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā
vilapita paridevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam
atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam
taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat
anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ
taṃ vandamānaṃ rudatī mātā saumitrim abravīt
hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam
sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati
vyasanī vā samṛddho vā gatir eṣa tavānagha
eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet
idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham
tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
vinīto vinayajñaś ca mātalir vāsavaṃ yathā
ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi
caturdaśa hi varṣāṇi vastavyāni vane tvayā
tāny upakramitavyāni yāni devyāsi coditaḥ
taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
āruroha varārohā kṛtvālaṃkāram ātmanaḥ
tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat
sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave
prayāte tu mahāraṇyaṃ cirarātrāya rāghave
babhūva nagare mūrcchā balamūrcchā janasya ca
tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam
tataḥ sabālavṛddhā sā purī paramapīḍitā
rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā
pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ
saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati
āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
yad devagarbhapratime vanaṃ yāti na bhidyate
kṛtakṛtyā hi vaidehī chāyevānugatā patim
na jahāti ratā dharme merum arkaprabhā yathā
aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi
mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
eṣa svargasya mārgaś ca yad enam anugacchasi
evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam
atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt
śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare
pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
paripūrṇaḥ śaśī kāle graheṇopapluto yathā
tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam
hā rāmeti janāḥ ke cid rāmamāteti cāpare
antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan
anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
rājānaṃ mātaraṃ caiva dadarśānugatau pathi
dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata
padātinau ca yānārhāv aduḥkhārhau sukhocitau
dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim
na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ
tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
asakṛt praikṣata tadā nṛtyantīm iva mātaram
tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
sumantrasya babhūvātmā cakrayor iva cāntarā
nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt
rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ
nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
manasāpy aśruvegaiś ca na nyavartata mānuṣam
yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
ity amātyā mahārājam ūcur daśarathaṃ vacaḥ
teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ
niśamya rājā kṛpaṇaḥ sabhāryo vyavasthitas taṃ sutam īkṣamāṇaḥ
tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān
anāthasya janasyāsya durbalasya tapasvinaḥ
yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati
na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati
kausalyāyāṃ mahātejā yathā mātari vartate
tathā yo vartate 'smāsu mahātmā kva nu gacchati
kaikeyyā kliśyamānena rājñā saṃcodito vanam
paritrātā janasyāsya jagataḥ kva nu gacchati
aho niścetano rājā jīvalokasya saṃpriyam
dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati
iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ
sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ
nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
vyasṛjan kavalān nāgā gāvo vatsān na pāyayan
triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ
nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
viśākhāś ca sadhūmāś ca nabhasi pracakāśire
akasmān nāgaraḥ sarvo jano dainyam upāgamat
āhāre vā vihāre vā na kaś cid akaron manaḥ
bāṣpaparyākulamukho rājamārgagato janaḥ
na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ
na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat
anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
sarve sarvaṃ parityajya rāmam evānvacintayan
ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā
tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā
cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca
yāvat tu niryatas tasya rajorūpam adṛśyata
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī
yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane
na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale
tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā
tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ
kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī
ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham
agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
anujānāmi tat sarvam asmiṃl loke paratra ca
bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat
atha reṇusamudhvastaṃ tam utthāpya narādhipam
nyavartata tadā devī kausalyā śokakarśitā
hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ
nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā
vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
nagarāntam anuprāptaṃ buddhvā putram athābravīt
vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
padāni pathi dṛśyante sa mahātmā na dṛśyate
sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ
drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
rāmam utthāya gacchantaṃ lokanātham anāthavat
sakāmā bhava kaikeyi vidhavā rājyam āvasa
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe
ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
apasnāta ivāriṣṭaṃ praviveśa purottamam
śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām
tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam
mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca
kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
iti bruvantaṃ rājānam anayan dvāradarśitaḥ
tatas tatra praviṣṭasya kausalyāyā niveśanam
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ
tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām
sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam
na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate
taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchraṃ
tataḥ samīkṣya śayane sannaṃ śokena pārthivam
kausalyā putraśokārtā tam uvāca mahīpatim
rāghavo naraśārdūla viṣam uptvā dvijihvavat
vicariṣyati kaikeyī nirmukteva hi pannagī
vivāsya rāmaṃ subhagā labdhakāmā samāhitā
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani
atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
kāmakāro varaṃ dātum api dāsaṃ mamātmajam
pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā
gajarājagatir vīro mahābāhur dhanurdharaḥ
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ
vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati
te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ
apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam
śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī
kadā prekṣya naravyāghrāv araṇyāt punarāgatau
nandiṣyati purī hṛṣṭā samudra iva parvaṇi
kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva
kadā prāṇisahasrāṇi rājamārge mamātmajau
lājair avakariṣyanti praviśantāv ariṃdamau
kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam
kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan
niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ
sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
kaikeyyā puruṣavyāghra bālavatseva gaur balāt
na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
ekaputrā vinā putram ahaṃ jīvitum utsahe
na hi me jīvite kiṃ cit sāmartham iha kalpyate
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam
ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ
mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ
vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt
tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā
yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām
śiṣṭair ācarite samyak śaśvat pretya phalodaye
rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana
vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ
araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
anugacchati vaidehī dharmātmānaṃ tavātmajam
kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ
vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati
śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ
śayānam anaghaṃ rātrau pitevābhipariṣvajan
raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati
dadau cāstrāṇi divyāni yasmai brahmā mahaujase
dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe
pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate
duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ
abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī
putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati
niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ
sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ
anuraktā mahātmānaṃ rāmaṃ satyaparakramam
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ
nivartite 'pi ca balāt suhṛdvarge ca rājini
naiva te saṃnyavartanta rāmasyānugatā ratham
ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ
sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata
avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva
yā prītir bahumānaś ca mayy ayodhyānivāsinām
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām
sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca
jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ
sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam
na ca tapyed yathā cāsau vanavāsaṃ gate mayi
mahārājas tathā kāryo mama priyacikīrṣayā
yathā yathā dāśarathir dharmam evāsthito 'bhavat
tathā tathā prakṛtayo rāmaṃ patim akāmayan
bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
cakarṣeva guṇair baddhvā janaṃ punar ivāsanam
te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ
vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam
evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
avekṣya sahasā rāmo rathād avatatāra ha
padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ
dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ
gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ
brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī
vājapeyasamutthāni chatrāṇy etāni paśya naḥ
pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye
anavāptātapatrasya raśmisaṃtāpitasya te
ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ
yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī
hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ
na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum
yācito no nivartasva haṃsaśuklaśiroruhaiḥ
śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ
bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
teṣāṃ samāptir āyattā tava vatsa nivartane
bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya
anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
unnatā vāyuvegena vikrośantīva pādapāḥ
niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
pakṣiṇo 'pi prayācante sarvabhūtānukampinam
evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
dadṛśe tamasā tatra vārayantīva rāghavam
tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
sītām udvīkṣya saumitrim idaṃ vacanam abravīt
iyam adya niśā pūrvā saumitre prasthitā vanam
vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi
paśya śūnyāny araṇyāni rudantīva samantataḥ
yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ
adyāyodhyā tu nagarī rājadhānī pitur mama
sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ
bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
dharmārthakāmasahitair vākyair āśvāsayiṣyati
bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa
tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā
adbhir eva tu saumitre vatsyāmy adya niśām imām
etad dhi rocate mahyaṃ vanye 'pi vividhe sati
evam uktvā tu saumitraṃ sumantram api rāghavaḥ
apramattas tvam aśveṣu bhava saumyety uvāca ha
so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
prabhūtayavasān kṛtvā babhūva pratyanantaraḥ
upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha
tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha
sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
kathayām āsa sūtāya rāmasya vividhān guṇān
jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
sūtasya tamasātīre rāmasya bruvato guṇān
gokulākulatīrāyās tamasāyā vidūrataḥ
avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha
utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam
asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam
yathaite niyamaṃ paurāḥ kurvanty asmannivartane
api prāṇān asiṣyanti na tu tyakṣyanti niścayam
yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
ratham āruhya gacchāmaḥ panthānam akutobhayam
ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ
paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ
abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
rocate me mahāprājña kṣipram āruhyatām iti
sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
yojayitvātha rāmāya prāñjaliḥ pratyavedayat
mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe
muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ
rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
pratyāgamya ca rāmasya syandanaṃ pratyavedayat
taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
śīghragām ākulāvartāṃ tamasām ataran nadīm
sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
prāpadyata mahāmārgam abhayaṃ bhayadarśinām
prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā
śokopahataniśceṣṭā babhūvur hatacetasaḥ
śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
ālokam api rāmasya na paśyanti sma duḥkhitāḥ
tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ
mārganāśād viṣādena mahatā samabhiplutaḥ
rathasya mārganāśena nyavartanta manasvinaḥ
kim idaṃ kiṃ kariṣyāmo daivenopahatā iti
tato yathāgatenaiva mārgeṇa klāntacetasaḥ
ayodhyām agaman sarve purīṃ vyathitasajjanām
anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
udgatānīva sattvāni babhūvur amanasvinām
svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ
na cāhṛṣyan na cāmodan vaṇijo na prasārayan
na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ
naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
putraṃ prathamajaṃ labdhvā jananī nābhyanandata
gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān
kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam
ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane
āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci
śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ
kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum
vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
darśayiṣyanty anukrośād girayo rāmam āgatam
vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam
yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
sa hi śūro mahābāhuḥ putro daśarathasya ca
purā bhavati no dūrād anugacchāma rāghavam
pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam
vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan
yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
sītā nārījanasyāsya yogakṣemaṃ kariṣyati
ko nv anenāpratītena sotkaṇṭhitajanena ca
saṃprīyetāmanojñena vāsena hṛtacetasā
kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ
yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī
kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
jīvantyā jātu jīvantyaḥ putrair api śapāmahe
yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm
na hi pravrajite rāme jīviṣyati mahīpatiḥ
mṛte daśarathe vyaktaṃ vilopas tadanantaram
te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata
mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā
tās tathā vilapantyas tu nagare nāgarastriyaḥ
cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame
tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite
vilapya dīnā rurudur vicetasaḥ sutair hi tāsām adhiko hi so 'bhavat
rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
jagāma puruṣavyāghraḥ pitur ājñām anusmaran
tathaiva gacchatas tasya vyapāyād rajanī śivā
upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata
grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ
śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam
hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate
yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
vana vāse mahāprājñaṃ sānukrośam atandritam
etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ
tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam
gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
gomatīṃ goyutānūpām atarat sāgaraṃgamām
gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm
sa mahīṃ manunā rājñā dattām ikṣvākave purā
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat
sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ
kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ
nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
ratir hy eṣātulā loke rājarṣigaṇasaṃmatā
sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
taṃ tam artham abhipretya yayauvākyam udīrayan
viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati
tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām
haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām
tām ūrmikalilāvartām anvavekṣya mahārathaḥ
sumantram abravīt sūtam ihaivādya vasāmahe
avidūrād ayaṃ nadyā bahupuṣpapravālavān
sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe
lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ
rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ
sumantro 'py avatīryaiva mocayitvā hayottamān
vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ
tatra rājā guho nāma rāmasyātmasamaḥ sakhā
niṣādajātyo balavān sthapatiś ceti viśrutaḥ
sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ
tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
saha saumitriṇā rāmaḥ samāgacchad guhena saḥ
tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te
tato guṇavadannādyam upādāya pṛthagvidham
arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha
svāgataṃ te mahābāho taveyam akhilā mahī
vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ
bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
śayanāni ca mukhyāni vājināṃ khādanaṃ ca te
guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam
padbhyām abhigamāc caiva snehasaṃdarśanena ca
bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt
diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca
yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
sarvaṃ tad anujānāmi na hi varte pratigrahe
kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram
aśvānāṃ khādanenāham arthī nānyena kena cit
etāvatātrabhavatā bhaviṣyāmi supūjitaḥ
ete hi dayitā rājñaḥ pitur daśarathasya me
etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ
aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti
tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam
tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ
guho 'pi saha sūtena saumitrim anubhāṣayan
anvajāgrat tato rāmam apramatto dhanurdharaḥ
tathā śayānasya tato 'sya dhīmato yaśasvino dāśarather mahātmanaḥ
adṛṣṭaduḥkhasya sukhocitasya sā tadā vyatīyāya cireṇa śarvarī
taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt
iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham
ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām
na hi rāmāt priyataro mamāsti bhuvi kaś cana
bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha
na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ sumahat prasahemahi
lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
nātra bhītā vayaṃ sarve dharmam evānupaśyatā
kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā
yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
asmin pravrajito rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ tāta manye rājaniveśanam
kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi jīvanti sarve te śarvarīm imām
jīved api hi me mātā śatrughnasyānvavekṣayā
tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati
anuraktajanākīrṇā sukhālokapriyāvahā
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati
atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām
rathāśvagajasaṃbādhāṃ tūryanādavināditām
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
ārāmodyānasaṃpannāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama
api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi
paridevayamānasya duḥkhārtasya mahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata
tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdād guhaḥ
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ
prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
asau sukṛṣṇo vihagaḥ kokilas tāta kūjati
barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām
vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ
tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
jagmatur yena tau gaṅgāṃ sītayā saha rāghavau
rāmam eva tu dharmajñam upagamya vinītavat
kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt
nivartasvety uvācainam etāvad dhi kṛtaṃ mama
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam
ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
sumantraḥ puruṣavyāghram aikṣvākam idam abravīt
nātikrāntam idaṃ loke puruṣeṇeha kena cit
tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane
na manye brahmacarye 'sti svadhīte vā phalodayaḥ
mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam
saha rāghava vaidehyā bhrātrā caiva vane vasan
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva
vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ
iti bruvann ātma samaṃ sumantraḥ sārathis tadā
dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram
tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam
ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
yathā daśaratho rājā māṃ na śocet tathā kuru
śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
kāma bhārāvasannaś ca tasmād etad bravīmi te
yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā
etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate
tad yathā sa mahārājo nālīkam adhigacchati
na ca tāmyati duḥkhena sumantra kuru tat tathā
adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ
naivāham anuśocāmi lakṣmaṇo na ca maithilī
ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā
caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān
evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ
ārogyaṃ brūhi kausalyām atha pādābhivandanam
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca
brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
āgataś cāpi bharataḥ sthāpyo nṛpamate pade
bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati
bharataś cāpi vaktavyo yathā rājani vartase
tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ
yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
tathaiva devī kausalyā mama mātā viśeṣataḥ
nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt
yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi
kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
tava tāta viyogena putraśokākulām iva
sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī
dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave
dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ
ārtanādo hi yaḥ paurair muktas tadvipravāsane
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ
ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti
asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ
mama tāvan niyogasthās tvadbandhujanavāhinaḥ
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ
yadi me yācamānasya tyāgam eva kariṣyasi
saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā
bhaviṣyanti vane yāni tapovighnakarāṇi te
rathena pratibādhiṣye tāni sattvāni rāghava
tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham
prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
prītyābhihitam icchāmi bhava me patyanantaraḥ
tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham
na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā
ime cāpi hayā vīra yadi te vanavāsinaḥ
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim
vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ
caturdaśa hi varṣāṇi sahitasya tvayā vane
kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā
bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi
evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
rāmo bhṛtyānukampī tu sumantram idam abravīt
jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ
nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ
parituṣṭā hi sā devi vanavāsaṃ gate mayi
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam
eṣa me prathamaḥ kalpo yad ambā me yavīyasī
bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt
mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
saṃdiṣṭaś cāsi yān arthāṃs tāṃs tān brūyās tathātathā
ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya
tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ
tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau
tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt
apramatto bale kośe durge janapade tathā
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam
tatas taṃ samanujñāya guham ikṣvākunandanaḥ
jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ
sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt
āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm
sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ
athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
tato niṣādādhipatir guho jñātīn acodayat
anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
āsthāya nāvaṃ rāmas tu codayām āsa nāvikān
tatas taiś coditā sā nauḥ karṇadhārasamāhitā
śubhasphyavegābhihatā śīghraṃ salilam atyagāt
madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt
putro daśarathasyāyaṃ mahārājasya dhīmataḥ
nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ
caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati
tatas tvāṃ devi subhage kṣemeṇa punar āgatā
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye
tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
bhāryā codadhirājasya loke 'smin saṃpradṛśyase
sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
prāpta rājye naravyāghra śivena punar āgate
gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā
tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat
tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ
athābravīn mahābāhuḥ sumitrānandavardhanam
agrato gaccha saumitre sītā tvām anugacchatu
pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati
gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya
adhvaprakarṣād vinivṛttadṛṣṭir mumoca bāṣpaṃ vyathitas tapasvī
tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim
sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam
adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi
jāgartavyam atandribhyām adya prabhṛti rātriṣu
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ
rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ
sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ
dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati
sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam
anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ
idaṃ vyasanam ālokya rājñaś ca mativibhramam
kāma evārdhadharmābhyāṃ garīyān iti me matiḥ
ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa
sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
muditān kosalān eko yo bhokṣyaty adhirājavat
sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
tāte ca vayasātīte mayi cāraṇyam āśrite
arthadharmau parityajya yaḥ kāmam anuvartate
evam āpadyate kṣipraṃ rājā daśaratho yathā
manye daśarathāntāya mama pravrājanāya ca
kaikeyī saumya saṃprāptā rājyāya bharatasya ca
apīdānīṃ na kaikeyī saubhāgyamadamohitā
kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte
mā sma matkāraṇād devī sumitrā duḥkham āvaset
ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa
aham eko gamiṣyāmi sītayā saha daṇḍakān
anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi
kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
paridadyā hi dharmajñe bharate mama mātaram
nūnaṃ jātyantare kasmiṃ striyaḥ putrair viyojitāḥ
jananyā mama saumitre tad apy etad upasthitam
mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
viprāyujyata kausalyā phalakāle dhig astu mām
mā sma sīmantinī kā cij janayet putram īdṛśam
saumitre yo 'ham ambāyā dadmi śokam anantakam
manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
yasyās tac chrūyate vākyaṃ śuka pādam arer daśa
śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
purtreṇa kim aputrāyā mayā kāryam ariṃdama
alpabhāgyā hi me mātā kausalyā rahitā mayā
śete paramaduḥkhārtā patitā śokasāgare
eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam
adharmabhaya bhītaś ca paralokasya cānagha
tena lakṣmaṇa nādyāham ātmānam abhiṣecaye
etad anyac ca karuṇaṃ vilapya vijane bahu
aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat
vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
samudram iva nirvegam āśvāsayata lakṣmaṇaḥ
dhruvam adya purī rāma ayodhyā yudhināṃ vara
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī
naitad aupayikaṃ rāma yad idaṃ paritapyase
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha
na ca sītā tvayā hīnā na cāham api rāghava
muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau
na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā
sa lakṣmaṇasyottama puṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ
te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
vimale 'bhyudite sūrye tasmād deśāt pratasthire
yatra bhāgīrathī gaṅgā yamunām abhivartate
jagmus taṃ deśam uddiśya vigāhya sumahad vanam
te bhūmim āgān vividhān deśāṃś cāpi manoramān
adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ
yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
nivṛttamātre divase rāmaḥ saumitrim abravīt
prayāgam abhitaḥ paśya saumitre dhūmam unnatam
agner bhagavataḥ ketuṃ manye saṃnihito muniḥ
nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ
dārūṇi paribhinnāni vanajair upajīvibhiḥ
bharadvājāśrame caite dṛśyante vividhā drumāḥ
dhanvinau tau sukhaṃ gatvā lambamāne divākare
gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ
rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
gatvā muhūrtam adhvānaṃ bharadvājam upāgamat
tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
sītayānugatau vīrau dūrād evāvatasthatuḥ
hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat
nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau
bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
māṃ cānuyātā vijanaṃ tapovanam aninditā
pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ
pitrā niyuktā bhagavan praveṣyāmas tapovanam
dharmam evācariṣyāmas tatra mūlaphalāśanāḥ
tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
upānayata dharmātmā gām arghyam udakaṃ tataḥ
mṛgapakṣibhir āsīno munibhiś ca samantataḥ
rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ
pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā
cirasya khalu kākutstha paśyāmi tvām ihāgatam
śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam
avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham
evam uktas tu vacanaṃ bharadvājena rāghavaḥ
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ
bhagavann ita āsannaḥ paurajānapado janaḥ
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
anena kāraṇenāham iha vāsaṃ na rocaye
ekānte paśya bhagavann āśramasthānam uttamam
ramate yatra vaidehī sukhārhā janakātmajā
etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
rāghavasya tato vākyam artha grāhakam abravīt
daśakrośa itas tāta girir yasmin nivatsyasi
maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ
golāṅgūlānucarito vānararkṣaniṣevitaḥ
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ
yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
kalyāṇāni samādhatte na pāpe kurute manaḥ
ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
tapasā divam ārūḍhāḥ kapālaśirasā saha
praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
iha vā vanavāsāya vasa rāma mayā saha
sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit
tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ
prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
uvāca naraśārdūlo muniṃ jvalitatejasaṃ
śarvarīṃ bhavanann adya satyaśīla tavāśrame
uṣitāḥ smeha vasatim anujānātu no bhavān
rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha
tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
vicaranti vanānteṣu tāni drakṣyasi rāghava
prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam
mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ suramyam āsādya samāvasāśramam
uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
maharṣim abhivādyātha jagmatus taṃ giriṃ prati
prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ
athāsādya tu kālindīṃ śīghrasrotasamāpagām
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm
tato nyagrodham āsādya mahāntaṃ haritacchadam
vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam
krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ
sa panthāś citrakūṭasya gataḥ subahuśo mayā
ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
iti panthānam āvedya maharṣiḥ sa nyavartata
upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate
iti tau puruṣavyāghrau mantrayitvā manasvinau
sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm
tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ
tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
īṣatsaṃlajjamānāṃ tām adhyāropayata plavam
tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm
te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam
kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
iti sītāñjaliṃ kṛtvā paryagachad vanaspatim
krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
bahūn medhyān mṛgān hatvā ceratur yamunāvane
vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute
samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanaḥ
atha rātryāṃ vyatītāyām avasuptam anantaram
prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ
saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa
sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam
tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ
tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt
ādīptān iva vaidehi sarvataḥ puṣpitān nagān
svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye
paśya bhallātakān phullān narair anupasevitān
phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum
paśya droṇapramāṇāni lambamānāni lakṣmaṇa
madhūni madhukārībhiḥ saṃbhṛtāni nage nage
eṣa krośati natyūhas taṃ śikhī pratikūjati
ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe
mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim
tatas tau pādacāreṇa gacchantau saha sītayā
ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam
taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
ayaṃ vāso bhavet tāvad atra saumya ramemahi
lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ
tasya tad vacanaṃ śrutvā saumitrir vividhān drumān
ājahāra tataś cakre parṇa śālām ariṃ dama
śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam
sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
atha cikṣepa saumitriḥ samiddhe jātavedasi
taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt
ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
devatā devasaṃkāśa yajasva kuśalo hy asi
rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
pāpasaṃśamanaṃ rāmaś cakāra balim uttamam
tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām
vāsāya sarve viviśuḥ sametāḥ sabhāṃ yathā deva gaṇāḥ sudharmām
anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabalair drumair yute
vanottame vyālamṛgānunādite tathā vijahruḥ susukhaṃ jitendriyāḥ
suramyam āsādya tu citrakūṭaṃ nadīṃ ca tāṃ mālyavatīṃ sutīrthām
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt
kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ
anujñātaḥ sumantro 'tha yojayitvā hayottamān
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ
sa vanāni sugandhīni saritaś ca sarāṃsi ca
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca
tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha
sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
sumantraś cintayām āsa śokavegasamāhataḥ
kaccin na sagajā sāśvā sajanā sajanādhipā
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha
sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ
teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā
te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ
śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
hatāḥ sma khalu ye neha paśyāma iti rāghavam
dānayajñavivāheṣu samājeṣu mahatsu ca
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā
kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
iti rāmeṇa nagaraṃ pitṛvat paripālitam
vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
rāmaśokābhitaptānāṃ śuśrāva paridevanam
sa rājamārgamadhyena sumantraḥ pihitānanaḥ
yatra rājā daśarathas tad evopayayau gṛham
so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ
tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam
saha rāmeṇa niryāto vinā rāmam ihāgataḥ
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati
yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
ācchidya putre niryāte kausalyā yatra jīvati
satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
pradīptam iva śokena viveśa sahasā gṛham
sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
putraśokaparidyūnam apaśyat pāṇḍare gṛhe
abhigamya tam āsīnaṃ narendram abhivādya ca
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat
sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ
tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau
sumitrayā tu sahitā kausalyā patitaṃ patim
utthāpayām āsa tadā vacanaṃ cedam abravīt
imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
vanavāsād anuprāptaṃ kasmān na pratibhāṣase
adyemam anayaṃ kṛtvā vyapatrapasi rāghava
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā
deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām
sā tathoktvā mahārājaṃ kausalyā śokalālasā
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī
evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ
tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam
pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt
vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram
rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
aśrupūrṇamukhaṃ dīnam uvāca paramārtavat
kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
bhūmipālātmajo bhūmau śete katham anāthavat
yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ
vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau
sukumāryā tapasvinyā sumantra saha sītayā
rājaputrau kathaṃ pādair avaruhya rathād gatau
siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
vanāntaṃ praviśantau tāv aśvināv iva mandaram
kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
sumantra vanam āsādya kim uvāca ca maithilī
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya
iti sūto narendreṇa coditaḥ sajjamānayā
uvāca vācā rājānaṃ sabāṣpaparirabdhayā
abravīn māṃ mahārāja dharmam evānupālayan
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca
sūta madvacanāt tasya tātasya viditātmanaḥ
śirasā vandanīyasya vandyau pādau mahātmanaḥ
sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam
mātā ca mama kausalyā kuśalaṃ cābhivādanam
devi devasya pādau ca devavat paripālaya
bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu
vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
pitaraṃ yauvarājyastho rājyastham anupālaya
ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat
lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
kenāyam aparādhena rājaputro vivāsitaḥ
yadi pravrājito rāmo lobhakāraṇakāritam
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
rāmasya tu parityāge na hetum upalakṣaye
asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
janayiṣyati saṃkrośaṃ rāghavasya vivāsanam
ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ
sarvalokapriyaṃ tyaktvā sarvalokahite ratam
sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā
jānakī tu mahārāja niḥśvasantī tapasvinī
bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā
adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt
udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā
tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ
tathaiva sītā rudatī tapasvinī nirīkṣate rājarathaṃ tathaiva mām
mama tv aśvā nivṛttasya na prāvartanta vartmani
uṣṇam aśru vimuñcanto rāme saṃprasthite vanam
ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
prasthito ratham āsthāya tad duḥkham api dhārayan
guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti
viṣaye te mahārāja rāmavyasanakarśitāḥ
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ
na ca sarpanti sattvāni vyālā na prasaranti ca
rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam
līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ
jalajāni ca puṣpāṇi mālyāni sthalajāni ca
nādya bhānty alpagandhīni phalāni ca yathā puram
praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
narā rāmam apaśyanto niḥśvasanti muhur muhuḥ
harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ
āyatair vimalair netrair aśruvegapariplutaiḥ
anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ
nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye
aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
ārtasvaraparimlānā viniḥśvasitaniḥsvanā
nirānandā mahārāja rāmapravrājanātulā
kausalyā putra hīneva ayodhyā pratibhāti mā
sūtasya vacanaṃ śrutvā vācā paramadīnayā
bāṣpopahatayā rājā taṃ sūtam idam abravīt
kaikeyyā viniyuktena pāpābhijanabhāvayā
mayā na mantrakuśalair vṛddhaiḥ saha samarthitam
na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ
bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā
sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām
yad yad yāpi mamaivājñā nivartayatu rāghavam
na śakṣyāmi vinā rāma muhūrtam api jīvitum
atha vāpi mahābāhur gato dūraṃ bhaviṣyati
mām eva ratham āropya śīghraṃ rāmāya darśaya
vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā
lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam
ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
imām avasthām āpanno neha paśyāmi rāghavam
hā rāma rāmānuja hā hā vaidehi tapasvinī
na māṃ jānīta duḥkhena mriyamāṇam anāthavat
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ
aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam
itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ
iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā
tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
dharaṇyāṃ gatasattveva kausalyā sūtam abravīt
naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham
nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
atha tān nānugacchāmi gamiṣyāmi yamakṣayam
bāṣpavegaupahatayā sa vācā sajjamānayā
idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt
tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ
lakṣmaṇaś cāpi rāmasya pādau paricaran vane
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ
vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā
nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
uciteva pravāsānāṃ vaidehī pratibhāti mā
nagaropavanaṃ gatvā yathā sma ramate purā
tathaiva ramate sītā nirjaneṣu vaneṣv api
bāleva ramate sītā bālacandranibhānanā
rāmā rāme hy adīnātmā vijane 'pi vane satī
tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
ayodhyāpi bhavet tasyā rāma hīnā tathā vanam
pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api
adhvanā vāta vegena saṃbhrameṇātapena ca
na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā
sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
vadanaṃ tadvadānyāyā vaidehyā na vikampate
alaktarasaraktābhāv alaktarasavarjitau
adyāpi caraṇau tasyāḥ padmakośasamaprabhau
nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
idānīm api vaidehī tadrāgā nyastabhūṣaṇā
gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā
na śocyās te na cātmā te śocyo nāpi janādhipaḥ
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam
vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ
vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te
tathāpi sūtena suyuktavādinā nivāryamāṇā sutaśokakarśitā
na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca
vanaṃ gate dharmapare rāme ramayatāṃ vare
kausalyā rudatī svārtā bhartāram idam abravīt
yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
sānukrośo vadānyaś ca priyavādī ca rāghavaḥ
kathaṃ naravaraśreṣṭha putrau tau saha sītayā
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ
sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate
bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate
gītavāditranirghoṣaṃ śrutvā śubham aninditā
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam
mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ
padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam
vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā
yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate
evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate
na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate
havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
naitāni yātayāmāni kurvanti punar adhvare
tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram
naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
balavān iva śārdūlo bāladher abhimarśanam
sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
svayam eva hataḥ pitrā jalajenātmajo yathā
dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
yadi te dharmanirate tvayā putre vivāsite
gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
tṛtīyā jñātayo rājaṃś caturthī neha vidyate
tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
na vanaṃ gantum icchāmi sarvathā hi hatā tvayā
hataṃ tvayā rājyam idaṃ sarāṣṭraṃ hatas tathātmā saha mantribhiś ca
hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau
imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ
tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat
evaṃ tu kruddhayā rājā rāmamātrā saśokayā
śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ
tasya cintayamānasya pratyabhāt karma duṣkṛtam
yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā
amanās tena śokena rāmaśokena ca prabhuḥ
dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ
prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api
bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam
sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam
tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam
sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ
prasīda śirasā yāce bhūmau nitatitāsmi te
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā
naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
ubhayor lokayor vīra patyā yā saṃprasādyate
jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
putraśokārtayā tat tu mayā kim api bhāṣitam
śoko nāśayate dhairyaṃ śoko nāśayate śrutam
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ
śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate
vanavāsāya rāmasya pañcarātro 'dya gaṇyate
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama
taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
adīnām iva vegena samudrasalilaṃ mahat
evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
mandaraśmir abhūt suryo rajanī cābhyavartata
atha prahlādito vākyair devyā kausalyayā nṛpaḥ
śokena ca samākrānto nidrāyā vaśam eyivān
pratibuddho muhur tena śokopahatacetanaḥ
atha rājā daśarathaḥ sa cintām abhyapadyata
rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
āviveśopasargas taṃ tamaḥ sūryam ivāsuram
sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
kausalyāṃ putraśokārtām idaṃ vacanam abravīt
yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
tad eva labhate bhadre kartā karmajam ātmanaḥ
guru lāghavam arthānām ārambhe karmaṇāṃ phalam
doṣaṃ vā yo na jānāti sa bāla iti hocyate
kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame
so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ
labdhaśabdena kausalye kumāreṇa dhanuṣmatā
kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam
saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam
devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
tataḥ prāvṛḍ anuprāptā madakāmavivardhinī
upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
paretācaritāṃ bhīmāṃ ravir āviśate diśam
uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ
patitenāmbhasā channaḥ patamānena cāsakṛt
ābabhau mattasāraṅgas toyarāśir ivācalaḥ
tasminn atisukhe kāle dhanuṣmān iṣumān rathī
vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm
nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ
athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ
tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam
tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
hā heti patatas toye vāg abhūt tatra mānuṣī
katham asmadvidhe śastraṃ nipatet tu tapasvini
praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā
ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate
jaṭābhāradharasyaiva valkalājinavāsasaḥ
ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā
evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
na kaś cit sādhu manyeta yathaiva gurutalpagam
nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe
tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati
vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
kena sma nihatāḥ sarve subālenākṛtātmanā
taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi
taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam
sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā
kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā
ekena khalu bāṇena marmaṇy abhihate mayi
dvāv andhau nihatau vṛddhau mātā janayitā ca me
tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ
na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi
jānann api ca kiṃ kuryād aśaktir aparikramaḥ
bhidyamānam ivāśaktas trātum anyo nago nagam
pitus tvam eva me gatvā śīghram ācakṣva rāghava
na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ
iyam ekapadī rājan yato me pitur āśramaḥ
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet
viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā
na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
śūdrāyām asmi vaiśyena jāto janapadādhipa
itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
tasya tv ānamyamānasya taṃ bāṇam aham uddharam
jalārdragātraṃ tu vilapya kṛcchān marmavraṇaṃ saṃtatam ucchasantam
tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ
tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet
tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ
tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau
tannimittābhir āsīnau kathābhir aparikramau
tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat
padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya
yannimittam idaṃ tāta salile krīḍitaṃ tvayā
utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam
yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
na tan manasi kartavyaṃ tvayā tāta tapasvinā
tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase
munim avyaktayā vācā tam ahaṃ sajjamānayā
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam
manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam
kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam
bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam
tatra śruto mayā śabdo jale kumbhasya pūryataḥ
dvipo 'yam iti matvā hi bāṇenābhihato mayā
gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ
bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ
sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
bhagavantāv ubhau śocann andhāv iti vilapya ca
ajñānād bhavataḥ putraḥ sahasābhihato mayā
śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ
sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
mām uvāca mahātejāḥ kṛtāñjalim upasthitam
yady etad aśubhaṃ karma na sma me kathayeḥ svayam
phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā
kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam
ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān
naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam
rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam
athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā
tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
nipetatuḥ śarīre 'sya pitā cāsyedam abravīt
na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
kiṃ nu nāliṅgase putra sukumāra vaco vada
kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ
ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam
kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
bhojayiṣyaty akarmaṇyam apragraham anāyakam
imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm
tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
śvo mayā saha gantāsi jananyā ca samedhitaḥ
ubhāv api ca śokārtāv anāthau kṛpaṇau vane
kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam
tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam
apāpo 'si yathā putra nihataḥ pāpakarmaṇā
tena satyena gacchāśu ye lokāḥ śastrayodhinām
yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja
yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka
yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
bhūmidasyāhitāgneś ca ekapatnīvratasya ca
gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
na hi tv asmin kule jāto gacchaty akuśalāṃ gatim
evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā
sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt
sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ
evam uktvā tu divyena vimānena vapuṣmatā
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ
sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
mām uvāca mahātejāḥ kṛtāñjalim upasthitam
adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam
tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
tena tvām abhiśapsyāmi suduḥkham atidāruṇam
putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi
tasmān mām āgataṃ bhadre tasyodārasya tad vacaḥ
yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam
yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
na tan me sadṛśaṃ devi yan mayā rāghave kṛtam
cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
dūtā vaivasvatasyaite kausalye tvarayanti mām
atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam
na te manuṣyā devās te ye cāruśubhakuṇḍalam
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ
padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham
sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham
nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā
ayam ātmabhavaḥ śoko mām anātham acetanam
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ
hā rāghava mahābāho hā mamāyāsa nāśana
rājā daśarathaḥ śocañ jīvitāntam upāgamat
tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ
gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ
atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam
tataḥ śucisamācārāḥ paryupasthāna kovidaḥ
strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram
haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi
maṅgalālambhanīyāni prāśanīyān upaskarān
upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ
atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan
tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire
atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ
tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
kareṇava ivāraṇye sthānapracyutayūthapāḥ
tāsām ākranda śabdena sahasodgatacetane
kausalyā ca sumitrāca tyaktanidre babhūvatuḥ
kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
hā nātheti parikruśya petatur dharaṇītale
sā kosalendraduhitā veṣṭamānā mahītale
na babhrāja rajodhvastā tāreva gaganacyutā
tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
sarvatas tumulākrandaṃ paritāpārtabāndhavam
sadyo nipatitānandaṃ dīnaviklavadarśanam
babhūva naradevasya sadma diṣṭāntam īyuṣaḥ
atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat
tam agnim iva saṃśāntam ambuhīnam ivārṇavam
hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam
kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata
sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi
vihāya māṃ gato rāmo bhartā ca svargato mama
vipathe sārthahīneva nāhaṃ jīvitum utsahe
bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ
na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam
aniyoge niyuktena rājñā rāmaṃ vivāsitam
sabhāryaṃ janakaḥ śrutvā paritapsyaty ahaṃ yathā
rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
videharājasya sutā tahā sītā tapasvinī
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati
nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati
vṛddhaś caivālpaputraś ca vaidehīm anicintayan
so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam
tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ
tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram
na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam
tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan
bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan
niśānakṣatrahīneva strīva bhartṛvivarjitā
purī nārājatāyodhyā hīnā rājñā mahātmanā
bāṣpaparyākulajanā hāhābhūtakulāṅganā
śūnyacatvaraveśmāntā na babhrāja yathāpuram
gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī
purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā
narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram
tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire
vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
sametya rājakartāraḥ sabhām īyur dvijātayaḥ
mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyayano gautamaś ca jābāliś ca mahāyaśāḥ
ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam
atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
asmin pañcatvam āpanne putraśokena pārthive
svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha
ubhau bharataśatrughnau kkekayeṣu paraṃtapau
pure rājagṛhe ramye mātāmahaniveśane
ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt
nārājale janapade vidyunmālī mahāsvanaḥ
abhivarṣati parjanyo mahīṃ divyena vāriṇā
nārājake janapade bījamuṣṭiḥ prakīryate
nārākake pituḥ putro bhāryā vā vartate vaśe
arājake dhanaṃ nāsti nāsti bhāryāpy arājake
idam atyāhitaṃ cānyat kutaḥ satyam arājake
nārājake janapade kārayanti sabhāṃ narāḥ
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca
nārājake janapade yajñaśīlā dvijātayaḥ
satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ
nārājake janapade prabhūtanaṭanartakāḥ
utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ
nārajake janapade siddhārthā vyavahāriṇaḥ
kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ
nārājake janapade vāhanaiḥ śīghragāmibhiḥ
narā niryānty araṇyāni nārībhiḥ saha kāminaḥ
nārākaje janapade dhanavantaḥ surakṣitāḥ
śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ
nārājake janapade vaṇijo dūragāminaḥ
gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ
nārājake janapade caraty ekacaro vaśī
bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ
nārājake janapade yogakṣemaṃ pravartate
na cāpy arājake senā śatrūn viṣahate yudhi
yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
agopālā yathā gāvas tathā rāṣṭram arājakam
nārājake janapade svakaṃ bhavati kasya cit
matsyā iva narā nityaṃ bhakṣayanti parasparam
yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ
aho tama ivedaṃ syān na prajñāyeta kiṃ cana
rājā cen na bhaveṃl loke vibhajan sādhvasādhunī
jīvaty api mahārāje tavaiva vacanaṃ vayam
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ
sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam
kumāram ikṣvākusutaṃ vadānyaṃ tvam eva rājānam ihābhiṣiñcaya
teṣāṃ tad vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ
yad asau mātulakule pure rājagṛhe sukhī
bharato vasati bhrātrā śatrughnena samanvitaḥ
tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam
gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
teṣāṃ tad vacanaṃ śrutvā vasiṣṭho vākyam abravīt
ehi siddhārtha vijaya jayantāśokanandana
śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ
puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama
purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
kṣipram ādāya rājñaś ca bharatasya ca gacchata
vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ
te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
pāñcāladeśam āsādya madhyena kurujāṅgalam
te prasannodakāṃ divyāṃ nānāvihagasevitām
upātijagmur vegena śaradaṇḍāṃ janākulām
nikūlavṛkṣam āsādya divyaṃ satyopayācanam
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm
abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm
te śrāntavāhanā dūtā vikṛṣṭena satā pathā
giri vrajaṃ pura varaṃ śīghram āsedur añjasā
bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham
aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ
yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ
vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
putro rājādhirājasya subhṛśaṃ paryatapyata
tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ
vādayanti tathā śāntiṃ lāsayanty api cāpare
nāṭakāny apare prāhur hāsyāni vividhāni ca
sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ
tam abravīt priyasakho bharataṃ sakhibhir vṛtam
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase
evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam
svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
patantam adriśikharāt kaluṣe gomaye hrade
plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
pibann añjalinā tailaṃ hasann iva muhur muhuḥ
tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
tailenābhyaktasarvāṅgas tailam evāvagāhata
svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ
avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān
pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ
tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
rathena kharayuktena prayāto dakṣiṇāmukhaḥ
evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati
naro yānena yaḥ svapne kharayuktena yāti hi
acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye
śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam
imāṃ hi duḥsvapnagatiṃ niśāmya tām anekarūpām avitarkitāṃ purā
bhayaṃ mahat tad dhṛdayān na yāti me vicintya rājānam acintyadarśanam
bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram
samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ
purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
atra viṃśatikoṭyas tu nṛpater mātulasya te
daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja
pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān
kaccit sukuśalī rājā pitā daśaratho mama
kaccic cārāgatā rāme lakṣmaṇe vā mahātmani
āryā ca dharmaniratā dharmajñā dharmadarśinī
arogā cāpi kausalyā mātā rāmasya dhīmataḥ
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā
śatrughnasya ca vīrasya sārogā cāpi madhyamā
ātmakāmā sadā caṇḍī krodhanā prājñamāninī
arogā cāpi kaikeyī mātā me kim uvāca ha
evam uktās tu te dūtā bharatena mahātmanā
ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi
bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām
evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha
rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi
bharatenaivam uktas tu nṛpo mātāmahas tadā
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam
gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa
purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau
tasmai hastyuttamāṃś citrān kambalān ajināni ca
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau
rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat
tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ
airāvatān aindraśirān nāgān vai priyadarśanān
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau
antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau
sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
ratham āruhya bharataḥ śatrughnasahito yayau
rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ
balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt
sa prāṅmukho rājagṛhād abhiniryāya vīryavān
hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ
eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam
satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati
veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
tatra snātvā ca pītvā ca prāyād ādāya codakam
rājaputro mahāraṇyam anabhīkṣṇopasevitam
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt
toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ
tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
udyānam ujjihānāyāḥ priyakā yatra pādapāḥ
sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
anujñāpyātha bharato vāhinīṃ tvarito yayau
vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ
hastipṛṣṭhakam āsādya kuṭikām atyavartata
tatāra ca naravyāghro lauhitye sa kapīvatīm
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm
kaliṅga nagare cāpi prāpya sālavanaṃ tadā
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
vanaṃ ca samatītyāśu śarvaryām aruṇodaye
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha
tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt
eṣā nātipratītā me puṇyodyānā yaśasvinī
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā
yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā
ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
samantān naranārīṇāṃ tam adya na śṛṇomy aham
udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
samantād vipradhāvadbhiḥ prakāśante mamānyadā
tāny adyānurudantīva parityaktāni kāmibhiḥ
araṇyabhūteva purī sārathe pratibhāti me
na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
niryānto vābhiyānto vā naramukhyā yathāpuram
aniṣṭāni ca pāpāni paśyāmi vividhāni ca
nimittāny amanojñāni tena sīdati te manaḥ
dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau
sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ
śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
ākārās tān ahaṃ sarvān iha paśyāmi sārathe
malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure
ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām
dṛṣṭvā purīm indrapurī prakāśāṃ duḥkhena saṃpūrṇataro babhūva
bahūni paśyan manaso 'priyāṇi yāny annyadā nāsya pure babhūvuḥ
avākśirā dīnamanā nahṛṣṭaḥ pitur mahātmā praviveśa veśma
apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye
anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ
sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau
taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
aṅke bharatam āropya praṣṭuṃ samupacakrame
adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
api nādhvaśramaḥ śīghraṃ rathenāpatatas tava
āryakas te sukuśalo yudhājin mātulas tava
pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi
evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ
adya me saptamī rātriś cyutasyāryakaveśmanaḥ
ambāyāḥ kuśalī tāto yudhājin mātulaś ca me
yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ
rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi
śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me
rājā bhavati bhūyiṣṭham ihāmbāyā niveśane
tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ
pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane
taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
ajānantaṃ prajānantī rājyalobhena mohitā
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ
tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
papāta sahasā bhūmau pitṛśokabalārditaḥ
tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
vilalāpa mahātejā bhrāntākulitacetanaḥ
etat suruciraṃ bhāti pitur me śayanaṃ purā
tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā
tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt
uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ
sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ
abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam
tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam
amba kenātyagād rājā vyādhinā mayy anāgate
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam
na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram
kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati
yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama
ārye kim abravīd rājā pitā me satyavikramaḥ
paścimaṃ sādhu saṃdeśam icchāmi śrotum ātmanaḥ
iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ
imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ
siddhārthās tu narā rāmam āgataṃ sītayā saha
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam
tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram
kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ
tathā pṛṣṭā yathātattvam ākhyātum upacakrame
mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā
sa hi rājasutaḥ putra cīravāsā mahāvanam
daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ
tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame
kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
kaccin na paradārān vā rājaputro 'bhimanyate
kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ
athāsya capalā mātā tat svakarma yathātatham
tenaiva strīsvabhāvena vyāhartum upacakrame
na brāhmaṇadhanaṃ kiṃ cid dhṛtaṃ rāmeṇa kasya cit
kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati
mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
yācitas te pitā rājyaṃ rāmasya ca vivāsanam
sa svavṛttiṃ samāsthāya pitā te tat tathākarot
rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā
tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
putraśokaparidyūnaḥ pañcatvam upapedivān
tvayā tv idānīṃ dharmajña rājatvam avalambyatām
tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam
tat putra śīghraṃ vidhinā vidhijñair vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
saṃkālya rājānam adīnasattvam ātmānam urvyām abhiṣecayasva
śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
bharato duḥkhasaṃtapta idaṃ vacanam abravīt
kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca
duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ
kulasya tvam abhāvāya kālarātrir ivāgatā
aṅgāram upagūhya sma pitā me nāvabuddhavān
kausalyā ca sumitrā ca putraśokābhipīḍite
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama
nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
vartate guruvṛttijño yathā mātari vartate
tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
tvayi dharmaṃ samāsthāya bhaginyām iva vartate
tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
prasthāpya vanavāsāya kathaṃ pāpe na śocasi
apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam
lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam
ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe
taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā
so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
damyo dhuram ivāsādya saheyaṃ kena caujasā
atha vā me bhavec chaktir yogair buddhibalena vā
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam
ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām
śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ
tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ
rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava
kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau
bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām
yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam
tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ
mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini
kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm
na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ
yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ
yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye
kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī
kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam
aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ
anyadā kila dharmajñā surabhiḥ surasaṃmatā
vahamānau dadarśorvyāṃ putrau vigatacetasau
tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
ruroda putra śokena bāṣpaparyākulekṣaṇā
adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ
tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ
bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat
kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi
evam uktā tu surabhiḥ surarājena dhīmatā
patyuvāca tato dhīrā vākyaṃ vākyaviśāradā
śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau
etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
vadhyamānau balīvardau karṣakeṇa surādhipa
mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ
yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati
ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase
ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ
ānāyayitvā tanayaṃ kausalyāyā mahādyutim
svayam eva pravekṣyāmi vanaṃ muniniṣevitam
iti nāga ivāraṇye tomarāṅkuśacoditaḥ
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ
saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye
tathaiva krośatas tasya bharatasya mahātmanaḥ
kausalyā śabdam ājñāya sumitrām idam abravīt
āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam
evam uktvā sumitrāṃ sā vivarṇā malināmbarā
pratasthe bharato yatra vepamānā vicetanā
sa tu rāmānujaś cāpi śatrughnasahitas tadā
pratasthe bharato yatra kausalyāyā niveśanam
tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām
bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā
prasthāpya cīravasanaṃ putraṃ me vanavāsinam
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī
kṣipraṃ mām api kaikeyī prasthāpayitum arhati
hiraṇyanābho yatrāste suto me sumahāyaśāḥ
atha vā svayam evāhaṃ sumitrānucarā sukham
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ
kāmaṃ vā svayam evādya tatra māṃ netum arhasi
yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ
idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā
evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām
ārye kasmād ajānantaṃ garhase mām akilbiṣam
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave
kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ
praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ
kārayitvā mahat karma bhartā bhṛtyam anarthakam
adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ
paripālayamānasya rājño bhūtāni putravat
tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ
baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ
saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ
hastyaśvarathasaṃbādhe yuddhe śastrasamākule
mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ
upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ
pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ
putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ
rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām
ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ
yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām
devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ
satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ
vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
evam āśvasayann eva duḥkhārto nipapāta ha
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt
mama duḥkham idaṃ putra bhūyaḥ samupajāyate
śapathaiḥ śapamāno hi prāṇān uparuṇatsi me
diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
vatsa satyapratijño me satāṃ lokān avāpsyasi
evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ
lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau
muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ
tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ
alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
prāptakālaṃ narapateḥ kuru saṃyānam uttaram
vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
pretakāryāṇi sarvāṇi kārayām āsa dharmavit
uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
āpītavarṇavadanaṃ prasuptam iva bhūmipam
niveśya śayane cāgrye nānāratnapariṣkṛte
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ
kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam
kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā
yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
tvayi prayāte svas tāta rāme ca vanam āśrite
vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
hīnacandreva rajanī nagarī pratibhāti mām
evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ
abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ
pretakāryāṇi yāny asya kartavyāni viśāmpateḥ
tāny avyagraṃ mahābāho kriyatām avicāritam
tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ
ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ
ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi
śibilāyām athāropya rājānaṃ gatacetanam
bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ
hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
prakiranto janā mārgaṃ nṛpater agrato yayuḥ
candanāguruniryāsān saralaṃ padmakaṃ tathā
devadārūṇi cāhṛtya citāṃ cakrus tathāpare
gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ
tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ
śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā
prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā
krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ
tato rudantyo vivaśā vilapya ca punaḥ punaḥ
yānebhyaḥ sarayūtīram avaterur varāṅganāḥ
kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham
tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat
brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā
dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam
tataḥ prabhātasamaye divase 'tha trayodaśe
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ
śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
citāmūle pitur vākyam idam āha suduḥkhitaḥ
tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā
yathāgatir anāthāyāḥ putraḥ pravrājito vanam
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa
dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha
sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ
abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
antakāle nipatitaṃ yayātim ṛṣayo yathā
śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
visaṃjño nyapatad bhūmau bhūmipālam anusmaran
unmatta iva niścetā vilalāpa suduḥkhitaḥ
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā
mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ
sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān
nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati
avadāraṇa kāle tu pṛthivī nāvadīryate
vihīnā yā tvayā rājñā dharmajñena mahātmanā
pitari svargam āpanne rāme cāraṇyam āśrite
kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam
hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam
tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ
tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau
tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha
trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
teṣu cāparihāryeṣu naivaṃ bhavitum arhati
sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau
utthitau tau naravyāghrau prakāśete yaśasvinau
varṣātapapariklinnau pṛthag indradhvajāv iva
aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ
atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
bharataṃ śokasaṃtaptam idaṃ vacanam abravīt
gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam
balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham
pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ
iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā
liptā candanasāreṇa rājavastrāṇi bibhratī
mekhalā dāmabhiś citrai rajjubaddheva vānarī
tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat
yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati
śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ
tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām
evam uktā ca tenāśu sakhī janasamāvṛtā
gṛhītā balavat kubjā sā tadgṛham anādayat
tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ
amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati
sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ
sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale
tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata
tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā
sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ
tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā
tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti
hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam
imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam
bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
nyavartata tato roṣāt tāṃ mumoca ca mantharām
sā pādamūle kaikeyyā mantharā nipapāta ha
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca
śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā
śanaiḥ samāśvāsayad ārtarūpāṃ krauñcīṃ vilagnām iva vīkṣamāṇām
tataḥ prabhātasamaye divase 'tha caturdaśe
sametya rājakartāro bharataṃ vākyam abruvan
gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam
tvam adya bhava no rājā rājaputra mahāyaśaḥ
saṃgatyā nāparādhnoti rājyam etad anāyakam
ābhiṣecanikaṃ sarvam idam ādāya rāghava
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja
rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ
jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ
rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca
yujyatāṃ mahatī senā caturaṅgamahābalā
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt
ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati
tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt
na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati
kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ
evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam
evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi
anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca
praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasaṃbhavāḥ
ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ
panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ
atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā
karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ
kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
samarthā ye ca draṣṭāraḥ puratas te pratasthire
sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
aśobhata mahāvegaḥ sāgarasyeva parvaṇi
te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
karaṇair vividhopetaiḥ purastāt saṃpratasthire
latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
janās te cakrire mārgaṃ chindanto vividhān drumān
avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit
apare vīraṇastambān balino balavattarāḥ
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ
apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ
babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā
acireṇaiva kālena parivāhān bahūdakān
cakrur bahuvidhākārān sāgarapratimān bahūn
udapānān bahuvidhān vedikā parimaṇḍitān
sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ
candanodakasaṃsikto nānākusumabhūṣitaḥ
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ
ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca
yo niveśas tv abhipreto bharatasya mahātmanaḥ
bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ
bahupāṃsucayāś cāpi parikhāparivāritāḥ
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ
prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
patākā śobhitāḥ sarve sunirmitamahāpathāḥ
visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ
samucchritair niveśās te babhuḥ śakrapuropamāḥ
jāhnavīṃ tu samāsādya vividhadruma kānanām
śītalāmalapānīyāṃ mahāmīnasamākulām
sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥkṣapāyām amalaṃ virājate
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ
tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ
suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān
sa tūrya ghoṣaḥ sumahān divam āpūrayann iva
bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat
tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt
paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
visṛjya mayi duḥkhāni rājā daśaratho gataḥ
tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
paribhramati rājaśrīr naur ivākarṇikā jale
ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā
tathā tasmin vilapati vasiṣṭho rājadharmavit
sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ
śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām
sudharmām iva dharmātmā sagaṇaḥ pratyapadyata
sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
adhyāsta sarvavedajño dūtān anuśaśāsa ca
brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān
kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ
tato halahalāśabdo mahān samudapadyata
rathair aśvair gajaiś cāpi janānām upagacchatām
tato bharatam āyāntaṃ śatakratum ivāmarāḥ
pratyanandan prakṛtayo yathā daśarathaṃ tathā
hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ
daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā
tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva
āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
adṛśyata ghanāpāye pūrṇacandreva śarvarī
rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt
tāta rājā daśarathaḥ svargato dharmam ācaran
dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava
rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ
pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya
udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te
tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā
sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
vilalāpa sabhāmadhye jagarhe ca purohitam
caritabrahmacaryasya vidyā snātasya dhīmataḥ
dharme prayatamānasya ko rājyaṃ madvidho haret
kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi
jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
labdhum arhati kākutstho rājyaṃ daśaratho yathā
anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ
yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ
rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
trayāṇām api lokānāṃ rāghavo rājyam arhati
tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
harṣān mumucur aśrūṇi rāme nihitacetasaḥ
yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā
sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām
evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
samīpastham uvācedaṃ sumantraṃ mantrakovidam
tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya
evam uktaḥ sumantras tu bharatena mahātmanā
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat
tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane
tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
yātrā gamanam ājñāya tvarayanti sma harṣitāḥ
te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
saha yodhair balādhyakṣā balaṃ sarvam acodayan
sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt
bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ
sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ
guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā
tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān
ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya
sa sūtaputro bharatena samyag ājñāpitaḥ saṃparipūrṇakāmaḥ
śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca
tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ
ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān
tataḥ samutthitaḥ kālyam āsthāya syandanottamam
prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā
agrataḥ prayayus tasya sarve mantripurodhasaḥ
adhiruhya hayair yuktān rathān sūryarathopamān
navanāgasahasrāṇi kalpitāni yathāvidhi
anvayur bharataṃ yāntam ikṣvāku kulanandanam
ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā
prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ
meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam
dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ
ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ
pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā
ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā
maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ
sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ
māyūrakāḥ krākacikā rocakā vedhakās tathā
dantakārāḥ sudhākārās tathā gandhopajīvinaḥ
suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā
rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
śailūṣāś ca saha strībhir yānti kaivartakās tathā
samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ
suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
sarve te vividhair yānaiḥ śanair bharatam anvayuḥ
prahṛṣṭamuditā senā sānvayāt kaikayīsutam
vyavatiṣṭhata sā senā bharatasyānuyāyinī
nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
bharataḥ sacivān sarvān abravīd vākyakovidaḥ
niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm
dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
aurdhvadeha nimittārtham avatīryodakaṃ nadīm
tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak
niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarha śobhinīm
uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam
tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt
mahatīyam ataḥ senā sāgarābhā pradṛśyate
nāsyāntam avagacchāmi manasāpi vicintayan
sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati
atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
bharataḥ kaikeyīputro hantuṃ samadhigacchati
bhartā caiva sakhā caiva rāmo dāśarathir mama
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata
tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ
nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat
yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
seyaṃ svastimayī senā gaṅgām adya tariṣyati
ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
abhicakrāma bharataṃ niṣādādhipatir guhaḥ
tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
bharatāyācacakṣe 'tha vinayajño vinītavat
eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā
tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau
etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti
labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
āgamya bharataṃ prahvo guho vacanam abravīt
niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
nivedayāmas te sarve svake dāśakule vasa
asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat
āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi
evam uktas tu bharato niṣādādhipatiṃ guham
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam
ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi
ity uktvā tu mahātejā guhaṃ vacanam uttamam
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ
katareṇa gamiṣyāmi bharadvājāśramaṃ guha
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ
tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ
dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ
kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
iyaṃ te mahatī senā śaṅkāṃ janayatīva me
tam evam abhibhāṣantam ākāśa iva nirmalaḥ
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt
mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama
taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
buddhir anyā na te kāryā guha satyaṃ bravīmi te
sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ
dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi
śāśvatī khalu te kīrtir lokān anucariṣyati
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi
evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata
saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
śatrughnena saha śrīmāñ śayanaṃ punar āgamat
rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ
antardāhena dahanaḥ saṃtāpayati rāghavam
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam
prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
yathā sūryāṃśusaṃtapto himavān prasruto himam
dhyānanirdaraśailena viniḥśvasitadhātunā
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā
pramohānantasattvena saṃtāpauṣadhiveṇunā
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ
guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ
sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati
ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
bharatāyāprameyāya guho gahanagocaraḥ
taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam
iyaṃ tāta sukhā śayyā tvadartham upakalpitā
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana
ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ
dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam
na hi rāmāt priyataro mamāsti bhuvi kaś cana
motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ
asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha
na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi
evam asmābhir uktena lakṣmaṇena mahātmanā
anunītā vayaṃ sarve dharmam evānupaśyatā
kathaṃ dāśarathau bhūmau śayāne saha sītayā
śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā
yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā
mahatā tapasā labdho vividhaiś ca pariśramaiḥ
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
asmin pravrājite rājā na ciraṃ vartayiṣyati
vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
nirghoṣoparataṃ nūnam adya rājaniveśanam
kausalyā caiva rājā ca tathaiva jananī mama
nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām
jīved api hi me mātā śatrughnasyānvavekṣayā
duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati
atikrāntam atikrāntam anavāpya manoratham
rājye rāmam anikṣipya pitā me vinaśiṣyati
siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām
gajāśvarathasaṃbādhāṃ tūryanādavināditām
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm
sukhitā vicariṣyanti rājadhānīṃ pitur mama
api satyapratijñena sārdhaṃ kuśalinā vayam
nivṛtte samaye hy asmin sukhitāḥ praviśemahi
paridevayamānasya tasyaivaṃ sumahātmanaḥ
tiṣṭhato rājaputrasya śarvarī sātyavartata
prabhāte vimale sūrye kārayitvā jaṭā ubhau
asmin bhāgīrathītīre sukhaṃ saṃtāritau mayā
jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau
vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau
guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam
sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ
pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
papāta sahasā totrair hṛdi viddha iva dvipaḥ
tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ
tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ
tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje
vatsalā svaṃ yathā vatsam upagūhya tapasvinī
paripapraccha bharataṃ rudantī śokalālasā
putravyādhir na te kaccic charīraṃ paribādhate
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam
tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
vṛtte daśarathe rājñi nātha ekas tvam adya naḥ
kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate
sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt
bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me
so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
yad vidhaṃ pratipede ca rāme priyahite 'tithau
annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā
tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran
na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
iti tena vayaṃ rājann anunītā mahātmanā
lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā
tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ
saumitris tu tataḥ paścād akarot svāstaraṃ śubham
svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt
tasmin samāviśad rāmaḥ svāstare saha sītayā
prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ
etat tad iṅgudīmūlam idam eva ca tat tṛṇam
yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau
niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam
tatas tv ahaṃ cottamabāṇacāpadhṛk sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā
tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
iṅgudīmūlam āgamya rāmaśayyām avekṣya tām
abravīj jananīḥ sarvā iha tena mahātmanā
śarvarī śayitā bhūmāv idam asya vimarditam
mahābhāgakulīnena mahābhāgena dhīmatā
jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati
ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale
prāsādāgra vimāneṣu valabhīṣu ca sarvadā
haimarājatabhaumeṣu varāstaraṇaśāliṣu
puṣpasaṃcayacitreṣu candanāgarugandhiṣu
pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca
gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ
bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ
aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ
na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ
videharājasya sutā sītā ca priyadarśanā
dayitā śayitā bhūmau snuṣā daśarathasya ca
iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam
manye sābharaṇā suptā sītāsmiñ śayane tadā
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ
uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ
manye bhartuḥ sukhā śayyā yena bālā tapasvinī
sukumārī satī duḥkhaṃ na vijānāti maithilī
sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam
katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ
siddhārthā khalu vaidehī patiṃ yānugatā vanam
vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā
akarṇadhārā pṛthivī śūnyeva pratibhāti mā
gate daśarathe svarge rāme cāraṇyam āśrite
na ca prārthayate kaś cin manasāpi vasuṃdharām
vane 'pi vasatas tasya bāhuvīryābhirakṣitām
śūnyasaṃvaraṇārakṣām ayantritahayadvipām
apāvṛtapuradvārāṃ rājadhānīm arakṣitām
aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
śatravo nābhimanyante bhakṣyān viṣakṛtān iva
adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan
tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati
vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati
abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
api me devatāḥ kuryur imaṃ satyaṃ manoratham
prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate
tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum
vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
bharataḥ kālyam utthāya śatrughnam idam abravīt
śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm
jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ
iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
āgamya prāñjaliḥ kāle guho bharatam abravīt
kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
kaccic ca saha sainyasya tava sarvam anāmayam
guhasya tat tu vacanaṃ śrutvā snehād udīritam
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt
sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ
tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
pratipraviśya nagaraṃ taṃ jñātijanam abravīt
uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm
te tathoktāḥ samutthāya tvaritā rājaśāsanāt
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ
anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ
tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat
tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ
purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ
āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat
patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ
nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām
kaś cit tatra vahanti sma yānayugyaṃ mahādhanam
tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ
savaijayantās tu gajā gajārohaiḥ pracoditāḥ
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ
nāvaś cāruruhus tv anye plavais terus tathāpare
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ
sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
maitre muhūrte prayayau prayāgavanam uttamam
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvig vṛtaḥ san bharataḥ pratasthe
bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
balaṃ sarvam avasthāpya jagāma saha mantribhiḥ
padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
vasāno vāsasī kṣaume purodhāya purohitam
tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
mantriṇas tān avasthāpya jagāmānu purohitam
vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan
samāgamya vasiṣṭhena bharatenābhivāditaḥ
abudhyata mahātejāḥ sutaṃ daśarathasya tam
tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule
ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
jānan daśarathaṃ vṛttaṃ na rājānam udāharat
vasiṣṭho bharataś cainaṃ papracchatur anāmayam
śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu
tatheti ca pratijñāya bharadvājo mahātapāḥ
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt
kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ
suṣuve yama mitraghnaṃ kausalyānandavardhanam
bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam
niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
vanavāsī bhavetīha samāḥ kila caturdaśa
kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca
evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
paryaśru nayano duḥkhād vācā saṃsajjamānayā
hato 'smi yadi mām evaṃ bhagavān api manyate
matto na doṣam āśaṅker naivaṃ mām anuśādhi hi
na caitad iṣṭaṃ mātā me yad avocan madantare
nāham etena tuṣṭaś ca na tad vacanam ādade
ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
pratinetum ayodhyāṃ ca pādau tasyābhivanditum
tvaṃ mām evaṃgataṃ matvā prasādaṃ kartum arhasi
śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ
uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje
guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā
jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan
asau vasati te bhrātā citrakūṭe mahāgirau
śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
etaṃ me kuru suprājña kāmaṃ kāmārthakovida
tatas tathety evam udāradarśanaḥ pratītarūpo bharato 'bravīd vacaḥ
cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ
kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
bharataṃ kaikayī putram ātithyena nyamantrayat
abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate
athovāca bharadvājo bharataṃ prahasann iva
jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit
senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
mama pritir yathā rūpā tvam arho manujarṣabha
kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
kasmān nehopayāto 'si sabalaḥ puruṣarṣabha
bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
sasainyo nopayāto 'smi bhagavan bhagavad bhayāt
vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām
te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
na hiṃsyur iti tenāham eka evāgatas tataḥ
ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
tathā tu cakre bharataḥ senāyāḥ samupāgamam
agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
ātithyasya kriyāhetor viśvakarmāṇam āhvayat
āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām
prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ
anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
aparāś codakaṃ śītam ikṣukāṇḍarasopamam
āhvaye devagandharvān viśvāvasuhahāhuhūn
tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ
ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
sarvās tumburuṇā sārdham āhvaye saparicchadāḥ
vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
divyanārīphalaṃ śaśvat tat kauberam ihaiva tu
iha me bhagavān somo vidhattām annam uttamam
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
vicitrāṇi ca mālyāni pādapapracyutāni ca
surādīni ca peyāni māṃsāni vividhāni ca
evaṃ samādhinā yuktas tejasāpratimena ca
śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ
manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak
malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ
tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
devadundubhighoṣaś ca dikṣu sarvāsu śuśruve
pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
prajagur devagandharvā vīṇā pramumucuḥ svarān
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ
tasminn uparate śabde divye śrotrasukhe nṛṇām
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ
babhūva hi samā bhūmiḥ samantāt pañcayojanam
śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ
tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ
uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
ājagāma nadī divyā tīrajair bahubhir vṛtā
catuḥśālāni śubhrāṇi śālāś ca gajavājinām
harmyaprāsādasaṃghātās toraṇāni śubhāni ca
sitameghanibhaṃ cāpi rājaveśma sutoraṇam
śuklamālyakṛtākāraṃ divyagandhasamukṣitam
caturasram asaṃbādhaṃ śayanāsanayānavat
divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat
upakalpita sarvānnaṃ dhautanirmalabhājanam
kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam
praviveśa mahābāhur anujñāto maharṣiṇā
veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ
anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim
tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
bharato mantribhiḥ sārdham abhyavartata rājavat
āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
vālavyajanam ādāya nyaṣīdat sacivāsane
ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ
tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
upātiṣṭhanta bharataṃ bharadvājasya śāsanat
tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ
tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ
suvarṇamaṇimuktena pravālena ca śobhitāḥ
āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ
yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
āgur viṃśatisāhasrā nandanād apsarogaṇāḥ
nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
ete gandharvarājāno bharatasyāgrato jaguḥ
alambusā miśrakeśī puṇḍarīkātha vāmanā
upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt
yāni mālyāni deveṣu yāni caitrarathe vane
prayāge tāny adṛśyanta bharadvājasya śāsanāt
bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
aśvatthā nartakāś cāsan bharadvājasya tejasā
tataḥ saralatālāś ca tilakā naktamālakāḥ
prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ
śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan
surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha
utsādya snāpayanti sma nadītīreṣu valguṣu
apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca
saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
parimṛjya tathānyonyaṃ pāyayanti varāṅganāḥ
hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ
nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
mattapramattamuditā camūḥ sā tatra saṃbabhau
tarpitā sarvakāmais te raktacandanarūṣitāḥ
apsarogaṇasaṃyuktāḥ sainyā vācam udairayan
naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
iti pādātayodhāś ca hastyaśvārohabandhakāḥ
anāthās taṃ vidhiṃ labdhvā vācam etām udairayan
saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
bharatasyānuyātāraḥ svarge 'yam iti cābruvan
tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ
preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ
kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat
nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata
ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ
puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ
babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ
vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ
pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
yauvanasthasya gaurasya kapitthasya sugandhinaḥ
hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ
kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ
śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ
darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
pādukopānahāṃ caiva yugmān yatra sahasraśaḥ
āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
marmatrāṇāni citrāṇi śayanāny āsanāni ca
pratipānahradān pūrṇān kharoṣṭragajavājinām
avagāhya sutīrthāṃś ca hradān sotpala puṣkarān
nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ
vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā
ity evaṃ ramamāṇānāṃ devānām iva nandane
bharadvājāśrame ramye sā rātrir vyatyavartata
pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ
tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ
tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ
tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
kṛtātithyo bharadvājaṃ kāmād abhijagāma ha
tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata
kaccid atra sukhā rātris tavāsmadviṣaye gatā
samagras te janaḥ kaccid ātithye śaṃsa me 'nagha
tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ
sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā
apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
api preṣyān upādāya sarve sma susukhoṣitāḥ
āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā
āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me
iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
pratyuvāca mahātejā bharadvājo mahātapāḥ
bharatārdhatṛtīyeṣu yojaneṣv ajane vane
citrakūṭo giris tatra ramyanirdarakānanaḥ
uttaraṃ pārśvam āsādya tasya mandākinī nadī
puṣpitadrumasaṃchannā ramyapuṣpitakānanā
anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
tato parṇakuṭī tāta tatra tau vasato dhruvam
dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
vāhayasva mahābhāga tato drakṣyasi rāghavam
prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan
vepamānā kṛśā dīnā saha devyā sumantriyā
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ
asamṛddhena kāmena sarvalokasya garhitā
kaikeyī tasya jagrāha caraṇau savyapatrapā
taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
adūrād bharatasyaiva tasthau dīnamanās tadā
tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava
evam uktas tu bharato bharadvājena dhārmikaḥ
uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ
yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
pitur hi mahiṣīṃ devīṃ devatām iva paśyasi
eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
kausalyā suṣuve rāmaṃ dhātāram aditir yathā
asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
karṇikārasya śākheva śīrṇapuṣpā vanāntare
etasyās tau sutau devyāḥ kumārau devavarṇinau
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau
yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau
rājā putravihīnaś ca svargaṃ daśaratho gataḥ
aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ
ity uktvā naraśārdūlo bāṣpagadgadayā girā
sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt
bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
pratyuvāca mahābuddhir idaṃ vacanam arthavat
na doṣeṇāvagantavyā kaikeyī bharata tvayā
rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati
abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
āmantrya bharataḥ sainyaṃ yujyatām ity acodayat
tato vājirathān yuktvā divyān hemapariṣkritān
adhyārohat prayāṇārthī bahūn bahuvidho janaḥ
gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire
vividhāny api yānāni mahāni ca laghūni ca
prayayuḥ sumahārhāṇi pādair eva padātayaḥ
atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā
sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
āsthāya prayayau śrīmān bharataḥ saparicchadaḥ
sā prayātā mahāsenā gajavājirathākulā
dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ
sā saṃprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān
mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra
tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ
ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
dṛśyante vanarājīṣu giriṣv api nadīṣu ca
sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
vṛto mahatyā nādinyā senayā caturaṅgayā
sāgaraughanibhā senā bharatasya mahātmanaḥ
mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ
turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ
sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam
yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
ayaṃ giriś citrakūṭas tathā mandākinī nadī
etat prakāśate dūrān nīlameghanibhaṃ vanam
gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ
muñcanti kusumāny ete nagāḥ parvatasānuṣu
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ
kinnarācaritoddeśaṃ paśya śatrughna parvatam
hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram
ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
vāyupraviddhāḥ śaradi megharājya ivāmbare
kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ
niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
ayodhyeva janākīrṇā saṃprati pratibhāti mā
khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam
syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
etān saṃpatataḥ śīghraṃ paśya śatrughna kānane
etān vitrāsitān paśya barhiṇaḥ priyadarśanān
etam āviśataḥ śailam adhivāsaṃ patatriṇām
atimātram ayaṃ deśo manojñaḥ pratibhāti mā
tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā
mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
manojña rūpā lakṣyante kusumair iva citritaḥ
sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau
bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ
te samālokya dhūmāgram ūcur bharatam āgatāḥ
nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau
atha nātra naravyāghrau rājaputrau paraṃtapau
anye rāmopamāḥ santi vyaktam atra tapasvinaḥ
tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
sainyān uvāca sarvāṃs tān amitrabalamardanaḥ
yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
aham eva gamiṣyāmi sumantro gurur eva ca
evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat
vyavasthitā yā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ
babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā
dīrghakāloṣitas tasmin girau girivanapriyaḥ
videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan
atha dāśarathiś citraṃ citrakūṭam adarśayat
bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ
na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim
paśyemam acalaṃ bhadre nānādvijagaṇāyutam
śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam
ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ
puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
virājante 'calendrasya deśā dhātuvibhūṣitāḥ
nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ
āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ
kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
badaryāmalakair nīpair vetradhanvanabījakaiḥ
puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ
śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ
śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
paśya vidyādharastrīṇāṃ krīḍed deśān manoramān
jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ
guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet
yadīha śarado 'nekās tvayā sārdham anindite
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati
bahupuṣpaphale ramye nānādvijagaṇāyute
vicitraśikhare hy asmin ratavān asmi bhāmini
anena vanavāsena mayā prāptaṃ phaladvayam
pituś cānṛṇatā dharme bharatasya priyaṃ tathā
vaidehi ramase kaccic citrakūṭe mayā saha
paśyantī vividhān bhāvān manovākkāyasaṃyatān
idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ
śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
bahulā bahulair varṇair nīlapītasitāruṇaiḥ
niśi bhānty acalendrasya hutāśanaśikhā iva
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ
ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
ke cid ekaśilā bhānti parvatasyāsya bhāmini
bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ
kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
kāmināṃ svāstarān paśya kuśeśayadalāyutān
mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
kāmibhir vanite paśya phalāni vividhāni ca
vasvaukasārāṃ nalinīm atyetīvottarān kurūn
parvataś citrakūṭo 'sau bahumūlaphalodakaḥ
imaṃ tu kālaṃ vanite vijahrivāṃs tvayā ca sīte saha lakṣmaṇena ca
ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ
atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm
abravīc ca varārohāṃ cārucandranibhānanām
videharājasya sutāṃ rāmo rājīvalocanaḥ
vicitrapulināṃ ramyāṃ haṃsasārasasevitām
kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm
nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
rājantīṃ rājarājasya nalinīm iva sarvataḥ
mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me
jaṭājinadharāḥ kāle valkalottaravāsasaḥ
ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye
ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ
mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm
kaccin maṇinikāśodāṃ kaccit pulinaśālinīm
kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm
nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
poplūyamānān aparān paśya tvaṃ jalamadhyagān
tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ
darśanaṃ citrakūṭasya mandākinyāś ca śobhane
adhikaṃ puravāsāc ca manye ca tava darśanāt
vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
nityavikṣobhita jalāṃ vihāhasva mayā saha
sakhīvac ca vigāhasva sīte mandakinīm imām
kamalāny avamajjantī puṣkarāṇi ca bhāmini
tvaṃ paurajanavad vyālān ayodhyām iva parvatam
manyasva vanite nityaṃ sarayūvad imāṃ nadīm
lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama
upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha
imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ
supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī
itīva rāmo bahusaṃgataṃ vacaḥ priyā sahāyaḥ saritaṃ prati bruvan
cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ
tathā tatrāsatas tasya bharatasyopayāyinaḥ
sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau
etasminn antare trastāḥ śabdena mahatā tataḥ
arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ
sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata
tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ
hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ
rājā vā rājamātro vā mṛgayām aṭate vane
anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
sarvam etad yathātattvam acirāj jñātum arhasi
sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata
udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ
tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt
agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā
taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm
evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā
saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ
eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
virājaty udgataskandhaḥ kovidāra dhvajo rathe
bhajanty ete yathākāmam aśvān āruhya śīghragān
ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ
gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
atha vehaiva tiṣṭhāvaḥ saṃnaddhāv udyatāyudhau
api nau vaśam āgacchet kovidāradhvajo raṇe
api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā
yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
saṃprāpto 'yam arir vīra bharato vadhya eva me
bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate
etasmin nihate kṛtsnām anuśādhi vasuṃdharām
adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
mayā paśyet suduḥkhārtā hastibhagnam iva drumam
kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
kaluṣeṇādya mahatā medinī parimucyatām
adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam
adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam
śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
śvāpadāḥ parikarṣantu narāś ca nihatān mayā
śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ
susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
rāmas tu parisāntvyātha vacanaṃ cedam abravīt
kim atra dhanuṣā kāryam asinā vā sacarmaṇā
maheṣvāse mahāprājñe bharate svayam āgate
prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret
vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase
na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte
kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ
yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām
ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
rājyam asmai prayaccheti bāḍham ity eva vakṣyati
tathokto dharmaśīlena bhrātrā tasya hite rataḥ
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ
vanavāsam anudhyāya gṛhāya pratineṣyati
imāṃ vāpy eśa vaidehīm atyantasukhasevinīm
etau tau saṃprakāśete gotravantau manoramau
vāyuvegasamau vīra javanau turagottamau
sa eṣa sumahākāyaḥ kampate vāhinīmukhe
nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ
avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ
bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
samantāt tasya śailasya senāvāsam akalpayat
adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
pārśve nyaviśad āvṛtya gajavājirathākulā
sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam
prasādanārthaṃ raghunandanasya virocate nītimatā praṇītā
niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
abhigantuṃ sa kākutstham iyeṣa guruvartakam
niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt
kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi
yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati
yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati
yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
śirasā dhārayiṣyāmi na me śāntir bhaviṣyati
yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
abhiṣekajalaklinno na me śāntir bhaviṣyati
kṛtakṛtyā mahābhāgā vaidehī janakātmajā
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati
subhagaś citrakūṭo 'sau girirājopamo giriḥ
yasmin vasati kākutsthaḥ kubera ivanandane
kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ
evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
padbhyām eva mahātejāḥ praviveśa mahad vanam
sa tāni drumajālāni jātāni girisānuṣu
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ
sa gireś citrakūṭasya sālam āsādya puṣpitam
rāmāśramagatasyāgner dadarśa dhvajam ucchritam
taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ
sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam
guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā
niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan
ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
iti taritam agre sa jāgama guruvatsalaḥ
sumantras tv api śatughnam adūrād anvapadyata
rāmadārśanajas tarṣo bharatasyeva tasya ca
gacchann evātha bharatas tāpasālayasaṃsthitām
bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha
śālāyās tv agratas tasyā dadarśa bharatas tadā
kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca
dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt
gacchan eva mahābāhur dyutimān bharatas tadā
śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ
manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ
uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
abhijñānakṛtaḥ panthā vikāle gantum icchatā
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
śailapārśve parikrāntam anyonyam abhigarjatām
yam evādhātum icchanti tāpasāḥ satataṃ vane
tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ
atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
mandākinīm anuprāptas taṃ janaṃ cedam abravīt
jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
janendro nirjanaṃ prāpya dhin me janma sajīvitam
matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
sarān kāmān parityajya vane vasati rāghavaḥ
iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ
evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām
sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare
śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ
arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva
mahārajatavāsobhyām asibhyāṃ ca virājitām
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām
godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva
prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
dadarśa bharatas tatra puṇyāṃ rāmaniveśane
nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
dadarśa rāmam āsīnam abhitaḥ pāvakopamam
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam
upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca
taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ
dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
aśaknuvan dhārayituṃ dhairyād vacanam abravīt
yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ
vāsobhir bahusāhasrair yo mahātmā purocitaḥ
mṛgājine so 'yam iha pravaste dharmam ācaran
adhārayad yo vividhāś citrāḥ sumanasas tadā
so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham
yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate
candanena mahārheṇa yasyāṅgam upasevitam
malena tasyāṅgam idaṃ katham āryasya sevyate
mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam
ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
pādāv aprāpya rāmasya papāta bharato rudan
duḥkhābhitapto bharato rājaputro mahābalaḥ
uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana
bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ
śatrughnaś cāpi rāmasya vavande caraṇau rudan
tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat
tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye
divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām
tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye
vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam
āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
aṅke bharatam āropya paryapṛcchat samāhitaḥ
kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
na hi tvaṃ jīvatas tasya vanam āgantum arhasi
cirasya bata paśyāmi dūrād bharatam āgatam
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ
kaccid daśaratho rājā kuśalī satyasaṃgaraḥ
rājasūyāśvamedhānām āhartā dharmaniścayaḥ
sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate
tāta kaccic ca kausalyā sumitrā ca prajāvatī
sukhinī kaccid āryā ca devī nandati kaikayī
kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
anasūyur anudraṣṭā satkṛtas te purohitaḥ
kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
iṣvastravarasaṃpannam arthaśāstraviśāradam
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase
kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ
mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ
kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam
kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati
kaccid arthaṃ viniścitya laghumūlaṃ mahodayam
kṣipram ārabhase kartuṃ na dīrghayasi rāghava
kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ
kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
tvayā vā tava vāmātyair budhyate tāta mantritam
kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat
sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
atha vāpy ayutāny eva nāsti teṣu sahāyatā
eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam
kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
amātyān upadhātītān pitṛpaitāmahāñ śucīn
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
ugrapratigrahītāraṃ kāmayānam iva striyaḥ
upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate
kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ
balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase
kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ
kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ
kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān
yathoktavādī dūtas te kṛto bharata paṇḍitaḥ
kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā
durbalān anavajñāya vartase ripusūdana
kaccin na lokāyatikān brāhmaṇāṃs tāta sevase
anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ
dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te
vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ
prāsādair vividhākārair vṛtāṃ vaidyajanākulām
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi
kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ
prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ
adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava
kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
vārtāyāṃ saṃśritas tāta loko hi sukham edhate
teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ
kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase
kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
utthāyotthāya pūrvāhṇe rājaputro mahāpathe
kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ
apātreṣu na te kaccit kośo gacchati rāghava
devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ
kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ
gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
kaccin na mucyate coro dhanalobhān nararṣabha
vyasane kaccid āḍhyasya dugatasya ca rāghava
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ
yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ
kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
dānena manasā vācā tribhir etair bubhūṣase
kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi
kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
ubhau vā prītilobhena kāmena na vibādhase
kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
vibhajya kāle kālajña sarvān bharata sevase
kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
āśaṃsante mahāprājña paurajānapadaiḥ saha
nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām
ekacintanam arthānām anarthajñaiś ca mantraṇam
niścitānām anārambhaṃ mantrasyāparilakṣaṇam
maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi
rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati
śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ
sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ
rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
yasya dharmārthasahitaṃ vṛttam āhur amānuṣam
kekayasthe ca mayi tu tvayi cāraṇyam āśrite
divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ
uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau
priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ
tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
rāghavo bharatenoktāṃ babhūva gatacetanaḥ
vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
vane paraśunā kṛttas tathā bhuvi papāta ha
tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
kūlaghātapariśrāntaṃ prasuptam iva kuñjaram
bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
rudantaḥ saha vaidehyā siṣicuḥ salilena vai
sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum
kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ
aho bharata siddhārtho yena rājā tvayānagha
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ
niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe
samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
ko nu śāsiṣyati punas tāte lokāntaraṃ gate
purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham
evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām
sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim
sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ
ānayeṅgudipiṇyākaṃ cīram āhara cottaram
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ
sītā purastād vrajatu tvam enām abhito vraja
ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā
tato nityānugas teṣāṃ viditātmā mahāmatiḥ
mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān
sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
avātārayad ālambya nadīṃ mandākinīṃ śivām
te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām
śīghrasrotasam āsādya tīrthaṃ śivam akardamam
siṣicus tūdakaṃ rājñe tata etad bhavatv iti
pragṛhya ca mahīpālo jalapūritam añjalim
diśaṃ yāmyām abhimukho rudan vacanam abravīt
etat te rājaśārdūla vimalaṃ toyam akṣayam
pitṛlokagatasyādya maddattam upatiṣṭhatu
tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha
aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt
idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
yadannaḥ puruṣo bhavati tadannās tasya devatāḥ
tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
āruroha naravyāghro ramyasānuṃ mahīdharam
tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau
teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva
vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam
atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ
hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
sukumārās tathaivānye padbhir eva narā yayuḥ
aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam
bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ
sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame
tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
āvāsayanto gandhena jagmur anyad vanaṃ tataḥ
varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha
rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā
tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ
sa tatra kāṃś cit pariṣasvaje narān narāś ca ke cit tu tam abhyavādayan
cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ
tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve
vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ
rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam
kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ
idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ
itaḥ sumitre putras te sadā jalam atandritaḥ
svayaṃ harati saumitrir mama putrasya kāraṇāt
dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
pitur iṅgudipiṇyākaṃ nyastam āyatalocanā
taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
uvāca devī kausalyā sarvā daśarathastriyaḥ
idam ikṣvākunāthasya rāghavasya mahātmanaḥ
rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi
tasya devasamānasya pārthivasya mahātmanaḥ
naitad aupayikaṃ manye bhuktabhogasya bhojanam
caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ
ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān
rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā
evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram
sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ
tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ
tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ
saumitrir api tāḥ sarvā mātṝḥ saṃprekṣya duḥkhitaḥ
abhyavādayatāsaktaṃ śanai rāmād anantaram
yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe
sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā
tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt
videharājasya sutā snuṣā daśarathasya ca
rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane
padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ
mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ
bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ
purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ
pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ
tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ
janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam
upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam
śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim
kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati
itīva tasyāryajanasya tattvato babhūva kautūhalam uttamaṃ tadā
sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ
vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ
taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame
kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
yasmāt tvam āgato deśam imaṃ cīrajaṭājinī
yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi
ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt
āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ
striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
cakāra sumahat pāpam idam ātmayaśoharam
sā rājyaphalam aprāpya vidhavā śokakarśitā
patiṣyati mahāghore niraye jananī mama
tasya me dāsabhūtasya prasādaṃ kartum arhasi
abhiṣiñcasva cādyaiva rājyena maghavān iva
imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi
tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru
bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
śaśinā vimaleneva śāradī rajanī yathā
ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi
tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
pūjitaṃ puruṣavyāghra nātikramitum utsahe
evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
rāmasya śirasā pādau jagrāha bharataḥ punaḥ
taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt
kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ
na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi
yāvat pitari dharmajña gauravaṃ lokasatkṛte
tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam
etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
mātā pitṛbhyām ukto 'haṃ katham anyat samācare
tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā
evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
vyādiśya ca mahātejā divaṃ daśaratho gataḥ
sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi
caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā
yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ
tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam
tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
śocatām eva rajanī duḥkhena vyatyavartata
rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman
tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
bharatas tu suhṛnmadhye rāmavacanam abravīt
sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam
mahatevāmbuvegena bhinnaḥ setur jalāgame
durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat
gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
anugantuṃ na śaktir me gatiṃ tava mahīpate
sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
rāma tena tu durjīvaṃ yaḥ parān upajīvati
yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
hrasvakena durāroho rūḍhaskandho mahādrumaḥ
sa yadā puṣpito bhūtvā phalāni na vidarśayet
sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ
eṣopamā mahābāho tvam arthaṃ vettum arhasi
yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi
śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
pratapantam ivādityaṃ rājye sthitam ariṃdamam
tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
antaḥpura gatā nāryo nandantu susamāhitāḥ
tasya sādhv ity amanyanta nāgarā vividhā janāḥ
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ
tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān
nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
evaṃ narasya jātasya nānyatra maraṇād bhayam
yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ
ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ
ātmānam anuśoca tvaṃ kim anyam anuśocasi
āyus te hīyate yasya sthitasya ca gatasya ca
sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate
gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet
nandanty udita āditye nandanty astam ite ravau
ātmano nāvabudhyante manuṣyā jīvitakṣayam
hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ
yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
sametya ca vyapeyātāṃ kālam āsādya kaṃ cana
evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ
nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ
yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti
evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ
vayasaḥ patamānasya srotaso vānivartinaḥ
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ
dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ
bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ
iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ
sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
daivīm ṛddhim anuprāpto brahmalokavihāriṇīm
taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ
ete bahuvidhāḥ śokā vilāpa rudite tathā
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā
sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
tathā pitrā niyukto 'si vaśinā vadatāmv vara
yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam
na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā
evam uktvā tu virate rāme vacanam arthavat
uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ
ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet
saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
yathā mṛtas tathā jīvan yathāsati tathā sati
yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
sa evaṃ vyasanaṃ prāpya na viṣīditum arhati
amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava
na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
aviṣahyatamaṃ duḥkham āsādayitum arhati
proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama
dharmabandhena baddho 'smi tenemāṃ neha mātaram
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm
kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam
guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi
ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit
antakāle hi bhūtāni muhyantīti purāśrutiḥ
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā
sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
tātasya yad atikrāntaṃ pratyāharatu tad bhavān
pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
tad apatyaṃ mataṃ loke viparītam ato 'nyathā
tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
abhipat tat kṛtaṃ karma loke dhīravigarhitam
kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān
kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati
atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
dharmeṇa caturo varṇān pālayan kleśam āpnuhi
caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi
śrutena bālaḥ sthānena janmanā bhavato hy aham
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati
hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
bhavatā ca vinā bhūto na vartayitum utsahe
idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ
ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ
abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
vijitya tarasā lokān marudbhir iva vāsavaḥ
ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
suhṛdas tarpayan kāmais tvam evātrānuśādhi mām
adyārya muditāḥ santu suhṛdas te 'bhiṣecane
adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa
ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt
śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ
atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
gamiṣyati gamiṣyāmi bhavatā sārdham apy aham
tathāpi rāmo bharatena tāmyata prasādyamānaḥ śirasā mahīpatiḥ
na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ
tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ
na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ
tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha
punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ
upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt
purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
mātāmahe samāśrauṣīd rājyaśulkam anuttamam
devāsure ca saṃgrāme jananyai tava pārthivaḥ
saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ
tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī
tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
tac ca rājā tathā tasyai niyuktaḥ pradadau varam
tena pitrāham apy atra niyuktaḥ puruṣarṣabha
caturdaśa vane vāsaṃ varṣāṇi varadānikam
so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ
bhavān api tathety eva pitaraṃ satyavādinam
kartum arhati rājendraṃ kṣipram evābhiṣecanāt
ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya
śrūyate hi purā tāta śrutir gītā yaśasvinī
gayena yajamānena gayeṣv eva pitṝn prati
puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ
eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet
evaṃ rājarṣayaḥ sarve pratītā rājanandana
tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho
ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
śatrughna sahito vīra saha sarvair dvijātibhiḥ
pravekṣye daṇḍakāraṇyam aham apy avilambayan
ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca
tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām
gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye
chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām
eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye
śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram
catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam
āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ
sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
prākṛtasya narasyeva ārya buddhes tapasvinaḥ
kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
yad eko jāyate jantur eka eva vinaśyati
tasmān mātā pitā ceti rāma sajjeta yo naraḥ
unmatta iva sa jñeyo nāsti kā cid dhi kasya cit
yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani
evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ
pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam
samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate
rājabhogān anubhavan mahārhān pārthivātmaja
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape
na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate
gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase
arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
te hi duḥkham iha prāpya vināśaṃ pretya bhejire
aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
annasyopadravaṃ paśya mṛto hi kim aśiṣyati
yadi bhuktam ihānyena deham anyasya gacchati
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet
dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja
sa nāsti param ity eva kuru buddhiṃ mahāmate
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru
satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ
jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
uvāca parayā yuktyā svabuddhyā cāvipannayā
bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam
nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
mānaṃ na labhate satsu bhinnacāritradarśanaḥ
kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
cāritram eva vyākhyāti śuciṃ vā yadi vāśucim
anāryas tv āryasaṃkāśaḥ śaucād dhīnas tathā śuciḥ
lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva
adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam
kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam
kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
anayā vartamāno 'haṃ vṛttyā hīnapratijñayā
kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ
satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ
ṛṣayaś caiva devāś ca satyam eva hi menire
satyavādī hi loke 'smin paramaṃ gacchati kṣayam
udvijante yathā sarpān narād anṛtavādinaḥ
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate
satyam eveśvaro loke satyaṃ padmā samāśritā
satyamūlāni sarvāṇi satyān nāsti paraṃ padam
dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet
ekaḥ pālayate lokam ekaḥ pālayate kulam
majjaty eko hi niraya ekaḥ svarge mahīyate
so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ
naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ
asatyasaṃdhasya sataś calasyāsthiracetasaḥ
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam
pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
bhāraḥ satpuruṣācīrṇas tad artham abhinandyate
kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ
kāyena kurute pāpaṃ manasā saṃpradhārya ca
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam
bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
svargasthaṃ cānubadhnanti satyam eva bhajeta tat
śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha
kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
bharatasya kariṣyāmi vaco hitvā guror vacaḥ
sthirā mayā pratijñātā pratijñā gurusaṃnidhau
prahṛṣṭamānasā devī kaikeyī cābhavat tadā
vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan
saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ
karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ
śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ
satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca
dvijātidevātithipūjanaṃ ca panthānam āhus tridivasya santaḥ
dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ
ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ
kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha
jābālir api jānīte lokasyāsya gatāgatim
nivartayitukāmas tu tvām etad vākyam abravīt
imāṃ lokasamutpattiṃ lokanātha nibodha me
sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
tataḥ samabhavad brahmā svayambhūr daivataiḥ saha
sa varāhas tato bhūtvā projjahāra vasuṃdharām
asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ
ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ
sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
kukṣer athātmajo vīro vikukṣir udapadyata
vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ
nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
anaraṇye mahārāje taskaro vāpi kaś cana
anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
tasmāt pṛthor mahārājas triśaṅkur udapadyata
sa satyavacanād vīraḥ saśarīro divaṃ gataḥ
triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
dhundhumārān mahātejā yuvanāśvo vyajāyata
yuvanāśva sutaḥ śrīmān māndhātā samapadyata
māndhātus tu mahātejāḥ susaṃdhir udapadyata
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ
bharatāt tu mahābāhor asito nāma jāyata
yasyaite pratirājāna udapadyanta śatravaḥ
haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ
tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
sa ca śailavare ramye babhūvābhirato muniḥ
dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ
bhārgavaś cyavano nāma himavantam upāśritaḥ
tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat
sa tām abhyavadad vipro varepsuṃ putrajanmani
tataḥ sā gṛham āgamya devī putraṃ vyajāyata
sapatnyā tu garas tasyai datto garbhajighāṃsayā
gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat
sa rājā sagaro nāma yaḥ samudram akhānayat
iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ
asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt
aṃśumān iti putro 'bhūd asamañjasya vīryavān
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ
raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi
kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
yas tu tad vīryam āsādya sahaseno vyanīnaśat
śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ
śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ
ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ
ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ
tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa
ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
pūrvaje nāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate
sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi
prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ
vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ
puruṣasyeha jātasya bhavanti guravas trayaḥ
ācāryaś caiva kākutstha pitā mātā ca rāghava
pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate
sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim
imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim
vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim
bharatasya vacaḥ kurvan yācamānasya rāghava
ātmānaṃ nātivartes tvaṃ satyadharmaparākrama
evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ
yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam
yathāśakti pradānena snāpanāc chādanena ca
nityaṃ ca priyavādena tathā saṃvardhanena ca
sa hi rājā janayitā pitā daśaratho mama
ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati
evam uktas tu rāmeṇa bharataḥ pratyanantaram
uvāca paramodāraḥ sūtaṃ paramadurmanāḥ
iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
āryaṃ pratyupavekṣyāmi yāvan me na prasīdati
anāhāro nirāloko dhanahīno yathā dvijaḥ
śeṣye purastāc chālāyā yāvan na pratiyāsyati
sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
kuśottaram upasthāpya bhūmāv evāstarat svayam
tam uvāca mahātejā rāmo rājarṣisattamāḥ
kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi
brāhmaṇo hy ekapārśvena narān roddhum ihārhati
na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane
uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava
āsīnas tv eva bharataḥ paurajānapadaṃ janam
uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha
te tam ūcur mahātmānaṃ paurajānapadā janāḥ
kākutstham abhijānīmaḥ samyag vadati rāghavaḥ
eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
ata eva na śaktāḥ smo vyāvartayitum añjasā
teṣām ājñāya vacanaṃ rāmo vacanam abravīt
evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām
etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam
athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā
na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
āryaṃ paramadharmajñam abhijānāmi rāghavam
yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
aham eva nivatsyāmi caturdaśa vane samāḥ
dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam
vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
na tal lopayituṃ śakyaṃ mayā vā bharatena vā
upadhir na mayā kāryo vanavāse jugupsitaḥ
yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam
jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani
anena dharmaśīlena vanāt pratyāgataḥ punaḥ
bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ
vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
anṛtān mocayānena pitaraṃ taṃ mahīpatim
tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ
antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
tau bhrātarau mahātmānau kākutsthau praśaśaṃsire
sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe
tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ
kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase
sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ
etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ
hlāditas tena vākyena śubhena śubhadarśanaḥ
rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat
srastagātras tu bharataḥ sa vācā sajjamānayā
kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt
rājadharmam anuprekṣya kuladharmānusaṃtatim
kartum arhasi kākutstha mama mātuś ca yācanām
rakṣituṃ sumahad rājyam aham ekas tu notsahe
paurajānapadāṃś cāpi raktān rañjayituṃ tathā
jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ
idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
śaktimān asi kākutstha lokasya paripālane
ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ
tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam
āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
bhṛśam utsahase tāta rakṣituṃ pṛthivīm api
amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
sarvakāryāṇi saṃmantrya sumahānty api kāraya
lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ
kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat
evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
tejasādityasaṃkāśaṃ pratipaccandradarśanam
adhirohārya pādābhyāṃ pāduke hemabhūṣite
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ
so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
prāyacchat sumahātejā bharatāya mahātmane
sa pāduke te bharataḥ pratāpavān svalaṃkṛte saṃparigṛhya dharmavit
pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani
athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau
vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ
taṃ mātaro bāṣpagṛhītakaṇṭho duḥkhena nāmantrayituṃ hi śekuḥ
sa tv eva mātṝr abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ
tataḥ śirasi kṛtvā tu pāduke bharatas tadā
āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ
vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ
mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim
paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
prayayau tasya pārśvena sasainyo bharatas tadā
adūrāc citrakūṭasya dadarśa bharatas tadā
āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ
sa tam āśramam āgamya bharadvājasya buddhimān
avatīrya rathāt pādau vavande kulanandanaḥ
tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam
evam uktas tu bharato bharadvājena dhīmatā
pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ
sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt
pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
caturdaśa hi varṣāṇi ya pratijñā pitur mama
evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat
ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
ayodhyāyāṃ mahāprājña yogakṣemakare tava
evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
pāduke hemavikṛte mama rājyāya te dadau
nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
ayodhyām eva gacchāmi gṛhītvā pāduke śubhe
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
bharadvājaḥ śubhataraṃ munir vākyam udāharat
naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam
amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ
tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
āmantrayitum ārebhe caraṇāv upagṛhya ca
tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ
yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
punar nivṛttā vistīrṇā bharatasyānuyāyinī
tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm
tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ
śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt
sārathe paśya vidhvastā ayodhyā na prakāśate
nirākārā nirānandā dīnā pratihatasvanā
snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ
biḍālolūkacaritām ālīnanaravāraṇām
timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva
rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām
alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva
vidhūmām iva hemābhām adhvarāgnisamutthitām
havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām
vidhvastakavacāṃ rugṇagajavājirathadhvajām
hatapravīrām āpannāṃ camūm iva mahāhave
saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
praśāntamārutoddhūtāṃ jalormim iva niḥsvanām
tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
sutyākāle vinirvṛtte vediṃ gataravām iva
goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām
prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva
sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
saṃhṛtadyutivistārāṃ tārām iva divaś cyutām
puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva
saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām
kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām
vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva
vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt
sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām
prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva
bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt
kiṃ nu khalv adya gambhīro mūrchito na niśamyate
yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ
vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
dhūpitāgarugandhaś ca na pravāti samantataḥ
yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
nedānīṃ śrūyate puryām asyāṃ rāme vivāsite
taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ
evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva
tato nikṣipya mātṝḥ sa ayodhyāyāṃ dṛḍhavrataḥ
bharataḥ śokasaṃtapto gurūn idam athābravīt
nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
gataś ca hi divaṃ rājā vanasthaś ca gurur mama
rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
prahṛṣṭavadanaḥ sarvā mātṝḥ samabhivādya saḥ
āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
prayayau bharate yāte sarve ca puravāsinaḥ
rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
yogakṣemavahe ceme pāduke hemabhūṣite
tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
caraṇau tau tu rāmasya drakṣyāmi sahapādukau
tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
rāghavāya ca saṃnyāsaṃ dattveme varapāduke
rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
abhiṣikte tu kākutsthe prahṛṣṭamudite jane
prītir mama yaśaś caiva bhaved rājyāc caturguṇam
evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
bhrātur vacanakārī ca pratijñāpāragas tadā
pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat
pratiprayāte bharate vasan rāmas tapovane
lakṣayām āsa sodvegam athautsukyaṃ tapasvinām
ye tatra citrakūṭasya purastāt tāpasāśrame
rāmam āśritya niratās tān alakṣayad utsukān
nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ
teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ
na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ
pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ
kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate
atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
vepamāna ivovāca rāmaṃ bhūtadayāparam
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ
tvannimittam idaṃ tāvat tāpasān prati vartate
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ
rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
utpāṭya tāpasān sarvāñ janasthānaniketanān
dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate
tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān
darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ
apraśastair aśucibhiḥ saṃprayojya ca tāpasān
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ
teṣu teṣv āśramasthāneṣv abuddham avalīya ca
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ
apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
kalaśāṃś ca pramṛdnanti havane samupasthite
tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām
tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
darśayati hi duṣṭās te tyakṣyāma imam āśramam
bahumūlaphalaṃ citram avidūrād ito vanam
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ
kharas tvayy api cāyuktaṃ purā tāta pravartate
sahāsmābhir ito gaccha yadi buddhiḥ pravartate
sakalatrasya saṃdeho nityaṃ yat tasya rāghava
samarthasyāpi hi sato vāso duḥkha ihādya te
ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
na śaśākottarair vākyair avaroddhuṃ samutsukam
abhinandya samāpṛcchya samādhāya ca rāghavam
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāccit kulapatim abhivādyarṣim
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ
rāghavaṃ hi satatam anugatās tāpasāś carṣicaritadhṛtaguṇāḥ
rāghavas tv apayāteṣu tapasviṣu vicintayan
na tatrārocayad vāsaṃ kāraṇair bahubhis tadā
iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
sā ca me smṛtir anveti tān nityam anuśocataḥ
skandhāvāraniveśena tena tasya mahātmanaḥ
hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam
tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ
so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
taṃ cāpi bhagavān atriḥ putravat pratyapadyata
svayam ātithyam ādiśya sarvam asya susatkṛtam
saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat
patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām
sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ
anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ
rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram
yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā
daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
anasūyāvratais tāta pratyūhāś ca nibarhitāḥ
devakāryanimittaṃ ca yayā saṃtvaramāṇayā
daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha
tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā
evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
sītām uvāca dharmajñām idaṃ vacanam uttamam
rājaputri śrutaṃ tv etan muner asya samīritam
śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm
anasūyeti yā loke karmabhiḥ kyātim āgatā
tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm
sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
tām atripatnīṃ dharmajñām abhicakrāma maithilī
śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
satataṃ vepamānāṅgīṃ pravāte kadalī yathā
tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
abhyavādayad avyagrā svaṃ nāma samudāharat
abhivādya ca vaidehī tāpasīṃ tām aninditām
baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam
tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase
tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi
nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ
nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam
na tv evam avagacchanti guṇa doṣam asat striyaḥ
kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ
prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ
tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā
sā tv evam uktā vaidehī anasūyān asūyayā
pratipūjya vaco mandaṃ pravaktum upacakrame
naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ
yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
advaidham upavartavyas tathāpy eṣa mayā bhavet
kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ
yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
tām eva nṛpanārīṇām anyāsām api vartate
sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
mātṛvad vartate vīro mānam utsṛjya dharmavit
āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama
prāṇipradānakāle ca yat purā tv agnisaṃnidhau
anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam
navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate
sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam
variṣṭhā sarvanārīṇām eṣā ca divi devatā
rohiṇī ca vinā candraṃ muhūrtam api dṛśyate
evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
devaloke mahīyante puṇyena svena karmaṇā
tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
śirasy āghrāya covāca maithilīṃ harṣayanty uta
niyamair vividhair āptaṃ tapo hi mahad asti me
tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate
upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
kṛtam ity abravīt sītā tapobalasamanvitām
sā tv evam uktā dharmajñā tayā prītatarābhavat
saphalaṃ ca praharṣaṃ te hanta sīte karomy aham
idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
aṅgarāgaṃ ca vaidehi mahārham anulepanam
mayā dattam idaṃ sīte tava gātrāṇi śobhayet
anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati
aṅgarāgeṇa divyena liptāṅgī janakātmaje
śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam
sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
maithilī pratijagrāha prītidānam anuttamam
pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām
tathā sītām upāsīnām anasūyā dṛḍhavratā
vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām
svayaṃvare kila prāptā tvam anena yaśasvinā
rāghaveṇeti me sīte kathā śrutim upāgatā
tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi
evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
śrūyatām iti coktvā vai kathayām āsa tāṃ kathām
mithilādhipatir vīro janako nāma dharmavit
kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm
tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā
sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat
anapatyena ca snehād aṅkam āropya ca svayam
mameyaṃ tanayety uktvā sneho mayi nipātitaḥ
antarikṣe ca vāg uktāpratimā mānuṣī kila
evam etan narapate dharmeṇa tanayā tava
tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ
dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt
patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
cintām abhyagamad dīno vittanāśād ivādhanaḥ
sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi
tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha
ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama
tasya buddhir iyaṃ jātā cintayānasya saṃtatam
svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ
mahāyajñe tadā tasya varuṇena mahātmanā
dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau
asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
tan na śaktā namayituṃ svapneṣv api narādhipāḥ
tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
samavāye narendrāṇāṃ pūrvam āmantrya pārthivān
idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ
tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
abhivādya nṛpā jagmur aśaktās tasya tolane
sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ
lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
viśvāmitras tu dharmātmā mama pitrā supūjitaḥ
provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
ity uktas tena vipreṇa tad dhanuḥ samupānayat
nimeṣāntaramātreṇa tad ānamya sa vīryavān
jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān
tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva
tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
udyatā dātum udyamya jalabhājanam uttamam
dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ
tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
mama pitrā ahaṃ dattā rāmāya viditātmane
mama caivānujā sādhvī ūrmilā priyadarśanā
bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam
evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam
anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm
vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā
rame 'haṃ kathayā te tu dṛḍhaṃ madhurabhāṣiṇi
ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām
divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ
ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
sahitā upavartante salilāplutavalkalāḥ
ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ
alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ
rajanī rasasattvāni pracaranti samantataḥ
tapovanamṛgā hy ete veditīrtheṣu śerate
saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare
gamyatām anujānāmi rāmasyānucarī bhava
kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā
alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
prītiṃ janaya me vatsa divyālaṃkāraśobhinī
sā tadā samalaṃkṛtya sītā surasutopamā
praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau
tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
rāghavaḥ prītidānena tapasvinyā jaharṣa ca
nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
prītidānaṃ tapasvinyā vasanābharaṇasrajām
prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām
tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ
tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
āpṛcchetāṃ naravyāghrau tāpasān vanagocarān
tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam
eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam
itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam
praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam
kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam
śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ
viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam
āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam
puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam
tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ
divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm
te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
dadṛśur vismitākārā rāmasya vanavāsinaḥ
vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ
atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
tato rāmasya satkṛtya vidhinā pāvakopamāḥ
ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ
mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan
dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ
indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ
te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ
evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan
tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram
kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
āmantrya sa munīn sarvān vanam evānvagāhata
nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam
niṣkūjanānāśakuni jhillikā gaṇanāditam
lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha
vanamadhye tu kākutsthas tasmin ghoramṛgāyute
dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam
gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam
vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam
trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat
avasajyāyase śūle vinadantaṃ mahāsvanam
sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm
abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm
aṅgenādāya vaidehīm apakramya tato 'bravīt
yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau
praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha
adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ
carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
iyaṃ nārī varārohā mama bharyā bhaviṣyati
yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe
tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
sītā prāvepatodvegāt pravāte kadalī yathā
tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā
paśya saumya narendrasya janakasyātmasaṃbhavām
mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm
yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat
kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa
yā na tuṣyati rājyena putrārthe dīrghadarśinī
yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
adyedānīṃ sakāmā sā yā mātā mama madhyamā
parasparśāt tu vaidehyā na duḥkhataram asti me
pitur vināśāt saumitre svarājyaharaṇāt tathā
iti bruvati kākutsthe bāṣpaśokapariplute
abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan
anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase
śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
virādhasya gatāsor hi mahī pāsyati śoṇitam
rājyakāme mama krodho bharate yo babhūva ha
taṃ virādhe vimokṣyāmi vajrī vajram ivācale
mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi
vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ
athovāca punar vākyaṃ virādhaḥ pūrayan vanam
ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ
tam uvāca tato rāmo rākṣasaṃ jvalitānanam
pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ
kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān
tam uvāca virādhas tu rāmaṃ satyaparākramam
hanta vakṣyāmi te rājan nibodha mama rāghava
putraḥ kila jayasyāhaṃ mātā mama śatahradā
virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ
tapasā cāpi me prāptā brahmaṇo hi prasādajā
śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca
utsṛjya pramadām enām anapekṣau yathāgatam
tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade
taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ
kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi
tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha
dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
rukmapuṅkhān mahāvegān suparṇānilatulyagān
te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ
sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
pragṛhyāśobhata tadā vyāttānana ivāntakaḥ
tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ
tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ
sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham
kausalyā suprajās tāta rāmas tvaṃ vidito mayā
vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ
abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi
prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
iti vaiśravaṇo rājā rambhāsaktam uvāca ha
anupasthīyamāno māṃ saṃkruddho vyajahāra ha
tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa
ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ
taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja
rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ
evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
babhūva svargasaṃprāpto nyastadeho mahābalaḥ
taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam
tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm
vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva
hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ
kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam
āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha
tasya devaprabhāvasya tapasā bhāvitātmanaḥ
samīpe śarabhaṅgasya dadarśa mahad adbhutam
vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram
suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ
haribhir vājibhir yuktam antarikṣagataṃ ratham
dadarśādūratas tasya taruṇādityasaṃnibham
pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
apaśyad vimalaṃ chatraṃ citramālyopaśobhitam
cāmaravyajane cāgrye rukmadaṇḍe mahādhane
gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani
gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire
dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
antarikṣagatā divyās ta ime harayo dhruvam
ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ
urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam
etad dhi kila devānāṃ vayo bhavati nityadā
yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ
ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe
tam evam uktvā saumitrim ihaiva sthīyatām iti
abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati
tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
śarabhaṅgam anujñāpya vibudhān idam abravīt
ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati
jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram
iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
rathena hariyuktena yayau divam ariṃdamaḥ
prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
agnihotram upāsīnaṃ śarabhaṅgam upāgamat
tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
niṣedus tadanujñātā labdhavāsā nimantritāḥ
tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat
mām eṣa varado rāma brahmalokaṃ ninīṣati
jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ
ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim
samāgamya gamiṣyāmi tridivaṃ devasevitam
akṣayā naraśārdūla jitā lokā mayā śubhāḥ
brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān
evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt
aham evāhariṣyāmi sarvāṃl lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
rāghaveṇaivam uktas tu śakratulyabalena vai
śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ
sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati
eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ
tato 'gniṃ sa samādhāya hutvā cājyena mantravit
śarabhaṅgo mahātejāḥ praviveśa hutāśanam
tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam
sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
utthāyāgnicayāt tasmāc charabhaṅgo vyarocata
sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
devānāṃ ca vyatikramya brahmalokaṃ vyarohata
sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha
pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha
śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ
vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ
dantolūkhalinaś caiva tathaivonmajjakāḥ pare
munayaḥ salilāhārā vāyubhakṣās tathāpare
ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ
sajapāś ca taponityās tathā pañcatapo'nvitāḥ
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ
abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ
tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva
viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ
tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi
adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat
yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ
prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate
yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ
so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam
ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane
pampānadīnivāsānām anumandākinīm api
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat
evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ
tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
paripālaya no rāma vadhyamānān niśācaraiḥ
etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam
bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān
dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā sahalakṣmaṇena
tapodhanaiś cāpi sahārya vṛttaḥ sutīṣkṇam evābhijagāma vīraḥ
rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ
sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ
dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam
tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
kānanaṃ tau viviśatuḥ sītayā saha rāghavau
praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
dadarśāśramam ekānte cīramālāpariṣkṛtam
tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata
rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
tan mābhivada dharmajña maharṣe satyavikrama
sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
samāśliṣya ca bāhubhyām idaṃ vacanam abravīt
svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam
pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
devalokam ito vīra dehaṃ tyaktvā mahītale
citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā
teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ
tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ
aham evāhariṣyāmi svayaṃ lokān mahāmune
āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
ākhyātaḥ śarabhaṅgena gautamena mahātmanā
evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ
ayam evāśramo rāma guṇavān ramyatām iha
ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ
imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ
aṭitvā pratigacchanti lobhayitvākutobhayāḥ
tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ
tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
hanyāṃ niśitadhāreṇa śareṇāśanivarcasā
bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
etasminn āśrame vāsaṃ ciraṃ tu na samarthaye
tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat
tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya
rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
pariṇamya niśāṃ tatra prabhāte pratyabudhyata
utthāya tu yathākālaṃ rāghavaḥ saha sītayā
upāspṛśat suśītena jalenotpalagandhinā
atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane
udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan
sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ
tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām
abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
dharmanityais tapodāntair viśikhair iva pāvakaiḥ
aviṣahyātapo yāvat sūryo nātivirājite
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ
tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
vavande sahasaumitriḥ sītayā saha rāghavaḥ
tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
gāḍham āliṅgya sasneham idaṃ vacanam abravīt
ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
sītayā cānayā sārdhaṃ chāyayevānuvṛttayā
paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām
suprājyaphalamūlāni puṣpitāni vanāni ca
praśāntamṛgayūthāni śāntapakṣigaṇāni ca
phullapaṅkajaṣaḍāni prasannasalilāni ca
kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca
drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
ramaṇīyāny araṇyāni mayūrābhirutāni ca
gamyatāṃ vatsa saumitre bhavān api ca gacchatu
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama
evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame
tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ
ābadhya ca śubhe tūṇī cāpe cādāya sasvane
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau
sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
vaidehī snigdhayā vācā bhartāram idam abravīt
ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha
trīṇy eva vyasanāny atra kāmajāni bhavanty uta
mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
paradārābhigamanaṃ vinā vairaṃ ca raudratā
mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam
tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
tava vaśyendriyatvaṃ ca jānāmi śubhadarśana
tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
nirvairaṃ kriyate mohāt tac ca te samupasthitam
pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām
etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ
tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam
na hi me rocate vīra gamanaṃ daṇḍakān prati
kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama
tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam
kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam
purā kila mahābāho tapasvī satyavāk śuciḥ
kasmiṃś cid abhavat puṇye vane ratamṛgadvije
tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk
tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ
sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
vane tu vicaraty eva rakṣan pratyayam ātmanaḥ
yatra gacchaty upādātuṃ mūlāni ca phalāni ca
na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ
nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam
tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ
snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā
buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
aparādhaṃ vinā hantuṃ lokān vīra na kāmaye
kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam
kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
vyāviddham idam asmābhir deśadharmas tu pūjyatām
tad āryakaluṣā buddhir jāyate śastrasevanāt
punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi
akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ
dharmād arthaḥ prabhavati dharmāt prabhavate sukham
dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat
ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
prāpyate nipuṇair dharmo na sukhāl labhyate sukham
nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ
strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa
vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm
hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje
kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti
te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ
vasanto dharmaniratā vane mūlaphalāśanāḥ
na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ
kāle kāle ca niratā niyamair vividhair vane
bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ
te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
asmān abhyavapadyeti mām ūcur dvijasattamāḥ
mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam
prasīdantu bhavanto me hrīr eṣā hi mamātulā
yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau
sarvair eva samāgamya vāg iyaṃ samudāhṛtā
rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati
homakāle tu saṃprāpte parvakāleṣu cānagha
dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ
rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ
kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam
bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ
tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane
mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje
saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā
apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ
tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ
mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane
ity evam uktvā vacanaṃ mahātmā sītāṃ priyāṃ maithila rājaputrīm
rāmo dhanuṣmān sahalakṣmaṇena jagāma ramyāṇi tapovanāni
agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha
tau paśyamānau vividhāñ śailaprasthān vanāni ca
nadīś ca vividhā ramyā jagmatuḥ saha sītayā
sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ
yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ
te gatvā dūram adhvānaṃ lambamāne divākare
dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam
padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ
prasannasalile ramyatasmin sarasi śuśruve
gītavāditranirghoṣo na tu kaś cana dṛśyate
tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame
idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām
tenaivam ukto dharmātmā rāghaveṇa munis tadā
prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame
idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
nirmitaṃ tapasā rāma muninā māṇḍakarṇinā
sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
daśavarṣasahasrāṇi vāyubhakṣo jalāśraya
tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
abruvan vacanaṃ sarve paraspara samāgatāḥ
asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ
tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ
apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye
tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham
tatraivāpsarasaḥ pañcanivasantyo yathāsukham
ramayanti tapoyogān muniṃ yauvanam āsthitam
tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ
evaṃ kathayamānasya dadarśāśramamaṇḍalam
kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam
praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale
uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām
yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit
kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
aparatrādhikān māsān adhyardham adhikaṃ kva cit
trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
tathā saṃvasatas tasya munīnām āśrameṣu vai
ramataś cānukulyena yayuḥ saṃvatsarā daśa
parisṛtya ca dharmajño rāghavaḥ saha sītayā
sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha
sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ
athāśramastho vinayāt kadā cit taṃ mahāmunim
upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt
asminn araṇye bhagavann agastyo munisattamaḥ
vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam
na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ
prasādāt tatra bhavataḥ sānujaḥ saha sītayā
agastyam abhigaccheyam abhivādayituṃ munim
manoratho mahān eṣa hṛdi saṃparivartate
yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam
iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam
aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
agastyam abhigaccheti sītayā saha rāghava
diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
aham ākhyāmi te vatsa yatrāgastyo mahāmuniḥ
yojanāny āśramāt tāta yāhi catvāri vai tataḥ
dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ
sthalaprāye vanoddeśe pippalīvanaśobhite
bahupuṣpaphale ramye nānāśakuninādite
padminyo vividhās tatra prasannasalilāḥ śivāḥ
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ
tatrāgastyāśramapadaṃ gatvā yojanam antaram
ramaṇīye vanoddeśe bahupādapa saṃvṛte
raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha
sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ
iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
pratasthe 'gastyam uddiśya sānujaḥ saha sītayā
paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
sarāṃsi saritaś caiva pathi mārgavaśānugāḥ
sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt
etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ
yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ
pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ
tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ
etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate
vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ
tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā
ihaikadā kila krūro vātāpir api celvalaḥ
bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau
dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ
bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
vātāpe niṣkramasveti svareṇa mahatā vadan
tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat
brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ
agastyena tadā devaiḥ prārthitena maharṣiṇā
anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ
tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata
taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
abravīt prahasan dhīmān agastyo munisattamaḥ
kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
bhrātus te meṣa rūpasya gatasya yamasādanam
atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ
so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ
tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam
evaṃ kathayamānasya tasya saumitriṇā saha
rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata
upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan
samyak pratigṛhītas tu muninā tena rāghavaḥ
nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca
tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ
abhivādaye tvā bhagavan sukham adhyuṣito niśām
āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam
gamyatām iti tenokto jagāma raghunandanaḥ
yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan
nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
ciribilvān madhūkāṃś ca bilvān api ca tindukān
puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
dadarśa rāmaḥ śataśas tatra kāntārapādapān
hastihastair vimṛditān vānarair upaśobhitān
mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān
tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam
snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
āśramo nātidūrastho maharṣer bhāvitātmanaḥ
agastya iti vikhyāto loke svenaiva karmaṇā
āśramo dṛśyate tasya pariśrānta śramāpahaḥ
prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
praśāntamṛgayūthaś ca nānāśakunināditaḥ
nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā
tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate
yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ
nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ
mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate
ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ
eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
asmān adhigatān eṣa śreyasā yojayiṣyati
ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho
atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
agastyaṃ niyatāhāraṃ satataṃ paryupāsate
nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
nṛśaṃsaḥ kāmavṛtto vā munir eṣa tathāvidhaḥ
atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ
atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ
yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ
āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
nivedayeha māṃ prāptam ṛṣaye saha sītayā
sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
agastyaśiṣyam āsādya vākyam etad uvāca ha
rājā daśaratho nāma jyeṣṭhas tasya suto balī
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā
lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ
te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām
tasya tad vacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
tathety uktvāgniśaraṇaṃ praviveśa niveditum
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam
kṛtāñjalir uvācedaṃ rāmāgamanam añjasā
putrau daśarathasyemau rāmo lakṣmaṇa eva ca
praviṣṭāv āśramapadaṃ sītayā saha bhāryayā
draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
yad atrānantaraṃ tattvam ājñāpayitum arhasi
tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt
diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati
gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ
evam uktas tu muninā dharmajñena mahātmanā
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ
tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam
tato gatvāśramapadaṃ śiṣyeṇa saha lakṣmaṇaḥ
darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām
taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam
praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
praśāntahariṇākīrṇam āśramaṃ hy avalokayan
sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ
somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca
tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam
eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
audāryeṇāvagacchāmi nidhānaṃ tapasām imam
evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
jagrāha paramaprītas tasya pādau paraṃtapaḥ
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ
pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt
agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam
anyathā khalu kākutstha tapasvī samudācaran
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet
rājā sarvasya lokasya dharmacārī mahārathaḥ
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ
evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
pūjayitvā yathākāmaṃ punar eva tato 'bravīt
idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
datto mama mahendreṇa tūṇī cākṣayasāyakau
saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
mahārājata kośo 'yam asir hemavibhūṣitaḥ
anena dhanuṣā rāma hatvā saṃkhye mahāsurān
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām
tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā
evam uktvā mahātejāḥ samastaṃ tad varāyudham
dattvā rāmāya bhagavān agastyaḥ punar abravīt
rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā
adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
vyaktam utkaṇṭhate cāpi maithilī janakātmajā
eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā
yathaiṣā ramate rāma iha sītā tathā kuru
duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī
eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
samastham anurajyante viṣamasthaṃ tyajanti ca
śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ
iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī
alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
vaidehyā cānayā rāma vatsyasi tvam ariṃdama
evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati
kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham
tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ
ito dviyojane tāta bahumūlaphalodakaḥ
deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ
tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan
vidito hy eṣa vṛttānto mama sarvas tavānagha
tapasaś ca prabhāvena snehād daśarathasya ca
hṛdayasthaś ca te chando vijñātas tapasā mayā
iha vāsaṃ pratijñāya mayā saha tapovane
ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
sa hi ramyo vanoddeśo maithilī tatra raṃsyate
sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
godāvaryāḥ samīpe ca maithilī tatra raṃsyate
prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
viviktaś ca mahābāho puṇyo ramyas tathaiva ca
bhavān api sadāraś ca śaktaś ca parirakṣaṇe
api cātra vasan rāmas tāpasān pālayiṣyasi
etad ālakṣyate vīra madhukānāṃ mahad vanam
uttareṇāsya gantavyaṃ nyagrodham abhigacchatā
tataḥ sthalam upāruhya parvatasyāvidūrataḥ
khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ
agastyenaivam uktas tu rāmaḥ saumitriṇā saha
sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam
tau tu tenābhyanujñātau kṛtapādābhivandanau
tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā
gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau
yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau
atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam
taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti
sa tau madhurayā vācā saumyayā prīṇayann iva
uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ
sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
sa tasya kulam avyagram atha papraccha nāma ca
rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
ācacakṣe dvijas tasmai sarvabhūtasamudbhavam
pūrvakāle mahābāho ye prajāpatayo 'bhavan
tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava
kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān
sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā
dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ
prajāpates tu dakṣasya babhūvur iti naḥ śrutam
ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ
kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
aditiṃ ca ditiṃ caiva danūm api ca kālakām
tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt
putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
aditis tan manā rāma ditiś ca danur eva ca
kālakā ca mahābāho śeṣās tv amanaso 'bhavan
adityāṃ jajñire devās trayastriṃśad ariṃdama
ādityā vasavo rudrā aśvinau ca paraṃtapa
ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ
teṣām iyaṃ vasumatī purāsīt savanārṇavā
danus tv ajanayat putram aśvagrīvam ariṃdama
narakaṃ kālakaṃ caiva kālakāpi vyajāyata
krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm
tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata
śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
śukī natāṃ vijajñe tu natāyā vinatā sutā
daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api
mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api
apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā
tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
tasyās tv airāvataḥ putro lokanātho mahāgajaḥ
haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān
mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam
tato duhitarau rāma surabhir devy ajāyata
rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm
rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
surasājanayan nāgān rāma kadrūś ca pannagān
manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha
mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ
sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
vinatā ca śukī pautrī kadrūś ca surasā svasā
kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca
tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
jaṭāyur iti māṃ viddhi śyenīputram ariṃdama
so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe
jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat
pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ
sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā
jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ
tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ
sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
āśramaḥ katarasmin no deśe bhavati saṃmataḥ
ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ
vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam
evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
sītā samakṣaṃ kākutstham idaṃ vacanam abravīt
paravān asmi kākutstha tvayi varṣaśataṃ sthite
svayaṃ tu rucire deśe kriyatām iti māṃ vada
suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam
sa taṃ ruciram ākramya deśam āśramakarmaṇi
haste gṛhītvā hastena rāmaḥ saumitrim abravīt
ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
ihāśramapadaṃ saumya yathāvat kartum arhasi
iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
adūre dṛśyate ramyā padminī padmaśobhitā
yathākhyātam agastyena muninā bhāvitātmanā
iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā
haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
nātidūre na cāsanne mṛgayūthanipīḍitā
mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ
sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ
sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ
cūtair aśokais tilakaiś campakaiḥ ketakair api
puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ
candanaiḥ syandanair nīpaiḥ panasair lakucair api
dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ
idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
iha vatsyāma saumitre sārdham etena pakṣiṇā
evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ
parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām
sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
snātvā padmāni cādāya saphalaḥ punar āgataḥ
tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
darśayām āsa rāmāya tad āśramapadaṃ kṛtam
sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param
susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt
prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ
bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama
evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī
kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
anvāsyamāno nyavasat svargaloke yathāmaraḥ
vasatas tasya tu sukhaṃ rāghavasya mahātmanaḥ
śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate
sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm
prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt
ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ
nīhāraparuṣo lokaḥ pṛthivī sasyamālinī
jalāny anupabhogyāni subhago havyavāhanaḥ
navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ
kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ
prājyakāmā janapadāḥ saṃpannataragorasāḥ
vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ
sevamāne dṛḍhaṃ sūrye diśam antakasevitām
vihīnatilakeva strī nottarā dik prakāśate
prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
yathārthanāmā suvyaktaṃ himavān himavān giriḥ
atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ
mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
śūnyāraṇyā himadhvastā divasā bhānti sāmpratam
nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
śītā vṛddhatarāyāmās triyāmā yānti sāmpratam
ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ
niḥśvāsāndha ivādarśaś candramā na prakāśate
jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
sīteva cātapaśyāmā lakṣyate na tu śobhate
prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ
bāṣpacchannāny araṇyāni yavagodhūmavanti ca
śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ
kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ
mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate
agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau
avaśyāyanipātena kiṃ cit praklinnaśādvalā
vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
prasuptā iva lakṣyante vipuṣpā vanarājayaḥ
bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
himārdravālukais tīraiḥ sarito bhānti sāmpratam
tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
śaityād agāgrastham api prāyeṇa rasavaj jalam
jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
nālaśeṣā himadhvastā na bhānti kamalākarāḥ
asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
tapaś carati dharmātmā tvadbhaktyā bharataḥ pure
tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
tapasvī niyatāhāraḥ śete śīte mahītale
so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm
atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
kathaṃ tv apararātreṣu sarayūm avagāhate
padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ
priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ
jitaḥ svargas tava bhrātrā bharatena mahātmanā
vanastham api tāpasye yas tvām anuvidhīyate
na pitryam anuvarntante mātṛkaṃ dvipadā iti
khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ
bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī
ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dhārmike
parivādaṃ jananyās tam asahan rāghavo 'bravīt
na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
tām evekṣvākunāthasya bharatasya kathāṃ kuru
niścitāpi hi me buddhir vanavāse dṛḍhavratā
bharatasnehasaṃtaptā bāliśīkriyate punaḥ
ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā
tarpayitvātha salilais te pitṝn daivatāni ca
stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ
kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena
kṛtābhiṣekas tv agarājaputryā rudraḥ sanandir bhagavān iveśaḥ
kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
tasmād godāvarītīrāt tato jagmuḥ svam āśramam
āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat
sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
virarāja mahābāhuś citrayā candramā iva
lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ
tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
bhaginī rāmam āsādya dadarśa tridaśopamam
siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam
rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā
sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā
priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī
nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
śarīrajasamāviṣṭā rākṣasī rāmam abravīt
jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam
evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
ṛjubuddhitayā sarvam ākhyātum upacakrame
āsīd daśaratho nāma rājā tridaśavikramaḥ
tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ
bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
iyaṃ bhāryā ca vaidehī mama sīteti viśrutā
niyogāt tu narendrasya pitur mātuś ca yantritaḥ
dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ
tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ
sābravīd vacanaṃ śrutvā rākṣasī madanārditā
śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama
ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā
rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ
vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau
tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
samupetāsmi bhāvena bhartāraṃ puruṣottamam
cirāya bhava bhartā me sītayā kiṃ kariṣyasi
vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
aham evānurūpā te bhāryārūpeṇa paśya mām
imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm
tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
paśyan saha mayā kānta daṇḍakān vicariṣyasi
ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ
tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
svecchayā ślakṣṇayā vācā smitapūrvam athābravīt
kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā
anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān
apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
anurūpaś ca te bhartā rūpasyāsya bhaviṣyati
enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
asapatnā varārohe merum arkaprabhā yathā
iti rāmeṇa sā proktā rākṣasī kāmamohitā
visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt
asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi
evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt
kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
so 'ham āryeṇa paravān bhrātrā kamalavarṇinī
samṛddhārthasya siddhārthā muditāmalavarṇinī
āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī
etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati
ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ
iti sā lakṣmaṇenoktā karālā nirṇatodarī
manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā
sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
sītayā saha durdharṣam abravīt kāmamohitā
imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase
adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
tvayā saha cariṣyāmi niḥsapatnā yathāsukham
ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva
tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt
krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm
imāṃ virūpām asatīm atimattāṃ mahodarīm
rākṣasīṃ puruṣavyāghra virūpayitum arhasi
ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ
nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam
sā virūpā mahāghorā rākṣasī śoṇitokṣitā
nanāda vividhān nādān yathā prāvṛṣi toyadaḥ
sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
pragṛhya bāhū garjantī praviveśa mahāvanam
tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā
upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ
tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam
virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā
tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ
balavikramasaṃpannā kāmagā kāmarūpiṇī
imām avasthāṃ nītā tvaṃ kenāntakasamā gatā
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha
na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
antarena sahasrākṣaṃ mahendraṃ pākaśāsanam
adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ
nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati
kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe
taṃ na devā na gandharvā na piśācā na rākṣasāḥ
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave
upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
yena tvaṃ durvinītena vane vikramya nirjitā
iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt
taruṇau rūpasaṃpannau sukūmārau mahābalau
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau
gandharvarājapratimau pārthivavyañjanānvitau
devau vā mānuṣau vā tau na tarkayitum utsahe
taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā
tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām
imām avasthāṃ nītāhaṃ yathānāthāsatī tathā
tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani
eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
tasyās tayoś ca rudhiraṃ pibeyam aham āhave
iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
vyādideśa kharaḥ kruddho rākṣasān antakopamān
mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha
tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati
manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā
iti pratisamādiṣṭā rākṣasās te caturdaśa
tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā
tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
rakṣasām ācacakṣe tau bhrātarau saha sītayā
te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca
tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
imān asyā vadhiṣyāmi padavīm āgatān iha
vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat
rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt
putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam
phalamūlāśanau dāntau tāpasau dharmacāriṇau
vasantau daṇḍakāraṇye kimartham upahiṃsatha
yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ
tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ
tasya tad vacanaṃ śrutvā rākṣasās te caturdaśa
ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ
saṃraktanayanā ghorā rāmaṃ raktāntalocanam
paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam
krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
tvam eva hāsyase prāṇān adyāsmābhir hato yudhi
kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave
ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam
ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
cikṣipus tāni śūlāni rāghavaṃ prati durjayam
tāni śūlāni kākutsthaḥ samastāni caturdaśa
tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ
tataḥ paścān mahātejā nārācān sūryasaṃnibhān
jagrāha paramakruddhaś caturdaśa śilāśitān
gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
mumoca rāghavo bāṇān vajrān iva śatakratuḥ
rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ
te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ
te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ
tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
paritrastā punas tatra vyasṛjad bhairavaṃ ravam
sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
papāta punar evārtā saniryāseva vallarī
nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ
vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā
sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
uvāca vyaktatā vācā tām anarthārtham āgatām
mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ
bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
ghnanto 'pi na nihantavyā na na kuryur vaco mama
kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
hā nātheti vinardantī sarpavad veṣṭase kṣitau
anāthavad vilapasi kiṃ nu nāthe mayi sthite
uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha
ity evam uktā durdharṣā khareṇa parisāntvitā
vimṛjya nayane sāsre kharaṃ bhrātaram abravīt
preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam
te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
samare nihatāḥ sarve sāyakair marmabhedibhiḥ
tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
rāmasya ca mahat karma mahāṃs trāso 'bhavan mama
sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī
viṣādanakrādhyuṣite paritrāsormimālini
kiṃ māṃ na trāyase magnāṃ vipule śokasāgare
ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ
mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
rāmeṇa yadi śaktis te tejo vāsti niśācara
daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam
yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā
buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe
śūramānī na śūras tvaṃ mithyāropitavikramaḥ
mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau
apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha
rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
bhrātā cāsya mahāvīryo yena cāsmi virūpitā
evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ
tavāpamānaprabhavaḥ krodho 'yam atulo mama
na śakyate dhārayituṃ lavaṇāmbha ivotthitam
na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati
bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam
paraśvadhahatasyādya mandaprāṇasya bhūtale
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi
sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam
tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā
caturdaśa sahasrāṇi mama cittānuvartinām
rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām
nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
lokasiṃhāvihārāṇāṃ balinām ugratejasām
teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya
upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ
agre niryātum icchāmi paulastyānāṃ mahātmanām
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ
iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ
taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
hemacakram asaṃbādhaṃ vaidūryamaya kūbaram
matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam
dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ
niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam
kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān
tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
nirjagāma janasthānān mahānādaṃ mahājavam
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ
śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ
rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
niryātāni janasthānāt kharacittānuvartinām
tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram
tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
kharasya matam ājñāya sārathiḥ samacodayat
sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
śabdenāpūrayām āsa diśaś ca pratiśas tathā
pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ
acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān
tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ
nipetus turagās tasya rathayuktā mahājavāḥ
same puṣpacite deśe rājamārge yadṛcchayā
śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
alātacakrapratimaṃ pratigṛhya divākaram
tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ
janasthānasamīpe ca samākramya kharasvanāḥ
visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ
vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ
prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ
babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
diśo vā vidiśo vāpi suvyaktaṃ na cakāśire
kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ
nityāśivakarā yuddhe śivā ghoranidarśanāḥ
nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ
kabandhaḥ parighābhāso dṛśyate bhāskarāntike
jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ
pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ
saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ
uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ
ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
pracacāla mahī cāpi saśailavanakānanā
kharasya ca rathasthasya nardamānasya dhīmataḥ
prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata
sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
lalāṭe ca rujā jātā na ca mohān nyavartata
tān samīkṣya mahotpātān utthitān romaharṣaṇān
abravīd rākṣasān sarvān prahasan sa kharas tadā
mahotpātān imān sarvān utthitān ghoradarśanān
na cintayāmy ahaṃ vīryād balavān durbalān iva
tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham
rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
ahatvā sāyakais tīkṣṇair nopāvartitum utsahe
sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ
na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham
devarājam api kruddho mattairāvatayāyinam
vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau
sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā
sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ
sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ
jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
cakrā hasto yathā yuddhe sarvān asurapuṃgavān
etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām
rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ
śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ
meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam
mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ
sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīra senā
tau rājaputrau sahasābhyupetā mālāgrahāṇām iva candrasūryau
āśramaṃ prati yāte tu khare kharaparākrame
tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha
tān utpātān mahāghorān utthitān romaharṣaṇān
prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt
imān paśya mahābāho sarvabhūtāpahāriṇaḥ
samutthitān mahotpātān saṃhartuṃ sarvarākṣasān
amī rudhiradhārās tu visṛjantaḥ kharasvanān
vyomni meghā vivartante paruṣā gardabhāruṇāḥ
sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa
yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca
saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ
ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ
saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate
udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ
anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā
tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
guhām āśrayaśailasya durgāṃ pādapasaṃkulām
pratikūlitum icchāmi na hi vākyam idaṃ tvayā
śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram
evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat
tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
hanta niryuktam ity uktvā rāmaḥ kavacam āviśat
sā tenāgninikāśena kavacena vibhūṣitaḥ
babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ
sa cāpam udyamya mahac charān ādāya vīryavān
babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ
tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
ūcuḥ paramasaṃtrastā guhyakāś ca parasparam
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati
tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata
siṃhanādaṃ visṛjatām anyonyam abhigarjatām
cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ
vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam
tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan
tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam
rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
dadarśa kharasainyaṃ tad yuddhābhimukham udyatam
vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām
duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ
tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ
avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ
taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat
sa kharasyājñayā sūtas turagān samacodayat
yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ
taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
nardamānā mahānādaṃ sacivāḥ paryavārayan
sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ
tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam
mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ
te balāhakasaṃkāśā mahānādā mahābalāḥ
abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ
te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
śailendram iva dhārābhir varṣamāṇā mahādhanāḥ
sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ
tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
pratijagrāha viśikhair nadyoghān iva sāgaraḥ
sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ
sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ
viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam
tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ
durāvārān durviṣahān kālapāśopamān raṇe
mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān
te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva
bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
antarikṣagatā rejur dīptāgnisamatejasaḥ
asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ
tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
bahūn sahastābharaṇān ūrūn karikaropamān
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ
tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā
ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ
tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
jahāra samare prāṇāṃś ciccheda ca śirodharān
avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ
tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ
nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
rāmam evābhyadhāvanta sālatālaśilāyudhāḥ
tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām
tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ
pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām
tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam
tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam
veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām
vajrāśanisamasparśaṃ paragopuradāraṇam
taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ
tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau
bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
parighaś chinnahastasya śakradhvaja ivāgrataḥ
sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ
dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan
etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ
mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham
dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva
mahākapālasya śiraś ciccheda raghunaṅganaḥ
asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam
sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
sa papāta hato bhūmau viṭapīva mahādrumaḥ
tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ
te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān
rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani
tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ
tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva
kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
babhūva niraya prakhyaṃ māṃsaśoṇitakardamam
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa mānuṣeṇa padātinā
tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ
tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā
rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ
kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
rākṣasas triśirā nāma saṃnipatyedam abravīt
māṃ niyojaya vikrānta saṃnivartasva sāhasāt
paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam
pratijānāmi te satyam āyudhaṃ cāham ālabhe
yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām
ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava
prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
mayi vā nihate rāmaṃ saṃyugāyopayāsyasi
kharas triśirasā tena mṛtyulobhāt prasāditaḥ
gaccha yudhyety anujñāto rāghavābhimukho yayau
triśirāś ca rathenaiva vājiyuktena bhāsvatā
abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ
śaradhārā samūhān sa mahāmegha ivotsṛjan
vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ
āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān
sa saṃprahāras tumulo rāma triśirasor mahān
babhūvātīva balinoḥ siṃhakuñjarayor iva
tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
amarṣī kupito rāmaḥ saṃrabdham idam abravīt
aho vikramaśūrasya rākṣasasyedṛśaṃ balam
puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān
evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
triśiro vakṣasi kruddho nijaghāna caturdaśa
caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
nyapātayata tejasvī caturas tasya vājinaḥ
aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam
tato hatarathāt tasmād utpatantaṃ niśācaram
bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ
sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ
sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ
hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva
tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
rāmam evābhidudrāva rāhuś candramasaṃ yathā
nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam
sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
hatam ekena rāmeṇa dūṣaṇas triśirā api
tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
vikṛṣya balavac cāpaṃ nārācān raktabhojanān
kharaś cikṣepa rāmāya kruddhān āśīviṣān iva
jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
cacāra samare mārgāñ śarai rathagataḥ kharaḥ
sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ
sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ
tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam
śarajālāvṛtaḥ sūryo na tadā sma prakāśate
anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
ājaghāna raṇe rāmaṃ totrair iva mahādvipam
taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam
taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā
tataḥ sūryanikāśena rathena mahatā kharaḥ
āsasāda raṇe rāmaṃ pataṅga iva pāvakam
tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
kharaś ciccheda rāmasya darśayan pāṇilāghavam
sa punas tv aparān sapta śarān ādāya varmaṇi
nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān
tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ
sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
rarāja samare rāmo vidhūmo 'gnir iva jvalan
tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ
sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam
sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
jagāma dharaṇīṃ sūryo devatānām ivājñayā
taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ
sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam
sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān
śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha
tataḥ paścān mahātejā nārācān bhāskaropamān
jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān
tato 'sya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ
tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
chittvā vajranikāśena rāghavaḥ prahasann iva
trayodaśenendrasamo bibheda samare kharam
prabhagnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tasthau bhūmau kharas tadā
tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca
apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ
kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt
gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
trayāṇām api lokānām īśvaro 'pi na tiṣṭhati
karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam
lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva
vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa
na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ
avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara
pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
aham āsādito rājā prāṇān hantuṃ niśācara
adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
vidārya nipatiṣyanti valmīkam iva pannagāḥ
ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi
adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā
prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
adya te pātayiṣyāmi śiras tālaphalaṃ yathā
evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ
prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
ātmanā katham ātmānam apraśasyaṃ praśaṃsasi
vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
kathayanti na te kiṃ cit tejasā svena garvitāḥ
prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
nirarthakaṃ vikatthante yathā rāma vikatthase
kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
mṛtyukāle hi saṃprāpte svayam aprastave stavam
sarvathā tu laghutvaṃ te katthanena vidarśitam
suvarṇapratirūpeṇa tapteneva kuśāgninā
na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
dharādharam ivākampyaṃ parvataṃ dhātubhiś citam
paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
trayāṇām api lokānāṃ pāśahasta ivāntakaḥ
kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
astaṃ gacched dhi savitā yuddhavighras tato bhavet
caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
tvadvināśāt karomy adya teṣām aśrupramārjanam
ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā
kharabāhupramuktā sā pradīptā mahatī gadā
bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ
tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ
sā viśīrṇā śarair bhinnā papāta dharaṇītale
gadāmantrauṣadhibalair vyālīva vinipātitā
bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt
etat te balasarvasvaṃ darśitaṃ rākṣasādhama
śaktihīnataro matto vṛthā tvam upagarjitam
eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
abhidhānapragalbhasya tava pratyayaghātinī
yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
rākṣasānāṃ karomīti mithyā tad api te vacaḥ
nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
prāṇān apahariṣyāmi garutmān amṛtaṃ yathā
adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
vidāritasya madbāṇair mahī pāsyati śoṇitam
pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva
pravṛddhanidre śayite tvayi rākṣasapāṃsane
bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime
janasthāne hatasthāne tava rākṣasamaccharaiḥ
nirbhayā vicariṣyanti sarvato munayo vane
adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ
adya śokarasajñās tā bhaviṣyanti niśācara
anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ
nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ
tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
kharo nirbhartsayām āsa roṣāt kharatara svanaḥ
dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase
kālapāśaparikṣiptā bhavanti puruṣā hi ye
kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ
evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
sa dadarśa mahāsālam avidūre niśācaraḥ
raṇe praharaṇasyārthe sarvato hy avalokayan
sa tam utpāṭayām āsa saṃdṛśya daśanacchadam
taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
rāmam uddiśya cikṣepa hatas tvam iti cābravīt
tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
roṣam āhārayat tīvraṃ nihantuṃ samare kharam
jātasvedas tato rāmo roṣād raktāntalocanaḥ
nirbibheda sahasreṇa bāṇānāṃ samare kharam
tasya bāṇāntarād raktaṃ bahu susrāva phenilam
gireḥ prasravaṇasyeva toyadhārāparisravaḥ
vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
matto rudhiragandhena tam evābhyadravad drutam
tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ
tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
kharasya rāmo jagrāha brahmadaṇḍam ivāparam
sa tad dattaṃ maghavatā surarājena dhīmatā
saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
rāmeṇa dhanur udyamya kharasyorasi cāpatat
sa papāta kharo bhūmau dahyamānaḥ śarāgninā
rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ
sa vṛtra iva vajreṇa phenena namucir yathā
balo vendrāśanihato nipapāta hataḥ kharaḥ
tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
sabhājya muditā rāmam idaṃ vacanam abruvan
etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ
ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ
etasminn antare vīro lakṣmaṇaḥ saha sītayā
giridurgād viniṣkramya saṃviveśāśramaṃ sukhī
tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ
taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje
tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām
dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
dṛṣṭvā punar mahānādaṃ nanāda jaladopamā
sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
jagāma paramaudvignā laṅkāṃ rāvaṇapālitām
sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ
upopaviṣṭaṃ sacivair marudbhir iva vāsavam
āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
rukmavedigataṃ prājyaṃ jvalantam iva pāvakam
devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
ajeyaṃ samare śūraṃ vyāttānanam ivāntakam
devāsuravimardeṣu vajrāśanikṛtavraṇam
airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ
viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam
snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam
subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam
viṣṇucakranipātaiś ca śataśo devasaṃyuge
āhatāṅgaṃ samastaiś ca devapraharaṇais tathā
akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam
ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā
purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ
kailāsaṃ parvataṃ gatvā vijitya naravāhanam
vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ
vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
vināśayati yaḥ krodhād devodyānāni vīryavān
candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ
daśavarṣasahasrāṇi tapas taptvā mahāvane
purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ
devadānavagandharvapiśācapatagoragaiḥ
abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte
mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ
havirdhāneṣu yaḥ somam upahanti mahābalaḥ
āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
karkaśaṃ niranukrośaṃ prajānām ahite ratam
rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham
rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam
tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā
sudāruṇaṃ vākyam abhītacāriṇī mahātmanā śūrpaṇakhā virūpitā
tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt
pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase
saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ
svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
sa tu vai saha rājyena taiś ca kāryair vinaśyati
ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
varjayanti narā dūrān nadīpaṅkam iva dvipāḥ
ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
te na vṛddhyā prakāśante girayaḥ sāgare yathā
ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi
yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ
yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ
ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā
tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase
tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
vyasane sarvabhūtāni nābhidhāvanti pārthivam
atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
krodhanaṃ vyasane hanti svajano 'pi narādhipam
nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati
śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ
upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ
apramattaś ca yo rājā sarvajño vijitendriyaḥ
kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram
nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ
tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ
parāvamantā viṣayeṣu saṃgato nadeśa kālapravibhāga tattvavit
ayuktabuddhir guṇadoṣaniścaye vipannarājyo na cirād vipatsyate
iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ
dhanena darpeṇa balena cānvito vicintayām āsa ciraṃ sa rāvaṇaḥ
tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ
kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram
āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā
ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
tato rāmaṃ yathānyāyam ākhyātum upacakrame
dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
kandarpasamarūpaś ca rāmo daśarathātmajaḥ
śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
dīptān kṣipati nārācān sarpān iva mahāviṣān
nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge
hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ
rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
nihatāni śarais tīkṣṇais tenaikena padātinā
ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā
bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān
amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ
rāmasya tu viśālākṣī dharmapatnī yaśasvinī
sītā nāma varārohā vaidehī tanumadhyamā
naiva devī na gandharvā na yakṣī na ca kiṃnarī
tathārūpā mayā nārī dṛṣṭapūrvā mahītale
yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
atijīvet sa sarveṣu lokeṣv api puraṃdarāt
sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ
tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
bhāryārthe tu tavānetum udyatāhaṃ varānanām
tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi
yadi tasyām abhiprāyo bhāryārthe tava jāyate
śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ
kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ
taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase
rocate yadi te vākyaṃ mamaitad rākṣaseśvara
kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava
niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān
kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi
tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha
tat kāryam anugamyātha yathāvad upalabhya ca
doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha
yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti
evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
rathaṃ saṃyojayām āsa tasyābhimatam uttamam
kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
meghapratimanādena sa tena dhanadānujaḥ
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim
sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ
daśāsyo viṃśatibhujo darśanīya paricchadaḥ
tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ
kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare
saśailaṃ sāgarānūpaṃ vīryavān avalokayan
nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ
śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
viśālair āśramapadair vedimadbhiḥ samāvṛtam
kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ
atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ
jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ
divyābharaṇamālyābhir divyarūpābhir āvṛtam
krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ
sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ
haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā
pāṇḍurāṇi viśālāni divyamālyayutāni ca
tūryagītābhijuṣṭāni vimānāni samantataḥ
tapasā jitalokānāṃ kāmagāny abhisaṃpatan
gandharvāpsarasaś caiva dadarśa dhanadānujaḥ
niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca
agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām
puṣpāṇi ca tamālasya gulmāni maricasya ca
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ
śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ
prasravāṇi manojñāni prasannāni hradāni ca
dhanadhānyopapannāni strīratnair āvṛtāni ca
hastyaśvarathagāḍhāni nagarāṇy avalokayan
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam
anūpaṃ sindhurājasya dadarśa tridivopamam
tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam
samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
yasya hastinam ādāya mahākāyaṃ ca kaccapam
bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ
tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ
teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
jagāmādāya vegena tau cobhau gajakacchapau
ekapādena dharmātmā bhakṣayitvā tad āmiṣam
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn
sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
amṛtānayanārthaṃ vai cakāra matimān matim
ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ
taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ
taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
dadarśāśramam ekānte puṇye ramye vanāntare
tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ
sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ
mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
ārto 'smi mama cārtasya bhavān hi paramā gatiḥ
jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me
triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ
vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām
te tv idānīṃ janasthāne vasamānā mahābalāḥ
saṃgatāḥ param āyattā rāmeṇa saha saṃyuge
tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni śarais tīkṣṇair mānuṣeṇa padātinā
kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ
pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ
aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ
yena vairaṃ vināraṇye sattvam āśritya kevalam
karṇanāsāpahāreṇa bhaginī me virūpitā
tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
ānayiṣyāmi vikramya sahāyas tatra me bhava
tvayā hy ahaṃ sahāyena pārśvasthena mahābala
bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye
tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
vīrye yuddhe ca darpe ca na hy asti sadṛśas tava
etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
āśrame tasya rāmasya sītāyāḥ pramukhe cara
tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati
tatas tayor apāye tu śūnye sītāṃ yathāsukham
nirābādho hariṣyāmi rāhuś candraprabhām iva
tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā
tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca
sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ
kṛtāñjalis tattvam uvāca vākyaṃ hitaṃ ca tasmai hitam ātmanaś ca
tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
pratyuvāca mahāprājño mārīco rākṣaseśvaram
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
ayuktacāraś capalo mahendravaruṇopamam
api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ
api te jīvitāntāya notpannā janakātmajā
api sītā nimittaṃ ca na bhaved vyasanaṃ mahat
api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
na vinaśyet purī laṅkā tvayā saha sarākṣasā
tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ
na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ
na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ
vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
kariṣyāmīti dharmātmā tataḥ pravrajito vanam
kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam
na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi
rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
rājā sarvasya lokasya devānām iva vāsavaḥ
kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ
śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam
rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
nātyāsādayituṃ tāta rāmāntakam ihārhasi
aprameyaṃ hi tat tejo yasya sā janakātmajā
na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane
prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
dīptasyeva hutāśasya śikhā sītā sumadhyamā
kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham
sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ
doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi
ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā
idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa
kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
balaṃ nāgasahasrasya dhārayan parvatopamaḥ
nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan
viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
svayaṃ gatvā daśarathaṃ narendram idam abravīt
ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara
ity evam ukto dharmātmā rājā daśarathas tadā
pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim
ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam
ity evam uktaḥ sa munī rājānaṃ punar abravīt
rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ
bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ
ity evam uktvā sa munis tam ādāya nṛpātmajam
jagāma paramaprīto viśvāmitraḥ svam āśramam
taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ
ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
ekavastradharo dhanvī śikhī kanakamālayā
śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
adṛśyata tadā rāmo bālacandra ivoditaḥ
tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
balī dattavaro darpād ājagāma tadāśramam
tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha
avajānann ahaṃ mohād bālo 'yam iti rāghavam
viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ
tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane
rāmasya śaravegena nirasto bhrāntacetanaḥ
pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm
evam asmi tadā muktaḥ sahāyās te nipātitāḥ
akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā
tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi
krīḍā ratividhijñānāṃ samājotsavaśālinām
rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi
harmyaprāsādasaṃbādhāṃ nānāratnavibhūṣitām
drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte
akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
parapāpair vinaśyanti matsyā nāgahrade yathā
divyacandanadigdhāṅgān divyābharaṇabhūṣitān
drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān
hṛtadārān sadārāṃś ca daśavidravato diśaḥ
hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān
śarajālaparikṣiptām agnijvālāsamāvṛtām
pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam
pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
bhava svadāranirataḥ svakulaṃ rakṣarākṣasa
mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ
yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam
nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi
gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ
evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram
rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam
dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ
agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan
nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan
ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam
tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam
vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam
so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
tāpaso 'yam iti jñātvā pūrvavairam anusmaran
abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
jighāṃsur akṛtaprajñas taṃ prahāram anusmaran
tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ
te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ
parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
samutkrāntas tato muktas tāv ubhau rākṣasau hatau
śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ
vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam
api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me
rāmam eva hi paśyāmi rahite rākṣaseśvara
dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ
rakārādīni nāmāni rāmatrastasya rāvaṇa
ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me
ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
na te rāmakathā kāryā yadi māṃ draṣṭum icchasi
idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase
sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ
mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
ukto na pratijagrāha martukāma ivauṣadham
taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ
yat kilaitad ayuktārthaṃ mārīca mayi kathyate
vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare
tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ
yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ
avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau
evaṃ me niścitā buddhir hṛdi mārīca vartate
na vyāvartayituṃ śakyā sendrair api surāsuraiḥ
doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye
saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
udyatāñjalinā rājño ya icched bhūtim ātmanaḥ
vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ
sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
nābhinandati tad rājā mānārho mānavarjitam
pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
agner indrasya somasya yamasya varuṇasya ca
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām
tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ
abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhati
sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi
tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī
apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva
evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata
gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
prāpya sītām ayuddhena vañcayitvā tu rāghavam
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā
etat kāryam avaśyaṃ me balād api kariṣyasi
rājño hi pratikūlastho na jātu sukham edhate
āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya
etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam
ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam
kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
saputrasya sarāṣṭrasya sāmātyasya niśācara
kas tvayā sukhinā rājan nābhinandati pāpakṛt
kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ
śatravas tava suvyaktaṃ hīnavīryā niśācara
icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā
kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
yas tvām icchati naśyantaṃ svakṛtena niśācara
vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ
amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase
dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
svāmiprasādāt sacivāḥ prāpnuvanti niśācara
viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
na cāpi pratikūlena nāvinītena rākṣasa
ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ
svāminā pratikūlena prajās tīkṣṇena rāvaṇa
rakṣyamāṇā na vardhante meṣā gomāyunā yathā
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi
māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ
darśanād eva rāmasya hataṃ mām upadhāraya
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
ānayiṣyasi cet sītām āśramāt sahito mayā
naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ
nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara
paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam
evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ
gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ
dṛṣṭaś cāhaṃ punas tena śaracāpāsidhāriṇā
madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me
kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara
prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt
etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam
idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ
āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ
tato rāvaṇamārīcau vimānam iva taṃ ratham
āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt
tathaiva tatra paśyantau pattanāni vanāni ca
girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca
sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ
avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt
etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ
sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha
maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
raktapadmotpalamukha indranīlotpalaśravāḥ
kiṃ cid abhyunnata grīva indranīlanibhodaraḥ
madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ
vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ
manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ
vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ
pralobhanārthaṃ vaidehyā nānādhātuvicitritam
vicaran gacchate samyak śādvalāni samantataḥ
rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha
kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā
rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
rāmāśramapadābhyāśe vicacāra yathāsukham
punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate
vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
āśramadvāram āgamya mṛgayūthāni gacchati
mṛgayūthair anugataḥ punar eva nivartate
sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ
paribhramati citrāṇi maṇḍalāni viniṣpatan
samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ
upagamya samāghrāya vidravanti diśo daśa
rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ
pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
tasminn eva tataḥ kāle vaidehī śubhalocanā
kusumāpacaye vyagrā pādapān atyavartata
karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā
kusumāny apacinvantī cacāra rucirānanā
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā
taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham
vismayotphullanayanā sasnehaṃ samudaikṣata
sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ
vicacāra tatas tatra dīpayann iva tad vanam
adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
vismayaṃ paramaṃ sītā jagāma janakātmajā
sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam
prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham
tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam
śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam
caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
anena nihatā rāma rājānaḥ kāmarūpiṇā
asya māyāvido māyāmṛgarūpam idaṃ kṛtam
bhānumatpuruṣavyāghra gandharvapurasaṃnibham
mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ
evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā
āryaputrābhirāmo 'sau mṛgo harati me manaḥ
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati
ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā
ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kiṃnarās tathā
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ
na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ
nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ
aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me
yadi grahaṇam abhyeti jīvann eva mṛgas tava
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati
samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati
bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati
jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati
nihatasyāsya sattvasya jāmbūnadamayatvaci
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum
kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
vapuṣā tv asya sattvasya vismayo janito mama
tena kāñcanaromṇā tu maṇipravaraśṛṅgiṇā
taruṇādityavarṇena nakṣatrapathavarcasā
babhūva rāghavasyāpi mano vismayam āgatam
evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ
paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati
na vane nandanoddeśe na caitrarathasaṃśraye
kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ
pratilomānulomāś ca rucirā romarājayaḥ
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ
paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām
masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ
kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet
māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane
dhanāni vyavasāyena vicīyante mahāvane
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ
tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa
arthī yenārthakṛtyena saṃvrajaty avicārayan
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa
etasya mṛgaratnasya parārdhye kāñcanatvaci
upavekṣyati vaidehī mayā saha sumadhyamā
na kādalī na priyakī na praveṇī na cāvikī
bhaved etasya sadṛśī sparśaneneti me matiḥ
eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau
yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā
etena hi nṛśaṃsena mārīcenākṛtātmanā
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ
utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ
purastād iha vātāpiḥ paribhūya tapasvinaḥ
udarastho dvijān hanti svagarbho 'śvatarīm iva
sa kadā cic cirāl loke āsasāda mahāmunim
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha
samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
utsmayitvā tu bhagavān vātāpim idam abravīt
tvayāvigaṇya vātāpe paribhūtāś ca tejasā
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ
evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam
bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm
asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam
yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām
tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
apramattena te bhāvyam āśramasthena sītayā
yāvat pṛṣatam ekena sāyakena nihanmy aham
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa
pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa
bhavāpramattaḥ pratigṛhya maithilīṃ pratikṣaṇaṃ sarvata eva śaṅkitaḥ
tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
babandhāsiṃ mahātejā jāmbūnadamayatsarum
tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam
ābadhya ca kalāpau dvau jagāmodagravikramaḥ
taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat
baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana
śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit
chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
muhūrtād eva dadṛśe muhur dūrāt prakāśate
darśanādarśanenaiva so 'pākarṣata rāghavam
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ
athāvatasthe suśrāntaś chāyām āśritya śādvale
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata
dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī
tam eva mṛgam uddiśya jvalantam iva pannagam
mumoca jvalitaṃ dīptam astrabrahmavinirmitam
sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ
tālamātram athotpatya nyapatat sa śarāturaḥ
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum
saṃprāptakālam ājñāya cakāra ca tataḥ svaram
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca
tena marmaṇi nirviddhaḥ śareṇānupamena hi
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
cakre sa sumahākāyo mārīco jīvitaṃ tyajan
tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ
taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran
hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet
lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ
tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram
nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
tvaramāṇo janasthānaṃ sasārābhimukhas tadā
ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam
na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam
ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam
rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
na jagāma tathoktas tu bhrātur ājñāya śāsanam
tam uvāca tatas tatra kupitā janakātmajā
saumitre mitrarūpeṇa bhrātus tvam asi śatruvat
yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte
vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim
kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ
iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva
devi devamanuṣyeṣu gandharveṣu patatriṣu
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca
dānaveṣu ca ghoreṣu na sa vidyeta śobhane
yo rāmaṃ pratiyudhyeta samare vāsavopamam
avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
na tvām asmin vane hātum utsahe rāghavaṃ vinā
anivāryaṃ balaṃ tasya balair balavatām api
tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api
hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam
na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ
nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe
kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
kharasya nidhane devi janasthānavadhaṃ prati
rākṣasā vidhinā vāco visṛjanti mahāvane
hiṃsāvihārā vaidehi na cintayitum arhasi
lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam
anārya karuṇārambha nṛśaṃsa kulapāṃsana
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase
naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu
suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
mama hetoḥ praticchannaḥ prayukto bharatena vā
katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam
samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale
ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ
uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
vākyam apratirūpaṃ tu na citraṃ strīṣu maithili
svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ
upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā
dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
strītvād duṣṭasvabhāvena guruvākye vyavasthitam
gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ
nimittāni hi ghorāṇi yāni prādurbhavanti me
api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ
lakṣmaṇenaivam uktā tu rudatī janakātmajā
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā
godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
ābandhiṣye 'tha vā tyakṣye viṣame deham ātmanaḥ
pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe
iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha
tām ārtarūpāṃ vimanā rudantīṃ saumitrir ālokya viśālanetrām
āśvāsayām āsa na caiva bhartus taṃ bhrātaraṃ kiṃ cid uvāca sītā
tatas tu sītām abhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃ cid abhipraṇamya
avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān
tayā paruṣam uktas tu kupito rāghavānujaḥ
sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva
tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
abhicakrāma vaidehīṃ parivrājakarūpadhṛk
ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
parivrājakarūpeṇa vaidehīṃ samupāgamat
tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ
tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ
tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
samīkṣya na prakampante na pravāti ca mārutaḥ
śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
stimitaṃ gantum ārebhe bhayād godāvarī nadī
rāmasya tv antaraṃ prepsur daśagrīvas tadantare
upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ
abhavyo bhavyarūpeṇa bhartāram anuśocatīm
abhyavartata vaidehīṃ citrām iva śanaiścaraḥ
sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm
śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām
sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ
sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ
tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha
kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī
hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
viśāle vimale netre raktānte kṛṣṇatārake
viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
etāv upacitau vṛttau sahitau saṃpragalbhitau
pīnonnatamukhau kāntau snigdhatālaphalopamau
maṇipravekābharaṇau rucirau te payodharau
cārusmite cārudati cārunetre vilāsini
mano harasi me rāme nadīkūlam ivāmbhasā
karāntamitamadhyāsi sukeśī saṃhatastanī
naiva devī na gandharvī na yakṣī na ca kiṃnarī
naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
iha vāsaś ca kāntāre cittam unmāthayanti me
sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām
prāsādāgryāṇi ramyāṇi nagaropavanāni ca
saṃpannāni sugandhīni yuktāny ācarituṃ tvayā
varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
vasūnāṃ vā varārohe devatā pratibhāsi me
neha gacchantī gandharvā na devā na ca kiṃnarāḥ
rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā
iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase
madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
katham ekā mahāraṇye na bibheṣi vanānane
kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
ekā carasi kalyāṇi ghorān rākṣasasevitān
iti praśastā vaidehī rāvaṇena durātmanā
dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
sarvair atithisatkāraiḥ pūjayām āsa maithilī
upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
abravīt siddham ity eva tadā taṃ saumyadarśanam
dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam
aśakyam uddveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam
iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti
idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ narendrapatnīṃ prasamīkṣya maithilīm
prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayām āsa vadhāya rāvaṇaḥ
tataḥ suveṣaṃ mṛgayā gataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā
nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau
rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
parivrājakarūpeṇa śaśaṃsātmānam ātmanā
brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt
duhitā janakasyāhaṃ maithilasya mahātmanaḥ
sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama
saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ
tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ mamāryā yācate varam
pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
mama pravrājanaṃ bhartur bharatasyābhiṣecanam
dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam
nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
eṣa me jīvitasyānto rāmo yady abhiṣicyate
iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
ayācatārthair anvarthair na ca yācñāṃ cakāra sā
mama bhartā mahātejā vayasā pañcaviṃśakaḥ
rāmeti prathito loke guṇavān satyavāk śuciḥ
viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ
abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ
tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
bharatāya pradātavyam idaṃ rājyam akaṇṭakam
tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
vane pravraja kākutstha pitaraṃ mocayānṛtāt
tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
cakāra tad vacas tasyā mama bhartā dṛḍhavrataḥ
dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam
tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā
sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha
te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā
samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
āgamiṣyati me bhartā vanyam ādāya puṣkalam
sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija
evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ
yena vitrāsitā lokāḥ sadevāsurapannagāḥ
ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ
tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite
bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
sarvāsām eva bhadraṃ te mamāgramahiṣī bhava
laṅkā nāma samudrasya madhye mama mahāpurī
sāgareṇa parikṣiptā niviṣṭā girimūrdhani
tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini
pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
sīte paricariṣyanti bhāryā bhavasi me yadi
rāvaṇenaivam uktā tu kupitā janakātmajā
pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ
mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā
mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā
pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā
tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā
pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa
kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
āśīviṣasya vadanād daṃṣṭrām ādātum icchasi
mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi
akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi
avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi
agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi
ayomukhānāṃ śūlānām agre caritum icchasi
rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi
yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ
surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca
yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ
yad antaraṃ hastibiḍālayor vane tad antaraṃ daśarathes tavaiva ca
yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api
yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca
tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau
hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam
itīva tad vākyam aduṣṭabhāvā sudṛṣṭam uktvā rajanīcaraṃ tam
gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī
tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ
kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham
evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha
bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān
yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ
yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ
madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ
yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ
mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ
yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ
niṣkampapatrās taravo nadyaś ca stimitodakāḥ
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca
mama pāre samudrasya laṅkā nāma purī śubhā
saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī
prākāreṇa parikṣiptā pāṇḍureṇa virājitā
hemakakṣyā purī ramyā vaidūryamaya toraṇā
hastyaśvarathasaṃbhādhā tūryanādavināditā
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā
tatra tvaṃ vasatī sīte rājaputri mayā saha
na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini
bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ
sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam
tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
kariṣyasi viśālākṣi tāpasena tapasvinā
sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi
pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
caraṇenābhihatyeva purūravasam urvaśī
evam uktā tu vaidehī kruddhā saṃraktalocanā
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam
kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam
jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām
na mādṛśīṃ rākṣasadharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ
sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
haste hastaṃ samāhatya cakāra sumahad vapuḥ
sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
nonmattayā śrutau manye mama vīryaparākramau
udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ
arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim
evam uktavatas tasya rāvaṇasya śikhiprabhe
kruddhasya hariparyante rakte netre babhūvatuḥ
sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ
saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ
sa parivrājakacchadma mahākāyo vihāya tat
pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ
saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm
sa tām asitakeśāntāṃ bhāskarasya prabhām iva
vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt
triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ
māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām
rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
kair guṇair anuraktāsi mūḍhe paṇḍitamānini
yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
asmin vyālānucarite vane vasati durmatiḥ
ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva
vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā
taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ
sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ
tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
aṅkenādāya vaidehīṃ ratham āropayat tadā
sā gṛhītāticukrośa rāvaṇena yaśasvinī
rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane
tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ
tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā
hā lakṣmaṇa mahābāho gurucittaprasādaka
hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā
jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
hriyamāṇām adharmeṇa māṃ rāghava na paśyasi
nanu nāmāvinītānāṃ vinetāsi paraṃtapa
katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam
nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
kālo 'py aṅgī bhavaty atra sasyānām iva paktaye
sa karma kṛtavān etat kālopahatacetanaḥ
jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi
hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ
āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
daivatāni ca yānty asmin vane vividhapādape
namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām
yāni kāni cid apy atra sattvāni nivasanty uta
sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api
hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
vivaśāpahṛtā sītā rāvaṇeneti śaṃsata
viditvā māṃ mahābāhur amutrāpi mahābalaḥ
āneṣyati parākramya vaivasvatahṛtām api
rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ
taṃ śabdam avasuptasya jaṭāyur atha śuśruve
niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ
tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ
rājā sarvasya lokasya mahendravaruṇopamaḥ
lokānāṃ ca hite yukto rāmo daśarathātmajaḥ
tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi
kathaṃ rājā sthito dharme paradārān parāmṛśet
rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
nivartaya matiṃ nīcāṃ paradārābhimarśanam
na tat samācared dhīro yat paro 'sya vigarhayet
yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt
arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana
rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate
pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī
kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
na hi duṣṭātmanām ārya mā vasaty ālaye ciram
viṣaye vā pure vā te yadā rāmo mahābalaḥ
nāparādhyati dharmātmā kathaṃ tasyāparādhyasi
yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā
atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi
kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
dahed dahana bhūtena vṛtram indrāśanir yathā
sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi
sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
tad annam upabhoktavyaṃ jīryate yad anāmayam
yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
śarīrasya bhavet khedaḥ kas tat karma samācaret
ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi
na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā
asakṛt saṃyuge yena nihatā daityadānavāḥ
nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati
kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ
na hi me jīvamānasya nayiṣyasi śubhām imām
sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām
avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
jīvitenāpi rāmasya tathā daśarathasya ca
tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt
ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ
saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ
sa saṃprahāras tumulas tayos tasmin mahāvane
babhūva vātoddhatayor meghayor gagane yathā
tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
sapakṣayor mālyavator mahāparvatayor iva
tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ
sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge
tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
cakāra bahudhā gātre vraṇān patagasattamaḥ
atha krodhād daśagrīvo jagrāha daśamārgaṇān
mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā
sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ
sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat
tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
caraṇābhyāṃ mahātejā babhañja patageśvaraḥ
tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ
kāñcanoraśchadān divyān piśācavadanān kharān
tāṃś cāsya javasaṃpannāñ jaghāna samare balī
varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
maṇihemavicitrāṅgaṃ babhañja ca mahāratham
pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha
sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ
dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan
pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ
taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt
vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
alpabuddhe harasy enāṃ vadhāya khalu rakṣasām
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
viṣapānaṃ pibasy etat pipāsita ivodakam
anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi
baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā
na hi jātu durādharṣau kākutsthau tava rāvaṇa
dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau
yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
taskarācarito mārgo naiṣa vīraniṣevitaḥ
yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
śayiṣyase hato bhūmau yathā bhrātā kharas tathā
paretakāle puruṣo yat karma pratipadyate
vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat
pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
kurvīta lokādhipatiḥ svayambhūr bhagavān api
evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān
taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
adhirūḍho gajārohi yathā syād duṣṭavāraṇam
virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ
sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ
saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ
jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ
tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat
tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca
tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat
sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ
taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
abhyadhāvata vaidehī svabandhum iva duḥkhitā
taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam
dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam
tatas tu taṃ patrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam
punaḥ pariṣvajya śaśiprabhānanā ruroda sītā janakātmajā tadā
tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt
sā tu tārādhipamukhī rāvaṇena samīkṣya tam
gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā
nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate
na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ
trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike
tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ
tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ
krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ
pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam
dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ
prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ
sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ
taptābharaṇasarvāṅgī pītakauśeyavāsanī
rarāja rājaputrī tu vidyut saudāmanī yathā
uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
adhikaṃ paribabhrāja girir dīpa ivāgninā
tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam
tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
babhau cādityarāgeṇa tāmram abhram ivātape
tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
na rarāja vinā rāmaṃ vinālam iva paṅkajam
babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam
ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham
rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
śuśubhe na vinā rāmaṃ divā candra ivoditaḥ
sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā
sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā
tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ
uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
sītāyā hriyamāṇāyāḥ papāta dharaṇītale
sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
samādhūtā daśagrīvaṃ punar evābhyavartata
abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
nakṣatramālāvimalā meruṃ nagam ivottamam
caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam
tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī
tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ
tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt
tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā
utpāta vātābhihatā nānādvija gaṇāyutāḥ
mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ
nalinyo dhvastakamalās trastamīnajale carāḥ
sakhīm iva gatotsāhāṃ śocantīva sma maithilīm
samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ
jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ
hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ
nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ
iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
vitrastakā dīnamukhā rurudur mṛgapotakāḥ
udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
supravepitagātrāś ca babhūvur vanadevatāḥ
vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām
avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
jahārātmavināśāya daśagrīvo manasvinām
tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī
apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā
kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
duḥkhitā paramodvignā bhaye mahati vartinī
roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
rudatī karuṇaṃ sītā hriyamāṇedam abravīt
na vyapatrapase nīca karmaṇānena rāvaṇa
jñātvā virahitāṃ yo māṃ corayitvā palāyase
tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
mamāpavāhito bhartā mṛgarūpeṇa māyayā
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ
paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā
īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
striyāś ca haraṇaṃ nīca rahite ca parasya ca
kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ
dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
kulākrośakaraṃ loke dhik te cāritram īdṛśam
kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi
na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum
na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
vane prajvalitasyeva sparśam agner vihaṃgamaḥ
sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi
yena tvaṃ vyavasāyena balān māṃ hartum icchasi
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ
na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
utsahe śatruvaśagā prāṇān dhārayituṃ ciram
na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
mṛtyukāle yathā martyo viparītāni sevate
mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam
yathā cāsmin bhayasthāne na bibheṣe daśānana
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān
nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa
taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām
na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ
baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
kva gato lapsyase śarma bhartur mama mahātmanaḥ
nimeṣāntaramātreṇa vinā bhrātaram āhave
rākṣasā nihatā yena sahasrāṇi caturdaśa
sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam
etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha
tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum
hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān
teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
uttarīyaṃ varārohā śubhāny ābharaṇāni ca
mumoca yadi rāmāya śaṃseyur iti maithilī
vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
saṃbhramāt tu daśagrīvas tat karma na ca buddhivān
piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ
sa ca pampām atikramya laṅkām abhimukhaḥ purīm
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām
vanāni saritaḥ śailān sarāṃsi ca vihāyasā
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ
timinakraniketaṃ tu varuṇālayam akṣayam
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram
saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ
antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
etad anto daśagrīva iti siddhās tadābruvan
sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ
so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat
tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm
abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ
muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
yad yad icchet tad evāsyā deyaṃ macchandato yathā
yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam
tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān
sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ
nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam
tatroṣyatāṃ janasthāne śūnye nihatarākṣase
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ
balaṃ hi sumahad yan me janasthāne niveśitam
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ
tataḥ krodho mamāpūrvo dhairyasyopari vardhate
vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam
niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum
taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ
janasthāne vasadbhis tu bhavadbhī rāmam āśritā
pravṛttir upanetavyā kiṃ karotīti tattvataḥ
apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati
yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ
tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam
vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ
tatas tu sītām upalabhya rāvaṇaḥ susaṃprahṛṣṭaḥ parigṛhya maithilīm
prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ
saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata
sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam
aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ
tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
sa balād darśayām āsa gṛhaṃ devagṛhopamam
harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam
kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ
divyadundubhinirhrādaṃ taptakāñcanatoraṇam
sopānaṃ kāñcanaṃ citram āruroha tayā saha
dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ
sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
daśagrīvaḥ svabhavane prādarśayata maithilīm
dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām
darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām
daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān
teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
sahasram ekam ekasya mama kāryapuraḥsaram
yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye
sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
bhajasva mābhitaptasya prasādaṃ kartum arhasi
parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ
na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet
rājyabhraṣṭena dīnena tāpasena gatāyuṣā
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā
bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha
darśane mā kṛthā buddhiṃ rāghavasya varānane
kāsya śaktir ihāgantum api sīte manorathaiḥ
na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām
trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
vikrameṇa nayed yas tvāṃ madbāhuparipālitām
laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām
duṣkṛtaṃ yat purā karma vanavāsena tad gatam
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi
iha sarvāṇi mālyāni divyagandhāni maithili
bhūṣaṇāni ca mukhyāni tāni seva mayā saha
puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam
tatra sīte mayā sārdhaṃ viharasva yathāsukham
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam
śokārtaṃ tu varārohe na bhrājati varānane
alaṃ vrīḍena vaidehi dharmalopa kṛtena te
ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
etau pādau mayā snigdhau śirobhiḥ paripīḍitau
prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ
na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
evam uktvā daśagrīvo maithilīṃ janakātmajām
kṛtāntavaśam āpanno mameyam iti manyate
sā tathoktā tu vaidehī nirbhayā śokakarṣitā
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata
rājā daśaratho nāma dharmasetur ivācalaḥ
satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ
rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
dīrghabāhur viśālākṣo daivataṃ sa patir mama
ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati
pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ
ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
rāghave nirviṣāḥ sarve suparṇe pannagā yathā
tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ
asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase
sa te jīvitaśeṣasya rāghavo 'ntakaro balī
paśor yūpagatasyeva jīvitaṃ tava durlabham
yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam
yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha
gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati
na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt
sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
nirbhayo vīryam āśritya śūnye vasati daṇḍake
sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge
yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ
māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca
na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
dvijātimantrasaṃpūtā caṇḍālenāvamarditum
idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ
evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
rāvaṇaṃ maithilī tatra punar novāca kiṃ cana
sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ
śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
kālenānena nābhyeṣi yadi māṃ cāruhāsini
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ
ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt
śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ
vacanād eva tās tasya vikṛtā ghoradarśanāḥ
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan
sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
pracālya caraṇotkarṣair dārayann iva medinīm
aśokavanikāmadhye maithilī nīyatām iti
tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā
tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva
iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām
sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
sarvakālamadaiś cāpi dvijaiḥ samupasevitām
sā tu śokaparītāṅgī maithilī janakātmajā
rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā
na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā
patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā
rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata
tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ
sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ
aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā
mārīcena tu vijñāya svaram ālakṣya māmakam
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi
sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati
rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām
dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha
api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca
ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ
taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān
tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
tato lakṣaṇam āyāntaṃ dadarśa vigataprabham
tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā
saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
vihāya sītāṃ vijane vane rākṣasasevite
gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
uvāca madhurodarkam idaṃ paruṣam ārtavat
aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
sītām ihāgataḥ saumya kaccit svasti bhaved iti
na me 'sti saṃśayo vīra sarvathā janakātmajā
vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ
aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe
idaṃ hi rakṣomṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam
hataṃ kathaṃ cin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva
manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram
asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā
sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
paryapṛcchata dharmātmā vaidehīm āgataṃ vinā
prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
kva sā duḥkhasahāyā me vaidehī tanumadhyamā
yāṃ vinā notsahe vīra muhūrtam api jīvitum
kva sā prāṇasahāyā me sītā surasutopamā
patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām
kaccij jīvati vaidehī prāṇaiḥ priyatarā mama
kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati
sītānimittaṃ saumitre mṛte mayi gate tvayi
kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati
saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
upasthāsyati kausalyā kaccin saumya na kaikayīm
yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa
yadi mām āśramagataṃ vaidehī nābhibhāṣate
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa
brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī
sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
madviyogena vaidehī vyaktaṃ śocati durmanāḥ
sarvathā rakṣasā tena jihmena sudurātmanā
vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam
śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ
sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram
duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ
aho 'smi vyasane magnaḥ sarvathā ripunāśana
kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam
iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ
vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca
viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam
svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃś cit
etat tad ity eva nivāsabhūmau prahṛṣṭaromā vyathito babhūva
athāśramād upāvṛttam antarā raghunandanaḥ
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ
tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
yadā sā tava viśvāsād vane viharitā mayā
dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ
sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi
evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt
na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
pracoditas tayaivograis tvatsakāśam ihāgataḥ
āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam
sā tam ārtasvaraṃ śrutvā tava snehena maithilī
gaccha gaccheti mām āha rudantī bhayavihvalā
pracodyamānena mayā gaccheti bahuśas tayā
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam
na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam
vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
trāhīti vacanaṃ sīte yas trāyet tridaśān api
kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
na bhavatyā vyathā kāryā kunārījanasevitā
alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
jāto vā jāyamāno vā saṃyuge yaḥ parājayet
evam uktā tu vaidehī parimohitacetanā
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ
bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi
saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase
ripuḥ pracchannacārī tvaṃ madartham anugacchasi
rāghavasyāntaraprepsus tathainaṃ nābhipadyase
evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ
jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
anena krodhavākyena maithilyā niḥsṛto bhavān
na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ
sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama
asau hi rākṣasaḥ śete śareṇābhihato mayā
mṛgarūpeṇa yenāham āśramād apavāditaḥ
vikṛṣya cāpaṃ paridhāya sāyakaṃ salīla bāṇena ca tāḍito mayā
mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ
śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm
bhṛśam āvrajamānasya tasyādhovāmalocanam
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate
upālakṣya nimittāni so 'śubhāni muhur muhuḥ
api kṣemaṃ tu sītāyā iti vai vyājahāra ha
tvaramāṇo jagāmātha sītādarśanalālasaḥ
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ
udbhramann iva vegena vikṣipan raghunandanaḥ
tatra tatroṭajasthānam abhivīkṣya samantataḥ
dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
śriyā virahitāṃ dhvastāṃ hemante padminīm iva
rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam
viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ
hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
nilīnāpy atha vā bhīrur atha vā vanam āśritā
gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā
yatnān mṛgayamāṇas tu nāsasāda vane priyām
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate
vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ
asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām
snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī
atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
janakasya sutā bhīrur yadi jīvati vā na vā
kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ
bhramarair upagītaś ca yathā drumavaro hy ayam
eṣa vyaktaṃ vijānāti tilakas tilakapriyām
aśokaśokāpanuda śokopahatacetasaṃ
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām
yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
kathayasva varārohāṃ kāruṣyaṃ yadi te mayi
yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me
atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet
gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa
śārdūla yadi sā dṛṣṭā priyā candranibhānanā
maithilī mama visrabdhaḥ kathayasva na te bhayam
kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase
tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase
pītakauśeyakenāsi sūcitā varavarṇini
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam
naiva sā nūnam atha vā hiṃsitā cāruhāsinī
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati
vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
vibhajyāṅgāni sarvāṇi mayā virahitā priyā
nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
sā hi campakavarṇābhā grīvā graiveya śobhitā
komalā vilapantyās tu kāntāyā bhakṣitā śubhā
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau
bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai
sārtheneva parityaktā bhakṣitā bahubāndhavā
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit
hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam
kva cid udbhramate vegāt kva cid vibhramate balāt
kva cin matta ivābhāti kāntān veṣaṇatatparaḥ
sa vanāni nadīḥ śailān giriprasravaṇāni ca
kānanāni ca vegena bhramaty aparisaṃsthitaḥ
tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati
aniṣṭhitāśaḥ sa cakāra mārgaṇe punaḥ priyāyāḥ paramaṃ pariśramam
dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca
adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau
kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
kenāhṛtā vā saumitre bhakṣitā kena vā priyā
vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam
yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ
mṛtaṃ śokena mahatā sītāharaṇajena mām
paraloke mahārājo nūnaṃ drakṣyati me pitā
kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ
kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā
vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum
kva gacchasi varārohe mām utsṛjya sumadhyame
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ
itīva vilapan rāmaḥ sītādarśanalālasaḥ
na dadarśa suduḥkhārto rāghavo janakātmajām
anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā
mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam
priyakānanasaṃcārā vanonmattā ca maithilī
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām
saritaṃ vāpi saṃprāptā mīnavañjurasevitām
vitrāsayitukāmā vā līnā syāt kānane kva cit
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha
tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ
evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
saha saumitriṇā rāmo vicetum upacakrame
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca
nikhilena vicinvantau sītāṃ daśarathātmajau
tasya śailasya sānūni guhāś ca śikharāṇi ca
nikhilena vicinvantau naiva tām abhijagmatuḥ
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt
neha paśyāmi saumitre vaidehīṃ parvate śubhe
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt
vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām
yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ
uvāca dīnayā vācā duḥkhābhihatacetanaḥ
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ
giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm
evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat
sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
viṣasādāturo dīno niḥśvasyāśītam āyatam
bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ
taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ
anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ
sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
api godāvarīṃ sītā padmāny ānayituṃ gatā
evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ
tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me
kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā
lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm
sa tām upasthito rāmaḥ kva sītety evam abravīt
bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī
tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā
rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām
nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ
kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
mātaraṃ caiva vaidehyā vinā tām aham apriyam
yā me rājyavihīnasya vane vanyena jīvataḥ
sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā
jñātipakṣavihīnasya rājaputrīm apaśyataḥ
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ
godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate
evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām
tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ
abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
apinaddhāni vaidehyā mayā dattāni kānane
evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā
tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham
mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ
imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
yadi nākhyāti me sītām adya candranibhānanām
evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat
sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam
paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca
taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
āvṛtaṃ paśya saumitre sarvato dharaṇītalam
manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati
tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha
muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ
taruṇādityasaṃkāśaṃ vaidūryagulikācitam
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam
chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam
kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe
dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ
rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ
vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ
hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane
bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ
kartāram api lokānāṃ śūraṃ karuṇavedinam
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa
mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ
māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa
mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām
saṃniruddhagrahagaṇam āvāritaniśākaram
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam
vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram
na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
asmin muhūrte saumitre mama drakṣyanti vikramam
nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
mama cāpaguṇān muktair bāṇajālair nirantaram
arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa
ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
kariṣye maithilīhetor apiśācam arākṣasaṃ
mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
drakṣyanty adya vimuktānām amarṣād dūragāminām
naiva devā na daiteyā na piśācā na rākṣasāḥ
bhaviṣyanti mama krodhāt trailokye vipraṇāśite
devadānavayakṣāṇāṃ lokā ye rakṣasām api
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ
yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam
pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm
sadevagandharvamanuṣya pannagaṃ jagat saśailaṃ parivartayāmy aham
tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
lokānām abhave yuktaṃ sāmvartakam ivānalam
vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā
adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā
purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi
candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ
na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ
khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja
ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam
naikasya tu kṛte lokān vināśayitum arhasi
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ
sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava
saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ
yena rājan hṛtā sītā tam anveṣitum arhasi
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ
samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha
devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam
na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi
śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra
tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ
taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
mohena mahatāviṣṭaṃ paridyūnam acetanam
tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan
mahatā tapasā rāma mahatā cāpi karmaṇā
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ
tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
rājā devatvam āpanno bharatasya yathā śrutam
yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim
lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat
maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
ahnā putraśataṃ jajñe tathaivāsya punar hatam
yā ceyaṃ jagato mātā devī lokanamaskṛtā
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava
yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
ādityacandrau grahaṇam abhyupetau mahābalau
sumahānty api bhūtāni devāś ca puruṣarṣabha
na daivasya pramuñcanti sarvabhūtāni dehinaḥ
śakrādiṣv api deveṣu vartamānau nayānayau
śrūyete naraśārdūla na tvaṃ vyathitum arhasi
naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā
tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ
tattvato hi naraśreṣṭha buddhyā samanucintaya
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe
adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate
mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ
buddhiś ca te mahāprājña devair api duranvayā
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham
divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe
kiṃ te sarvavināśena kṛtena puruṣarṣabha
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi
pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ
saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt
kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
kenopāyena paśyeyaṃ sītām iti vicintaya
taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
idam eva janasthānaṃ tvam anveṣitum arhasi
rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
santīha giridurgāṇi nirdarāḥ kandarāṇi ca
guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca
tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
tvadvidho buddhisaṃpannā māhātmāno nararṣabha
āpatsu na prakampante vāyuvegair ivācalāḥ
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ
kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam
dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ
gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ
ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm
taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam
yām oṣadhim ivāyuṣmann anveṣasi mahāvane
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam
tvayā virahitā devī lakṣmaṇena ca rāghava
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā
sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
vidhvaṃsitarathacchatraḥ pātito dharaṇītale
etad asya dhanur bhagnam etad asya śarāvaram
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ
pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
sītām ādāya vaidehīm utpapāta vihāyasaṃ
rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi
rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ
ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt
rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam
saṃpūrṇam api ced adya pratareyaṃ mahodadhim
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ
nāsty abhāgyataro loke matto 'smin sacarācare
yeneyaṃ mahatī prāptā mayā vyasanavāgurā
ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
śete vinihato bhūmau mama bhāgyaviparyayāt
ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan
nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ
kva maithili prāṇasamā mameti vimucya vācaṃ nipapāta bhūmau
rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt
mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān
ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate
jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ
kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā
kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
sītayā kāni coktāni tasmin kāle dvijottama
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ
tam udvīkṣyātha dīnātmā vilapantam anantaram
vācātisannayā rāmaṃ jaṭāyur idam abravīt
sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya vipulāṃ vātadurdinasaṃkulām
pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ
uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān
yena yāti muhūrtena sītām ādāya rāvaṇaḥ
vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate
vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati
na ca tvayā vyathā kāryā janakasya sutāṃ prati
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe
asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ
brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ
sa nikṣipya śiro bhūmau prasārya caraṇau tadā
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale
taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt
bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā
anekavārṣiko yas tu cirakālaṃ samutthitaḥ
so 'yam adya hataḥ śete kālo hi duratikramaḥ
paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
sītām abhyavapan no vai rāvaṇena balīyasā
gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ
sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api
sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa
rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam
nāthaṃ patagalokasya citām āropayāmy aham
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā
yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
aparāvartināṃ yā ca yā ca bhūmipradāyinām
mayā tvaṃ samanujñāto gaccha lokān anuttamān
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja
evam uktvā citāṃ dīptām āropya patageśvaram
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ
rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam
rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
śakunāya dadau rāmo ramye haritaśādvale
yat tat pretasya martyasya kathayanti dvijātayaḥ
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha
tato godāvarīṃ gatvā nadīṃ naravarātmajau
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau
sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ
maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām
kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam
tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ
gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam
vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau
tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau
nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam
didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau
lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ
spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye
tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam
eṣa vañculako nāma pakṣī paramadāruṇaḥ
āvayor vijayaṃ yuddhe śaṃsann iva vinardati
tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam
saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
vanasya tasya śabdo 'bhūd divam āpūrayann iva
taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ
āsedatus tatas tatra tāv ubhau pramukhe sthitam
vivṛddham aśirogrīvaṃ kabandham udare mukham
romabhir nicitais tīkṣṇair mahāgirim ivocchritam
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam
mahāpakṣmeṇa piṅgena vipulenāyatena ca
ekenorasi ghoreṇa nayanenāśudarśinā
mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān
ghorau bhujau vikurvāṇam ubhau yojanam āyatau
karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān
ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ
atha tau samatikramya krośamātre dadarśatuḥ
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam
sa mahābāhur atyarthaṃ prasārya vipulau bhujau
jagrāha sahitāv eva rāghavau pīḍayan balāt
khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau
tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau
ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām
imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ
tasya tad vacanaṃ śrutvā kabandhasya durātmanaḥ
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām
kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa
śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannāḥ sīdanti yathā vālukasetavaḥ
iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān
avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot
tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
bāhupāśaparikṣiptau kabandho vākyam abravīt
tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau
tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
uvācārtisamāpanno vikrame kṛtaniścayaḥ
tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
tasmād asibhyām asyāśu bāhū chindāvahe gurū
tatas tau deśakālajñau khaḍgābhyām eva rāghavau
acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ
dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ
sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā
sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ
iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ
ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam
asya devaprabhāvasya vasato vijane vane
rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau
tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
āsyenorasi dīptena bhagnajaṅgho viceṣṭase
evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
uvāca paramaprītas tad indravacanaṃ smaran
svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau
virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava
purā rāma mahābāho mahābalaparākrama
rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
yathā somasya śakrasya sūryasya ca yathā vapuḥ
so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ
tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ
tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
etad eva nṛśaṃsaṃ te rūpam astu vigarhitam
sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ
yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham
śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire
ahaṃ hi tapasogreṇa pitāmaham atoṣayam
dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat
dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
ity evaṃ buddhim āsthāya raṇe śakram adharṣayam
tasya bāhupramuktena vajreṇa śataparvaṇā
sakthinī ca śiraś caiva śarīre saṃpraveśitam
sa mayā yācyamānaḥ sann ānayad yamasādanam
pitāmahavacaḥ satyaṃ tad astv iti mamābravīt
anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum
evam uktas tu me śakro bāhū yojanam āyatau
prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat
so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ
sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
chetsyate samare bāhū tadā svargaṃ gamiṣyasi
sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā
ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā
evam uktas tu dharmātmā danunā tena rāghavaḥ
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ
rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham
nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe
śokārtānām anāthānām evaṃ viparidhāvatām
kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām
kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite
sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ
evam uktas tu rāmeṇa vākyaṃ danur anuttamam
provāca kuśalo vaktuṃ vaktāram api rāghavam
divyam asti na me jñānaṃ nābhijānāmi maithilīm
yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ
adagdhasya hi vijñātuṃ śaktir asti na me prabho
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava
vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam
kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi
dagdhas tvayāham avaṭe nyāyena raghunandana
vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ
tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ
na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
sarvān parisṛto lokān purā vai kāraṇāntare
evam uktau tu tau vīrau kabandhena nareśvarau
giripradaram āsādya pāvakaṃ visasarjatuḥ
lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
citām ādīpayām āsa sā prajajvāla sarvataḥ
tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
medasā pacyamānasya mandaṃ dahati pāvaka
sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ
tataś citāyā vegena bhāsvaro virajāmbaraḥ
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ
vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
prabhayā ca mahātejā diśo daśa virājayan
so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
śṛṇu rāghava tattvena yathā sīmām avāpsyasi
rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
parimṛṣṭo daśāntena daśābhāgena sevyate
daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam
tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan
śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā
ṛṣyamūke girivare pampāparyantaśobhite
nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ
vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
adrohāya samāgamya dīpyamāne vibhāvasau
na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān
śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati
sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ
saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
kuru rāghava satyena vayasyaṃ vanacāriṇam
sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
naramāṃsāśināṃ loke naipuṇyād adhigacchati
na tasyāviditaṃ loke kiṃ cid asti hi rāghava
yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama
sa nadīr vipulāñ śailān giridurgāṇi kandarān
anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati
vānarāṃś ca mahākāyān preṣayiṣyati rāghava
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm
sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām
plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati
nidarśayitvā rāmāya sītāyāḥ pratipādane
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt
eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
pratīcīṃ diśam āśritya prakāśante manoramāḥ
jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ
tān āruhyātha vā bhūmau pātayitvā ca tān balāt
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ
caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ
aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
rāma saṃjātavālūkāṃ kamalotpalaśobhitām
tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
valgusvarā nikūjanti pampāsalilagocarāḥ
nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ
rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān
nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati
bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
padmagandhi śivaṃ vāri sukhaśītam anāmayam
uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati
sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama
sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi
sumanobhiś citāṃs tatra tilakān naktamālakān
utpalāni ca phullāni paṅkajāni ca rāghava
na tāni kaś cin mālyāni tatrāropayitā naraḥ
mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ
teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ
tāni mālyāni jātāni munīnāṃ tapasā tadā
svedabindusamutthāni na vinaśyanti rāghava
teṣām adyāpi tatraiva dṛśyate paricāriṇī
śramaṇī śabarī nāma kākutstha cirajīvinī
tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati
tatas tad rāma pampāyās tīram āśritya paścimam
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi
na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam
tasmin nandanasaṃkāśe devāraṇyopame vane
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ
ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ
śayānaḥ puruṣo rāma tasya śailasya mūrdhani
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati
na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ
tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām
siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ
te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ
rāma tasya tu śailasya mahatī śobhate guhā
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam
tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
bahumūlaphalo ramyo nānānagasamāvṛtaḥ
tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
kadā cic chikhare tasya parvatasyāvatiṣṭhate
kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān
taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt
gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā
sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ
nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca
tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau
tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau
kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ
tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
apaśyatāṃ tatas tatra śabaryā ramyam āśramam
tau tam āśramam āsādya drumair bahubhir āvṛtam
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ
tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ
tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ
kaccit te niyataḥ kopa āhāraś ca tapodhane
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham
kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi
rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā
citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
itas te divam ārūḍhā yān ahaṃ paryacāriṣam
taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
āgamiṣyati te rāmaḥ supuṇyam imam āśramam
sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi
mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam
evam uktaḥ sa dharmātmā śabaryā śabarīm idam
rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām
danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase
etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
śabarī darśayām āsa tāv ubhau tad vanaṃ mahat
paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
mataṅgavanam ity eva viśrutaṃ raghunandana
iha te bhāvitātmāno guravo me mahādyute
juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam
iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ
teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ
aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
cintite 'bhyāgatān paśya sametān sapta sāgarān
kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
adyāpi na viśuṣyanti pradeśe raghunandana
kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
tad icchāmy abhyanujñātā tyaktum etat kalevaram
teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī
dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
anujānāmi gaccheti prahṛṣṭavadano 'bravīt
anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
jvalatpāvakasaṃkāśā svargam eva jagāma sā
yatra te sukṛtātmāno viharanti maharṣayaḥ
tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā
divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ
cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt
dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
viśvastamṛgaśārdūlo nānāvihagasevitaḥ
saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ
pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati
hṛdaye hi naravyāghra śubham āvirbhaviṣyati
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām
ṛśyamūko girir yatra nātidūre prakāśate
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ
abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam
iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ
āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ
samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat
sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam
sa tām āsādya vai rāmo dūrād udakavāhinīm
mataṅgasarasaṃ nāma hradaṃ samavagāhata
sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām
tilakāśokapuṃnāgabakuloddāla kāśinīm
ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām
sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām
sakhībhir iva yuktābhir latābhir anuveṣṭitām
kiṃnaroragagandharvayakṣarākṣasasevitām
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām
padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva
aravindotpalavatīṃ padmasaugandhikāyutām
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām
sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
vilalāpa ca tejasvī kāmād daśarathātmajaḥ
tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ
mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām
asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ
harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ
sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam
tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam
dadarśa pampāṃ śubhadarśa kānanām anekanānāvidhapakṣisaṃkulām
sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
rāmaḥ saumitrisahito vilalāpākulendriyaḥ
tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
sa kāmavaśam āpannaḥ saumitrim idam abravīt
saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
yatra rājanti śailābhā drumāḥ saśikharā iva
māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
bharatasya ca duḥkhena vaidehyā haraṇena ca
adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam
sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
gandhavān surabhir māso jātapuṣpaphaladrumaḥ
paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
vāyuvegapracalitāḥ puṣpair avakiranti gām
mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu
giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
saṃsaktaśikharā śailā virājanti mahādrumaiḥ
puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
hāṭakapratisaṃchannān narān pītāmbarān iva
ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
sītayā viprahīṇasya śokasaṃdīpano mama
māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ
eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa
vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ
māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
saṃtāpayati saumitre krūraś caitravanānilaḥ
śikhinībhiḥ parivṛtā mayūrā girisānuṣu
manmathābhiparītasya mama manmathavardhanāḥ
paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu
mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye
vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
āhvayanta ivānyonyaṃ kāmonmādakarā mama
nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā
eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama
tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati
eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati
paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām
saumitre paśya pampāyāś citrāsu vanarājiṣu
nalināni prakāśante jale taruṇasūryavat
eṣā prasannasalilā padmanīlotpalāyatā
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā
cakravākayutā nityaṃ citraprasthavanāntarā
mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ
padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa
padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
niḥśvāsa iva sītāyā vāti vāyur manoharaḥ
saumitre paśya pampāyā dakṣiṇe girisānuni
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām
adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam
giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ
pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ
ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ
ciribilvā madhūkāś ca vañjulā bakulās tathā
campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ
nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ
cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
mucukundārjunāś caiva dṛśyante girisānuṣu
ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
tiniśā nakta mālāś ca candanāḥ syandanās tathā
vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ
himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ
paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
cakravākānucaritāṃ kāraṇḍavaniṣevitām
plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām
adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ
dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām
paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam
evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām
nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca
udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe
tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam
trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau
tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat
udvignahṛdayaḥ sarvā diśaḥ samavalokayan
na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ
naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
kapeḥ paramabhītasya cittaṃ vyavasasāda ha
cintayitvā sa dharmātmā vimṛśya gurulāghavam
sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha
tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau
etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
chadmanā cīravasanau pracarantāv ihāgatau
tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
jagmur giritaṭāt tasmād anyac chikharam uttamam
te kṣipram abhigamyātha yūthapā yūthaparṣabham
harayo vānaraśreṣṭhaṃ parivāryopatasthire
ekam ekāyanagatāḥ plavamānā girer girim
prakampayanto vegena girīṇāṃ śikharāṇi ca
tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān
āplavanto harivarāḥ sarvatas taṃ mahāgirim
mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā
tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ
tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ
yasmād udvignacetās tvaṃ pradruto haripuṃgava
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam
yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam
aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
laghucittatayātmānaṃ na sthāpayasi yo matau
buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi
sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha
dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau
vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ
arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
viśvastānām aviśvastāś chidreṣu praharanti hi
kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ
tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca
lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ
mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
prayojanaṃ praveśasya vanasyāsya dhanurdharau
śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ
ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau
tatheti saṃpūjya vacas tu tasya kapeḥ subhītasya durāsadasya
mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ
vaco vijñāya hanumān sugrīvasya mahātmanaḥ
parvatād ṛśyamūkāt tu pupluve yatra rāghavau
sa tatra gatvā hanumān balavān vānarottamaḥ
upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ
svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca
rājarṣidevapratimau tāpasau saṃśitavratau
deśaṃ katham imaṃ prāptau bhavantau varavarṇinau
trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ
imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau
siṃhaviprekṣitau vīrau siṃhātibalavikramau
śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ
śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau
hastihastopamabhujau dyutimantau nararṣabhau
prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ
rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau
padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau
anyonyasadṛśau vīrau devalokād ivāgatau
yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām
viśālavakṣasau vīrau mānuṣau devarūpiṇau
siṃhaskandhau mahāsattvau samadāv iva govṛṣau
āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ
sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ
ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām
ime ca dhanuṣī citre ślakṣṇe citrānulepane
prakāśete yathendrasya vajre hemavibhūṣite
saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ
jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ
mahāpramāṇau vipulau taptahāṭakabhūṣitau
khaḍgāv etau virājete nirmuktabhujagāv iva
evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ
sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ
vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ
prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā
rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ
yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam
bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā
ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam
evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau
vākyajñau vākyakuśalaḥ punar novāca kiṃ cana
etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt
prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam
sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ
tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ
tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim
vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam
tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ
śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ
bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ
yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam
tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ
kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam
tasya tad vacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam
rājā daśaratho nāma dyutimān dharmavatsalaḥ
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ
śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ
rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ
bhāryayā ca mahātejāḥ sītayānugato vaśī
dinakṣaye mahātejāḥ prabhayeva divākaraḥ
aham asyāvaro bhrātā guṇair dāsyam upāgataḥ
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ
sukhārhasya mahārhasya sarvabhūtahitātmanaḥ
aiśvaryeṇa vihīnasya vanavāsāśritasya ca
rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā
tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā
danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ
ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ
sa jñāsyati mahāvīryas tava bhāryāpahāriṇam
evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham
etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau
eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ
lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati
śokābhibhūte rāme tu śokārte śaraṇaṃ gate
kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ
evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam
hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ
draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ
sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam
kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe
ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā
babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam
evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ
pratipūjya yathānyāyam idaṃ provāca rāghavam
kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ
kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava
prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate
nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ
tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ
jagāmādāya tau vīrau harirājāya rāghavau
sa tu vipula yaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ
girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām
ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram
ācacakṣe tadā vīrau kapirājāya rāghavau
ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ
lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ
ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ
dharme nigaditaś caiva pitur nirdeśapālakaḥ
tasyāsya vasato 'raṇye niyatasya mahātmanaḥ
rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ
rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ
dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ
tapasā satyavākyena vasudhā yena pālitā
strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau
pratigṛhyārcayasvemau pūjanīyatamāv ubhau
śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ
sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ
darśanīyatamo bhūtvā prītyā provāca rāghavam
bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ
ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ
tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho
yat tvam icchasi sauhārdaṃ vānareṇa mayā saha
rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ
gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā
etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam
saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā
hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam
tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ
kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam
dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam
tayor madhye tu suprīto nidadhe susamāhitaḥ
tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam
sugrīvo rāghavaś caiva vayasyatvam upāgatau
tataḥ suprīta manasau tāv ubhau harirāghavau
anyonyam abhivīkṣantau na tṛptim upajagmatuḥ
tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam
sugrīvaḥ prāha tejasvī vākyam ekamanās tadā
ayam ākhyāti me rāma sacivo mantrisattamaḥ
hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ
lakṣmaṇena saha bhrātrā vasataś ca vane tava
rakṣasāpahṛtā bhāryā maithilī janakātmajā
tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam
bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase
ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā
rasātale vā vartantīṃ vartantīṃ vā nabhastale
aham ānīya dāsyāmi tava bhāryām ariṃdama
idaṃ tathyaṃ mama vacas tvam avehi ca rāghava
tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te
anumānāt tu jānāmi maithilī sā na saṃśayaḥ
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā
krośantī rāma rāmeti lakṣmaṇeti ca visvaram
sphurantī rāvaṇasyāṅke pannagendravadhūr yathā
ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam
uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca
tāny asmābhir gṛhītāni nihitāni ca rāghava
ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi
tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase
evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā
uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca
idaṃ paśyeti rāmāya darśayām āsa vānaraḥ
tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca
abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ
sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ
hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau
hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ
avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ
paridevayituṃ dīnaṃ rāmaḥ samupacakrame
paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā
uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca
śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā
utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate
brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā
rakṣasā raudrarūpeṇa mama prāṇasamā priyā
kva vā vasati tad rakṣo mahad vyasanadaṃ mama
yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān
haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam
ātmano jīvitāntāya mṛtyudvāram apāvṛtam
mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā
kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi
evam uktas tu sugrīvo rāmeṇārtena vānaraḥ
abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ
na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ
sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam
satyaṃ tu pratijānāmi tyaja śokam ariṃdama
kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm
rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam
tathāsmi kartā nacirād yathā prīto bhaviṣyasi
alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara
tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam
mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat
na cāham evaṃ śocāmi na ca dhairyaṃ parityaje
nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san
mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān
bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi
maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi
vyasane vārtha kṛcchre vā bhaye vā jīvitāntage
vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati
bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate
sa majjaty avaśaḥ śoke bhārākrānteva naur jale
eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye
pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi
ye śokam anuvartante na teṣāṃ vidyate sukham
tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi
hitaṃ vayasya bhāvena brūhi nopadiśāmi te
vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi
madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ
mukham aśrupariklinnaṃ vastrāntena pramārjayat
prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ
saṃpariṣvajya sugrīvam idaṃ vacanam abravīt
kartavyaṃ yad vayasyena snigdhena ca hitena ca
anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā
eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe
durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ
kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ
mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām
varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava
mayā ca yad idaṃ vākyam abhimānāt samīritam
tat tvayā hariśārdūla tattvam ity upadhāryatām
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
etat te pratijānāmi satyenaiva śapāmi te
tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha
rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ
mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya
kṛtaṃ sa mene harivīra mukhyas tadā svakāryaṃ hṛdayena vidvān
parituṣṭas tu sugrīvas tena vākyena vānaraḥ
lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt
sarvathāham anugrāhyo devatānām asaṃśayaḥ
upapannaguṇopetaḥ sakhā yasya bhavān mama
śakyaṃ khalu bhaved rāma sahāyena tvayānagha
surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho
so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam
aham apy anurūpas te vayasyo jñāsyase śanaiḥ
na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān
mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām
niścalā bhavati prītir dhairyam ātmavatām iva
rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā
avibhaktāni sādhūnām avagacchanti sādhavaḥ
āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ
dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham
tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ
tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
sugrīvaḥ sarvataś cakṣur vane lolam apātayat
sa dadarśa tataḥ sālam avidūre harīśvaraḥ
supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam
tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ
tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam
sālaśākhāṃ samutpāṭya vinītam upaveśayat
tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
uvāca praṇayād rāmaṃ harṣavyākulitākṣaram
ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ
so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ
vālinā nikṛto bhrātrā kṛtavairaś ca rāghava
vālino me bhayārtasya sarvalokābhayaṃkara
mamāpi tvam anāthasya prasādaṃ kartum arhasi
evam uktas tu tejasvī dharmajño dharmavatsalaḥ
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva
upakāraphalaṃ mitram apakāro 'rilakṣaṇam
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam
ime hi me mahāvegāḥ patriṇas tigmatejasaḥ
kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ
kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ
suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva
bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam
śarair vinihataṃ paśya vikīrṇam iva parvatam
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ
vayasya iti kṛtvā hi tvayy ahaṃ paridevaye
tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ
kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham
vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham
duḥkham antargataṃ yan me mano dahati nityaśaḥ
etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum
bāṣpavegaṃ tu sahasā nadīvegam ivāgatam
dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau
saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe
viniḥśvasya ca tejasvī rāghavaṃ punar abravīt
purāhaṃ valinā rāma rājyāt svād avaropitaḥ
paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā
hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī
suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te
yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava
bahuśas tat prayuktāś ca vānarā nihatā mayā
śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava
nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati
kevalaṃ hi sahāyā me hanumat pramukhās tv ime
ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san
ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite
saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te
sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ
tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam
eṣa me rāma śokāntaḥ śokārtena niveditaḥ
duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ
śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt
kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ
sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara
ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam
balavān hi mamāmarṣaḥ śrutvā tvām avamānitam
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ
hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ
sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava
evam uktas tu sugrīvaḥ kākutsthena mahātmanā
praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ
tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje
vairasya kāraṇaṃ tattvam ākhyātum upacakrame
vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ
pitur bahumato nityaṃ mama cāpi tathā purā
pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ
kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ
rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat
ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ
māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ
tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā
sa tu supte jane rātrau kiṣkindhād vāram āgataḥ
nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe
prasuptas tu mama bhrātā narditaṃ bhairavasvanam
śrutvā na mamṛṣe vālī niṣpapāta javāt tadā
sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam
vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā
sa tu nirdhūya sarvānno nirjagāma mahābalaḥ
tato 'ham api sauhārdān niḥsṛto vālinā saha
sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam
asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam
tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau
prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā
sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat
praviveśāsuro vegād āvām āsādya viṣṭhitau
taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ
mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ
iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ
yāvad atra praviśyāhaṃ nihanmi samare ripum
mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa
śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā
tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ
sthitasya ca mama dvāri sa kālo vyatyavartata
ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ
bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ
atha dīrghasya kālasya bilāt tasmād viniḥsṛtam
saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ
nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ
nirastasya ca saṃgrāme krośato niḥsvano guroḥ
ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam
pidhāya ca biladvāraṃ śilayā girimātrayā
śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe
gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam
tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ
rājyaṃ praśāsatas tasya nyāyato mama rāghava
ājagāma ripuṃ hatvā vālī tam asurottamam
abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ
madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt
nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava
na prāvartata me buddhir bhrātṛgauravayantritā
mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam
uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā
tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam
ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā
diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ
anāthasya hi me nāthas tvam eko 'nāthanandanaḥ
idaṃ bahuśalākaṃ te pūrṇacandram ivoditam
chatraṃ savālavyajanaṃ pratīcchasva mayodyatam
tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā
nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham
mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa
yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ
balād asmi samāgamya mantribhiḥ puravāsibhiḥ
rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā
snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ
dhik tvām iti ca mām uktvā bahu tat tad uvāca ha
prakṛtīś ca samānīya mantriṇaś caiva saṃmatān
mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam
viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ
māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ
tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt
anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ
sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ
prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau
anudrutas tu vegena praviveśa mahābilam
taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam
ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ
ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm
biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham
sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam
taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā
sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ
nihataś ca mayā tatra so 'suro bandhubhiḥ saha
tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam
pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale
sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam
niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham
vikrośamānasya tu me sugrīveti punaḥ punaḥ
yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ
pādaprahārais tu mayā bahuśas tad vidāritam
tato 'haṃ tena niṣkramya yathā punar upāgataḥ
tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ
sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam
evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ
tadā nirvāsayām āsa vālī vigatasādhvasaḥ
tenāham apaviddhaś ca hṛtadāraś ca rāghava
tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā
ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ
praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare
etat te sarvam ākhyātaṃ vairānukathanaṃ mahat
anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava
vālinas tu bhayārtasya sarvalokābhayaṃkara
kartum arhasi me vīra prasādaṃ tasya nigrahāt
evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam
vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva
amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ
tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ
yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam
tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ
ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare
tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam
rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam
sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca
asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ
tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ
vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā
tan mamaikamanāḥ śrutvā vidhatsva yadanantaram
samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram
krāmaty anudite sūrye vālī vyapagataklamaḥ
agrāṇy āruhya śailānāṃ śikharāṇi mahānty api
ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān
bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ
vālinā tarasā bhagnā balaṃ prathayatātmanaḥ
mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ
balaṃ nāgasahasrasya dhārayām āsa vīryavān
vīryotsekena duṣṭātmā varadānāc ca mohitaḥ
jagāma sa mahākāyaḥ samudraṃ saritāṃ patim
ūrmimantam atikramya sāgaraṃ ratnasaṃcayam
mama yuddhaṃ prayaccheti tam uvāca mahārṇavam
tataḥ samudro dharmātmā samutthāya mahābalaḥ
abravīd vacanaṃ rājann asuraṃ kālacoditam
samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada
śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati
śailarājo mahāraṇye tapasviśaraṇaṃ param
śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ
guhā prasravaṇopeto bahukandaranirjharaḥ
sa samarthas tava prītim atulāṃ kartum āhave
taṃ bhītam iti vijñāya samudram asurottamaḥ
himavadvanam āgacchac charaś cāpād iva cyutaḥ
tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ
cikṣepa bahudhā bhūmau dundubhir vinanāda ca
tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ
himavān abravīd vākyaṃ sva eva śikhare sthitaḥ
kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala
raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham
tasya tad vacanaṃ śrutvā girirājasya dhīmataḥ
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ
tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ
himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ
anuktapūrvaṃ dharmātmā krodhāt tam asurottamam
vālī nāma mahāprājñaḥ śakratulyaparākramaḥ
adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām
sa samartho mahāprājñas tava yuddhaviśāradaḥ
dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ
taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi
sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi
śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ
jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā
dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ
prāvṛṣīva mahāmeghas toyapūrṇo nabhastale
tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ
nanarda kampayan bhūmiṃ dundubhir dundubhir yathā
samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ
viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā
antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ
niṣpapāta saha strībhis tārābhir iva candramāḥ
mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim
harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām
kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi
dundubhe vidito me 'si rakṣa prāṇān mahābala
tasya tad vacanaṃ śrutvā vānarendrasya dhīmataḥ
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi
mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam
atha vā dhārayiṣyāmi krodham adya niśām imām
gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara
yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam
hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam
sa prahasyābravīn mandaṃ krodhāt tam asurottamam
visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā
matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge
mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām
tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm
pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata
viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham
vālī vyāpātayāṃ cakre nanarda ca mahāsvanam
yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā
śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ
papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ
taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam
cikṣepa vegavān vālī vegenaikena yojanam
tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ
prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati
tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ
utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati
iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet
sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ
tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim
praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara
tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam
vicarāmi sahāmātyo viṣādena vivarjitaḥ
eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate
vīryotsekān nirastasya girikūṭanibho mahān
ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ
yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā
etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam
kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa
yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ
jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe
tasya tad vacanaṃ śrutvā sugrīvasya mahātmanaḥ
rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā
tolayitvā mahābāhuś cikṣepa daśayojanam
kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt
lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat
ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe
laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam
etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam
sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ
sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ
sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ
bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha
praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ
niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha
tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ
rāmasya śaravegena vismayaṃ paramaṃ gataḥ
sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ
idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam
sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha
samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho
yena sapta mahāsālā girir bhūmiś ca dāritāḥ
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ
adya me vigataḥ śokaḥ prītir adya parā mama
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam
tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam
vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ
tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm
vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt
gāḍhaṃ parihito vegān nādair bhindann ivāmbaram
taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ
niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva
tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt
gagane grahayor ghoraṃ budhāṅgārakayor iva
talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ
jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau
tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu
anyonyasadṛśau vīrāv ubhau devāv ivāśvinau
yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ
tato na kṛtavān buddhiṃ moktum antakaraṃ śaram
etasminn antare bhagnaḥ sugrīvas tena vālinā
apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve
klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ
vālinābhidrutaḥ krodhāt praviveśa mahāvanam
taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ
mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ
rāghavo 'pi saha bhrātrā saha caiva hanūmatā
tad eva vanam āgacchat sugrīvo yatra vānaraḥ
taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam
hrīmān dīnam uvācedaṃ vasudhām avalokayan
āhvayasveti mām uktvā darśayitvā ca vikramam
vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam
tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ
vālinaṃ na nihanmīti tato nāham ito vraje
tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ
karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt
sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām
kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ
alaṃkāreṇa veṣeṇa pramāṇena gatena ca
tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam
svareṇa varcasā caiva prekṣitena ca vānara
vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye
tato 'haṃ rūpasādṛśyān mohito vānarottama
notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam
etanmuhūrte tu mayā paśya vālinam āhave
nirastam iṣuṇaikena veṣṭamānaṃ mahītale
abhijñānaṃ kuruṣva tvam ātmano vānareśvara
yena tvām abhijānīyāṃ dvandvayuddham upāgatam
gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām
kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ
tato giritaṭe jātām utpāṭya kusumāyutām
lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat
sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā
mālayeva balākānāṃ sasaṃdhya iva toyadaḥ
vibhrājamāno vapuṣā rāmavākyasamāhitaḥ
jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām
ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ
jagāma sahasugrīvo vālivikramapālitām
samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam
śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān
agratas tu yayau tasya rāghavasya mahātmanaḥ
sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ
pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ
tāraś caiva mahātejā hariyūthapa yūthapāḥ
te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ
prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ
kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā
śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ
vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ
śobhitān sajalān mārge taṭākāṃś ca vyalokayan
kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ
cakravākais tathā cānyaiḥ śakunaiḥ pratināditān
mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān
carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān
taṭākavairiṇaś cāpi śukladantavibhūṣitān
ghorān ekacarān vanyān dviradān kūlaghātinaḥ
vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān
paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ
teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt
eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate
meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ
kim etaj jñātum icchāmi sakhe kautūhalaṃ mama
kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
gacchann evācacakṣe 'tha sugrīvas tan mahad vanam
etad rāghava vistīrṇam āśramaṃ śramanāśanam
udyānavanasaṃpannaṃ svādumūlaphalodakam
atra saptajanā nāma munayaḥ saṃśitavratāḥ
saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ
saptarātrakṛtāhārā vāyunā vanavāsinaḥ
divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ
teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam
āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ
pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ
viśanti mohād ye 'py atra nivartante na te punaḥ
vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ
tūryagītasvanāś cāpi gandho divyaś ca rāghava
tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate
veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ
kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ
praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām
na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate
tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ
samuddiśya mahātmānas tān ṛṣīn abhyavādayat
abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ
sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ
te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt
dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām
vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ
sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam
tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat
parivāraiḥ parivṛto nādair bhindann ivāmbaram
atha bālārkasadṛśo dṛptasiṃhagatis tadā
dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt
harivāgurayā vyāptaṃ taptakāñcanatoraṇām
prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm
pratijñā yā tvayā vīra kṛtā vālivadhe purā
saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ
evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ
tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ
kṛtābhijñāna cihnas tvam anayā gajasāhvayā
viparīta ivākāśe sūryo nakṣatra mālayā
adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara
ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge
mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam
vālī vinihato yāvad vane pāṃsuṣu veṣṭate
yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate
tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān
pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ
tato vetsi balenādya bālinaṃ nihataṃ mayā
anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā
dharmalobhaparītena na ca vakṣye kathaṃ cana
saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam
prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ
tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ
sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ
jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt
niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ
ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge
jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ
sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ
nanarda krūranādena vinirbhindann ivāmbaram
tasya śabdena vitrastā gāvo yānti hataprabhāḥ
rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ
dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ
tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ
sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ
śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam
madaś caikapade naṣṭaḥ krodhaś cāpatito mahān
sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ
bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ
vegena caraṇanyāsair dārayann iva medinīm
taṃ tu tārā pariṣvajya snehād darśitasauhṛdā
uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ
sādhu krodham imaṃ vīra nadī vegam ivāgatam
śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam
sahasā tava niṣkrāmo mama tāvan na rocate
śrūyatām abhidhāsyāmi yannimittaṃ nivāryase
pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi
niṣpatya ca nirastas te hanyamāno diśo gataḥ
tvayā tasya nirastasya pīḍitasya viśeṣataḥ
ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me
darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ
ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam
nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam
avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati
prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati
pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ
tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ
rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ
nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ
ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam
jñānavijñānasaṃpanno nideśo nirataḥ pituḥ
dhātūnām iva śailendro guṇānām ākaro mahān
tatkṣamaṃ na virodhas te saha tena mahātmanā
durjayenāprameyena rāmeṇa raṇakarmasu
śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam
yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya
vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā
ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam
sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ
lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ
tatra vā sann ihastho vā sarvathā bandhur eva te
yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me
tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām
vālī nirbhartsayām āsa vacanaṃ cedam abravīt
garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ
marṣayiṣyāmy ahaṃ kena kāraṇena varānane
adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām
dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate
soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge
sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ
na ca kāryo viṣādas te rāghavaṃ prati matkṛte
dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati
nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi
sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā
pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam
darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate
śāpitāsi mama prāṇair nivartasva jayena ca
ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe
taṃ tu tārā pariṣvajya vālinaṃ priyavādinī
cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam
tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī
antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā
praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam
nagarān niryayau kruddho mahāsarpa iva śvasan
sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ
sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam
susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam
sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam
gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ
sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān
sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ
śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ
sugrīvo 'pi samuddiśya vālinaṃ hemamālinam
taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam
āpatantaṃ mahāvegam idaṃ vacanam abravīt
eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ
mayā vegavimuktas te prāṇān ādāya yāsyati
evam uktas tu sugrīvaḥ kruddho vālinam abravīt
tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani
tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ
abhavac choṇitodgārī sotpīḍa iva parvataḥ
sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā
gātreṣv abhihato vālī vajreṇeva mahāgiriḥ
sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ
gurubhārasamākrāntā sāgare naur ivābhavat
tau bhīmabalavikrāntau suparṇasamaveginau
pravṛddhau ghoravapuṣau candrasūryāv ivāmbare
vālinā bhagnadarpas tu sugrīvo mandavikramaḥ
vālinaṃ prati sāmarṣo darśayām āsa lāghavam
tato dhanuṣi saṃdhāya śaram āśīviṣopamam
rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ
vegenābhihato vālī nipapāta mahītale
athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ
vicetano vāsavasūnur āhave prabhraṃśitendradhvajavat kṣitiṃ gataḥ
tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ
papāta sahasā vālī nikṛtta iva pādapaḥ
sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ
apatad devarājasya muktaraśmir iva dhvajaḥ
tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare
naṣṭacandram iva vyoma na vyarājata bhūtalam
bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ
na śrīr jahāti na prāṇā na tejo na parākramaḥ
śakradattā varā mālā kāñcanī ratnabhūṣitā
dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā
sa tayā mālayā vīro haimayā hariyūthapaḥ
saṃdhyānugataparyantaḥ payodhara ivābhavat
tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ
tridheva racitā lakṣmīḥ patitasyāpi śobhate
tad astraṃ tasya vīrasya svargamārgaprabhāvanam
rāmabāṇāsanakṣiptam āvahat paramāṃ gatim
taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam
yayātim iva puṇyānte devalokāt paricyutam
ādityam iva kālena yugānte bhuvi pātitam
mahendram iva durdharṣaṃ mahendram iva duḥsaham
mahendraputraṃ patitaṃ vālinaṃ hemamālinam
siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam
lakṣmaṇānugato rāmo dadarśopasasarpa ca
sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam
abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam
parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ
yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ
kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ
sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ
iti te sarvabhūtāni kathayanti yaśo bhuvi
tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava
tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ
na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi
iti me buddhir utpannā babhūvādarśane tava
na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam
jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam
satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam
nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam
viṣaye vā pure vā te yadā nāpakaromy aham
na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam
phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram
mām ihāpratiyudhyantam anyena ca samāgatam
tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ
liṅgam apy asti te rājan dṛśyate dharmasaṃhitam
kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ
dharmaliṅga praticchannaḥ krūraṃ karma samācaret
rāma rājakule jāto dharmavān iti viśrutaḥ
abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi
sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau
pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu
vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ
eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ
bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca
tatra kas te vane lobho madīyeṣu phaleṣu vā
nayaś ca vinayaś cobhau nigrahānugrahāv api
rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ
tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ
rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ
na te 'sty apacitir dharme nārthe buddhir avasthitā
indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara
hatvā bāṇena kākutstha mām ihānaparādhinam
kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam
rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ
nāstikaḥ parivettā ca sarve nirayagāminaḥ
adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam
abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ
pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ
carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ
abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ
tvayā nāthena kākutstha na sanāthā vasuṃdharā
pramadā śīlasaṃpannā dhūrtena patitā yathā
śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ
kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā
chinnacāritryakakṣyeṇa satāṃ dharmātivartinā
tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā
dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja
adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā
tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ
prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ
sugrīvapriyakāmena yad ahaṃ nihatas tvayā
kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe
nyastāṃ sāgaratoye vā pātāle vāpi maithilīm
jānayeyaṃ tavādeśāc chvetām aśvatarīm iva
yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi
ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe
kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate
kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām
ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā
samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ
ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam
paruṣaṃ vālinā rāmo nihatena vicetasā
taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam
uktavākyaṃ hariśreṣṭham upaśāntam ivānalam
dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam
adhikṣiptas tadā rāmaḥ paścād vālinam abravīt
dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam
avijñāya kathaṃ bālyān mām ihādya vigarhase
apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān
saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi
ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api
tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ
dharmakāmārthatattvajño nigrahānugrahe rataḥ
nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam
vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit
tasya dharmakṛtādeśā vayam anye ca pārthivaḥ
carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ
tasmin nṛpatiśārdūla bharate dharmavatsale
pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham
te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi
tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ
kāmatantrapradhānaś ca na sthito rājavartmani
jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati
trayas te pitaro jñeyā dharme ca pathi vartinaḥ
yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ
putravat te trayaś cintyā dharmaś ced atra kāraṇam
sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama
hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham
capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ
jātyandha iva jātyandhair mantrayan drakṣyase nu kim
ahaṃ tu vyaktatām asya vacanasya bravīmi te
na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi
tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ
bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam
asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ
rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt
tad vyatītasya te dharmāt kāmavṛttasya vānara
bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ
na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ
daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa
aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ
bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ
tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum
gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan
bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ
vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara
tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ
sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā
dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me
pratijñā ca mayā dattā tadā vānarasaṃnidhau
pratijñā ca kathaṃ śakyā madvidhenānavekṣitum
tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ
śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām
sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ
vayasyasyopakartavyaṃ dharmam evānupaśyatā
rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam
śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā
anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ
prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ
tad alaṃ paritāpena dharmataḥ parikalpitaḥ
vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ
vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ
praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān
pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān
pramattān apramattān vā narā māṃsārthino bhṛśam
vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate
yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ
tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara
ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi
durlabhasya ca dharmasya jīvitasya śubhasya ca
rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ
tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet
devā mānuṣarūpeṇa caranty ete mahītale
tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ
pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam
evam uktas tu rāmeṇa vālī pravyathito bhṛśam
pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ
yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt
yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava
tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ
kāryakāraṇasiddhau te prasannā buddhir avyayā
mām apy avagataṃ dharmād vyatikrāntapuraskṛtam
dharmasaṃhitayā vācā dharmajña paripālaya
bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ
uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ
na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān
yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam
sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ
taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati
sugrīve cāṅgade caiva vidhatsva matim uttamām
tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ
yā te narapate vṛttir bharate lakṣmaṇe ca yā
sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi
maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm
sugrīvo nāvamanyeta tathāvasthātum arhasi
tvayā hy anugṛhītena śakyaṃ rājyam upāsitum
tvadvaśe vartamānena tava cittānuvartinā
sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam
na vayaṃ bhavatā cintyā nāpy ātmā harisattama
vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ
daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate
kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ
tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ
gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā
sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ
niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ
śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho
idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara
sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ
pratyukto hetumadvākyair nottaraṃ pratyapadyata
aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam
rāmabāṇena cākrānto jīvitānte mumoha saḥ
taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge
hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam
sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam
niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt
ye tv aṅgadaparīvārā vānarā hi mahābalāḥ
te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ
sā dadarśa tatas trastān harīn āpatato drutam
yūthād iva paribhraṣṭān mṛgān nihatayūthapān
tān uvāca samāsādya duḥkhitān duḥkhitā satī
rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ
vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ
taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ
rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ
rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ
prāptakālam aviśliṣṭam ūcur vacanam aṅganām
jīva putre nivartasya putraṃ rakṣasva cāndagam
antako rāma rūpeṇa hatvā nayati vālinam
kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā
vālī vajrasamair bāṇair vajreṇeva nipātitaḥ
abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam
asmin plavagaśārdūle hate śakrasamaprabhe
rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām
padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ
atha vā ruciraṃ sthānam iha te rucirānane
āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ
abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ
lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam
alpāntaragatānāṃ tu śrutvā vacanam aṅganā
ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī
putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā
kapisiṃhe mahābhāge tasmin bhartari naśyati
pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ
yo 'sau rāmaprayuktena śareṇa vinipātitaḥ
evam uktvā pradudrāva rudatī śokakarśitā
śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī
āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi
hantāraṃ dānavendrāṇāṃ samareṣv anivartinām
kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam
mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam
śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam
nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam
śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam
arcitaṃ sarvalokasya sapatākaṃ savedikam
nāgahetoḥ suparṇena caityam unmathitaṃ yathā
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam
rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā
tān atītya samāsādya bhartāraṃ nihataṃ raṇe
samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha
supteva punar utthāya āryaputreti krośatī
ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ
tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva
viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam
rāmacāpavisṛṣṭena śareṇāntakareṇa tam
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā
sā samāsādya bhartāraṃ paryaṣvajata bhāminī
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam
vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā
tārā tarum ivonmūlaṃ paryadevayad āturā
raṇe dāruṇavikrānta pravīra plavatāṃ vara
kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase
uttiṣṭha hariśārdūla bhajasva śayanottamam
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ
atīva khalu te kāntā vasudhā vasudhādhipa
gatāsur api yāṃ gātrair māṃ vihāya niṣevase
vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā
kiṣkindheva purī ramyā svargamārge vinirmitā
yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu
vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ
nirānandā nirāśāhaṃ nimagnā śokasāgare
tvayi pañcatvam āpanne mahāyūthapayūthape
hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi
yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā
sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ
yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa
niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī
kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava
balād yenāvapanno 'si sugrīvasyāvaśo vaśam
vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī
aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat
lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ
vatsyate kām avasthāṃ me pitṛvye krodhamūrchite
kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam
durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati
samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi
rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave
sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase
bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava
kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase
imāḥ paśya varā bahvīr bhāryās te vānareśvara
tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ
kim aṅgadaṃ sāṅgada vīra bāho vihāya yāsy adya cirapravāsaṃ
na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum
kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te
sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam
yady apriyaṃ kiṃ cid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho
kṣamasva me tad dharivaṃśa nātha vrajāmi mūrdhnā tava vīra pādau
tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ
vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī
tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt
śanair āśvāsayām āsa hanūmān hariyūthapaḥ
guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam
avyagras tad avāpnoti sarvaṃ pretya śubhāśubham
śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase
kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame
aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā
āyatyā ca vidheyāni samarthāny asya cintaya
jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim
tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam
yasmin harisahasrāṇi prayutāny arbudāni ca
vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ
yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ
gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi
sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ
haryṛṣkapatirājyaṃ ca tvatsanātham anindite
tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini
tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm
saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam
rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ
saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām
siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi
sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā
abravīd uttaraṃ tārā hanūmantam avasthitam
aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam
hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam
na cāhaṃ harirājasya prabhavāmy aṅgadasya vā
pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ
na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati
pitā hi bandhuḥ putrasya na mātā harisattama
na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā
abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam
vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan
ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ
taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram
ābhāṣya vyaktayā vācā sasneham idam abravīt
sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt
kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt
yugapadvihitaṃ tāta na manye sukham āvayoḥ
sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā
pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām
mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam
jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām
prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ
asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ
yady apy asukaraṃ rājan kartum eva tad arhasi
sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam
bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam
mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ
mayā hīnam ahīnārthaṃ sarvataḥ paripālaya
tvam apy asya hi dātā ca paritrātā ca sarvataḥ
bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara
eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ
rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati
anurūpāṇi karmāṇi vikramya balavān raṇe
kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ
suṣeṇaduhitā ceyam arthasūkṣmaviniścaye
autpātike ca vividhe sarvataḥ pariniṣṭhitā
yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam
na hi tārāmataṃ kiṃ cid anyathā parivartate
rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā
syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ
imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm
udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi
ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt
harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ
tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ
jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm
tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam
saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt
deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye
sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava
yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā
na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate
māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama
bhartur arthaparo dāntaḥ sugrīvavaśago bhava
na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te
ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava
ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam
vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ
hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire
vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau
tatas tu tārā vyasanārṇava plutā mṛtasyā bhartur vadanaṃ samīkṣya sā
jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā
tataḥ samupajighrantī kapirājasya tanmukham
patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt
śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama
upalopacite vīra suduḥkhe vasudhātale
mattaḥ priyatarā nūnaṃ vānarendra mahī tava
śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase
sugrīva eva vikrānto vīra sāhasika priya
ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate
eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ
mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase
idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi
śāyitā nihatā yatra tvayaiva ripavaḥ purā
viśuddhasattvābhijana priyayuddha mama priya
mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada
śūrāya na pradātavyā kanyā khalu vipaścitā
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām
avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ
agādhe ca nimagnāsmi vipule śokasāgare
aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham
bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam
suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ
āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ
patihīnā tu yā nārī kāmaṃ bhavatu putriṇī
dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ
svagātraprabhave vīra śeṣe rudhiramaṇḍale
kṛmirāgaparistome tvam evaṃ śayane yathā
reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha
kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe
yasya rāmavimuktena hṛtam ekeṣuṇā bhayam
śareṇa hṛdi lagnena gātrasaṃsparśane tava
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate
udbabarha śaraṃ nīlas tasya gātragataṃ tadā
girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā
tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ
astamastakasaṃruddho raśmir dinakarād iva
petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ
tāmragairikasaṃpṛktā dhārā iva dharādharāt
avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā
asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim
uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā
avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām
saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā
bālasūryodayatanuṃ prayāntaṃ yamasādanam
abhivādaya rājānaṃ pitaraṃ putra mānadam
evam uktaḥ samutthāya jagrāha caraṇau pituḥ
bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan
abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā
dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase
ahaṃ putrasahāyā tvām upāse gatacetanam
siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam
iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā
asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā
yā dattā devarājena tava tuṣṭena saṃyuge
śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim
rājaśrīr na jahāti tvāṃ gatāsum api mānada
sūryasyāvartamānasya śailarājam iva prabhā
na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava
hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha
gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram
abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ
na śokaparitāpena śreyasā yujyate mṛtaḥ
yad atrānantaraṃ kāryaṃ tat samādhātum arhatha
lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam
na kālād uttaraṃ kiṃ cit karma śakyam upāsitum
niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam
niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam
na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ
svabhāve vartate lokas tasya kālaḥ parāyaṇam
na kālaḥ kālam atyeti na kālaḥ parihīyate
svabhāvaṃ vā samāsādya na kaś cid ativartate
na kālasyāsti bandhutvaṃ na hetur na parākramaḥ
na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ
kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā
dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ
itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam
dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara
svadharmasya ca saṃyogāj jitas tena mahātmanā
svargaḥ parigṛhītaś ca prāṇān aparirakṣatā
eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ
tad alaṃ paritāpena prāptakālam upāsyatām
vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā
avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ
kuru tvam asya sugrīva pretakāryam anantaram
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati
samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca
candanāni ca divyāni vālisaṃskārakāraṇāt
samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ
mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram
aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca
ghṛtaṃ tailam atho gandhān yac cātra samanantaram
tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt
tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ
sajjībhavantu plavagāḥ śibikāvāhanocitāḥ
samarthā balinaś caiva nirhariṣyanti vālinam
evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ
tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā
lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ
ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ
vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ
tato vālinam udyamya sugrīvaḥ śibikāṃ tadā
āropayata vikrośann aṅgadena sahaiva tu
āropya śibikāṃ caiva vālinaṃ gatajīvitam
alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam
ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ
aurdhvadehikam āryasya kriyatām anurūpataḥ
viśrāṇayanto ratnāni vividhāni bahūni ca
agrataḥ plavagā yāntu śibikā tadanantaram
rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ
tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam
aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ
tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ
anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ
tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare
vanāni girayaḥ sarve vikrośantīva sarvataḥ
puline girinadyās tu vivikte jalasaṃvṛte
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ
avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ
tasthur ekāntam āśritya sarve śokasamanvitāḥ
tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam
āropyāṅke śiras tasya vilalāpa suduḥkhitā
janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam
prahṛṣṭam iva te vaktraṃ gatāsor api mānada
astārkasamavarṇaṃ ca lakṣyate jīvato yathā
eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara
yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe
imās tās tava rājendravānaryo vallabhāḥ sadā
pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase
taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ
idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram
ete hi sacivā rājaṃs tāraprabhṛtayas tava
puravāsijanaś cāyaṃ parivāryāsate 'nagha
visarjayainān pravalān yathocitam ariṃdama
tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ
evaṃ vilapatīṃ tārāṃ patiśokapariplutām
utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ
sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan
citām āropayām āsa śokenābhihatendriyaḥ
tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha
pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ
saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ
ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām
tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ
sugrīvatārāsahitāḥ siṣicur vāline jalam
sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ
samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat
tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam
śākhāmṛgamahāmātrāḥ parivāryopatasthire
abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam
sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ
tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ
abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ
bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat
vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho
bhavatā samanujñātaḥ praviśya nagaraṃ śubham
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ
snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi
arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ
imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi
kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan
evam ukto hanumatā rāghavaḥ paravīrahā
pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ
caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram
na pravekṣyāmi hanuman pitur nirdeśapālakaḥ
susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ
praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām
evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt
imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya
pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ
pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ
nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām
asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ
iyaṃ giriguhā ramyā viśālā yuktamārutā
prabhūtasalilā saumya prabhūtakamalotpalā
kārtike samanuprāpte tvaṃ rāvaṇavadhe yata
eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam
abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya
iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām
taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram
abhivādya prahṛṣṭāni sarvataḥ paryavārayan
tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ
sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān
bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ
praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham
abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ
tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam
śukle ca bālavyajane hemadaṇḍe yaśaskare
tathā sarvāṇi ratnāni sarvabījauṣadhāni ca
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca
śuklāni caiva vastrāṇi śvetaṃ caivānulepanam
sugandhīni ca mālyāni sthalajāny ambujāni ca
candanāni ca divyāni gandhāṃś ca vividhān bahūn
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī
dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau
samālambhanam ādāya rocanāṃ samanaḥśilām
ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa
tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi
ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān
tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ
mantrapūtena haviṣā hutvā mantravido janāḥ
tato hemapratiṣṭhāne varāstaraṇasaṃvṛte
prāsādaśikhare ramye citramālyopaśobhite
prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane
nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ
āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ
apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ
śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ
śāstradṛṣṭena vidhinā maharṣivihitena ca
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ
abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ
pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ
rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ
aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat
aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ
sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan
hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā
babhūva nagarī ramyā kṣikindhā girigahvare
nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ
rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā
abhiṣikte tu sugrīve praviṣṭe vānare guhām
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim
śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam
nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam
ṛkṣavānaragopucchair mārjāraiś ca niṣevitam
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam
tasya śailasya śikhare mahatīm āyatāṃ guhām
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha
avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ
bahudṛśyadarīkuñje tasmin prasravaṇe girau
susukhe 'pi bahudravye tasmin hi dharaṇīdhare
vasatas tasya rāmasya ratir alpāpi nābhavat
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm
udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam
tat samutthena śokena bāṣpopahatacetasaṃ
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam
tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ
alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi
śocato hy avasīdanti sarvārthā viditaṃ hi te
bhavān kriyāparo loke bhavān devaparāyaṇaḥ
āstiko dharmaśīlaś ca vyavasāyī ca rāghava
na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ
samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam
samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ
pṛthivīm api kākutstha sasāgaravanācalām
parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam
ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye
dīptair āhutibhiḥ kāle bhasmac channam ivānalam
lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham
rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt
vācyaṃ yad anuraktena snigdhena ca hitena ca
satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā
eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ
vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham
śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham
tasya tad vacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ
punar evābravīd vākyaṃ saumitrir mitranandanaḥ
etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa
idānīm asi kākutstha prakṛtiṃ svām upāgataḥ
vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi
etat sadṛśam uktaṃ te śrutasyābhijanasya ca
tasmāt puruṣaśārdūla cintayañ śatrunigraham
varṣārātram anuprāptam atikrāmaya rāghava
niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha
vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ
sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca
vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt
ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ
saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ
nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ
pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam
śakyam ambaram āruhya meghasopānapaṅktibhiḥ
kuṭajārjunamālābhir alaṃkartuṃ divākaram
saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ
snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram
mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam
āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram
eṣā dharmaparikliṣṭā navavāripariplutā
sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati
meghodaravinirmuktāḥ kahlārasukhaśītalāḥ
śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ
eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ
sugrīva iva śāntārir dhārābhir abhiṣicyate
meghakṛṣṇājinadharā dhārāyajñopavītinaḥ
mārutāpūritaguhāḥ prādhītā iva parvatāḥ
kaśābhir iva haimībhir vidyudbhir iva tāḍitam
antaḥstanitanirghoṣaṃ savedanam ivāmbaram
nīlameghāśritā vidyut sphurantī pratibhāti me
sphurantī rāvaṇasyāṅke vaidehīva tapasvinī
imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ
anuliptā iva ghanair naṣṭagrahaniśākarāḥ
kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān
kuṭajān paśya saumitre puṣṭitān girisānuṣu
mama śokābhibhūtasya kāmasaṃdīpanān sthitān
rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ
sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān
saṃprasthitā mānasavāsalubdhāḥ priyānvitāḥ saṃprati cakravākaḥ
abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti
kva cit prakāśaṃ kva cid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti
kva cit kva cit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya
vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram
mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti
rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam
anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam
vidyutpatākāḥ sabalāka mālāḥ śailendrakūṭākṛtisaṃnikāśāḥ
garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthaḥ
meghābhikāmī parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ
vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya
nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti
hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti
jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ
jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā
vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti
nadyo ghanā mattagajā vanāntāḥ priyāvinīhāḥ śikhinaḥ plavaṃgāḥ
praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu
prapāta śabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti
dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ
kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti
aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ
jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ
taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām
vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām
mārgānugaḥ śailavanānusārī saṃprasthito megharavaṃ niśamya
yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ
muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ patrapuṭeṣu lagnam
hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti
nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ
davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ
mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ
ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ
vṛttā yātrā narendrāṇāṃ senā pratinivartate
vairāṇi caiva mārgāś ca salilena samīkṛtāḥ
māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām
ayam adhyāyasamayaḥ sāmagānām upasthitaḥ
nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ
āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ
nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ
māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ
imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute
vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ
ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ
nadīkūlam iva klinnam avasīdāmi lakṣmaṇa
śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ
rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me
ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān
praṇate caiva sugrīve na mayā kiṃ cid īritam
api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam
ātmakāryagarīyastvād vaktuṃ necchāmi vānaram
svayam eva hi viśramya jñātvā kālam upāgatam
upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ
tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa
sugrīvasya nadīnāṃ ca prasādam anupālayan
upakāreṇa vīro hi pratikāreṇa yujyate
akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ
athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam
uvāca rāmaṃ svabhirāma darśanaṃ pradarśayan darśanam ātmanaḥ śubham
yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirād dharīśvaraḥ
śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ
samīkṣya vimalaṃ vyoma gatavidyudbalāhakam
sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham
atyartham asatāṃ mārgam ekāntagatamānasaṃ
nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā
prāptavantam abhipretān sarvān eva manorathān
svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām
viharantam ahorātraṃ kṛtārthaṃ vigatajvalam
krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ
mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam
utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam
niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit
prasādya vākyair madhurair hetumadbhir manoramaiḥ
vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ
hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam
harīśvaram upāgamya hanumān vākyam abravīt
rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā
mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati
yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate
tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate
yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa
samavetāni sarvāṇi sa rājyaṃ mahad aśnute
tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye
mitrārtham abhinītārthaṃ yathāvat kartum arhati
yas tu kālavyatīteṣu mitrakāryeṣu vartate
sa kṛtvā mahato 'py arthān na mitrārthena yujyate
kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam
tad idaṃ vīra kāryaṃ te kālātītam ariṃdama
na ca kālam atītaṃ te nivedayati kālavit
tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ
kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ
aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ
tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava
harīśvara hariśreṣṭhān ājñāpayitum arhasi
na hi tāvad bhavet kālo vyatītaś codanād ṛte
coditasya hi kāryasya bhavet kālavyatikramaḥ
akartur api kāryasya bhavān kartā harīśvara
kiṃ punaḥ pratikartus te rājyena ca dhanena ca
śaktimān asi vikrānto vānararṣka gaṇeśvara
kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase
kāmaṃ khalu śarair śaktaḥ surāsuramahoragān
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate
prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam
tasya mārgāma vaidehīṃ pṛthivyām api cāmbare
na devā na ca gandharvā nāsurā na marudgaṇāḥ
na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ
tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam
nādhastād avanau nāpsu gatir nopari cāmbare
kasya cit sajjate 'smākaṃ kapīśvara tavājñayā
tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit
harayo hy apradhṛṣyās te santi koṭyagrato 'nagha
tasya tad vacanaṃ śrutvā kāle sādhuniveditam
sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām
sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam
dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe
yathā senā samagrā me yūthapālāś ca sarvaśaḥ
samāgacchanty asaṃgena senāgrāṇi tathā kuru
ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ
samānayantu te sainyaṃ tvaritāḥ śāsanān mama
svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu
tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā
harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām
iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān
guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ
pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām
kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām
buddhvā kālam atītaṃ ca mumoha paramāturaḥ
sa tu saṃjñām upāgamya muhūrtān matimān punaḥ
manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
āsīnaḥ parvatasyāgre hemadhātuvibhūṣite
śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām
dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam
sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā
sārasāravasaṃnādaiḥ sārasāravanādinī
yāśrame ramate bālā sādya me ramate katham
puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān
kathaṃ sa ramate bālā paśyantī mām apaśyatī
yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī
budhyate cārusarvāṅgī sādya me budhyate katham
niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām
puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati
sarāṃsi sarito vāpīḥ kānanāni vanāni ca
tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe
api tāṃ madviyogāc ca saukumāryāc ca bhāminīm
na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ
evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ
vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt
tataś cañcūrya ramyeṣu phalārthī girisānuṣu
dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam
taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī
bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam
kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena
ayaṃ sadā saṃhṛiyate samādhiḥ kim atra yogena nivartitena
kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam
sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum
na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa
na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaś cit
salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ
hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāmadharmārthasamāhitaṃ ca
niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ
nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam
atha padmapalāśākṣīṃ maithilīm anucintayan
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
tarpayitvā sahasrākṣaḥ salilena vasuṃdharām
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ
snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja
nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa
vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ
jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ
ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha
abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ
anuliptā ivābhānti girayaś candraraśmibhiḥ
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ
navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ
prasannasalilāḥ saumya kurarībhir vināditāḥ
cakravākagaṇākīrṇā vibhānti salilāśayāḥ
anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja
udyogasamayaḥ saumya pārthivānām upasthitaḥ
iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja
na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham
catvāro vārṣikā māsā gatā varṣaśatopamāḥ
mama śokābhitaptasya saumya sītām apaśyataḥ
priyāvihīne duḥkhārte hṛtarājye vivāsite
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa
anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ
ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ
ahaṃ vānararājasya paribhūtaḥ paraṃtapa
sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe
kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate
tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam
mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama
arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ
śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ
kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye
tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate
nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe
draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam
ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge
nirghoṣam iva vajrasya punaḥ saṃśrotum icchati
kāmam evaṃgate 'py asya parijñāte parākrame
tvatsahāyasya me vīra na cintā syān nṛpātmaja
yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya
samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ
varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ
vyatītāṃś caturo māsān viharan nāvabudhyate
sāmātyapariṣat krīḍan pānam evopasevate
śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām
ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala
mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ
na ca saṃkucitaḥ panthā yena vālī hato gataḥ
samaye tiṣṭha sugrīvamā vālipatham anvagāḥ
eka eva raṇe vālī śareṇa nihato mayā
tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam
tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha
tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ
kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam
mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ
sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam
cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ
sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam
narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca
na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān
na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ
matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ
hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam
na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya
haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu
tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam
uvaca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam
na hi vai tvadvidho loke pāpam evaṃ samācaret
pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ
nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa
tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam
sāmopahitayā vācā rūkṣāṇi parivarjayan
vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye
so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ
praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā
tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ
śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ
pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva
yathoktakārī vacanam uttaraṃ caiva sottaram
bṛhaspatisamo buddhyā mattvā rāmānujas tadā
kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ
prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā
sālatālāśvakarṇāṃś ca tarasā pātayan bahūn
paryasyan girikūṭāni drumān anyāṃś ca vegataḥ
śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ
dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam
tām apaśyad balākīrṇāṃ harirājamahāpurīm
durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe
roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ
dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān
jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare
tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ
babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ
taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ
kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ
tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ
krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan
tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ
na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā
tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ
girikuñjarameghābhā nagaryā niryayus tadā
nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ
sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ
daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
ke cin nāgasahasrasya babhūvus tulyavikramāḥ
kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ
apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam
tatas te harayaḥ sarve prākāraparikhāntarāt
niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā
sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān
buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ
sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ
babhūva naraśārdūlasadhūma iva pāvakaḥ
bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān
svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ
taṃ dīptam iva kālāgniṃ nāgendram iva kopitam
samāsādyāṅgadas trāsād viṣādam agamad bhṛśam
so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ
sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta
eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ
bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ
lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt
pituḥ samīpam āgamya saumitrir ayam āgataḥ
te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam
siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ
tena śabdena mahatā pratyabudhyata vānaraḥ
madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ
athāṅgadavacaḥ śrutvā tenaiva ca samāgatau
mantriṇo vānarendrasya saṃmatodāradarśinau
plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ
vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ
prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ
āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim
satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau
vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau
tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ
yasya bhītāḥ pravepante nādān muñcanti vānarāḥ
sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ
vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt
tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ
rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ
aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha
lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān
sacivān abravīd vākyaṃ niścitya gurulāghavam
mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ
na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam
lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye
asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ
mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ
atra tāvad yathābuddhi sarvair eva yathāvidhi
bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ
na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt
mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam
sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam
anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate
atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā
yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā
sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ
uvāca svena tarkeṇa madhye vānaramantriṇām
sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara
na vismarasi susnigdham upakārakṛtaṃ śubham
rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ
tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ
sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ
bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam
tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara
phullasaptacchadaśyāmā pravṛttā tu śarac chivā
nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā
prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca
prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava
tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ
ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt
vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ
kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam
antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt
niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam
ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ
abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ
sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat
na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet
pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ
tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ
rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe
na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum
mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ
atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā
praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt
dvārasthā harayas tatra mahākāyā mahābalāḥ
babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ
niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam
babhūvur harayas trastā na cainaṃ paryavārayan
sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām
ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām
harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām
sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām
devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ
divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ
candanāgarupadmānāṃ gandhaiḥ surabhigandhinām
maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām
vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ
dadarśa girinadyaś ca vimalās tatra rāghavaḥ
aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca
gavayasya gavākṣasya gajasya śarabhasya ca
vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ
vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ
kumudasya suṣeṇasya tārajāmbavatos tathā
dadhivaktrasya nīlasya supāṭalasunetrayoḥ
eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām
dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ
pāṇḍurābhraprakāśāni divyamālyayutāni ca
prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca
pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam
vānarendragṛhaṃ ramyaṃ mahendrasadanopamam
śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ
sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam
mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ
divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ
haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ
divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam
sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ
avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ
sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ
praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat
haimarājataparyaṅkair bahubhiś ca varāsanaiḥ
mahārhāstaraṇopetais tatra tatropaśobhitam
praviśann eva satataṃ śuśrāva madhurasvaram
tantrīgītasamākīrṇaṃ samagītapadākṣaram
bahvīś ca vividhākārā rūpayauvanagarvitāḥ
striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ
dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ
varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ
nātṛptān nāti ca vyagrān nānudāttaparicchadān
sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ
tataḥ sugrīvam āsīnaṃ kāñcane paramāsane
mahārhāstaraṇopete dadarśādityasaṃnibham
divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam
divyamālyāmbaradharaṃ mahendram iva durjayam
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam
rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ
dadarśa saumitrim adīnasattvaṃ viśālanetraḥ suviśālanetram
tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ
kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā
bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam
utpapāta hariśreṣṭho hitvā sauvarṇam āsanam
mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ
utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva
saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ
babhūvāvasthitas tatra kalpavṛkṣo mahān iva
rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam
abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā
sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ
kṛtajñaḥ satyavādī ca rājā loke mahīyate
yas tu rājā sthito 'dharme mitrāṇām upakāriṇām
mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ
śatam aśvānṛte hanti sahasraṃ tu gavānṛte
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte
pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara
gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ
dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama
brahmaghne ca surāpe ca core bhagnavrate tathā
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara
pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat
nanu nāma kṛtārthena tvayā rāmasya vānara
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā
sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam
mahābhāgena rāmeṇa pāpaḥ karuṇavedinā
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā
kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ
sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam
na ca saṃkucitaḥ panthā yena vālī hato gataḥ
samaye tiṣṭha sugrīva mā vālipatham anvagāḥ
na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān
tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase
tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā
abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā
naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati
harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ
naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ
upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ
rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe
rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam
prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa
suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ
ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
aho 'manyata dharmātmā viśvāmitro mahāmuniḥ
sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ
dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati
na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa
niścayārtham avijñāya sahasā prākṛto yathā
sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha
avimṛśya na roṣasya sahasā yānti vaśyatām
prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam
rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
rāmapriyārthaṃ sugrīvas tyajed iti matir mama
samāneṣvyati sugrīvaḥ sītayā saha rāghavam
śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe
śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca
ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā
te na śakyā raṇe hantum asahāyena lakṣmaṇa
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ
evam ākhyātavān vālī sa hy abhijño harīśvaraḥ
āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham
tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ
ānetuṃ vānarān yuddhe subahūn hariyūthapān
tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ
kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ
ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
adya tvām upayāsyanti jahi kopam ariṃdama
koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām
tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ
harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ
ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tad vacaḥ
tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ
lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat
tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ
sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan
pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā
kaḥ śaktas tasya devasya khyātasya svena karmaṇā
tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama
sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
sahāyamātreṇa mayā rāghavaḥ svena tejasā
sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
śailaś ca vasudhā caiva bāṇenaikena dāritāḥ
dhanur visphāramāṇasya yasya śabdena lakṣmaṇa
saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai
anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram
yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā
preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha
sarvathā hi mama bhrātā sanātho vānareśvara
tvayā nāthena sugrīva praśritena viśeṣataḥ
yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam
arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ
dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam
doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama
sadṛśaś cāsi rāmasya vikrameṇa balena ca
sahāyo daivatair dattaś cirāya haripuṃgava
kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam
yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam
mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi
evam uktas tu sugrīvo lakṣmaṇena mahātmanā
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt
mahendrahimavadvindhyakailāsaśikhareṣu ca
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ
taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
parvateṣu samudrānte paścimasyāṃ tu ye diśi
ādityabhavane caiva girau saṃdhyābhrasaṃnibhe
padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ
añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ
añjane parate caiva ye vasanti plavaṃgamāḥ
manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ
merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ
taruṇādityavarṇāś ca parvate ye mahāruṇe
pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ
vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ
tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān
sāmadānādibhiḥ kalpair āśu preṣaya vānarān
preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān
ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ
ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt
ahobhir daśabhir ye ca nāgacchanti mamājñayā
hantavyās te durātmāno rājaśāsanadūṣakāḥ
śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ
meghaparvatasaṃkāśāś chādayanta ivāmbaram
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ
te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama
tasya vānararājasya śrutvā vāyusuto vacaḥ
dikṣu sarvāsu vikrāntān preṣayām āsa vānarān
te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
prayātāḥ prahitā rājñā harayas tatkṣaṇena vai
te samudreṣu giriṣu vaneṣu ca saritsu ca
vānarā vānarān sarvān rāmahetor acodayan
mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ
tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ
tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ
astaṃ gacchati yatrārkas tasmin girivare ratāḥ
taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ
kailāsa śikharebhyaś ca siṃhakesaravarcasām
tataḥ koṭisahasrāṇi vānarāṇām upāgaman
phalamūlena jīvanto himavantam upāśritāḥ
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata
aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām
vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam
kṣīrodavelānilayās tamālavanavāsinaḥ
nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate
vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ
āgacchad vānarī senā pibantīva divākaram
ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam
tasmin girivare ramye yajño maheśvaraḥ purā
sarvadevamanastoṣo babhau divyo manoharaḥ
annaviṣyandajātāni mūlāni ca phalāni ca
amṛtasvādukalpāni dadṛśus tatra vānarāḥ
tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ
tāni mūlāni divyāni phalāni ca phalāśanāḥ
auṣadhāni ca divyāni jagṛhur hariyūthapāḥ
tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca
āninyur vānarā gatvā sugrīvapriyakāraṇāt
te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ
te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ
te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
taṃ pratigrāhayām āsur vacanaṃ cedam abruvan
sarve parigatāḥ śailāḥ samudrāś ca vanāni ca
pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te
evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
pratijagrāha ca prītas teṣāṃ sarvam upāyanam
pratigṛhya ca tat sarvam upānayam upāhṛtam
vānarān sāntvayitvā ca sarvān eva vyasarjayat
visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ
mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam
sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan
kiṣkindhāyā viniṣkrāma yadi te saumya rocate
tasya tad vacanaṃ śrutvā lakṣmaṇasya subhāṣitam
sugrīvaḥ paramaprīto vākyam etad uvāca ha
evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam
visarjayām āsa tadā tārām anyāś ca yoṣitaḥ
etety uccair harivarān sugrīvaḥ samudāharat
tasya tad vacanaṃ śrutvā harayaḥ śīghram āyayuḥ
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ
tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ
śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
samupasthāpayām āsuḥ śibikāṃ priyadarśanām
tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt
ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ
śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
niryayau prāpya sugrīvo rājyaśriyam anuttamām
sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ
sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam
avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ
āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat
kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā
taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam
vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt
pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram
preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje
pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt
taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ
dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate
vibhajya satataṃ vīra sa rājā harisattama
hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ
trivargaphalabhoktā tu rājā dharmeṇa yujyate
udyogasamayas tv eṣa prāptaḥ śatruvināśana
saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ
evam uktas tu sugrīvo rāmaṃ vacanam abravīt
pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
tvatprasādān mahābāho punaḥ prāptam idaṃ mayā
tava devaprasadāc ca bhrātuś ca jayatāṃ vara
kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ
ete vānaramukhyāś ca śataśaḥ śatrusūdana
prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān
ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava
kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ
svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava
śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ
ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa
arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ
samudraiś ca parārdhaiś ca harayo hariyūthapāḥ
āgamiṣyanti te rājan mahendrasamavikramāḥ
merumandarasaṃkāśā vindhyamerukṛtālayāḥ
te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam
nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm
tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ
babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ
iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ
bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim
yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi
ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ
candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām
tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa
evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam
jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam
tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn
tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi
jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ
vañcayitvā tu paulomīm anuhlādo yathā śacīm
nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ
paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā
etasminn antare caiva rajaḥ samabhivartata
uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām
diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ
cacāla ca mahī sarvā saśailavanakānanā
tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ
kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ
nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ
koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā
nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ
haribhir meghanirhrādair anyaiś ca vanacāribhiḥ
taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ
padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ
koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā
vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata
tataḥ kāñcanaśailābhas tārāyā vīryavān pitā
anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata
padmakesarasaṃkāśas taruṇārkanibhānanaḥ
buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ
anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ
pitā hanumataḥ śrīmān kesarī pratyadṛśyata
golāṅgūlamahārājo gavākṣo bhīmavikramaḥ
vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata
ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ
ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ
nīlāñjanacayākāro nīlo nāmātha yūthapaḥ
adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ
darīmukhaś ca balavān yūthapo 'bhyāyayau tadā
vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ
maindaś ca dvividaś cobhāv aśviputrau mahāvalau
koṭikoṭisahasreṇa vānarāṇām adṛśyatām
tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca
pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ
tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca
yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ
tatas tārādyutis tāro harir bhīmaparākramaḥ
pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata
indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata
ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ
tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ
ayutena vṛtaś caiva sahasreṇa śatena ca
tato yūthapatir vīro durmukho nāma vānaraḥ
pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī
kailāsaśikharākārair vānarair bhīmavikramaiḥ
vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata
nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ
koṭīśatena saṃprāptaḥ sahasreṇa śatena ca
śarabhaḥ kumudo vahnir vānaro rambha eva ca
ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ
āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
abhyavartanta sugrīvaṃ sūryam abhragaṇā iva
kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ
śirobhir vānarendrāya sugrīvāya nyavedayan
apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam
sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā
sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān
nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt
yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ
niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe
atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ
uvāca naraśārdūlaṃ rāmaṃ parabalārdanam
āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ
vānarendrā mahendrābhā ye madviṣayavāsinaḥ
ta ime bahusāhasrair haribhir bhīmavikramaiḥ
āgatā vānarā ghorā daityadānavasaṃnibhāḥ
khyātakarmāpadānāś ca balavanto jitaklamāḥ
parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ
pṛthivyambucarā rāma nānānaganivāsinaḥ
koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ
nideśavartinaḥ sarve sarve guruhite ratāḥ
abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama
yan manyase naravyāghra prāptakālaṃ tad ucyatām
tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi
kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ
tathāpi tu yathā tattvam ājñāpayitum arhasi
tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ
bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt
jñāyatāṃ saumya vaidehī yadi jīvati vā na vā
sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ
adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca
prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā
nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ
tvam asya hetuḥ kāryasya prabhuś ca plavageśvara
tvam evājñāpaya vibho mama kāryaviniścayam
tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ
suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit
bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ
evam uktas tu sugrīvo vinataṃ nāma yūthapam
abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ
śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram
somasūryātmajaiḥ sārdhaṃ vānarair vānarottama
deśakālanayair yuktaḥ kāryākāryaviniścaye
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām
tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca
nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim
sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam
mahīṃ kālamahīṃ caiva śailakānanaśobhitām
brahmamālān videhāṃś ca mālavān kāśikosalān
māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca
pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām
sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ
rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām
samudram avagāḍhāṃś ca parvatān pattanāni ca
mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām
karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ
ghorā lohamukhāś caiva javanāś caikapādakāḥ
akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ
kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ
āmamīnāśanās tatra kirātā dvīpavāsinaḥ
antarjalacarā ghorā naravyāghrā iti śrutāḥ
eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ
giribhir ye ca gamyante plavanena plavena ca
ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam
suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam
yavadvīpam atikramya śiśiro nāma parvataḥ
divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ
eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha
tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ
brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ
taṃ kālameghapratimaṃ mahoraganiṣevitam
abhigamya mahānādaṃ tīrthenaiva mahodadhim
tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram
gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm
gṛhaṃ ca vainateyasya nānāratnavibhūṣitam
tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā
tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ
śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ
te patanti jale nityaṃ sūryasyodayanaṃ prati
abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ
tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram
gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ
tasya madhye mahāśveta ṛṣabho nāma parvataḥ
divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ
saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam
vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ
hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ
kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ
jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham
tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat
asyāhus tan mahāvegam odanaṃ sacarācaram
tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām
śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham
svādūdasyottare deśe yojanāni trayodaśa
jātarūpaśilo nāma mahān kanakaparvataḥ
āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam
sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ
triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ
sthāpitaḥ parvatasyāgre virājati savedikaḥ
pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ
tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ
tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā
jātarūpamayī divyā virājati savedikā
sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ
jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ
tatra yojanavistāram ucchritaṃ daśayojanam
śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam
tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame
dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ
uttareṇa parikramya jambūdvīpaṃ divākaraḥ
dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ
prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ
ayaṃ sudarśano dvīpaḥ puro yasya prakāśate
yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api
śailasya tasya kuñjeṣu kandareṣu vaneṣu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ
āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate
tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā
rahitā candrasūryābhyām adṛśyā timirāvṛtā
śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca
ya ca noktā mayā deśā viceyā teṣu jānakī
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
māse pūrṇe nivartadhvam udayaṃ prāpya parvatam
ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm
mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ
avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhito bhaviṣyatha
tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam
dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān
nīlam agnisutaṃ caiva hanumantaṃ ca vānaram
pitāmahasutaṃ caiva jāmbavantaṃ mahākapim
suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca
gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā
maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam
ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau
aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ
vegavikramasaṃpannān saṃdideśa viśeṣavit
teṣām agreṣaraṃ caiva mahad balam asaṃgagam
vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam
ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat
sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam
narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām
tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām
mekhalān utkalāṃś caiva daśārṇanagarāṇy api
avantīm abhravantīṃ ca sarvam evānupaśyata
vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api
tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ
anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham
nadīṃ godāvarīṃ caiva sarvam evānupaśyata
tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān
ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ
vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ
sacandanavanoddeśo mārgitavyo mahāgiriḥ
tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām
tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ
tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ
drakṣyathādityasaṃkāśam agastyam ṛṣisattamam
tatas tenābhyanujñātāḥ prasannena mahātmanā
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm
sā candanavanair divyaiḥ pracchannā dvīpa śālinī
kānteva yuvatiḥ kāntaṃ samudram avagāhate
tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ
tataḥ samudram āsādya saṃpradhāryārthaniścayam
agastyenāntare tatra sāgare viniveśitaḥ
citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ
jātarūpamayaḥ śrīmān avagāḍho mahārṇavam
nānāvidhair nagaiḥ phullair latābhiś copaśobhitam
devarṣiyakṣapravarair apsarobhiś ca sevitam
siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam
tam upaiti sahasrākṣaḥ sadā parvasu parvasu
dvīpas tasyāpare pāre śatayojanam āyataḥ
agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ
sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ
rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ
dakṣiṇasya samudrasya madhye tasya tu rākṣasī
aṅgāraketi vikhyātā chāyām ākṣipya bhojinī
tam atikramya lakṣmīvān samudre śatayojane
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ
candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ
bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ
śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ
na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ
tam atikramya durdharṣāḥ sūryavān nāma parvataḥ
adhvanā durvigāhena yojanāni caturdaśa
tatas tam apy atikramya vaidyuto nāma parvataḥ
sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ
tatra bhuktvā varārhāṇi mūlāni ca phalāni ca
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ
tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā
tatra yojanavistāram ucchritaṃ daśayojanam
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam
tatra bhogavatī nāma sarpāṇām ālayaḥ purī
viśālarathyā durdharṣā sarvataḥ parirakṣitā
rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
sarparājo mahāghoro yasyāṃ vasati vāsukiḥ
niryāya mārgitavyā ca sā ca bhogavatī purī
taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ
sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ
gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
divyam utpadyate yatra tac caivāgnisamaprabham
na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana
rohitā nāma gandharvā ghorā rakṣanti tad vanam
tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ
śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca
ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ
tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ
rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā
etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ
sarvam etat samālokya yac cānyad api dṛśyate
gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha
yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati
mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati
tataḥ priyataro nāsti mama prāṇād viśeṣataḥ
kṛtāparādho bahuśo mama bandhur bhaviṣyati
amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ
manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam
tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam
buddhivikramasaṃpannān vāyuvegasamāñjave
athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam
abravīt prāñjalir vākyam abhigamya praṇamya ca
sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho
surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca
sphītāñjanapadān ramyān vipulāni purāṇi ca
puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam
tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ
pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ
tāpasānām araṇyāni kāntārā girayaś ca ye
girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
tataḥ paścimam āsādya samudraṃ draṣṭum arhatha
timi nakrāyuta jalam akṣobhyam atha vānaraḥ
tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
kapayo vihariṣyanti nārikelavaneṣu ca
tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram
avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam
rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ
sindhusāgarayoś caiva saṃgame tatra parvataḥ
mahān hemagirir nāma śataśṛṅgo mahādrumaḥ
tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
timimatsyagajāṃś caiva nīḍāny āropayanti te
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ
vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ
tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ
koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ
koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām
vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām
nātyāsādayitavyās te vānarair bhīmavikramaiḥ
nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ
durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
phalamūlāni te tatra rakṣante bhīmavikramāḥ
tatra yatnaś ca kartavyo mārgitavyā ca jānakī
na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām
caturbhāge samudrasya cakravān nāma parvataḥ
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā
tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ
tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
yojanāni catuḥṣaṣṭir varāho nāma parvataḥ
suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye
tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
yasmin vasti duṣṭātmā narako nāma guhāsu ca
tasya sānuṣu citreṣu viśālāsu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
tam atikramya śailendraṃ kāñcanāntaranirdaraḥ
parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ
taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ
abhigarjanti satataṃ tena śabdena darpitāḥ
tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ
abhiṣiktaḥ surai rājā meghavān nāma parvataḥ
tam atikramya śailendraṃ mahendraparipālitam
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha
taruṇādityavarṇāni bhrājamānāni sarvataḥ
jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ
teṣāṃ madhye sthito rājā merur uttamaparvataḥ
ādityena prasannena śailo dattavaraḥ purā
tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ
tvayi ye cāpi vatsyanti devagandharvadānavāḥ
te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ
ādityā vasavo rudrā marutaś ca divaukasaḥ
āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam
ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ
adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam
yojanānāṃ sahasrāṇi daśatāni divākaraḥ
muhūrtārdhena taṃ śīghram abhiyāti śiloccayam
śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham
prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā
śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ
niketaṃ pāśahastasya varuṇasya mahātmanaḥ
antarā merum astaṃ ca tālo daśaśirā mahān
jātarūpamayaḥ śrīmān bhrājate citravedikaḥ
teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ
praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati
etāvaj jīvalokasya bhāskaro rajanīkṣaye
kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
astaṃ parvatam āsādya pūrṇe māse nivartata
ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati
śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ
gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ
bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam
dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā
ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet
saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam
tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya
āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām
tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ
uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā
vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ
diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām
sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām
asmin kārye vinivṛtte kṛte dāśaratheḥ priye
ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ
kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā
tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet
etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ
ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ
asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ
imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā
tatra mlecchān pulindāṃś ca śūrasenāṃs tathaiva ca
prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ
kāmbojān yavanāṃś caiva śakān āraṭṭakān api
bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān
cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ
anviṣya daradāṃś caiva himavantaṃ vicinvatha
lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ
tataḥ somāśramaṃ gatvā devagandharvasevitam
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha
mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm
tam atikramya śailendraṃ hemavargaṃ mahāgirim
tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha
tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
tam atikramya cākāśaṃ sarvataḥ śatayojanam
aparvatanadī vṛkṣaṃ sarvasattvavivarjitam
taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha
tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā
viśālā nalinī yatra prabhūtakamalotpalā
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā
tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ
tasya candranikaśeṣu parvateṣu guhāsu ca
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam
vasanti hi mahātmānas tatra sūryasamaprabhāḥ
devair apy arcitāḥ samyag devarūpā maharṣayaḥ
krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca
nirdarāś ca nitambāś ca vicetavyās tatas tataḥ
krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam
na gatis tatra bhūtānāṃ devadānavarakṣasām
sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ
krauñcaṃ girim atikramya maināko nāma parvataḥ
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam
mainākas tu vicetavyaḥ sasānuprasthakandaraḥ
strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu
taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ
vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ
praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ
hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ
taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ
aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ
tat sāraḥ samatikramya naṣṭacandradivākaram
anakṣatragaṇaṃ vyoma niṣpayodam anādimat
gabhastibhir ivārkasya sa tu deśaḥ prakāśate
viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ
taṃ tu deśam atikramya śailodā nāma nimnagā
ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ
te nayanti paraṃ tīraṃ siddhān pratyānayanti ca
uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ
tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ
raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ
taruṇādityasadṛśair bhānti tatra jalāśayāḥ
mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ
nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ
nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ
sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ
nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ
divyagandharasasparśāḥ sarvakāmān sravanti ca
nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ
muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca
strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca
sarvartusukhasevyāni phalanty anye nagottamāḥ
mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ
śayanāni prasūyante citrāstāraṇavanti ca
manaḥkāntāni mālyāni phalanty atrāpare drumāḥ
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca
striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ
gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā
ramante sahitās tatra nārībhir bhāskaraprabhāḥ
sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ
sarve kāmārthasahitā vasanti saha yoṣitaḥ
gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ
śrūyate satataṃ tatra sarvabhūtamanoharaḥ
tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ
ahany ahani vardhante guṇās tatra manoramāḥ
samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ
tatra somagirir nāma madhye hemamayo mahān
indralokagatā ye ca brahmalokagatāś ca ye
devās taṃ samavekṣante girirājaṃ divaṃ gatam
sa tu deśo visūryo 'pi tasya bhāsā prakāśate
sūryalakṣmyābhivijñeyas tapaseva vivasvatā
bhagavān api viśvātmā śambhur ekādaśātmakaḥ
brahmā vasati deveśo brahmarṣiparivāritaḥ
na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ
anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ
sā hi somagirir nāma devānām api durgamaḥ
tam ālokya tataḥ kṣipram upāvartitum arhatha
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
abhāskaram amaryādaṃ na jānīmas tataḥ param
sarvam etad vicetavyaṃ yan mayā parikīrtitam
yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ
tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam
kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā
tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ
cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ
viśeṣeṇa tu sugrīvo hanumatyartham uktavān
sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane
na bhūmau nāntarikṣe vā nāmbare nāmarālaye
nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava
sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ
viditāḥ sarvalokās te sasāgaradharādharāḥ
gatir vegaś ca tejaś ca lāghavaṃ ca mahākape
pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ
tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate
tad yathā labhyate sītā tattvam evopapādaya
tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ
deśakālānuvṛttaś ca nayaś ca nayapaṇḍita
tataḥ kāryasamāsaṃgam avagamya hanūmati
viditvā hanumantaṃ ca cintayām āsa rāghavaḥ
sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ
niścitārthataraś cāpi hanūmān kāryasādhane
tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ
bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ
taṃ samīkṣya mahātejā vyavasāyottaraṃ harim
kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ
dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam
aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ
anena tvāṃ hariśreṣṭha cihnena janakātmajā
matsakāśād anuprāptam anudvignānupaśyati
vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ
sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me
sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ
vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ
sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapi
gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ
atibalabalam āśritas tavāhaṃ harivaravikramavikramair analpaiḥ
pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva
tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ
śalabhā iva saṃchādya medinīṃ saṃpratasthire
rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ
pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ
uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām
pratasthe sahasā vīro hariḥ śatabalis tadā
pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ
tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ
paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām
tataḥ sarvā diśo rājā codayitvā yathā tatham
kapisenā patīn mukhyān mumoda sukhitaḥ sukham
evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ
svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire
nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ
kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ
ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam
aham eko haniṣyāmi prāptaṃ rāvaṇam āhave
tataś conmathya sahasā hariṣye janakātmajām
vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti
eka evāhariṣyāmi pātālād api jānakīm
vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn
dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān
ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ
śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham
bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
pātālasyāpi vā madhye na mamācchidyate gatiḥ
ity ekaikaṃ tadā tatra vānarā baladarpitāḥ
ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau
gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt
kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ
sugrīvas tu tato rāmam uvāca praṇatātmavān
śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha
yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim
parikālayate vālī malayaṃ prati parvatam
tadā viveśa mahiṣo malayasya guhāṃ prati
viveśa vālī tatrāpi malayaṃ tajjighāṃsayā
tato 'haṃ tatra nikṣipto guhād vārivinītavat
na ca niṣkramate vālī tadā saṃvatsare gate
tataḥ kṣatajavegena āpupūre tadā bilam
tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ
athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ
śilāparvatasaṃkāśā biladvāri mayā kṛtā
aśaknuvan niṣkramituṃ mahiṣo vinaśed iti
tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite
rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha
mitraiś ca sahitas tatra vasāmi vigatajvaraḥ
ājagāma tato vālī hatvā taṃ dānavarṣabham
tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ
sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ
parilākayate krodhād dhāvantaṃ sacivaiḥ saha
tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ
nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca
ādarśatalasaṃkāśā tato vai pṛthivī mayā
alātacakrapratimā dṛṣṭā goṣpadavat tadā
tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ
diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ
uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt
idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ
mataṅgena tadā śapto hy asminn āśramamaṇḍale
praviśed yadi vā vālī mūrdhāsya śatadhā bhavet
tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati
tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja
na viveśa tadā vālī mataṅgasya bhayāt tadā
evaṃ mayā tadā rājan pratyakṣam upalakṣitam
pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ
darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ
vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā
sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca
nadīdurgāṃs tathā śailān vicinvanti samantataḥ
sugrīveṇa samākhyātān sarve vānarayūthapāḥ
pradeśān pravicinvanti saśailavanakānanān
vicintya divasaṃ sarve sītādhigamane dhṛtāḥ
samāyānti sma medinyāṃ niśākāleśu vānarāḥ
sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te
tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ
kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ
vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha
adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ
uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ
āgataḥ saha sainyena vīraḥ śatabalis tadā
suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ
sametya māse saṃpūrṇe sugrīvam upacakrame
taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca
āsīnaṃ saha rāmeṇa sugrīvam idam abruvan
vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca
nimnagāḥ sāgarāntāś ca sarve janapadās tathā
guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ
vicitāś ca mahāgulmā latāvitatasaṃtatāḥ
gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca
sattvāny atipramāṇāni vicitāni hatāni ca
ye caiva gahanā deśā vicitās te punaḥ punaḥ
udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ
diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān
sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ
sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame
sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ
vicinoti sma vindhyasya guhāś ca gahanāni ca
parvatāgrān nadīdurgān sarāṃsi vipulān drumān
vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān
anveṣamāṇās te sarve vānarāḥ sarvato diśam
na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām
te bhakṣayanto mūlāni phalāni vividhāni ca
anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha
sa tu deśo duranveṣo guhāgahanavān mahān
tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ
deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ
yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ
nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham
na santi mahiṣā yatra na mṛgā na ca hastinaḥ
śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ
snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ
prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ
kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ
maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ
tasya tasmin vane putro bālako daśavārṣikaḥ
pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ
tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam
tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca
prabhavāni nadīnāṃca vicinvanti samāhitāḥ
tatra cāpi mahātmāno nāpaśyañ janakātmajām
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ
te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam
dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam
taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam
so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī
abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam
tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā
rāvaṇo 'yam iti jñātvā talenābhijaghāna ha
sa vāliputrābhihato vaktrāc choṇitam udvaman
asuro nyapatad bhūmau paryasta iva parvataḥ
te tu tasmin nirucchvāse vānarā jitakāśinaḥ
vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram
vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ
anyadevāparaṃ ghoraṃ viviśur girigahvaram
te vicintya punaḥ khinnā viniṣpatya samāgatāḥ
ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ
athāṅgadas tadā sarvān vānarān idam abravīt
pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ
vanāni girayo nadyo durgāṇi gahanāni ca
daryo giriguhāś caiva vicitā naḥ samantataḥ
tatra tatra sahāsmābhir jānakī na ca dṛśyate
tad vā rakṣo hṛtā yena sītā surasutopamā
kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ
tasmād bhavantaḥ sahitā vicinvantu samantataḥ
vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām
vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām
anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam
kāryasiddhikarāṇy āhus tasmād etad bravīmy aham
adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ
khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām
avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam
alaṃ nirvedam āgamya na hi no malinaṃ kṣamam
sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ
hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate
ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ
aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ
uvācāvyaktayā vācā pipāsā śramakhinnayā
sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha
hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam
punar mārgāmahe śailān kandarāṃś ca darīs tathā
kānanāni ca śūnyāni giriprasravaṇāni ca
yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā
vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ
tataḥ samutthāya punar vānarās te mahābalāḥ
vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam
te śāradābhrapratimaṃ śrīmadrajataparvatam
śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ
tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca
vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ
tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām
te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram
avārohanta harayo vīkṣamāṇāḥ samantataḥ
avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ
sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ
te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ
punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam
hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ
vindhyam evāditas tāvad vicerus te samantataḥ
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ
vicinoti sma vindhyasya guhāś ca gahanāni ca
siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā
viṣameṣu nagendrasya mahāprasravaṇeṣu ca
teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata
sa hi deśo duranveṣo guhā gahanavān mahān
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam
paraspareṇa rahitā anyonyasyāvidūrataḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
maindaś ca dvividaś caiva hanumāñ jāmbavān api
aṅgado yuvarājaś ca tāraś ca vanagocaraḥ
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ
avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam
tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman
jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ
tatas tad bilam āsādya sugandhi duratikramam
vismayavyagramanaso babhūvur vānararṣabhāḥ
saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ
abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ
tataḥ parvatakūṭābho hanumān mārutātmajaḥ
abravīd vānarān sarvān kāntāra vanakovidaḥ
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm
asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ
jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ
nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ
tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ
ity uktās tad bilaṃ sarve viviśus timirāvṛtam
acandrasūryaṃ harayo dadṛśū romaharṣaṇam
tatas tasmin bile durge nānāpādapasaṃkule
anyonyaṃ saṃpariṣvajya jagmur yojanam antaram
te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ
paripetur bile tasmin kaṃ cit kālam atandritāḥ
te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ
ālokaṃ dadṛśur vīrā nirāśā jīvite tadā
tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān
sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān
campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān
taruṇādityasaṃkāśān vaidūryamayavedikān
nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ
mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ
jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ
nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ
kāñcanāni vimānāni rājatāni tathaiva ca
tapanīyagavākṣāṇi muktājālāvṛtāni ca
haimarājatabhaumāni vaidūryamaṇimanti ca
dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ
puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān
kāñcanabhramarāṃś caiva madhūni ca samantataḥ
maṇikāñcanacitrāṇi śayanāny āsanāni ca
mahārhāṇi ca yānāni dadṛśus te samantataḥ
haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān
agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān
śucīny abhyavahāryāṇi mūlāni ca phalāni ca
mahārhāṇi ca pānāni madhūni rasavanti ca
divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān
tatra tatra vicinvanto bile tatra mahāprabhāḥ
dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ
tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām
tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā
tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām
papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya
ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām
abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ
mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān
dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ
kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ
śucīny abhyavahāryāṇi mūlāni ca phalāni ca
kāñcanāni vimānāni rājatāni gṛhāṇi ca
tapanīya gavākṣāṇi maṇijālāvṛtāni ca
puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
ime jāmbūnadamayāḥ pādapāḥ kasya tejasā
kāñcanāni ca padmāni jātāni vimale jale
kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ
ātmānam anubhāvaṃ ca kasya caitat tapobalam
ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi
evam uktā hanumatā tāpasī dharmacāriṇī
pratyuvāca hanūmantaṃ sarvabhūtahite ratā
mayo nāma mahātejā māyāvī dānavarṣabhaḥ
tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam
purā dānavamukhyānāṃ viśvakarmā babhūva ha
yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam
sa tu varṣasahasrāṇi tapas taptvā mahāvane
pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam
vidhāya sarvaṃ balavān sarvakāmeśvaras tadā
uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane
tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam
vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ
idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam
śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam
duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā
idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama
mama priyasakhī hemā nṛttagītaviśāradā
tayā dattavarā cāsmi rakṣāmi bhavanottamam
kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam
imāny abhyavahāryāṇi mūlāni ca phalāni ca
bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha
atha tān abravīt sarvān viśrāntān hariyūthapān
idaṃ vacanam ekāgrā tāpasī dharmacāriṇī
vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt
yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām
tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ
ārjavena yathātattvam ākhyātum upacakrame
rājā sarvasya lokasya mahendravaruṇopamaḥ
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
tasya bhāryā janasthānād rāvaṇena hṛtā balāt
vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ
rājā vānaramukhyānāṃ yena prasthāpitā vayam
agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām
sahaibhir vānarair mukhyair aṅgadapramukhair vayam
rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam
sītayā saha vaidehyā mārgadhvam iti coditāḥ
vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam
bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ
vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ
nādhigacchāmahe pāraṃ magnāś cintāmahārṇave
cārayantas tataś cakṣur dṛṣṭavanto mahad bilam
latāpādapasaṃchannaṃ timireṇa samāvṛtam
asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ
kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ
sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ
teṣām api hi sarveṣām anumānam upāgatam
gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ
tato gāḍhaṃ nipatitā gṛhya hastau parasparam
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
etan naḥ kāyam etena kṛtyena vayam āgatāḥ
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ
ātithyadharmadattāni mūlāni ca phalāni ca
asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ
yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ
evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā
pratyuvāca tataḥ sarvān idaṃ vānarayūthapam
sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām
carantyā mama dharmeṇa na kāryam iha kena cit
evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
uvāca hanumān vākyaṃ tām aninditaceṣṭitām
śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā
sa tu kālo vyatikrānto bile ca parivartatām
sā tvam asmād bilād ghorād uttārayitum arhasi
tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ
trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān
mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi
tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ
evam uktā hanumatā tāpasī vākyam abravīt
jīvatā duṣkaraṃ manye praviṣṭena nivartitum
tapasas tu prabhāvena niyamopārjitena ca
sarvān eva bilād asmād uddhariṣyāmi vānarān
nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ
na hi niṣkramituṃ śakyam animīlitalocanaiḥ
tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
vānarās tu mahātmāno hastaruddhamukhās tadā
nimeṣāntaramātreṇa bilād uttāritās tayā
tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī
niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt
eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ
eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ
svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā
tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam
apāram abhigarjantaṃ ghorair ūrmibhir ākulam
mayasya māyā vihitaṃ giridurgaṃ vicinvatām
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
vindhyasya tu gireḥ pāde saṃprapuṣpitapādape
upaviśya mahābhāgāś cintām āpedire tadā
tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān
drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ
te vasantam anuprāptaṃ prativedya parasparam
naṣṭasaṃdeśakālārthā nipetur dharaṇītale
sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
yuvarājo mahāprājña aṅgado vākyam abravīt
śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
tasminn atīte kāle tu sugrīveṇa kṛte svayam
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
na kṣamiṣyati naḥ sarvān aparādhakṛto gatān
apravṛttau ca sītāyāḥ pāpam eva kariṣyati
tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ
tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca
yāvan na ghātayed rājā sarvān pratigatān itaḥ
vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ
na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā
sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare
ihaiva prāyam āsiṣye puṇye sāgararodhasi
etac chrutvā kumāreṇa yuvarājena bhāṣitam
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān
rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ
idaṃ hi māyā vihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam
ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā
śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ
yathā na hanyema tathāvidhānam asaktam adyaiva vidhīyatāṃ naḥ
tathā bruvati tāre tu tārādhipativarcasi
atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat
buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam
caturdaśaguṇaṃ mene hanumān vālinaḥ sutam
āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ
śaśinaṃ śuklapakṣādau vardhamānam iva śriyā
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ
śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram
bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam
abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ
sa caturṇām upāyānāṃ tṛtīyam upavarṇayan
bhedayām āsa tān sarvān vānarān vākyasaṃpadā
teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam
bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā
nityam asthiracittā hi kapayo haripuṃgava
nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā
tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te
yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ
na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ
daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum
vigṛhyāsanam apy āhur durbalena balīyasaḥ
ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ
yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam
etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe
svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā
lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ
avasthāne yadaiva tvam āsiṣyasi paraṃtapa
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ
kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ
sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ
tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi
na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ
apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ
asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam
ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati
dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ
śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati
priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam
tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām
śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam
svāmisatkārasaṃyuktam aṅgado vākyam abravīt
sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam
vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate
bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām
dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ
kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā
yuddhāyābhiniyuktena bilasya pihitaṃ mukham
satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret
lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā
ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet
tasmin pāpe kṛtaghne tu smṛtihīne calātmani
āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ
rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati
bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham
kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ
upāṃśudaṇḍena hi māṃ bandhanenopapādayet
śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt
bandhanāc cāvasādān me śreyaḥ prāyopaveśanam
anujānīta māṃ sarve gṛhān gacchantu vānarāḥ
ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm
ihaiva prāyam āsiṣye śreyo maraṇam eva me
abhivādanapūrvaṃ tu rājā kuśalam eva ca
vācyas tato yavīyān me sugrīvo vānareśvaraḥ
ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me
mātaraṃ caiva me tārām āśvāsayitum arhatha
prakṛtyā priyaputrā sā sānukrośā tapasvinī
vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam
etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca
saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ
tasya saṃviśatas tatra rudanto vānararṣabhāḥ
nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ
sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam
parivāryāṅgado sarve vyavasyan prāyam āsitum
mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ
sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ
babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ
upaviṣṭās tu te sarve yasmin prāyaṃ giristhale
harayo gṛdhrarājaś ca taṃ deśam upacakrame
sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ
kandarād abhiniṣkramya sa vindhyasya mahāgireḥ
upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt
vidhiḥ kila naraṃ loke vidhānenānuvartate
yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān
tasya tad vacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
aṅgadaḥ param āyasto hanūmantam athābravīt
paśya sītāpadeśena sākṣād vaivasvato yamaḥ
imaṃ deśam anuprāpto vānarāṇāṃ vipattaye
rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
harīṇām iyam ajñātā vipattiḥ sahasāgatā
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ
tathā sarvāṇi bhūtāni tiryagyonigatāny api
priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam
rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm
sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe
muktaś ca sugrīvabhayād gataś ca paramāṃ gatim
jaṭāyuṣo vināśena rājño daśarathasya ca
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ
rāmalakṣmaṇayor vāsām araṇye saha sītayā
rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ
rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam
tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam
abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ
ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ
katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ
nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam
yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ
bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ
sūryāṃśudagdhapakṣatvān na śaknomi visarpitum
iccheyaṃ parvatād asmād avatartum ariṃdamāḥ
śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ
śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ
te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ
cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati
sarvathā prāyam āsīnān yadi no bhakṣayiṣyati
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ
etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ
avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā
babhūvur kṣarajo nāma vānarendraḥ pratāpavān
mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau
sugrīvaś caiva valī ca putrāv oghabalāv ubhau
loke viśrutakarmābhūd rājā vālī pitā mama
rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
pitur nideśanirato dharmyaṃ panthānam āśritaḥ
tasya bhāryā janasthānād rāvaṇena hṛtā balāt
rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā
rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe
evaṃ gṛdhro hatas tena rāvaṇena bahīyasā
saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām
tato mama pitṛvyeṇa sugrīveṇa mahātmanā
cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama
māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
nihatya vālinaṃ rāmas tatas tam abhiṣecayat
sa rājye sthāpitas tena sugrīvo vānareśvaraḥ
rājā vānaramukhyānāṃ yena prasthāpitā vayam
evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ
vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva
te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām
vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ
te vayaṃ kapirājasya sarve vacanakāriṇaḥ
kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe
kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe
gatānām api sarveṣāṃ tatra no nāsti jīvitam
ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ
sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ
yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ
yamākhyāta hataṃ yuddhe rāvaṇena balīyasā
vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye
na hi me śaktir adyāsti bhrātur vairavimokṣaṇe
purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
ādityam upayātau svo jvalantaṃ raśmimālinam
āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati
tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam
pakṣābhyaṃ chādayām āsa snehāt paramavihvalam
nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ
aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye
jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā
yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā
jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ
adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
antike yadi vā dūre yadi jānāsi śaṃsa naḥ
tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan
nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ
vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam
jānāmi vāruṇāl lokān viṣṇos traivikramān api
devāsuravimardāṃś ca amṛtasya ca manthanam
rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama
taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā
krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī
sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam
asite rākṣase bhāti yathā vā taḍidambude
tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt
śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ
putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ
ito dvīpe samudrasya saṃpūrṇe śatayojane
tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā
tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā
janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm
laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ
saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam
āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam
tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha
ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha
śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam
balavīryopapannānāṃ rūpayauvanaśālinām
ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā
vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ
garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā
asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ
āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ
asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ
vihitā pādamūle tu vṛttiś caraṇayodhinām
upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ
abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha
samudraṃ netum icchāmi bhavadbhir varuṇālayam
pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ
punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te
tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam
niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ
jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ
bhūtalāt sahasotthāya gṛdhrarājānam abravīt
kva sītā kena vā dṛṣṭā ko vā harati maithilīm
tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām
ko dāśarathibāṇānāṃ vajraveganipātinām
svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam
sa harīn prītisaṃyuktān sītā śrutisamāhitān
punar āśvāsayan prīta idaṃ vacanam abravīt
śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam
yena cāpi mamākhyātaṃ yatra cāyatalocanā
aham asmin girau durge bahuyojanam āyate
cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ
taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ
tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam
sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ
gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ
sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ
kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ
sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ
anumānya yathātattvam idaṃ vacanam abravīt
ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ
mahendrasya girer dvāram āvṛtya ca samāsthitaḥ
tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ
tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām
striyam ādāya gacchan vai bhinnāñjanacayopamaḥ
so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
tena sāmnā vinītena panthānam abhiyācitaḥ
na hi sāmopapannānāṃ prahartā vidyate kva cit
nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ
sa yātas tejasā vyoma saṃkṣipann iva vegataḥ
athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ
diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ
kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam
evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ
haran dāśarather bhāryāṃ rāmasya janakātmajām
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām
rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām
eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ
etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat
tac chrutvāpi hi me buddhir nāsīt kā cit parākrame
apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet
yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā
śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam
vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ
te bhavanto matiśreṣṭhā balavanto manasvinaḥ
sahitāḥ kapirājena devair api durāsadāḥ
rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ
trayāṇām api lokānāṃ paryāptās trāṇanigrahe
kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ
bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram
tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ
na hi karmasu sajjante buddhimanto bhavadvidhāḥ
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ
upaviṣṭā girau durge parivārya samantataḥ
tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam
janitapratyayo harṣāt saṃpātiḥ punar abravīt
kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama
tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm
asya vindhyasya śikhare patito 'smi purā vane
sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ
labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca
vanāny aṭavideśāṃś ca samīkṣya matir āgamat
hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān
dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ
āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam
ṛṣir niśākaro nāma yasminn ugratapābhavat
aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā
vasato mama dharmajñāḥ svargate tu niśākare
avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ
tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam
jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ
tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ
vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate
upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram
athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ
kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham
tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ
parivāryopagacchanti dātāraṃ prāṇino yathā
tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam
ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ
muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata
saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate
agnidagdhāv imau pakṣau tvak caiva vraṇitā tava
dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau
jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava
mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama
kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham
daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ
tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ
pariśrānto na śaknomi vacanaṃ paribhāṣitum
ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau
ākāśaṃ patitau vīrau jighāsantau parākramam
kailāsaśikhare baddhvā munīnām agrataḥ paṇam
raviḥ syād anuyātavyo yāvad astaṃ mahāgirim
athāvāṃ yugapat prāptāv apaśyāva mahītale
rathacakrapramāṇāni nagarāṇi pṛthak pṛthak
kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva
gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ
tūrṇam utpatya cākāśam ādityapatham āsthitau
āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam
upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ
āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā
himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ
bhūtale saṃprakāśante nāgā iva jalāśaye
tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ
samāviśata mohaś ca mohān mūrchā ca dāruṇā
na dig vijñāyate yāmyā nāgenyā na ca vāruṇī
yugānte niyato loko hato dagdha ivāgninā
yatnena mahatā bhūyo raviḥ samavalokitaḥ
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau
jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ
taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham
pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata
pramādāt tatra nirdagdhaḥ patan vāyupathād aham
āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ
rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca
sarvathā martum evecchan patiṣye śikharād gireḥ
evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam
atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt
pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ
cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te
purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
rājā daśaratho nāma kaś cid ikṣvākunandanaḥ
tasya putro mahātejā rāmo nāma bhaviṣyati
araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ
nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
rākṣasendro janasthānād avadhyaḥ suradānavaiḥ
sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
yad annam amṛtaprakhyaṃ surāṇām api durlabham
tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti
agram uddhṛtya rāmāya bhūtale nirvapiṣyati
yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
devatvaṃ gatayor vāpi tayor annam idaṃ tv iti
eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama
sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam
ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi
tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca
icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau
necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram
etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ
māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam
kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ
ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye
adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam
deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ
mahāprasthānam āsādya svargate tu niśākare
māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam
utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye
buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu
sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ
budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ
putraḥ saṃtarjito vāgbhir na trātā maithilī katham
tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau
na me daśarathasnehāt putreṇotpāditaṃ priyam
tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha
utpetatus tadā pakṣau samakṣaṃ vanacāriṇām
sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ
praharṣam atulaṃ lebhe vānarāṃś cedam abravīt
niśākarasya maharṣeḥ prabhāvād amitātmanaḥ
ādityaraśminirdagdhau pakṣau me punar utthitau
yauvane vartamānasya mamāsīd yaḥ parākramaḥ
tam evādyāvagacchāmi balaṃ pauruṣam eva ca
sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha
pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ
ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ
utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim
tasya tad vacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ
babhūvur hariśārdūlā vikramābhyudayonmukhāḥ
atha pavanasamānavikramāḥ plavagavarāḥ pratilabdha pauruṣāḥ
abhijidabhimukhāṃ diśaṃ yayur janakasutā parimārgaṇonmukhāḥ
ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ
saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ
saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam
hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ
abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ
kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam
dakṣiṇasya samudrasya samāsādyottarāṃ diśam
saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ
sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale
vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam
prasuptam iva cānyatra krīḍantam iva cānyataḥ
kva cit parvatamātraiś ca jalarāśibhir āvṛtam
saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ
ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ
viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan
viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt
āśvāsayām āsa harīn bhayārtān harisattamaḥ
na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ
viṣādo 'yaṃ prasahate vikrame paryupasthite
tejasā tasya hīnasya puruṣārtho na sidhyati
tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha
harivṛddhaiḥ samāgamya punar mantram amantrayat
sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā
ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet
anyatra vālitanayād anyatra ca hanūmataḥ
tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ
anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt
ka idānīṃ mahātejā laṅghayiṣyati sāgaram
kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam
ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ
imāṃś ca yūthapān sarvān mocayet ko mahābhayāt
kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam
kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam
yadi kaś cit samartho vaḥ sāgaraplavane hariḥ
sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām
aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt
stimitevābhavat sarvā sā tatra harivāhinī
punar evāṅgadaḥ prāha tān harīn harisattamaḥ
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ
vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ
na hi vo gamane saṃgaḥ kadā cid api kasya cit
bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ
tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ
svaṃ svaṃ gatau samutsāham āhus tatra yathākramam
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā
ābabhāṣe gajas tatra plaveyaṃ daśayojanam
gavākṣo yojanāny āha gamiṣyāmīti viṃśatim
gavayo vānaras tatra vānarāṃs tān uvāca ha
triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ
śarabho vānaras tatra vānarāṃs tān uvāca ha
catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ
vānarāṃs tu mahātejā abravīd gandhamādanaḥ
yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ
maindas tu vānaras tatra vānarāṃs tān uvāca ha
yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe
tatas tatra mahātejā dvividaḥ pratyabhāṣata
gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham
suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān
aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ
teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca
tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata
pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ
te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam
kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum
yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau
sāmprataṃ kālabhedena yā gatis tāṃ nibodhata
navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ
tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt
na khalv etāvad evāsīd gamane me parākramaḥ
mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ
pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ
sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ
yauvane ca tadāsīn me balam apratimaṃ paraiḥ
saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham
naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati
athottaram udārārtham abravīd aṅgadas tadā
anumānya mahāprājño jāmbavantaṃ mahākapim
aham etad gamiṣyāmi yojanānāṃ śataṃ mahat
nivartane tu me śaktiḥ syān na veti na niścitam
tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ
jñāyate gamane śaktis tava haryṛkṣasattama
kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate
yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum
na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana
bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama
bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ
svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa
tasmāt kalatravat tāta pratipālyaḥ sadā bhavān
api caitasya kāryasya bhavān mūlam ariṃdama
mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ
mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ
tad bhavān asyā kāryasya sādhane satyavikramaḥ
buddhivikramasaṃpanno hetur atra paraṃtapaḥ
guruś ca guruputraś ca tvaṃ hi naḥ kapisattama
bhavantam āśritya vayaṃ samarthā hy arthasādhane
uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ
pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ
yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ
punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam
na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ
tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam
sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ
atītya tasya saṃdeśaṃ vināśo gamane bhavet
tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ
tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati
so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ
jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam
asya te vīra kāryasya na kiṃ cit parihīyate
eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati
tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam
saṃcodayām āsa haripravīro haripravīraṃ hanumantam eva
anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm
jāmbavān samudīkṣyaivaṃ hanumantam athābravīt
vīra vānaralokasya sarvaśāstravidāṃ vara
tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi
hanuman harirājasya sugrīvasya samo hy asi
rāmalakṣmaṇayoś cāpi tejasā ca balena ca
ariṣṭaneminaḥ putrau vainateyo mahābalaḥ
garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām
bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ
bhujagān uddharan pakṣī mahāvego mahāyaśāḥ
pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava
vikramaś cāpi vegaś ca na te tenāpahīyate
balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama
viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase
apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā
ajñaneti parikhyātā patnī kesariṇo hareḥ
abhiśāpād abhūt tāta vānarī kāmarūpiṇī
duhitā vānarendrasya kuñjarasya mahātmanaḥ
kapitve cārusarvāṅgī kadā cit kāmarūpiṇī
mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī
acarat parvatasyāgre prāvṛḍambudasaṃnibhe
vicitramālyābharaṇā mahārhakṣaumavāsinī
tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham
sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ
sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau
stanau ca pīnau sahitau sujātaṃ cāru cānanam
tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm
dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ
sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ
manmathāviṣṭasarvāṅgo gatātmā tām aninditām
sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt
ekapatnīvratam idaṃ ko nāśayitum icchati
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata
na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam
manasāsmi gato yat tvāṃ pariṣvajya yaśasvini
vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati
abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane
phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam
śatāni trīṇi gatvātha yojanānāṃ mahākape
tejasā tasya nirdhūto na viṣādaṃ tato gataḥ
tāvad āpatatas tūrṇam antarikṣaṃ mahākape
kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā
tataḥ śailāgraśikhare vāmo hanur abhajyata
tato hi nāmadheyaṃ te hanumān iti kīrtyate
tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ
saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati
prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ
prasādite ca pavane brahmā tubhyaṃ varaṃ dadau
aśastravadhyatāṃ tāta samare satyavikrama
vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca
sahasranetraḥ prītātmā dadau te varam uttamam
svacchandataś ca maraṇaṃ te bhūyād iti vai prabho
sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ
mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ
tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ
vayam adya gataprāṇā bhavān asmāsu sāmpratam
dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ
trivikrame mayā tāta saśailavanakānanā
triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam
tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt
niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam
sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ
sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ
tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi
tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī
uttiṣṭha hariśārdūla laṅghayasva mahārṇavam
parā hi sarvabhūtānāṃ hanuman yā gatis tava
viṣāṇṇā harayaḥ sarve hanuman kim upekṣase
vikramasva mahāvego viṣṇus trīn vikramān iva
tatas tu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ
praharṣayaṃs tāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanas tadā
saṃstūyamāno hanumān vyavardhata mahābalaḥ
samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān
tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
tejasāpūryamāṇasya rūpam āsīd anuttamam
yathā vijṛmbhate siṃho vivṛddho girigahvare
mārutasyaurasaḥ putras tathā saṃprati jṛmbhate
aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ
harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
abhivādya harīn vṛddhān hanumān idam abravīt
arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
balavān aprameyaś ca vāyur ākāśagocaraḥ
tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ
utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
meruṃ girim asaṃgena parigantuṃ sahasraśaḥ
bāhuvegapraṇunnena sāgareṇāham utsahe
samāplāvayituṃ lokaṃ saparvatanadīhradam
mamorujaṅghāvegena bhaviṣyati samutthitaḥ
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ
pannagāśanam ākāśe patantaṃ pakṣisevitam
vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ
udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
anastamitam ādityam abhigantuṃ samutsahe
tato bhūmim asaṃspṛśya punar āgantum utsahe
pravegenaiva mahatā bhīmena plavagarṣabhāḥ
utsaheyam atikrāntuṃ sarvān ākāśagocarān
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm
parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
hariṣye coruvegena plavamāno mahārṇavam
latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
anuyāsyati mām adya plavamānaṃ vihāyasā
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare
carantaṃ ghoram ākāśam utpatiṣyantam eva ca
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ
mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
divam āvṛtya gacchantaṃ grasamānam ivāmbaram
vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ
vainateyasya vā śaktir mama vā mārutasya vā
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet
nimeṣāntaramātreṇa nirālambhanam ambaram
sahasā nipatiṣyāmi ghanād vidyud ivotthitā
bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva
buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ
mārutasya samo vege garuḍasya samo jave
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ
vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
vikramya sahasā hastād amṛtaṃ tad ihānaye
laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ
tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ
vīra kesariṇaḥ putra vegavan mārutātmaja
jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ
tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ
ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam
sthāsyāmaś caikapādena yāvadāgamanaṃ tava
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām
tatas tu hariśārdūlas tān uvāca vanaukasaḥ
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati
etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
śikharāṇi mahendrasya sthirāṇi ca mahānti ca
etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
plavato dhārayiṣyanti yojanānām itaḥ śatam
tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ
vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam
siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam
mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
vicacāra hariśreṣṭho mahendrasamavikramaḥ
pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
rarāsa siṃhābhihato mahān matta iva dvipaḥ
mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ
nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
utpatadbhir vihaṃgaiś ca vidyādharagaṇair api
tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ
niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
sapatāka ivābhāti sa tadā dharaṇīdharaḥ
ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
sīdan mahati kāntāre sārthahīna ivādhvagaḥ
sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā
manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī
tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi
atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
dhīraḥ salilakalpeṣu vicacāra yathāsukham
dvijān vitrāsayan dhīmān urasā pādapān haran
mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī
nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam
kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ
sa tasya girivaryasya tale nāgavarāyute
tiṣṭhan kapivaras tatra hrade nāga ivābabhau
sa sūryāya mahendrāya pavanāya svayambhuve
bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim
añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam
plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu
niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam
sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat
tena pādapamuktena puṣpaugheṇa sugandhinā
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā
tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ
pīḍyamānas tu balinā mahendras tena parvataḥ
rītir nirvartayām āsa kāñcanāñjanarājatīḥ
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ
giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ
sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
pṛthivīṃ pūrayām āsa diśaś copavanāni ca
śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ
tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā
yāni cauṣadhajālāni tasmiñ jātāni parvate
viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam
bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha
pānabhūmigataṃ hitvā haimam āsanabhājanam
pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān
lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn
kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire
hāranūpurakeyūra pārihārya dharāḥ striyaḥ
vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha
darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam
śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare
eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
titīrṣati mahāvegaṃ samudraṃ makarālayam
rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati
dudhuve ca sa romāṇi cakampe cācalopamaḥ
nanāda ca mahānādaṃ sumahān iva toyadaḥ
ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
utpatiṣyan vicikṣepa pakṣirāja ivoragam
tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ
bāhū saṃstambhayām āsa mahāparighasaṃnibhau
sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca
saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān
mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
rurodha hṛdaye prāṇān ākāśam avalokayan
padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
vānarān vānaraśreṣṭha idaṃ vacanam abravīt
yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām
na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
anenaiva hi vegena gamiṣyāmi surālayam
yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam
sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām
evam uktvā tu hanumān vānarān vānarottamaḥ
utpapātātha vegena vegavān avicārayan
samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ
sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
udvahann ūruvegena jagāma vimale 'mbare
ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ
tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
anujagmur hanūmantaṃ sainyā iva mahīpatim
supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
hanumān parvatākāro babhūvādbhutadarśanaḥ
sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi
bhayād iva mahendrasya parvatā varuṇālaye
sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ
vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
avaśīryanta salile nivṛttāḥ suhṛdo yathā
laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam
puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ
tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
tārābhir abhirāmābhir uditābhir ivāmbaram
tasyāmbaragatau bāhū dadṛśāte prasāritau
parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau
pibann iva babhau cāpi sormijālaṃ mahārṇavam
pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ
tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
nayane viprakāśete parvatasthāv ivānalau
piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
cakṣuṣī saṃprakaśete candrasūryāv iva sthitau
mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam
lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
ambare vāyuputrasya śakradhvaja ivocchritaḥ
lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ
sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
mahatā dāriteneva girir gairikadhātunā
tasya vānarasiṃhasya plavamānasya sāgaram
kakṣāntaragato vāyur jīmūta iva garjati
khe yathā nipataty ulkā uttarāntād viniḥsṛtā
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ
patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā
upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ
yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
sa sa tasyāṅgavegena sonmāda iva lakṣyate
sāgarasyormijālānām urasā śailavarṣmaṇām
abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ
kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam
vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
atyakrāman mahāvegas taraṅgān gaṇayann iva
plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
vyomni taṃ kapiśārdūlaṃ suparṇam iti menire
daśayojanavistīrṇā triṃśadyojanam āyatā
chāyā vānarasiṃhasya jale cārutarābhavat
śvetābhraghanarājīva vāyuputrānugāminī
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi
plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ
tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
siṣeve ca tadā vāyū rāmakāryārthasiddhaye
ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ
nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
prekṣyākāśe kapivaraṃ sahasā vigataklamam
tasmin plavagaśārdūle plavamāne hanūmati
ikṣvākukulamānārthī cintayām āsa sāgaraḥ
sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām
aham ikṣvākunāthena sagareṇa vivardhitaḥ
ikṣvākusacivaś cāyaṃ nāvasīditum arhati
tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati
iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
hiraṇyanābhaṃ mainākam uvāca girisattamam
tvam ihāsurasaṃghānāṃ pātālatalavāsinām
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ
tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi
tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama
sa eṣa kapiśārdūlas tvām uparyeti vīryavān
hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ
tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava
kuru sācivyam asmākaṃ na naḥ kāryam atikramet
kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet
salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ
cāmīkaramahānābha devagandharvasevita
hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati
kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
śramaṃ ca plavagendrasya samīkṣyotthātum arhasi
hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ
sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ
śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
ādityodayasaṃkāśair ālikhadbhir ivāmbaram
tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham
jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ
tam utthitam asaṃgena hanūmān agrataḥ sthitam
madhye lavaṇatoyasya vighno 'yam iti niścitaḥ
sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
urasā pātayām āsa jīmūtam iva mārutaḥ
sa tadā pātitas tena kapinā parvatottamaḥ
buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca
tam ākāśagataṃ vīram ākāśe samavasthitam
prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ
duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
nipatya mama śṛṅgeṣu viśramasva yathāsukham
rāghāvasya kule jātair udadhiḥ parivardhitaḥ
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ
kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati
tvannimittam anenāhaṃ bahumānāt pracoditaḥ
yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti
tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi
asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
prakhyātas triṣu lokeṣu mahāguṇaparigrahaḥ
vegavantaḥ plavanto ye plavagā mārutātmaja
teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara
atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān
tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
putras tasyaiva vegena sadṛśaḥ kapikuñjara
pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam
pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ
tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ
sa mām upagataḥ kruddho vajram udyamya devarāṭ
tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā
asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama
guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ
tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ
asminn evaṃgate kārye sāgarasya mamaiva ca
prītiṃ prītamanā kartuṃ tvam arhasi mahākape
śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
prītiṃ ca bahumanyasva prīto 'smi tava darśanāt
evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām
tvarate kāryakālo me ahaś cāpy ativartate
pratijñā ca mayā dattā na sthātavyam ihāntarā
ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
jagāmākāśam āviśya vīryavān prahasann iva
sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
pūjitaś copapannābhir āśīrbhir anilātmajaḥ
athordhvaṃ dūram utpatya hitvā śailamahārṇavau
pituḥ panthānam āsthāya jagāma vimale 'mbare
bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
vāyusūnur nirālambe jagāma vimale 'mbare
tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ
devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ
uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ
hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham
sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
kramato yojanaśataṃ nirbhayasya bhaye sati
rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā
tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum
sa vai dattavaraḥ śailo babhūvāvasthitas tadā
hanūmāṃś ca muhūrtena vyaticakrāma sāgaram
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram
ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara
rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam
balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati
evam uktā tu sā devī daivatair abhisatkṛtā
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ
vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
plavamānaṃ hanūmantam āvṛtyedam uvāca ha
mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam
evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt
rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
kartum arhasi rāmasya sāhyaṃ viṣayavāsini
atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te
evam uktā hanumatā surasā kāmarūpiṇī
abravīn nātivarten māṃ kaś cid eṣa varo mama
evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase
ity uktvā surasāṃ kruddho daśayojanam āyataḥ
daśayojanavistāro babhūva hanumāṃs tadā
taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
cakāra surasāpy āsyaṃ viṃśadyojanam āyatam
hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
cakāra surasā vaktraṃ catvāriṃśat tathocchritam
babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam
tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
cakāra surasā vaktram aśītiṃ yojanāyatam
hanūmān acala prakhyo navatiṃ yojanocchritaḥ
cakāra surasā vaktraṃ śatayojanam āyatam
tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
dīrghajihvaṃ surasayā sughoraṃ narakopamam
sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ
so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt
praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
gamiṣye yatra vaidehī satyaṃ cāstu vacas tava
taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
abravīt surasā devī svena rūpeṇa vānaram
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
samānaya ca vaidehīṃ rāghaveṇa mahātmanā
tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim
sa sāgaram anādhṛṣyam abhyetya varuṇālayam
jagāmākāśam āviśya vegena garuṇopamaḥ
sevite vāridhāribhiḥ patagaiś ca niṣevite
carite kaiśikācāryair airāvataniṣevite
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte
vajrāśanisamāghātaiḥ pāvakair upaśobhite
kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte
bahatā havyam atyantaṃ sevite citrabhānunā
grahanakṣatracandrārkatārāgaṇavibhūṣite
maharṣigaṇagandharvanāgayakṣasamākule
vivikte vimale viśve viśvāvasuniṣevite
devarājagajākrānte candrasūryapathe śive
vitāne jīvalokasya vitato brahmanirmite
bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire
praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā
plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
manasā cintayām āsa pravṛddhā kāmarūpiṇī
adya dīrghasya kālasya bhaviṣyāmy aham āśitā
idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam
iti saṃcintya manasā chāyām asya samakṣipat
chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ
samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
pratilomena vātena mahānaur iva sāgare
tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi
kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ
sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ
tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
vaktraṃ prasārayām āsa pātālāmbarasaṃnibham
sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ
sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ
āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā
tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
utpapātātha vegena manaḥsaṃpātavikramaḥ
tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham
bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara
yasya tv etāni catvāri vānarendra yathā tava
dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati
sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
jagāmākāśam āviśya pannagāśanavat kapiḥ
prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ
dadarśa ca patann eva vividhadrumabhūṣitam
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca
sāgaraṃ sāgarānūpān sāgarānūpajān drumān
sāgarasya ca patnīnāṃ mukhāny api vilokayan
sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
nirundhantam ivākāśaṃ cakāra matimān matim
kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
mayi kautūhalaṃ kuryur iti mene mahākapiḥ
tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
punaḥ prakṛtim āpede vītamoha ivātmavān
sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram
parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ
tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe
saketakoddālakanālikere mahādrikūṭapratimo mahātmā
sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam
nipatya tīre ca mahodadhes tadā dadarśa laṅkām amarāvatīm iva
sa sāgaram anādhṛṣyam atikramya mahābalaḥ
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha
tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā
yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
aniśvasan kapis tatra na glānim adhigacchati
śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam
sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim
śādvalāni ca nīlāni gandhavanti vanāni ca
gaṇḍavanti ca madhyena jagāma nagavanti ca
śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
abhicakrāma tejasvī hanumān plavagarṣabhaḥ
sa tasminn acale tiṣṭhan vanāny upavanāni ca
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ
saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
priyālān muculindāṃś ca kuṭajān ketakān api
priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
asanān kovidārāṃś ca karavīrāṃś ca puṣpitān
puṣpabhāranibaddhāṃś ca tathā mukulitān api
pādapān vihagākīrṇān pavanādhūtamastakān
haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān
saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ
samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām
parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām
sītāpaharaṇārthena rāvaṇena surakṣitām
samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ
kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm
toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
dadarśa hanumāṃl laṅkāṃ divi devapurīm iva
girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā
pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
plavamānām ivākāśe dadarśa hanumān purīm
saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā
daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api
vapraprākārajaghanāṃ vipulāmbunavāmbarām
śataghnīśūlakeśāntām aṭṭālakavataṃsakām
dvāram uttaram āsādya cintayām āsa vānaraḥ
kailāsaśikharaprakhyam ālikhantam ivāmbaram
dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ
tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ
āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
na hi yuddhena vai laṅkā śakyā jetuṃ surair api
imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ
avakāśo na sāntvasya rākṣaseṣv abhigamyate
na dānasya na bhedasya naiva yuddhasya dṛśyate
caturṇām eva hi gatir vānarāṇāṃ mahātmanām
vāliputrasya nīlasya mama rājñaś ca dhīmataḥ
yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām
tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ
anena rūpeṇa mayā na śakyā rakṣasāṃ purī
praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ
ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
vañcanīyā mayā sarve jānakīṃ parimārgitā
lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat
tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ
kenopāyena paśyeyaṃ maithilīṃ janakātmajām
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā
na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
ekām ekaś ca paśyeyaṃ rahite janakātmajām
bhūtāś cārtho vipadyante deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ
na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
api rākṣasarūpeṇa kim utānyena kena cit
vāyur apy atra nājñātaś cared iti matir mama
na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām
ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
vināśam upayāsyāmi bhartur arthaś ca hīyate
tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye
rāvaṇasya purīṃ rātrau praviśya sudurāsadām
vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām
iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ
pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham
prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
śātakumbhamayair jālair gandharvanagaropamām
saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ
vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
talaiḥ śuśubhire tāni bhavanāny atra rakṣasām
kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām
acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ
sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām
yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām
candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan
jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ
śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam
dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsaṃ
sa lambaśikhare lambe lambatoyadasaṃnibhe
sattvam āsthāya medhāvī hanumān mārutātmajaḥ
niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām
śāradāmbudharaprakhyair bhavanair upaśobhitām
sāgaropamanirghoṣāṃ sāgarānilasevitām
supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām
bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām
caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
śātakumbhena mahatā prākāreṇābhisaṃvṛtām
kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
āsādya sahasā hṛṣṭaḥ prākāram abhipedivān
vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ
maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ
vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ
krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām
vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ
tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
anuttamām ṛddhiyutāṃ cintayām āsa vīryavān
neyam anyena nagarī śakyā dharṣayituṃ balāt
rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ
kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
prasiddheyaṃ bhaved bhūmir maindadvividayor api
vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
ṛkṣasya ketumālasya mama caiva gatir bhavet
samīkṣya tu mahābāho rāghavasya parākramam
lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ
tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām
tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ
praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
sa mahāpatham āsthāya muktāpuṣpavirājitam
hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ
prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ
tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca
śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva
śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
sopānaninadāṃś caiva bhavaneṣu mahātmanam
āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ
svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
rāvaṇastavasaṃyuktān garjato rākṣasān api
rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
dadarśa madhyame gulme rākṣasasya carān bahūn
dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā
kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
ekākṣānekakarṇāṃś ca calallambapayodharān
karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
parighottamahastāṃś ca vicitrakavacojjvalān
nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ
śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ
sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān
śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ
triviṣṭapanibhaṃ divyaṃ divyanādavināditam
vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā
rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ
bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ
tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam
dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam
lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam
bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam
yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā
tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā
haṃso yathā rājatapañjurasthaḥ siṃho yathā mandarakandarasthaḥ
vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ
sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ
hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ
prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥ piśitāśadoṣaḥ
rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ
tantrī svanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ
naktaṃcarāś cāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ
mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni
vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni
parasparaṃ cādhikam ākṣipanti bhujāṃś ca pīnān adhivikṣipanti
mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti
rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti
dadarśa kāntāś ca samālapanti tathāparās tatra punaḥ svapanti
mahāgajaiś cāpi tathā nadadbhiḥ sūpūjitaiś cāpi tathā susadbhiḥ
rarāja vīraiś ca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ
buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān
nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān
nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān
vidyotamānān sa ca tān surūpān dadarśa kāṃś cic ca punar virūpān
tato varārhāḥ suviśuddhabhāvās teṣāṃ striyas tatra mahānubhāvāḥ
priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ
śriyā jvalantīs trapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ
dadarśa kāś cit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍāḥ
anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ
bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān manadābhiviṣṭāḥ
aprāvṛtāḥ kāñcanarājivarṇāḥ kāś cit parārdhyās tapanīyavarṇāḥ
punaś ca kāś cic chaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ
tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ
gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ
candraprakāśāś ca hi vaktramālā vakrākṣipakṣmāś ca sunetramālāḥ
vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ
na tv eva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām
latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām
sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaś ca sadā viśiṣṭām
uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm
sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm
avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām
kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām
sītām apaśyan manujeśvarasya rāmasya patnīṃ vadatāṃ varasya
babhūva duḥkhābhihataś cirasya plavaṃgamo manda ivācirasya
sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
vicacāra kapir laṅkāṃ lāghavena samanvitaḥ
āsasādātha lakṣmīvān rākṣasendraniveśanam
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam
rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ
rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam
gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ
siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ
bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
mahārathasamāvāsaṃ mahārathamahāsanam
dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ
vinītair antapālaiś ca rakṣobhiś ca surakṣitam
mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ
muditapramadā ratnaṃ rākṣasendraniveśanam
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam
tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam
nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
samudram iva gambhīraṃ samudram iva niḥsvanam
mahātmāno mahad veśma mahāratnaparicchadam
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ
virājamānaṃ vapuṣā gajāśvarathasaṃkulam
laṅkābharaṇam ity eva so 'manyata mahākapiḥ
gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ
avaplutya mahāvegaḥ prahastasya niveśanam
tato 'nyat pupluve veśma mahāpārśvasya vīryavān
atha meghapratīkāśaṃ kumbhakarṇaniveśanam
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ
mahodarasya ca tathā virūpākṣasya caiva hi
vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ
śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
tathā cendrajito veśma jagāma hariyūthapaḥ
jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca
dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
vidyudrūpasya bhīmasya ghanasya vighanasya ca
śukanābhasya vakrasya śaṭhasya vikaṭasya ca
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ
yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca
karālasya piśācasya śoṇitākṣasya caiva hi
kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ
sarveṣāṃ samatikramya bhavanāni samantataḥ
āsasādātha lakṣmīvān rākṣasendraniveśanam
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
śūlamudgarahastāś ca śakto tomaradhāriṇīḥ
dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe
raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
kulīnān rūpasaṃpannān gajān paragajārujān
niṣṭhitān gajaśikhāyām airāvatasamān yudhi
nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ
kṣarataś ca yathā meghān sravataś ca yathā girīn
meghastanitanirghoṣān durdharṣān samare paraiḥ
sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
hemajālair avicchinnās taruṇādityasaṃnibhāḥ
dadarśa rākṣasendrasya rāvaṇasya niveśane
śibikā vividhākārāḥ sa kapir mārutātmajaḥ
latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
krīḍāgṛhāṇi cānyāni dāruparvatakān api
kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
dadarśa rākṣasendrasya rāvaṇasya niveśane
sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam
anantaratnanicayaṃ nidhijālaṃ samantataḥ
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva
arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
virarājātha tad veśma raśmimān iva raśmibhiḥ
jāmbūnadamayāny eva śayanāny āsanāni ca
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ
madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
manoramam asaṃbādhaṃ kuberabhavanaṃ yathā
nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam
prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham
sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam
yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam
niveśanānāṃ vividhāś ca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ
manoharāś cāpi punar viśālā dadarśa veśmādriṣu candraśālāḥ
gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni
sarvaiś ca doṣaiḥ parivarjitāni kapir dadarśa svabalārjitāni
tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni
mahītale sarvaguṇottarāṇi dadarśa laṅkādhipater gṛhāṇi
tato dadarśocchritamegharūpaṃ manoharaṃ kāñcanacārurūpam
rakṣo'dhipasyātmabalānurūpaṃ gṛhottamaṃ hy apratirūparūpam
mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam
nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam
nārīpravekair iva dīpyamānaṃ taḍidbhir ambhodavad arcyamānam
haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam
yathā nagāgraṃ bahudhātucitraṃ yathā nabhaś ca grahacandracitram
dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram
mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ puṣpaṃ kṛtaṃ kesarapatrapūrṇam
kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ
punaś ca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni
puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiś ca vivardhamānam
veśmottamānām api coccamānaṃ mahākapis tatra mahāvimānam
kṛtāś ca vaidūryamayā vihaṃgā rūpyapravālaiś ca tathā vihaṃgāḥ
citrāś ca nānāvasubhir bhujaṃgā jātyānurūpās turagāḥ śubhāṅgāḥ
pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ
kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ
niyujyamānāś ca gajāḥ suhastāḥ sakesarāś cotpalapatrahastāḥ
babhūva devī ca kṛtā suhastā lakṣmīs tathā padmini padmahastā
itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam
punaś ca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram
tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām
adṛśya tāṃ janakasutāṃ supūjitāṃ suduḥkhitāṃ patiguṇaveganirjitām
tatas tadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ
apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ
tasyālayavariṣṭhasya madhye vipulam āyatam
dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ
ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam
mārgamāṇas tu vaidehīṃ sītām āyatalocanām
sarvataḥ paricakrāma hanūmān arisūdanaḥ
caturviṣāṇair dviradais triviṣāṇais tathaiva ca
parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ
rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
āhṛtābhiś ca vikramya rājakanyābhir āvṛtam
tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
vāyuvegasamādhūtaṃ pannagair iva sāgaram
yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
sā rāvaṇagṛhe sarvā nityam evānapāyinī
yā ca rājñaḥ kuberasya yamasya varuṇasya ca
tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha
tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ
brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam
pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ
īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā
merumandarasaṃkāśair ullikhadbhir ivāmbaram
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam
jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
hemasopānasaṃyuktaṃ cārupravaravedikam
jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
indranīlamahānīlamaṇipravaravedikam
vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ
tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam
sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
ita ehīty uvāceva tatra yatra sa rāvaṇaḥ
tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam
maṇisopānavikṛtāṃ hemajālavirājitām
sphāṭikair āvṛtatalāṃ dantāntaritarūpikām
muktābhiś ca pravālaiś ca rūpyacāmīkarair api
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām
samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva
mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm
nāditāṃ mattavihagair divyagandhādhivāsitām
parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām
dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām
manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva
indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
tarpayām āsa māteva tadā rāvaṇapālitā
svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
siddhir veyaṃ parā hi syād ity amanyata mārutiḥ
pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
dhūrtān iva mahādhūrtair devanena parājitān
dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata
tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam
parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
krīḍitvoparataṃ rātrau suṣvāpa balavat tadā
tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat
tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
apaśyat padmagandhīni vadanāni suyoṣitām
prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā
imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
ambujānīva phullāni prārthayanti punaḥ punaḥ
iti vāmanyata śrīmān upapattyā mahākapiḥ
mene hi guṇatas tāni samāni salilodbhavaiḥ
sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
śāradīva prasannā dyaus tārābhir abhiśobhitā
sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ
yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā
tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
prabhāvarṇaprasādāś ca virejus tatra yoṣitām
vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ
vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
pārśve galitahārāś ca kāś cit paramayoṣitaḥ
mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ
sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
gajendramṛditāḥ phullā latā iva mahāvane
candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām
aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan
haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
āpagā iva tā rejur jaghanaiḥ pulinair iva
kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ
mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ
aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ
tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire
vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām
śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā
rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
mukhāni sma sapatnīnām upājighran punaḥ punaḥ
atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā
bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
aṃśukāni ca ramyāṇi pramadās tatra śiśyire
anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau
ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ
anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ
anyonyabhujasūtreṇa strīmālāgrathitā hi sā
māleva grathitā sūtre śuśubhe mattaṣaṭpadā
latānāṃ mādhave māsi phullānāṃ vāyusevanāt
anyonyamālāgrathitaṃ saṃsaktakusumoccayam
vyativeṣṭitasuskantham anyonyabhramarākulam
āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat
uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām
rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva
rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ
na tatra kā cit pramadā prasahya vīryopapannena guṇena labdhā
na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu
na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacāra yuktā
bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā
babhūva buddhis tu harīśvarasya yadīdṛśī rāghavadharmapatnī
imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ
punaś ca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā
athāyam asyāṃ kṛtavān mahātmā laṅkeśvaraḥ kaṣṭam anāryakarma
tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
avekṣamāṇo hanumān dadarśa śayanāsanam
tasya caikatame deśe so 'gryamālyavibhūṣitam
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham
bālavyajanahastābhir vījyamānaṃ samantataḥ
gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam
paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
dāmabhir varamālyānāṃ samantād upaśobhitam
tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ
lohitenānuliptāṅgaṃ candanena sugandhinā
saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam
vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram
krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham
pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam
niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
āsādya paramodvignaḥ so 'pāsarpat subhītavat
athārohaṇam āsādya vedikāntaram āśritaḥ
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ
śuśubhe rākṣasendrasya svapataḥ śayanottamam
gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat
kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
vikṣiptau rākṣasendrasya bhujāv indradhvajopamau
airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau
pīnau samasujātāṃsau saṃgatau balasaṃyutau
sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau
saṃhatau parighākārau vṛttau karikaropamau
vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau
śaśakṣatajakalpena suśītena sugandhinā
candanena parārdhyena svanuliptau svalaṃkṛtau
uttamastrīvimṛditau gandhottamaniṣevitau
yakṣapannagagandharvadevadānavarāviṇau
dadarśa sa kapis tasya bāhū śayanasaṃsthitau
mandarasyāntare suptau mahārhī ruṣitāv iva
tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ
cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ
tasya rākṣasasiṃhasya niścakrāma mukhān mahān
śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham
muktāmaṇivicitreṇa kāñcanena virājatā
mukuṭenāpavṛttena kuṇḍalojjvalitānanam
raktacandanadigdhena tathā hāreṇa śobhitā
pīnāyataviśālena vakṣasābhivirājitam
pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
mahārheṇa susaṃvītaṃ pītenottamavāsasā
māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
gāṅge mahati toyānte prasutamiva kuñjaram
caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva
pādamūlagatāś cāpi dadarśa sumahātmanaḥ
patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe
śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
amlānamālyābharaṇā dadarśa hariyūthapaḥ
nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ
vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca
tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
virarāja vimānaṃ tan nabhas tārāgaṇair iva
madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ
kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
mahānadīprakīrṇeva nalinī potam āśritā
anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
prasuptā bhāminī bhāti bālaputreva vatsalā
paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī
kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
nidrāvaśam anuprāptā sahakānteva bhāminī
anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā
bhujapārśvāntarasthena kakṣageṇa kṛśodarī
paṇavena sahānindyā suptā madakṛtaśramā
ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
prasuptā taruṇaṃ vatsam upagūhyeva bhāminī
kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
kṛtvā kamalapatrākṣī prasuptā madamohitā
kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
vasante puṣpaśabalā māleva parimārjitā
pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
upagūhyābalā suptā nidrābalaparājitā
anyā kamalapatrākṣī pūrṇendusadṛśānanā
anyām āliṅgya suśroṇī prasuptā madavihvalā
ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva
tāsām ekāntavinyaste śayānāṃ śayane śubhe
dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam
muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
vibhūṣayantīm iva ca svaśriyā bhavanottamam
gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm
sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
tarkayām āsa sīteti rūpayauvanasaṃpadā
harṣeṇa mahatā yukto nananda hariyūthapaḥ
āsphoṭayām āsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma
stambhān arohan nipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām
avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ
na rāmeṇa viyuktā sā svaptum arhati bhāminī
na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum
nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
anyeyam iti niścitya pānabhūmau cacāra saḥ
krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā
murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ
aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā
deśakālābhiyuktena yuktavākyābhidhāyinā
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ
tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ
sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ
sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ
raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā
varāhavārdhrāṇasakān dadhisauvarcalāyutān
śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata
kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca
tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
hāra nūpurakeyūrair apaviddhair mahādhanaiḥ
pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam
tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
pānabhūmir vinā vahniṃ pradīptevopalakṣyate
bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak
divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak
saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā
rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha
so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
rājatāni ca pūrṇāni bhājanāni mahākapiḥ
kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
kva cin naiva prapītāni pānāni sa dadarśa ha
kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
kva cid annāvaśeṣāṇi paśyan vai vicacāra ha
kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
kva cit saṃpṛktamālyāni jalāni ca phalāni ca
śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ
kā cic ca vastram anyasyā apahṛtyopaguhya ca
upagamyābalā suptā nidrābalaparājitā
tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
nātyarthaṃ spandate citraṃ prāpya mandam ivānilam
candanasya ca śītasya śīdhor madhurasasya ca
vividhasya ca mālyasya puṣpasya vividhasya ca
bahudhā mārutas tatra gandhaṃ vividham udvahan
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
pravavau surabhir gandho vimāne puṣpake tadā
śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye
tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi
evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
dadarśa sumahātejā na dadarśa ca jānakīm
nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ
paradārāvarodhasya prasuptasya nirīkṣaṇam
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati
na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ
tasya prādurabhūc cintāpunar anyā manasvinaḥ
niścitaikāntacittasya kāryaniścayadarśinī
kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate
mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
śubhāśubhāsv avasthāsu tac ca me suvyavasthitam
nānyatra hi mayā śakyā vaidehī parimārgitum
striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe
yasya sattvasya yā yonis tasyāṃ tat parimārgyate
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum
tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī
devagandharvakanyāś ca nāgakanyāś ca vīryavān
avekṣamāṇo hanumān naivāpaśyata jānakīm
tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
apakramya tadā vīraḥ pradhyātum upacakrame
sa tasya madhye bhavanasya vānaro latāgṛhāṃś citragṛhān niśāgṛhān
jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām
sa cintayām āsa tato mahākapiḥ priyām apaśyan raghunandanasya tām
dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī
sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇa tat parā satī
anena nūnaṃ pratiduṣṭakarmaṇā hatā bhaved āryapathe pare sthitā
virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ
samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā
sītām adṛṣṭvā hy anavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiś ciram
na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ
kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ
adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
dhruvaṃ prāyam upeṣyanti kālasya vyativartane
kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ
anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
karoti saphalaṃ jantoḥ karma yac ca karoti saḥ
tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān
āpānaśālāvicitās tathā puṣpagṛhāṇi ca
citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca
niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
iti saṃcintya bhūyo 'pi vicetum upacakrame
bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit
apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
praviśan niṣpataṃś cāpi prapatann utpatann api
sarvam apy avakāśaṃ sa vicacāra mahākapiḥ
caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ
prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam
rākṣasyo vividhākārā virūpā vikṛtās tathā
dṛṣṭā hanūmatā tatra na tu sā janakātmajā
rūpeṇāpratimā loke varā vidyādhara striyaḥ
dṛṭā hanūmatā tatra na tu rāghavanandinī
nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā
pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
dṛṣṭā hanūmatā tatra na sā janakanandinī
so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
viṣasāda mahābāhur hanūmān mārutātmajaḥ
udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat
avatīrya vimānāc ca hanūmān mārutātmajaḥ
cintām upajagāmātha śokopahatacetanaḥ
vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
hanūmān vegavān āsīd yathā vidyudghanāntare
saṃparikramya hanumān rāvaṇasya niveśanān
adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ
bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām
palvalāni taṭākāni sarāṃsi saritas tathā
nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
loḍitā vasudhā sarvā na ca paśyāmi jānakīm
iha saṃpātinā sītā rāvaṇasya niveśane
ākhyātā gṛdhrarājena na ca paśyāmi tām aham
kiṃ nu sītātha vaidehī maithilī janakātmajā
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam
kṣipram utpatato manye sītām ādāya rakṣasaḥ
bibhyato rāmabāṇānām antarā patitā bhavet
atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
manye patitam āryāyā hṛdayaṃ prekṣya sāgaram
rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā
upary upari vā nūnaṃ sāgaraṃ kramatas tadā
viveṣṭamānā patitā samudre janakātmajā
āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
abandhur bhakṣitā sītā rāvaṇena tapasvinī
atha vā rākṣasendrasya patnībhir asitekṣaṇā
aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati
saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā
hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
vilapya bahu vaidehī nyastadehā bhaviṣyati
atha vā nihitā manye rāvaṇasya niveśane
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā
janakasya kule jātā rāmapatnī sumadhyamā
katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet
vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
rāmasya priyabhāryasya na nivedayituṃ kṣamam
nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me
asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
bhaved iti matiṃ bhūyo hanumān pravicārayan
yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati
mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam
kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau
gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam
paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati
taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ
vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati
putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ
kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam
durmanā vyathitā dīnā nirānandā tapasvinī
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam
vālijena tu duḥkhena pīḍitā śokakarśitā
pañcatvagamane rājñas tārāpi na bhaviṣyati
mātāpitror vināśena sugrīva vyasanena ca
kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam
bhartṛjena tu śokena abhibhūtā vanaukasaḥ
śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca
sāntvenānupradānena mānena ca yaśasvinā
lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ
na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
krīḍām anubhaviṣyanti sametya kapikuñjarāḥ
saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca
viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
upavāsam atho śastraṃ pracariṣyanti vānarāḥ
ghoram ārodanaṃ manye gate mayi bhaviṣyati
ikṣvākukulanāśaś ca nāśaś caiva vanaukasām
so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā
mayy agacchati cehasthe dharmātmānau mahārathau
āśayā tau dhariṣyete vanarāś ca manasvinaḥ
hastādāno mukhādāno niyato vṛkṣamūlikaḥ
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām
sāgarānūpaje deśe bahumūlaphalodake
citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam
upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca
idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm
sujātamūlā subhagā kīrtimālāyaśasvinī
prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām
yadītaḥ pratigacchāmi sītām anadhigamya tām
aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati
vināśe bahavo doṣā jīvan prāpnoti bhadrakam
tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ
evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ
rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati
atha vainaṃ samutkṣipya upary upari sāgaram
rāmāyopahariṣyāmi paśuṃ paśupater iva
iti cintā samāpannaḥ sītām anadhigamya tām
dhyānaśokā parītātmā cintayām āsa vānaraḥ
yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ
saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān
ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ
aśokavanikā cāpi mahatīyaṃ mahādrumā
imām abhigamiṣyāmi na hīyaṃ vicitā mayā
vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ
jitvā tu rākṣasān devīm ikṣvākukulanandinīm
saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine
sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ
namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai
namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ
sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati
sa gatvā manasā pūrvam aśokavanikāṃ śubhām
uttaraṃ cintayām āsa vānaro mārutātmajaḥ
dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā
rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
bhagavān api sarvātmā nātikṣobhaṃ pravāyati
saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha
brahmā svayambhūr bhagavān devāś caiva diśantu me
siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt
varuṇaḥ pāśahastaś ca somādityai tathaiva ca
aśvinau ca mahātmānau marutaḥ sarva eva ca
siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ
tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam
drakṣye tad āryāvadanaṃ kadā nv ahaṃ prasannatārādhipatulyadarśanam
kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālāṃkṛtaveṣadhāriṇā
balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet
sa muhūrtam iva dhyatvā manasā cādhigamya tām
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ
sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
puṣpitāgrān vasantādau dadarśa vividhān drumān
sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
uddālakān nāgavṛkṣāṃś cūtān kapimukhān api
athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām
sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām
vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ
vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām
prahṛṣṭamanuje kale mṛgapakṣisamākule
mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām
mārgamāṇo varārohāṃ rājaputrīm aninditām
sukhaprasuptān vihagān bodhayām āsa vānaraḥ
utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ
puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
aśokavanikāmadhye yathā puṣpamayo giriḥ
diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire
vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
rarāja vasudhā tatra pramadeva vibhūṣitā
tarasvinā te taravas tarasābhiprakampitāḥ
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā
nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ
hanūmatā vegavatā kampitās te nagottamāḥ
puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ
vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
babhūvur agamāḥ sarve māruteneva nirdhutāḥ
vidhūtakeśī yuvatir yathā mṛditavarṇikā
niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā
tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
babhūvāśokavanikā prabhagnavarapādapā
mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ
sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ
vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhair maṇisopānair upapannās tatas tataḥ
muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ
phullapadmotpalavanāś cakravākopakūjitāḥ
natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ
dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ
latāśatair avatatāḥ santānakasamāvṛtāḥ
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ
tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam
śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
dadarśa kapiśārdūlo ramyaṃ jagati parvatam
dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
aṅkād iva samutpatya priyasya patitāṃ priyām
jale nipatitāgraiś ca pādapair upaśobhitām
vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ
punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
prasannām iva kāntasya kāntāṃ punar upasthitām
tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
dadarśa kapiśārdūlo hanumān mārutātmajaḥ
kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
maṇipravarasopānāṃ muktāsikataśobhitām
vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām
ye ke cit pādapās tatra puṣpopagaphalopagāḥ
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ
latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ
so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān
teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ
tāṃ kāñcanais tarugaṇair mārutena ca vījitām
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat
supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām
ito drakṣyāmi vaidehīṃ rāma darśanalālasām
itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā
aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā
iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
imāṃ sā rāmamahiṣī nūnam eṣyati jānakī
sā rāma rāmamahiṣī rāghavasya priyā sadā
vanasaṃcārakuśalā nūnam eṣyati jānakī
atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
vanam eṣyati sā ceha rāmacintānukarśitā
rāmaśokābhisaṃtaptā sā devī vāmalocanā
vanavāsaratā nityam eṣyate vanacāriṇī
vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
rāmasya dayitā bhāryā janakasya sutā satī
saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī
tasyāś cāpy anurūpeyam aśokavanikā śubhā
śubhā yā pārthivendrasya patnī rāmasya saṃmitā
yadi jivati sā devī tārādhipanibhānanā
āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm
evaṃ tu matvā hanumān mahātmā pratīkṣamāṇo manujendrapatnīm
avekṣamāṇaś ca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ
sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata
santāna kalatābhiś ca pādapair upaśobhitām
divyagandharasopetāṃ sarvataḥ samalaṃkṛtām
tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām
kāñcanotpalapadmābhir vāpībhir upaśobhitām
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām
sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
puṣpitānām aśokānāṃ śriyā sūryodayaprabhām
pradīptām iva tatrastho mārutiḥ samudaikṣata
niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ
āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm
karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ
puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ
śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ
nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam
dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā
sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ
anekagandhapravahaṃ puṇyagandhaṃ manoramam
śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam
aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam
madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
pravālakṛtasopānaṃ taptakāñcanavedikam
muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram
tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
dadarśa śuklapakṣādau candrarekhām ivāmalām
mandaprakhyāyamānena rūpeṇa ruciraprabhām
pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ
pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
sapaṅkām analaṃkārāṃ vipadmām iva padminīm
vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm
aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām
priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva
nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām
tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
tarkayām āsa sīteti kāraṇair upapādibhiḥ
hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā
pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
bhūmau sutanum āsīnāṃ niyatām iva tāpasīm
niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
śokajālena mahatā vitatena na rājatīm
saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva
vihatām iva ca śraddhām āśāṃ pratihatām iva
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva
abhūtenāpavādena kīrtiṃ nipatitām iva
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām
abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ
malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām
tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
āmnāyānām ayogena vidyāṃ praśithilām iva
duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām
tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
tarkayām āsa sīteti kāraṇair upapādayan
vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
tāny ābharaṇajālāni gātraśobhīny alakṣayat
sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
maṇividrumacitrāṇi hasteṣv ābharaṇāni ca
śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat
tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ
pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ
bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
anayaivāpaviddhāni svanavanti mahānti ca
idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat
iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
pranaṣṭāpi satī yasya manaso na praṇaśyati
iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
kāruṇyenānṛśaṃsyena śokena madanena ca
strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
patnī naṣṭeti śokena priyeti madanena ca
asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā
asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
teneyaṃ sa ca dharmātmā muhūrtam api jīvati
duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
sītāṃ vinā mahābāhur muhūrtam api jīvati
evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum
praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat
sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
sītām āśritya tejasvī hanumān vilalāpa ha
mānyā guruvinītasya lakṣmaṇasya gurupriyā
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame
tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā
tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
jagāma manasā rāmaṃ vacanaṃ cedam abravīt
asyā hetor viśālākṣyā hato vālī mahābalaḥ
rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ
virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
vane rāmeṇa vikramya mahendreṇeva śambaraḥ
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ
kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
dūṣaṇaś ca mahātejā rāmeṇa viditātmanā
aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam
sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā
yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām
iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
sutā janakarājasya sītā bhartṛdṛḍhavratā
utthitā medinīṃ bhittvā kṣetre halamukhakṣate
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ
vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī
dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā
sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam
saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā
seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
sahate yātanām etām anarthānām abhāginī
imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
rāvaṇena pramathitāṃ prapām iva pipāsitaḥ
asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm
kāmabhogaiḥ parityaktā hīnā bandhujanena ca
dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī
naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
ekasthahṛdayā nūnaṃ rāmam evānupaśyati
bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
eṣā hi rahitā tena śobhanārhā na śobhate
duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
dhārayaty ātmano dehaṃ na duḥkhenāvasīdati
imām asitakeśāntāṃ śatapatranibhekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ
kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām
sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle
himahatanalinīva naṣṭaśobhā vyasanaparamparayā nipīḍyamānā
sahacararahiteva cakravākī janakasutā kṛpaṇāṃ daśāṃ prapannā
asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ
ity evam arthaṃ kapir anvavekṣya sīteyam ity eva niviṣṭabuddhiḥ
saṃśritya tasmin niṣasāda vṛkṣe balī harīṇām ṛṣabhas tarasvī
tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
prajagāma nabhaś candro haṃso nīlam ivodakam
sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
atikāyottamāṅgīṃ ca tanudīrghaśirodharām
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
lambakarṇalalāṭāṃ ca lambodarapayodharām
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
anāsā atināsāś ca tiryan nāsā vināsikāḥ
gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
hastipādā mahāpādā gopādāḥ pādacūlikāḥ
atimātraśirogrīvā atimātrakucodarīḥ
atimātrāsya netrāś ca dīrghajihvānakhās tathā
ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
skandhavantam upāsīnāḥ parivārya vanaspatim
tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
candralekhāṃ payodānte śāradābhrair ivāvṛtām
kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
aśokavanikāmadhye śokasāgaram āplutām
tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
dadarśa hanumān devīṃ latām akusumām iva
sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca
malinena tu vastreṇa parikliṣṭena bhāminīm
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
rakṣitāṃ svena śīlena sītām asitalocanām
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
mumoca hanumāṃs tatra namaś cakre ca rāghavam
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat
tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat
ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām
atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
prābodhyata mahābāhur daśagrīvo mahābalaḥ
vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
srastamālyāmbaradharo vaidehīm anvacintayat
bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum
sa sarvābharaṇair yukto bibhrac chriyam anuttamām
tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ
vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
sadāmadaiś ca vihagair vicitrāṃ paramādbhutām
īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ
nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
aśokavanikām eva prāviśat saṃtatadrumām
aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
mahendram iva paulastyaṃ devagandharvayoṣitaḥ
dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
bālavyajanahastāś ca tālavṛntāni cāparāḥ
kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ
kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā
rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau
nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ
taṃ cāpratimakarmāṇam acintyabalapauruṣam
dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ
dīpikābhir anekābhiḥ samantād avabhāsitam
gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ
kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
samakṣam iva kandarpam apaviddha śarāsanam
mathitāmṛtaphenābham arajo vastram uttamam
salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade
taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
samīpam upasaṃkrāntaṃ nidhyātum upacakrame
avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ
tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ
vṛtaḥ paramanārībhis tārābhir iva candramāḥ
taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ
rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
avapluto mahātejā hanūmān mārutātmajaḥ
sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
patraguhyāntare sakto hanūmān saṃvṛto 'bhavat
sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ
tasminn eva tataḥ kāle rājaputrī tv aninditā
rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam
tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam
prāvepata varārohā pravāte kadalī yathā
ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau
upaviṣṭā viśālākṣī rudantī varavarṇinī
daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave
asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām
chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ
malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām
samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ
saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ
śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām
duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām
veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā
vṛttaśīle kule jātām ācāravati dhārmike
punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule
sannām iva mahākīrtiṃ śraddhām iva vimānitām
prajñām iva parikṣīṇām āśāṃ pratihatām iva
āyatīm iva vidhvastām ājñāṃ pratihatām iva
dīptām iva diśaṃ kāle pūjām apahṛtām iva
padminīm iva vidhvastāṃ hataśūrāṃ camūm iva
prabhām iva tapodhvastām upakṣīṇām ivāpagām
vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva
paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām
utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām
hastihastaparāmṛṣṭām ākulāṃ padminīm iva
patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva
sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
gṛhītāmālitāṃ stambhe yūthapena vinākṛtām
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva
ekayā dīrghayā veṇyā śobhamānām ayatnataḥ
nīlayā nīradāpāye vanarājyā mahīm iva
upavāsena śokena dhyānena ca bhayena ca
parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām
āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva
bhāvena raghumukhyasya daśagrīvaparābhavam
samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām
anuvratāṃ rāmam atīva maithilīṃ pralobhayām āsa vadhāya rāvaṇaḥ
sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
sākārair madhurair vākyair nyadarśayata rāvaṇaḥ
māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi
kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
sarvāṅgaguṇasaṃpanne sarvalokamanohare
neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam
svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā
evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām
devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā
ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
asthāne 'py upavāsaś ca naitāny aupayikāni te
vicitrāṇi ca mālyāni candanāny agarūṇi ca
vividhāni ca vāsāṃsi divyāny ābharaṇāni ca
mahārhāṇi ca pānāni yānāni śayanāni ca
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili
strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe
idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
yad atītaṃ punar naiti srotaḥ śīghram apām iva
tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
na hi rūpopamā tv anyā tavāsti śubhadarśane
tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
kaḥ pumān ativarteta sākṣād api pitāmahaḥ
yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate
bhava maithili bhāryā me moham enaṃ visarjaya
bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava
lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te
vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
janakāya pradāsyāmi tava hetor vilāsini
neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
paśya me sumahad vīryam apratidvandvam āhave
asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ
iccha māṃ kriyatām adya pratikarma tavottamam
saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā
pratikarmābhisaṃyuktā dākṣiṇyena varānane
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca
lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava
ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā
nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā
na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
puro balākair asitair meghair jyotsnām ivāvṛtām
na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
hiraṇyakaśipuḥ kīrtim indrahastagatām iva
cārusmite cārudati cārunetre vilāsini
mano harasi me bhīru suparṇaḥ pannagaṃ yathā
kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki
mama hy asitakeśānte trailokyapravarāḥ striyaḥ
tās tvāṃ paricariṣyanti śriyam apsaraso yathā
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham
na rāmas tapasā devi na balena na vikramaiḥ
na dhanena mayā tulyas tejasā yaśasāpi vā
piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca
mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavās te
kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni
kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni
tasya tad vacanaṃ śrutvā sītā raudrasya rakṣasaḥ
ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ
duḥkhārtā rudatī sītā vepamānā tapasvinī
cintayantī varārohā patim eva pativratā
tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ
na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
akāryaṃ na mayā kāryam ekapatnyā vigarhitam
kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā
evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt
nāham aupayikī bhāryā parabhāryā satī tava
sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara
yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām
atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam
iha santo na vā santi sato vā nānuvartase
vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ
akṛtātmānam āsādya rājānam anaye ratam
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca
tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
aparādhāt tavaikasya nacirād vinaśiṣyati
svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ
evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ
śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā
upadhāya bhujaṃ tasya lokanāthasya satkṛtam
kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit
aham aupayikī bhāryā tasyaiva vasudhāpateḥ
vratasnātasya viprasya vidyeva viditātmanaḥ
sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
vane vāśitayā sārdhaṃ kareṇveva gajādhipam
mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ
varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ
rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
śatakratuvisṛṣṭasya nirghoṣam aśaner iva
iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ
rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ
rākṣasendramahāsarpān sa rāmagaruḍo mahān
uddhariṣyati vegena vainateya ivoragān
apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ
janasthāne hatasthāne nihate rakṣasāṃ bale
aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai
āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
gocaraṃ gatayor bhrātror apanītā tvayādhama
na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva
tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ
kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ
giriṃ kuberasya gato 'tha vālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ
asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva
sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām
yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
yathā yathā priyaṃ vaktā paribhūtas tathā tathā
saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
dravato mārgam āsādya hayān iva susārathiḥ
vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate
etasmāt kāraṇān na tāṃ ghatayāmi varānane
vadhārhām avamānārhāṃ mithyāpravrajite ratām
paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
teṣu teṣu vadho yuktas tava maithili dāruṇaḥ
evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt
dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
tataḥ śayanam āroha mama tvaṃ varavarṇini
dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
mama tvāṃ prātarāśārtham ārabhante mahānase
tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
devagandharvakanyās tā viṣedur vipulekṣaṇāḥ
oṣṭhaprakārair aparā netravaktrais tathāparāḥ
sītām āśvāsayām āsus tarjitāṃ tena rakṣasā
tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam
nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt
māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ
rākṣasādhama rāmasya bhāryām amitatejasaḥ
uktavān asi yat pāpaṃ kva gatas tasya mokṣyase
yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ
sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi
ime te nayane krūre virūpe kṛṣṇapiṅgale
kṣitau na patite kasmān mām anāryanirīkṣitaḥ
tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate
asaṃdeśāt tu rāmasya tapasaś cānupālanāt
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā
nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
vidhis tava vadhārthāya vihito nātra saṃśayaḥ
śūreṇa dhanadabhrātā balaiḥ samuditena ca
apohya rāmaṃ kasmād dhi dāracauryaṃ tvayā kṛtam
sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
vivṛtya nayane krūre jānakīm anvavaikṣata
nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ
calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ
śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
amṛtotpādanaddhena bhujaṃgeneva mandaraḥ
taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
raktapallavapuṣpābhyām aśokābhyām ivācalaḥ
avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan
anayenābhisaṃpannam arthahīnam anuvrate
nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā
ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ
ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām
hastipadya śvapadyau ca gopadīṃ pādacūlikām
ekākṣīm ekapādīṃ ca pṛthupādīm apādikām
atimātraśirogrīvām atimātrakucodarīm
atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm
yathā madvaśagā sītā kṣipraṃ bhavati jānakī
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca
pratilomānulomaiś ca sāmadānādibhedanaiḥ
āvartayata vaidehīṃ daṇḍasyodyamanena ca
iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
kāmamanyuparītātmā jānakīṃ paryatarjayat
upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
pariṣvajya daśagrīvam idaṃ vacanam abravīt
mayā krīḍa mahārājasītayā kiṃ tavānayā
akāmāṃ kāmayānasya śarīram upatapyate
icchantīṃ kāmayānasya prītir bhavati śobhanā
evam uktas tu rākṣasyā samutkṣiptas tato balī
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam
devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
parivārya daśagrīvaṃ viviśus tad gṛhottamam
sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ
vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram
ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha
niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
paraṃ paruṣayā vācā vaidehīm idam abruvan
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
daśagrīvasya bhāryātvaṃ sīte na bahu manyase
tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm
prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ
pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ
tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase
tato harijaṭā nāma rākṣasī vākyam abravīt
vivṛtya nayane kopān mārjārasadṛśekṣaṇā
yena devās trayastriṃśad devarājaś ca nirjitaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase
priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ
samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ
asakṛd devatā yuddhe nāgagandharvadānavāḥ
nirjitāḥ samare yena sa te pārśvam upāgataḥ
tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame
yasya sūryo na tapati bhīto yasya ca mārutaḥ
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi
puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
śailāś ca subhru pānīyaṃ jaladāś ca yadecchati
tasya nairṛtarājasya rājarājasya bhāmini
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi
sādhu te tattvato devi kathitaṃ sādhu bhāmini
gṛhāṇa susmite vākyam anyathā na bhaviṣyasi
tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam
kiṃ tvam antaḥpure sīte sarvabhūtamanohare
mahārhaśayanopete na vāsam anumanyase
mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi
mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite
rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati
na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
dīno vā rājyahīno vā yo me bhartā sa me guruḥ
sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ
avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ
tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān
ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam
sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat
tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
abhigamya viśālākṣī tasthau śokapariplutā
tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ
tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
abravīt kupitākārā karālā nirṇatodarī
sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate
parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam
dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya
divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
agneḥ svāhā yathā devī śacīvendrasya śobhane
kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā
etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam
anyā tu vikaṭā nāma lambamānapayodharā
abravīt kupitā sītāṃ muṣṭim udyamya garjatī
bahūny apratirūpāṇi vacanāni sudurmate
anukrośān mṛdutvāc ca soḍhāni tava maithili
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
ānītāsi samudrasya pāram anyair durāsadam
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili
rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ
kuruṣva hitavādinyā vacanaṃ mama maithili
alam aśruprapātena tyaja śokam anarthakam
bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
sīte rākṣasarājena saha krīḍa yathāsukham
jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
yāvan na te vyatikrāmet tāvat sukham avāpnuhi
udyānāni ca ramyāṇi parvatopavanāni ca
saha rākṣasarājena cara tvaṃ madirekṣaṇe
strīsahasrāṇi te sapta vaśe sthāsyanti sundari
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi
tataś caṇḍodarī nāma rākṣasī krūradarśanā
bhrāmayantī mahac chūlam idaṃ vacanam abravīt
imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ
tatas tu praghasā nāma rākṣasī vākyam abravīt
kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate
nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
nātra kaś cana saṃdehaḥ khādateti sa vakṣyati
tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
viśasyemāṃ tataḥ sarvān samān kuruta pīlukān
vibhajāma tataḥ sarvā vivādo me na rocate
peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu
tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
ajāmukhā yad uktaṃ hi tad eva mama rocate
surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām
evaṃ saṃbhartsyamānā sā sītā surasutopamā
rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi
tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
rākṣasīnām asaumyānāṃ ruroda janakātmajā
evam uktā tu vaidehī rākṣasībhir manasvinī
uvāca paramatrastā bāṣpagadgadayā girā
na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
sā rākṣasī madhyagatā sītā surasutopamā
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā
vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
vane yūthaparibhraṣṭā mṛgī kokair ivārditā
sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
cintayām āsa śokena bhartāraṃ bhagnamānasā
sā snāpayantī vipulau stanau netrajalasravaiḥ
cintayantī na śokasya tadāntam adhigacchati
sā vepamānā patitā pravāte kadalī yathā
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat
tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
dadṛśe kampinī veṇī vyālīva parisarpatī
sā niḥśvasantī duḥkhārtā śokopahatacetanā
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
hā śvaśru mama kausalye hā sumitreti bhāvini
lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā
yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā
eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
samudramadhye nau pūrṇā vāyuvegair ivāhatā
bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā
taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam
sarvathā tena hīnāyā rāmeṇa viditātmanā
tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam
kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam
jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā
dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
na śakyaṃ yat parityaktum ātmacchandena jīvitam
prasaktāśrumukhīty evaṃ bruvantī janakātmajā
adhomukhamukhī bālā vilaptum upacakrame
unmatteva pramatteva bhrāntacitteva śocatī
upāvṛttā kiśorīva viveṣṭantī mahītale
rāghavasyāpramattasya rakṣasā kāmarūpiṇā
rāvaṇena pramathyāham ānītā krośatī balāt
rākṣasī vaśam āpannā bhartyamānā sudāruṇam
cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe
na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
vasantyā rākṣasī madhye vinā rāmaṃ mahāratham
dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā
kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam
bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā
caraṇenāpi savyena na spṛśeyaṃ niśācaram
rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam
pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati
chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram
khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
yenaikena nirastāni sa māṃ kiṃ nābhipadyate
niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave
virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate
kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
na tu rāghavabāṇānāṃ gatirodhī ha vidyate
kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate
ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati
hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ
kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā
yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ
vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet
tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ
na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet
acireṇaiva kālena prāpsyāmy eva manoratham
duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ
yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
acireṇaiva kālena bhaviṣyati hataprabhā
nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā
puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā
nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim
sāndhakārā hatadyotā hatarākṣasapuṃgavā
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ
yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
jānīyād vartamānāṃ hi rāvaṇasya niveśane
anena tu nṛśaṃsena rāvaṇenādhamena me
samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ
akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam
naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati
sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
rāmaṃ raktāntanayanam apaśyantī suduḥkhitā
yadi kaś cit pradātā me viṣasyādya bhaved iha
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā
nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam
nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
devalokam ito yātas tyaktvā dehaṃ mahītale
dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam
atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
mayā rāmasya rājarṣer bhāryayā paramātmanaḥ
dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati
kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī
śreyo me jīvitān martuṃ vihīnā yā mahātmanā
rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt
atha vā nyastaśastrau tau vane mūlaphalāśanau
bhrātarau hi nara śreṣṭhau carantau vanagocarau
atha vā rākṣasendreṇa rāvaṇena durātmanā
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau
sāham evaṃgate kāle martum icchāmi sarvathā
na ca me vihito mṛtyur asmin duḥkhe 'pi vartati
dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye
priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām
sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam
ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ
kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ
tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ
punaḥ paruṣam ekārtham anarthārtham athābruvan
hantedānīṃ tavānārye sīte pāpaviniścaye
rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham
sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā
rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt
ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha
janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca
svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ
rākṣasānām abhāvāya bhartur asyā bhavāya ca
evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ
sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ
kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi
tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam
uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam
gajadantamayīṃ divyāṃ śibikām antarikṣagām
yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ
svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā
sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā
rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ
tatas tau naraśārdūlau dīpyamānau svatejasā
śuklamālyāmbaradharau jānakīṃ paryupasthitau
tatas tasya nagasyāgre ākāśasthasya dantinaḥ
bhartrā parigṛhītasya jānakī skandham āśritā
bhartur aṅkāt samutpatya tataḥ kamalalocanā
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī
tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ
pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā
vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi
kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ
rathena kharayuktena raktamālyānulepanaḥ
prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam
kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati
varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit
uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam
samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām
laṅkā ceyaṃ purī ramyā savājirathasaṃkulā
sāgare patitā dṛṣṭā bhagnagopuratoraṇā
pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ
kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade
apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ
priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ
tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām
abhiyācāma vaidehīm etad dhi mama rocate
yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate
sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam
bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā
rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam
praṇipāta prasannā hi maithilī janakātmajā
alam eṣā paritrātuṃ rākṣasyo mahato bhayāt
api cāsyā viśālākṣyā na kiṃ cid upalakṣaye
viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam
chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam
aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām
arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca
nimittabhūtam etat tu śrotum asyā mahat priyam
dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam
īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ
akasmād eva vaidehyā bāhur ekaḥ prakampate
kareṇuhastapratimaḥ savyaś corur anuttamaḥ
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam
pakṣī ca śākhā nilayaṃ praviṣṭaḥ punaḥ punaś cottamasāntvavādī
sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaś codayatīva hṛṣṭaḥ
sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā
sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā
sā rākṣasī madhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca
kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā
satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ
yatrāham evaṃ paribhartsyamānā jīvāmi kiṃ cit kṣaṇam apy apuṇyā
sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
vidīryate yan na sahasradhādya vajrāhataṃ śṛṅgam ivācalasya
naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya
bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya
nūnaṃ mamāṅgāny acirād anāryaḥ śastraiḥ śitaiś chetsyati rākṣasendraḥ
tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ
duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau
baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya
hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā
eṣā vipadyāmy aham alpabhāgyā mahārṇave naur iva mūḍha vātā
tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau
nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāv iva vaidyutena
nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm
yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca
hā rāma satyavrata dīrghavāho hā pūrṇacandrapratimānavaktra
hā jīvalokasya hitaḥ priyaś ca vadhyāṃ na māṃ vetsi hi rākṣasānām
ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaś ca dharme
pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣv iva mānuṣāṇām
mogho hi dharmaś carito mamāyaṃ tathaikapatnītvam idaṃ nirartham
yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā
pitur nirdeśaṃ niyamena kṛtvā vanān nivṛttaś caritavrataś ca
strībhis tu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ
ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā
moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā
sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi
viṣasya dātā na tu me 'sti kaś cic chastrasya vā veśmani rākṣasasya
śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā
udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam
itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī
pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda
upasthitā sā mṛdur sarvagātrī śākhāṃ gṛhītvātha nagasya tasya
tasyās tu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ
śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke
prādurnimittāni tadā babhūvuḥ purāpi siddhāny upalakṣitāni
tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām
śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ
tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam
prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram
bhujaś ca cārvañcitapīnavṛttaḥ parārdhya kālāgurucandanārhaḥ
anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu
gajendrahastapratimaś ca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ
praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe
śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ
vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃ cit parisraṃsata cārugātryāḥ
etair nimittair aparaiś ca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ
vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa
tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma
vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāc candra iva pramuktaḥ
sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā
aśobhatāryā vadanena śukle śītānśunā rātrir ivoditena
hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam
avekṣamāṇas tāṃ devīṃ devatām iva nandane
tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ
yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
dikṣu sarvāsu mārgante seyam āsāditā mayā
cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
gūḍhena caratā tāvad avekṣitam idaṃ mayā
rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
rākṣasādhipater asya prabhāvo rāvaṇasya ca
yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm
aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm
yadi hy aham imāṃ devīṃ śokopahatacetanām
anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet
gate hi mayi tatreyaṃ rājaputrī yaśasvinī
paritrāṇam avindantī jānakī jīvitaṃ tyajet
mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ
niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham
anena rātriśeṣeṇa yadi nāśvāsyate mayā
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam
rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām
sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā
yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
vyartham āgamanaṃ tasya sasainyasya bhaviṣyati
antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
śanair āśvāsayiṣyāmi saṃtāpabahulām imām
ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām
yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati
avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
mayā sāntvayituṃ śakyā nānyatheyam aninditā
seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati
tato jātaparitrāsā śabdaṃ kuryān manasvinī
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam
sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
nānāpraharaṇo ghoraḥ sameyād antakopamaḥ
tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam
taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ
mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ
tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
rākṣasendraniyuktānāṃ rākṣasendraniveśane
te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
āpateyur vimarde 'smin vegenodvignakāriṇaḥ
saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet
hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam
uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
sāgareṇa parikṣipte gupte vasati jānakī
viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane
vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
śatayojanavistīrṇaṃ laṅghayeta mahodadhim
kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
asatyāni ca yuddhāni saṃśayo me na rocate
kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam
eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe
bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
iti saṃcintya hanumāṃś cakāra matimān matim
rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
nainām udvejayiṣyāmi tad bandhugatamānasām
ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
śubhāni dharmayuktāni vacanāni samarpayan
śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe
iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ
madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān
evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha
rājā daśaratho nāma rathakuñjaravājinām
puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
cakravartikule jātaḥ puraṃdarasamo bale
ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ
pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī
tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām
rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ
tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
tena tatra mahāraṇye mṛgayāṃ paridhāvatā
janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
tatas tv amarṣāpahṛtā jānakī rāvaṇena tu
yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā
virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā
tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata
sā tiryag ūrdhvaṃ ca tathāpy adhastān nirīkṣamāṇā tam acintya buddhim
dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham
tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam
sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
maithilī cintayām āsa svapno 'yam iti bhāminī
sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā
cireṇa saṃjñāṃ pratilabhya caiva vicintayām āsa viśālanetrā
svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
svasty astu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ
svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ
sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena
ahaṃ hi tasyādya mano bhavena saṃpīḍitā tad gatasarvabhāvā
vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi
manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaś ca vadaty ayaṃ mām
namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya
anena coktaṃ yad idaṃ mamāgrato vanaukasā tac ca tathāstu nānyathā
tām abravīn mahātejā hanūmān mārutātmajaḥ
śirasy añjalim ādhāya sītāṃ madhurayā girā
kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
drumasya śākhām ālambya tiṣṭhasi tvam aninditā
kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam
surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
vasūnāṃ vā varārohe devatā pratibhāsi me
kiṃ nu candramasā hīnā patitā vibudhālayāt
rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā
kopād vā yadi vā mohād bhartāram asitekṣaṇā
vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī
ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi
vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
mahiṣī bhūmipālasya rājakanyāsi me matā
rāvaṇena janasthānād balād apahṛtā yadi
sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ
sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam
duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ
samā dvādaśa tatrāhaṃ rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
tatas trayodaśe varṣe rājyenekṣvākunandanam
abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame
tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ devī vacanam abravīt
na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
eṣa me jīvitasyānto rāmo yady abhiṣicyate
yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ
sa rājā satyavāg devyā varadānam anusmaran
mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam
tatas tu sthaviro rājā satyadharme vyavasthitaḥ
jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata
sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
manasā pūrvam āsādya vācā pratigṛhītavān
dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
api jīvitahetor hi rāmaḥ satyaparākramaḥ
sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
visṛjya manasā rājyaṃ jananyai māṃ samādiśat
sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
na hi me tena hīnāyā vāsaḥ svarge 'pi rocate
prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ
te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam
vasato daṇḍakāraṇye tasyāham amitaujasaḥ
rakṣasāpahṛtā bhāryā rāvaṇena durātmanā
dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam
tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ
duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt
ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt
yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
sa tvāṃ dāśarathī rāmo devi kauśalam abravīt
lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam
sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt
kalyāṇī bata gatheyaṃ laukikī pratibhāti me
ehi jīvantam ānado naraṃ varṣaśatād api
tayoḥ samāgame tasmin prītir utpāditādbhutā
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ
tasyās tad vacanaṃ śrutvā hanūmān hariyūthapaḥ
sītāyāḥ śokadīnāyāḥ samīpam upacakrame
yathā yathā samīpaṃ sa hanūmān upasarpati
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate
aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ
tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat
avandata mahābāhus tatas tāṃ janakātmajām
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata
taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
abravīd dīrgham ucchvasya vānaraṃ madhurasvarā
māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam
svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ
upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam
yadi rāmasya dūtas tvam āgato bhadram astu te
pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me
guṇān rāmasya kathaya priyasya mama vānara
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ
aho svapnasya sukhatā yāham evaṃ cirāhṛtā
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ
svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī
nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama
kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā
atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ
ity evaṃ bahudhā sītā saṃpradhārya balābalam
rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam
etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
na prativyājahārātha vānaraṃ janakātmajā
sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat
āditya iva tejasvī lokakāntaḥ śaśī yathā
rājā sarvasya lokasya devo vaiśravaṇo yathā
vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
satyavādī madhuravāg devo vācaspatir yathā
rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ
apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
śūnye yenāpanītāsi tasya drakṣyasi yat phalam
nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ
tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt
lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
abhivādya mahābāhuḥ so 'pi kauśalam abravīt
rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt
nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā
nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ
ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim
kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam
nāham asmi tathā devi yathā mām avagacchasi
viśaṅkā tyajyatām eṣā śraddhatsva vadato mama
tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
uvāca vacanaṃ sāntvam idaṃ madhurayā girā
kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ
yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet
kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me
evam uktas tu vaidehyā hanūmān mārutātmajaḥ
tato rāmaṃ yathātattvam ākhyātum upacakrame
jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca
yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me
rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje
tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ
rakṣitā jīvalokasya svajanasya ca rakṣitā
rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ
rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
maryādānāṃ ca lokasya kartā kārayitā ca saḥ
arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām
rājavidyāvinītaś ca brāhmaṇānām upāsitā
śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ
yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ
vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ
dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ
tristhiras tripralambaś ca trisamas triṣu connataḥ
trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān
catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ
mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ
satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ
bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ
tvām eva mārgamāṇo tau vicarantau vasuṃdharām
dadarśatur mṛgapatiṃ pūrvajenāvaropitam
ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam
vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
paricaryāmahe rājyāt pūrvajenāvaropitam
tatas tau cīravasanau dhanuḥpravarapāṇinau
ṛśyamūkasya śailasya ramyaṃ deśam upāgatau
sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
abhipluto gires tasya śikharaṃ bhayamohitaḥ
tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ
tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ
tau parijñātatattvārthau mayā prītisamanvitau
pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau
niveditau ca tattvena sugrīvāya mahātmane
tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata
tatra tau kīrtisaṃpannau harīśvaranareśvarau
parasparakṛtāśvāsau kathayā pūrvavṛttayā
taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
strīhetor vālinā bhrātrā nirastam uru tejasā
tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat
sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān
tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
yāny ābharaṇajālāni pātitāni mahītale
tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava
tāni rāmāya dattāni mayaivopahṛtāni ca
svanavanty avakīrṇanti tasmin vihatacetasi
tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
tena devaprakāśena devena paridevitam
paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
prādīpayan dāśarathes tāni śokahutāśanam
śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ
tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat
sa tavādarśanād ārye rāghavaḥ paritapyate
mahatā jvalatā nityam agninevāgniparvataḥ
tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
tāpayanti mahātmānam agnyagāram ivāgnayaḥ
tavādarśanaśokena rāghavaḥ pravicālyate
mahatā bhūmikampena mahān iva śiloccayaḥ
kānānāni suramyāṇi nadīprasravaṇāni ca
caran na ratim āpnoti tvam apaśyan nṛpātmaje
sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje
sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā
tato nihatya tarasā rāmo vālinam āhave
sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim
rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam
svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
tvadarthaṃ preṣayām āsa diśo daśa mahābalān
ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm
aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ
teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ
te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ
vicitya vanadurgāṇi giriprasravaṇāni ca
anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ
bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ
teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
kāryahetor ivāyātaḥ śakunir vīryavān mahān
gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt
yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
etad ākhyātum icchāmi bhavadbhir vānarottamāḥ
aṅgado 'kathayat tasya janasthāne mahad vadham
rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham
jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ
tvām āha sa varārohe vasantīṃ rāvaṇālaye
tasya tad vacanaṃ śrutvā saṃpāteḥ prītivardhanam
aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ
athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā
etat te sarvam ākhyātaṃ yathāvṛttam anindite
abhibhāṣasva māṃ devi dūto dāśarather aham
tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
sugrīva sacivaṃ devi budhyasva pavanātmajam
kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ
tasya vīryavato devi bhartus tava hite rataḥ
aham ekas tu saṃprāptaḥ sugrīvavacanād iha
mayeyam asahāyena caratā kāmarūpiṇā
dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā
diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt
diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ
rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam
kaurajo nāma vaidehi girīṇām uttamo giriḥ
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ
sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
tīrthe nadīpateḥ puṇye śambasādanam uddharat
tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
hanūmān iti vikhyāto loke svenaiva karmaṇā
viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ
evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
upapannair abhijñānair dūtaṃ tam avagacchati
atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam
cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā
athovāca hanūmāṃs tām uttaraṃ priyadarśanām
hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt
tato 'smi vāyuprabhavo hi maithili prabhāvatas tatpratimaś ca vānaraḥ
bhūya eva mahātejā hanūmān mārutātmajaḥ
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt
vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi
gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
bhartāram iva saṃprāptā jānakī muditābhavat
cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ
tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim
vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam
śatayojanavistīrṇaḥ sāgaro makarālayaḥ
vikramaślāghanīyena kramatā goṣpadīkṛtaḥ
na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ
arhase ca kapiśreṣṭha mayā samabhibhāṣitum
yady asi preṣitas tena rāmeṇa viditātmanā
preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
parākramam avijñāya matsakāśaṃ viśeṣataḥ
diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
mahīṃ dahati kopena yugāntāgnir ivotthitaḥ
atha vā śaktimantau tau surāṇām api nigrahe
mamaiva tu na duḥkhānām asti manye viparyayaḥ
kaccic ca vyathate rāmaḥ kaccin na paripatyate
uttarāṇi ca kāryāṇi kurute puruṣottamaḥ
kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ
dvividhaṃ trividhopāyam upāyam api sevate
vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ
kaccin mitrāṇi labhate mitraiś cāpy abhigamyate
kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ
kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate
kaccin na vigatasneho vivāsān mayi rāghavaḥ
kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ
sukhānām ucito nityam asukhānām anūcitaḥ
duḥkham uttaram āsādya kaccid rāmo na sīdati
kausalyāyās tathā kaccit sumitrāyās tathaiva ca
abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca
mannimittena mānārhaḥ kaccic chokena rāghavaḥ
kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati
kaccid akṣauhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte
vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati
matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ
kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
astravic charajālena rākṣasān vidhamiṣyati
raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe
drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam
kaccin na tad dhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi
mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena
dharmāpadeśāt tyajataś ca rājyāṃ māṃ cāpy araṇyaṃ nayataḥ padātim
nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti
na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā
tāvad dhy ahaṃ dūtajijīviṣeyaṃ yāvat pravṛttiṃ śṛṇuyāṃ priyasya
itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā
śrotuṃ punas tasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā
sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt
na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām
tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
sthāsyanti pathi rāmasya sa tān api vadhiṣyati
tavādarśanajenārye śokena sa pariplutaḥ
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
dardareṇa ca te devi śape mūlaphalena ca
malayena ca vindhyena meruṇā mandareṇa ca
yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam
kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani
na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam
naiva daṃśān na maśakān na kīṭān na sarīsṛpān
rāghavo 'panayed gatrāt tvadgatenāntarātmanā
nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ
anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate
dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate
sa devi nityaṃ paritapyamānas tvām eva sītety abhibhāṣamāṇaḥ
dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ
sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā
śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva
sītā tad vacanaṃ śrutvā pūrṇacandranibhānanā
hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ
amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati
vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān
śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
plavamānaḥ pariśrānto hatanauḥ sāgare yathā
rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ
sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam
vartate daśamo māso dvau tu śeṣau plavaṃgama
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama
vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
anunītaḥ prayatnena na ca tat kurute matim
mama pratipradānaṃ hi rāvaṇasya na rocate
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam
jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
tayā mamaitad ākhyātaṃ mātrā prahitayā svayam
avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ
rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam
āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ
utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
vikramaś ca prabhāvaś ca santi vānararāghave
caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet
na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā
śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati
iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām
atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
asmād duḥkhād upāroha mama pṛṣṭham anindite
tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām
ahaṃ prasravaṇasthāya rāghavāyādya maithili
prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ
drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā
tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani
pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī
kathayantīva candreṇa sūryeṇeva suvarcalā
matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam
na hi me saṃprayātasya tvām ito nayato 'ṅgane
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ
yathaivāham iha prāptas tathaivāham asaṃśayam
yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ
maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
harṣavismitasarvāṅgī hanūmantam athābravīt
hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
tad eva khalu te manye kapitvaṃ hariyūthapa
kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
sakāśaṃ mānavendrasya bhartur me plavagarṣabha
sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam
na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ
iti saṃcintya hanumāṃs tadā plavagasattamaḥ
darśayām āsa vaidehyāḥ svarūpam arimardanaḥ
sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
tato vardhitum ārebhe sītāpratyayakāraṇāt
merumandārasaṃkāśo babhau dīptānalaprabhaḥ
agrato vyavatasthe ca sītāyā vānararṣabhaḥ
hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt
saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me
tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam
taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
padmapatraviśālākṣī mārutasyaurasaṃ sutam
tava sattvaṃ balaṃ caiva vijānāmi mahākape
vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam
prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
udadher aprameyasya pāraṃ vānarapuṃgava
jānāmi gamane śaktiṃ nayane cāpi te mama
avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ
ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
vāyuvegasavegasya vego māṃ mohayet tava
aham ākāśam āsaktā upary upari sāgaram
prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ
patitā sāgare cāhaṃ timinakrajhaṣākule
bhayeyam āśu vivaśā yādasām annam uttamam
na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
kalatravati saṃdehas tvayy api syād asaṃśayam
hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
anugaccheyur ādiṣṭā rāvaṇena durātmanā
tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān
sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum
yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama
atha rakṣāṃsi bhīmāni mahānti balavanti ca
kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama
atha vā yudhyamānasya pateyaṃ vimukhasya te
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ
māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
avyavasthau hi dṛśyete yuddhe jayaparājayau
ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
tvatprayatno hariśreṣṭha bhaven niṣphala eva tu
kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ
atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
yatra te nābhijānīyur harayo nāpi rāghavaḥ
ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
tvayā hi saha rāmasya mahān āgamane guṇaḥ
mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca
tau nirāśau madarthe tu śokasaṃtāpakarśitau
saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham
bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama
yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
anīśā kiṃ kariṣyāmi vināthā vivaśā satī
yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet
śrutā hi dṛṣṭāś ca mayā parākramā mahātmanas tasya raṇāvamardinaḥ
na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge
samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam
salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam
salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam
saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam
sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya
cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām
tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ
yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca
strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam
dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
rāmād anyasya nārhāmi saṃsparśam iti jānaki
etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam
śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ
kāraṇair bahubhir devi rāma priyacikīrṣayā
snehapraskannamanasā mayaitat samudīritam
laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
sāmarthyād ātmanaś caiva mayaitat samudāhṛtam
icchāmi tvāṃ samānetum adyaiva raghubandhunā
gurusnehena bhaktyā ca nānyathā tad udāhṛtam
yadi notsahase yātuṃ mayā sārdham anindite
abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat
evam uktā hanumatā sītā surasutopamā
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram
idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
śailasya citrakūṭasya pāde pūrvottare tadā
tāpasāśramavāsinyāḥ prājyamūlaphalodake
tasmin siddhāśrame deśe mandākinyā adūrataḥ
tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
vihṛtya salilaklinnā tavāṅke samupāviśam
paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ
tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ
dārayan sa ca māṃ kākas tatraiva parilīyate
na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ
utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham
tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
bhakṣya gṛddhena kālena dāritā tvām upāgatā
āsīnasya ca te śrāntā punar utsaṅgam āviśam
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā
bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
lakṣitāhaṃ tvayā nātha vāyasena prakopitā
āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
kena te nāganāsoru vikṣataṃ vai stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara
sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
sa dīpta iva kālāgnir jajvālābhimukho dvijam
cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha
sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ
taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paryapālayaḥ
na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ
paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām
tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam
sa te tadā namaskṛtvā rājñe daśarathāya ca
tvayā vīra visṛṣṭas tu pratipede svam ālayam
matkṛte kākamātre 'pi brahmāstraṃ samudīritam
kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate
sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ
jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam
evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
rāmasya samare vegaṃ śaktāḥ prati samādhitum
tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān
bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ
yadi tau puruṣavyāghrau vāyvindrasamatejasau
surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ
mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthāv api tau yan māṃ nāvekṣete paraṃtapau
kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya
srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham
pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
anupravrajito rāmaṃ sumitrā yena suprajāḥ
ānukūlyena dharmātmā tyaktvā sukham anuttamam
anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
siṃhaskandho mahābāhur manasvī priyadarśanaḥ
pitṛvad vartate rāme mātṛvan māṃ samācaran
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ
vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me
mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
niyukto dhuri yasyāṃ tu tām udvahati vīryavān
yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
sa mamārthāya kuśalaṃ vaktavyo vacanān mama
mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ
idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te
rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
trātum arhasi vīra tvaṃ pātālād iva kauśikīm
tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
pradeyo rāghavāyeti sītā hanumate dadau
pratigṛhya tato vīro maṇiratnam anuttamam
aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ
maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ
harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ
maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt
girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede
maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
abhijñānam abhijñātam etad rāmasya tattvataḥ
maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
vīro jananyā mama ca rājño daśarathasya ca
sa bhūyas tvaṃ samutsāhe codito harisattama
asmin kāryasamārambhe pracintaya yaduttaram
tvam asmin kāryaniryoge pramāṇaṃ harisattama
tasya cintaya yo yatno duḥkhakṣayakaro bhavet
sa tatheti pratijñāya mārutir bhīmavikramaḥ
śirasāvandya vaidehīṃ gamanāyopacakrame
jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
bāṣpagadgadayā vācā maithilī vākyam abravīt
kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi
jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi
nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye
matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
parākramavidhiṃ vīro vidhivat saṃvidhāsyati
sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
śirasy añjalim ādhāya vākyam uttaram abravīt
kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
yas tasya vamato bāṇān sthātum utsahate 'grataḥ
apy arkam api parjanyam api vaivasvataṃ yamam
sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ
sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
tvan nimitto hi rāmasya jayo janakanandini
tasya tad vacanaṃ śrutvā samyak satyaṃ subhāṣitam
jānakī bahu mene 'tha vacanaṃ cedam abravīt
tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat
yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet
gate hi hariśārdūla punarāgamanāya tu
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara
ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara
kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau
trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
śaktiḥ syād vainateyasya tava vā mārutasya vā
tad asmin kāryaniryoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ
kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram
balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhaved āhava śūrasya tathā tvam upapādaya
tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt
devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ
tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ
asakṛt tair mahotsahaiḥ sasāgaradharādharā
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
tad alaṃ paritāpena devi śoko vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ
mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ
tau hi vīrau naravarau sahitau rāmalakṣmaṇau
āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ
sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
tvām ādāya varārohe svapuraṃ pratiyāsyati
tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
nacirād drakṣyase rāmaṃ prajvajantam ivānilam
nihate rākṣasendre ca saputrāmātyabāndhave
tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī
kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt
evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt
tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam
nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān
śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ
sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
mā rudo devi śokena mā bhūt te manaso 'priyam
śacīva pathyā śakreṇa bhartrā nāthavatī hy asi
rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
agnimārutakalpau tau bhrātarau tava saṃśrayau
nāsmiṃś ciraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣito 'tiraudre
na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram
śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
uvācātmahitaṃ vākyaṃ sītā surasutopamā
tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā
yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi
abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm
manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
tvayā pranaṣṭe tilake taṃ kila smartum arhasi
sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama
eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha
eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā
asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham
dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja
ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam
vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
athābravīn mahātejā hanumān mārutātmajaḥ
tvacchokavimukho rāmo devi satyena te śape
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate
dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
tāv ubhau puruṣavyāghrau rājaputrāv aninditau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ
yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi
sābravīd dattam eveha mayābhijñānam uttamam
etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati
sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
praṇamya śirasā devīṃ gamanāyopacakrame
tam utpātakṛtotsāham avekṣya haripuṃgavam
vardhamānaṃ mahāvegam uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā
hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra
sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hy udīcīṃ manasā jagāma
sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā
tasmād deśād apakramya cintayām āsa vānaraḥ
alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā
trīn upāyān atikramya caturtha iha dṛśyate
na sāma rakṣaḥsu guṇāya kalpate na danam arthopaciteṣu vartate
na bhedasādhyā baladarpitā janāḥ parākramas tv eṣa mameha rocate
na cāsya kāryasya parākramād ṛte viniścayaḥ kaś cid ihopapadyate
hṛtapravīrās tu raṇe hi rākṣasāḥ kathaṃ cid īyur yad ihādya mārdavam
kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet
pūrvakāryavirodhena sa kāryaṃ kartum arhati
na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ
yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane
ihaiva tāvat kṛtaniścayo hy ahaṃ yadi vrajeyaṃ plavageśvarālayam
parātmasaṃmarda viśeṣatattvavit tataḥ kṛtaṃ syān mama bhartṛśāsanam
kathaṃ nu khalv adya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ saha
tathaiva khalv ātmabalaṃ ca sāravat samānayen māṃ ca raṇe daśānanaḥ
idam asya nṛśaṃsasya nandanopamam uttamam
vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam
idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ
asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ
tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣv api rākṣasādhipaḥ
triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati
ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhir asaṃgavikramaḥ
nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam
tato mārutavat kruddho mārutir bhīmavikramaḥ
ūruvegena mahatā drumān kṣeptum athārabhat
tatas tad dhanumān vīro babhañja pramadāvanam
mattadvijasamāghuṣṭaṃ nānādrumalatāyutam
tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ
cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam
latāgṛhaiś citragṛhaiś ca nāśitair mahoragair vyālamṛgaiś ca nirdhutaiḥ
śilāgṛhair unmathitais tathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūn mahad vanam
sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ
yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃs toraṇam āśritaḥ kapiḥ
tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ
vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
rakṣasāṃ ca nimittāni krūrāṇi pratipedire
tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim
sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham
tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām
ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta
ācakṣva no viśālākṣi mā bhūt te subhage bhayam
saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam
athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ
yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
ahir eva aheḥ pādān vijānāti na saṃśayaḥ
aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam
vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum
rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ
aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ
na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
asmābhir bahudhā pṛṣṭā nivedayitum icchati
vāsavasya bhaved dūto dūto vaiśravaṇasya vā
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā
tena tvadbhūtarūpeṇa yat tat tava manoharam
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam
na tatra kaś cid uddeśo yas tena na vināśitaḥ
yatra sā jānakī sītā sa tena na vināśitaḥ
jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
atha vā kaḥ śramas tasya saiva tenābhirakṣitā
cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ
tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam
manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ
rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ
ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ
teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ
mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ
te kapiṃ taṃ samāsādya toraṇastham avasthitam
abhipetur mahāvegāḥ pataṅgā iva pāvakam
te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ
hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam
tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam
svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ
sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam
sa taṃ parigham ādāya jaghāna rajanīcarān
sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ
tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
nihatān kiṃkarān sarvān rāvaṇāya nyavedayan
sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ
samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam
tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham
iti saṃcintya hanumān manasā darśayan balam
caityaprāsādam āplutya meruśṛṅgam ivonnatam
āruroha hariśreṣṭho hanūmān mārutātmajaḥ
saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat
sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan
tasyāsphoṭitaśabdena mahatā śrotraghātinā
petur vihaṃgā gaganād uccaiś cedam aghoṣayat
jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ
dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ
na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ
ardayitvā purīṃ laṅkām abhivādya ca maithilīm
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām
evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam
tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
visṛjanto mahākṣayā mārutiṃ paryavārayan
āvarta iva gaṅgāyās toyasya vipulo mahān
parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ
tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ
prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
utpāṭayitvā vegena hanūmān mārutātmajaḥ
tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ
sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt
mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
balināṃ vānarendrāṇāṃ sugrīvavaśavartinām
śataiḥ śatasahasraiś ca koṭībhir ayutair api
āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ
neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā
saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ
raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ
dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
visphārayāṇo vegena vajrāśanisamasvanam
tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
pradiśaś ca nabhaś caiva sahasā samapūryata
rathena kharayuktena tam āgatam udīkṣya saḥ
hanūmān vegasaṃpanno jaharṣa ca nanāda ca
taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ
ardhacandreṇa vadane śirasy ekena karṇinā
bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram
tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā
cukopa bāṇābhihato rākṣasasya mahākapiḥ
tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām
tarasā tāṃ samutpāṭya cikṣepa balavad balī
tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ
vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān
bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ
sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
urasy ekena bāṇena daśabhis tu stanāntare
sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ
ativego 'tivegena bhrāmayitvā balotkaṭaḥ
parighaṃ pātayām āsa jambumāler mahorasi
tasya caiva śiro nāsti na bāhū na ca jānunī
na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ
sa hatas tarasā tena jambumālī mahārathaḥ
papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ
jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ
sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale
amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ
tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ
mahābalaparīvārā dhanuṣmanto mahābalāḥ
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ
hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
toyadasvananirghoṣair vājiyuktair mahārathaiḥ
taptakāñcanacitrāṇi cāpāny amitavikramāḥ
visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ
jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ
te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
abhipetur hanūmantaṃ toraṇastham avasthitam
sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ
avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ
sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare
sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare
sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān
talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat
pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
ke cit tasyaiva nādena tatraiva patitā bhuvi
tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
tat sainyam agamat sarvaṃ diśo daśabhayārditam
vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ
sa tān pravṛddhān vinihatya rākṣasān mahābalaś caṇḍaparākramaḥ kapiḥ
yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam
hatān mantrisutān buddhvā vānareṇa mahātmanā
rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām
sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān
saṃdideśa daśagrīvo vīrān nayaviśāradān
hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi
yāta senāgragāḥ sarve mahābalaparigrahāḥ
savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti
yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
karma cāpi samādheyaṃ deśakālavirodhitam
na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
sarvathā tan mahad bhūtaṃ mahābalaparigraham
bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt
sanāgayakṣagandharvā devāsuramaharṣayaḥ
yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ
tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
tad eva nātra saṃdehaḥ prasahya parigṛhyatām
nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ
vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ
naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
na matir na balotsāho na rūpaparikalpanam
mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ
kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
bhavatām agrataḥ sthātuṃ na paryāptā raṇājire
tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā
te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
samutpetur mahāvegā hutāśasamatejasaḥ
rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ
tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
raśmimantam ivodyantaṃ svatejoraśmimālinam
toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam
taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ
tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
śirasty utpalapatrābhā durdhareṇa nipātitāḥ
sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
utpapāta nadan vyomni diśo daśa vinādayan
tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
kirañ śaraśatair naikair abhipede mahābalaḥ
sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
vṛṣṭimantaṃ payodānte payodam iva mārutaḥ
ardyamānas tatas tena durdhareṇānilātmajaḥ
cakāra ninadaṃ bhūyo vyavardhata ca vegavān
sa dūraṃ sahasotpatya durdharasya rathe hariḥ
nipapāta mahāvego vidyudrāśir girāv iva
tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ
taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
saṃjātaroṣau durdharṣāv utpetatur ariṃdamau
sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ
tayor vegavator vegaṃ vinihatya mahābalaḥ
nipapāta punar bhūmau suparṇasamavikramaḥ
sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ
tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
abhipede mahāvegaḥ prasahya praghaso harim
bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau
paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam
sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ
samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
jaghāna hanumān vīro rākṣasau kapikuñjaraḥ
tatas teṣv avasanneṣu senāpatiṣu pañcasu
balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ
aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
sa kapir nāśayām āsa sahasrākṣa ivāsurān
hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ
tataḥ kapis tān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān
tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye
senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān
samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam
sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ pratāpavān kāñcanacitrakārmukaḥ
samutpapātātha sadasy udīrito dvijātimukhyair haviṣeva pāvakaḥ
tato mahad bāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam
rathāṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ
tatas tapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam
patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam
surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam
satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram
virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarvasā
divākarābhaṃ ratham āsthitas tataḥ sa nirjagāmāmaratulyavikramaḥ
sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ
balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim
sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye
avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā
sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ
vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate
sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam
samāhitātmā hanumantam āhave pracodayām āsa śarais tribhiḥ śitaiḥ
tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayor jitam
avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ
sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśu parākramaḥ kapim
tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ
rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ
kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiś ca cukṣubhe
tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān
samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhny apātayat
sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ
navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ
tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe
udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ
sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ
kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhis tadā
tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ
śarān mumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame
tataḥ kapis taṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam
kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ
sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ
sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ
samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇa ghoradarśanaḥ
samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān
rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ
sa tāñ śarāṃs tasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite
śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ
tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ
tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan
mahābhujaḥ karmaviśeṣatattvavid vicintayām āsa raṇe parākramam
abālavad bāladivākaraprabhaḥ karoty ayaṃ karma mahan mahābalaḥ
na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate
ayaṃ mahātmā ca mahāṃś ca vīryataḥ samāhitaś cātisahaś ca saṃyuge
asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiś ca pūjitaḥ
parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ
parākramo hy asya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ
na khalv ayaṃ nābhibhaved upekṣitaḥ parākramo hy asya raṇe vivardhate
pramāpaṇaṃ tv eva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ
iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān
cakāra vegaṃ tu mahābalas tadā matiṃ ca cakre 'sya vadhe mahākapiḥ
sa tasya tān aṣṭahayān mahājavān samāhitān bhārasahān vivartane
jaghāna vīraḥ pathi vāyusevite talaprahālaiḥ pavanātmajaḥ kapiḥ
tatas talenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ
sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt
sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat
tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam
tataḥ kapis taṃ vicarantam ambare patatrirājānilasiddhasevite
sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham
sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ
sa bhagnabāhūrukaṭīśiro dharaḥ kṣarann asṛn nirmathitāsthilocanaḥ
sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ
mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam
maharṣibhiś cakracarair mahāvrataiḥ sametya bhūtaiś ca sayakṣapannagaiḥ
suraiś ca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ
nihatya taṃ vajrasutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam
tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye
tatas tu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre
manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt
tvam astravic chastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā
sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ
tavāstrabalam āsādya nāsurā na marudgaṇāḥ
na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ
bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
deśakālavibhāgajñas tvam eva matisattamaḥ
na te 'sty aśakyaṃ samareṣu karmaṇā na te 'sty akāryaṃ matipūrvamantraṇe
na so 'sti kaś cit triṣu saṃgraheṣu vai na veda yas te 'strabalaṃ balaṃ ca te
mamānurūpaṃ tapaso balaṃ ca te parākramaś cāstrabalaṃ ca saṃyuge
na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham
nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
amātyaputrā vīrāś ca pañca senāgrayāyinaḥ
sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
na tu teṣv eva me sāro yas tvayy ariniṣūdana
idaṃ hi dṛṣṭvā matiman mahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca
tvam ātmanaś cāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam
balāvamardas tvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau
tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha
na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā
nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe
tataḥ pitus tad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ
cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ
tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata
śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
nirjagāma mahātejāḥ samudra iva parvasu
sa pakṣi rājopamatulyavegair vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ
sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat
sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat
sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
hanūmantam abhipretya jagāma raṇapaṇḍitaḥ
tasmiṃs tataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau
diśaś ca sarvāḥ kaluṣā babhūvur mṛgāś ca raudrā bahudhā vineduḥ
samāgatās tatra tu nāgayakṣā maharṣayaś cakracarāś ca siddhāḥ
nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ
āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
vinanāda mahānādaṃ vyavardhata ca vegavān
indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
dhanur visphārayām āsa taḍidūrjitaniḥsvanam
tataḥ sametāv atitīkṣṇavegau mahābalau tau raṇanirviśaṅkau
kapiś ca rakṣo'dhipateś ca putraḥ surāsurendrāv iva baddhavairau
sa tasya vīrasya mahārathasyā dhanuṣmataḥ saṃyati saṃmatasya
śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ
tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān
mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān
sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca
vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta
śarāṇām antareṣv āśu vyavartata mahākapiḥ
haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham
śarāṇām agratas tasya punaḥ samabhivartata
prasārya hastau hanumān utpapātānilātmajaḥ
tāv ubhau vegasaṃpannau raṇakarmaviśāradau
sarvabhūtamanogrāhi cakratur yuddham uttamam
hanūmato veda na rākṣaso 'ntaraṃ na mārutis tasya mahātmano 'ntaram
parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau
tatas tu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu
jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā
tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye
avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham
tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
saṃdadhe sumahātejās taṃ haripravaraṃ prati
avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
nijagrāha mahābāhur mārutātmajam indrajit
tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
abhavan nirviceṣṭaś ca papāta ca mahītale
tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ
pitāmahānugraham ātmanaś ca vicintayām āsa haripravīraḥ
tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
hanūmāṃś cintayām āsa varadānaṃ pitāmahāt
na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt
ity evam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ
sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaś ca
vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma
astreṇāpi hi baddhasya bhayaṃ mama na jāyate
pitāmahamahendrābhyāṃ rakṣitasyānilena ca
grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare
sa niścitārthaḥ paravīrahantā samīkṣya karī vinivṛttaceṣṭaḥ
paraiḥ prasahyābhigatair nigṛhya nanāda tais taiḥ paribhartsyamānaḥ
tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ
sa rocayām āsa paraiś ca bandhanaṃ prasahya vīrair abhinigrahaṃ ca
kautūhalān māṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ
sa baddhas tena valkena vimukto 'streṇa vīryavān
astrabandhaḥ sa cānyaṃ hi na bandham anuvartate
athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam
vimuktam astreṇa jagāma cintām anyena baddho hy anuvartate 'stram
aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā
punaś ca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve
astreṇa hanumān mukto nātmānam avabudhyate
kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ
hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ
athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ
vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe
taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ
hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
rākṣasās tatra saṃkruddhāḥ parasparam athābruvan
atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle
dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca
sa dadarśa mahātejā rāvaṇaḥ kapisattamam
rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ
rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
tejobalasamāyuktaṃ tapantam iva bhāskaram
sa roṣasaṃvartitatāmradṛṣṭir daśānanas taṃ kapim anvavekṣya
athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān
yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau
nivedayām āsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi
tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata
bhājamānaṃ mahārheṇa kāñcanena virājatā
muktājālāvṛtenātha mukuṭena mahādyutim
vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
haimair ābharaṇaiś citrair manaseva prakalpitaiḥ
mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ
vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ
śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
nānāvyālasamākīrṇaiḥ śikharair iva mandaram
nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
pūrṇacandrābhavaktreṇa sabalākam ivāmbudam
bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ
mahati sphāṭike citre ratnasaṃyogasaṃskṛte
uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane
alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
vālavyajanahastābhir ārāt samupasevitam
durdhareṇa prahastena mahāpārśvena rakṣasā
mantribhir mantratattvajñair nikumbhena ca mantriṇā
upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ
mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
anvāsyamānaṃ sacivaiḥ surair iva sureśvaram
apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
viṣṭhitaṃ meruśikhare satoyam iva toyadam
sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata
bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
manasā cintayām āsa tejasā tasya mohitaḥ
aho rūpam aho dhairyam aho sattvam aho dyutiḥ
aho rākṣasarājasya sarvalakṣaṇayuktatā
yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
syād ayaṃ suralokasya saśakrasyāpi rakṣitā
tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat
iti cintāṃ bahuvidhām akaron matimān kapiḥ
dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ
tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ
sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
kālayuktam uvācedaṃ vaco vipulam arthavat
durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane
rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
yadi tāvat tvam indreṇa preṣito rāvaṇālayam
tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
cārurūpam idaṃ kṛtvā yamasya varuṇasya ca
viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram
tattvataḥ kathayasvādya tato vānara mokṣyase
anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam
atha vā yannimittas te praveśo rāvaṇālaye
evam ukto harivaras tadā rakṣogaṇeśvaram
abravīn nāsmi śakrasya yamasya varuṇasya vā
dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
jātir eva mama tv eṣā vānaro 'ham ihāgataḥ
darśane rākṣasendrasya durlabhe tad idaṃ mayā
vanaṃ rākṣasarājasya darśanārthe vināśitam
tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe
astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ
rājānaṃ draṣṭukāmena mayāstram anuvartitam
vimukto aham astreṇa rākṣasais tv atipīḍitaḥ
dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho
taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
vākyam arthavad avyagras tam uvāca daśānanam
ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt
bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam
rājā daśaratho nāma rathakuñjaravājimān
piteva bandhur lokasya sureśvarasamadyutiḥ
jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ
tasya bhāryā vane naṣṭā sītā patim anuvratā
vaidehasya sutā rājño janakasya mahātmanaḥ
sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ
tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam
tatas tena mṛdhe hatvā rājaputreṇa vālinam
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ
sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ
tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
dikṣu sarvāsu mārgante adhaś copari cāmbare
vainateya samāḥ ke cit ke cit tatrānilopamāḥ
asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ
ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ
tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
paradārān mahāprājña noparoddhuṃ tvam arhasi
na hi dharmaviruddheṣu bahv apāyeṣu karmasu
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api
na cāpi triṣu lokeṣu rājan vidyeta kaś cana
rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt
tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
manyasva naradevāya jānakī pratidīyatām
dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ
lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm
neyaṃ jarayituṃ śakyā sāsurair amarair api
viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā
tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ
avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān
sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ
mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
na tu dharmopasaṃhāram adharmaphalasaṃhitam
tad eva phalam anveti dharmaś cādharmanāśanaḥ
prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
phalam asyāpy adharmasya kṣipram eva prapatsyase
janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ
kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ
rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
utsādanam amitrāṇāṃ sītā yais tu pradharṣitā
apakurvan hi rāmasya sākṣād api puraṃdaraḥ
na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ
yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm
tad alaṃ kālapāśena sītā vigraharūpiṇā
svayaṃ skandhāvasaktena kṣamam ātmani cintyatām
sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām
sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ
daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ
tasya tad vacanaṃ śrutvā vānarasya mahātmanaḥ
ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ
vadhe tasya samājñapte rāvaṇena durātmanā
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ
niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ
rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
tava cāsadṛśaṃ vīra kaper asya pramāpaṇam
asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hy anenāpriyam aprameyam
na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ
vairūpyām aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
etān hi dūte pravadanti daṇḍān vadhas tu dūtasya na naḥ śruto 'pi
kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ
na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi
vidyeta kaś cit tava vīratulyas tvaṃ hy uttamaḥ sarvasurāsurāṇām
na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ
sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
bruvan parārthaṃ paravān na dūto vadham arhati
api cāsmin hate rājan nānyaṃ paśyāmi khecaram
iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ
tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
bhavān sendreṣu deveṣu yatnam āsthātum arhati
asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yas tau nararājaputrau
yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau
parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena
tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā
hitāś ca śūrāś ca samāhitāś ca kuleṣu jātāś ca mahāguṇeṣu
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāś ca yodhāḥ
tad ekadeśena balasya tāvat ke cit tavādeśakṛto 'payāntu
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam
tasya tad vacanaṃ śrutvā daśagrīvo mahābalaḥ
deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt
samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ
kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu
tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ
ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām
tasya tad vacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ
tailena pariṣicyātha te 'gniṃ tatrāvapātayan
lāṅgūlena pradīptena rākṣasāṃs tān apātayat
roṣāmarṣaparītātmā bālasūryasamānanaḥ
sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim
kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
chittvā pāśān samutpatya hanyām aham imān punaḥ
sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam
laṅkā carayitavyā me punar eva bhaved iti
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye
kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ
tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram
śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm
hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
athāpaśyad vimānāni vicitrāṇi mahākapiḥ
saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca
catvareṣu catuṣkeṣu rājamārge tathaiva ca
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ
dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam
yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
lāṅgūlena pradīptena sa eṣa pariṇīyate
śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
vaidehī śokasaṃtaptā hutāśanam upāgamat
maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
upatasthe viśālākṣī prayatā havyavāhanam
yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ
yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ
yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
sa vijānāti dharmātmā śīto bhava hanūmataḥ
yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ
tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ
dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ
dṛśyate ca mahājvālaḥ karoti ca na me rujam
śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ
atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau
yadi tāvat samudrasya mainākasya ca dhīmatha
rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati
sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
pituś ca mama sakhyena na māṃ dahati pāvakaḥ
bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
utpapātātha vegena nanāda ca mahākapiḥ
puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ
sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat
vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam
sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ
sa tān nihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām
pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī
vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
vardhamānasamutsāhaḥ kāryaśeṣam acintayat
kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet
vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam
durge vināśite karma bhavet sukhapariśramam
alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ
yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ
tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ
mumoca hanumān agniṃ kālānalaśikhopamam
śvasanena ca saṃyogād ativego mahābalaḥ
kālāgnir iva jajvāla prāvardhata hutāśanaḥ
pradīptam agniṃ pavanas teṣu veśmasu cārayat
tāni kāñcanajālāni muktāmaṇimayāni ca
bhavanāny avaśīryanta ratnavanti mahānti ca
tāni bhagnavimānāni nipetur vasudhātale
bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye
vajravidrumavaidūryamuktārajatasaṃhitān
vicitrān bhavanād dhātūn syandamānān dadarśa saḥ
nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati
hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā
hanūmātaḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā
sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ samujjvalaj jvālahutāśanāṅkitām
dadarśa laṅkāṃ hanumān mahāmanāḥ svayambhukopopahatām ivāvanim
sa rākṣasāṃs tān subahūṃś ca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat
visṛjya rakṣo bhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā
laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
nirvāpayām āsa tadā samudre harisattamaḥ
saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ
tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā
dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
nirundhanti mahātmāno dīptam agnim ivāmbhasā
yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
dagdhā tena mayā bhartur hataṃ kāryam ajānatā
yad artham ayam ārambhas tat kāryam avasāditam
mayā hi dahatā laṅkāṃ na sītā parirakṣitā
īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ
vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī
yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
ihaiva prāṇasaṃnyāso mamāpi hy atirocate
kim agnau nipatāmy adya āhosvid vaḍavāmukhe
śarīram āho sattvānāṃ dadmi sāgaravāsinām
kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
tau vā puruṣaśārdūlau kāryasarvasvaghātinā
mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
prathitaṃ triṣu lokeṣu kapitam anavasthitam
dhig astu rājasaṃ bhāvam anīśam anavasthitam
īśvareṇāpi yad rāgān mayā sītā na rakṣitā
vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati
etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum
ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ
tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ
iti cintayatas tasya nimittāny upapedire
pūram apy upalabdhāni sākṣāt punar acintayat
atha vā cārusarvāṅgī rakṣitā svena tejasā
na naśiṣyati kalyāṇī nāgnir agnau pravartate
na hi dharmān manas tasya bhāryām amitatejasaḥ
svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ
nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ
trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati
yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati
tapasā satyavākyena ananyatvāc ca bhartari
api sā nirdahed agniṃ na tām agniḥ pradhakṣyati
sa tathā cintayaṃs tatra devyā dharmaparigraham
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām
aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani
dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
jānakī na ca dagdheti vismayo 'dbhuta eva naḥ
sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ
tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā
pratyakṣatas tāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra
tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām
tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata
kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet
tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tattvam evopapādaya
tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamya hanumāṃs tasyā vākyam uttaram abravīt
kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
gamanāya matiṃ kṛtvā vaidehīm abhyavādayat
tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
āruroha giriśreṣṭham ariṣṭam arimardanaḥ
tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam
latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam
bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
maharṣiyakṣagandharvakiṃnaroragasevitam
latāpādapasaṃbādhaṃ siṃhākulitakandaram
vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam
tam ārurohātibalaḥ parvataṃ plavagottamaḥ
rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ
tena pādatalākrāntā ramyeṣu girisānuṣu
saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ
sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ
adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam
sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
prapede hariśārdūlo dakṣiṇād uttarāṃ diśam
sa tadā pīḍitas tena kapinā parvatottamaḥ
rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ
tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
nipetur bhūtale rugṇāḥ śakrāyudhahatā iva
kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve
srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt
atipramāṇā balino dīptajihvā mahāviṣāḥ
nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ
kiṃnaroragagandharvayakṣavidyādharās tathā
pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ
sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
savṛkṣaśikharodagrāḥ praviveśa rasātalam
daśayojanavistāras triṃśadyojanam ucchritaḥ
dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ
sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
tiṣyaśravaṇakadambam abhraśaivalaśādvalam
punarvasu mahāmīnaṃ lohitāṅgamahāgraham
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam
vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
bhujaṃgayakṣagandharvaprabuddhakamalotpalam
grasamāna ivākāśaṃ tārādhipam ivālikhan
harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam
mārutasyālayaṃ śrīmān kapir vyomacaro mahān
hanūmān meghajālāni vikarṣann iva gacchati
pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
haritāruṇavarṇāni mahābhrāṇi cakāśire
praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
pracchannaś ca prakāśaś ca candramā iva lakṣyate
nadan nādena mahatā meghasvanamahāsvanaḥ
ājagāma mahātejāḥ punar madhyena sāgaram
parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
jyāmukta iva nārāco mahāvego 'bhyupāgataḥ
sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ
niśamya nadato nādaṃ vānarās te samantataḥ
babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ
jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
upāmantrya harīn sarvān idaṃ vacanam abravīt
sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
na hy asyākṛtakāryasya nāda evaṃvidho bhavet
tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ
te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ
te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ
tam abhraghanasaṃkāśam āpatantaṃ mahākapim
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā
tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
nipapāta mahendrasya śikhare pādapākule
tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
hanūmantaṃ mahātmānaṃ parivāryopatasthire
parivārya ca te sarve parāṃ prītim upāgatāḥ
prahṛṣṭavadanāḥ sarve tam arogam upāgatam
upāyanāni cādāya mūlāni ca phalāni ca
pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam
vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ
hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ
sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat
niṣasāda ca hastena gṛhītvā vālinaḥ sutam
ramaṇīye vanoddeśe mahendrasya gires tadā
hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā
rakṣyamāṇā sughorābhī rākṣasībhir aninditā
ekaveṇīdharā bālā rāmadarśanalālasā
upavāsapariśrāntā malinā jaṭilā kṛśā
tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
niśamya māruteḥ sarve muditā vānarā bhavan
kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
cakruḥ kila kilām anye pratigarjanti cāpare
ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ
apare tu hanūmantaṃ vānarā vāraṇopamam
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ
uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām
sattve vīrye na te kaś cit samo vānaravidyate
yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ
diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam
tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
parivārya pramuditā bhejire vipulāḥ śilāḥ
śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ
tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
upāsyamāno vibudhair divi devapatir yathā
hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā
mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat
tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
hanumatpramukhāḥ prītiṃ harayo jagmur uttamām
taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
jāmbavān kāryavṛttāntam apṛcchad anilātmajam
kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ
tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam
yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ
sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
namasyañ śirasā devyai sītāyai pratyabhāṣata
pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ
gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam
sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam
upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca
prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā
vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva
pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
mainākam iti vikhyātaṃ nivasantaṃ mahodadhau
pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ
śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ
ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
mārutena tadā vatsa prakṣipto 'smi mahārṇave
rāmasya ca mayā sāhye vartitavyam ariṃdama
rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ
etac chrutvā mayā tasya mainākasya mahātmanaḥ
kāryam āvedya tu girer uddhataṃ ca mano mama
tena cāham anujñāto mainākena mahātmanā
uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ
tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram
samudramadhye sā devī vacanaṃ mām abhāṣata
mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me
evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
vivarṇavadano bhūtvā vākyaṃ cedam udīrayam
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ
tasya sītā hṛtā bhāryā rāvaṇena durātmanā
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
kartum arhasi rāmasya sāhyaṃ viṣayavāsini
atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me
evam uktā mayā sā tu surasā kāmarūpiṇī
abravīn nātivarteta kaś cid eṣa varo mama
evam uktaḥ surasayā daśayojanam āyataḥ
tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu
matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ
tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt
abravīt surasā devī svena rūpeṇa māṃ punaḥ
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
samānaya ca vaidehīṃ rāghaveṇa mahātmanā
sukhī bhava mahābāho prītāsmi tava vānara
tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā
chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
so 'haṃ vigatavegas tu diśo daśa vilokayan
na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ
tato me buddhir utpannā kiṃ nāma gamane mama
īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate
adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām
prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam
kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam
bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam
tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam
tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
tasyā hṛdayam ādāya prapatāmi nabhastalam
sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
mayā parvatasaṃkāśā nikṛttahṛdayā satī
śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā
tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī
astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ
tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām
tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
śokasāgaram āsādya na pāram upalakṣaye
śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
kāñcanena vikṛṣṭena gṛhopavanam uttamam
sa prākāram avaplutya paśyāmi bahupādapam
aśokavanikāmadhye śiṃśapāpādapo mahān
tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam
adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām
rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā
tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ
tato halahalāśabdaṃ kāñcīnūpuramiśritam
śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane
tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ
tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā
taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca
tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
avākśirāḥ prapatito bahu manyasva mām iti
yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava
etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
uvāca paramakruddhā sītā vacanam uttamam
rākṣasādhama rāmasya bhāryām amitatejasaḥ
ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
avācyaṃ vadato jihvā kathaṃ na patitā tava
kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā
na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ
jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
jajvāla sahasā kopāc citāstha iva pāvakaḥ
vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā
strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
varā mandodarī nāma tayā sa pratiṣedhitaḥ
uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
sītayā tava kiṃ kāryaṃ mahendrasamavikrama
mayā saha ramasvādya madviśiṣṭā na jānakī
devagandharvakanyābhir yakṣakanyābhir eva ca
sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi
tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ
yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ
tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam
vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat
tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ
tāsu caiva prasuptāsu sītā bhartṛhite ratā
vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā
tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ
saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ
śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā
kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
kā ca rāmeṇa te prītis tan me śaṃsitum arhasi
tasyās tad vacanaṃ śrutvā aham apy abruvaṃ vacaḥ
devi rāmasya bhartus te sahāyo bhīmavikramaḥ
sugrīvo nāma vikrānto vānarendo mahābalaḥ
tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā
idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini
tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram
etac chrutvā viditvā ca sītā janakanandinī
āha rāvaṇam utsādya rāghavo māṃ nayatv iti
praṇamya śirasā devīm aham āryām aninditām
rāghavasya manohlādam abhijñānam ayāciṣam
evam uktā varārohā maṇipravaram uttamam
prāyacchat paramodvignā vācā māṃ saṃdideśa ha
tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ
uttaraṃ punar evāha niścitya manasā tadā
hanūman mama vṛttāntaṃ vaktum arhasi rāghave
yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
sugrīvasahitau vīrāv upeyātāṃ tathā kuru
yady anyathā bhaved etad dvau māsau jīvitaṃ mama
na māṃ drakṣyati kākutstho mriye sāham anāthavat
tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram
tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe
tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ
māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire
rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
vānareṇa hy avijñāya tava vīryaṃ mahābala
durbuddhes tasya rājendra tava vipriyakāriṇaḥ
vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet
tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ
teṣām aśītisāhasraṃ śūlamudgarapāṇinām
mayā tasmin vanoddeśe parigheṇa niṣūditam
teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire
tato me buddhir utpannā caityaprāsādam ākramam
tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā
tataḥ prahastasya sutaṃ jambumālinam ādiśat
tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
parigheṇātighoreṇa sūdayāmi sahānugam
tac chrutvā rākṣasendras tu mantriputrān mahābalān
padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
parigheṇaiva tān sarvān nayāmi yamasādanam
mantriputrān hatāñ śrutvā samare laghuvikramān
pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
tān ahaṃ saha sainyān vai sarvān evābhyasūdayam
tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge
taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam
tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
vyādideśa susaṃkruddho balinaṃ yuddhadurmadam
tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam
mahatā hi mahābāhuḥ pratyayena mahābalaḥ
preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ
brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ
rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā
pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
tat sarvaṃ ca mayā tatra sītārtham iti jalpitam
asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
mārutasyaurasaḥ putro vānaro hanumān aham
rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ
śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam
vasato ṛṣyamūke me parvate vipuladrume
rāghavo raṇavikrānto mitratvaṃ samupāgataḥ
tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
tatra sāhāyyahetor me samayaṃ kartum arhasi
vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ
tena vālinam utsādya śareṇaikena saṃyuge
vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ
tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ
kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
yāvan na harayo vīrā vidhamanti balaṃ tava
vānarāṇāṃ prabhavo hi na kena viditaḥ purā
devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ
iti vānararājas tvām āhety abhihito mayā
mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva
tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā
tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
tena rākṣasarājo 'sau yācito mama kāraṇāt
dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
dūtena veditavyaṃ ca yathārthaṃ hitavādinā
sumahaty aparādhe 'pi dūtasyātulavikramaḥ
virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ
vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
rākṣasān etad evādya lāṅgūlaṃ dahyatām iti
tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā
rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ
baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā
tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
aghoṣayan rājamārge nagaradvāram āgatāḥ
tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ
āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
tatas tan nagaradvāraṃ vegenāplutavān aham
pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ
dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ
athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
jānakī na ca dagdheti vismayodantabhāṣiṇām
tato me buddhir utpannā śrutvā tām adbhutāṃ giram
punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ
rāghavasya prabhāvena bhavatāṃ caiva tejasā
sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam
etat sarvaṃ mayā tatra yathāvad upapāditam
atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti
etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram
saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
śīlam āsādya sītāyā mama ca plavanaṃ mahat
āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
tapasā dhārayel lokān kruddhā vā nirdahed api
sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
yasya tāṃ spṛśato gātraṃ tapasā na vināśitam
na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
janakasyātmajā kuryād utkrodhakaluṣīkṛtā
aśokavanikāmadhye rāvaṇasya durātmanaḥ
adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā
rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
meghalekhāparivṛtā candralekheva niṣprabhā
acintayantī vaidehī rāvaṇaṃ baladarpitam
pativratā ca suśroṇī avaṣṭabdhā ca jānakī
anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
ananyacittā rāme ca paulomīva puraṃdare
tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane
ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
adhaḥśayyā vivarṇāṅgī padminīva himāgame
rāvaṇād vinivṛttārthā martavyakṛtaniścayā
kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā
tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
niyataḥ samudācāro bhaktir bhartari cottamā
yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati
evam āste mahābhāgā sītā śokaparāyaṇā
yad atra pratikartavyaṃ tat sarvam upapādyatām
tasya tad vacanaṃ śrutvā vālisūnur abhāṣata
jāmbavatpramukhān sarvān anujñāpya mahākapīn
asminn evaṃgate kārye bhavatāṃ ca nivedite
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau
aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam
kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ
ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi
brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān
bhavatām abhyanujñāto vikramo me ruṇaddhi tam
mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
devān api raṇe hanyāt kiṃ punas tān niśācarān
sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
na jāmbavantaṃ samare kampayed arivāhinī
sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
alam eko vināśāya vīro vāyusutaḥ kapiḥ
panasasyoruvegena nīlasya ca mahātmanaḥ
mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ
sadevāsurayuddheṣu gandharvoragapakṣiṣu
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā
aśviputrau mahāvegāv etau plavagasattamau
pitāmahavarotsekāt paramaṃ darpam āsthitau
aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
sarvāvadhyatvam atulam anayor dattavān purā
varotsekena mattau ca pramathya mahatīṃ camūm
surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau
etāv eva hi saṃkruddhau savājirathakuñjarām
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ
ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ
dṛṣṭā devī na cānītā iti tatra nivedanam
ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ
na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm
tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
uvāca paramaprīto vākyam arthavad arthavit
na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra
yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim
tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ
prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ
merumandarasaṃkāśā mattā iva mahāgajāḥ
chādayanta ivākāśaṃ mahākāyā mahābalāḥ
sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ
rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ
priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
sarve rāmapratīkāre niścitārthā manasvinaḥ
plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
nandanopamam āsedur vanaṃ drumalatāyutam
yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam
yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ
te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
vānarā vānarendrasya manaḥkāntatamaṃ mahat
tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
kumāram abhyayācanta madhūni madhupiṅgalāḥ
tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe
tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
muditāś ca tatas te ca pranṛtyanti tatas tataḥ
gāyanti ke cit praṇamanti ke cin nṛtyanti ke cit prahasanti ke cit
patanti ke cid vicaranti ke cit plavanti ke cit pralapanti ke cit
parasparaṃ ke cid upāśrayante parasparaṃ ke cid atibruvante
drumād drumaṃ ke cid abhiplavante kṣitau nagāgrān nipatanti ke cit
mahītalāt ke cid udīrṇavegā mahādrumāgrāṇy abhisaṃpatante
gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti
rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti
samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭa sattvaceṣṭam
na cātra kaś cin na babhūva matto na cātra kaś cin na babhūva tṛpto
tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃś ca vidhvaṃsitapatrapuṣpān
samīkṣya kopād dadhivaktranāmā nivārayām āsa kapiḥ kapīṃs tān
sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ
cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ
uvāca kāṃś cit paruṣāṇi dhṛṣṭam asaktam anyāṃś ca talair jaghāna
sametya kaiś cit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃś cit
sa tair madāc cāprativārya vegair balāc ca tenāprativāryamāṇaiḥ
pradharṣitas tyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam
nakhais tudanto daśanair daśantas talaiś ca pādaiś ca samāpnuvantaḥ
madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ
tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
avyagramanaso yūyaṃ madhu sevata vānarāḥ
śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
pratyuvāca prasannātmā pibantu harayo madhu
avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
akāryam api kartavyaṃ kim aṅga punar īdṛśam
andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan
pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
jagmur madhuvanaṃ yatra nadīvega iva drutam
te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm
utpatya ca tataḥ sarve vanapālān samāgatāḥ
tāḍayanti sma śataśaḥ saktān madhuvane tadā
madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare
ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ
apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate
unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
kṣipanty api tathānyonyaṃ skhalanty api tathāpare
ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
harayo madhunā mattāḥ ke cit suptā mahītale
ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ
jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ
hanūmatā dattavarair hataṃ madhuvanaṃ balāt
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ
tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn
etāgacchata gacchāmo vānarān atidarpitān
balenāvārayiṣyāmo madhu bhakṣayato vayam
śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ
madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ
te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ
te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ
vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ
atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
abhyadhāvanta vegena hanūmatpramukhās tadā
taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ
madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
athainaṃ niṣpipeṣāśu vegavad vasudhātale
sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ
sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān
ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati
sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān
iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
pitṛpaitāmahaṃ divyaṃ devair api durāsadam
sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān
vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati
evam uktvā dadhimukho vanapālān mahābalaḥ
jagāma sahasotpatya vanapālaiḥ samanvitaḥ
nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ
rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha
sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ
sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat
tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha
uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
abhayaṃ te bhaved vīra satyam evābhidhīyatām
sa tu viśvāsitas tena sugrīveṇa mahātmanā
utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt
naivarkṣarajasā rājan na tvayā nāpi vālinā
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ
ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
madhūny acintayitvemān bhakṣayanti pibanti ca
śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
nivāryamāṇās te sarve bhruvau vai darśayanti hi
ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ
tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ
pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ
evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate
evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā
kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt
evam uktas tu sugrīvo lakṣmaṇena mahātmanā
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ
naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ
dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ
kāryasiddhir hanumati matiś ca haripuṃgava
vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam
jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ
āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ
etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ
dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
abhigamya yathā sarve pibanti madhu vānarāḥ
na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ
tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām
prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata
prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām
icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃs tān mṛgarājadarpān
draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam
sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat
sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha
sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
nipatya gaganād bhūmau tad vanaṃ praviveśa ha
sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
vimadān uddhatān sarvān mehamānān madhūdakam
sa tān upāgamad vīro baddhvā karapuṭāñjalim
uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam
saumya roṣo na kartavyo yad ebhir abhivāritaḥ
ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ
yuvarājas tvam īśaś ca vanasyāsya mahābala
maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati
yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
tathā tvam api sugrīvo nānyas tu harisattama
ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām
sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam
prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ
śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ
śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ
pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ
sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
tathāsmi kartā kartavye bhavadbhiḥ paravān aham
nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā
bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ
evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
aiśvaryamadamatto hi sarvo 'ham iti manyate
tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām
sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ
tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te
evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt
utpatantam anūtpetuḥ sarve te hariyūthapāḥ
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ
te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
vinadanto mahānādaṃ ghanā vāteritā yathā
aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
uvāca śokopahataṃ rāmaṃ kamalalocanam
samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
nāgantum iha śakyaṃ tair atīte samaye hi naḥ
na matsakāśam āgacchet kṛtye hi vinipātite
yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ
yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
bhavet tu dīnavadano bhrāntaviplutamānasaḥ
pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ
kausalyā suprajā rāma samāśvasihi suvrata
dṛṣṭā devī na saṃdeho na cānyena hanūmatā
na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet
hanūmati hi siddhiś ca matiś ca matisattama
vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam
jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama
tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva
tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ
ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram
te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
nipetur harirājasya samīpe rāghavasya ca
hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
niyatām akṣatāṃ devīṃ rāghavāya nyavedayat
niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata
prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
bahu mānena mahatā hanūmantam avaikṣata
tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam
praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam
yuvarājaṃ puraskṛtya sugrīvam abhivādya ca
pravṛttam atha sītāyāḥ pravaktum upacakramuḥ
rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam
rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ
etad ākhyānti te sarve harayo rāma saṃnidhau
vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt
kva sītā vartate devī kathaṃ ca mayi vartate
etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ
rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau
codayanti hanūmantaṃ sītāvṛttāntakovidam
śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā
samudraṃ laṅghayitvāhaṃ śatayojanam āyatam
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā
tatra laṅketi nagarī rāvaṇasya durātmanaḥ
dakṣiṇasya samudrasya tīre vasati dakṣiṇe
tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī
saṃnyasya tvayi jīvantī rāmā rāma manoratham
dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ
rākṣasībhir virūpābhī rakṣitā pramadāvane
duḥkham āpadyate devī tavāduḥkhocitā satī
rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā
ekaveṇīdharā dīnā tvayi cintāparāyaṇā
adhaḥśayyā vivarṇāṅgī padminīva himāgame
rāvaṇād vinivṛttārthā martavyakṛtaniścayā
devī kathaṃ cit kākutstha tvanmanā mārgitā mayā
ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha
sa mayā naraśārdūla viśvāsam upapāditā
tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
niyataḥ samudācāro bhaktiś cāsyās tathā tvayi
evaṃ mayā mahābhāgā dṛṣṭā janakanandinī
ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha
abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike
citrakūṭe mahāprājña vāyasaṃ prati rāghava
vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā
akhileneha yad dṛṣṭam iti mām āha jānakī
idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam
bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ
eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ
manaḥśilāyās tikalas taṃ smarasveti cābravīt
eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā
iti mām abravīt sītā kṛśāṅgī dharma cāriṇī
rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā
etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā
sarvathā sāgarajale saṃtāraḥ pravidhīyatām
tau jātāśvāsau rājaputrau viditvā tac cābhijñānaṃ rāghavāya pradāya
devyā cākhyātaṃ sarvam evānupūrvyād vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa
evam ukto hanumatā rāmo daśarathātmajaḥ
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ
taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt
yathaiva dhenuḥ sravati snehād vatsasya vatsalā
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt
maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate
ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā
imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ
ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye
kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
parāsum iva toyena siñcantī vākyavāriṇā
itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā
ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām
naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca
kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām
śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ
kim āha sītā hanumaṃs tattvataḥ kathayasva me
etena khalu jīviṣye bheṣajenāturo yathā
madhurā madhurālāpā kim āha mama bhāminī
madvihīnā varārohā hanuman kathayasva me
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
evam uktas tu hanumān rāghaveṇa mahātmanā
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave
idam uktavatī devī jānakī puruṣarṣabha
pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham
sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
vāyasaḥ sahasotpatya virarāda stanāntare
paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
punaś ca kila pakṣī sa devyā janayati vyathām
tataḥ punar upāgamya virarāda bhṛśaṃ kila
tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ
vāyasena ca tenaiva satataṃ bādhyamānayā
bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa
tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ
nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara
sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam
sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha
sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
trīṃl lokān saṃparikramya trātāraṃ nādhigacchati
taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
vadhārham api kākutstha kṛpayā paripālayaḥ
mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
tatas tasyākṣikākasya hinasti sma sa dakṣiṇam
rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
visṛṣṭas tu tadā kākaḥ pratipede kham ālayam
evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
kimartham astraṃ rakṣaḥsu na yojayasi rāghava
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum
tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ
kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ
bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ
śaktau tau puruṣavyāghrau vāyvagnisamatejasau
surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ
mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
samarthau sahitau yan māṃ nāpekṣete paraṃtapau
vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
punar apy aham āryāṃ tām idaṃ vacanam abruvam
tvacchokavimukho rāmo devi satyena te śape
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate
kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam
yat tu rāmo vijānīyād abhijñānam anindite
prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi
sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala
pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
śirasā saṃpraṇamyainām aham āgamane tvare
gamane ca kṛtotsāham avekṣya varavarṇinī
vivardhamānaṃ ca hi mām uvāca janakātmajā
aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī
hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca
brūyās tu rāmasya gataḥ samīpaṃ śivaś ca te 'dhvāstu haripravīra
etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam
etac ca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām
athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
tava snehān naravyāghra sauhāryād anumānya ca
evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave
yadi vā manyase vīra vasaikāham ariṃdama
kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
asya śokavipākasya muhūrtaṃ syād vimokṣaṇam
gate hi tvayi vikrānte punarāgamanāya vai
prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm
ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ
kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
tāni haryṛkṣasainyāni tau vā naravarātmajau
trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
śaktiḥ syād vainateyasya vāyor vā tava vānagha
tad asmin kāryaniyoge vīraivaṃ duratikrame
kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara
kāmam asya tvam evaikaḥ kāryasya parisādhane
paryāptaḥ paravīraghna yaśasyas te balodayaḥ
balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram
yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
rakṣasā tad bhayād eva tathā nārhati rāghavaḥ
balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
bhavaty āhavaśūrasya tathā tvam upapādaya
tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam
devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
na ca karmasu sīdanti mahatsv amitatejasaḥ
asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
tad alaṃ paritāpena devi manyur vyapaitu te
ekotpātena te laṅkām eṣyanti hariyūthapāḥ
mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ
arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam
nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān
śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
nardatāṃ kapimukhyānām acirāc choṣyase svanam
nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam
tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā
jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā
śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
rāmaḥ prītisamāyukto vākyam uttaram abravīt
kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
manasāpi yad anyena na śakyaṃ dharaṇītale
na hi taṃ paripaśyāmi yas tareta mahārṇavam
anyatra garuṇād vāyor anyatra ca hanūmataḥ
devadānavayakṣāṇāṃ gandharvoragarakṣasām
apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām
praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ
bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca
yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam
niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam
tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ
ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
vaidehyā darśanenādya dharmataḥ parirakṣitāḥ
idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam
eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ
sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama
kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ
yady apy eṣa tu vṛttānto vaidehyā gadito mama
samudrapāragamane harīṇāṃ kim ivottaram
ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
hanūmantaṃ mahābāhus tato dhyānam upāgamat
taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā
maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam
saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava
pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ
dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava
tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm
samudraṃ laṅghayitvā tu mahānakrasamākulam
laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum
nirutsāhasya dīnasya śokaparyākulātmanaḥ
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati
ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam
eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum
setur atra yathā vadhyed yathā paśyema tāṃ purīm
tasya rākṣasarājasya tathā tvaṃ kuru rāghava
dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām
hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya
setubaddhaḥ samudre ca yāval laṅkā samīpataḥ
sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
tad alaṃ viklavā buddhī rājan sarvārthanāśanī
puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ
yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām
vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ
tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ
madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi
na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava
gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate
acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam
tad alaṃ śokam ālambya krodham ālamba bhūpate
niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ
sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam
kim uktvā bahudhā cāpi sarvathā vijayī bhavān
sugrīvasya vacaḥ śrutvā hetumat paramārthavit
pratijagrāha kākutstho hanūmantam athābravīt
tarasā setubandhena sāgarocchoṣaṇena vā
sarvathā susamartho 'smi sāgarasyāsya laṅghane
kati durgāṇi durgāyā laṅkāyās tad bravīhi me
jñātum icchāmi tat sarvaṃ darśanād iva vānara
balasya parimāṇaṃ ca dvāradurgakriyām api
gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca
yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
saram ācakṣva tattvena sarvathā kuśalo hy asi
śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt
śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ
parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca
prahṛṣṭā muditā laṅkā mattadvipasamākulā
mahatī rathasaṃpūrṇā rakṣogaṇasamākulā
dṛḍhabaddhakavāṭāni mahāparighavanti ca
dvārāṇi vipulāny asyāś catvāri sumahānti ca
vapreṣūpalayantrāṇi balavanti mahānti ca
āgataṃ parasainyaṃ tais tatra pratinivāryate
dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ
sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
maṇividrumavaidūryamuktāvicaritāntaraḥ
sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
agādhā grāhavatyaś ca parikhā mīnasevitāḥ
dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ
trāyante saṃkramās tatra parasainyāgame sati
yantrais tair avakīryante parikhāsu samantataḥ
ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ
svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
utthitaś cāpramattaś ca balānām anudarśane
laṅkā purī nirālambā devadurgā bhayāvahā
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham
sthitā pāre samudrasya dūrapārasya rāghava
naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ
śailāgre racitā durgā sā pūr devapuropamā
vājivāraṇasaṃpūrṇā laṅkā paramadurjayā
parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ
ayutaṃ rakṣasām atra paścimadvāram āśritam
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ
niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ
prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ
arbudaṃ rakṣasām atra uttaradvāram āśritam
rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ
śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām
te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ
yena kena tu mārgeṇa tarāma varuṇālayam
hateti nagarī laṅkāṃ vānarair avadhāryatām
aṅgado dvivido maindo jāmbavān panaso nalaḥ
nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava
plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
saprakārāṃ sabhavanām ānayiṣyanti maithilīm
evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
muhūrtena tu yuktena prasthānam abhirocaya
śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ
yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te
asmin muhūrte sugrīva prayāṇam abhirocaye
yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ
uttarā phalgunī hy adya śvas tu hastena yokṣyate
abhiprayāma sugrīva sarvānīkasamāvṛtāḥ
nimittāni ca dhanyāni yāni prādurbhavanti me
nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm
upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
vijayaṃ samanuprāptaṃ śaṃsatīva manoratham
agre yātu balasyāsya nīlo mārgam avekṣitum
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
phalamūlavatā nīla śītakānanavāriṇā
pathā madhumatā cāśu senāṃ senāpate naya
dūṣayeyur durātmānaḥ pathi mūlaphalodakam
rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ
nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam
sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ
gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ
yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ
gandhahastīva durdharṣas tarasvī gandhamādanaḥ
yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ
yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
adhiruhya hanūmantam airāvatam iveśvaraḥ
aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
sārvabhaumeṇa bhūteśo draviṇādhipatir yathā
jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
vyādideśa mahāvīryān vānarān vānararṣabhaḥ
te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā
tato vānararājena lakṣmaṇena ca pūjitaḥ
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam
śataiḥ śatasahasraiś ca koṭībhir ayutair api
vāraṇābhiś ca haribhir yayau parivṛtas tadā
taṃ yāntam anuyāti sma mahatī harivāhinī
hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ
anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
patantaś cotpatanty anye pātayanty apare parān
rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
iti garjanti harayo rāghavasya samīpataḥ
purastād ṛṣabho vīro nīlaḥ kumuda eva ca
pathānaṃ śodhayanti sma vānarair bahubhiḥ saha
madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ
hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm
koṭīśataparīvāraḥ kesarī panaso gajaḥ
arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati
suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ
teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat
darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān
evaṃ te hariśārdūlā gacchanto baladarpitāḥ
apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam
sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ
tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ
kapibhyām uhyamānau tau śuśubhate nararṣabhau
mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau
tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān
hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi
mahānti ca nimittāni divi bhūmau ca rāghava
śubhānti tava paśyāmi sarvāṇy evārthasiddhaye
anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ
prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ
brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam
triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām
vimale ca prakāśete viśākhe nirupadrave
nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām
nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā
saraṃ caitad vināśāya rākṣasānām upasthitam
kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam
prasannāḥ surasāś cāpo vanāni phalavanti ca
pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ
vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
devānām iva sainyāni saṃgrāme tārakāmaye
evam ārya samīkṣyaitān prīto bhavitum arhasi
iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt
athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā
karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
bhaumam antardadhe lokaṃ nivārya savituḥ prabhām
sā sma yāti divārātraṃ mahatī harivāhinī
hṛṣṭapramuditā senā sugrīveṇābhirakṣitā
vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata
tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
sahyaparvatam āsedur malayaṃ ca mahī dharam
kānanāni vicitrāṇi nadīprasravaṇāni ca
paśyann api yayau rāmaḥ sahyasya malayasya ca
campakāṃs tilakāṃś cūtān aśokān sinduvārakān
karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ
phalāny amṛtagandhīni mūlāni kusumāni ca
bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ
droṇamātrapramāṇāni lambamānāni vānarāḥ
yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ
pādapān avabhañjanto vikarṣantas tathā latāḥ
vidhamanto girivarān prayayuḥ plavagarṣabhāḥ
vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
anye vṛkṣān prapadyante prapatanty api cāpare
babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
yathā kamalakedāraiḥ pakvair iva vasuṃdharā
mahendram atha saṃprāpya rāmo rājīvalocanaḥ
adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam
tataḥ śikharam āruhya rāmo daśarathātmajaḥ
kūrmamīnasamākīrṇam apaśyat salilāśayam
te sahyaṃ samatikramya malayaṃ ca mahāgirim
āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam
avaruhya jagāmāśu velāvanam anuttamam
rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ
atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
velām āsādya vipulāṃ rāmo vacanam abravīt
ete vayam anuprāptāḥ sugrīva varuṇālayam
ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā
ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
na cāyam anupāyena śakyas taritum arṇavaḥ
tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā
saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ
rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
senāṃ nyaveśayat tīre sāgarasya drumāyute
virarāja samīpasthaṃ sāgarasya tu tad balam
madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ
velāvanam upāgamya tatas te haripuṃgavāḥ
viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ
sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
vāyuvegasamādhūtaṃ paśyamānā mahārṇavam
dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ
caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
candrodaye samādhūtaṃ praticandrasamākulam
caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam
avagāḍhaṃ mahāsattair nānāśailasamākulam
durgaṃ drugam amārgaṃ tam agādham asurālayam
makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ
agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā
sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata
saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
tādṛgrūpe sma dṛśyete tārā ratnasamākule
samutpatitameghasya vīcci mālākulasya ca
viśeṣo na dvayor āsīt sāgarasyāmbarasya ca
anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
ūrmayaḥ sindhurājasya mahābherya ivāhave
ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
utpatantam iva kruddhaṃ yādogaṇasamākulam
dadṛśus te mahātmāno vātāhatajalāśayam
aniloddhūtam ākāśe pravalgatam ivormibhiḥ
bhrāntormijalasaṃnādaṃ pralolam iva sāgaram
sā tu nīlena vidhivat svārakṣā susamāhitā
sāgarasyottare tīre sādhu senā niveśitā
maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam
niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt
śokaś ca kila kālena gacchatā hy apagacchati
mama cāpaśyataḥ kāntām ahany ahani vardhate
na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
etad evānuśocāmi vayo 'syā hy ativartate
vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ
tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
hā nātheti priyā sā māṃ hriyamāṇā yad abravīt
tadviyogendhanavatā taccintāvipulārciṣā
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā
avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet
bahv etat kāmayānasya śakyam etena jīvitum
yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau
kedārasyeva kedāraḥ sodakasya nirūdakaḥ
upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām
kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam
kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
īṣadunnamya pāsyāmi rasāyanam ivāturaḥ
tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ
sā nūnam asitāpāṅgī rakṣomadhyagatā satī
mannāthā nāthahīneva trātāraṃ nādhigacchati
kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
vidhūya jaladān nīlāñ śaśilekhā śaratsv iva
svabhāvatanukā nūnaṃ śokenānaśanena ca
bhūyas tanutarā sītā deśakālaviparyayāt
kadā nu rākṣasendrasya nidhāyorasi sāyakān
sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ
kadā nu khalu māṃ sādhvī sītāmarasutopamā
sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam
kadā śokam imaṃ ghoraṃ maithilī viprayogajam
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā
evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
dinakṣayān mandavapur bhāskaro 'stam upāgamat
āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ
laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
rākṣasendro hanumatā śakreṇeva mahātmanā
abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
tena vānaramātreṇa dṛṣṭā sītā ca jānakī
prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
āvilā ca purī laṅkā sarvā hanumatā kṛtā
kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet
mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ
trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham
mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
mitrair vāpi samānārthair bāndhavair api vā hitaiḥ
sahito mantrayitvā yaḥ karmārambhān pravartayet
daive ca kurute yatnaṃ tam āhuḥ puruṣottamam
eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram
guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ
yatheme puruṣā nityam uttamādhamamadhyamāḥ
evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ
aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
mantriṇo yatra nirastās tam āhur mantram uttamam
bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ
anyonyamatim āsthāya yatra saṃpratibhāṣyate
na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate
tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama
vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ
tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ
asminn evaṃgate kārye viruddhe vānaraiḥ saha
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama
ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram
rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān
kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ
sa maheśvarasakhyena ślāghamānas tvayā vibho
nirjitaḥ samare roṣāl lokapālo mahābalaḥ
vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
tvayā kailāsaśikharād vimānam idam āhṛtam
mayena dānavendreṇa tvadbhayāt sakhyam icchatā
duhitā tava bhāryārthe dattā rākṣasapuṃgava
dānavendro madhur nāma vīryotsikto durāsadaḥ
vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ
nirjitās te mahābāho nāgā gatvā rasātalam
vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ
akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho
svabalaṃ samupāśritya nītā vaśam ariṃdama
māyāś cādhigatās tatra bahavo rākṣasādhipa
śūrāś ca balavantaś ca varuṇasya sutā raṇe
nirjitās te mahābāho caturvidhabalānugāḥ
mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
avagāhya tvayā rājan yamasya balasāgaram
jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
suyuddhena ca te sarve lokās tatra sutoṣitāḥ
kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ
teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
prasahya te tvayā rājan hatāḥ paramadurjayāḥ
rājan nāpad ayukteyam āgatā prākṛtāj janāt
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam
tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā
devadānavagandharvāḥ piśācapatagoragāḥ
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe
sarve pramattā viśvastā vañcitāḥ sma hanūmatā
na hi me jīvato gacchej jīvan sa vanagocaraḥ
sarvāṃ sāgaraparyantāṃ saśailavanakānanām
karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān
rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam
abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam
ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
śrīmato rākṣasendrasya vānarendrapradharṣaṇam
asmin muhūrte hatvaiko nivartiṣyāmi vānarān
praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam
tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam
kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe
adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm
kaumbhakarṇis tato vīro nikumbho nāma vīryavān
abravīt paramakurddho rāvaṇaṃ lokarāvaṇam
sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam
tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt
svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān
svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram
tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
suptaghno yajñakopaś ca mahāpārśvo mahodaraḥ
agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
indrajic ca mahātejā balavān rāvaṇātmajaḥ
prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ
parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān
pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
abruvan rāvaṇaṃ sarve pradīptā iva tejasā
adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā
tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān
apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ
pramatteṣv abhiyukteṣu daivena prahateṣu ca
vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ
apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha
samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ
balāny aparimeyāni vīryāṇi ca niśācarāḥ
pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana
kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ
kharo yady ativṛttas tu rāmeṇa nihato raṇe
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam
etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
āhṛtā sā parityājyā kalahārthe kṛte na kim
na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī
yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
purīṃ dārayate bāṇair dīyatām asya maithilī
yāvat sughorā mahatī durdharṣā harivāhinī
nāvaskandati no laṅkāṃ tāvat sītā pradīyatām
vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
rāmasya dayitā patnī na svayaṃ yadi dīyate
prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī
purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
sṛjaty amoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī
tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam
prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī
suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ
vaset saha sapatnena kruddhenāśīviṣeṇa vā
na tu mitrapravādena saṃvasec chatrusevinā
jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā
pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
jñātayo hy avamanyante śūraṃ paribhavanti ca
nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ
śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama
nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ
upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ
vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam
tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ
anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam
ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ
abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam
sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava
sunītaṃ hitakāmena vākyam uktaṃ daśānana
na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ
sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā
dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ
śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannā sīdanti yathā vālukasetavaḥ
ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā
nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara
parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam
ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ
taṃ meruśikharākāraṃ dīptām iva śatahradām
gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ
tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
vānaraiḥ saha durdharṣaś cintayām āsa buddhimān
cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
hanūmatpramukhān sarvān idaṃ vacanam uttamam
eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ
sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
sālān udyamya śailāṃś ca idaṃ vacanam abruvan
śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
nipatantu hatāś caite dharaṇyām alpajīvitāḥ
teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
uttaraṃ tīram āsādya khastha eva vyatiṣṭhata
uvāca ca mahāprājñaḥ svareṇa mahatā mahān
sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ
rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ
tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā
tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ
sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham
so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ
sarvalokaśaraṇyāya rāghavāya mahātmane
nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam
etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt
rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ
rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara
rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
prahartuṃ māyayā channo viśvaste tvayi rāghava
badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ
evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
vākyajño vākyakuśalaṃ tato maunam upāgamat
sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
samīpasthān uvācedaṃ hanūmatpramukhān harīn
yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam
suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā
ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ
ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā
tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca
tasmād ekaikaśas tāvad bruvantu sacivās tava
hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ
ity ukte rāghavāyātha matimān aṅgado 'grataḥ
vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ
śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ
chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
praharanti ca randhreṣu so 'narthaḥ sumahān bhavet
arthānarthau viniścitya vyavasāyaṃ bhajeta ha
guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet
yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa
śarabhas tv atha niścitya sārthaṃ vacanam abravīt
kṣipram asmin naravyāghra cāraḥ pratividhīyatām
praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ
jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam
baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam
tato maindas tu saṃprekṣya nayāpanayakovidaḥ
vākyaṃ vacanasaṃpanno babhāṣe hetumattaram
vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara
bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha
atha saṃskārasaṃpanno hanūmān sacivottamaḥ
uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu
na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
atiśāyayituṃ śakto bṛhaspatir api bruvan
na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt
arthānarthanimittaṃ hi yad uktaṃ sacivais tava
tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate
ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
sahasā viniyogo hi doṣavān pratibhāti me
cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate
adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati
sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api
daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ
ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
yad uktam atra me prekṣā kā cid asti samīkṣitā
pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam
aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam
na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ
aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ
ākāraś chādyamāno 'pi na śakyo vinigūhitum
balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām
deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam
udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam
rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ
yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara
atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ
mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
doṣo yady api tasya syāt satām etad agarhitam
rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ
kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ
mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ
tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ
sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca
tataḥ śubhataraṃ vākyam uvāca haripuṃgavam
suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana
piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
aṅgulyagreṇa tān hanyām icchan harigaṇeśvara
śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
sa hi taṃ pratijagrāha bhāryā hartāram āgatam
kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ
ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā
baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata
ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam
vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ
evaṃ doṣo mahān atra prapannānām arakṣaṇe
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam
kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye
sakṛd eva prapannāya tavāsmīti ca yācate
abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama
ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam
tatas tu sugrīvavaco niśamya tad dharīśvareṇābhihitaṃ nareśvaraḥ
vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ
rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha
sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ
abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam
anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ
parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca
rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm
iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya
tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada
evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt
taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
pracukruśur mahānādān sādhu sādhv iti cābruvan
abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam
upāyair abhigacchāmo yathā nadanadīpatim
tarāma tarasā sarve sasainyā varuṇālayam
evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
samudraṃ rāghavo rājā śaraṇaṃ gantum arhati
khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ
evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
prakṛtyā dharmaśīlasya rāghavasyāpy arocata
sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha
vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
brūhi tvaṃ sahasugrīvas tavāpi yadi rocate
sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām
evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
samudācāra saṃyuktam idaṃ vacanam ūcatuḥ
kimarthaṃ no naravyāghra na rociṣyati rāghava
vibhīṣaṇena yat tūktam asmin kāle sukhāvaham
abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ
vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām
evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
saṃviveśa tadā rāmo vedyām iva hutāśanaḥ
tasya rāmasya suptasya kuśāstīrṇe mahītale
niyamād apramattasya niśās tisro 'ticakramuḥ
na ca darśayate mandas tadā rāmasya sāgaraḥ
prayatenāpi rāmeṇa yathārham abhipūjitaḥ
samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam
paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
avalepaṃ samudrasya na darśayati yat svayam
praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ
ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram
na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani
adya madbāṇanirbhinnair makarair makarālayam
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ
mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa
saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
adya yuddhena mahatā samudraṃ pariśoṣaye
kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
asamarthaṃ vijānāti dhik kṣamām īdṛśe jane
cāpam ānaya saumitre śarāṃś cāśīviṣopamān
adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram
velāsu kṛtamaryādaṃ sahasormisamākulam
nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam
evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
babhūva rāmo durdharṣo yugāntāgnir iva jvalan
saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
mumoca viśikhān ugrān vajrāṇīva śatakratuḥ
te jvalanto mahāvegās tejasā sāyakottamāḥ
praviśanti samudrasya salilaṃ trastapannagam
tato vegaḥ samudrasya sanakramakaro mahān
saṃbabhūva mahāghoraḥ samārutaravas tadā
mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ
vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ
ūrmayaḥ sindhurājasya sanakramakarās tadā
vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ
āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ
tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
udayan hi mahāśailān meror iva divākaraḥ
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata
snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ
sāgaraḥ samatikramya pūrvam āmantrya vīryavān
abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam
pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ
tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
vikāras tu bhaved rādha etat te pravadāmy aham
na kāmān na ca lobhād vā na bhayāt pārthivātmaja
grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana
vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
grāhā na prahariṣyanti yāvat senā tariṣyati
ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ
eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā
evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ
ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ
mama mātur varo datto mandare viśvakarmaṇā
aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā
na cāpy aham anukto vai prabrūyām ātmano guṇān
kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ
tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ
te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
babhañjur vānarās tatra pracakarṣuś ca sāgaram
te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
kuṭajair arjunais tālais tikalais timiśair api
bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan
samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
indraketūn ivodyamya prajahrur harayas tarūn
prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
samutpatitam ākāśam apāsarpat tatas tataḥ
daśayojanavistīrṇaṃ śatayojanam āyatam
nalaś cakre mahāsetuṃ madhye nadanadīpateḥ
śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
babhūva tumulaḥ śabdas tadā tasmin mahodadhau
sa nalena kṛtaḥ setuḥ sāgare makarālaye
śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
dadṛśuḥ sarvabhūtāni sāgare setubandhanam
tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ
viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
aśobhata mahāsetuḥ sīmanta iva sāgare
tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha
agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ
anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
salile prapatanty anye mārgam anye na lebhire
ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ
ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
bhīmam antardadhe bhīmā tarantī harivāhinī
vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
tīre niviviśe rājñā bahumūlaphalodake
tad adbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ
upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak
jayasva śatrūn naradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ
itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan
sabale sāgaraṃ tīrṇe rāme daśarathātmaje
amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau
samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam
abhūtapūrvaṃ rāmeṇa sāgare setubandhanam
sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana
avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam
bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau
parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ
mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ
ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ
sa ca setur yathā baddhaḥ sāgare salilārṇave
niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām
rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca
lakṣmaṇasya ca vīrasya tattvato jñātum arhatha
kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām
etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ
iti pratisamādiṣṭau rākṣasau śukasāraṇau
harirūpadharau vīrau praviṣṭau vānaraṃ balam
tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam
saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau
tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca
samudrasya ca tīreṣu vaneṣūpavaneṣu ca
taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ
niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam
tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ
ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau
laṅkāyāḥ samanuprāptau cārau parapuraṃjayau
tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā
kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ
āvām ihāgatau saumya rāvaṇaprahitāv ubhau
parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana
tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ
abravīt prahasan vākyaṃ sarvabhūtahite rataḥ
yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ
yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām
praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ
vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama
yad balaṃ ca samāśritya sītāṃ me hṛtavān asi
tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ
śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām
rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā
ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa
śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ
iti pratisamādiṣṭau rākṣasau śukasāraṇau
āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam
vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā
ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ
rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ
sugrīvaś ca mahātejā mahendrasamavikramaḥ
ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām
utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ
yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca
vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
babhūva durdharṣatarā sarvair api surāsuraiḥ
prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām
alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī
tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
niśamya rāvaṇo rājā pratyabhāṣata sāraṇam
yadi mām abhiyuñjīran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api
tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
pratipradānam adyaiva sītāyāḥ sādhu manyase
ko hi nāma sapatno māṃ samare jetum arhati
ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā
tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ
tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
ālokya rāvaṇo rājā paripapraccha sāraṇam
eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
ke pūrvam abhivartante mahotsāhāḥ samantataḥ
keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ
sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ
eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ
yasya ghoṣeṇa mahatā saprākārā satoraṇā
laṅkā pravepate sarvā saśailavanakānanā
sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ
bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate
giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ
yasya lāṅgūlaśabdena svanantīva diśo daśa
eṣa vānararājena surgrīveṇābhiṣecitaḥ
yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge
ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
utthāya ca vijṛmbhante krodhena haripuṃgavāḥ
ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
aṣṭau śatasahasrāṇi daśakoṭiśatāni ca
ya enam anugacchanti vīrāś candanavāsinaḥ
eṣa āśaṃsate laṅkāṃ svenānīkena marditum
śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ
tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
vibhajan vānarīṃ senām anīkāni praharṣayan
yaḥ purā gomatītīre ramyaṃ paryeti parvatam
nāmnā saṃkocano nāma nānānagayuto giriḥ
tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati
yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā
vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ
śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
parivāryānugacchanti laṅkāṃ marditum ojasā
yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
na ca saṃvijate mṛtyor na ca yūthād vidhāvati
mahābalo vītabhayo ramyaṃ sālveya parvatam
rājan satatam adhyāste śarabho nāma yūthapaḥ
etasya balinaḥ sarve vihārā nāma yūthapāḥ
rājañ śatasahasrāṇi catvāriṃśat tathaiva ca
yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ
bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām
eṣa parvatam adhyāste pāriyātram anuttamam
yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ
enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ
yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ
eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm
ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
tvām āhvayati yuddhāya krathano nāma yūthapaḥ
yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
gavayo nāma tejasvī tvāṃ krodhād abhivartate
enaṃ śatasahasrāṇi saptatiḥ paryupāsate
eṣa āśaṃsate laṅkāṃ svenānīkena marditum
ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate
tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
rāghavārthe parākrāntā ye na rakṣanti jīvitam
snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ
yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
drumān udyamya sahitā laṅkārohaṇatatparāḥ
eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya
nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
asitāñ janasaṃkāśān yuddhe satyaparākramān
nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ
parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ
eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
parjanya iva jīmūtaiḥ samantāt parivāritaḥ
ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ
yavīyān asya tu bhrātā paśyainaṃ parvatopamam
bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame
sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ
etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
devāsure jāmbavatā labdhāś ca bahavo varāḥ
āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
muñcanti vipulākārā na mṛtyor udvijanti ca
rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
etasya sainye bahavo vicaranty agnitejasaḥ
yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam
eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
balena balasaṃpanno rambho nāmaiṣa yūthapaḥ
yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam
yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ
yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
yasya vikramamāṇasya śakrasyeva parākramaḥ
eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
purā devāsure yuddhe sāhyārthaṃ tridivaukasām
yasya vaiśravaṇo rājā jambūm upaniṣevate
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām
vihārasukhado nityaṃ bhrātus te rākṣasādhipa
tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ
vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
yo gaṅgām anu paryeti trāsayan hastiyūthapān
hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran
eṣa yūthapatir netā gacchan giriguhāśayaḥ
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu
uśīra bījam āśritya parvataṃ mandaropamam
ramate vānaraśreṣṭho divi śakra iva svayam
enaṃ śatasahasrāṇāṃ sahasram abhivartate
eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ
vātenevoddhataṃ meghaṃ yam enam anupaśyasi
vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ
ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam
golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
parivāryābhivartante laṅkāṃ marditum ojasā
bhramarācaritā yatra sarvakāmaphaladrumāḥ
yaṃ sūryatulyavarṇābham anuparyeti parvatam
yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ
tatraiṣa ramate rājan ramye kāñcanaparvate
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ
ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
teṣāṃ madhye girivaras tvam ivānagha rakṣasām
tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ
siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ
sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
mahāparvatasaṃkāśā mahājīmūtanisvanāḥ
eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ
tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ
sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ
sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām
sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
balam ālokayan sarvaṃ śuko vākyam athābravīt
sthitān paśyasi yān etān mattān iva mahādvipān
nyagrodhān iva gāṅgeyān sālān haimavatīn iva
ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
daityadānavasaṃkāśā yuddhe devaparākramāḥ
eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca
ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
harayo devagandharvair utpannāḥ kāmarūpiṇaḥ
yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi
brahmaṇā samanujñātāv amṛtaprāśināv ubhau
āśaṃsete yudhā laṅkām etau marditum ojasā
yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
sumukho vimukhaś caiva mṛtyuputrau pituḥ samau
yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ
eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam
jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
hanūmān iti vikhyāto laṅghito yena sāgaraḥ
kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
anivāryagatiś caiva yathā satatagaḥ prabhuḥ
udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
triyojanasahasraṃ tu adhvānam avatīrya hi
ādityam āhariṣyāmi na me kṣut pratiyāsyati
iti saṃcintya manasā puraiṣa baladarpitaḥ
anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
anāsādyaiva patito bhāskarodayane girau
patitasya kaper asya hanur ekā śilātale
kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai
satyam āgamayogena mamaiṣa vidito hariḥ
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum
eṣa āśaṃsate laṅkām eko marditum ojasā
yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ
ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
yasmin na calate dharmo yo dharmaṃ nātivartate
yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet
yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate
yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ
eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ
amarṣī durjayo jetā vikrānto buddhimān balī
rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ
na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān
yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ
śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate
yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam
tejasā yaśasā buddhyā jñānenābhijanena ca
yaḥ kapīn ati babhrāja himavān iva parvatān
kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ
yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā
etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ
evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
sugrīvo vānarendras tvāṃ yuddhārtham abhivartate
imāṃ mahārājasamīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām
tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syān na paraiḥ parājayaḥ
śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam
lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam
kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
bhartsayām āsa tau vīrau kathānte śukasāraṇau
adhomukhau tau praṇatāv abravīc chukasāraṇau
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ
na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ
ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam
ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate
gṛhīto vā na vijñāto bhāro jñānasya vochyate
īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham
kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
yasya me śāsato jihvā prayacchati śubhāśubham
apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ
hanyām aham imau pāpau śatrupakṣapraśaṃsakau
yadi pūrvopakārair me na krodho mṛdutāṃ vrajet
apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
na hi vāṃ hantum icchāmi smarann upakṛtāni vām
hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau
evam uktau tu savrīḍau tāv ubhau śukasāraṇau
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau
abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
upasthāpaya śīghraṃ me cārān nītiviśāradān
tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā
tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
cārān pratyayikāñ śūrān bhaktān vigatasādhvasān
ito gacchata rāmasya vyavasāyaṃ parīkṣatha
mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ
kathaṃ svapiti jāgarti kim anyac ca kariṣyati
vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ
cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
yuddhe svalpena yatnena samāsādya nirasyate
cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ
te suvelasya śailasya samīpe rāmalakṣmaṇau
pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau
te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā
vānarair arditās te tu vikrāntair laghuvikramaiḥ
punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ
tato daśagrīvam upasthitās te cārā bahirnityacarā niśācarāḥ
gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ
tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt
ayathāvac ca te varṇo dīnaś cāsi niśācara
nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ
iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ
na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ
nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ
praviṣṭamātre jñāto 'haṃ bale tasminn acārite
balād gṛhīto bahubhir bahudhāsmi vidāritaḥ
jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ
pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ
haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā
eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ
garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
māṃ visṛjya mahātejā laṅkām evābhivartate
purā prākāram āyāti kṣipram ekataraṃ kuru
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām
manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ
yadi māṃ pratiyudhyeran devagandharvadānavāḥ
naiva sītāṃ pradāsyāmi sarvalokabhayād api
evam uktvā mahātejā rāvaṇaḥ punar abravīt
cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ
kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa
tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā
athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau
atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ
gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
kadanaṃ yasya putreṇa kṛtam ekena rakṣasām
suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ
sumukho durmukhaś cātra vegadarśī ca vānaraḥ
mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā
putro hutavahasyātha nīlaḥ senāpatiḥ svayam
anilasya ca putro 'tra hanūmān iti viśrutaḥ
naptā śakrasya durdharṣo balavān aṅgado yuvā
maindaś ca dvividaś cobhau balināv aśvisaṃbhavau
putrā vaivasvatasyātra pañcakālāntakopamāḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ
viśvakarmasuto vīro nalaḥ plavagasattamaḥ
vikrānto vegavān atra vasuputraḥ sudurdharaḥ
daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe
putro daśarathasyaiṣa siṃhasaṃhanano yuvā
dūṣaṇo nihato yena kharaś ca triśirās tathā
nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
virādho nihato yena kabandhaś cāntakopamaḥ
vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
janasthānagatā yena tāvanto rākṣasā hatāḥ
lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ
rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ
iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ
tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt
mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ
tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha
mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
visarjayitvā sacivān praviveśa svam ālayam
tato rākṣasam āhūya vidyujjihvaṃ mahābalam
māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī
vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
mohayiṣyāmahe sītāṃ māyayā janakātmajām
śiro māyāmayaṃ gṛhya rāghavasya niśācara
māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ
evam uktas tathety āha vidyujjihvo niśācaraḥ
tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam
aśokavanikāyāṃ tu praviveśa mahābalaḥ
tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
adhomukhīṃ śokaparām upaviṣṭāṃ mahītale
bhartāram eva dhyāyantīm aśokavanikāṃ gatām
upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ
upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām
sāntvyamānā mayā bhadre yam upāśritya valgase
khara hantā sa te bhartā rāghavaḥ samare hataḥ
chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi
alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā
samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
vānarendrapraṇītena balena mahatā vṛtaḥ
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
balena mahatā rāmo vrajaty astaṃ divākare
athādhvani pariśrāntam ardharātre sthitaṃ balam
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ
tat prahastapraṇītena balena mahatā mama
balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ
paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
bāṇajālāni śūlāni bhāsvarān kūṭamudgarān
yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
udyamyodyamya rakṣobhir vānareṣu nipātitāḥ
atha suptasya rāmasya prahastena pramāthinā
asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā
vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha
sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
nirastahanukaḥ śete hanūmān rākṣasair hataḥ
jāmbavān atha jānubhyām utpatan nihato yudhi
paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā
maindaś ca dvividaś cobhau nihatau vānararṣabhau
niḥśvasantau rudantau ca rudhireṇa samukṣitau
asinābhyāhataś chinno madhye ripuniṣūdanaḥ
abhiṣṭanati medinyāṃ panasaḥ panaso yathā
nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
kumudas tu mahātejā niṣkūjan sāyakair hataḥ
aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ
harayo mathitā nāgai rathajālais tathāpare
śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ
pradrutāś ca pare trastā hanyamānā jaghanyataḥ
abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ
sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ
sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ
evaṃ tava hato bhartā sasainyo mama senayā
kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ
tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt
rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam
vidyujjihvas tato gṛhya śiras tat saśarāsanam
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ
tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam
agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu
evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
upanikṣipya sītāyāḥ kṣipram antaradhīyata
rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha
idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam
sa vidyujjihvena sahaiva tac chiro dhanuś ca bhūmau vinikīrya rāvaṇaḥ
videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā
sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam
sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā
nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham
keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham
etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā
vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā
sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ
kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā
āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam
yad gṛhāc cīravasanas tayā prasthāpito vanam
evam uktvā tu vaidehī vepamānā tapasvinī
jagāma jagatīṃ bālā chinnā tu kadalī yathā
sā muhūrtāt samāśvasya pratilabhya ca cetanām
tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā
hā hatāsmi mahābāho vīravratam anuvratā
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā
prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ
duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare
yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ
sā śvaśrūr mama kausalyā tvayā putreṇa rāghava
vatseneva yathā dhenur vivatsā vatsalā kṛtā
ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama
anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava
atha vā naśyati prajñā prājñasyāpi satas tava
pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam
adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit
vyasanānām upāyajñaḥ kuśalo hy asi varjane
tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ
upaśeṣe mahābāho māṃ vihāya tapasvinīm
priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha
arcitaṃ satataṃ yatnād gandhamālyair mayā tava
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam
pitrā daśarathena tvaṃ śvaśureṇa mamānagha
pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ
divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam
puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase
kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase
bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm
saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā
smara tan mama kākutstha naya mām api duḥkhitām
kasmān mām apahāya tvaṃ gato gatimatāṃ vara
asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām
kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu
kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate
agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase
pravrajyām upapannānāṃ trayāṇām ekam āgatam
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā
sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham
sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām
hṛdayena vidīrṇena na bhaviṣyati rāghava
sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ
samānaya patiṃ patnyā kuru kalyāṇam uttamam
śirasā me śiraś cāsya kāyaṃ kāyena yojaya
rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ
muhūrtam api necchāmi jīvituṃ pāpajīvinā
śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā
ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama
iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā
bhartuḥ śiro dhanus tatra samīkṣya janakātmajā
evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ
abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ
vijayasvāryaputreti so 'bhivādya prasādya ca
nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim
amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ
kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru
etac chrutvā daśagrīvo rākṣasaprativeditam
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau
sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ
sabhāṃ praviśya vidadhe viditvā rāmavikramam
antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam
jagāma rāvaṇasyaiva niryāṇasamanantaram
rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ
samarthayām āsa tadā rāmakāryaviniścayam
avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ
abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ
śīghraṃ bherīninādena sphuṭakoṇāhatena me
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam
tatas tatheti pratigṛhya tad vaco balādhipās te mahad ātmano balam
samānayaṃś caiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi
sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī
sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā
sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu
tāṃ samāśvāsayām āsa sakhī snehena suvratā
uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā
sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
tava hetor viśālākṣi na hi me jīvitaṃ priyam
sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
tac ca me viditaṃ sarvam abhiniṣkramya maithili
na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
vadhaś ca puruṣavyāghre tasminn evopapadyate
na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ
dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ
vikrānto rakṣitā nityam ātmanaś ca parasya ca
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit
hantā parabalaughānām acintyabalapauruṣaḥ
na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ
ayuktabuddhikṛtyena sarvabhūtavirodhinā
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi
śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu
uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ
anena preṣitā ye ca rākṣasā laghuvikramaḥ
rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā
sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ
iti bruvāṇā saramā rākṣasī sītayā saha
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam
daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
uvāca saramā sītām idaṃ madhurabhāṣiṇī
saṃnāhajananī hy eṣā bhairavā bhīru bherikā
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam
kalpyante mattamātaṃgā yujyante rathavājinaḥ
tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ
āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ
śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām
prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ
ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā
udyatāyudhahastānāṃ rākṣasendrānuyāyinām
saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ
śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
rāmāt kamalapatrākṣi daityānām iva vāsavāt
avajitya jitakrodhas tam acintyaparākramaḥ
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati
vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ
āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite
aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
samāgamya pariṣvaktā tasyorasi mahorasaḥ
acirān mokṣyate sīte devi te jaghanaṃ gatām
dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ
tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
mokṣyase śokajaṃ vāri nirmokam iva pannagī
rāvaṇaṃ samare hatvā nacirād eva maithili
tvayā samagraṃ priyayā sukhārho lapsyate sukham
samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
suvarṣeṇa samāyuktā yathā sasyena medinī
girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti
tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hy ayaṃ prajānām
atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā
tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī
utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
nivedya kuśalaṃ rāme praticchannā nivartitum
na hi me kramamāṇāyā nirālambe vihāyasi
samartho gatim anvetuṃ pavano garuḍo 'pi vā
evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā
samarthā gaganaṃ gantum api vā tvaṃ rasātalam
avagacchāmy akartavyaṃ kartavyaṃ te madantare
matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ
sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
māṃ mohayati duṣṭātmā pītamātreva vāruṇī
tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ
udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ
yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ
sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam
eṣa te yady abhiprāyas tasmād gacchāmi jānaki
gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām
evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ
sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
punar evāgamat kṣipram aśokavanikāṃ tadā
sā praviṣṭā punas tatra dadarśa janakātmajām
pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam
tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam
ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ
evam uktā tu saramā sītayā vepamānayā
kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ
jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ
dīyatām abhisatkṛtya manujendrāya maithilī
nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam
laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi
evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
na tvām utsahate moktum artahm arthaparo yathā
notsahaty amṛto moktuṃ yuddhe tvām iti maithili
sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate
tad eṣā susthirā buddhir mṛtyulobhād upasthitā
bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi
nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
pratineṣyati rāmas tvām ayodhyām asitekṣaṇe
etasminn antare śabdo bherīśaṅkhasamākulaḥ
śruto vai sarvasainyānāṃ kampayan dharaṇītalam
śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ
naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ
tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
upayato mahābāhū rāmaḥ parapuraṃjayaḥ
taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata
atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ
taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
yad uktavanto rāmasya bhavantas tan mayā śrutam
bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān
tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt
vidyāsv abhivinīto yo rājā rājan nayānugaḥ
sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe
saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute
hīyamānena kartavyo rājñā saṃdhiḥ samena ca
na śatrum avamanyeta jyāyān kurvīta vigraham
tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
yadartham abhiyuktāḥ sma sītā tasmai pradīyatām
tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
virodhaṃ mā gamas tena saṃdhis te tena rocatām
asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau
dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa
dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate
tat tvayā caratā lokān dharmo vinihato mahān
adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare
sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ
viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
ṛṣīṇām agnikalpānām udvego janito mahān
teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ
tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ
juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
diśo vipradrutāḥ sarve stanayitnur ivoṣṇage
ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa
teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān
utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
vināśam anupaśyāmi sarveṣāṃ rakṣasām aham
kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ
rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram
vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate
kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca
gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
kharā goṣu prajāyante mūṣikā nakulaiḥ saha
mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha
pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
rākṣasānāṃ vināśāya kapotā vicaranti ca
cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ
karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
etāny anyāni duṣṭāni nimittāny utpatanti ca
viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ
yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa
idaṃ vacas tatra nigadya mālyavan parīkṣya rakṣo'dhipater manaḥ punaḥ
anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam
tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
na marṣayati duṣṭātmā kālasya vaśam āgataḥ
sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
amarṣāt parivṛttākṣo mālyavantam athābravīt
hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
parapakṣaṃ praviśyaiva naitac chrotragataṃ mama
mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam
rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ
vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā
prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati
paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ
ānīya ca vanāt sītāṃ padmahīnām iva śriyam
kimarthaṃ pratidāsyāmi rāghavasya bhayād aham
vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā
dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati
dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ
yadi tāvat samudre tu setur baddho yadṛcchayā
rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam
sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
pratijānāmi te satyaṃ na jīvan pratiyāsyati
evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata
jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
mālyavān abhyanujñāto jagāma svaṃ niveśanam
rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ
vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau
paścimāyām atho dvāri putram indrajitaṃ tathā
vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam
uttarasyāṃ puradvāri vyādiśya śukasāraṇau
svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha
rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ
evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ
visarjayām āsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam
jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhiman mahat
naravānararājau tau sa ca vāyusutaḥ kapiḥ
jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ
aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
suṣeṇaḥ sahadāyādo maindo dvivida eva ca
gajo gavākṣo kumudo nalo 'tha panasas tathā
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan
iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
sāsuroragagandharvair amarair api durjayā
kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ
tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ
analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ
bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ
saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu
pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau
indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ
nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ
yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ
virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ
etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te
māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ
gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
hayānām ayute dve ca sāgrakoṭī ca rakṣasām
vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
iṣṭā rākṣasarājasya nityam ete niśācarāḥ
ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate
etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
rāmaṃ kamalapatrākṣam idam uttaram abravīt
kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ
parākrameṇa vīryeṇa tejasā sattvagauravāt
sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ
atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
samartho hy asi vīryeṇa surāṇām api nigrahe
tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam
rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt
pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ
aṅgado vāliputras tu balena mahatā vṛtaḥ
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau
hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ
daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
viprakārapriyaḥ kṣudro varadānabalānvitaḥ
parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ
tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ
uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ
vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
rākṣasendrānujaś caiva gulme bhavatu madhyame
na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale
vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān
aham eva saha bhrātrā lakṣmaṇena mahaujasā
ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ
sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
suvelārohaṇe buddhiṃ cakāra matimān matim
tatas tu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā
prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā
sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt
vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā
suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
adhyārohāmahe sarve vatsyāmo 'tra niśām imām
laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
yena me maraṇāntāya hṛtā bhāryā durātmanā
yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam
yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām
eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
nīcenātmāpacāreṇa kulaṃ tena vinaśyati
evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
rāmaḥ suvelaṃ vāsāya citrasānum upāruhat
pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
saśaraṃ cāpam udyamya sumahad vikrame rataḥ
tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
hanūmān aṅgado nīlo maindo dvivida eva ca
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ
ete cānye ca bahavo vānarāḥ śīghragāminaḥ
te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ
te tv adīrgheṇa kālena girim āruhya sarvataḥ
dadṛśuḥ śikhare tasya viṣaktām iva khe purīm
tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ
prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam
te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
mumucur vipulān nādāṃs tatra rāmasya paśyataḥ
tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
pūrṇacandrapradīpā ca kṣapā samabhivartate
tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ
salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasad yathāsukham
tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca
samasaumyāni ramyāṇi viśālāny āyatāni ca
dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ
campakāśokapuṃnāgasālatālasamākulā
tamālavanasaṃchannā nāgamālāsamāvṛtā
hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ
śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
laṅkā bahuvidhair divyair yathendrasyāmarāvatī
vicitrakusumopetai raktakomalapallavaiḥ
śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ
gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ
tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
nityamattavihaṃgāni bhramarācaritāni ca
kokilākulaṣaṇḍāni vihagābhirutāni ca
bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
koṇālakavighuṣṭāni sārasābhirutāni ca
viviśus te tatas tāni vanāny upavanāni ca
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ
teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ
anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ
kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam
ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
tena śabdena vitrastā jagmur bhītā diśo daśa
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api
manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā
sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
kāñcanena ca sālena rājatena ca śobhitā
prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
kailāsaśikharākāro dṛśyate kham ivollikhan
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca
purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena
atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ
lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt
parigṛhyodakaṃ śītaṃ vanāni phalavanti ca
balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa
lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam
nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām
vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā
parvatāgrāṇi vepante patanti dharaṇīdharāḥ
meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ
krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ
raktacandanasaṃkāśā saṃdhyāparamadāruṇā
jvalac ca nipataty etad ādityād agnimaṇḍalam
ādityam abhivāśyante janayanto mahad bhayam
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ
rajanyām aprakāśaś ca saṃtāpayati candramāḥ
kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye
hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ
ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate
dṛśyante na yathāvac ca nakṣatrāṇy abhivartate
yugāntam iva lokasya paśya lakṣmaṇa śaṃsati
kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca
śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ
kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām
abhiyāma javenaiva sarvato haribhir vṛtāḥ
ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ
tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ
avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ
paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ
saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat
kālajño rāghavaḥ kāle saṃyugāyābhyacodayat
tataḥ kāle mahābāhur balena mahatā vṛtaḥ
prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm
taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ
ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā
tataḥ paścāt sumahatī pṛtanarkṣavanaukasām
pracchādya mahatīṃ bhūmim anuyāti sma rāghavam
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ
tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau
rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau
patākāmālinīṃ ramyām udyānavanaśobhitām
citravaprāṃ suduṣprāpām uccaprākāratoraṇām
tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ
yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ
laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca
laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ
lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām
uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ
nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum
rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram
sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ
laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ
vinyastāni ca yodhānāṃ bahūni vividhāni ca
dadarśāyudhajālāni tathaiva kavacāni ca
pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ
atiṣṭhat saha maindena dvividena ca vīryavān
aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ
ṛṣabheṇa gavākṣeṇa gajena gavayena ca
hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ
pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ
madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata
saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ
vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ
nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ
śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat
paścimena tu rāmasya sugrīvaḥ saha jāmbavān
adūrān madhyame gulme tasthau bahubalānugaḥ
te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ
gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire
sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ
daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
ke cin nāgasahasrasya babhūvus tulyavikramāḥ
santi caughā balāḥ ke cit ke cic chataguṇottarāḥ
aprameyabalāś cānye tatrāsan hariyūthapāḥ
adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ
tatra vānarasainyānāṃ śalabhānām ivodgamaḥ
paripūrṇam ivākāśaṃ saṃchanneva ca medinī
laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ
śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām
laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ
āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ
ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata
vānarair balavadbhiś ca babhūva drumapāṇibhiḥ
sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā
rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ
vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ
mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ
sāgarasyeva bhinnasya yathā syāt salilasvanaḥ
tena śabdena mahatā saprākārā satoraṇā
laṅkā pracalitā sarvā saśailavanakānanā
rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
babhūva durdharṣatarā sarvair api surāsuraiḥ
rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe
saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ
ānantaryam abhiprepsuḥ kramayogārthatattvavit
vibhīṣaṇasyānumate rājadharmam anusmaran
aṅgadaṃ vālitanayaṃ samāhūyedam abravīt
gatvā saumya daśagrīvaṃ brūhi madvacanāt kape
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ
bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā
nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara
yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa
nūnam adya gato darpaḥ svayambhū varadānajaḥ
yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ
daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ
padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa
rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ
balena yena vai sītāṃ māyayā rākṣasādhama
mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya
arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
na cec charaṇam abhyeṣi mām upādāya maithilīm
dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ
laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam
na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā
śakyaṃ mūrkhasahāyena pāpenāvijitātmanā
yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa
maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi
yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ
mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi
bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam
sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam
ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā
jagāmākāśam āviśya mūrtimān iva havyavāṭ
so 'tipatya muhūrtena śrīmān rāvaṇamandiram
dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha
tatas tasyāvidūreṇa nipatya haripuṃgavaḥ
dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ
tad rāmavacanaṃ sarvam anyūnādhikam uttamam
sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā
dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
vāliputro 'ṅgado nāma yadi te śrotram āgataḥ
āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama
hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam
nirudvignās trayo lokā bhaviṣyanti hate tvayi
devadānavayakṣāṇāṃ gandharvoragarakṣasām
śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam
vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi
na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi
ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave
amarṣavaśam āpanno niśācaragaṇeśvaraḥ
tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā
gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt
rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ
jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ
grāhayām āsa tāreyaḥ svayam ātmānam ātmanā
balaṃ darśayituṃ vīro yātudhānagaṇe tadā
sa tān bāhudvaye saktān ādāya patagān iva
prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā
te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ
bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ
tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam
tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ
bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ
vinadya sumahānādam utpapāta vihāyasā
rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt
vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat
rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata
suṣeṇas tu mahāvīryo girikūṭopamo hariḥ
bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ
caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ
paryākramata durdharṣo nakṣatrāṇīva candramāḥ
teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām
laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām
rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare
apare samaroddharṣād dharṣam evopapedire
kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram
dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam
tasmin mahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām
pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ
tatas te rākṣasās tatra gatvā rāvaṇamandiram
nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ
ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata
sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ
sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat
sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ
prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
rāghavapriyakāmārthaṃ laṅkām āruruhus tadā
te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
laṅkām evāhyavartanta sālatālaśilāyudhāḥ
te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
prāsādāgrāṇi coccāni mamantus toraṇāni ca
pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ
tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
koṭīśatayutāś cānye laṅkām āruruhus tadā
kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
kailāsaśikharābhāni gopurāṇi pramathya ca
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ
jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
rājā jayati sugrīvo rāghaveṇābhipālitaḥ
ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ
vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ
etasminn antare cakruḥ skandhāvāraniveśanam
pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ
dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ
suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ
uttaradvāram āsādya rāmaḥ saumitriṇā saha
āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ
golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ
ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ
saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
vṛto yas tais tu sacivais tasthau tatra mahābalaḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
samantāt parighāvanto rarakṣur harivāhinīm
tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā
niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
samaye pūryamāṇasya vegā iva mahodadheḥ
etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā
te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān
tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ
rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan
vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ
sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ
yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ
te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ
niryayū rākṣasavyāghrā nādayanto diśo daśa
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ
vānarāṇām api camūr mahatī jayam iccatām
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām
etasminn antare teṣām anyonyam abhidhāvatām
rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata
aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
ayudhyata mahātejās tryambakeṇa yathāndhakaḥ
prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
jambūmālinam ārabdho hanūmān api vānaraḥ
saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ
tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
nikumbhena mahātejā nīlo 'pi samayudhyata
vānarendras tu sugrīvaḥ praghasena samāgataḥ
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ
agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ
vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau
vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
samare tīkṣṇavegena nalena samayudhyata
dharmasya putro balavān suṣeṇa iti viśrutaḥ
sa vidyunmālinā sārdham ayudhyata mahākapiḥ
vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha
tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām
harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ
ājaghānendrajit kruddho vajreṇeva śatakratuḥ
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam
tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
jaghāna samare śrīmān aṅgado vegavān kapiḥ
saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani
jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
bibheda samare kruddho hanūmantaṃ stanāntare
tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
pramamātha talenāśu saha tenaiva rakṣasā
bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ
grasantam iva sainyāni praghasaṃ vānarādhipaḥ
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca
prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ
agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ
teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ
vajramuṣṭis tu maindena muṣṭinā nihato raṇe
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale
vajrāśanisamasparśo dvivido 'py aśaniprabham
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām
dvividaṃ vānarendraṃ tu drumayodhinam āhave
śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ
sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham
nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān
punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca
tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
śiraś ciccheda samare nikumbhasya ca sāratheḥ
vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ
taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
giriśṛṅgeṇa mahatā ratham āśu nyapātayat
lāghavena tu saṃyukto vidyunmālī niśācaraḥ
apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ
tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
śilāṃ sumahatīṃ gṛhya niśācaram abhidravat
tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam
gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe
śilāprahārābhihato vidyunmālī niśācaraḥ
niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha
evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
dvandve vimṛditās tatra daityā iva divaukasaiḥ
bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ
nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam
kabandhāni samutpetur dikṣu vānararakṣasām
vimarde tumule tasmin devāsuraraṇopame
vidāryamāṇā haripuṃgavais tadā niśācarāḥ śoṇitadigdhagātrāḥ
punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ
yudhyatām eva teṣāṃ tu tadā vānararakṣasām
ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī
anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām
rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe
jahi dāraya caitīti kathaṃ vidravasīti ca
evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve
kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
saṃprādṛśyanta śailendrā dīptauṣadhivanā iva
tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
paripetur mahāvegā bhakṣayantaḥ plavaṃgamān
te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
āplutya daśanais tīkṣṇair bhīmakopā vyadārayan
kuñjarān kuñjarārohān patākādhvajino rathān
cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ
lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ
turaṃgakhuravidhvastaṃ rathanemisamuddhatam
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ
vartamāne tathā ghore saṃgrāme lomaharṣaṇe
rudhirodā mahāvegā nadyas tatra prasusruvuḥ
tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ
hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ
śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
durjñeyā durniveśā ca śoṇitāsravakardamā
sā babhūva niśā ghorā harirākṣasahāriṇī
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā
tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ
teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ
teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
nimeṣāntaramātreṇa śitair agniśikhopamaiḥ
yajñaśatruś ca durdharṣo mahāpārśvamahodarau
vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau
te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan
tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ
ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam
suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
babhūva rajanī citrā khadyotair iva śāradī
rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
sā babhūva niśā ghorā bhūyo ghoratarā tadā
tena śabdena mahatā pravṛddhena samantataḥ
trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ
golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān
aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
rāvaṇer nijaghānāśu sārathiṃ ca hayān api
indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
aṅgadena mahāmāyas tatraivāntaradhīyata
so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
adṛśyo niśitān bāṇān mumocāśanivarcasaḥ
sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ
sa tasya gatim anvicchan rājaputraḥ pratāpavān
dideśātibalo rāmo daśavānarayūthapān
dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam
vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ
te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa
teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
astravit paramāstreṇa vārayām āsa rāvaṇiḥ
taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam
rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ
nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ
tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau
tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
rāvaṇir bhrātarau vākyam antardhānagato 'bravīt
yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām
prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
eṣa roṣaparītātmā nayāmi yamasādanam
evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca
bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe
tato marmasu marmajño majjayan niśitāñ śarān
rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ
baddhau tu śarabandhena tāv ubhau raṇamūrdhani
nimeṣāntaramātreṇa na śekatur udīkṣitum
tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
dhvajāv iva mahendrasya rajjumuktau prakampitau
tau saṃpracalitau vīrau marmabhedena karśitau
nipetatur maheṣvāsau jagatyāṃ jagatīpatī
tau vīraśayane vīrau śayānau rudhirokṣitau
śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau
na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ
tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva
papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
krodhād indrajitā yena purā śakro vinirjitaḥ
nāracair ardhanārācair bhallair añjalikair api
vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā
sa vīraśayane śiśye vijyam ādāya kārmukam
bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam
bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat
baddhau tu vīrau patitau śayānau tau vānarāḥ saṃparivārya tasthuḥ
samāgatā vāyusutapramukhyā viṣadam ārtāḥ paramaṃ ca jagmuḥ
tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau
vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ
nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau
niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
śarajālācitau stabdhau śayānau śaratalpayoḥ
niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau
tau vīraśayane vīrau śayānau mandaceṣṭitau
yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ
rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ
antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe
taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam
tam apratima karmāṇam apratidvandvam āhave
dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ
indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
uvāca paramaprīto harṣayan sarvanairṛtān
dūṣaṇasya ca hantārau kharasya ca mahābalau
sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau
nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ
yatkṛte cintayānasya śokārtasya pitur mama
aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī
kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā
rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ
evam uktvā tu tān sarvān rākṣasān paripārśvagān
yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ
tān ardayitvā bāṇaughais trāsayitvā ca vānarān
prajahāsa mahābāhur vacanaṃ cedam abravīt
śarabandhena ghoreṇa mayā baddhau camūmukhe
sahitau bhrātarāv etau niśāmayata rākṣasāḥ
evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ
vineduś ca mahānādān sarve te jaladopamāḥ
hato rāma iti jñātvā rāvaṇiṃ samapūjayan
niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata
harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān
rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat
tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam
alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ
saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
moham etau prahāsyete bhrātarau rāmalakṣmaṇau
paryavasthāpayātmānam anāthaṃ māṃ ca vānara
satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam
evam uktvā tatas tasya jalaklinnena pāṇinā
sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ
pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ
na kālaḥ kapirājendra vaiklavyam anuvartitum
atisneho 'py akāle 'smin maraṇāyopapadyate
tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām
atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ
naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām
tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham
ete hy utphullanayanās trāsād āgatasādhvasāḥ
karṇe karṇe prakathitā harayo haripuṃgava
māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
tyajantu harayas trāsaṃ bhuktapūrvām iva srajam
samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ
indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat
tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau
utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau
upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat
sa harṣavegānugatāntarātmā śrutvā vacas tasya mahārathasya
jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram
pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ
hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ
vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire
rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā
rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ
hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe
yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani
nirviśaṅkā nirudvignā nirapekṣā ca maithilī
mām upasthāsyate sītā sarvābharaṇabhūṣitā
adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī
tasya tad vacanaṃ śrutvā rāvaṇasya durātmanaḥ
rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam
tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan
tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
sītām āropayām āsur vimānaṃ puṣpakaṃ tadā
tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm
prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe
vimānenāpi sītā tu gatvā trijaṭayā saha
dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam
prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ
tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau
vidhvastakavacau vīrau vipraviddhaśarāsanau
sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau
tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha
sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau
vitarkayantī nidhanaṃ tayoḥ sā duḥkhānvitā vākyam idaṃ jagāda
bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā
ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ
yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
imāni khalu padmāni pādayor yaiḥ kila striyaḥ
adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha
vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
nātmanas tāni paśyāmi paśyantī hatalakṣaṇā
satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
tāny adya nihate rāme vitathāni bhavanti me
keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
vṛtte cālomaśe jaṅghe dantāś cāviralā mama
śaṅkhe netre karau pādau gulphāv ūrū ca me citau
anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama
stanau cāviralau pīnau mamemau magnacūcukau
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam
mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām
samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ
adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam
śodhayitvā janasthānaṃ pravṛttim upalabhya ca
tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau
nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
astraṃ brahmaśiraś caiva rāghavau pratyapadyatām
adṛśyamānena raṇe māyayā vāsavopamau
mama nāthāv anāthāyā nihatau rāmalakṣmaṇau
na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
jīvan pratinivarteta yady api syān manojavaḥ
na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ
nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm
sā hi cintayate nityaṃ samāptavratam āgatam
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam
paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati
kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
yathemau jīvato devi bhrātarau rāmalakṣmaṇau
na hi kopaparītāni harṣaparyutsukāni ca
bhavanti yudhi yodhānāṃ mukhāni nihate patau
idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau
hatavīrapradhānā hi hatotsāhā nirudyamā
senā bhramati saṃkhyeṣu hatakarṇeva naur jale
iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
senā rakṣati kākutsthau māyayā nirjitau raṇe
sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
ahatau paśya kākutsthau snehād etad bravīmi te
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
cāritrasukhaśīlatvāt praviṣṭāsi mano mama
nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava
idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate
prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam
tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
rāmalakṣmaṇayor arthe nādya śakyam ajīvitum
śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
kṛtāñjalir uvācedam evam astv iti maithilī
vimānaṃ puṣpakaṃ tat tu samivartya manojavam
dīnā trijaṭayā sītā laṅkām eva praveśitā
tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
aśokavanikām eva rakṣasībhiḥ praveśitā
praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim
saṃprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma
ghoreṇa śarabandhena baddhau daśarathātmajau
niśvasantau yathā nāgau śayānau rudhirokṣitau
sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
parivārya mahātmānau tasthuḥ śokapariplutāḥ
etasminn antere rāmaḥ pratyabudhyata vīryavān
sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san
tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ
kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam
śakyā sītā samā nārī prāptuṃ loke vicinvatā
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ
parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ
kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
katham ambāṃ sumitrāṃca putradarśanalālasām
vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā
kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ
upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe
dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat
tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum
yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ
śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
śarajālaiś cito bhāti bhāskaro 'stam iva vrajan
bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate
yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
aham apy anuyāsyāmi tathaivainaṃ yamakṣayam
iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ
suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana
visasarjaikavegena pañcabāṇaśatāni yaḥ
iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ
astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ
tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ
asmin muhūrte sugrīva pratiyātum ito 'rhasi
matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī
aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
sāgaraṃ tara sugrīva punas tenaiva setunā
kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca
aṅgadena kṛtaṃ karma maindena dvividena ca
yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam
gavayena gavākṣeṇa śarabheṇa gajena ca
anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ
na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā
mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
anujñātā mayā sarve yatheṣṭaṃ gantum arhatha
śuśruvus tasya te sarve vānarāḥ paridevitam
vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ
tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
ājagāma gadāpāṇis tvarito yatra rāghavaḥ
taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
vānarā dudruvuḥ sarve manyamānās tu rāvaṇim
athovāca mahātejā harirājo mahābalaḥ
kim iyaṃ vyathitā senā mūḍhavāteva naur jale
sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam
śarajālācitau vīrāv ubhau daśarathātmajau
śaratalpe mahātmānau śayānau rudhirokṣitau
athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
nānimittam idaṃ manye bhavitavyaṃ bhayena tu
viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
prapalāyanti harayas trāsād utphullalocanāḥ
anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca
etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata
vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha
vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
vidravanti paritrastā rāvaṇātmajaśaṅkayā
śīghram etān suvitrastān bahudhā vipradhāvitān
paryavasthāpayākhyāhi vibhīṣaṇam upasthitam
sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
vānarān sāntvayām āsa saṃnivartya prahāvataḥ
te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam
vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ
jalaklinnena hastena tayor netre pramṛjya ca
śokasaṃpīḍitamanā ruroda vilalāpa ca
imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ
bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau
śarair imāv alaṃ viddhau rudhireṇa samukṣitau
vasudhāyām ima suptau dṛśyete śalyakāv iva
yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
tāv ubhau dehanāśāya prasuptau puruṣarṣabhau
jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ
evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam
rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate
śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe
tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha
saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau
ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam
śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam
tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ
tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati
tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ
harayas tu vijānanti pārvatī te mahauṣadhī
saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām
candraś ca nāma droṇaś ca parvatau sāgarottame
amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī
te tatra nihite devaiḥ parvate paramauṣadhī
ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu
etasminn antare vāyur meghāṃś cāpi savidyutaḥ
paryasyan sāgare toyaṃ kampayann iva parvatān
mahatā pakṣavātena sarve dvīpamahādrumāḥ
nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi
abhavan pannagās trastā bhoginas tatravāsinaḥ
śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam
tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
vānarā dadṛśuḥ sarve jvalantam iva pāvakam
tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
yais tau satpuruṣau baddhau śarabhūtair mahābalau
tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe
vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ
tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ
tāv utthāpya mahāvīryau garuḍo vāsavopamau
ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha
bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau
yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
tathā bhavantam āsādya hṛṣayaṃ me prasīdati
ko bhavān rūpasaṃpanno divyasraganulepanaḥ
vasāno viraje vastre divyābharaṇabhūṣitaḥ
tam uvāca mahātejā vainateyo mahābalaḥ
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ
ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt
asurā vā mahāvīryā dānavā vā mahābalāḥ
surāś cāpi sagandharvāḥ puraskṛtya śatakratum
nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
māyā balād indrajitā nirmitaṃ krūrakarmaṇā
ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ
sabhāgyaś cāsi dharmajña rāma satyaparākrama
lakṣmaṇena saha bhrātrā samare ripughātinā
imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
sahasā yuvayoḥ snehāt sakhitvam anupālayan
mokṣitau ca mahāghorād asmāt sāyakabandhanāt
apramādaś ca kartavyo yuvābhyāṃ nityam eva hi
prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam
tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
etenaivopamānena nityajihmā hi rākṣasāḥ
evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame
sakhe rāghava dharmajña ripūṇām api vatsala
abhyanujñātum icchāmi gamiṣyāmi yathāgatam
bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase
ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām
pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
jagāmākāśam āviśya suparṇaḥ pavano yathā
virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te
tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram
āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ
visṛjanto mahānādāṃs trāsayanto niśācarān
laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ
tatas tu bhīmas tumulo ninādo babhūva śākhāmṛgayūthapānām
kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe
teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ
snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
sacivānāṃ tatas teṣāṃ madhye vacanam abravīt
yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
bahūnāṃ sumahān nādo meghānām iva garjatām
vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ
tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me
etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
uvāca nairṛtāṃs tatra samīpaparivartinaḥ
jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
śokakāle samutpanne harṣakāraṇam utthitam
tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā
tau ca muktau sughoreṇa śarabandhena rāghavau
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ
saṃtrastahṛdayā sarve prākārād avaruhya te
viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ
tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ
yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
nibaddhau śarabandhena niṣprakampabhujau kṛtau
vimuktau śarabandhena tau dṛśyete raṇājire
pāśān iva gajau chittvā gajendrasamavikramau
tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
cintāśokasamākrānto viṣaṇṇavadano 'bravīt
ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi
tam astrabandham āsādya yadi muktau ripū mama
saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam
niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam
evam uktvā tu saṃkruddho niśvasann urago yathā
abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ
balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ
evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt
abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ
dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
balam udyojayām āsa rāvaṇasyājñayā drutam
te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan
vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam
parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
niryayū rākṣasā ghorā nardanto jaladā yathā
rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ
hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ
vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ
sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ
prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan
rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ
rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ
vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
timiraughāvṛtās tatra diśaś ca na cakāśire
sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat
tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī
dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm
dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ
teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ
rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ
rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ
te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ
vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat
śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ
te bhīmavegā harayo nardamānās tatas tataḥ
mamanthū rākṣasān bhīmān nāmāni ca babhāṣire
tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ
rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ
pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ
dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ
vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ
vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
mūḍhāḥ śoṇitagandhena nipetur dharaṇītale
naye tu paramakruddhā rākṣasā bhīmavikramāḥ
talair evābhidhāvanti vajrasparśasamair harīn
vanarair āpatantas te vegitā vegavattaraiḥ
muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ
sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām
prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
mudgarair āhatāḥ ke cit patitā dharaṇītale
parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ
ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi
vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ
tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
prababhau śastrabahulaṃ śilāpādapasaṃkulam
dhanurjyātantrimadhuraṃ hikkātālasamanvitam
mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau
dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ
dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām
krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati
āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata
sā pramathya rathaṃ tasya nipapāta śilābhuvi
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam
sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ
vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
drumaiḥ pramathitāś cānye nipetur dharaṇītale
vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
gireḥ śikharam ādāya dhūmrākṣam abhidudruve
tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
vinardamānaḥ sahasā hanūmantam abhidravat
tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
pātayām āsa dhūmrākṣo mastake tu hanūmataḥ
tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
sa kapir mārutabalas taṃ prahāram acintayan
dhūmrākṣasya śiro madhye giriśṛṅgam apātayat
sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
papāta sahasā bhūmau vikīrṇa iva parvataḥ
dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ
sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaś ca saṃvikīrya
ripuvadhajanitaśramo mahātmā mudam agamat kapibhiś ca pūjyamānaḥ
dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam
śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
akampanaṃ puraskṛtya sarvaśastraprakovidam
tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ
ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ
na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
akampanas tatas teṣām āditya iva tejasā
tasya nidhāvamānasya saṃrabdhasya yuyutsayā
akasmād dainyam āgacchad dhayānāṃ rathavāhinām
vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ
abhavat sudine cāpi durdine rūkṣamārutam
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ
sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
tān utpātān acintyaiva nirjagāma raṇājiram
tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
babhūva sumahān nādaḥ kṣobhayann iva sāgaram
tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata
teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
rāmarāvaṇayor arthe samabhityaktajīvinām
sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
harayo rākṣasāś caiva parasparajighaṃsavaḥ
teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
śuśruve sumahān krodhād anyonyam abhigarjatām
rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa
anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
saṃvṛtāni ca bhūtāni dadṛśur na raṇājire
na dhvajo na patākāvā varma vā turago 'pi vā
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā
śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
śrūyate tumule yuddhe na rūpāṇi cakāśire
harīn eva susaṃkruddhā harayo jaghnur āhave
rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā
parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām
tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā
drumaśaktiśilāprāsair gadāparighatomaraiḥ
harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā
bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave
rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ
harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ
etasminn antare vīrā harayaḥ kumudo nalaḥ
maindaś ca paramakruddhaś cakrur vegam anuttamam
te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
kadanaṃ sumaha cakrur līlayā hariyūthapāḥ
tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
krodham āhārayām āsa yudhi tīvram akampanaḥ
krodhamūrchitarūpas tu dhnuvan paramakārmukam
dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt
tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
ete 'tra bahavo ghnanti subahūn rākṣasān raṇe
ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
drumaśailapraharaṇās tiṣṭhanti pramukhe mama
etān nihantum icchāmi samaraślāghino hy aham
etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam
tataḥ prajavitāśvena rathena rathināṃ varaḥ
harīn abhyahanat krodhāc charajālair akampanaḥ
na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
akampanaśarair bhagnāḥ sarva eva pradudruvuḥ
tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ
taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
sametya samare vīrāḥ sahitāḥ paryavārayan
vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
babhūvur balavanto hi balavantam upāśritāḥ
akampanas tu śailābhaṃ hanūmantam avasthitam
mahendra iva dhārābhiḥ śarair abhivavarṣa ha
acintayitvā bāṇaughāñ śarīre patitāñ śitān
akampanavadhārthāya mano dadhre mahābalaḥ
sa prahasya mahātejā hanūmān mārutātmajaḥ
abhidudrāva tad rakṣaḥ kampayann iva medinīm
tasyābhinardamānasya dīpyamānasya tejasā
babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ
ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
śailam utpāṭayām āsa vegena haripuṃgavaḥ
taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
vinadya sumahānādaṃ bhrāmayām āsa vīryavān
tatas tam abhidudrāva rākṣasendram akampanam
yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ
akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
dūrād eva mahābāṇair ardhacandrair vyadārayat
tat parvatāgram ākāśe rakṣobāṇavidāritam
vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ
so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
tūrṇam utpāṭayām āsa mahāgirim ivocchritam
taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
prahasya parayā prītyā bhrāmayām āsa saṃyuge
pradhāvann uruvegena prabhañjaṃs tarasā drumān
hanūmān paramakruddhaś caraṇair dārayat kṣitim
gajāṃś ca sagajārohān sarathān rathinas tathā
jaghāna hanumān dhīmān rākṣasāṃś ca padātikān
tam antakam iva kruddhaṃ samare prāṇahāriṇam
hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ
tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
dadarśākampano vīraś cukrodha ca nanāda ca
sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
nirbibheda hanūmantaṃ mahāvīryam akampanaḥ
sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
hanūmān dadṛśe vīraḥ prarūḍha iva sānumān
tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
śirasy abhijaghānāśu rākṣasendram akampanam
sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
rākṣaso vānarendreṇa papāta sa mamāra ca
taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ
tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
laṅkām abhiyayus trastā vānarais tair abhidrutāḥ
te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ
anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ
teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
sametya harayaḥ sarve hanūmantam apūjayan
so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
hanūmān sattvasaṃpanno yathārham anukūlataḥ
vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
cakarṣuś ca punas tatra saprāṇān eva rākṣasān
sa vīraśobhām abhajan mahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ
mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe
apūjayan devagaṇās tadā kapiṃ svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaś caiva mahābalas tadā
akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata
sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum
tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm
ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam
purasyopaniviṣṭasya sahasā pīḍitasya ca
nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada
ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
indrajid vā nikumbho vā vaheyur bhāram īdṛśam
sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
vijayāyābhiniryāhi yatra sarve vanaukasaḥ
niryāṇād eva te nūnaṃ capalā harivāhinī
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati
capalā hy avinītāś ca calacittāś ca vānarāḥ
na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ
vidrute ca bale tasmin rāmaḥ saumitriṇā saha
avaśaste nirālambaḥ prahastavaśam eṣyati
āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
pratilomānulomaṃ vā yad vā no manyase hitam
rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
rākṣasendram uvācedam asurendram ivośanā
rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
vivādaś cāpi no vṛttaḥ samavekṣya parasparam
pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ
so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava
na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi
evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
samānayata me śīghraṃ rākṣasānāṃ mahad balam
madbāṇāśanivegena hatānāṃ tu raṇājire
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām
ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
balam udyojayām āsus tasmin rākṣasamandire
sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
laṅkā rākṣasavīrais tair gajair iva samākulā
hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
ājyagandhaprativahaḥ surabhir māruto vavau
srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā
sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan
athāmantrya ca rājānaṃ bherīm āhatya bhairavām
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam
hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram
uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
suvarṇajālasaṃyuktaṃ prahasantam iva śriyā
tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ
tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau
ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ
vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
gajayūthanikāśena balena mahatā vṛtaḥ
sāgarapratimaughena vṛtas tena balena saḥ
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ
tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ
vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati
vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire
antarikṣāt papātolkā vāyuś ca paruṣo vavau
anyonyam abhisaṃrabdhā grahāś ca na cakāśire
vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ
sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
pratodo nyapatad dhastāt sūtasya hayasādinaḥ
niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
sā nanāśa muhūrtena same ca skhalitā hayāḥ
prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
yudhi nānāpraharaṇā kapisenābhyavartata
atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ
ubhe pramudite sainye rakṣogaṇavanaukasām
vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān
tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ
vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum
tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam
dadarśa mahatī senā vānarāṇāṃ balīyasām
atisaṃjātaroṣāṇāṃ prahastam abhigarjatām
khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ
dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
pragṛhītāny aśobhanta vānarān abhidhāvatām
jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ
teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām
bahavo rākṣasā yuddhe bahūn vānarayūthapān
vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn
śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ
nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ
ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ
vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale
vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ
ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi
vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat
narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
ete prahastasacivāḥ sarve jaghnur vanaukasaḥ
teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam
durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
rākṣasaṃ kṣiprahastas tu samunnatam apothayat
jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
pātayām āsa tejasvī mahānādasya vakṣasi
atha kumbhahanus tatra tāreṇāsādya vīryavān
vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ
amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām
āvarta iva saṃjajñe ubhayoḥ senayos tadā
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ
mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
ardayām āsa saṃkruddho vānarān paramāhave
vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
babhūva nicitā ghorā patitair iva parvataiḥ
sā mahīrudhiraugheṇa pracchannā saṃprakāśate
saṃchannā mādhave māsi palāśair iva puṣpitaiḥ
hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
śoṇitaughamahātoyāṃ yamasāgaragāminīm
yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām
gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
medhaḥphenasamākīrṇām ārtastanitanisvanām
tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
nadīm iva ghanāpāye haṃsasārasasevitām
rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ
tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān
sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān
sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau
apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam
evam eva prahastasya śaravarṣaṃ durāsadam
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam
roṣitaḥ śaravarṣeṇa sālena mahatā mahān
prajaghāna hayān nīlaḥ prahastasya manojavān
vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
pragṛhya musalaṃ ghoraṃ syandanād avapupluve
tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau
ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau
vikrāntavijayau vīrau samareṣv anivartinau
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau
ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
prahastaḥ paramāyastas tasya susrāva śoṇitam
tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
prahastasyorasi kruddho visasarja mahākapiḥ
tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam
tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
tataḥ saṃprekṣya jagrāha mahāvego mahāśilām
tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat
sā tena kapimukhyena vimuktā mahatī śilā
bibheda bahudhā ghorā prahastasya śiras tadā
sa gatāsur gataśrīko gatasattvo gatendriyaḥ
papāta sahasā bhūmau chinnamūla iva drumaḥ
vibhinnaśirasas tasya bahu susrāvaśoṇitam
śarīrād api susrāva gireḥ prasravaṇaṃ yathā
hate prahaste nīlena tad akampyaṃ mahad balam
rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha
na śekuḥ samavasthātuṃ nihate vāhinīpatau
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā
hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ
tatas tu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā
sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpas tu babhūva yūthapaḥ
tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe
bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam
gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam
tac cāpi teṣāṃ vacanaṃ niśamya rakṣo'dhipaḥ krodhavaśaṃ jagāma
saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ
uvāca tān nairṛtayodhamukhyān indro yathā cāmarayodhamukhyān
nāvajñā ripave kāryā yair indrabalasūdanaḥ
sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ
so 'haṃ ripuvināśāya vijayāyāvicārayan
svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam
adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam
nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ
sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam
prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ
sa śaṅkhabherīpaṭaha praṇādair āsphoṭitakṣveḍitasiṃhanādaiḥ
puṇyaiḥ stavaiś cāpy abhipūjyamānas tadā yayau rākṣasarājamukhyaḥ
sa śailajīmūtanikāśa rūpair māṃsāśanaiḥ pāvakadīptanetraiḥ
babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ
tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram
mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam
tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ
vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ
nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam
sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam
tatas tu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ
śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām
yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ
prakampayan nāgaśiro 'bhyupaiti hy akampanaṃ tv enam avehi rājan
yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam
karīva bhāty ugravivṛttadaṃṣṭraḥ sa indrajin nāma varapradhānaḥ
yaś caiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ
visphārayaṃś cāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ
yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam
gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ
yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam
prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ
yaś caiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam
vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī
asau ca jīmūtanikāśa rūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ
samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan
yaś caiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya
āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā
yaś caiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam
rathaṃ samāsthāya vibhāty udagro narāntako 'sau nagaśṛṅgayodhī
yaś caiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ
bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā
yatraitad indupratimaṃ vibhātic chattraṃ sitaṃ sūkṣmaśalākam agryam
atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti
asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ
mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti
pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam
aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ
āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ
suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam
devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet
yādṛśaṃ rākṣasendrasya vapur etat prakāśate
sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ
sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ
bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ
bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ
evam uktvā tato rāmo dhanur ādāya vīryavān
lakṣmaṇānucaras tasthau samuddhṛtya śarottamam
tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tāny āha mahābalāni
dvāreṣu caryāgṛhagopureṣu sunirvṛtās tiṣṭhata nirviśaṅkāḥ
visarjayitvā sahasā tatas tān gateṣu rakṣaḥsu yathāniyogam
vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrmam ivārṇavaugham
tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram
mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ
tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya
tam āpatantaṃ sahasā samīkṣya bibheda bāṇais tapanīyapuṅkhaiḥ
tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām
mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ
sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam
bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ
sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ
sugrīvam āsādya bibheda vegād guheritā kraucam ivograśaktiḥ
sa sāyakārto viparītacetāḥ kūjan pṛthivyāṃ nipapāta vīraḥ
taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ
tato gavākṣo gavayaḥ sudaṃṣṭras tatharṣabho jyotimukho nalaś ca
śailān samudyamya vivṛddhakāyāḥ pradudruvus taṃ prati rākṣasendram
teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ
tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ
te vānarendrās tridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ
tatas tu tad vānarasainyam ugraṃ pracchādayām āsa sa bāṇajālaiḥ
te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ
śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam
tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ saharā jagāma
taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam
kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ
vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho
tam abravīn mahātejā rāmaḥ satyaparākramaḥ
gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge
rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ
trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ
tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya
cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ
rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca
abhivādya tato rāmaṃ yayau saumitrir āhavam
sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam
pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān
tam ālokya mahātejā hanūmān mārutātmajā
nivārya śarajālāni pradudrāva sa rāvaṇam
rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam
trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt
devadānavagandharvā yakṣāś ca saha rākṣasaiḥ
avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam
eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ
vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam
śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ
saṃraktanayanaḥ krodhād idaṃ vacanam abravīt
kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi
tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara
rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt
prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava
evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ
ājaghānānilasutaṃ talenorasi vīryavān
sa talābhihatas tena cacāla ca muhur muhuḥ
ājaghānābhisaṃkruddhas talenaivāmaradviṣam
tatas talenābhihato vānareṇa mahātmanā
daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ
saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam
ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ
athāśvasya mahātejā rāvaṇo vākyam abravīt
sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ
rāvaṇenaivam uktas tu mārutir vākyam abravīt
dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa
sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase
tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam
tato mārutivākyena krodhas tasya tadājvalat
saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam
pātayām āsa vegena vānarorasi vīryavān
hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ
vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam
rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt
pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ
śarair ādīpayām āsa nīlaṃ haricamūpatim
sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ
kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat
hanūmān api tejasvī samāśvasto mahāmanāḥ
viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt
nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram
anyena yudhyamānasya na yuktam abhidhāvanam
rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ
ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha
tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ
kālāgnir iva jajvāla krodhena paravīrahā
so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān
anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge
sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ
abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim
abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ
hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha
pāvakātmajam ālokya dhvajāgre samavasthitam
jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha
dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim
lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ
rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ
astram āhārayām āsa dīptam āgneyam adbhutam
tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave
vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā
saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata
āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram
dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ
tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ
kape lāghavayukto 'si māyayā parayānayā
jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara
tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ
tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ
jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati
evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ
saṃdhāya bāṇam astreṇa camūpatim atāḍayat
so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ
nirdahyamānaḥ sahasā nipapāta mahītale
pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā
jānubhyām apatad bhūmau na ca prāṇair vyayujyata
visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ
rathenāmbudanādena saumitrim abhidudruve
tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam
anvehi mām eva niśācarendra na vānarāṃs tvaṃ prati yoddhum arhasi
sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā
āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ
diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ
asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ
tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram
rājan na garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha
jānāmi vīryaṃ tava rākṣasendra balaṃ pratāpaṃ ca parākramaṃ ca
avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena
sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān
tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś ciccheda bāṇair niśitāgradhāraiḥ
tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān
laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyān niśitān pṛṣatkān
sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasaṃprayuktam
kṣurārdhacandrottamakarṇibhallaiḥ śarāṃś ca ciccheda na cukṣubhe ca
sa lakṣmaṇaś cāśu śarāñ śitāgrān mahendravajrāśanitulyavegān
saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya
sa tān praciccheda hi rākṣasendraś chittvā ca tāṃl lakṣmaṇam ājaghāna
śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe
sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya
punaś ca saṃjñāṃ pratilabhya kṛcchrāc ciccheda cāpaṃ tridaśendraśatroḥ
nikṛttacāpaṃ tribhir ājaghāna bāṇais tadā dāśarathiḥ śitāgraiḥ
sa sāyakārto vicacāla rājā kṛcchrāc ca saṃjñāṃ punar āsasāda
sa kṛttacāpaḥ śaratāḍitaś ca svedārdragātro rudhirāvasiktaḥ
jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ
sa tāṃ vidhūmānalasaṃnikāśāṃ vitrāsanīṃ vānaravāhinīnām
cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ
tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiś ca hutāgnikalpaiḥ
tathāpi sā tasya viveśa śaktir bhujāntaraṃ dāśarather viśālam
śaktyā brāmyā tu saumitris tāḍitas tu stanāntare
viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat
tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ
taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat
himavān mandaro merus trailokyaṃ vā sahāmaraiḥ
śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ
athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam
visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat
atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat
ājaghānorasi kruddho vajrakalpena muṣṭinā
tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ
jānubhyām apatad bhūmau cacāla ca papāta ca
visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam
ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ
hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam
anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam
vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ
śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ
taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam
rāvaṇasya rathe tasmin sthānaṃ punar upāgamat
rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave
ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ
āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ
viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran
nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm
rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat
athainam upasaṃgamya hanūmān vākyam abravīt
mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi
tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam
ārohat sahasā śūro hanūmantaṃ mahākapim
rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ
tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ
vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ
jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam
girā gambhīrayā rāmo rākṣasendram uvāca ha
tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam
kva nu rākṣasaśārdūla gato mokṣam avāpsyasi
yadīndravaivasvata bhāskarān vā svayambhuvaiśvānaraśaṃkarān vā
gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase
yaś caiṣa śaktyābhihatas tvayādya icchan viṣādaṃ sahasābhyupetaḥ
sa eṣa rakṣogaṇarāja mṛtyuḥ saputradārasya tavādya yuddhe
rāghavasya vacaḥ śrutvā rākṣasendro mahākapim
ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ
rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ
svabhāvatejoyuktasya bhūyas tejo vyavardhata
tato rāmo mahātejā rāvaṇena kṛtavraṇam
dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān
tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam
sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ
athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena
bhujāntare vyūḍhasujātarūpe vajreṇa meruṃ bhagavān ivendraḥ
yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā
sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ
taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram
tenārkavarṇaṃ sahasā kirīṭaṃ ciccheda rakṣo'dhipater mahātmāḥ
taṃ nirviṣāśīviṣasaṃnikāśaṃ śāntārciṣaṃ sūryam ivāprakāśam
gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram
kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraś ca kṛtas tvayāham
tasmāt pariśrānta iti vyavasya na tvaṃ śarair mṛtyuvaśaṃ nayāmi
sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ
śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā
tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau
harīn viśalyān sahalakṣmaṇena cakāra rāmaḥ paramāhavāgre
tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaś ca
sasāgarāḥ sarṣimahoragāś ca tathaiva bhūmyambucarāś ca hṛṣṭāḥ
sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
bhagnadarpas tadā rājā babhūva vyathitendriyaḥ
mātaṃga iva siṃhena garuḍeneva pannagaḥ
abhibhūto 'bhavad rājā rāghaveṇa mahātmanā
brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ
sa kāñcanamayaṃ divyam āśritya paramāsanam
vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt
sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ
idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā
devadānavagandharvair yakṣarākṣasapannagaiḥ
avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam
etad evābhyupāgamya yatnaṃ kartum ihārhatha
rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu
sa cāpratimagambhīro devadānavadarpahā
brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām
sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ
dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām
nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam
sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
vānarān rājaputrau ca kṣipram eva vadhiṣyati
kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe
bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi
īdṛśe vyasane prāpte yo na sāhyāya kalpate
te tu tad vacanaṃ śrutvā rākṣasendrasya rākṣasāḥ
jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ
gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
tāṃ praviśya mahādvārāṃ sarvato yojanāyatām
kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām
tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam
te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan
ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam
bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam
tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
cakrur nairṛtaśārdūlā rāśimann asya cādbhutam
tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ
lilipuś ca parārdhyena candanena paraṃtapam
divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ
dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
jaladā iva conedur yātudhānāḥ sahasraśaḥ
śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ
nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam
saśaṅkhabherīpaṭahapraṇādam āsphoṭitakṣveḍitasiṃhanādam
diśo dravantas tridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ
yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ
tato musuṇḍīmusalāni sarve rakṣogaṇās te jagṛhur gadāś ca
taṃ śailaśṛṅgair musalair gadābhir vṛkṣais talair mudgaramuṣṭibhiś ca
sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsy udagrāṇi tadā nijaghnuḥ
tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ
tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
daśarākṣasasāhasraṃ yugapat paryavādayan
nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
abhighnanto nadantaś ca naiva saṃvivide tu saḥ
yadā cainaṃ na śekus te pratibodhayituṃ tadā
tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman
aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan
nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ
tena śabdena mahatā laṅkā samabhipūritā
saparvatavanā sarvā so 'pi naiva prabudhyate
tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ
evam apy atinidras tu yadā naiva prabudhyata
śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ
mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
tad rakṣobodhayiṣyantaś cakrur anye parākramam
anye bherīḥ samājaghnur anye cakrur mahāsvanam
keśān anye pralulupuḥ karṇāv anye daśanti ca
na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ
anye ca balinas tasya kūṭamudgarapāṇayaḥ
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān
rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ
vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata
sa pātyamānair giriśṛṅgavṛkṣair acintayaṃs tān vipulān prahārān
nidrākṣayāt kṣudbhayapīḍitaś ca vijṛmbhamāṇaḥ sahasotpapāta
sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau
vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe
tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
dadṛśe meruśṛṅgāgre divākara ivoditaḥ
vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ
rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
tapānte sabalākasya meghasyeva vivarṣataḥ
tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
dadṛśāte mahānetre dīptāv iva mahāgrahau
ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā
tatas tṛpta iti jñātvā samutpetur niśācarāḥ
śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan
sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
bodhanād vismitaś cāpi rākṣasān idam abravīt
kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana
atha vā dhruvam anyebhyo bhayaṃ param upasthitam
yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ
adya rākṣasarājasya bhayam utpāṭayāmy aham
pātayiṣye mahendraṃ vā śātayiṣye tathānalam
na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
tad ākhyātārthatattvena matprabodhanakāraṇam
evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha
na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
na daityadānavebhyo vā bhayam asti hi tādṛśam
yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam
vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam
ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ
svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
mṛteti saṃyuge muktārāmeṇādityatejasā
yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt
sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt
sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam
rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam
tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam
mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe
rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
paścād api mahābāho śatrūn yudhi vijeṣyasi
mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ
taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
rākṣasās tvaritā jagmur daśagrīvaniveśanam
tato gatvā daśagrīvam āsīnaṃ paramāsane
ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ
prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
kathaṃ tatraiva niryātu drakṣyase tam ihāgatam
rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam
tathety uktvā tu te sarve punar āgamya rākṣasāḥ
kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ
draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya
kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
tathety uktvā mahāvīryaḥ śayanād utpapāta ha
prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
pipāsus tvarayām āsa pānaṃ balasamīraṇam
tatas te tvaritās tasya rājṣasā rāvaṇājñayā
madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan
pītvā ghaṭasahasraṃ sa gamanāyopacakrame
īṣatsamutkaṭo mattas tejobalasamanvitaḥ
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ
bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
kumbhakarṇaḥ padanyāsair akampayata medinīm
sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ
jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ
ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti ke cid vyathitāḥ patanti
ke cid diśaḥ sma vyathitāḥ prayānti ke cid bhayārtā bhuvi śerate sma
tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā
vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatas tataḥ
tato rāmo mahātejā dhanur ādāya vīryavān
kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum
satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ
vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
savismayam idaṃ rāmo vibhīṣaṇam uvāca ha
ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ
pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ
ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana
sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt
yena vaivasvato yuddhe vāsavaś ca parājitaḥ
saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān
etena devā yudhi dānavāś ca yakṣā bhujaṃgāḥ piśitāśanāś ca
gandharvavidyādharakiṃnarāś ca sahasraśo rāghava saṃprabhagnāḥ
śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ
prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam
etena jātamātreṇa kṣudhārtena mahātmanā
bhakṣitāni sahasrāṇi sattvānāṃ subahūny api
teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan
sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī
sa śakravajrābhihato mahātmā cacāla kopāc ca bhṛśaṃ nanāda
tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase
tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam
kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
tato viṣeduḥ sahasā devabrahmarṣidānavāḥ
prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam
evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
acireṇaiva kālena śūnyo loko bhaviṣyati
vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha
kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt
dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ
tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate
na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
kālas tu kriyatām asya śayane jāgare tathā
rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati
ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ
so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ
sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati
kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ
ucyantāṃ vānarāḥ sarve yantram etat samucchritam
iti vijñāya harayo bhaviṣyantīha nirbhayāḥ
vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān
śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ
rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ
tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ
tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam
gireḥ samīpānugataṃ yathaiva mahan mahāmbhodharajālam ugram
sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ
rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ
rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ
gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau
sa hemajālavitataṃ bhānubhāsvaradarśanam
dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam
sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam
dadarśa dūre 'grajam āsanasthaṃ svayambhuvaṃ śakra ivāsanastham
so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca
dadarśodvignam āsīnaṃ vimāne puṣpake gurum
atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam
tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat
athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ
bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje
sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam
sa tadāsanam āśritya kumbhakarṇo mahābalaḥ
saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt
kimartham aham ādṛtya tvayā rājan prabodhitaḥ
śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati
bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam
īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt
adya te sumahān kālaḥ śayānasya mahābala
sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam
eṣa dāśarathī rāmaḥ sugrīvasahito balī
samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati
hanta paśyasva laṅkāyā vanāny upavanāni ca
setunā sukham āgamya vānaraikārṇavaṃ kṛtam
ye rākṣasā mukhyatamā hatās te vānarair yudhi
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana
sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām
trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām
bhrātur arthe mahābāho kuru karma suduṣkaram
mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa
tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me
devāsuravimardeṣu bahuśo rākṣasarṣabha
tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi
na hi te sarvabhūteṣu dṛśyate sadṛśo balī
kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya
svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān
tasya rākṣasarājasya niśamya paridevitam
kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca
dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye
hiteṣv anabhiyuktena so 'yam āsāditas tvayā
śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ
nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ
prathamaṃ vai mahārāja kṛtyam etad acintitam
kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ
yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ
pūrvaṃ cottarakāryāṇi na sa veda nayānayau
deśakālavihīnāni karmāṇi viparītavat
kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva
trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati
sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi
yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati
budhyate sacivān buddhyā suhṛdaś cānupaśyati
dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate
bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ
triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate
rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam
upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam
yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau
kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha
niṣevetātmavāṃl loke na sa vyasanam āpnuyāt
hitānubandham ālokya kāryākāryam ihātmanaḥ
rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati
anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ
prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ
aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ
arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām
ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ
avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ
vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ
viparītāni kṛtyāni kārayantīha mantriṇaḥ
tān bhartā mitrasaṃkāśān amitrān mantranirṇaye
vyavahāreṇa jānīyāt sacivān upasaṃhitān
capalasyeha kṛtyāni sahasānupradhāvataḥ
chidram anye prapadyante krauñcasya kham iva dvijāḥ
yo hi śatrum avajñāya nātmānam abhirakṣati
avāpnoti hi so 'narthān sthānāc ca vyavaropyate
tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam
bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha
mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati
kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām
vibhramāc cittamohād vā balavīryāśrayeṇa vā
nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ
asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru
yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi
yadi vā kāryam etat te hṛdi kāryatamaṃ matam
sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate
sa bandhur yo 'panīteṣu sāhāyyāyopakalpate
tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam
ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha
atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam
kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan
alaṃ rākṣasarājendra saṃtāpam upapadya te
roṣaṃ ca saṃparityajya svastho bhavitum arhasi
naitan manasi kartavvyaṃ mayi jīvati pārthiva
tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase
avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava
bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva
sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā
śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe
adya paśya mahābāho mayā samaramūrdhani
hate rāme saha bhrātrā dravantīṃ harivāhinīm
adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ
sukhībhava mahābāho sītā bhavatu duḥkhitā
adya rāmasya paśyantu nidhanaṃ sumahat priyam
laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ
adya śokaparītānāṃ svabandhuvadhakāraṇāt
śatror yudhi vināśena karomy asrapramārjanam
adya parvatasaṃkāśaṃ sasūryam iva toyadam
vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram
na paraḥ preṣaṇīyas te yuddhāyātula vikrama
aham utsādayiṣyāmi śatrūṃs tava mahābala
yadi śakro yadi yamo yadi pāvakamārutau
tān ahaṃ yodhayiṣyāmi kubera varuṇāv api
girimātraśarīrasya śitaśūladharasya me
nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ
atha vā tyaktaśastrasya mṛdgatas tarasā ripūn
na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ
naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ
hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam
yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te
cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati
so 'haṃ śatruvināśāya tava niryātum udyataḥ
muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam
asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ
vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi
nihatya rāmaṃ sahalakṣmaṇena khādāmi sarvān hariyūthamukhyān
ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ
mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati
tad uktam atikāyasya balino bāhuśālinaḥ
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ
kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum
na hi rājā na jānīte kumbhakarṇa nayānayau
tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi
sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha
yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ
yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
anuboddhuṃ svabhāvena na hi lakṣaṇam asti te
karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām
niḥśreyasa phalāv eva dharmārthāv itarāv api
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam
aihalaukikapāratryaṃ karma pumbhir niṣevyate
karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ
tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate
ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca
yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi
ye purā nirjitās tena janasthāne mahaujasaḥ
rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi
taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
sarpaṃ suptam ivābuddhyā prabodhayitum icchasi
jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
kas taṃ mṛtyum ivāsahyam āsādayitum arhati
saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
ekasya gamanaṃ tatra na hi me rocate tava
hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
niścitaṃ jīvitatyāge vaśam ānetum icchati
yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ
evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam
labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
yadecchasi tadā sītā vaśagā te bhaviṣyati
dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu
ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
pañcarāmavadhāyaite niryāntīty avaghoṣaya
tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ
atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
tataḥ samabhipatsyāmo manasā yat samīkṣitum
vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ
bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya
tato 'vaghoṣaya pure gajaskandhena pārthiva
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ
prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya
tato mālyāni vāsāṃsi vīrāṇām anulepanam
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba
tato 'smin bahulībhūte kaulīne sarvato gate
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya
anayopadhayā rājan bhayaśokānubandhayā
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati
rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate
sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati
etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ
anaṣṭasainyo hy anavāptasaṃśayo ripūn ayuddhena jayañ janādhipa
yaśaś ca puṇyaṃ ca mahan mahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute
sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ
so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava
garjanti na vṛthā śūra nirjalā iva toyadāḥ
paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā
na marṣayati cātmānaṃ saṃbhāvayati nātmanā
adarśayitvā śūrās tu karma kurvanti duṣkaram
viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara
yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
rājānam anugacchadbhiḥ kṛtyam etad vināśitam
rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
rājānam imam āsādya suhṛccihnam amitrakam
eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
durnayaṃ bhavatām adya samīkartuṃ mahāhave
evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ
mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
na hi rocayate tāta yuddhaṃ yuddhaviśārada
kaś cin me tvatsamo nāsti sauhṛdena balena ca
gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca
ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam
indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
devadānavagandharvayakṣakiṃnarasūdanam
raktamālya mahādāma svataś codgatapāvakam
ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt
gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān
kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ
vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam
tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya
athāsanāt samutpatya srajaṃ maṇikṛtāntarām
ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ
aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale
kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau
śroṇīsūtreṇa mahatā mecakena virājitaḥ
amṛtotpādane naddho bhujaṃgeneva mandaraḥ
sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā
ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ
sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
trivikramakṛtotsāho nārāyaṇa ivābabhau
bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ
śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
anujagmur mahātmānaṃ rathino rathināṃ varam
sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam
sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ
madotkaṭaḥ śoṇitagandhamatto viniryayau dānavadevaśatruḥ
padātayaś a bahavo mahānādā mahābalāḥ
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ
raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān
bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān
athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ
dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ
saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
kumbhakarṇo mahāvaktraḥ prahasann idam abravīt
adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ
nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam
purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge
evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam
tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
babhūvur ghorarūpāṇi nimittāni samantataḥ
ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
sasāgaravanā caiva vasudhā samakampata
ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ
niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
prāsphuran nayanaṃ cāsya savyo bāhur akampata
niṣpapāta tadā coklā jvalantī bhīmanisvanā
ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ
acintayan mahotpātān utthitāṃl lomaharṣaṇān
niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ
sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam
te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
vāyununnā iva ghanā yayuḥ sarvā diśas tadā
tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam
sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ
te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya
petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ
vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā
kapi gaṇabhayam ādadat subhīmaṃ prabhur iva kiṃkaradaṇḍavān yugānte
sa nanāda mahānādaṃ samudram abhinādayan
janayann iva nirghātān vidhamann iva parvatān
tam avadhyaṃ maghavatā yamena varuṇena ca
prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ
tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam
ātmānam atra vismṛtya vīryāṇy abhijanāni ca
kva gacchata bhayatrastāḥ prākṛtā harayo yathā
sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ
mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ
kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram
te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ
pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale
so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
mamantha paramāyatto vanāny agnir ivotthitaḥ
lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ
laṅghayantaḥ pradhāvanto vānarā nāvalokayan
ke cit samudre patitāḥ ke cid gaganam āśritāḥ
vadhyamānās tu te vīrā rākṣasena balīyasā
sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ
te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ
mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire
tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ
bhagnānāṃ vo na paśyāmi parigamya mahīm imām
sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha
nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
dārā hy apahasiṣyanti sa vai ghātas tu jīvitām
kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata
vikatthanāni vo yāni yadā vai janasaṃsadi
tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca
bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam
śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave
na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā
palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati
evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
dravamāṇās tato vākyam ūcuḥ śūravigarhitam
kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ
etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ
dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ
ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ
dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ
te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ
samudīritavīryās te samāropitavikramāḥ
paryavasthāpitā vākyair aṅgadena valīmukhāḥ
prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ
atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
vānarās tūrṇam udyamya kumbhakarṇam abhidravan
sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
ardayan sumahākāyaḥ samantād vyākṣipad ripūn
śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ
ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
parikṣipya ca bāhubhyāṃ khādan viparidhāvati
bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva
hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ
tāni parvataśṛṅgāṇi śūlena tu bibheda ha
babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ
tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya
tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya
sa kumbhakarṇaṃ kupito jaghāna vegena śailottamabhīmakāyam
sa cukṣubhe tena tadābhibūto medārdragātro rudhirāvasiktaḥ
sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam
bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā
sa śūlanirbhinna mahābhujāntaraḥ pravihvalaḥ śoṇitam udvaman mukhāt
nanāda bhīmaṃ hanumān mahāhave yugāntameghastanitasvanopamam
tato vineduḥ sahasā prahṛṣṭā rakṣogaṇās taṃ vyathitaṃ samīkṣya
plavaṃgamās tu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt
nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha
muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
savisphuliṅgaṃ sajvālaṃ nipapāta mahītale
ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
pañcavānaraśārdūlāḥ kumbhakarṇam upādravan
śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire
sparśān iva prahārāṃs tān vedayāno na vivyathe
ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje
kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ
muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
ājaghāna gavākṣaṃ ca talenendraripus tadā
dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ
teṣu vānaramukhyeṣu patiteṣu mahātmasu
vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ
taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
samāruhya samutpatya dadaṃśuś ca mahābalāḥ
taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ
sa vānarasahasrais tair ācitaḥ parvatopamaḥ
rarāja rākṣasavyāghro girir ātmaruhair iva
bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva
prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ
bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ
māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
cacāra harisainyeṣu kālāgnir iva mūrchitaḥ
vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ
yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
tathā vānarasainyāni kumbhakarṇo vinirdahat
tatas te vadhyamānās tu hatayūthā vināyakāḥ
vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam
anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ
tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ
sa parvatāgram utkṣipya samāvidhya mahākapiḥ
abhidudrāva vegena kumbhakarṇaṃ mahābalam
tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ
kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt
pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ
tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa
tad vākyaṃ harirājasya sattvadhairyasamanvitam
śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ
prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
śrutapauruṣasaṃpannas tasmād garjasi vānara
sa kumbhakarṇasya vaco niśamya vyāvidhya śailaṃ sahasā mumoca
tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena
tac chailaśṛṅgaṃ sahasā vikīrṇaṃ bhujāntare tasya tadā viśāle
tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāś cāpi mudā vineduḥ
sa śailaśṛṅgābhihataś cukopa nanāda kopāc ca vivṛtya vaktram
vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya
tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam
kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya
kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ
sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā
utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena
sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ
taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ
tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram
jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ
sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ
rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ
tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ
śṛṇvan ninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām
tatas tam ādāya tadā sa mene harīndram indropamam indravīryaḥ
asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ
vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram
hanūmāṃś cintayām āsa matimān mārutātmajaḥ
evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet
yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ
mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe
vimocite vānarapārthive ca bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ
atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ
manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
śailaprahārābhihataḥ kumbhakarṇena saṃyuge
ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati
mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ
tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham
ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm
sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam
vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ
tataḥ sa saṃjñām upalabhya kṛcchrād balīyasas tasya bhujāntarasthaḥ
avekṣamāṇaḥ purarājamārgaṃ vicintayām āsa muhur mahātmā
evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya
tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ
nakhaiś ca karṇau daśanaiś ca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam
sa kumbhakarṇau hṛtakarṇanāso vidāritas tena vimarditaś ca
roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau
sa bhūtale bhīmabalābhipiṣṭaḥ surāribhis tair abhihanyamānaḥ
jagāma khaṃ vegavad abhyupetya punaś ca rāmeṇa samājagāma
karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
rarāja śoṇitotsikto giriḥ prasravaṇair iva
tataḥ sa puryāḥ sahasā mahātmā niṣkramya tad vānarasainyam ugram
babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ
bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram
cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ
ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
samādāyaikahastena pracikṣepa tvaran mukhe
saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim
tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ
sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
nicakhānādade cānyān visasarja ca lakṣmaṇaḥ
atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
rāmam evābhidudrāva dārayann iva medinīm
atha dāśarathī rāmo raudram astraṃ prayojayan
kumbhakarṇasya hṛdaye sasarja niśitāñ śarān
tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ
tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā
sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat
sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
rudhiraṃ parisusrāva giriḥ prasravaṇān iva
sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
vānarān rākṣasān ṛkṣān khādan viparidhāvati
tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
kumbhakarṇavadhe yukto yogān parimṛśan bahūn
naivāyaṃ vānarān rājan na vijānāti rākṣasān
mattaḥ śoṇitagandhena svān parāṃś caiva khādati
sādhv enam adhirohantu sarvato vānararṣabhāḥ
yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ
apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān
tasya tad vacanaṃ śrutvā rājaputrasya dhīmataḥ
te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ
kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
vyadhūnayat tān vegena duṣṭahastīva hastipān
tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
samutpapāta vegena dhanur uttamam ādade
sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram
harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ
sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ
sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam
sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam
vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam
jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ
sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam
tatas tu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum
tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam
āgaccha rakṣo'dhipamā viṣādam avasthito 'haṃ pragṛhītacāpaḥ
avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ
rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
pātayann iva sarveṣāṃ hṛdayāni vanaukasām
prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt
nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ
paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
anena nirjitā devā dānavāś ca mayā purā
vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
svalpāpi hi na me pīḍā karṇanāsāvināśanāt
darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam
sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān
tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ
yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaś ca
te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃ pracakruḥ
sa vāridhārā iva sāyakāṃs tān pibañ śarīreṇa mahendraśatruḥ
jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam
tatas tu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām
vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayām āsa camūṃ harīṇām
vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya
samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhus tumulaṃ nanāda
sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ
papāta tasmin harirājasainye jaghāna tāṃ vānaravāhinīṃ ca
te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ
pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam
sa kumbhakarṇo 'stranikṛttabāhur mahān nikṛttāgra ivācalendraḥ
utpāṭayām āsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram
taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam
aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena
sa kumbhakarṇasya bhujo nikṛttaḥ papāta bhūmau girisaṃnikāśaḥ
viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilāvānararākṣasāṃś ca
taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam
dvāv ardhacandrau niśitau pragṛhya ciccheda pādau yudhi rākṣasasya
nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham
dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe
apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ
sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi
athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam
ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam
taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam
mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya
sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan
vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ
sa tan mahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam
cakarta rakṣo'dhipateḥ śiras tadā yathaiva vṛtrasya purā puraṃdaraḥ
tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam
babhañja caryāgṛhagopurāṇi prākāram uccaṃ tam apātayac ca
tac cātikāyaṃ himavatprakāśaṃ rakṣas tadā toyanidhau papāta
grāhān mahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa
tasmir hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe
cacāla bhūr bhūmidharāś ca sarve harṣāc ca devās tumulaṃ praṇeduḥ
tatas tu devarṣimaharṣipannagāḥ surāś ca bhūtāni suparṇaguhyakāḥ
sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāma parākrameṇa
praharṣam īyur bahavas tu vānarāḥ prabuddhapadmapratimair ivānanaiḥ
apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade
sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣv aparājitaśramam
nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ
kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca
pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ
bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
mahodaramahāpārśvau śokākrāntau babhūvatuḥ
tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ
hā vīra ripudarpaghna kumbhakarṇa mahābala
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi
idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān
katham evaṃvidho vīro devadānavadarpahā
kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ
yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale
ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ
dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ
rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ
yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam
adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe
devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi
tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ
vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ
tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ
iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam
nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā
evaṃ vilapamānasya rāvaṇasya durātmanaḥ
śrutvā śokābhitaptasya triśirā vākyam abravīt
evam eva mahāvīryo hato nas tāta madhyamaḥ
na tu satpuruṣā rājan vilapanti yathā bhavān
nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
sa kasmāt prākṛta iva śokasyātmānam īdṛśam
brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
sahasrakharasaṃyukto ratho meghasamasvanaḥ
tvayāsakṛd viśastreṇa viśastā devadānavāḥ
sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi
kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha
śambaro devarājena narako viṣṇunā yathā
tathādya śayitā rāmo mayā yudhi nipātitaḥ
śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
punar jātam ivātmānaṃ manyate kālacoditaḥ
śrutvā triśiraso vākyaṃ devāntakanarāntakau
atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ
tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ
antarikṣacarāḥ sarve sarve māyā viśāradāḥ
sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ
sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
sarve samaram āsādya na śrūyante sma nirjitāḥ
sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
sarve pravarajijñānāḥ sarve labdhavarās tathā
sa tais tathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ
rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ
sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge
mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge
te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire
sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ
tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
airāvatakule jātam āruroha mahodaraḥ
sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
rarāja gajam āsthāya savitevāstamūrdhani
hayottamasamāyuktaṃ sarvāyudhasamākulam
āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ
triśirā ratham āsthāya virarāja dhanurdharaḥ
savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ
tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
himavān iva śailendras tribhiḥ kāñcanaparvataiḥ
atikāyo 'pi tejasvī rākṣasendrasutas tadā
āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām
sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam
sa kāñcanavicitreṇa kirīṭena virājatā
bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ
sa rarāja rathe tasmin rājasūnur mahābalaḥ
vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ
hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
manojavaṃ mahākāyam āruroha narāntakaḥ
gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave
devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan
mahāpārśvo mahātejā gadām ādāya vīryavān
virarāja gadāpāṇiḥ kubera iva saṃyuge
te pratasthur mahātmāno balair apratimair vṛtāḥ
surā ivāmarāvatyāṃ balair apratimair vṛtāḥ
tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ
te virejur mahātmāno kumārāḥ sūryavarcasaḥ
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare
pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare
maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ
jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ
kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram
te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
dadṛśur vānarānīkaṃ samudyataśilānagam
harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam
nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam
tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ
tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām
amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ
te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā
ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ
te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ
siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ
nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
ke cid rathagatān vīrān gajavājigatān api
nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ
tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
muhūrtenāvṛtā bhūmir abhavac choṇitāplutā
vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ
vānarān vānarair eva jagnus te rajanīcarāḥ
rākṣasān rākṣasair eva jaghnus te vānarā api
ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ
nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
siṃhanādān vineduś ca raṇe vānararākṣasāḥ
chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
rudhiraṃ prasrutās tatra rasasāram iva drumāḥ
rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
hayena ca hayaṃ ke cin nijaghnur vānarā raṇe
kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ
vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
hataiś ca kapirakṣobhir durgamā vasudhābhavat
tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valī mukheṣu
nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāś ca neduḥ
tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya
narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa
sa vānarān saptaśatāni vīraḥ prāsena dīptena vinirbibheda
ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām
dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
carantaṃ harisainyeṣu vidyādharamaharṣayaḥ
sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ
yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
tāvad etān atikramya nirbibheda narāntakaḥ
jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
dadāha harisainyāni vanānīva vibhāvasuḥ
yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ
dikṣu sarvāsu balavān vicacāra narāntakaḥ
pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ
na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān
ekenāntakakalpena prāsenādityatejasā
bhinnāni harisainyāni nipetur dharaṇītale
vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam
patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva
ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire
viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
narāntakabhayatrastāṃ vidravantīm itas tataḥ
vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam
athovāca mahātejāḥ sugrīvo vānarādhipaḥ
kumāram aṅgadaṃ vīraṃ śakratulyaparākramam
gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya
sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
anīkān meghasaṃkāśān meghānīkād ivāṃśumān
śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ
nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
narāntakam abhikramya vāliputro 'bravīd vacaḥ
tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
asmin vajrasamasparśe prāsaṃ kṣipa mamorasi
aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat
sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja
sa vāliputrorasi vajrakalpe babhūva bhagno nyapatac ca bhūmau
taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam
talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni
nimagnapādaḥ sphuṭitākṣi tāro niṣkrāntajihvo 'calasaṃnikāśaḥ
sa tasya vājī nipapāta bhūmau talaprahāreṇa vikīrṇamūrdhā
narāntakaḥ krodhavaśaṃ jagāma hataṃ turagaṃ patitaṃ nirīkṣya
sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram
athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca
athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam
nipātayām āsa tadā mahātmā narāntakasyorasi vāliputraḥ
sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ
narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ
athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ
babhūva tasmin nihate 'gryavīre narāntake vālisutena saṃkhye
athāṅgado rāmamanaḥ praharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam
visiṣmiye so 'py ativīrya vikramaḥ punaś ca yuddhe sa babhūva harṣitaḥ
narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ
ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
vāliputraṃ mahāvīryam abhidudrāva vīryavān
bhrātṛvyasanasaṃtaptas tadā devāntako balī
ādāya parighaṃ dīptam aṅgadaṃ samabhidravat
ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
āsthāya triśirā vīro vāliputram athābhyayāt
sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ
devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim
triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ
sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ
parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ
gajena samabhidrutya vāliputraṃ mahodaraḥ
jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ
devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
upagamyābhihatyāśu vyapacakrāma vegavān
sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
na vivyathe mahātejā vāliputraḥ pratāpavān
talena bhṛśam utpatya jaghānāsya mahāgajam
petatur locane tasya vinanāda sa vāraṇaḥ
viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
devāntakam abhidrutya tāḍayām āsa saṃyuge
sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt
athāśvāsya mahātejāḥ kṛcchrād devāntako balī
āvidhya parighaṃ ghoram ājaghāna tadāṅgadam
parighābhihataś cāpi vānarendrātmajas tadā
jānubhyāṃ patito bhūmau punar evotpapāta ha
samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha
tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
hanūmān api vijñāya nīlaś cāpi pratasthatuḥ
tataś cikṣepa śailāgraṃ nīlas triśirase tadā
tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ
tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ
tato jṛmbhitam ālokya harṣād devāntakas tadā
parigheṇābhidudrāva mārutātmajam āhave
tam āpatantam utpatya hanūmān mārutātmajaḥ
ājaghāna tadā mūrdhni vajravegena muṣṭinā
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ
devāntako rākṣasarājasūnur gatāsur urvyāṃ sahasā papāta
tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau
kruddhas trimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam
sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ
nīlo babhūvātha visṛṣṭagātro viṣṭambhitas tena mahābalena
tatas tu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam
tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni
tataḥ sa śailābhinipātabhagno mahodaras tena saha dvipena
vipothito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ
pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ
hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva
atha śaktiṃ samādāya kālarātrim ivāntakaḥ
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ
divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
gṛhītvā hariśārdūlo babhañja ca nanāda ca
tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
prahṛṣṭā vānaragaṇā vinedur jaladā iva
tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
nicakhāna tadā roṣād vānarendrasya vakṣasi
khaḍgaprahārābhihato hanūmān mārutātmajaḥ
ājaghāna trimūrdhānaṃ talenorasi vīryavān
sa talabhihatas tena srastahastāmbaro bhuvi
nipapāta mahātejās triśirās tyaktacetanaḥ
sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
nanāda girisaṃkāśas trāsayan sarvanairṛtān
amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā
tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
kupitaś ca nijagrāha kirīṭe rākṣasarṣabham
sa tasya śīrṣāṇy asinā śitena kirīṭajuṣṭāni sakuṇḍalāni
kruddhaḥ praciccheda suto 'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
tāny āyatākṣāṇy agasaṃnibhāni pradīptavaiśvānaralocanāni
petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt
tasmin hate devaripau triśīrṣe hanūmata śakraparākrameṇa
neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsy atho dudruvire samantāt
hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
hatau prekṣya durādharṣau devāntakanarāntakau
cukopa paramāmarṣī mahāpārśvo mahābalaḥ
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām
hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
virājamānāṃ vapuṣā śatruśoṇitarañjitām
tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
airāvatamahāpadmasārvabhauma bhayāvahām
gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
harīn samabhidudrāva yugāntāgnir iva jvalan
atharṣayaḥ samutpatya vānaro ravaṇānujam
mahāpārśvam upāgamya tasthau tasyāgrato balī
taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
ājaghānorasi kruddho gadayā vajrakalpayā
sa tayābhihatas tena gadayā vānararṣabhaḥ
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu
sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata
tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani
sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
nipapāta mahāpārśvo vajrāhata ivācalaḥ
tasmin hate bhrātari rāvaṇasya tan nairṛtānāṃ balam arṇavābham
tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam
svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān
pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau
cukopa ca mahātejā brahmadattavaro yudhi
atikāyo 'drisaṃkāśo devadānavadarpahā
sa bhāskarasahasrasya saṃghātam iva bhāsvaram
ratham āsthāya śakrārir abhidudrāva vānarān
sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
nāma viśrāvayām āsa nanāda ca mahāsvanam
tena siṃhapraṇādena nāmaviśrāvaṇena ca
jyāśabdena ca bhīmena trāsayām āsa vānarān
te tasya rūpam ālokya yathā viṣṇos trivikrame
bhayārtā vānarāḥ sarve vidravanti diśo daśa
te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave
tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat
sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha
ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
yukte hayasahasreṇa viśāle syandane sthitaḥ
ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ
kālajihvāprakāśābhir ya eṣo 'bhivirājate
āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ
dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram
ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
abhyeti rathināṃ śreṣṭho rathenādityatejasā
dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
sūryaraśmiprabhair bāṇair diśo daśa virājayan
triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate
sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
catuḥsādisamāyukto meghastanitanisvanaḥ
viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ
dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
caturhastatsarucitau vyaktahastadaśāyatau
raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ
kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ
kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
punarvasvantaragataṃ pūrṇabimbam ivaindavam
ācakṣva me mahābāho tvam enaṃ rākṣasottamam
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ
sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ
daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ
tasyāsīd vīryavān putro rāvaṇapratimo raṇe
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ
aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ
yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ
etenārādhito brahmā tapasā bhāvitātmanā
astrāṇi cāpy avāptāni ripavaś ca parājitāḥ
surāsurair avadhyatvaṃ dattam asmai svayambhuvā
etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ
etena śataśo devā dānavāś ca parājitāḥ
rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ
vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
pāśaḥ salilarājasya yuddhe pratihatas tathā
eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
rāvaṇasya suto dhīmān devadanava darpahā
tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ
tato 'tikāyo balavān praviśya harivāhinīm
visphārayām āsa dhanur nanāda ca punaḥ punaḥ
taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ
kumudo dvivido maindo nīlaḥ śarabha eva ca
pādapair giriśṛṅgaiś ca yugapat samabhidravan
teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
atikāyo mahātejāś cicchedāstravidāṃ varaḥ
tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ
te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
na śekur atikāyasya pratikartuṃ mahāraṇe
tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
mṛgayūtham iva kruddho harir yauvanam āsthitaḥ
sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit
upetya rāmaṃ sadhanuḥ kalāpī sagarvitaṃ vākyam idaṃ babhāṣe
rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃ cana yodhayāmi
yasyāsti śaktir vyavasāya yuktā dadātuṃ me kṣipram ihādya yuddham
tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā
amṛṣyamāṇaś ca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā
kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
purastād atikāyasya vicakarṣa mahad dhanuḥ
pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān
saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
visiṣmiye mahātejā rākṣasendrātmajo balī
athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
ādāya niśitaṃ bāṇam idaṃ vacanam abravīt
bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi
na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
soḍhum utsahate vegam antarikṣam atho mahī
sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ
atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam
paśya me niśitān bāṇān aridarpaniṣūdanān
īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān
eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
mṛgarāja iva kruddho nāgarājasya śoṇitam
śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ
sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham
na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti
mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman
karmaṇā sūcayātmānaṃ na vikatthitum arhasi
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ
sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
śarair vā yadi vāpy astrair darśayasva parākramam
tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā
adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam
bālo 'yam iti vijñāya na māvajñātum arhasi
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
atikāyaḥ pracukrodha bāṇaṃ cottamam ādade
tato vidyādharā bhūtā devā daityā maharṣayaḥ
guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā
tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram
tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā
taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade
tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ
sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
ādade niśitaṃ bāṇaṃ jvalantam iva tejasā
tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
vicakarṣa ca vegena visasarja ca sāyakam
pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān
sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
dadṛśe śoṇitenāktaḥ pannagendra ivāhave
rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram
cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ
vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
sa rathopastham āsthāya rathena pracacāra ha
ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
ādade saṃdadhe cāpi vicakarṣotsasarja ca
te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram
tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ
tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
cukopa tridaśendrārir jagrāha niśitaṃ śaram
sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
tataḥ saumitrim āyāntam ājaghāna stanāntare
atikāyena saumitris tāḍito yudhi vakṣasi
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ
sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe
āgneyena tadāstreṇa yojayām āsa sāyakam
sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ
atikāyo 'titejasvī sauram astraṃ samādade
tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat
tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ
āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam
tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau
tāv anyonyaṃ vinirdahya petatur dharaṇītale
nirarciṣau bhasmakṛtau na bhrājete śarottamau
tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
tat praciccheda saumitrir astram aindreṇa vīryavān
aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam
tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ
athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam
te 'tikāyaṃ samāsādya kavace vajrabhūṣite
bhagnāgraśalyāḥ sahasā petur bāṇā mahītale
tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ
sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe
na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
athainam abhyupāgamya vāyur vākyam uvāca ha
brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā
tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ
samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya
tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre
diśaḥ sacandrārkamahāgrahāś ca nabhaś ca tatrāsa rarāsa corvī
taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam
saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam
taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam
suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa
taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ
sa sāyakas tasya suparṇavegas tadātivegena jagāma pārśvam
tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam
jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlair halaiś cāpy avipannaceṣṭaḥ
tāny āyudhāny adbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ
prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra
tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
papāta sahasā bhūmau śṛṅgaṃ himavato yathā
praharṣayuktā bahavas tu vānarā prabuddhapadmapratimānanās tadā
apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade
tato hatān rākṣasapuṃgavāṃs tān devāntakāditriśiro 'tikāyān
rakṣogaṇās tatra hatāvaśiṣṭās te rāvaṇāya tvaritaṃ śaśaṃsuḥ
tato hatāṃs tān sahasā niśamya rājā mumohāśrupariplutākṣaḥ
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau
tatas tu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam
atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe
na tāta mohaṃ pratigantum arhasi yatrendrajij jīvati rākṣasendra
nendrāribāṇābhihato hi kaś cit prāṇān samarthaḥ samare 'bhidhartum
paśyādya rāmaṃ sahalakṣmaṇena madbāṇanirbhinnavikīrṇadeham
gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram
imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām
adyaiva rāmaṃ sahalakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ
adyendravaivasvataviṣṇumitra sādhyāśvivaiśvānaracandrasūryāḥ
drakṣyanti me vikramam aprameyaṃ viṣṇor ivograṃ baliyajñavāṭe
sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ
samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam
samāsthāya mahātejā rathaṃ harirathopamam
jagāma sahasā tatra yatra yuddham ariṃdama
taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ
gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
prāsamudgaranistriṃśa paraśvadhagadādharāḥ
sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ
sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
rarāja paripūrṇena nabhaś candramasā yathā
avījyata tato vīro haimair hemavibhūṣitaiḥ
cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām
tatas tv indrajitā laṅkā sūryapratimatejasā
rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā
sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt
tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam
tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām
sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ
tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
juhuve rākṣasaśreṣṭho mantravad vidhivat tadā
sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān
śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ yāny adarśayan
pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat
tasminn āhūyamāne 'stre hūyamāne ca pāvake
sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam
sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ
sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ
sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu
adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu
te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ
raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ
te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu
māyā nigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan
tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
pracchādayām āsa raviprakāśair viṣādayām āsa ca vānarendrān
sa śūlanistriṃśa paraśvadhāni vyāvidhya dīptānalasaṃnibhāni
savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye
tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ
anyonyam abhisarpanto ninadantaś ca visvaram
rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ
udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
śarair viviśur anyonyaṃ petuś ca jagatītale
hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca
maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram
sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram
prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ
sa vai gadābhir hariyūthamukhyān nirbhidya bāṇais tapanīyapuṅkhaiḥ
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ
sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya
samīkṣamāṇaḥ paramādbhutaśrī rāmas tadā lakṣmaṇam ity uvāca
asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ
nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam
svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ
kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ
manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaś ca yo 'sya
bāṇāvapātāṃs tvam ihādya dhīman mayā sahāvyagramanāḥ sahasva
pracchādayaty eṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ
etac ca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam
āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau
dhruvaṃ pravekṣyaty amarārivāsaṃ asau samādāya raṇāgralakṣmīm
tatas tu tāv indrajid astrajālair babhūvatus tatra tadā viśastau
sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ
sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye sahalakṣmaṇena
viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām
tayos tadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām
sugrīvanīlāṅgadajāmbavanto na cāpi kiṃ cit pratipedire te
tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
uvāca śākhāmṛgarājavīrān āśvāsayann apratimair vacobhiḥ
mā bhaiṣṭa nāsty atra viṣādakālo yad āryaputrāv avaśau viṣaṇṇau
svayambhuvo vākyam athodvahantau yat sāditāv indrajidastrajālaiḥ
tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam
tan mānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ
brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt
etasmin nihate sainye vānarāṇāṃ tarasvinām
yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe
tāv ubhau yugapad vīrau hanūmad rākṣasottamau
ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ
chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ
patitaiḥ parvatākārair vānarair abhisaṃkulām
śastraiś ca patitair dīptair dadṛśāte vasuṃdharām
sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam
maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe
saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ
sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ
svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam
dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava
vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt
nairṛtendramahāvīryasvareṇa tvābhilakṣaye
pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā
añjanā suprajā yena mātariśvā ca nairṛta
hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit
śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
āryaputrāv atikramya kasmāt pṛcchasi mārutim
naiva rājani sugrīve nāṅgade nāpi rāghave
ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ
vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim
tasmiñ jīvati vīre tu hatam apy ahataṃ balam
hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ
dhriyate mārutis tāta mārutapratimo yadi
vaiśvānarasamo vīrye jīvitāśā tato bhavet
tato vṛddham upāgamya niyamenābhyavādayat
gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ
śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ
tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
āgaccha hariśārdūlavānarāṃs trātum arhasi
nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana
ṛkṣavānaravīrāṇām anīkāni praharṣaya
viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau
gatvā paramam adhvānam upary upari sāgaram
himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi
tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana
tayoḥ śikharayor madhye pradīptam atulaprabham
sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam
tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa
mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm
tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ
śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
āpūryata baloddharṣais toyavegair ivārṇavaḥ
sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
hanūmān dṛśyate vīro dvitīya iva parvataḥ
haripādavinirbhinno niṣasāda sa parvataḥ
na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ
tasya petur nagā bhūmau harivegāc ca jajvaluḥ
śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā
tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame
sa ghūrṇitamahādvārā prabhagnagṛhagopurā
laṅkā trāsākulā rātrau pranṛttevābhavat tadā
pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ
padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
vivṛtyograṃ nanādoccais trāsayann iva rākṣasān
tasya nānadyamānasya śrutvā ninadam adbhutam
laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt
namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
rāghavārthe paraṃ karma samaihata paraṃtapaḥ
sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya
vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ
sa vṛkṣaṣaṇḍāṃs tarasā jahāra śailāñ śilāḥ prākṛtavānarāṃś ca
bāhūruvegoddhatasaṃpraṇunnās te kṣīṇavegāḥ salile nipetuḥ
sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ
jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ
sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam
samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam
sa parvatān vṛkṣagaṇān sarāṃsi nadīs taṭākāni purottamāni
sphītāñjanāṃs tān api saṃprapaśyañ jagāma vegāt pitṛtulyavegaḥ
ādityapatham āśritya jagāma sa gataśramaḥ
sa dadarśa hariśreṣṭho himavantaṃ nagottamam
nānāprasravaṇopetaṃ bahukaṃdaranirjharam
śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ
sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam
dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni
sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam
hayānanaṃ brahmaśiraś ca dīptaṃ dadarśa vaivasvata kiṃkarāṃś ca
vajrālayaṃ vaiśvaraṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca
brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ
kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam
sa dīptasarvauṣadhisaṃpradīptaṃ dadarśa sarvauṣadhiparvatendram
sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ
āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra
sa yojanasahasrāṇi samatītya mahākapiḥ
divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ
mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
vijñāyārthinam āyāntaṃ tato jagmur adarśanam
sa tā mahātmā hanumān apaśyaṃś cukopa kopāc ca bhṛśaṃ nanāda
amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam
kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ
paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra
sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam
vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha
sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān
saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ
sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya
babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ
sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajas tu
sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena
taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda
teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ
tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye
haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ
tāv apy ubhau mānuṣarājaputrau taṃ gandham āghrāya mahauṣadhīnām
babhūvatus tatra tadā viśalyāv uttasthur anye ca haripravīrāḥ
tato harir gandhavahātmajas tu tam oṣadhīśailam udagravīryaḥ
nināya vegād dhimavantam eva punaś ca rāmeṇa samājagāma
tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam
yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
nedānīm upanirhāraṃ rāvaṇo dātum arhati
ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ
tato 'staṃ gata āditye raudre tasmin niśāmukhe
laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ
ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ
gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam
teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām
hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
sīdhupānacalākṣāṇāṃ madavihvalagāminām
kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
gadāśūlāsi hastānāṃ khādatāṃ pibatām api
śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ
teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
adahat pāvakas tatra jajvāla ca punaḥ punaḥ
sāravanti mahārhāṇi gambhīraguṇavanti ca
hemacandrārdhacandrāṇi candraśālonnatāni ca
ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
maṇividrumacitrāṇi spṛśantīva ca bhāskaram
krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
nāditāny acalābhāni veśmāny agnir dadāha saḥ
jvalanena parītāni toraṇāni cakāśire
vidyudbhir iva naddhāni meghajālāni gharmage
vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ
tatra cāgniparītāni nipetur bhavanāny api
vajrivajrahatānīva śikharāṇi mahāgireḥ
tāni nirdahyamānāni dūrataḥ pracakāśire
himavacchikharāṇīva dīptauṣadhivanāni ca
harmyāgrair dahyamānaiś ca jvālāprajvalitair api
rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ
hastyadhyakṣair gajair muktair muktaiś ca turagair api
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ
aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati
bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate
sā babhūva muhūrtena haribhir dīpitā purī
lokasyāsya kṣaye ghore pradīpteva vasuṃdharā
nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
svano jvalanataptasya śuśruve daśayojanam
pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ
udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat
viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare
tato visphārayāṇasya rāmasya dhanur uttamam
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ
aśobhata tadā rāmo dhanur visphārayan mahat
bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ
vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa
tasya kārmukamuktaiś ca śarais tatpuragopuram
kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi
tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata
teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata
ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ
yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ
teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat
tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
rūpavān iva rudrasya manyur gātreṣv adṛśyata
sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha
śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan
tatas tu coditās tena rākṣasā jvalitāyudhāḥ
laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ
bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
dīptaśūlagadākhaḍgaprāsatomarakārmukam
tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam
hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam
gandhamālyamadhūtsekasaṃmodita mahānilam
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam
taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
saṃcacāla plavaṃgānāṃ balam uccair nanāda ca
javenāplutya ca punas tad rākṣasabalaṃ mahat
abhyayāt pratyaribalaṃ pataṃga iva pāvakam
teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata
tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
pravīrān abhito jaghnur ghorarūpā niśācarāḥ
ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
garhamāṇaṃ jagarhānye daśantam apare 'daśat
dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire
samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām
vānarān daśa sapteti rākṣasā abhyapātayan
rākṣasān daśasapteti vānarā jaghnur āhave
visrastakeśarasanaṃ vimuktakavacadhvajam
balaṃ rākṣasam ālambya vānarāḥ paryavārayan
pravṛtte saṃkule tasmin ghore vīrajanakṣaye
aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ
āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ
sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
arditaś ca prahāreṇa kampanaḥ patito bhuvi
hatapravīrā vyathitā rākṣasendracamūs tadā
jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm
sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
mumocāśīviṣaprakhyāñ śarān dehavidāraṇān
tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
vidyudairāvatārciṣmad dvitīyendradhanur yathā
ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
tena hāṭakapuṅkhena patriṇā patravāsasā
sahasābhihatas tena vipramuktapadaḥ sphuran
nipapātādrikūṭābho vihvalaḥ plavagottamaḥ
maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
abhidudrāva vegena pragṛhya mahatīṃ śilām
tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ
saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
ājaghāna mahātejā vakṣasi dvividāgrajam
sa tu tena prahāreṇa maindo vānarayūthapaḥ
marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ
aṅgado mātulau dṛṣṭvā patitau tau mahābalau
abhidudrāva vegena kumbham udyatakārmukam
tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ
so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ
aṅgadaḥ pratividdhāṅgo vāliputro na kampate
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha
sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān
āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram
aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
sālam āsannam ekena parijagrāha pāṇinā
tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām
sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca
aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan
rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ
te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam
tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ
jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ
samīkṣyātatatas tāṃs tu vānarendrān mahābalān
āvavāra śaraugheṇa nageneva jalāśayam
tasya bāṇacayaṃ prāpya na śoker ativartitum
vānarendrā mahātmāno velām iva mahodadhiḥ
tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ
abhidudrāva vegena sugrīvaḥ kumbham āhave
śailasānu caraṃ nāgaṃ vegavān iva kesarī
utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ
tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ
abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ
drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
vānarādhipatiḥ śrīmān mahāsattvo na vivyathe
nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham
avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam
nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā
prahrādabalivṛtraghnakuberavaruṇopama
ekas tvam anujāto 'si pitaraṃ balavattaraḥ
tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
tridaśā nātivartante jitendriyam ivādhayaḥ
varadānāt pitṛvyas te sahate devadānavān
kumbhakarṇas tu vīryeṇa sahate ca surāsurān
dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ
mahāvimardaṃ samare mayā saha tavādbhutam
adya bhūtāni paśyantu śakraśambarayor iva
kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
pātitā harivīrāś ca tvayaite bhīmavikramāḥ
upālambhabhayāc cāpi nāsi vīra mayā hataḥ
kṛtakarmā pariśrānto viśrāntaḥ paśya me balam
tena sugrīvavākyena sāvamānena mānitaḥ
agner ājyahutasyeva tejas tasyābhyavardhata
tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
ājaghānorasi kruddho vajravegena muṣṭinā
tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale
tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
vajraniṣpeṣasaṃjātajvālā merau yathā girau
sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ
arciḥsahasravikacaṃ ravimaṇḍalasaprabham
sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān
muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ
tasmin hate bhīmaparākrameṇa plavaṃgamānām ṛṣabheṇa yuddhe
mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsy adhikaṃ viveśa
nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
pradahann iva kopena vānarendram avaikṣata
tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
ādade parighaṃ vīro nagendraśikharopamam
hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam
tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ
urogatena niṣkeṇa bhujasthair aṅgadair api
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā
nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
yathendradhanuṣā meghaḥ savidyutstanayitnumān
parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ
nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha
satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam
durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ
rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
hanūmaṃs tu vivṛtyoras tasthau pramukhato balī
parighopamabāhus tu parighaṃ bhāskaraprabham
balī balavatas tasya pātayām āsa vakṣasi
sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
viśīryamāṇaḥ sahasā ulkā śatam ivāmbare
sa tu tena prahāreṇa cacāla ca mahākapiḥ
parigheṇa samādhūto yathā bhūmicale 'calaḥ
sa tathābhihatas tena hanūmān plavagottamaḥ
muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ
tam udyamya mahātejā nikumbhorasi vīryavān
abhicikṣepa vegena vegavān vāyuvikramaḥ
tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā
sa tu tena prahāreṇa nikumbho vicacāla ha
svasthaś cāpi nijagrāha hanūmantaṃ mahābalam
vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam
sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
ājaghānānilasuto vajravegena muṣṭinā
ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ
nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
utpatya cāsya vegena papātorasi vīryavān
parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
utpāṭayām āsa śiro bhairavaṃ nadato mahat
atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham
daśarathasutarākṣasendracamvor bhṛśataram āgataroṣayoḥ subhīmam
nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā
nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
kharaputraṃ viśālākṣaṃ makarākṣam acodayat
gaccha putra mayājñapto balenābhisamanvitaḥ
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau
rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ
so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī
samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt
tasya tad vacanaṃ śrutvā balādhyakṣo niśācaraḥ
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat
pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha
atha tān rākṣasān sarvān makarākṣo 'bravīd idam
yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ
ahaṃ rākṣasarājena rāvaṇena mahātmanā
ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau
adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ
adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ
makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
sarve nānāyudhopetā balavantaḥ samāhitāḥ
te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ
parivārya mahākāyā mahākāyaṃ kharātmajam
abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām
śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt
prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
papāta sahasā caiva dhvajas tasya ca rakṣasaḥ
tasya te rathasaṃyuktā hayā vikramavarjitāḥ
caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ
pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
niryāṇe tasya raudrasya makarākṣasya durmateḥ
tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau
ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣv asakṛd gadāsibhinnāḥ
aham aham iti yuddhakauśalās te rajanicarāḥ paribabhramur nadantaḥ
nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ
tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva
vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ
śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ
pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ
bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ
tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ
vidravatsu tadā teṣu vānareṣu samantataḥ
rāmas tān vārayām āsa śaravarṣeṇa rākṣasān
vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
krodhān alasam āviṣṭo vacanaṃ cedam abravīt
tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ
yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate
dahyante bhṛśam aṅgāni durātman mama rāghava
yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane
diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ
adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi
bahunātra kim uktena śṛṇu rāma vaco mama
paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire
astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi
makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
abravīt prahasan vākyam uttarottaravādinam
caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā
svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ
evam uktas tu rāmeṇa kharaputro niśācaraḥ
bāṇaughān asṛjat tasmai rāghavāya raṇājire
tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ
tad yuddham abhavat tatra sametyānyonyam ojasā
khara rākṣasaputrasya sūnor daśarathasya ca
jīmūtayor ivākāśe śabdo jyātalayos tadā
dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire
devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam
viddham anyonyagātreṣu dviguṇaṃ vardhate balam
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire
rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ
bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
saṃchannā vasudhā caiva samantān na prakāśate
tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
bhittvā śarai rathaṃ rāmo rathāśvān samapātayat
viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham
vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
sa krodhāt prāhiṇot tasmai rāghavāya mahāhave
tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ
sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
vyaśīryata mahokleva rāmabāṇārdito bhuvi
tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ
tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt
sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane
tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
saṃchinnahṛdayaṃ tatra papāta ca mamāra ca
dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
laṅkām eva pradhāvanta rāmabālārditās tadā
daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam
dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam
makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ
tvam apratimakarmāṇam indraṃ jayasi saṃyuge
kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge
tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit
juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ
śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
caruhomasamiddhasya vidhūmasya mahārciṣaḥ
babhūvus tāni liṅgāni vijayaṃ darśayanti ca
pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
hutvāgniṃ tarpayitvātha devadānavarākṣasān
āruroha rathaśreṣṭham antardhānagataṃ śubham
sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
āropitamahācāpaḥ śuśubhe syandanottame
jājvalyamāno vapuṣā tapanīyaparicchadaḥ
śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ
jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ
tena cādityakalpena brahmāstreṇa ca pālitaḥ
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ
so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt
adya hatvāhave yau tau mithyā pravrajitau vane
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam
kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
kariṣye paramāṃ prītim ity uktvāntaradhīyata
āpapātātha saṃkruddho daśagrīveṇa coditaḥ
tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe
sa dadarśa mahāvīryau nāgau triśirasāv iva
sṛjantāv iṣujālāni vīrau vānaramadhyagau
imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān
sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ
tau tasya śaravegena parītau rāmalakṣmaṇau
dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ
pracchādayantau gaganaṃ śarajālair mahābalau
tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ
sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ
naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
śuśruve caratas tasya na ca rūpaṃ prakāśate
ghanāndhakāre timire śaravarṣam ivādbhutam
sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ
sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ
tau hanyamānau nārācair dhārābhir iva parvatau
hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān
antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ
atimātraṃ śaraugheṇa pīḍyamānau narottamau
tān iṣūn patato bhallair anekair nicakartatuḥ
yato hi dadṛśāte tau śarān nipatitāñ śitān
tatas tato dāśarathī sasṛjāte 'stram uttamam
rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ
tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
babhūvatur dāśarathī puṣpitāv iva kiṃśukau
nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave
tena viddhāś ca harayo nihatāś ca gatāsavaḥ
babhūvuḥ śataśas tatra patitā dharaṇītale
lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām
tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi
ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi
asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
ādekṣyāvo mahāvegān astrān āśīviṣopamān
tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ
yady eṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā
evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ
ity evam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ
vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate
vijñāya tu manas tasya rāghavasya mahātmanaḥ
saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ
so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ
sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ
indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā
indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
balena mahatāvṛtya tasyā vadham arocayat
mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
hantuṃ sītāṃ vyavasito vānarābhimukho yayau
taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ
hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam
sa dadarśa hatānandāṃ sītām indrajito rathe
ekaveṇīdharāṃ dīnām upavāsakṛśānanām
parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
rajomalābhyām āliptaiḥ sarvagātrair varastriyam
tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
bāṣpaparyākulamukho hanūmān vyathito 'bhavat
abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām
kiṃ samarthitam asyeti cintayan sa mahākapiḥ
saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim
tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat
taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe
gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam
durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī
nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa
cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi
sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
vadhārhakarmaṇānena mama hastagato hy asi
ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
iha jīvitam utsṛjya pretya tān pratilapsyase
iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati
āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
rakṣasāṃ bhīmavegānām anīkena nyavārayat
sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha
sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ
imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam
na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat
tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
śitadhāreṇa khaḍgena nijaghānendrajit svayam
yajñopavītamārgeṇa chinnā tena tapasvinī
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā
tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
mayā rāmasya paśyemāṃ kopena ca niṣūditām
tataḥ khaḍgena mahatā hatvā tām indrajit svayam
hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam
vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu
tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ
śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ
tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak
kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam
pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
śūrair abhijanopetair ayuktaṃ hi nivartitum
evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ
abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
parivārya hanūmantam anvayuś ca mahāhave
sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
hutāśana ivārciṣmān adahac chatruvāhinīm
sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
vṛto vānarasainyena kālāntakayamopamaḥ
sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
hanūmān rāvaṇi rathe mahatīṃ pātayac chilām
tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
vidheyāśva samāyuktaḥ sudūram apavāhitaḥ
tam indrajitam aprāpya rathathaṃ sahasārathim
viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā
patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ
te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ
vānarair tair mahāvīryair ghorarūpā niśācarāḥ
vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau
svasainyam abhivīkṣyātha vānarārditam indrajit
pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau
sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ
śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
te cāpy anucarāṃs tasya vānarā jaghnur āhave
saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām
sa nivārya parānīkam abravīt tān vanaukasaḥ
hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam
tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
yannimittaṃ hi yudhyāmo hatā sā janakātmajā
imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
tau yat pratividhāsyete tat kariṣyāmahe vayam
ity uktvā vānaraśreṣṭho vārayan sarvavānarān
śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata
sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit
yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
hūyamānaḥ prajajvāla homaśoṇitabhuk tadā
so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ
athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat
dṛṣṭvā vyatiṣṭhanta ca rākṣasās te mahāsamūheṣu nayānayajñāḥ
rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha
saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ
tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ
ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ
athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam
dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata
sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
śīghram āgamya rāmāya duḥkhito vākyam abravīt
samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ
udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ
tasya tad vacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
nipapāta tadā bhūmau chinnamūla iva drumaḥ
taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ
asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
pradahantam asahyaṃ ca sahasāgnim ivotthitam
taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam
śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ
bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
yathāsti na tathā dharmas tena nāstīti me matiḥ
yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
nāyam arthas tathā yuktas tvadvidho na vipadyate
yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt
tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ
yadi dharmeṇa yujyeran nādharmarucayo janāḥ
dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet
yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
kliśyante dharmaśīlāś ca tasmād etau nirarthakau
vadhyante pāpakarmāṇo yady adharmeṇa rāghava
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati
atha vā vihitenāyaṃ hanyate hanti vā param
vidhir ālipyate tena na sa pāpena karmaṇā
adṛṣṭapratikāreṇa avyaktenāsatā satā
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana
yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate
atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
durbalo hṛtamaryādo na sevya iti me matiḥ
balasya yadi ced dharmo guṇabhūtaḥ parākrame
dharmam utsṛjya vartasva yathā dharme tathā bale
atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā
yadi dharmo bhaved bhūta adharmo vā paraṃtapa
na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ
adharmasaṃśrito dharmo vināśayati rāghava
sarvam etad yathākāmaṃ kākutstha kurute naraḥ
mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā
arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
arthena hi viyuktasya puruṣasyālpatejasaḥ
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
pāpam ārabhate kartuṃ tathā doṣaḥ pravartate
yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ
yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ
arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
rājyam utsṛjatā vīra yena buddhis tvayā kṛtā
yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
adhanenārthakāmena nārthaḥ śakyo vicinvatā
harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
arthād etāni sarvāṇi pravartante narādhipa
yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ
tvayi pravrajite vīra guroś ca vacane sthite
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava
tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava
ayam anagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām
rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ
nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
nīlāñjanacayākārair mātaṃgair iva yūthapaḥ
so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān
rāghavaṃ ca mahātmānam ikṣvākukulanandanam
dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam
vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
antarduḥkhena dīnātmā kim etad iti so 'bravīt
vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ
hatām indrajitā sītām iha śrutvaiva rāghavaḥ
hanūmad vacanāt saumya tato moham upāgataḥ
kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt
manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam
abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
sītāṃ prati mahābāho na ca ghātaṃ kariṣyati
yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ
naiva sāmnā na bhedena na dānena kuto yudhā
sā draṣṭum api śakyeta naiva cānyena kena cit
vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati
hutavān upayāto hi devair api savāsavaiḥ
durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ
tena mohayatā nūnam eṣā māyā prayojitā
vighnam anvicchatā tāta vānarāṇāṃ parākrame
sasainyās tatra gacchāmo yāvat tan na samāpyate
tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam
iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ
eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
tyājayiṣyati tat karma tato vadhyo bhaviṣyati
tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam
tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
rākṣasasya vināśāya vajraṃ vajradharo yathā
manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum
tvam atisṛja ripor vadhāya bāṇīm asurapuronmathane yathā mahendraḥ
samāptakarmā hi sa rākṣasendro bhavaty adṛśyaḥ samare surāsuraiḥ
yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān
tasya tad vacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā
tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau
nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam
rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ
yathājñaptaṃ mahābāho tvayā gulmaniveśanam
tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram
tāny anīkāni sarvāṇi vibhaktāni samantataḥ
vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ
bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam
tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī
udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
prāptavyā yadi te sītā hantavyaś ca niśācarāḥ
raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave
dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ
tena vīreṇa tapasā varadānāt svayambhutaḥ
astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ
nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ
vadhāyendrajito rāma taṃ diśasva mahābalam
hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam
vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
jānāmi tasya raudrasya māyāṃ satyaparākrama
sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
karoty asaṃjñān saṃgrāme devān savaruṇān api
tasyāntarikṣe carato rathasthasya mahāyaśaḥ
na gatir jñāyate vīrasūryasyevābhrasaṃplave
rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt
yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa
jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
jahi taṃ rākṣasasutaṃ māyābalaviśāradam
ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ
saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt
adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva
adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ
sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau
so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
nikumbhilām abhiyayau caityaṃ rāvaṇipālitam
vibhīṣaṇena sahito rājaputraḥ pratāpavān
kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau
vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt
mahatā harisainyena savegam abhisaṃvṛtaḥ
ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam
sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam
sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
tasthau brahmavidhānena vijetuṃ raghunandanaḥ
vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca
pratibhayatamam aprameyavegaṃ timiram iva dviṣatāṃ balaṃ viveśa
atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ
pareṣām ahitaṃ vākyam arthasādhakam abravīt
asyānīkasya mahato bhedane yatalakṣmaṇa
rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati
sa tvam indrāśaniprakhyaiḥ śarair avakiran parān
abhidravāśu yāvad vai naitat karma samāpyate
jahi vīradurātmānaṃ māyāparam adhārmikam
rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham
vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ
vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati
ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ
abhyadhāvanta sahitās tad anīkam avasthitam
rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ
udyataiḥ samavartanta kapisainyajighāṃsavaḥ
sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām
śabdena mahatā laṅkāṃ nādayan vai samantataḥ
śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ
udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam
te rākṣasā vānareṣu vikṛtānanabāhavaḥ
niveśayantaḥ śastrāṇi cakrus te sumahad bhayam
tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ
abhijaghnur nijaghnuś ca samare rākṣasarṣabhān
ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ
rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata
svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam
udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite
vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ
āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ
sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ
raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ
dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam
rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām
tasmin kāle tu hanumān udyamya sudurāsadam
dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ
sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan
cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ
vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam
rākṣasānāṃ sahasrāṇi hanūmantam avākiran
śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ
śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ
parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ
śataśaś ca śataghnībhir āyasair api mudgaraiḥ
ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ
muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ
abhijaghnuḥ samāsādya samantāt parvatopamam
teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat
sa dadarśa kapiśreṣṭham acalopamam indrajit
sūdayānam amitraghnam amitrān pavanātmajam
sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ
kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ
ity uktaḥ sārathis tena yayau yatra sa mārutiḥ
vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe
so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ
tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ
roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha
yudhyasva yadi śūro 'si rāvaṇātmaja durmate
vāyuputraṃ samāsādya na jīvan pratiyāsyasi
bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave
vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ
hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam
rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ
yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ
sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati
tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ
jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi
ity evam uktas tu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena
dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam
evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ
avidūraṃ tato gatvā praviśya ca mahad vanam
darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ
nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat
ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
upahṛtya tataḥ paścāt saṃgrāmam abhivartate
adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
nihanti samare śatrūn badhnāti ca śarottamaiḥ
tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim
tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ
sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata
tam uvāca mahātejāḥ paulastyam aparājitam
samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me
evam ukto mahātejā manasvī rāvaṇātmajaḥ
abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam
iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa
na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa
śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ
naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ
guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ
niranukrośatā ceyaṃ yādṛśī te niśācara
svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja
ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase
rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ
na rame dāruṇenāhaṃ na cādharmeṇa vai rame
bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate
parasvānāṃ ca haraṇaṃ paradārābhimarśanam
suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ
maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
abhimānaś ca kopaś ca vairitvaṃ pratikūlatā
ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
guṇān pracchādayām āsuḥ parvatān iva toyadāḥ
doṣair etaiḥ parityakto mayā bhrātā pitā tava
neyam asti purī laṅkā na ca tvaṃ na ca te pitā
atimānī ca bālaś ca durvinītaś ca rākṣasa
baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi
adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama
dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
yudhyasva naradevena lakṣmaṇena raṇe saha
hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye
nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam
na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi
vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha
udyatāyudhanistriṃśo rathe tu samalaṃkṛte
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ
mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān
uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam
adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge
adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ
tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
adya vo gamayiṣyāmi sarvān eva yamakṣayam
kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ
tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt
uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān
sa tvam arthasya hīnārtho duravāpasya kena cit
vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate
antardhānagatenājau yas tvayācaritas tadā
taskarācarito mārgo naiṣa vīraniṣevitaḥ
yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase
evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
sasarje niśitān bāṇān indrajit samijiṃjaya
te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ
śarair atimahāvegair vegavān rāvaṇātmajaḥ
saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam
sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ
indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
vinadya sumahānādam idaṃ vacanam abravīt
patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ
adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā
kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam
viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā
iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha
akṛtvā katthase karma kimartham iha rākṣasa
kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam
anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana
ity uktvā pañcanārācān ākarṇāpūritāñ śarān
nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi
sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam
sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ
ubhau hi balasaṃpannāv ubhau vikramaśālinau
ubhāv api suvikrāntau sarvaśastrāstrakovidau
ubhau paramadurjeyāv atulyabalatejasau
yuyudhāte mahāvīrau grahāv iva nabho gatau
balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
yuyudhāte mahātmānau tadā kesariṇāv iva
bahūn avasṛjantau hi mārgaṇaughān avasthitau
nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām
susaṃprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau
parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāv iva
tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan
tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata
taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ
nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
tvara tena mahābāho bhagna eṣa na saṃśayaḥ
tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān
śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ
upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam
so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
kiṃ na smarasi tad yuddhe prathame matparākramam
nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase
yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau
smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi
yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ
ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ
tataḥ śaraśatenaiva suprayuktena vīryavān
krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam
tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
acintayitvā prahasan naitat kiṃ cid iti bruvan
mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi
naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
laghavaś cālpavīryāś ca sukhā hīme śarās tava
naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat
tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
vyaśīryata rathopasthe tārājālam ivāmbarāt
vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
indrajit samare śūraḥ prarūḍha iva sānumān
abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau
astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
śarān uccāvacākārān antarikṣe babandhatuḥ
vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau
tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
sughorayor niṣṭanator gagane meghayor iva
te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
asṛgdigdhā viniṣpetur viviśur dharaṇītalam
anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ
sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ
tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau
cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau
lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām
bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
śuśubhāte mahāvīrau virūḍhāv iva parvatau
tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ
tayor atha mahān kālo vyatīyād yudhyamānayoḥ
na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ
atha samarapariśramaṃ nihantuṃ samaramukheṣv ajitasya lakṣmaṇasya
priyahitam upapādayan mahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe
yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani
tato visphārayām āsa mahad dhanur avasthitaḥ
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān
te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
rākṣasān dārayām āsur vajrā iva mahāgirīn
vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ
rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ
tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ
eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ
asmin vinihate pāpe rākṣase raṇamūrdhani
rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam
prahasto nihato vīro nikumbhaś ca mahābalaḥ
kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ
akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
kampanaḥ sattvavantaś ca devāntakanarāntakau
etān nihatyātibalān bahūn rākṣasasattamān
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu
etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ
ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam
hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān
iti tenātiyaśasā rākṣasenābhicoditāḥ
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ
tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ
jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān
nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ
śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm
sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ
hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ
sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata
tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
śaraughān abhivarṣantau jaghnatus tau parasparam
abhīkṣṇam antardadhatuḥ śarajālair mahābalau
candrādityāv ivoṣṇānte yathā meghais tarasvinau
na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ
na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt
cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat
na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ
svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ
atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
śaraiś caturbhiḥ saumitrir vivyādha caturo hayān
tato 'pareṇa bhallena sūtasya vicariṣyataḥ
lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat
nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha
viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan
tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ
te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
caturṣu sumahāvīryā nipetur bhīmavikramāḥ
teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata
te nihatya hayāṃs tasya pramathya ca mahāratham
punar utpatya vegena tasthur lakṣmaṇapārśvataḥ
sa hatāśvād avaplutya rathān mathitasāratheḥ
śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ
tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ
sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat
sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
indrajit paramakruddhaḥ saṃprajajvāla tejasā
tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
vijayenābhiniṣkrāntau vane gajavṛṣāv iva
nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ
sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ
muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam
abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan
taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
raṇāgre samaraślāghī triśṛṅga iva parvataḥ
sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ
lakṣmaṇendrajitau vīrau mahābalaśarāsanau
anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau
tau parasparam abhyetya sarvagātreṣu dhanvinau
ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye
tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
vajrasparśasamān pañca sasarjorasi mārgaṇān
te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
babhūvur lohitādigdhā raktā iva mahoragāḥ
sa pitṛvyasya saṃkruddha indrajic charam ādade
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ
taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ
kubereṇa svayaṃ svapne yad dattam amitātmanā
durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ
tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā
tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
mukhena mukham āhatya saṃnipetatur ojasā
tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ
śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau
susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ
tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan
bhairavābhirute bhīme yuddhe vānararākṣasām
bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau
ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe
athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam
supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram
durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam
yena śakro mahātejā dānavān ajayat prabhuḥ
purā devāsure yuddhe vīryavān harivāhanaḥ
tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe
saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
sajyam āyamya durdharśaḥ kālo lokakṣaye yathā
saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ
dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim
ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā
tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
pramathyendrajitaḥ kāyāt papāta dharaṇītale
tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam
hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ
cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
hṛṣyanto nihate tasmin devā vṛtravadhe yathā
athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
abhijajñe ca saṃnādo gandharvāpsarasām api
patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
vadhyamānā diśo bheje haribhir jitakāśibhiḥ
vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ
dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān
ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
samudre patitāḥ ke cit ke cit parvatam āśritāḥ
hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata
yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
tathā tasmin nipatite rākṣasās te gatā diśaḥ
śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
sa babhūva mahātejā vyapāsta gatajīvitaḥ
praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
babhūva lokaḥ patite rākṣasendrasute tadā
harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
jagāma nihate tasmin rākṣase pāpakarmaṇi
śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
ājagmuḥ patite tasmin sarvalokabhayāvahe
ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti
tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam
vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam
kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
labdhalakṣā raghusutaṃ parivāryopatasthire
lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā
anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ
tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma
paramam upalabhan manaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ
rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ
babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave
tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān
saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ
ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau
vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ
tato rāmam abhikramya saumitrir abhivādya ca
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā
ācacakṣe tadā vīro ghoram indrajito vadham
rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ
upaveśya tam utsaṅge pariṣvajyāvapīḍitam
mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran
uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ
kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā
niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ
balavyūhena mahatā śrutvā putraṃ nipātitam
taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam
balenāvṛtya mahatā nihaniṣyāmi durjayam
tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me
na duṣprāpā hate tv adya śakrajetari cāhave
sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt
saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ
yathā bhavati susvasthas tathā tvaṃ samupācara
viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ
kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā
te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā
evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham
sa tasya gandham āghrāya viśalyaḥ samapadyata
tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca
vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā
sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot
tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ
saumitrir muditas tatra kṣaṇena vigatajvaraḥ
tathaiva rāmaḥ plavagādhipas tadā vibhīṣaṇaś carkṣapatiś ca jāmbavān
avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire
apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā
hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam
tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam
ācacakṣur abhijñāya daśagrīvāya savyathāḥ
yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ
vibhīṣaṇasahāyena miṣatāṃ no mahādyute
śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ
lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit
sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam
ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat
upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ
putraśokārdito dīno vilalāpākulendriyaḥ
hā rākṣasacamūmukhya mama vatsa mahāratha
jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ
nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api
mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe
adya vaivasvato rājā bhūyo bahumato mama
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā
eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api
yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati
adya devagaṇāḥ sarve lokapālās tatharṣayaḥ
hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ
adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā
ekenendrajitā hīnā śūṇyeva pratibhāti me
adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam
kareṇusaṃghasya yathā ninādaṃ girigahvare
yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa
mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ
mama nāma tvayā vīra gatasya yamasādanam
pretakāryāṇi kāryāṇi viparīte hi vartase
sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe
mama śalyam anuddhṛtya kva gato 'si vihāya naḥ
evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam
āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ
ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam
tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ
dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ
dantān vidaśatas tasya śrūyate daśanasvanaḥ
yantrasyāveṣṭyamānasya mahato dānavair iva
kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire
tam antakam iva kruddhaṃ carācaracikhādiṣum
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ
tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ
abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave
mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ
teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ
tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ
nāsurebhyo na devebhyo bhayaṃ mama kadā cana
kavacaṃ brahmadattaṃ me yad ādityasamaprabham
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ
tena mām adya saṃyuktaṃ rathastham iha saṃyuge
pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ
yat tadābhiprasannena saśaraṃ kārmukaṃ mahat
devāsuravimardeṣu mama dattaṃ svayambhuvā
adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat
rāmalakṣmaṇayor eva vadhāya paramāhave
sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata
pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān
dīno dīnasvarān sarvāṃs tān uvāca niśācarān
māyayā mama vatsena vañcanārthaṃ vanaukasām
kiṃ cid eva hataṃ tatra sīteyam iti darśitam
tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ
vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām
ity evam uktvā sacivān khaḍgam āśu parāmṛśat
uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ
niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ
rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ
saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī
vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ
ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ
adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ
bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ
teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ
vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ
abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva
maithilī rakṣyamāṇā tu rākṣasībhir aninditā
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam
taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā
nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam
yathāyaṃ mām abhikruddhaḥ samabhidravati svayam
vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ
bahuśaś codayām āsa bhartāraṃ mām anuvratām
bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā
so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ
atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau
mannimittam anāryeṇa samare 'dya nipātitau
aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ
hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā
yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā
nādyaivam anuśoceyaṃ bhartur aṅkagatā satī
manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi
sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ
dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati
nirāśā nihate putre dattvā śrāddham acetanā
agnim ārokṣyate nūnam apo vāpi pravekṣyati
dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām
yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate
ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm
rohiṇīm iva candreṇa vinā grahavaśaṃ gatām
supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram
nivāryamāṇaṃ sacivair idaṃ vacanam abravīt
kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja
hantum icchasi vaidehīṃ krodhād dharmam apāsya hi
veda vidyāvrata snātaḥ svadharmanirataḥ sadā
striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara
maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva
tvam eva tu sahāsmābhī rāghave krodham utsṛja
abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm
kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ
śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ
hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm
sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ
gṛhaṃ jagāmātha tataś ca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ
sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan
abravīc ca tadā sarvān balamukhyān mahābalaḥ
rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ
sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ
ekaṃ rāmaṃ parikṣipya samare hantum arhatha
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ
atha vāhaṃ śarair tīkṣṇair bhinnagātraṃ mahāraṇe
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ
ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ
sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata
te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
anyonyaṃ samare jaghnus tadā vānararākṣasāḥ
mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ
dhvajavarmarathān aśvān nānāpraharaṇāni ca
āplutyāplutya samare vānarendrā babhañjire
keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan
ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā
tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ
rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam
tato rāmo mahātejā dhanur ādāya vīryavān
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha
praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā
kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca
cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā
chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam
praharantaṃ śarīreṣu na te paśyanti rāghavam
indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ
eṣa hanti gajānīkam eṣa hanti mahārathān
eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha
iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te
na te dadṛśire rāmaṃ dahantam arivāhinīm
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā
te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ
punaḥ paśyanti kākutstham ekam eva mahāhave
bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
alātacakrapratimāṃ dadṛśus te na rāghavam
śarīranābhi sattvārciḥ śarīraṃ nemikārmukam
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham
divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ
anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām
caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
pūrṇe śatasahasre dve rākṣasānāṃ padātinām
divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām
te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ
hatair gajapadāty aśvais tad babhūva raṇājiram
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
sādhu sādhv iti rāmasya tat karma samapūjayan
abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
etad astrabalaṃ divyaṃ mama vā tryambakasya vā
nihatya tāṃ rākṣasavāhinīṃ tu rāmas tadā śakrasamo mahātmā
astreṣu śastreṣu jitaklamaś ca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ
tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ
rākṣasānāṃ sahasrāṇi gadāparighayodhinām
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām
nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā
dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ
vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan
kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
āsasāda vane rāmaṃ kandarpam iva rūpiṇam
sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā
kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī
janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
akāryam apahāsyaṃ ca sarvalokavigarhitam
rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
cakārāpratirūpā sā rāghavasya pradharṣaṇam
tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
vadhāya nītā sā sītā daśagrīveṇa rakṣasā
na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha
vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
hatam ekena rāmeṇa paryāptaṃ tannidarśanam
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ
kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam
hato yojanabāhuś ca kabandho rudhirāśanaḥ
krodhārto vinadan so 'tha paryāptaṃ tannidarśanam
jaghāna balinaṃ rāmaḥ sahasranayanātmajam
bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam
ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam
dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate
vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet
kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate
mama putro mama bhrātā mama bhartā raṇe hataḥ
ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule
rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ
rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
hanti no rāmarūpeṇa yadi vā svayam antakaḥ
hatapravīrā rāmeṇa nirāśā jīvite vayam
apaśyantyo bhayasyāntam anāthā vilapāmahe
rāmahastād daśagrīvaḥ śūro dattavaro yudhi
idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate
na devā na ca gandharvā na piśācā na rākṣasāḥ
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge
utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam
pitāmahena prītena devadānavarākṣasaiḥ
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam
tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca
pīḍyamānās tu balinā varadānena rakṣasā
dīptais tapobhir vibudhāḥ pitāmaham apūjayan
devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ
adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam
daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ
prasannas tu mahādevo devān etad vaco 'bravīt
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā
eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān
rāvaṇasyāpanītena durvinītasya durmateḥ
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ
taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye
itīva sarvā rajanīcarastriyaḥ parasparaṃ saṃparirabhya bāhubhiḥ
viṣedur ārtātibhayābhipīḍitā vinedur uccaiś ca tadā sudāruṇam
ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam
sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ
saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ
uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā
mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
śīghraṃ vadata sainyāni niryāteti mamājñayā
tasya tad vacanaṃ śrutvā rākṣasās te bhayārditāḥ
codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā
te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ
pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ
athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ
adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam
kharasya kumbhakarṇasya prahastendrajitos tathā
kariṣyāmi pratīkāram adya śatruvadhād aham
naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
prakāśatvaṃ gamiṣyanti madbāṇajaladāvṛtāḥ
adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ
vyākośapadmacakrāṇi padmakesaravarcasām
adya yūthataṭākāni gajavat pramathāmy aham
saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ
adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam
hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
vadhenādya ripos tāsāṃ karmomy asrapramārjanam
adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
karomi vānarair yuddhe yatnāvekṣyatalāṃ mahīm
adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ
kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ
tasya tad vacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti
balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ
tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ
asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ
yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ
athānayan balādhyakṣāś catvāro rāvaṇājñayā
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham
āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm
rāvaṇenābhyanujñātau mahāpārśvamahodarau
virūpākṣaś ca durdharṣo rathān āruruhus tadā
te tu hṛṣṭā vinardanto bhindanta iva medinīm
nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ
tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
niryayāv udyatadhanuḥ kālāntakayamomapaḥ
tataḥ prajavanāśvena rathena sa mahārathaḥ
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau
tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
dvijāś ca nedur ghorāś ca saṃcacāla ca medinī
vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ
nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ
tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire
antarikṣāt papātolkā nirghātasamanisvanā
vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ
etān acintayan ghorān utpātān samupasthitān
niryayau rāvaṇo mohād vadhārthī kālacoditaḥ
teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
vānarāṇām api camūr yuddhāyaivābhyavartata
teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām
tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
vānarāṇām anīkeṣu cakāra kadanaṃ mahat
nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ
daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye
tatas tatas tasya śarapravegaṃ soḍhuṃ na śekur hariyūthapās te
tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
babhūva vasudhā tatra prakīrṇā haribhir vṛtā
rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam
te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ
plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ
kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
āsasāda tato yuddhe rāghavaṃ tvaritas tadā
sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ
ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ
pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
anujahrur mahāśailān vividhāṃś ca mahādrumān
sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
pātayan vividhāṃś cānyāñ jaghānottamarākṣasān
mamarda ca mahākāyo rākṣasān vānareśvaraḥ
yugāntasamaye vāyuḥ pravṛddhān agamān iva
rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane
kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ
atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
sugrīveṇa prabhagneṣu patatsu vinadatsu ca
virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
rathād āplutya durdharṣo gajaskandham upāruhat
sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
vinadan bhīmanirhrālaṃ vānarān abhyadhāvata
sugrīve sa śarān ghorān visasarja camūmukhe
sthāpayām āsā codvignān rākṣasān saṃpraharṣayan
so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
cukrodha ca mahākrodho vadhe cāsya mano dadhe
tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
abhipatya jaghānāsya pramukhe taṃ mahāgajam
sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
apāsarpad dhanurmātraṃ niṣasāda nanāda ca
gajāt tu mathitāt tūrṇam apakramya sa vīryavān
rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim
ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
bhartsayann iva sugrīvam āsasāda vyavasthitam
sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
virūpākṣāya cikṣepa sugrīvo jaladopamām
sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
apakramya suvikrāntaḥ khaḍgena prāharat tadā
tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
kavacaṃ pātayām āsa sa khaḍgābhihato 'patat
sa samutthāya patitaḥ kapis tasya vyasarjayat
talaprahāram aśaneḥ samānaṃ bhīmanisvanam
talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat
tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā
sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
tato nyapātayat krodhāc chaṅkhadeśe mahātalam
mahendrāśanikalpena talenābhihataḥ kṣitau
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman
vivṛttanayanaṃ krodhāt saphenarudhirāplutam
dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam
sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum
tathā tu tau saṃyati saṃprayuktau tarasvinau vānararākṣasānām
balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāv iva bhinnavelau
vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena
balaṃ samastaṃ kapirākṣasānām unmattagaṅgāpratimaṃ babhūva
hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ
svabalasya vighātena virūpākṣavadhena ca
babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ
prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
babhūvāsya vyathā yuddhe prekṣya daivaviparyayam
uvāca ca samīpasthaṃ mahodaram ariṃdamam
asmin kāle mahābāho jayāśā tvayi me sthitā
jahi śatrucamūṃ vīra darśayādya parākramam
bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām
evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
praviveśārisenāṃ sa pataṃga iva pāvakam
tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
bhartṛvākyena tejasvī svena vīryeṇa coditaḥ
prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
abhidudrāva sugrīvo mahodaram anantaram
pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām
cikṣepa ca mahātejās tad vadhāya harīśvaraḥ
tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
asaṃbhrāntas tato bāṇair nirbibheda durāsadām
rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
nipapāta śilā bhūmau gṛdhracakram ivākulam
tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ
sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
parighāgreṇa vegena jaghānāsya hayottamān
tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ
gadāparighahastau tau yudhi vīrau samīyatuḥ
nardantau govṛṣaprakhyau ghanāv iva savidyutau
ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
papāta sa gadodbhinnaḥ parighas tasya bhūtale
tato jagrāha tejasvī sugrīvo vasudhātalāt
āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam
taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
bhinnāv anyonyam āsādya petatur dharaṇītale
tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
tejobalasamāviṣṭau dīptāv iva hutāśanau
jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
talaiś cānyonyam āhatya petatur dharaṇītale
utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
bhujaiś cikṣepatur vīrāv anyonyam aparājitau
ājahāra tadā khaḍgam adūraparivartinam
rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ
tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ
tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau
dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau
sa tu śūro mahāvego vīryaślāghī mahodaraḥ
mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ
lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ
nikṛttaśirasas tasya patitasya mahītale
tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati
hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ
mahodare tu nihate mahāpārśvo mahābalaḥ
aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ
sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ
keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat
te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
viṣādavimukhāḥ sarve babhūvur gatacetasaḥ
nirīkṣya balam udvignam aṅgado rākṣasārditam
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi
āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
samare vānaraśreṣṭho mahāpārśve nyapātayat
sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi
sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt
pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam
muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata
jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ
gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ
tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
dūrasthitasya parighaṃ raviraśmisamaprabham
dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ
sa tu kṣipto balavatā parighas tasya rakṣasaḥ
dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat
taṃ samāsādya vegena vāliputraḥ pratāpavān
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale
sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
kareṇaikena jagrāha sumahāntaṃ paraśvadham
taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
rākṣasaḥ paramakruddho vāliputre nyapātayat
tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham
sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ
rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat
tena tasya nipātena rākṣasasya mahāmṛdhe
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi
tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
abhavac ca mahān krodhaḥ samare rāvaṇasya tu
mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
tasmiṃś ca nihate vīre virūpākṣe mahābale
āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha
nihatānām amātyānāṃ ruddhasya nagarasya ca
duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau
rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ
sa diśo daśa ghoṣeṇa rathasyātiratho mahān
nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata
pūritā tena śabdena sanadīgirikānanā
saṃcacāla mahī sarvā savarāhamṛgadvipā
tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ
tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ
sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā
ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam
vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam
visphārayitum ārebhe tataḥ sa dhanur uttamam
mahāvegaṃ mahānādaṃ nirbhindann iva medinīm
tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ
rāvaṇasya ca bāṇaughai rāmavispharitena ca
śabdena rākṣasās tena petuś ca śataśas tadā
tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
mumoca dhanur āyamya śarān agniśikhopamān
tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat
ekam ekena bāṇena tribhis trīn daśabhir daśa
lakṣmaṇasya praciccheda darśayan pāṇilāghavam
abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
āsasāda tato rāmaṃ sthitaṃ śailam ivācalam
sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
vyasṛjac charavarṣāni rāvaṇo rāghavopari
śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram
tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
dīpyamānān mahāvegān kruddhān āśīviṣān iva
rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ
ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
bāṇavegān samudīkṣya samareṣv aparājitau
tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
raudrayoḥ sāyakamucor yamāntakanikāśayoḥ
saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
ghanair ivātapāpāye vidyunmālāsamākulaiḥ
gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ
śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
gate 'staṃ tapane cāpi mahāmeghāv ivotthitau
babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
anāsādyam acintyaṃ ca vṛtravāsavayor iva
ubhau hi parameṣvāsāv ubhau śastraviśāradau
ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ
ubhau hi yena vrajatas tena tena śarormayaḥ
ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva
tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
nārācamālāṃ rāmasya lalāṭe pratyamuñcata
raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
śirasā dhārayan rāmo na vyathāṃ pratyapadyata
atha mantrān api japan raudram astram udīrayan
śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ
mumoca ca mahātejāś cāpam āyamya vīryavān
tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ
te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā
punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat
te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ
nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
āsuraṃ sumahāghoram anyad astraṃ samādade
siṃhavyāghramukhāṃś cānyān kaṅkakākamukhān api
gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā
īhāmṛgamukhāṃś cānyān vyāditāsyān bhayāvahān
pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān
śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān
etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan
āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ
agnidīptamukhān bāṇāṃs tathā sūryamukhān api
candrārdhacandravaktrāṃś ca dhūmaketumukhān api
grahanakṣatravarṇāṃś ca maholkāmukhasaṃsthitān
vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān
te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ
tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ
tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram
mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame
tataḥ śūlāni niścerur gadāś ca musalāni ca
kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ
kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye
tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
jaghāna paramāstreṇa gandharveṇa mahādyutiḥ
tasmin pratihate 'stre tu rāghaveṇa mahātmanā
rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat
tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
kārmukād bhīmavegasya daśagrīvasya dhīmataḥ
tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
patadbhiś ca diśo dīptaiś candrasūryagrahair iva
tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
āyudhāni vicitrāṇi rāvaṇasya camūmukhe
tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu
sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
rāvaṇena mahātejā na prākampata rāghavaḥ
tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ
etasminn antare kruddho rāghavasyānujo balī
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā
taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā
sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ
tasya bāṇaiś ca ciccheda dhanur gajakaropamam
lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ
nīlameghanibhāṃś cāsya sadaśvān parvatopamān
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ
hatāśvād vegavān vegād avaplutya mahārathāt
krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ
tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān
aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe
sā papāta tridhā chinnā śaktiḥ kāñcanamālinī
savisphuliṅgā jvalitā maholkeva divaś cyutā
tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā
sā veginā balavatā rāvaṇena durātmanā
jajvāla sumahāghorā śakrāśanisamaprabhā
etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata
taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat
kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā
na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ
mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt
mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate
eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati
ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
mayena māyāvihitām amoghāṃ śatrughātinīm
lakṣmaṇāya samuddiśya jvalantīm iva tejasā
rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca
sā kṣiptā bhīmavegena śakrāśanisamasvanā
śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani
tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā
nyapatat sā mahāvegā lakṣmaṇasya mahorasi
jihvevoragarājasya dīpyamānā mahādyutiḥ
tato rāvaṇavegena sudūram avagāḍhayā
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ
tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat
sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
babhūva saṃrabdhataro yugānta iva pāvakaḥ
na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ
sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam
tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
yatnatas te hariśreṣṭhā na śekur avamarditum
arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā
saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
babhañja samare kruddho balavad vicakarṣa ca
tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ
acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam
abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ
parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam
asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ
rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam
prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe
yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe
yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ
cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ
svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca
adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ
adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ
atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ
rāmarāvaṇamuktānām anyonyam abhinighnatām
śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ
te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
antarikṣāt pradīptāgrā nipetur dharaṇītale
tayor jyātalanirghoṣo rāmarāvaṇayor mahān
trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ
sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ
bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ
sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
visṛjann eva bāṇaughān suṣeṇaṃ vākyam abravīt
eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
sarpavad veṣṭate vīro mama śokam udīrayan
śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ
ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā
lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
cintā me vardhate tīvrā mumūrṣā copajāyate
bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
paraṃ viṣādam āpanno vilalāpākulendriyaḥ
na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu
kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ
rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ
na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate
padmaraktatalau hastau suprasanne ca locane
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
māṃ viṣādaṃ kṛthā vīra saprāṇo 'yam ariṃdama
ākhyāsyate prasuptasya srastagātrasya bhūtale
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ
evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
samīpastham uvācedaṃ hanūmantam abhitvaran
saumya śīghram ito gatvā śailam oṣadhiparvatam
pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ
dakṣiṇe śikhare tasya jātām oṣadhim ānaya
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām
sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ
ity evam ukto hanumān gatvā cauṣadhiparvatam
cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ
tasya buddhiḥ samutpannā māruter amitaujasaḥ
idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ
agṛhya yadi gacchāmi viśalyakaraṇīm aham
kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet
iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ
oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā
evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ
tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ
saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt
samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan
ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ
abravīc ca pariṣvajya saumitriṃ rāghavas tadā
diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam
na hi me jīvitenārthaḥ sītayā ca jayena vā
ko hi me jīvitenārthas tvayi pañcatvam āgate
ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt
tāṃ pratijñāṃ pratijñāya purā satyaparākrama
laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi
na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
lakṣaṇaṃ hi mahat tv asya pratijñāparipālanam
nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
vadhena rāvaṇasyādya pratijñām anupālaya
na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ
ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ
lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
rāvaṇāya śarān ghorān visasarja camūmukhe
daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
ājaghāna mahāghorair dhārābhir iva toyadaḥ
dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ
bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
na samaṃ yuddham ity āhur devagandharvadānavāḥ
tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
taruṇādityasaṃkāśo vaidūryamayakūbaraḥ
sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ
rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
abhyavartata kākutstham avatīrya triviṣṭapāt
abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ
sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ
idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ
āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
mayā sārathinā rāma mahendra iva dānavān
ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
āruroha tadā rāmo lokāṃl lakṣmyā virājayan
tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ
sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
astraṃ rākṣasarājasya jaghāna paramāstravit
astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipaḥ
sasarja paramakruddhaḥ punar eva niśācaraḥ
te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ
te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
rāmam evābhyavartanta vyāditāsyā bhayānakāḥ
tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ
tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham
te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ
te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ
astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ
tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata
pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ
viṣedur devagandharvā dānavāś cāraṇaiḥ saha
rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ
vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā
prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
samākramya budhas tasthau prajānām aśubhāvahaḥ
sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
utpapāta tadā kruddhaḥ spṛśann iva divākaram
śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā
kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
ākramyāṅgārakas tasthau viśākhām api cāmbare
daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
adṛśyata daśagrīvo maināka iva parvataḥ
nirasyamāno rāmas tu daśagrīveṇa rakṣasā
nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani
sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā
tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
sarvabhūtāni vitreṣuḥ prākampata ca medinī
siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ
khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
autpātikā vinardantaḥ samantāt paricakramuḥ
rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam
vimānasthās tadā devā gandharvāś ca mahoragāḥ
ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ
dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ
ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat
daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ
etasminn antare krodhād rāghavasya sa rāvaṇaḥ
prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat
vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham
sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
atiraudram anāsādyaṃ kālenāpi durāsadam
trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ
tac chūlaṃ paramakruddho madhye jagrāha vīryavān
anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ
samudyamya mahākāyo nanāda yudhi bhairavam
saṃraktanayano roṣāt svasainyam abhiharṣayan
pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ
atinādasya nādena tena tasya durātmanaḥ
sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe
sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
vinadya sumahānādaṃ rāmaṃ paruṣam abravīt
śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati
rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
tvāṃ nihatya raṇaślāghin karomi tarasā samam
tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ
āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ
nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ
tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
sāyakān antarikṣasthān rāghavaḥ krodham āharat
sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
jagrāha paramakruddho rāghavo raghunandanaḥ
sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
nabhaḥ prajvālayām āsa yugāntolkeva saprabhā
sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ
nirbibheda tato bāṇair hayān asya mahājavān
rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ
nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ
sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ
rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau
sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ
jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm
sa tu tena tadā krodhāt kākutsthenārdito raṇe
rāvaṇaḥ samaraślāghī mahākrodham upāgamat
sa dīptanayano roṣāc cāpam āyamya vīryavān
abhyardayat susaṃkruddho rāghavaṃ paramāhave
bāṇadhārāsahasrais tu sa toyada ivāmbarāt
rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat
pūritaḥ śarajālena dhanurmuktena saṃyuge
mahāgirir ivākampyaḥ kākustho na prakampate
sa śaraiḥ śarajālāni vārayan samare sthitaḥ
gabhastīn iva sūryasya pratijagrāha vīryavān
tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
nijaghānorasi kruddho rāghavasya mahātmanaḥ
sa śoṇitasamādigdhaḥ samare lakṣmaṇāgrajaḥ
dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ
śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
kākutsthaḥ sumahātejā yugāntādityavarcasaḥ
tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
śarāndhakāre samare nopālakṣayatāṃ tadā
tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ
mama bhāryā janasthānād ajñānād rākṣasādhama
hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān
mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase
strīṣu śūra vināthāsu paradārābhimarśake
kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase
bhinnamaryāda nirlajja cāritreṣv anavasthita
darpān mṛtyum upādāya śūro 'ham iti manyase
śūreṇa dhanadabhrātrā balaiḥ samuditena ca
ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā
utsekenābhipannasya garhitasyāhitasya ca
karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam
śūro 'ham iti cātmānam avagacchasi durmate
naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ
yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ
diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam
adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu
nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam
adya madbāṇābhinnasya gatāsoḥ patitasya te
karṣantv antrāṇi patagā garutmanta ivoragān
ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat
babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ
prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat
śubhāny etāni cihnāni vijñāyātmagatāni saḥ
bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt
harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat
yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
nāsya pratyakarod vīryaṃ viklavenāntarātmanā
kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
na raṇārthāya vartante mṛtyukāle 'bhivartataḥ
sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat
sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
krodhasaṃraktanayano rāvaṇo sūtam abravīt
hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā
vimuktam iva māyābhir astrair iva bahiṣkṛtam
mām avajñāya durbuddhe svayā buddhyā viceṣṭase
kimarthaṃ mām avajñāya macchandam anavekṣya ca
tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ
tvayādya hi mamānārya cirakālasamārjitam
yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitaḥ
śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā
yas tvaṃ ratham imaṃ mohān na codvahasi durmate
satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ
na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam
nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ
evaṃ paruṣam uktas tu hitabuddhir abuddhinā
abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ
na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
na pramatto na niḥsneho vismṛtā na ca satkriyā
mayā tu hitakāmena yaśaś ca parirakṣatā
snehapraskannamanasā priyam ity apriyaṃ kṛtam
nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
kaś cil laghur ivānāryo doṣato gantum arhasi
śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ
śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye
rathodvahanakhinnāś ca ta ime rathavājinaḥ
dīnā gharmapariśrāntā gāvo varṣahatā iva
nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam
deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca
dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam
sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam
upayānāpayāne ca sthānaṃ pratyapasarpaṇam
sarvam etad rathasthena jñeyaṃ rathakuṭumbinā
tava viśrāmahetos tu tathaiṣāṃ rathavājinām
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā
na mayā svecchayā vīra ratho 'yam apavāhitaḥ
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho
ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā
saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam
rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ
evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam
tato drutaṃ rāvaṇavākyacoditaḥ pracodayām āsa hayān sa sārathiḥ
sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat
tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
rathaṃ rākṣasarājasya nararājo dadarśa ha
kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
taḍitpatākāgahanaṃ darśitendrāyudhāyudham
śaradhārā vimuñcantaṃ dhārāsāram ivānbudam
taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim
mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
yathāpasavyaṃ patatā vegena mahatā punaḥ
samare hantum ātmānaṃ tathānena kṛtā matiḥ
tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
vidhvaṃsayitum icchāmi vāyur megham ivotthitam
aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam
kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye
parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
pracodayām āsa rathaṃ surasārathisattamaḥ
apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat
tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat
dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
jagrāha sumahāvegam aindraṃ yudhi śarāsanam
śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān
tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
parasparābhimukhayor dṛptayor iva siṃhayoḥ
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ
samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
rāvaṇasya vināśāya rāghavasya jayāya ca
vavarṣa rudhiraṃ devo rāvaṇasya rathopari
vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ
mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
yena yena ratho yāti tena tena pradhāvati
saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
dṛśyate saṃpradīteva divase 'pi vasuṃdharā
sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ
rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ
tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ
gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ
pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
tasya rākṣasarājasya kurvan dṛṣṭivilopanam
nipetur indrāśanayaḥ sainye cāsya samantataḥ
durviṣahya svanā ghorā vinā jaladharasvanam
diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat
kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ
jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
mumucus tasya turagās tulyam agniṃ ca vāri ca
evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire
rāmasyāpi nimittāni saumyāni ca śivāni ca
babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ
tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam
tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham
tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata
saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ
nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam
rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau
tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat
jetavyam iti kākutstho martavyam iti rāvaṇaḥ
dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā
tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
mumoca dhvajam uddiśya rāghavasya rathe sthitam
te śarās tam anāsādya puraṃdararathadhvajam
raktaśaktiṃ parāmṛśya nipetur dharaṇītale
tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame
rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā
jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ
dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
krodhajenāgninā saṃkhye pradīpta iva cābhavat
sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ
te viddhā harayas tasya nāskhalan nāpi babhramuḥ
babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ
teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha
gadāś ca parighāṃś caiva cakrāṇi musalāni ca
giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān
māyāvihitam etat tu śastravarṣam apātayat
sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ
tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
durdharṣam abhavad yuddhe naikaśastramayaṃ mahat
vimucya rāghavarathaṃ samantād vānare bale
sāyakair antarikṣaṃ ca cakārāśu nirantaram
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā
vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān
sa mumoca tato bāṇān raṇe śatasahasraśaḥ
tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram
tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram
nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe
prāyudhyetām avicchinnam asyantau savyadakṣiṇam
cakratus tau śaraughais tu nirucchvāsam ivāmbaram
rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau
tau tathā yudhyamānau tu samare rāmarāvaṇau
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā
ardayantau tu samare tayos tau syandanottamau
parasparavadhe yuktau ghorarūpau babhūvatuḥ
maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim
ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
gativegaṃ samāpannau pravartana nivartane
kṣipatoḥ śarajālāni tayos tau syandanottamau
ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva
darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
parasparasyābhimukhau punar eva ca tasthatuḥ
dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
patākāś ca patākābhiḥ sameyuḥ sthitayos tadā
rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
caturbhiś caturo dīptān hayān pratyapasarpayat
sa krodhavaśam āpanno hayānām apasarpaṇe
mumoca niśitān bāṇān rāghavāya niśācaraḥ
so 'tividdho balavatā daśagrīveṇa rāghavaḥ
jagāma na vikāraṃ ca na cāpi vyathito 'bhavat
cikṣepa ca punar bāṇān vajrapātasamasvanān
sārathiṃ vajrahastasya samuddiśya niśācaraḥ
mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi
tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
cakāra śarajālena rāghavo vimukhaṃ ripum
viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ
gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ
kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ
cakampe medinī kṛtsnā saśailavanakānanā
bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
cintām āpedire sarve sakiṃnaramahoragāḥ
svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram
tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam
tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ
tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ
chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ
evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye
tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ
mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
krañcāraṇye virādhas tu kabandho daṇḍakā vane
ta ime sāyakāḥ sarve yuddhe pratyayikā mama
kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ
iti cintāparaś cāsīd apramattaś ca saṃyuge
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi
rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe
devadānavayakṣāṇāṃ piśācoragarakṣasām
paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata
naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
rāmarāvaṇayor yuddhaṃ virāmam upagacchati
atha saṃsmārayām āsa rāghavaṃ mātalis tadā
ajānann iva kiṃ vīra tvam enam anuvartase
visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate
tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam
yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān
brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ
yasya vājeṣu pavanaḥ phale pāvakabhāskarau
śarīram ākāśamayaṃ gaurave merumandarau
jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ
sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam
dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam
vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam
kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham
nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
vājitaṃ vividhair vājaiś cārucitrair garutmataḥ
tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ
abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
vedaproktena vidhinā saṃdadhe kārmuke balī
sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
cikṣepa param āyattas taṃ śaraṃ marmaghātinam
sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
kṛtānta iva cāvāryo nyapatad rāvaṇorasi
sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ
rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
rāvaṇasya haran prāṇān viveśa dharaṇītalam
sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat
tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
nipapāta saha prāṇair bhraśyamānasya jīvitāt
gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
papāta syandanād bhūmau vṛtro vajrahato yathā
taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ
nardantaś cābhipetus tān vānarā drumayodhinaḥ
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca
arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ
tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham
athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
divyagandhavahas tatra mārutaḥ susukho vavau
nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
kirantī rāghavarathaṃ duravāpā manoharāḥ
rāghavastavasaṃyuktā gagane ca viśuśruve
sādhu sādhv iti vāg agryā devatānāṃ mahātmanām
āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
rāvaṇe nihate raudre sarvalokabhayaṃkare
tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam
tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho 'bhavat
mahī cakampe na ca mārutā vavuḥ sthiraprabhaś cāpy abhavad divākaraḥ
tatas tu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇās tadā
sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan
sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja
raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ
rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ
vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā
uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim
āryaputreti vādinyo hā nātheti ca sarvaśaḥ
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām
tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
kareṇva iva nardantyo vinedur hatayūthapāḥ
dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam
tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
nipetus tasya gātreṣu chinnā vanalatā iva
bahumānāt pariṣvajya kā cid enaṃ ruroda ha
caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca
uddhṛtya ca bhujau kā cid bhūmau sma parivartate
hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat
kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam
evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
cukruśur bahudhā śokād bhūyas tāḥ paryadevayan
yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ
gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ
asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam
avadhyo devatānāṃ yas tathā dānavarakṣasām
hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā
yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ
evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ
aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ
bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā
yadi niryātitā te syāt sītā rāmāya maithilī
na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat
vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ
tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam
na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate
vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
tava caiva mahābāho daivayogād upāgataḥ
naivārthena na kāmena vikrameṇa na cājñayā
śakyā daivagatir loke nivartayitum udyatā
vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ
tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata
daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
patiṃ mandodarī tatra kṛpaṇā paryadevayat
nanu nāma mahābāho tava vaiśravaṇānuja
kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ
ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ
sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
na vyapatrapase rājan kim idaṃ rākṣasarṣabha
kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ
mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
vināśas tava rāmeṇa saṃyuge nopapadyate
na caitat karma rāmasya śraddadhāmi camūmukhe
sarvataḥ samupetasya tava tenābhimarśanam
indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
smaradbhir iva tad vairam indriyair eva nirjitaḥ
atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
māyāṃ tava vināśāya vidhāyāpratitarkitām
yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
kharas tava hato bhrātā tadaivāsau na mānuṣaḥ
yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
praviṣṭo hanumān vīryāt tadaiva vyathitā vayam
kriyatām avirodhaś ca rāghaveṇeti yan mayā
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā
akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
aiśvaryasya vināśāya dehasya svajanasya ca
arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam
na kulena na rūpeṇa na dākṣiṇyena maithilī
mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase
sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ
maithilī saha rāmeṇa viśokā vihariṣyati
alpapuṇyā tv ahaṃ ghore patitā śokasāgare
kailāse mandare merau tathā caitrarathe vane
devodyāneṣu sarveṣu vihṛtya sahitā tvayā
vimānenānurūpeṇa yā yāmy atulayā śriyā
paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava
satyavāk sa mahābhāgo devaro me yad abravīt
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ
kāmakrodhasamutthena vyasanena prasaṅginā
tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam
na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate
sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
ātmānam anuśocāmi tvadviyogena duḥkhitām
nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase
mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase
yena sūdayase śatrūn samare sūryavarcasā
vajro vajradharasyeva so 'yaṃ te satatārcitaḥ
raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā
dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
tvayi pañcatvam āpanne phalate śokapīḍitam
etasminn antare rāmo vibhīṣaṇam uvāca ha
saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya
taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata
tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
nāham arho 'smi saṃskartuṃ paradārābhimarśakam
bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt
nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ
tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam
tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara
adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ
śatakratumukhair devaiḥ śrūyate na parājitaḥ
mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ
maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
kriyatām asya saṃskāro mamāpy eṣa yathā tava
tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi
rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam
sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ
praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
rāmapārśvam upāgamya tadātiṣṭhad vinītavat
rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ
te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ
rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam
anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam
rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
anujñāya mahābhāgo mātaliṃ pratyapūjayat
rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
divyaṃ taṃ ratham āsthāya divam evāruroha saḥ
tasmiṃs tu divam ārūḍhe surasārathisattame
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje
pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
pūjyamāno hariśreṣṭhair ājagāma balālayam
abravīc ca tadā rāmaḥ samīpaparivartinam
saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ
vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam
eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam
evam uktas tu saumitrī rāghaveṇa mahātmanā
tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade
ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt
abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ
dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ
sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat
akṣatān modakāṃl lājān divyāḥ sumanasas tathā
ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ
sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān
kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā
tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam
anumānya mahārājam imaṃ saumya vibhīṣaṇam
praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca
vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam
priyam etad udāhṛtya maithilyās tvaṃ harīśvara
pratigṛhya ca saṃdeśam upāvartitum arhasi
iti pratisamādiṣṭo hanūmān mārutātmajaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
praviśya tu mahātejā rāvaṇasya niveśanam
dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm
nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
rāmasya vacanaṃ sarvam ākhyātum upacakrame
vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ
vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
nihato rāvaṇo devi lakṣmaṇasya nayena ca
pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
abravīt paramaprītaḥ kṛtārthenāntarātmanā
priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge
labdho no vijayaḥ sīte svasthā bhava gatavyathā
rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā
mayā hy alabdhanidreṇa dhṛtena tava nirjaye
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau
saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam
tad āśvasihi viśvastā svagṛhe parivartase
ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ
evam uktā samutpatya sītā śaśinibhānanā
praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana
abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase
evam uktā hanumatā sītā dharme vyavasthitā
abravīt paramaprītā harṣagadgadayā girā
priyam etad upaśrutya bhartur vijayasaṃśritam
praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram
na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
matpriyākhyānakasyeha tava pratyabhinandanam
na ca paśyāmi tat saumya pṛthivyām api vānara
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam
hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum
evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ
bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum
tavaitad vacanaṃ saumye sāravat snigdham eva ca
ratnaughād vividhāc cāpi devarājyād viśiṣyate
arthataś ca mayā prāptā devarājyādayo guṇāḥ
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam
imās tu khalu rākṣasyo yadi tvam anumanyase
hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā
kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ
rākṣasyo dāruṇakathā varam etaṃ prayaccha me
icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ
muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ
bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ
evaṃprakārair bahubhir viprakārair yaśasvini
hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ
evam uktā mahumatā vaidehī janakātmajā
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī
rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama
bhāgyavaiṣamyayogena purā duścaritena ca
mayaitat prāpyate sarvaṃ svakṛtaṃ hy upabhujyate
prāptavyaṃ tu daśāyogān mayaitad iti niścitam
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā
ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
hate tasmin na kuryur hi tarjanaṃ vānarottama
ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama
na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ
pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati
lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
kurvatām api pāpāni naiva kāryam aśobhanam
evam uktas tu hanumān sītayā vākyakovidaḥ
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm
yuktā rāmasya bhavatī dharmapatnī yaśasvinī
pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ
evam uktā hanumatā vaidehī janakātmajā
abravīd draṣṭum icchāmi bhartāraṃ vānarottama
tasyās tad vacanaṃ śrutvā hanumān pavanātmajaḥ
harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ
pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram
tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
ājagāma mahāvego hanūmān yatra rāghavaḥ
sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām
yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi
sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
maithilī vijayaṃ śrutvā tava harṣam upāgamat
pūrvakāt pratyayāc cāham ukto viśvastayā tayā
bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam
evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ
dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam
divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
iha sītāṃ śiraḥsnātām upasthāpaya māciram
evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat
divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati
evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa
tasyās tad vacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
yathāha rāmo bhartā te tat tathā kartum arhasi
tasya tad vacanaṃ śrutvā maithilī bhartṛdevatā
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata
tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm
āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ
so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat
tām āgatām upaśrutya rakṣogṛhaciroṣitām
harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat
tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt
rākṣasādhipate saumya nityaṃ madvijaye rata
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu
sa tad vacanam ājñāya rāghavasya vibhīṣaṇaḥ
tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ
kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ
ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ
teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
vāyunodvartamānasya sāgarasyeva nisvanaḥ
utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ
saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ
kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
nivartayainam udyogaṃ jano 'yaṃ svajano mama
na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ
vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ
saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ
tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam
evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat
tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam
kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
aprītam iva sītāyāṃ tarkayanti sma rāghavam
lajjayā tv avalīyantī sveṣu gātreṣu maithilī
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata
sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
rurodāsādya bhartāram āryaputreti bhāṣiṇī
vismayāc ca praharṣāc ca snehāc ca paridevatā
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā
atha samapanudan manaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya
vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt
tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
hṛdayāntargatakrodho vyāhartum upacakrame
eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
pauruṣād yad anuṣṭheyaṃ tad etad upapāditam
gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
avamānaś ca śatruś ca mayā yugapad uddhṛtau
adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ
yā tvaṃ virahitā nītā calacittena rakṣasā
daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ
saṃprāptam avamānaṃ yas tejasā na pramārjati
kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ
laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ
yuddhe vikramataś caiva hitaṃ mantrayataś ca me
sugrīvasya sasainyasya saphalo 'dya pariśramaḥ
nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ
ity evaṃ bruvatas tasya sītā rāmasya tad vacaḥ
mṛgīvotphullanayanā babhūvāśrupariplutā
paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ
sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
abravīt paruṣaṃ sītāṃ madhye vānararakṣasām
yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt
nirjitā jīvalokasya tapasā bhāvitātmanā
agastyena durādharṣā muninā dakṣiṇeva dik
viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ
rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā
prāptacāritrasaṃdehā mama pratimukhe sthitā
dīpo netrāturasyeva pratikūlāsi me dṛḍham
tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
etā daśa diśo bhadre kāryam asti na me tvayā
kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
tejasvi punar ādadyāt suhṛllekhena cetasā
rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat
tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ
iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham
sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
niveśaya manaḥ sīte yathā vā sukham ātmanaḥ
na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
marṣayate ciraṃ sīte svagṛhe parivartinīm
tataḥ priyārhaśvaraṇā tad apriyaṃ priyād upaśrutya cirasya maithilī
mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī
evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat
sā tad aśrutapūrvaṃ hi jane mahati maithilī
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat
praviśantīva gātrāṇi svāny eva janakātmajā
vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat
tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
śanair gadgadayā vācā bhartāram idam abravīt
kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
na tathāsmi mahābāho yathā tvam avagacchasi
pratyayaṃ gaccha me svena cāritreṇaiva te śape
pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā
yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
kāmakāro na me tatra daivaṃ tatrāparādhyati
madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā
sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam
preṣitas te yadā vīro hanūmān avalokakaḥ
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā
pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā
na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
suhṛjjanaparikleśo na cāyaṃ niṣphalas tava
tvayā tu naraśārdūla krodham evānuvartatā
laghuneva manuṣyeṇa strītvam eva puraskṛtam
apadeśena janakān notpattir vasudhātalāt
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam
na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam
evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam
citāṃ me kuru saumitre vyasanasyāsya bheṣajam
mithyāpavādopahatā nāhaṃ jīvitum utsahe
aprītasya guṇair bhartus tyaktayā janasaṃsadi
yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam
evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
amarṣavaśam āpanno rāghavānanam aikṣata
sa vijñāya manaśchandaṃ rāmasyākārasūcitam
citāṃ cakāra saumitrir mate rāmasya vīryavān
adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
upāsarpata vaidehī dīpyamānaṃ hutāśanam
praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
baddhāñjalipuṭā cedam uvācāgnisamīpataḥ
yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
evam uktvā tu vaidehī parikramya hutāśanam
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā
janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam
tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ
tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ
ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ
ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam
tataḥ sahastābharaṇān pragṛhya vipulān bhujān
abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam
kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase
ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ
rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī
ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā
ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ
ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me
iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
abravīc chṛṇu me rāma satyaṃ satyaparākrama
bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit
akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ
śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ
senānīr grāmaṇīś ca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ
prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ
indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ
sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa
prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca
dikṣu sarvāsu gagane parvateṣu vaneṣu ca
sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk
tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ
trīṃl lokān dhārayan rāma devagandharvadānavān
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī
devā gātreṣu lomāni nirmitā brahmaṇā prabho
nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā
saṃskārās te 'bhavan vedā na tad asti tvayā vinā
jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam
agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ
mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ
vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara
nihato rāvaṇo rāma prahṛṣṭo divam ākrama
amoghaṃ balavīryaṃ te amoghas te parākramaḥ
amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam
ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ
etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
aṅkenādāya vaidehīm utpapāta vibhāvasuḥ
taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām
akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ
abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
eṣā te rāma vaidehī pāpam asyā na vidyate
naiva vācā na manasā nānudhyānān na cakṣuṣā
suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha
rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
tvayā virahitā dīnā vivaśā nirjanād vanāt
ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ
pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
nācintayata tad rakṣas tvadgatenāntarātmanā
viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
na kiṃ cid abhidhātavyam aham ājñāpayāmi te
evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ
avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā
bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
iti vakṣyanti māṃ santo jānakīm aviśodhya hi
ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
aham apy avagacchāmi maithilīṃ janakātmajām
pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam
imām api viśālākṣīṃ rakṣitāṃ svena tejasā
rāvaṇo nātivarteta velām iva mahodadhiḥ
na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
pradharṣayitum aprāptāṃ dīptām agniśikhām iva
neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā
viśuddhā triṣu lokeṣu maithilī janakātmajā
na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā
avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam
itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā
sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ
etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam
idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ
puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa
diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara
diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ
apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam
āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm
kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram
prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam
ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala
iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ
brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi
eṣa rājā vimānasthaḥ pitā daśarathas tava
kākutstha mānuṣe loke gurus tava mahāyaśāḥ
indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ
lakṣmaṇena saha bhrātrā tvam enam abhivādaya
mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ
vimānaśikharasthasya praṇāmam akarot pituḥ
dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam
lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ
harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ
prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā
āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ
bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade
na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ
tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te
kaikeyyā yāni coktāni vākyāni vadatāṃ vara
tava pravrājanārthāni sthitāni hṛdaye mama
tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam
adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ
tārito 'haṃ tvayā putra suputreṇa mahātmanā
aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā
idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ
vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam
siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam
vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana
siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam
jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam
anuraktena balinā śucinā dharmacāriṇā
iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam
caturdaśasamāḥ saumya vane niryāpitās tvayā
vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā
nivṛttavanavāso 'si pratijñā saphalā kṛtā
rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ
kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana
bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi
iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt
kuru prasādaṃ dharmajña kaikeyyā bharatasya ca
saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā
sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho
sa tatheti mahārājo rāmam uktvā kṛtāñjalim
lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te
dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi
rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca
rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana
rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā
ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ
abhigamya mahātmānam arcanti puruṣottamam
etat tad uktam avyaktam akṣaraṃ brahmanirmitam
devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ
avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam
uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham
kartavyo na tu vaidehi manyus tyāgam imaṃ prati
rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā
na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati
avaśyaṃ tu mayā vācyam eṣa te daivataṃ param
iti pratisamādiśya putrau sītāṃ tathā snuṣām
indralokaṃ vimānena yayau daśaratho jvalan
pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi
evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
yadi prītiḥ samutpannā mayi sarvasureśvara
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
mama hetoḥ parākrāntā ye gatā yamasādanam
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
tvatprasādāt sameyus te varam etad ahaṃ vṛṇe
nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada
akāle cāpi mukhyāni mūlāni ca phalāni ca
nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ
śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam
mahān ayaṃ varas tāta tvayokto raghunandana
samutthāsyanti harayaḥ suptā nidrākṣaye yathā
suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
sarva eva sameṣyanti saṃyuktāḥ parayā mudā
akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ
savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
babhūvur vānarāḥ sarve kim etad iti vismitaḥ
kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam
gacchāyodhyām ito vīra visarjaya ca vānarān
maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm
bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam
abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā
tatas tu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī
śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā
tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ
snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
candanāni ca divyāni mālyāni vividhāni ca
alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava
evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya
sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ
taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca
ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ
evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja
puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt
tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ
ahaṃ te yady anugrāhyo yadi smarasi me guṇān
vasa tāvad iha prājña yady asti mayi sauhṛdam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi
prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām
praṇayād bahumānāc ca sauhṛdena ca rāghava
prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te
evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām
pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca
na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ
māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha
upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ
anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
manyur na khalu kartavyas tvaritas tvānumānaye
tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham
pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam
prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam
tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau
talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ
upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ
upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ
sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
abravīt tvarayopetaḥ kiṃ karomīti rāghavam
tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam
kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya
sahaibhir arditā laṅkā nirjitā rākṣaseśvara
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ
evaṃ saṃmānitāś ceme mānārhā mānada tvayā
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ
tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
yatas tvām avagacchanti tataḥ saṃbodhayāmi te
evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat
tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
āruroha tato rāmas tad vimānam anuttamam
aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā
abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam
mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
anujñātā mayā sarve yatheṣṭaṃ pratigacchata
yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ
svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ
ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ
evam uktās tu rāmeṇa vānarās te mahābalāḥ
ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān
dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta
evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān
priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ
kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa
tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ
teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
rāghaveṇābhyanujñātam utpapāta vihāyasaṃ
yayau tena vimānena haṃsayuktena bhāsvatā
prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat
anujñātaṃ tu rāmeṇa tad vimānam anuttamam
utpapāta mahāmeghaḥ śvasanenoddhato yathā
pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām
kailāsaśikharākāre trikūṭaśikhare sthitām
laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā
etad āyodhanaṃ paśya māṃsaśoṇitakardamam
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat
tavahetor viśālākṣi rāvaṇo nihato mayā
kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ
lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau
akampanaś ca nihato balino 'nye ca rākṣasāḥ
triśirāś cātikāyaś ca devāntakanarāntakau
atra mandodarī nāma bhāryā taṃ paryadevayat
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā
etat tu dṛśyate tīrthaṃ samudrasya varānane
yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam
eṣa setur mayā baddhaḥ sāgare salilārṇave
tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ
paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam
hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
viśramārthaṃ hanumato bhittvā sāgaram utthitam
atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ
eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
sugrīvasya purī ramyā yatra vālī mayā hataḥ
dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ
atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā
eṣā sā dṛśyate pampā nalinī citrakānanā
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ
asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
atra yojanabāhuś ca kabandho nihato mayā
dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ
kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ
parṇaśālā tathā citrā dṛśyate śubhadarśanā
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt
eṣā godāvarī ramyā prasannasalilā śivā
agastyasyāśramo hy eṣa dṛśyate paśya maithili
vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ
ete te tāpasāvāsā dṛśyante tanumadhyame
atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī
asmin deśe mahākāyo virādho nihato mayā
asau sutanuśailendraś citrakūṭaḥ prakāśate
yatra māṃ kaikayīputraḥ prasādayitum āgataḥ
eṣā sā yamunā dūrād dṛśyate citrakānanā
bharadvājāśramo yatra śrīmān eṣa prakāśate
eṣā tripathagā gaṅgā dṛśyate varavarṇini
śṛṅgaverapuraṃ caitad guho yatra samāgataḥ
eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā
tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām
tatas tu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām
purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm
pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
bharadvājāśramaṃ prāpya vavande niyato munim
so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
kaccic ca yukto bharato jīvanty api ca mātaraḥ
evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat
paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe
tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam
padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram
dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
kaikeyīvacane yuktaṃ vanyamūlaphalāśanam
sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā
sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam
brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
mārīcadarśanaṃ caiva sītonmathanam eva ca
kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā
mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ
saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ
samāgamaś ca tridaśair yathādattaś ca te varaḥ
sarvaṃ mamaitad viditaṃ tapasā dharmavatsala
aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi
tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata
akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ
niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ
ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat
priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam
ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
jānīhi kaccit kuśalī jano nṛpatimandire
śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama
śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā
ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
nivedayiṣyati prīto niṣādādhipatir guhaḥ
bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam
haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe
maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
laṅghayitvā mahātoyam āpagāpatim avyayam
upayānaṃ samudrasya sāgarasya ca darśanam
yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ
varadānaṃ mahendreṇa brahmaṇā varuṇena ca
mahādevaprasādāc ca pitrā mama samāgamam
jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
upayāti samṛddhārthaḥ saha mitrair mahābalaḥ
etac chrutvā yamākāraṃ bhajate bharatas tataḥ
sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati
jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca
sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ
saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ
tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi
iti pratisamādiṣṭo hanūmān mārutātmajaḥ
mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau
laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca
śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
sa vācā śubhayā hṛṣṭo hanūmān idam abravīt
sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt
pañcamīm adya rajanīm uṣitvā vacanān muneḥ
bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam
evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
utpapāta mahāvego vegavān avicārayan
so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā
sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
āsasāda drumān phullān nandigrāmasamīpajān
krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam
jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam
samunnatajaṭābhāraṃ valkalājinavāsasaṃ
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ
pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt
upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ
na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ
taṃ dharmam iva dharmajñaṃ devavantam ivāparam
uvāca prāñjalir vākyaṃ hanūmān mārutātmajaḥ
vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
anuśocasi kākutsthaṃ sa tvā kuśalam abravīt
priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ
nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ
lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
sītā samagrā rāmeṇa mahendreṇa śacī yathā
evam ukto hanumatā bharataḥ kaikayīsutaḥ
papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha
tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
hanūmantam uvācedaṃ bharataḥ priyavādinam
aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ
devo vā mānuṣo vā tvam anukrośād ihāgataḥ
priyākhyānasya te saumya dadāmi bruvataḥ priyam
gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa
hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ
niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam
praharṣito rāmadidṛkṣayābhavat punaś ca harṣād idam abravīd vacaḥ
bahūni nāma varṣāṇi gatasya sumahad vanam
śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam
kalyāṇī bata gātheyaṃ laukikī pratibhāti me
eti jīvantam ānando naraṃ varṣaśatād api
rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ
sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane
yathā pravrajito rāmo mātur datte vare tava
yathā ca putraśokena rājā daśaratho mṛtaḥ
yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam
citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
nimantritas tvayā bhrātā dharmam ācaritā satām
sthitena rājño vacane yathā rājyaṃ visarjitam
āryasya pāduke gṛhya yathāsi punar āgataḥ
sarvam etan mahābāho yathāvad viditaṃ tava
tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me
apayāte tvayi tadā samudbhrāntamṛgadvijam
praviveśātha vijanaṃ sumahad daṇḍakāvanam
teṣāṃ purastād balavān gacchatāṃ gahane vane
vinadan sumahānādaṃ virādhaḥ pratyadṛśyata
tam utkṣipya mahānādam ūrdhvabāhum adhomukham
nikhāte prakṣipanti sma nadantam iva kuñjaram
tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ
śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
abhivādya munīn sarvāñ janasthānam upāgamat
caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
hatāni vasatā tatra rāghaveṇa mahātmanā
tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ
pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
tatas tenārditā bālā rāvaṇaṃ samupāgatā
rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ
sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
aho manoharaḥ kānta āśrame no bhaviṣyati
tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā
atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva
trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ
tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam
praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ
tāṃ suvarṇaparikrānte śubhe mahati veśmani
praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ
nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe
gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
godāvarīm anucaran vanoddeśāṃś ca puṣpitān
āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ
tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ
tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ
rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
vālinaṃ samare hatvā mahākāyaṃ mahābalam
sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
rāmāya pratijānīte rājaputryās tu mārgaṇam
ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ
teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata
bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye
so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ
tatrāham ekām adrākṣam aśokavanikāṃ gatām
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām
tayā sametya vidhivat pṛṣṭvā sarvam aninditām
abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ
mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ
śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ
udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ
tataḥ samudram āsādya nalaṃ setum akārayat
atarat kapivīrāṇāṃ vāhinī tena setunā
prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam
sa śakreṇa samāgamya yamena varuṇena ca
surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ
sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
puṣpakeṇa vimānena kiṣkindhām abhyupāgamat
taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi
tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
uvāca vāṇīṃ manasaḥ praharṣiṇī cirasya pūrṇaḥ khalu me manorathaḥ
śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā
daivatāni ca sarvāṇi caityāni nagarasya ca
sugandhamālyair vāditrair arcantu śucayo narāḥ
rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham
bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
viṣṭīr anekasāhasrīś codayām āsa vīryavān
samīkuruta nimnāni viṣamāṇi samāni ca
sthānāni ca nirasyantāṃ nandigrāmād itaḥ param
siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ
samucchritapatākās tu rathyāḥ puravarottame
śobhayantu ca veśmāni sūryasyodayanaṃ prati
sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ
mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
niryayus tvarayā yuktā rathaiś ca sumahārathāḥ
tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ
aśvānāṃ khuraśabdena rathanemisvanena ca
śaṅkhadundubhinādena saṃcacāleva medinī
kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ
mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
āryapādau gṛhītvā tu śirasā dharmakovidaḥ
pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam
śukle ca vālavyajane rājārhe hemabhūṣite
upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ
bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha
samīkṣya bharato vākyam uvāca pavanātmajam
kaccin na khalu kāpeyī sevyate calacittatā
na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam
athaivam ukte vacane hanūmān idam abravīt
arthaṃ vijñāpayann eva bharataṃ satyavikramam
sadā phalān kusumitān vṛkṣān prāpya madhusravān
bharadvājaprasādena mattabhramaranāditān
tasya caiṣa varo datto vāsavena paraṃtapa
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam
nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
manye vānarasenā sā nadīṃ tarati gomatīm
rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ
tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam
rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
dhanadasya prasādena divyam etan manojavam
etasmin bhrātarau vīrau vaidehyā saha rāghavau
sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ
tato harṣasamudbhūto nisvano divam aspṛśat
strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ
rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare
prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
svāgatena yathārthena tato rāmam apūjayat
manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ
tato vimānāgragataṃ bharato bhrātaraṃ tadā
vavande praṇato rāmaṃ merustham iva bhāskaram
āropito vimānaṃ tad bharataḥ satyavikramaḥ
rāmam āsādya muditaḥ punar evābhyavādayat
taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
aṅke bharatam āropya muditaḥ pariṣaṣvaje
tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
abhyavādayata prīto bharato nāma cābravīt
sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje
te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā
vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram
śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
sītāyāś caraṇau paścād vavande vinayānvitaḥ
rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
jagrāha praṇataḥ pādau mano mātuḥ prasādayan
abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
sa mātṝś ca tadā sarvāḥ purohitam upāgamat
svāgataṃ te mahābāho kausalyānandavardhana
iti prāñjalayaḥ sarve nāgarā rāmam abruvan
tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
ākośānīva padmāni dadarśa bharatāgrajaḥ
pāduke te tu rāmasya gṛhītvā bharataḥ svayam
caraṇābhyāṃ narendrasya yojayām āsa dharmavit
abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā
adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam
avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā
tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ
tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
yayau tena vimānena sasainyo bharatāśramam
bharatāśramam āsādya sasainyo rāghavas tadā
avatīrya vimānāgrād avatasthe mahītale
abravīc ca tadā rāmas tadvimānam anuttamam
vaha vaiśravaṇaṃ devam anujānāmi gamyatām
tato rāmābhyanujñātaṃ tadvimānam anuttamam
uttarāṃ diśam uddiśya jagāma dhanadālayam
purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ
nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān
śirasy añjalim ādāya kaikeyīnandivardhanaḥ
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam
pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi punas tubhyaṃ yathā tvam adadā mama
dhuram ekākinā nyastām ṛṣabheṇa balīyasā
kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe
vārivegena mahatā bhinnaḥ setur iva kṣaran
durbandhanam idaṃ manye rājyacchidram asaṃvṛtam
gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
nānvetum utsahe deva tava mārgam ariṃdama
yathā ca ropito vṛkṣo jātaś cāntarniveśane
mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān
śīryeta puṣpito bhūtvā na phalāni pradarśayet
tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate
eṣopamā mahābāho tvam arthaṃ vettum arhasi
yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi
jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
pratapantam ivādityaṃ madhyāhne dīptatejasaṃ
tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca
yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
tāvat tvam iha sarvasya svāmitvam abhivartaya
bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
tatheti pratijagrāha niṣasādāsane śubhe
tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata
pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe
viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
mahārhavasanopetas tasthau tatra śriyā jvalan
pratikarma ca rāmasya kārayām āsa vīryavān
lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
ātmanaiva tadā cakrur manasvinyo manoharam
tato rāghavapatnīnāṃ sarvāsām eva śobhanam
cakāra yatnāt kausalyā prahṛṣṭā putravatsalā
tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam
arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
āruroha mahābāhū rāmaḥ satyaparākramaḥ
ayodhyāyāṃ tu sacivā rājño daśarathasya ye
purohitaṃ puraskṛtya mantrayām āsur arthavat
mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
kartum arhatha rāmasya yad yan maṅgalapūrvakam
iti te mantriṇaḥ sarve saṃdiśya tu purohitam
nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ
hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
prayayau ratham āsthāya rāmo nagaram uttamam
jagrāha bharato raśmīñ śatrughnaś chatram ādade
lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
stūyamānasya rāmasya śuśruve madhuradhvaniḥ
tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
āruroha mahātejāḥ sugrīvo vānareśvaraḥ
navanāgasahasrāṇi yayur āsthāya vānarāḥ
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ
śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm
dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
virājamānaṃ vapuṣā rathenātirathaṃ tadā
te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam
amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
śriyā viruruce rāmo nakṣatrair iva candramāḥ
sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ
akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
narā modakahastāś ca rāmasya purato yayuḥ
sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ
dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha
tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham
pitur bhavanam āsādya praviśya ca mahātmanaḥ
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
athābravīd rājaputro bharataṃ dharmiṇāṃ varam
athopahitayā vācā madhuraṃ raghunandanaḥ
yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya
tasya tad vacanaṃ śrutvā bharataḥ satyavikramaḥ
pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam
tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ
uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
abhiṣekāya rāmasya dūtān ājñāpaya prabho
sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān
yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ
evam uktā mahātmāno vānarā vāraṇopamāḥ
utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ
jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
nadīśatānāṃ pañcānāṃ jale kumbhair upāharan
pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam
ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat
raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
gavayaḥ paścimāt toyam ājahāra mahārṇavāt
ratnakumbhena mahatā śītaṃ mārutavikramaḥ
uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat
tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat
vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
kātyāyanaḥ suyajñaś ca gautamo vijayas tathā
abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ
sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ
chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
rāghavāya dadau vāyur vāsavena pracoditaḥ
sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
muktāhāraṃ narendrāya dadau śakrapracoditaḥ
prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
abhiṣeke tad arhasya tadā rāmasya dhīmataḥ
bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
gandhavanti ca puṣpāṇi babhūvū rāghavotsave
sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ
triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ
arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ
vaidūryamaṇicitre ca vajraratnavibhūṣite
vāliputrāya dhṛtimān aṅgadāyāṅgade dadau
maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
sītāyai pradadau rāmaś candraraśmisamaprabham
araje vāsasī divye śubhāny ābharaṇāni ca
avekṣamāṇā vaidehī pradadau vāyusūnave
avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ
tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini
pauruṣaṃ vikramo buddhir yasminn etāni nityadā
dadau sā vāyuputrāya taṃ hāram asitekṣaṇā
hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ
tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ
sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ
yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam
rāghavaḥ paramodāraḥ śaśāsa parayā mudā
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ
ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena
tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva
sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam
niyujyamāno bhuvi yauvarājye tato 'bhyaṣiñcad bharataṃ mahātmā
rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ
pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ
rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān
ājānulambibāhuś ca mahāskandhaḥ pratāpavān
lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat
na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati
nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
rāmam evānupaśyanto nābhyahiṃsan parasparam
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
nirāmayā viśokāś ca rāme rājyaṃ praśāsati
nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ
svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
āsan prajā dharmaparā rāme śāsati nānṛtāḥ
sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
daśavarṣasahasrāṇi rāmo rājyam akārayat
prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte
ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum
kauśiko 'tha yavakrīto raibhyaś cyavana eva ca
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ
svastyātreyaś ca bhagavān namuciḥ pramucus tathā
ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam
pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam
vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
jamadagnir bharadvājas te 'pi saptamaharṣayaḥ
saṃprāpyaite mahātmāno rāghavasya niveśanam
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ
pratihāras tatas tūrṇam agastyavacanād atha
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ
sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha
śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham
dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
rāmo 'bhivādya prayata āsanāny ādideśa ha
teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca
yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ
rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ
maharṣayo vedavido rāmaṃ vacanam abruvan
kuśalaṃ no mahābāho sarvatra raghunandana
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam
na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ
diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā
diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
akampanaś ca durdharṣo nihatās te niśācarāḥ
yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ
diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
devatānām avadhyena vijayaṃ prāptavān asi
saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ
diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
muktaḥ suraripor vīra prāptaś ca vijayas tvayā
vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi
dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
diṣṭyā vardhasi kākutstha jayenāmitrakarśana
śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt
bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim
mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim
kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
kena vā kāraṇenaiṣa rāvaṇād atiricyate
śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
kumbhayonir mahātejā vākyam etad uvāca ha
śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ
ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
varapradānaṃ ca tathā tasmai dattaṃ bravīmi te
purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ
nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ
sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ
tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ
devapannagakanyāś ca rājarṣitanayāś ca yāḥ
krīḍantyo 'psarasaś caiva taṃ deśam upapedire
sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ
atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati
tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ
tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
gatvāśramapadaṃ tasya vicacāra sunirbhayā
tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ
svādhyāyam akarot tatra tapasā dyotitaprabhaḥ
sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
abhavat pāṇḍudehā sā suvyañjitaśarīrajā
dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā
tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ
sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
na jāne kāraṇaṃ tāta yena me rūpam īdṛśam
kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam
na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā
tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam
sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
gṛhītvā tanayāṃ gatvā pulastyam idam abravīt
bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām
tapaścaraṇayuktasya śrāmyamāṇendriyasya te
śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ
taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ
dattvā tu sa gato rājā svam āśramapadaṃ tadā
sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
prītaḥ sa tu mahātejā vākyam etad uvāca ha
parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
ubhayor vaṃśakartāraṃ paulastya iti viśrutam
yasmāt tu viśruto vedas tvayehābhyasyato mama
tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ
evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
acireṇaiva kālena sūtā viśravasaṃ sutam
sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
piteva tapasā yukto viśravā munipuṃgavaḥ
atha putraḥ pulastyasya viśravā munipuṃgavaḥ
acireṇaiva kālena piteva tapasi sthitaḥ
satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ
jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm
pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
mudā paramayā yukto viśravā munipuṃgavaḥ
sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam
janayām āsa dharmātmā sarvair brahmaguṇair yutam
tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā
yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ
sa tu vaiśravaṇas tatra tapovanagatas tadā
avardhata mahātejā hutāhutir ivānalaḥ
tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ
sa tu varṣasahasrāṇi tapas taptvā mahāvane
pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata
jalāśī mārutāhāro nirāhāras tathaiva ca
evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat
atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt
parituṣṭo 'smi te vatsa karmaṇānena suvrata
varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ
athābravīd vaiśravaṇaḥ pitāmaham upasthitam
bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam
tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat
ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
yamendravaruṇānāṃ hi padaṃ yat tava cepsitam
tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi
etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja
svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram
gateṣu brahmapūrveṣu deveṣv atha nabhastalam
dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ
bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ
tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
na ca pīḍā bhaved yatra prāṇino yasya kasya cit
evam uktas tu putreṇa viśravā munipuṃgavaḥ
vacanaṃ prāha dharmajña śrūyatām iti dharmavit
laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī
ramaṇīyā purī sā hi rukmavaidūryatoraṇā
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ
sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
nirdoṣas tatra te vāso na ca bādhāsti kasya cit
etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
niveśayām āsa tadā laṅkāṃ parvatamūrdhani
nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
acireṇaikakālena saṃpūrṇā tasya śāsanāt
atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ
kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ
sa devagandharvagaṇair abhiṣṭutas tathaiva siddhaiḥ saha cāraṇair api
gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ
śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ
tataḥ śiraḥ kampayitvā tretāgnisamavigraham
agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata
bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām
itīdaṃ bhavataḥ śrutvā vismayo janito mama
pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā
rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ
ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā
etad vistarataḥ sarvaṃ kathayasva mamānagha
kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ
rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
īṣadvismayamānas tam agastyaḥ prāha rāghavam
prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ
te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ
prajāpatis tu tāny āha sattvāni prahasann iva
ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ
rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt
rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ
tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau
prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
hetir dārakriyārthaṃ tu yatnaṃ param athākarot
sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
udāvahad ameyātmā svayam eva mahāmatiḥ
sa tasyāṃ janayām āsa hetī rākṣasapuṃgavaḥ
putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam
vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
vyavardhata mahātejās toyamadhya ivāmbujam
sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā
saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ
avaśyam eva dātavyā parasmai seti saṃdhyayā
cintayitvā sutā dattā vidyutkeśāya rāghava
saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ
ramate sa tayā sārdhaṃ paulomyā maghavān iva
kena cit tv atha kālena rāma sālakaṭaṃkaṭā
vidyutkeśād garbham āpa ghanarājir ivārṇavāt
tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam
tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
reme sā patinā sārdhaṃ vismṛtya sutam ātmajam
tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
pāṇim āsye samādhāya ruroda ghanarāḍ iva
athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam
kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam
amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā
umayāpi varo datto rākṣasīnāṃ nṛpātmaja
sadyopalabdhir garbhasya prasūtiḥ sadya eva ca
sadya eva vayaḥprāptir mātur eva vayaḥ samam
tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā
sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ
tasya devavatī nāma dvitīyā śrīr ivātmajā
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā
varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ
sa tayā saha saṃyukto rarāja rajanīcaraḥ
añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ
devavatyāṃ sukeśas tu janayām āsa rāghava
trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam
trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ
trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
vivṛddhim agamaṃs tatra vyādhayopekṣitā iva
varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ
pragṛhya niyamān ghorān rākṣasā nṛpasattama
vicerus te tapo ghoraṃ sarvabhūtabhayāvaham
satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ
saṃtāpayantas trīṃl lokān sadevāsuramānuṣān
tato vibhuś caturvaktro vimānavaram āsthitaḥ
sukeśaputrān āmantrya varado 'smīty abhāṣata
brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ
tapasārādhito deva yadi no diśase varam
ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ
evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ
varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
surāsurān prabādhante varadānāt sunirbhayāḥ
tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ
atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama
gṛhakartā bhavān eva devānāṃ hṛdayepsitam
asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate
himavantaṃ samāśritya meruṃ mandaram eva vā
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat
viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
nivāsaṃ kathayām āsa śakrasyevāmarāvatīm
dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
śikhare tasya śailasya madhyame 'mbudasaṃnibhe
śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi
triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
mayā laṅketi nagarī śakrājñaptena nirmitā
tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
amarāvatīṃ samāsādya sendrā iva divaukasaḥ
laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ
viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
sahasrānucarā gatvā laṅkāṃ tām avasan purīm
dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ
narmadā nāma gandharvī nānādharmasamedhitā
tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti
jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ
trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
mātrā dattā mahābhāgā nakṣatre bhagadaivate
kṛtadārās tu te rāma sukeśatanayāḥ prabho
bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ
tatra mālyavato bhāryā sundarī nāma sundarī
sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat
vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
suptaghno yajñakopaś ca mattonmattau tathaiva ca
analā cābhavat kanyā sundaryāṃ rāma sundarī
sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī
sumālī janayām āsa yad apatyaṃ niśācaraḥ
ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ
prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ
saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
rākā puṣpotkaṭā caiva kaikasī ca śucismitā
kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ
māles tu vasudā nāma gandharvī rūpaśālinī
bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā
sumāler anujas tasyāṃ janayām āsa yat prabho
apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava
analaś cānilaś caiva haraḥ saṃpātir eva ca
ete vibhīṣaṇāmātyā māleyās te niśācarāḥ
tatas tu te rākṣasapuṃgavās trayo niśācaraiḥ putraśataiś ca saṃvṛtāḥ
surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ
jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ
varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā
tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram
te sametya tu kāmāriṃ tripurāriṃ trilocanam
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ
sukeśaputrair bhagavan pitāmahavaroddhataiḥ
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana
śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat
ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham
iti te rākṣasā deva varadānena darpitāḥ
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ
tan no devabhayārtānām abhayaṃ dātum arhasi
aśivaṃ vapur āsthāya jahi daivatakaṇṭakān
ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ
nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati
evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ
tatas te jayaśabdena pratinandya maheśvaram
viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ
śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ
sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
ākramya varadānena sthānāny apahṛtāni naḥ
laṅkā nāma purī durgā trikūṭaśikhare sthitā
tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ
sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
cakrakṛttāsyakamalān nivedaya yamāya vai
bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ
ity evaṃ daivatair ukto devadevo janārdanaḥ
abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha
sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān
tān ahaṃ samatikrāntamaryādān rākṣasādhamān
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ
ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam
vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt
amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
asmadvadhaṃ parīpsanta idam ūcus trilocanam
sukeśatanayā deva varadānabaloddhatāḥ
bādhante 'smān samudyuktā ghorarūpāḥ pade pade
rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām
tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara
ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt
avadhyā mama te devāḥ sukeśatanayā raṇe
mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati
yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha
harān nāvāpya te kāmaṃ kāmārim abhivādya ca
nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan
tato nārāyaṇenoktā devā indrapurogamāḥ
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ
devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam
hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati
tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam
svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ
devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam
nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati
viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ
tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ
iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva
syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ
makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api
tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
prayātā devalokāya yoddhuṃ daivataśatravaḥ
laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ
bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
utpātā rākṣasendrāṇām abhāvāyotthitā drutam
asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
velāṃ samudro 'py utkrāntaś calante cācalottamāḥ
aṭṭahāsān vimuñcanto ghananādasamasvanān
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ
gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
rākṣasānām upari vai bhramate kālacakravat
tān acintyamahotpātān rākṣasā balagarvitāḥ
yanty eva na nivartante mṛtyupāśāvapāśitāḥ
mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ
mālyavantaṃ tu te sarve mālyavantam ivācalam
niśācarā āśrayante dhātāram iva dehinaḥ
tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
jayepsayā devalokaṃ yayau mālī vaśe sthitam
rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
devadūtād upaśrutya dadhre yuddhe tato manaḥ
sa devasiddharṣimahoragaiś ca gandharvamukhyāpsarasopagītaḥ
samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī
suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram
cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ
tatha śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ
niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ
nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ
śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ
śalabhā iva kedāraṃ maśakā iva parvatam
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam
tathā rakṣodhanur muktā vajrānilamanojavāḥ
hariṃ viśanti sma śarā lokāstam iva paryaye
syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam
niśācarais tudyamāno mīnair iva mahātimiḥ
śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave
śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ
vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ
so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
rarāsa bhīmanihrādo yugānte jalado yathā
śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān
mṛgarāja ivāraṇye samadān iva kuñjarān
na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ
śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim
bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva
vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ
śaṅkharājaravaś cāpi śārṅgacāparavas tathā
rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ
sūryād iva karā ghorā ūrmayaḥ sāgarād iva
parvatād iva nāgendrā vāryoghā iva cāmbudāt
tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ
śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā
dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ
tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
dravanti drāvitāś caiva śāyitāś ca mahītale
rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
vārijaṃ nādayām āsa toyadaṃ surarāḍ iva
nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam
prabhagne rākṣasabale nārāyaṇaśarāhate
sumālī śaravarṣeṇa āvavāra raṇe harim
utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
rarāsa rākṣaso harṣāt sataḍit toyado yathā
sumāler nardatas tasya śiro jvalitakuṇḍalam
ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ
tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ
mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
viviśur harim āsādya krauñcaṃ patrarathā iva
ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ
atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ
te mālideham āsādya vajravidyutprabhāḥ śarāḥ
pibanti rudhiraṃ tasya nāgā iva purāmṛtam
mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat
virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
āpupluve gadāpāṇir giryagrād iva keṣarī
sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
lalāṭadeśe 'bhyahanad vajreṇendro yathācalam
gadayābhihatas tena mālinā garuḍo bhṛśam
raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ
parāṅmukhe kṛte deve mālinā garuḍena vai
udatiṣṭhan mahānādo rakṣasām abhinardatām
rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā
tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat
tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
papāta rudhirodgāri purā rāhuśiro yathā
tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ
mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau
garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
rākṣasān drāvayām āsa pakṣavātena kopitaḥ
nārāyaṇo 'pīṣuvarāśanībhir vidārayām āsa dhanuḥpramuktaiḥ
naktaṃcarān muktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ
bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham
viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tad unmattanibhaṃ babhūva
siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām
ravāś ca vegāś ca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām
saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ
dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ
cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāś ca gadāprahāraiḥ
asiprahārair bahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ
cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
lāṅgalaglapitagrīvā musalair bhinnamastakāḥ
ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi
tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ
nipātyamānair dadṛśe nirantaraṃ nipātyamānair iva nīlaparvataiḥ
hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ
saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā
nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ
parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām
yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava
uvāca rākṣasendraṃ taṃ devarājānujo balī
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
rākṣasotsādanaṃ dattaṃ tad etad anupālyate
prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
so 'haṃ vo nihaniṣyāmi rasātalagatān api
devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca
mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
harer urasi babhrāja meghastheva śatahradā
tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ
skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam
sā tasyorasi vistīrṇe hārabhāsāvabhāsite
apatad rākṣasendrasya girikūṭa ivāśaniḥ
tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
mālyavān punar āśvastas tasthau girir ivācalaḥ
tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
pragṛhyābhyahanad devaṃ stanayor antare dṛḍham
tathaiva raṇaraktas tu muṣṭinā vāsavānujam
tāḍayitvā dhanurmātram apakrānto niśācaraḥ
tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat
vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā
dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau
pakṣavātabaloddhūto mālyavān api rākṣasaḥ
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ
evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ
aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ
sumālinaṃ samāsādya rākṣasaṃ raghunandana
sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe
ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
sarva ete mahābhāga rāvaṇād balavattarāḥ
na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam
bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ
kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
rasātalān martyalokaṃ sarvaṃ vai vicacāra ha
nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram
taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ
putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ
tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase
kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
na jñāyate ca kaḥ kanyāṃ varayed iti putrike
mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati
sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
gaccha viśravasaṃ putri paulastyaṃ varaya svayam
īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ
etasminn antare rāma pulastyatanayo dvijaḥ
agnihotram upātiṣṭhac caturtha iva pāvakaḥ
sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
upasṛtyāgratas tasya caraṇādhomukhī sthitā
sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
abravīt paramodāro dīpyamāna ivaujasā
bhadre kasyāsi duhitā kuto vā tvam ihāgatā
kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane
evam uktā tu sā kanyā kṛtāñjalir athābravīt
ātmaprabhāvena mune jñātum arhasi me matam
kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi
sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam
dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi
dāruṇān dāruṇākārān dāruṇābhijanapriyān
prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ
sā tu tad vacanaṃ śrutvā praṇipatyābravīd vacaḥ
bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ
athābravīn munis tatra paścimo yas tavātmajaḥ
mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati
evam uktā tu sā kanyā rāma kālena kena cit
janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam
daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam
jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
kravyādāś cāpasavyāni maṇḍalāni pracakrire
vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ
prababhau na ca khe sūryo maholkāś cāpatan bhuvi
atha nāmākarot tasya pitāmahasamaḥ pitā
daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati
tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate
tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ
te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat
kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha
vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ
atha vitteśvaro devas tatra kālena kena cit
āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ
taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā
āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha
putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam
daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ
mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā
satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam
tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham
athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ
agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan
kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ
varṣe meghodakaklinno vīrāsanam asevata
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ
evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
dharme prayatamānasya satpathe niṣṭhitasya ca
vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
pañcavarṣasahasrāṇi pādenaikena tasthivān
samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ
pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ
evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
daśavarṣasahasrāṇi svargasthasyeva nandane
daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ
evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
śirāṃsi nava cāpy asya praviṣṭāni hutāśanam
atha varṣasahasre tu daśame daśamaṃ śiraḥ
chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ
pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata
śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ
tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
praṇamya śirasā devaṃ harṣagadgadayā girā
bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam
na hi cintā mamānyeṣu prāṇiṣv amarapūjita
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ
evam uktas tu dharmātmā daśagrīveṇa rakṣasā
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
bhaviṣyaty evam evaitat tava rākṣasapuṃgava
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama
hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
punas tāni bhaviṣyanti tathaiva tava rākṣasa
evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
agnau hutāni śīrṣāṇi yāni tāny utthitāni vai
evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ
vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
parituṣṭo 'smi dharmajña varaṃ varaya suvrata
vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ
bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata
yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye
eṣa me paramodāra varaḥ paramako mataḥ
na hi dharmābhiraktānāṃ loke kiṃ cana durlabham
atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati
yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
nādharme jāyate buddhir amaratvaṃ dadāmi te
kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan
na tāvat kumbhakarṇāya pradātavyo varas tvayā
jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ
nandane 'psarasaḥ sapta mahendrānucarā daśa
anena bhakṣitā brahman ṛṣayo mānuṣās tathā
varavyājena moho 'smai dīyatām amitaprabha
lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ
evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
cintitā copatasthe 'sya pārśvaṃ devī sarasvatī
prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham
prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā
tathety uktvā praviṣṭā sā prajāpatir athābravīt
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ
kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
svaptuṃ varṣāṇy anekāni devadeva mamepsitam
evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
devī sarasvatī caiva muktvā taṃ prayayau divam
kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam
evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
śleṣmātakavanaṃ gatvā tatra te nyavasan sukham
sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt
mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ
sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
abhigamya daśagrīvaṃ pariṣvajyedam abravīt
diṣṭyā te putrasaṃprāptaś cintito 'yaṃ manorathaḥ
yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam
yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam
asakṛt tena bhagnā hi parityajya svam ālayam
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam
asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā
yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet
tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala
athābravīd daśagrīvo mātāmaham upasthitam
vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum
uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
prahastaḥ praśritaṃ vākyam idam āha sakāraṇam
daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama
aditiś ca ditiś caiva bhaginyau sahite kila
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ
aditir janayām āsa devāṃs tribhuvaṇeśvarān
ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān
daityānāṃ kila dharmajña pureyaṃ savanārṇavā
saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ
nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
devānāṃ vaśam ānītaṃ trailokyam idam avyayam
naitad eko bhavān eva kariṣyati viparyayam
surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama
evam ukto daśagrīvaḥ prahastena durātmanā
cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt
sa tu tenaiva harṣeṇa tasminn ahani vīryavān
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ
trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
preṣayām āsa dautyena prahastaṃ vākyakovidam
prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ
iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
tvayā niveśitā saumya naitad yuktaṃ tavānagha
tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
kṛtā bhaven mama prītir dharmaś caivānupālitaḥ
ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat
prahastād api saṃśrutya devo vaiśravaṇo vacaḥ
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ
brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam
sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye
evam uktvā dhanādhyakṣo jagāma pitur antikam
abhivādya guruṃ prāha rāvaṇasya yadīpsitam
eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata
brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama
daśagrīvo mahābāhur uktavān mama saṃnidhau
mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ
sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ
śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama
varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ
tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ
tatra mandākinī ramyā nadīnāṃ pravarā nadī
kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā
na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
jānīṣe hi yathānena labdhaḥ paramako varaḥ
evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ
prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya
evam uktaḥ prahastena rāvaṇo rākṣasas tadā
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ
sa cābhiṣiktaḥ kṣaṇadācarais tadā niveśayām āsa purīṃ daśānanaḥ
nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ
dhaneśvaras tv atha pitṛvākyagauravān nyaveśayac chaśivimale girau purīm
svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm
rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat
dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ
atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam
kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
apṛcchat ko bhavan eko nirmanuṣya mṛge vane
mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama
hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
daivatair mama sā dattā paulomīva śatakratoḥ
tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam
tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā
tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ
iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum
kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati
dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
māyāvī prathamas tāta dundubhis tadanantaram
etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti
evam ukto rākṣasendro vinītam idam abravīt
ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ
brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
dātuṃ duhitaraṃ tasya rocayām āsa tatra vai
prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām
bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
prajvālya tatra caivāgnim akarot pāṇisaṃgraham
na hi tasya mayo rāma śāpābhijñas tapodhanāt
viditvā tena sā dattā tasya paitāmahaṃ kulam
amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā
evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat
vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat
gandharvarājasya sutāṃ śailūṣasya mahātmana
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ
tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
mānasaṃ ca saras tāta vavṛdhe jaladāgame
mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
saro mā vardhatety uktaṃ tataḥ sā saramābhavat
evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
svāṃ svāṃ bhāryām upādāya gandharvā iva nandane
tato mandodarī putraṃ meghanādam asūyata
sa eṣa indrajin nāma yuṣmābhir abhidhīyate
jātamātreṇa hi purā tena rākṣasasūnunā
rudatā sumahān mukto nādo jaladharopamaḥ
jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
pitā tasyākaron nāma meghanāda iti svayam
so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ
atha lokeśvarotsṛṣṭā tatra kālena kena cit
nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī
tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
nidrā māṃ bādhate rājan kārayasva mamālayam
viniyuktās tato rājñā śilpino viśvakarmavat
akurvan kumbhakarṇasya kailāsasamam ālayam
vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire
sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā
dantatoraṇavinyastaṃ vajrasphaṭikavedikam
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva
tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
bahūny abdasahasrāṇi śayāno nāvabudhyate
nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ
udyānāni vicitrāṇi nandanādīni yāni ca
tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ
nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ
tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ
saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam
sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati
pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam
sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam
tasyopanīte paryaṅke varāstaraṇasaṃvṛte
upaviśya daśagrīvaṃ dūto vākyam athābravīt
rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca
sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate
dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
devānāṃ tu samudyogas tvatto rājañ śrutaś ca me
nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ
ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ
tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam
kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī
tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam
tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam
samāpte niyame tasmiṃs tatra devo maheśvaraḥ
prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ
prīto 'smi tava dharmajña tapasānena suvrata
mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa
tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā
tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
tapasā nirjitatvād dhi sakhā bhava mamānagha
devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
ekākṣi piṅgalety eva nāma sthāsyati śāśvatam
evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ
tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava
evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha
vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ
hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila
na hantavyo gurur jyeṣṭho mamāyam iti manyate
tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ
trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
caturo lokapālāṃs tān nayiṣyāmi yamakṣayam
evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām
tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ
tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ
dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva
purāṇi sa nadīḥ śailān vanāny upavanāni ca
atikramya muhūrtena kailāsaṃ girim āviśat
taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ
gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
anujñātā yayuś caiva yuddhāya dhanadena te
tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
abhūn nairṛtarājasya giriṃ saṃcālayann iva
tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata
ye tu te rākṣasendrasya sacivā ghoravikramaḥ
te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan
tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
vadhyamāno daśagrīvas tat sainyaṃ samagāhata
tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata
sa durātmā samudyamya kāladaṇḍopamāṃ gadām
praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam
sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam
tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ
ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ
bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
niṣedus te tadā yakṣāḥ kūlā jalahatā iva
hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi
etasminn antare rāma vistīrṇabalavāhanaḥ
agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ
tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt
prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve
tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat
tato rāma daśagrīvaṃ praviśantaṃ niśācaram
sūryabhānur iti khyāto dvārapālo nyavārayat
tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
na kṣitiṃ prayayau rāma varāt salilayoninaḥ
sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ
tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
tato nadīr guhāś caiva viviśur bhayapīḍitāḥ
tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati
tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat
te gadāmusalaprāsaśaktitomaramudgaraiḥ
abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ
tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
mahodareṇa gadayā sahasram aparaṃ hatam
kruddhena ca tadā rāma mārīcena durātmanā
nimeṣāntaramātreṇa dve sahasre nipātite
dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
musalenorasi krodhāt tāḍito na ca kampitaḥ
tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha
dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ
taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ
tato rākṣasarājena tāḍito gadayā raṇe
tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ
tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata
tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ
sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam
uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule
mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate
paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ
yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam
daivatāni hi nandanti dharmayuktena kena cit
yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase
yo hi mātṝḥ pitṝn bhrātṝn ācaryāṃś cāvamanyate
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ
adhruve hi śarīre yo na karoti tapo 'rjanam
sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim
kasya cin na hi durbudheś chandato jāyate matiḥ
yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ
evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ
evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ
tatas tena daśagrīvo yakṣendreṇa mahātmanā
gadayābhihato mūrdhni na ca sthānād vyakampata
tatas tau rāma nighnantāv anyonyaṃ paramāhave
na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ
āgneyam astraṃ sa tato mumoca dhanado raṇe
vāruṇena daśagrīvas tad astraṃ pratyavārayat
tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām
evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
kṛttamūla ivāśoko nipapāta dhanādhipaḥ
tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
nandanaṃ vanam ānīya dhanado śvāsitas tadā
tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam
kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
muktājālapraticchannaṃ sarvakāmaphaladrumam
tat tu rājā samāruhya kāmagaṃ vīryanirjitam
jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata
sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ
athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram
parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi
viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ
kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
parvatasyoparisthasya kasya karma tv idaṃ bhavet
tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati
tataḥ pārśvam upāgamya bhavasyānucaro balī
nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ
nivartasva daśagrīva śaile krīḍati śaṃkaraḥ
suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ
sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat
nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram
sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ
saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
abravīd rākṣasaṃ tatra daśagrīvam upasthitam
yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi
tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ
kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ
acintayitvā sa tadā nandivākyaṃ niśācaraḥ
parvataṃ taṃ samāsādya vākyam etad uvāca ha
puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
tad etac chailam unmūlaṃ karomi tava gopate
kena prabhāvena bhavas tatra krīḍati rājavat
vijñātavyaṃ na jānīṣe bhayasthānam upasthitam
evam uktvā tato rājan bhujān prakṣipya parvate
tolayām āsa taṃ śailaṃ samṛgavyālapādapam
tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā
tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam
mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu
tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
muktvā tasya bhujān rājan prāha vākyaṃ daśānanam
prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ
yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi
devatā mānuṣā yakṣā ye cānye jagatītale
evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam
gaccha paulastya visrabdhaḥ pathā yena tvam icchasi
mayā tvam abhyanujñāto rākṣasādhipa gamyatām
sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
abhivādya mahādevaṃ vimānaṃ tat samāruhat
tato mahītale rāma paricakrāma rāvaṇaḥ
kṣatriyān sumahāvīryān bādhamānas tatas tataḥ
atha rājan mahābāhur vicaran sa mahītalam
himavadvanam āsādya paricakrāma rāvaṇaḥ
tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva
sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
kāmamohaparītātmā papraccha prahasann iva
kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā
kasyāsi duhitā bhadre ko vā bhartā tavānaghe
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane
evam uktā tu sā kanyā tenānāryeṇa rakṣasā
abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā
kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ
tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā
tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me
na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja
pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
abhipretas trilokeśas tasmān nānyasya me pitāḥ
dātum icchati dharmātmā tac chrutvā baladarpitaḥ
śambhur nāma tato rājā daityānāṃ kupito 'bhavat
tena rātrau prasupto me pitā pāpena hiṃsitaḥ
tato me jananī dīnā tac charīraṃ pitur mama
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha
tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā
ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
iti pratijñām āruhya carāmi vipulaṃ tapaḥ
etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā
vijñātas tvaṃ hi me rājan gaccha paulastyanandana
jānāmi tapasā sarvaṃ trailokye yad dhi vartate
so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
avaruhya vimānāgrāt kandarpaśarapīḍitaḥ
avaliptāsi suśroṇi yasyās te matir īdṛśī
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ
tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
trailokyasundarī bhīru yauvane vārdhakaṃ vidhim
kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
vīryeṇa tapasā caiva bhogena ca balena ca
na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane
ma maivam iti sā kanyā tam uvāca niśācaram
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat
tato vedavatī kruddhā keśān hastena sācchinat
uvācāgniṃ samādhāya maraṇāya kṛtatvarā
dharṣitāyās tvayānārya nedānīṃ mama jīvitam
rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
yasmāt tu dharṣitā cāham apāpā cāpy anāthavat
tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ
na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ
śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā
evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ
pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
samupāśritya śailābhaṃ tava vīryam amānuṣam
evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
kṣetre halamukhagraste vedyām agniśikhopamā
eṣā vedavatī nāma pūrvam āsīt kṛte yuge
tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate
praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
puṣpakaṃ tat samāruhya paricakrāma medinīm
tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
uśīrabījam āsādya dadarśa sa tu rākṣasaḥ
saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ
dṛṣṭvā devās tu tad rakṣo varadānena durjayam
tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ
indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat
taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
prāha yuddhaṃ prayacceti nirjito 'smīti vā vada
tato marutto nṛpatiḥ ko bhavān ity uvāca tam
avahāsaṃ tato muktvā rākṣaso vākyam abravīt
akutūhalabhāvena prīto 'smi tava pārthiva
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam
triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
bhrātaraṃ yena nirjitya vimānam idam āhṛtam
tato marutto nṛpatis taṃ rākṣasam athābravīt
dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ
nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt
kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam
tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot
so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ
māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ
saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat
tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ
rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān
tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm
rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan
harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
prīto 'smi tava dharmajña upakārād vihaṃgama
mama netrasahasraṃ yat tat te barhe bhaviṣyati
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam
nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
surādhipād varaṃ prāpya gatāḥ sarve vicitratām
dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu
yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ
mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi
ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ
varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara
varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ
maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
prāpsyase cātulāṃ prītim etan me prītilakṣaṇam
haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ
athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam
hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham
sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
eṣa kāñcanako varṇo matprītyā te bhaviṣyati
evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ
atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ
sa samāsādya rājendrān mahendravaruṇopamān
abravīd rākṣasendras tu yuddhaṃ me dīyatām iti
nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
anyathā kurvatām evaṃ mokṣo vo nopapadyate
tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ
duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ
athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
suguptām anaraṇyena śakreṇevāmarāvatīm
prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
nirjito 'smīti vā brūhi mamaitad iha śāsanam
anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā
atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam
nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt
tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
prāṇaśyata tadā rājan havyaṃ hutam ivānale
so 'paśyata narendras tu naśyamānaṃ mahad balam
mahārṇavaṃ samāsādya yathā pañcāpagā jalam
tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ
tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
tasya rākṣasarājasya ikṣvākukulanandanaḥ
tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani
tato rākṣasarājena kruddhena nṛpatis tadā
talena bhihato mūrdhni sa rathān nipapāta ha
sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
vajradagdha ivāraṇye sālo nipatito mahān
taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā
trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama
tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ
na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
kāleneha vipanno 'haṃ hetubhūtas tu me bhavān
kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa
yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me
utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
rājā paramatejasvī yas te prāṇān hariṣyati
tato jaladharodagras tāḍito devadundubhiḥ
tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā
tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata
tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
āsasāda ghane tasmin nāradaṃ munisattamam
nāradas tu mahātejā devarṣir amitaprabhaḥ
abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam
rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
prīto 'smy abhijanopeta vikramair ūrjitais tava
viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ
kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava
kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ
paśya tāvan mahābāho rākṣaseśvaramānuṣam
lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ
kva cid vāditranṛttāni sevyante muditair janaiḥ
rudyate cāparair ārtair dhārāśrunayanānanaiḥ
mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate
tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
jita eva tvayā saumya martyaloko na saṃśayaḥ
evam uktas tu laṅkeśo dīpyamāna ivaujasā
abravīn nāradaṃ tatra saṃprahasyābhivādya ca
maharṣe devagandharvavihāra samarapriya
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam
tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
samudram amṛtārthaṃ vai mathiṣyāmi rasālayam
athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate
ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
mārgo gacchati durdharṣo yamasyāmitrakarśana
sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
uvāca kṛtam ity eva vacanaṃ cedam abravīt
tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ
mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
avajeṣyāmi caturo lokapālān iti prabho
tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā
evam uktvā daśagrīvo muniṃ tam abhivādya ca
prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ
nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
cintayām āsa viprendro vidhūma iva pāvakaḥ
yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham
yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati
yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati
aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
kautūhalasamutpanno yāsyāmi yamasādanam
evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati
apaśyat sa yamaṃ tatra devam agnipuraskṛtam
vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam
sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
abravīt sukham āsīnam arghyam āvedya dharmataḥ
kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati
kim āgamanakṛtyaṃ te devagandharvasevita
abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām
eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam
etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati
etasminn antare dūrād aṃśumantam ivoditam
dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ
taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata
sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam
tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
rāvaṇo mocayām āsa vikrameṇa balād balī
preteṣu mucyamāneṣu rākṣasena balīyasā
pretagopāḥ susaṃrabdhā rākṣasendram abhidravan
te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ
tasyāsanāni prāsādān vedikāstaraṇāni ca
puṣpakasya babhañjus te śīghraṃ madhukarā iva
devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā
tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ
te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
amātyā rākṣasendrasya cakrur āyodhanaṃ mahat
anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ
amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
tam eva samadhāvanta śūlavarṣair daśānanam
tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau
sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
musalāni śilāvṛkṣān mumocāstrabalād balī
tāṃs tu sarvān samākṣipya tad astram apahatya ca
jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ
parivārya ca taṃ sarve śailaṃ meghotkarā iva
bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata
tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ
tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata
jvālāmālī sa tu śaraḥ kravyādānugato raṇe
mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati
te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
raṇe tasmin nipatitā dāvadagdhā nagā iva
tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
nanāda sumahānādaṃ kampayann iva medinīm
sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam
sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām
tasya sūto rathaṃ divyam upasthāpya mahāsvanam
sthitaḥ sa ca mahātejā āruroha mahāratham
pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram
kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
yamapraharaṇaṃ divyaṃ prajvalann iva tejasā
tato lokās trayas trastāḥ kampante ca divaukasaḥ
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham
dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
sacivā rākṣasendrasya sarvalokabhayāvaham
laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ
nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ
sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat
sa tu rāvaṇam āsādya visṛjañ śaktitomarān
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata
rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ
tato mahāśaktiśataiḥ pātyamānair mahorasi
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ
nānāpraharaṇair evaṃ yamenāmitrakarśinā
saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā
tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram
saṃvarta iva lokānām abhavad yudhyatos tayoḥ
rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca
rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
nirantaram ivākāśaṃ kurvan bāṇān mumoca ha
mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat
tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ
tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam
mṛtyus tu paramakruddho vaivasvatam athābravīt
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum
narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
namucir virocanaś caiva tāv ubhau madhukaiṭabhau
ete cānye ca bahavo balavanto durāsadāḥ
vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare
muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
balaṃ mama na khalv etan maryādaiṣā nisargataḥ
saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ
etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham
tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā
yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ
darśanād eva yaḥ prāṇān prāṇinām uparudhyati
kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ
sa jvālāparivāras tu pibann iva niśācaram
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ
tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt
vaivasvata mahābāho na khalv atulavikrama
prahartavyaṃ tvayaitena daṇḍenāsmin niśācare
varaḥ khalu mayā dattas tasya tridaśapuṃgava
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ
amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ
tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
na hy asmin patite kaś cin muhūrtam api jīvati
yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam
rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca
evam uktas tu dharmātmā pratyuvāca yamas tadā
eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ
kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
yan mayā yan na hantavyo rākṣaso varadarpitaḥ
eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata
daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt
tato vaivasvato devaiḥ saha brahmapurogamaiḥ
jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ
sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
rāvaṇas tu jayaślāghī svasahāyān dadarśa ha
jayena vardhayitvā ca mārīcapramukhās tataḥ
puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha
tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam
sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm
nivātakavacās tatra daityā labdhavarā vasan
rākṣasas tān samāsādya yuddhena samupāhvayat
te tu sarve suvikrāntā daiteyā balaśālinaḥ
nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ
teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
na cānyatarayos tatra vijayo vā kṣayo 'pi vā
tataḥ pitāmahas tatra trailokyagatir avyayaḥ
ājagāma drutaṃ devo vimānavaram āsthitaḥ
nivātakavacānāṃ tu nivārya raṇakarma tat
vṛddhaḥ pitāmaho vākyam uvāca viditārthavat
na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ
rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ
tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā
arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ
sa tūpadhārya māyānāṃ śatam ekonam ātmavān
salilendrapurānveṣī sa babhrāma rasātalam
tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam
tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ
kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ
yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām
yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ
tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam
tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
abravīt kva gato yo vo rājā śīghraṃ nivedyatām
yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ
etasminn antare kruddhā varuṇasya mahātmanaḥ
putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca
te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ
tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ
amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam
samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ
mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ
mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
ākāśayuddhaṃ tumulaṃ devadānavayor iva
tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ
vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān
tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat
tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
mahodareṇa gadayā hatās te prayayuḥ kṣitim
teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
mumocāśu mahānādaṃ virathān prekṣya tān sthitān
te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
mahodareṇa nihatāḥ patitāḥ pṛthivītale
te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ
dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan
tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat
musalāni vicitrāṇi tato bhallaśatāni ca
paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ
atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ
tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ
tatas te vimukhāḥ sarve patitā dharaṇītale
raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ
tān abravīt tato rakṣo varuṇāya nivedyatām
rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ
gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi
tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ
rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt
āgatas tu pathā yena tenaiva vinivṛtya saḥ
laṅkām abhimukho rakṣo nabhastalagato yayau
nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
jahre pathi narendrarṣidevagandharvakanyakāḥ
darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat
tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ
dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
śokāyattās taruṇyaś ca samastā stananamritāḥ
tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam
tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
agnihotram ivābhāti saṃniruddhāgnipuṣpakam
kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api
duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ
kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare
hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam
kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
tato 'smi dharṣitānena patitā śokasāgare
na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ
yad durbalā balavatā bāndhavā rāvaṇena me
uditenaiva sūryeṇa tārakā iva nāśitāḥ
aho subalavad rakṣo vadhopāyeṣu rajyate
aho durvṛttam ātmānaṃ svayam eva na budhyate
sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
idaṃ tv asadṛśaṃ karma paradārābhimarśanam
yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ
śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani
evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
tato rākṣasarājasya svasā paramaduḥkhitā
pādayoḥ patitā tasya vaktum evopacakrame
tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
abravīt kim idaṃ bhadre vaktum arhasi me drutam
sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā
ete viryāt tvayā rājan daityā vinihatā raṇe
kālakeyā iti khyātā mahābalaparākramāḥ
tatra me nihato bhartā garīyāñ jīvitād api
sa tvayā dayitas tatra bhrātrā śatrusamena vai
yā tvayāsmi hatā rājan svayam eveha bandhunā
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā
nanu nāma tvayā rakṣyo jāmātā samareṣv api
taṃ nihatya raṇe rājan svayam eva na lajjase
evam uktas tayā rakṣo bhaginyā krośamānayā
abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ
alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ
yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ
asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ
caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām
tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam
śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ
sa hi śapto vanoddeśaḥ kruddhenośanasā purā
rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ
evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām
sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ
sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane
sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat
tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
mahātmā rākṣasendras tat praviveśa sahānugaḥ
tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā
tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
dadarśa svasutaṃ tatra meghanādam ariṃdamam
rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
abravīt kim idaṃ vatsa vartate tad bravīhi me
uśanā tv abravīt tatra gurur yajñasamṛddhaye
rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ
aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ
agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
rājasūyas tathā yajño gomedho vaiṣṇavas tathā
māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
varāṃs te labdhavān putraḥ sākṣāt paśupater iha
kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ
etayā kila saṃgrāme māyayā rākṣaseśvara
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ
akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe
etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana
adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham
tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ
ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati
tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ
lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā
vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt
īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase
jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
tvām atikramya madhunā rājan kumbhīnasī hṛtā
rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ
vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
śrūyatām asya pāpasya karmaṇaḥ phalam āgatam
mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ
pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
tasya kumbhīnasī nāma duhitur duhitābhavat
mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā
sā hṛtā madhunā rājan rākṣasena balīyasā
yajñapravṛtte putre te mayi cāntarjaloṣite
nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
dharṣayitvā hṛtā rājan guptā hy antaḥpure tava
śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
asminn evābhisaṃprāptaṃ loke viditam astu te
tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca
bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
vāhanāny adhirohantu nānāpraharaṇāyudhāḥ
adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ
tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ
akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām
indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ
vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
te tu sarve mahābhāgā yayur madhupuraṃ prati
rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram
daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha
rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ
sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān
sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
tasya rākṣasarājasya trastā kumbhīnasī svasā
tāṃ samutthāpayām āsa na bhetavyam iti bruvan
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te
sābravīd yadi me rājan prasannas tvaṃ mahābala
bhartāraṃ na mamehādya hantum arhasi mānada
satyavāg bhava rājendra mām avekṣasva yācatīm
tvayā hy uktaṃ mahābāho na bhetavyam iti svayam
rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām
saha tena gamiṣyāmi suralokaṃ jayāya vai
tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt
ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram
abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam
eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca
tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
snigdhasya bhajamānasya yuktam arthāya kalpitum
tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ
pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
prāptapūjo daśagrīvo madhuveśmani vīryavān
tatra caikāṃ niśām uṣya gamanāyopacakrame
tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam
rākṣasendro mahendrābhaḥ senām upaniveśayat
sa tu tatra daśagrīvaḥ saha sainyena vīryavān
astaṃ prāpte dinakare nivāsaṃ samarocayat
udite vimale candre tulyaparvatavarcasi
sa dadarśa guṇāṃs tatra candrapādopaśobhitān
karṇikāravanair divyaiḥ kadambagahanais tathā
padminībhiś ca phullābhir mandākinyā jalair api
ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye
puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ
madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ
geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca
rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
viniśvasya viniśvasya śaśinaṃ samavaikṣata
etasminn antare tatra divyapuṣpavibhūṣitā
sarvāpsarovarā rambhā pūrṇacandranibhānanā
kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā
yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
ūrū karikarākārau karau pallavakomalau
sainyamadhyena gacchantī rāvaṇenopalakṣitā
tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata
kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate
tavānanarasasyādya padmotpalasugandhinaḥ
sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati
svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau
suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam
madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam
viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
trailokye yaḥ prabhuś caiva tulyo mama na vidyate
tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām
evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ
anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te
abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ
bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava
putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
khyāto yas triṣu lokeṣu nalakūbara ity asau
dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ
tasyāsmi kṛtasaṃketā lokapālasutasya vai
tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam
yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
tena satyena māṃ rājan moktum arhasy ariṃdama
sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
tan na vighnaṃ sutasyeha kartum arhasi muñca mām
sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te
evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
nirbhartsya rākṣaso mohāt pratigṛhya balād balī
kāmamohābhisaṃrabdho maithunāyopacakrame
sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
gajendrākrīḍamathitā nadīvākulatāṃ gatā
sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
nalakūbaram āsādya pādayor nipapāta ha
tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
abravīt kim idaṃ bhadre pādayoḥ patitāsi me
sā tu niśvasamānā ca vepamānātha sāñjaliḥ
tasmai sarvaṃ yathātathyam ākhyātum upacakrame
eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
tena sainyasahāyena niśeha pariṇāmyate
āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama
gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā
mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama
yācyamāno mayā deva snuṣā te 'ham iti prabho
tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā
evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca
evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha
tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā
gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam
akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati
yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam
mūrdhā tu saptadhā tasya śakalībhavitā tadā
tasminn udāhṛte śāpe jvalitāgnisamaprabhe
devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā
prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ
śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat
kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
āsasāda mahātejā indralokaṃ niśācaraḥ
tasya rākṣasasainyasya samantād upayāsyataḥ
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ
śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
abravīt tatra tān devān sarvān eva samāgatān
ādityān savasūn rudrān viśvān sādhyān marudgaṇān
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ
evam uktās tu śakreṇa devāḥ śakrasamā yudhi
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ
sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
viṣṇoḥ samīpam āgatya vākyam etad uvāca ha
viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
asau hi balavān rakṣo yuddhārtham abhivartate
varapradānād balavān na khalv anyena hetunā
tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ
tad yathā namucir vṛtro balir narakaśambarau
tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru
na hy anyo deva devānām āpatsu sumahābala
gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama
tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
tvayāhaṃ sthāpitaś caiva devarājye sanātane
tad ākhyāhi yathātattvaṃ devadeva mama svayam
asicakrasahāyas tvaṃ yudhyase saṃyuge ripum
evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me
na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
hantuṃ yudhi samāsādya varadānena durjayaḥ
sarvathā tu mahat karma kariṣyati balotkaṭaḥ
rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ
bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam
anihatya ripuṃ viṣṇur na hi pratinivartate
durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase
pratijānāmi devendra tvatsamīpaṃ śatakrato
rākṣasasyāham evāsya bhavitā mṛtyukāraṇam
aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
devatās toṣayiṣyāmi jñātvā kālam upasthitam
etasminn antare nādaḥ śuśruve rajanīkṣaye
tasya rāvaṇasainyasya prayuddhasya samantataḥ
atha yuddhaṃ samabhavad devarākṣasayos tadā
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham
etasminn antare śūrā rākṣasā ghoradarśanāḥ
yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā
mārīcaś ca prahastaś ca mahāpārśvamahodarau
akampano nikumbhaś ca śukaḥ sāraṇa eva ca
saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ
etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha
sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ
etasminn antare śūro vasūnām aṣṭamo vasuḥ
sāvitra iti vikhyātaḥ praviveśa mahāraṇam
tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām
tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ
surās tu rākṣasān ghorān mahāvīryān svatejasā
samare vividhaiḥ śastrair anayan yamasādanam
etasminn antare śūraḥ sumālī nāma rākṣasaḥ
nānāpraharaṇaiḥ kruddho raṇam evābhyavartata
devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddho vāyur jaladharān iva
te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ
tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata
saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
vikrameṇa mahātejā vārayām āsa saṃyuge
sumattayos tayor āsīd yuddhaṃ loke sudāruṇam
sumālino vasoś caiva samareṣv anivartinoḥ
tatas tasya mahābāṇair vasunā sumahātmanā
mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ
hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā
tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
tasya mūrdhani sāvitraḥ sumāler vinipātayat
tasya mūrdhani solkābhā patantī ca tadā babhau
sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ
tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ
taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam
sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ
tataḥ sa balavān kruddho rāvaṇasya suto yudhi
nivartya rākṣasān sarvān meghanādo vyatiṣṭhata
sa rathenāgnivarṇena kāmagena mahārathaḥ
abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan
tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
vidudruvur diśaḥ sarvā devās tasya ca darśanāt
na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata
na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
eṣa gacchati me putro yuddhārtham aparājitaḥ
tataḥ śakrasuto devo jayanta iti viśrutaḥ
rathenādbhutakalpena saṃgrāmam abhivartata
tatas te tridaśāḥ sarve parivārya śacīsutam
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ
teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām
kṛte mahendraputrasya rākṣasendrasutasya ca
tato mātaliputre tu gomukhe rākṣasātmajaḥ
sārathau pātayām āsa śarān kāñcanabhūṣaṇān
śacīsutas tv api tathā jayantas tasya sārathim
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire
tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat
tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ
tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat
tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ
tatas tad daivatabalaṃ samantāt taṃ śacīsutam
bahuprakāram asvasthaṃ tatra tatra sma dhāvati
nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
tatra tatra viparyastaṃ samantāt paridhāvitam
etasminn antare śūraḥ pulomā nāma vīryavān
daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ
gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
mātāmaho 'ryakas tasya paulomī yena sā śacī
praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ
rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
abhyadhāvata devāṃs tān mumoca ca mahāsvanam
dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
mātaliṃ prāha devendro rathaḥ samupanīyatām
sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
upasthito mātalinā vāhyamāno manojavaḥ
tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
agrato vāyucapalā gacchanto vyanadaṃs tadā
nānāvādyāni vādyanta stutayaś ca samāhitāḥ
nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam
rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
vṛto nānāpraharaṇair niryayau tridaśādhipaḥ
nirgacchatas tu śakrasya paruṣaṃ pavano vavau
bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire
etasminn antare śūro daśagrīvaḥ pratāpavān
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā
pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
yeṣāṃ niśvāsavātena pradīptam iva saṃyugam
daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
samarābhimukho divyo mahendram abhivartata
putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat
tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge
kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
nājñāyata tadā yuddhe saha kenāpy ayudhyata
dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
yena kenaiva saṃrabdhas tāḍayām āsa vai surān
tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ
prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram
tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
vāhaneṣv avasaktāś ca sthitā evāpare raṇe
rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā
tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale
śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
pravṛttā saṃyugamukhe śastragrāhavatī nadī
etasminn antare kruddho daśagrīvaḥ pratāpavān
nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam
sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
tridaśān samare nighnañ śakram evābhyavartata
tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
yasya visphāraghoṣeṇa svananti sma diśo daśa
tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
nipātayām āsa śarān pāvakādityavarcasaḥ
tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat
prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam
tatas tamasi saṃjāte rākṣasā daivataiḥ saha
ayudhyanta balonmattāḥ sūdayantaḥ parasparam
tatas tu devasainyena rākṣasānāṃ mahad balam
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam
tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam
indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
tasmiṃs tamojālavṛte moham īyur na te trayaḥ
sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān
krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
parasainyasya madhyena yāvadantaṃ nayasva mām
adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
nānāśastrair mahāsārair nāśayāmi nabhastalāt
aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari
viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām
ayaṃ sa nandanoddeśo yatra vartāmahe vayam
naya mām adya tatra tvam udayo yatra parvataḥ
tasya tad vacanaṃ śrutvā turagān sa manojavān
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ
tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
rathasthaḥ samarasthāṃs tān devān vākyam athābravīt
surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām
eṣa hy atibalaḥ sainye rathena pavanaujasā
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi
na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge
yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
evam etasya pāpasya nigraho mama rocate
tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
ayudhyata mahātejā rākṣasān nāśayan raṇe
uttareṇa daśagrīvaḥ praviveśānivartitaḥ
dakṣiṇena tu pārśvena praviveśa śatakratuḥ
tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat
tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam
etasminn antare nādo mukto dānavarākṣasaiḥ
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam
tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam
sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat
tataḥ sa devān saṃtyajya śakram evābhyayād drutam
mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ
sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat
tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
airāvataṃ samāruhya mṛgayām āsa rāvaṇim
sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
kiramāṇaḥ śaraughena mahendram amitaujasaṃ
sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
tadainaṃ māyayā baddhvā svasainyam abhito 'nayat
taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
na hi dṛśyati vidyāvān māyayā yena nīyate
etasminn antare cāpi sarve suragaṇās tadā
abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ
rāvaṇas tu samāsādya vasvādityamarudgaṇān
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ
taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam
āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ
ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ
yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam
sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ
atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ
bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt
atibalasadṛśaiḥ parākramais tair mama kulamānavivardhanaṃ kṛtam
yad amarasamavikrama tvayā tridaśapatis tridaśāś ca nirjitāḥ
tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ
aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ
atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ
svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān
jite mahendre 'tibale rāvaṇasya sutena vai
prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā
taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ
vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā
jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
kṛtā pratijñā saphalā prīto 'smi svasutena vai
ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati
balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
yam āśritya tvayā rājan sthāpitās tridaśā vaśe
tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ
athābravīn mahātejā indrajit samitiṃjayaḥ
amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe
abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi
athābravīt sa tatrastham indrajit padmasaṃbhavam
śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe
mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam
saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ
tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam
sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
vikrameṇa mayā tv etad amaratvaṃ pravartitam
evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ
etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
rāma cintāparītātmā dhyānatatparatāṃ gataḥ
taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam
amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ
tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam
so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam
tato mayā rūpaguṇair ahalyā strī vinirmitā
ahalyety eva ca mayā tasyā nāma pravartitam
nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha
bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat
tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
sthānādhikatayā patnī mamaiṣeti puraṃdara
sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
nyastā bahūni varṣāṇi tena niryātitā ca sā
tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā
sa tayā saha dharmātmā ramate sma mahāmuniḥ
āsan nirāśā devās tu gautame dattayā tayā
tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva
sā tvayā dharṣitā śakra kāmārtena samanyunā
dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā
tataḥ kruddhena tenāsi śaptaḥ paramatejasā
gato 'si yena devendra daśābhāgaviparyayam
yasmān me dharṣitā patnī tvayā vāsava nirbhayam
tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi
ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ
tatrādharmaḥ subalavān samutthāsyati yo mahān
tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati
na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
etenādharmayogena yas tvayeha pravartitaḥ
yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt
tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
durvinīte vinidhvaṃsa mamāśramasamīpataḥ
rūpayauvanasaṃpannā yasmāt tvam anavasthitā
tasmād rūpavatī loke na tvam ekā bhaviṣyasi
rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ
tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam
tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava
śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
pāvitas tena yajñena yāsyasi tridivaṃ tataḥ
putraś ca tava devendra na vinaṣṭo mahāraṇe
nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau
etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam
punas tridivam ākrāmad anvaśāsac ca devatāḥ
etad indrajito rāma balaṃ yat kīrtitaṃ mayā
nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ
tato rāmo mahātejā vismayāt punar eva hi
uvāca praṇato vākyam agastyam ṛṣisattamam
bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ
utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ
rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
uvāca rāmaṃ prahasan pitāmaha iveśvaram
sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate
tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ
tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā
tam eva divasaṃ so 'tha haihayādhipatir balī
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ
rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha
rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām
ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ
śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim
sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram
sahasraśikharopetaṃ siṃhādhyuṣitakandaram
prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ
devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam
nadībhiḥ syandamānābhir agatipratimaṃ jalam
sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam
ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau
calopalajalāṃ puṇyāṃ paścimodadhigāminīm
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām
cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām
phulladrumakṛtottaṃsāṃ cakravākayugastanīm
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām
puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām
puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ
sa tasyāḥ puline ramye nānākusumaśobhite
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ
tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
uvāca sacivāṃs tatra mārīcaśukasāraṇān
eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
mām āsīnaṃ viditveha candrāyāti divākaraḥ
narmadā jalaśītaś ca sugandhiḥ śramanāśanaḥ
madbhayād anilo hy eṣa vāty asau susamāhitaḥ
iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā
tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
candanasya raseneva rudhireṇa samukṣitāḥ
te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ
asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha
aham apy atra puline śaradindusamaprabhe
puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ
rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
samahodaradhūmrākṣā narmadām avagāhire
rākṣasendragajais tais tu kṣobhyate narmadā nadī
vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ
tatas te rākṣasāḥ snātvā narmadāyā varāmbhasi
uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu
narmadā puline ramye śubhrābhrasadṛśaprabhe
rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ
puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ
tatra snātvā ca vidhivaj japtvā japyam anuttamam
narmadā salilāt tasmād uttatāra sa rāvaṇaḥ
rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate
vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ
tataḥ satām ārtiharaṃ haraṃ paraṃ varapradaṃ candramayūkhabhūṣaṇam
samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān
narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
puṣpopahāraṃ kurute tasmād deśād adūrataḥ
arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
krīḍite saha nārībhir narmadātoyam āśritaḥ
tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ
jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ
kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati
samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau
sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha
rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām
paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu
tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm
savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau
tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
vyomāntaracarau vīrau prasthitau paścimonmukhau
ardhayojanamātraṃ tu gatvā tau tu niśācarau
paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam
bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
madaraktāntanayanaṃ madanākāravarcasaṃ
nadīṃ bāhusahasreṇa rundhantam arimardanam
giriṃ pādasahasreṇa rundhantam iva medinīm
bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram
tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ
bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ
tena bāhusahasreṇa saṃniruddhajalā nadī
sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ
ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ
arjunābhimukhe tasmin prasthite rākṣaseśvare
sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ
mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ
nātidīrgheṇa kālena sa tato rākṣaso balī
taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ
sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam
sa roṣād raktanayano rākṣasendro baloddhataḥ
ity evam arjunāmātyān āha gambhīrayā girā
amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ
rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan
yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram
kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
nihatyāsmāṃs tato yuddham arjunenopayāsyasi
tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ
tato halahalāśabdo narmadā tira ābabhau
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām
iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ
haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
sanakramīnamakarasamudrasyeva nisvanaḥ
rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ
arjunāya tu tat karma rāvaṇasya samantriṇaḥ
krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ
uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ
krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
prajajvāla mahāghoro yugānta iva pāvakaḥ
sa tūrṇataram ādāya varahemāṅgado gadām
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ
bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ
tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ
tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ
tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
prahastakaramuktasya babhūva pradahann iva
ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
nipuṇaṃ vañcayām āsa sagado gajavikramaḥ
tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām
tenāhato 'tivegena prahasto gadayā tadā
nipapāta sthitaḥ śailo vajrivajrahato yathā
prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāraṇāḥ
samahodaradhūmrākṣā apasṛptā raṇājirāt
apakrānteṣv amātyeṣu prahaste ca nipātite
rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam
sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam
sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
tejoyuktāv ivādityau pradahantāv ivānalau
baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
meghāv iva vinardantau siṃhāv iva balotkaṭau
rudrakālāv iva kruddhau tau tathā rākṣasārjunau
parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam
vajraprahārān acalā yathā ghorān viṣehire
gadāprahārāṃs tadvat tau sahete nararākṣasau
yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ
arjunasya gadā sā tu pātyamānāhitorasi
kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā
tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
arjunorasi nirbhāti gadolkeva mahāgirau
nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ
śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
parasparaṃ vinighnantau nararākṣasasattamau
tato 'rjunena kruddhena sarvaprāṇena sā gadā
stanayor antare muktā rāvaṇasya mahāhave
varadānakṛtatrāṇe sā gadā rāvaṇorasi
durbaleva yathā senā dvidhābhūtāpatat kṣitau
sa tv arjunapramuktena gadāpātena rāvaṇaḥ
apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan
sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
sahasā pratijagrāha garutmān iva pannagam
sa taṃ bāhusahasreṇa balād gṛhya daśānanam
babandha balavān rājā baliṃ nārāyaṇo yathā
badhyamāne daśagrīve siddhacāraṇadevatāḥ
sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani
vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
rarāsa haihayo rājā harṣād ambudavan muhuḥ
prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
saha tai rākasaiḥ kruddha abhidudrāva pārthivam
naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ
muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
musalāni ca śūlāni utsasarjus tadārjune
aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ
tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
bhittvā vidrāvayām āsa vāyur ambudharān iva
rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ
sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
tadārjunaḥ saṃpraviveśa tāṃ purīṃ baliṃ nigṛhyaiva sahasralocanaḥ
rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ
sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ
so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
praviveśa purīṃ brahmā indrasyevāmarāvatīm
pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
tatas te pratyabhijñāya arjunāya nyavedayan
pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
śirasy añjalim uddhṛtya pratyudgacchad dvijottamam
purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca
purastāt prayayau rājña indrasyeva bṛhaspatiḥ
tatas tam ṛṣim āyāntam udyantam iva bhāskaram
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
pulastyam āha rājendro harṣagadgadayā girā
adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam
adya me kuśalaṃ deva adya me kulam uddhṛtam
yat te devagaṇair vandyau vande 'haṃ caraṇāv imau
idaṃ rājyam ime putrā ime dārā ime vayam
brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān
taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
pulastyovāca rājānaṃ haihayānāṃ tadārjunam
rājendrāmalapadmākṣapūrṇacandranibhānana
atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ
bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ
tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
madvākyād yācyamāno 'dya muñca vatsa daśānanam
pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat
sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ
ahiṃsākaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau
pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ
pitāmahasutaś cāpi pulastyo munisattamaḥ
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ
evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
pulastyavacanāc cāpi punar mokṣam avāptavān
evaṃ balibhyo balinaḥ santi rāghavanandana
nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ
tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm
punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt
arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ
rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ
tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
gatvāhvayati yuddhāya vālinaṃ hemamālinam
tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam
rākṣasendra gato vālī yas te pratibalo bhavet
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ
caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam
etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
yuddhārthinām ime rājan vānarādhipatejasā
yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
tathā vālinam āsādya tadantaṃ tava jīvitam
atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram
sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam
tatra hemagiriprakhyaṃ taruṇārkanibhānanam
rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam
puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat
yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam
śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam
jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān
drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam
ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
japan vai naigamān mantrāṃs tasthau parvatarāḍ iva
tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
prayatnavantau tat karma īhatur baladarpitau
hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ
grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
kham utpapāta vegena kṛtvā kakṣāvalambinam
sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā
atha te rākṣasāmātyā hriyamāṇe daśānane
mumokṣayiṣavo ghorā ravamāṇā hy abhidravan
anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
anvīyamāno meghaughair ambarastha ivāṃśumān
te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
tasya bāhūruvegena pariśrāntaḥ patanti ca
vālimārgād apākrāman parvatendrā hi gacchataḥ
apakṣigaṇasaṃpāto vānarendro mahājavaḥ
kramaśaḥ sāgarān sarvān saṃdhyākālam avandata
sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ
tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
uttaraṃ sāgaraṃ prāyād vahamāno daśānanam
uttare sāgare saṃdhyām upāsitvā daśānanam
vahamāno 'gamad vālī pūrvam ambumahānidhim
tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat
caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat
rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
kutas tvam iti covāca prahasan rāvaṇaṃ prati
vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt
vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā
aho balam aho vīryam aho gambhīratā ca te
yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān
evam aśrāntavad vīra śīghram eva ca vānara
māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati
trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ
so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ
dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara
tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
bhrātṛtvam upasaṃpannau pariṣvajya parasparam
anyonyaṃ lambitakarau tatas tau harirākṣasau
kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva
sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
amātyair āgatair nīcas trailokyotsādanārthibhiḥ
evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau
balam apratimaṃ rāma vālino 'bhavad uttamam
so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā
apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
prāñjalir vinayopeta idam āha vaco 'rthavat
atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
na tv etau hanumadvīryaiḥ samāv iti matir mama
śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ
dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ
dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā
senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
ete hanumatā tatra ekena vinipātitāḥ
bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
laṅkā bhasmīkṛtā tena pāvakeneva medinī
na kālasya na śakrasya na viṣṇor vittapasya ca
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ
etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ
hanūmān yadi me na syād vānarādhipateḥ sakhā
pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet
kimarthaṃ vālī caitena sugrīvapriyakāmyayā
tadā vaire samutpanne na dagdho vīrudho yathā
na hi veditavān manye hanūmān ātmano balam
yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam
etan me bhagavan sarvaṃ hanūmati mahāmune
vistareṇa yathātattvaṃ kathayāmarapūjita
rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt
satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
na bale vidyate tulyo na gatau na matau paraḥ
amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
na veditā balaṃ yena balī sann arimardanaḥ
bālye 'py etena yat karma kṛtaṃ rāma mahābala
tan na varṇayituṃ śakyam atibālatayāsya te
yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
samādhāya matiṃ rāma niśāmaya vadāmy aham
sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā
tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
janayām āsa tasyāṃ vai vāyur ātmajam uttamam
śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
phalāny āhartukāmā vai niṣkrāntā gahane carā
eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva
tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam
dadṛśe phalalobhāc ca utpapāta raviṃ prati
bālārkābhimukho bālo bālārka iva mūrtimān
grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ
etasmin plavamāne tu śiśubhāve hanūmati
devadānavasiddhānāṃ vismayaḥ sumahān abhūt
nāpy evaṃ vegavān vāyur garuḍo na manas tathā
yathāyaṃ vāyuputras tu kramate 'mbaram uttamam
yadi tāvac chiśor asya īdṛśau gativikramau
yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati
tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ
bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ
śiśur eṣa tv adoṣajña iti matvā divākaraḥ
kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ
yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
tam eva divasaṃ rāhur jighṛkṣati divākaram
anena ca parāmṛṣṭo rāma sūryarathopari
apakrāntas tatas trasto rāhuś candrārkamardanaḥ
sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam
bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
kim idaṃ tat tvayā dattam anyasya balavṛtrahan
adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
athānyo rāhur āsādya jagrāha sahasā ravim
sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
utpapātāsanaṃ hitvā udvahan kāñcanasrajam
tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam
indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
prāyād yatrābhavat sūryaḥ sahānena hanūmatā
athātirabhasenāgād rāhur utsṛjya vāsavam
anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat
tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
utpapāta punar vyoma grahītuṃ siṃhikāsutam
utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ
indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
indra indreti saṃtrāsān muhur muhur abhāṣata
rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmy aham
airāvataṃ tato dṛṣṭvā mahat tad idam ity api
phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ
tadāsya dhāvato rūpam airāvatajighṛkṣayā
muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
hastāntenātimuktena kuliśenābhyatāḍayat
tato girau papātaiṣa indravajrābhitāḍitaḥ
patamānasya caitasya vāmo hanur abhajyata
tasmiṃs tu patite bāle vajratāḍanavihvale
cukrodhendrāya pavanaḥ prajānām aśivāya ca
viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ
vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
vāyuprakopāt trailokyaṃ nirayastham ivābabhau
tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ
ūcuḥ prāñjalayo devā darodaranibhodarāḥ
tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ
tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama
rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho
vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan
etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
kāraṇād iti tān uktvā prajāḥ punar abhāṣata
yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam
putras tasyāmareśena indreṇādya nipātitaḥ
rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ
aśarīraḥ śarīreṣu vāyuś carati pālayan
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ
vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat
adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ
tad yāmas tatra yatrāste māruto rukprado hi vaḥ
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam
tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ
jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ
tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ
caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ
tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ
calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
pādayor nyapatad vāyus tisro 'vasthāya vedhase
taṃ tu vedavidādyas tu lambābharaṇaśobhinā
vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān
spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān
prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā
marudrogavinirmuktāḥ prajā vai muditābhavan
śītavātavinirmuktāḥ padminya iva sāmbujāḥ
tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
uvāca devatā brahmā mārutapriyakāmyayā
bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām
anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
dadatāsya varān sarve mārutasyāsya tuṣṭidān
tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt
matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
nāmnaiṣa kapiśārdūlo bhavitā hanumān iti
aham evāsya dāsyāmi paramaṃ varam uttamam
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati
mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
tejaso 'sya madīyasya dadāmi śatikāṃ kalām
yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati
varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
varṣāyutaśatenāpi matpāśād udakād api
yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge
gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ
matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ
sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
dīrghāyuś ca mahātmā ca iti brahmābravīd vacaḥ
viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
śilpināṃ pravaraḥ prāha varam asya mahāmatiḥ
vinirmitāni devānām āyudhānīha yāni tu
teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati
tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam alaṃkṛtam
caturmukhas tuṣṭamukho vāyum āha jagadguruḥ
amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
ajeyo bhavitā te 'tra putro mārutamārutiḥ
rāvaṇotsādanārthāni rāmaprītikarāṇi ca
romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge
evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ
so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ
prāpya rāma varān eṣa varadānabalānvitaḥ
balenātmani saṃsthena so 'pūryata yathārṇavaḥ
balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ
srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam
sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ
yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ
tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ
bādhase yat samāśritya balam asmān plavaṃgama
tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ
tatas tu hṛtatejaujā maharṣivacanaujasā
eṣo śramāṇi nātyeti mṛdubhāvagataś caran
atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
sarvavānararājāsīt tejasā iva bhāskaraḥ
sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ
tasminn astamite vālī mantribhir mantrakovidaiḥ
pitrye pade kṛto rājā sugrīvo vālinaḥ pade
sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
ahāryaṃ sakhyam abhavad anilasya yathāgninā
eṣa śāpavaśād eva na vedabalam ātmanaḥ
vālisugrīvayor vairaṃ yadā rāma samutthitam
na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
vedayāno na ca hy eṣa balam ātmani mārutiḥ
parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiś ca
gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'py adhiko 'sti loke
asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ
pravīvivikṣor iva sāgarasya lokān didhakṣor iva pāvakasya
lokakṣayeṣv eva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt
eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ
satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ
tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
hanūmato bālabhāve karmaitat kathitaṃ mayā
dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
evam uktvā gatāḥ sarve ṛṣayas te yathāgatam
vimṛśya ca tato rāmo vayasyam akutobhayam
pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt
darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
udyogaś ca kṛto rājan bharatena tvayā saha
tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām
etāvad uktvā utthāya kākutsthaḥ paramāsanāt
paryaṣvajata dharmātmā nirantaram urogatam
visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
prahasan rāghavo vākyam uvāca madhurākṣaram
bhavatāṃ prītir avyagrā tejasā parirakṣitā
dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā
yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ
hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ
bhavantaś ca samānītā bharatena mahātmanā
śrutvā janakarājasya kānane tanayāṃ hṛtām
udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ
pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam
diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā
yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi
praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān
bhavec ca te mahārāja prītir asmāsu nityadā
te prayātā mahātmānaḥ pārthivāḥ sarvato diśam
kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat
akṣauhiṇī sahasrais te samavetās tv anekaśaḥ
hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ
ūcuś caiva mahīpālā baladarpasamanvitāḥ
na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam
bharatena vayaṃ paścāt samānītā nirarthakam
hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ
rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca
sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ
etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ
kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ
yathāpurāṇi te gatvā ratnāni vividhāni ca
rāmāya priyakāmārtham upahārān nṛpā daduḥ
aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān
candanāni ca divyāni divyāny ābharaṇāni ca
bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ
ādāya tāni ratnāni ayodhyām agaman punaḥ
āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ
daduḥ sarvāṇi ratnāni rāghavāya mahātmane
pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ
sarvāṇi tāni pradadau sugrīvāya mahātmane
vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ
hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ
te sarve hṛṣṭamanaso rāmadattāni tāny atha
śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ
papuś caiva sugandhīni madhūni vividhāni ca
māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca
evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā
muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan
reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ
rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ
evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ
tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
rāghavas tu mahātejāḥ sugrīvam idam abravīt
gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam
aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam
suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam
vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam
ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
paśya prītisamāyukto gandhamādanam eva ca
ye cānye sumahātmāno madarthe tyaktajīvitāḥ
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ
evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
vibhīṣaṇam athovāca rāmo madhurayā girā
taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca
mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
buddhimanto hi rājāno dhruvam aśnanti medinīm
ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ
rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ
tava buddhir mahābāho vīryam adbhutam eva ca
mādhuryaṃ paramaṃ rāma svayambhor iva nityadā
teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt
sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ
evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
utthāya ca pariṣvajya vākyam etad uvāca ha
evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
cariṣyati kathā yāval lokān eṣā hi māmikā
tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ
tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
vaidūryataralaṃ snehād ābabandhe hanūmati
tenorasi nibaddhena hāreṇa sa mahākapiḥ
rarāja hemaśailendraś candreṇākrāntamastakaḥ
śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
praṇamya śirasā pādau prajagmus te mahābalāḥ
sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ
sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā
visṛjya ca mahābāhur ṛkṣavānararākṣasān
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham
athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām
saumya rāma nirīkṣasva saumyena vadanena mām
kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho
tava śāsanam ājñāya gato 'smi dhanadaṃ prati
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata
nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam
mamāpi paramā prītir hate tasmin durātmani
rāvaṇe sagaṇe saumya saputrāmātyabāndhave
sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
vaha saumya tam eva tvam aham ājñāpayāmi te
eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ
tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām
bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ
gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ
evam antarhite tasmin puṣpake vividhātmani
bharataḥ prāñjalir vākyam uvāca raghunandanam
atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ
anāmayāc ca martyānāṃ sāgro māso gato hy ayam
jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava
putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
harṣaś cābhyadhiko rājañ janasya puravāsinaḥ
kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ
īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
kathayanti pure paurā janā janapadeṣu ca
etā vācaḥ sumadhurā bharatena samīritāḥ
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham
sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
praviveśa mahābāhur aśokavanikāṃ tadā
candanāgarucūtaiś ca tuṅgakāleyakair api
devadāruvanaiś cāpi samantād upaśobhitām
priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām
sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ
kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ
śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ
dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ
phullapadmotpalavanāś cakravākopaśobhitāḥ
prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ
tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ
nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam
bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ
āsane tu śubhākāre puṣpastabakabhūṣite
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha
sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam
māṃsāni ca vicitrāṇi phalāni vividhāni ca
rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan
upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ
evaṃ rāmo mudā yuktaḥ sītāṃ surucirānanām
ramayām āsa vaidehīm ahany ahani devavat
tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
atyakrāman narendrasya rāghavasya mahātmanaḥ
pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat
sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā
tato rāmam upāgacchad vicitrabahubhūṣaṇā
triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī
dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
apatyalābho vaidehi mamāyaṃ samupasthitaḥ
kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava
prahasantī tu vaidehī rāmaṃ vākyam athābravīt
tapovanāni puṇyāni draṣṭum icchāmi rāghava
gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
phalamūlāśināṃ vīra pādamūleṣu vartitum
eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu
tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam
evam uktvā tu kākutstho maithilīṃ janakātmajām
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ
tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ
vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ
ete kathā bahuvidhā parihāsasamanvitāḥ
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ
tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
kāḥ kathā nagare bhadra vartante viṣayeṣu ca
mām āśritāni kāny āhuḥ paurajānapadā janāḥ
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam
kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
vaktavyatāṃ ca rājāno nave rājye vrajanti hi
evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
sthitāḥ kathāḥ śubhā rājan vartante puravāsinām
ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha
evam uktas tu bhadreṇa rāghavo vākyam abravīt
kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ
śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca
kathayasva ca visrabdho nirbhayo vigatajvaraḥ
kathayante yathā paurā janā janapadeṣu ca
rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ
śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca
duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ
rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
vānarāś ca vaśaṃ nītā ṛkṣāś ca saha rākṣasaiḥ
hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat
kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
aṅkam āropya hi purā rāvaṇena balād dhṛtām
laṅkām api punar nītām aśokavanikāṃ gatām
rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate
asmākam api dāreṣu sahanīyaṃ bhaviṣyati
yathā hi kurute rājā prajā tam anuvartate
evaṃ bahuvidhā vāco vadanti puravāsinaḥ
nagareṣu ca sarveṣu rājañ janapadeṣu ca
tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
uvāca sarvān suhṛdaḥ katham etan nivedyatām
sarve tu śirasā bhūmāv abhivādya praṇamya ca
pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ
śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
samīpe dvāḥstham āsīnam idaṃ vacanam abravīt
śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam
rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ
uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
draṣṭum icchati rājā tvāṃ gamyatāṃ tatra mā ciram
bāḍham ity eva saumitriḥ śrutvā rāghavaśāsanam
prādravad ratham āruhya rāghavasya niveśanam
prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati
bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat
dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha
ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ
śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ
kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt
praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ
ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ
te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
saṃdhyāgatam ivādityaṃ prabhayā parivarjitam
bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ
hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat
tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha
bhavanto mama sarvasvaṃ bhavanto mama jīvitam
bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā
sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
paurāpavādaḥ sumahāṃs tathā janapadasya ca
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati
ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām
sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure
jānāsi hi yathā saumya daṇḍake vijane vane
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā
pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ
apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ
candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām
evaṃ śuddhasamācārā devagandharvasaṃnidhau
laṅkādvīpe mahendreṇa mama haste niveśitā
antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
tato gṛhītvā vaidehīm ayodhyām aham āgataḥ
ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
paurāpavādaḥ sumahāṃs tathā janapadasya ca
akīrtir yasya gīyeta loke bhūtasya kasya cit
pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate
akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām
apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
apavādabhayād bhītaḥ kiṃ punar janakātmajām
tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam
śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
āruhya sītām āropya viṣayānte samutsṛja
gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
āśramo divyasaṃkāśas tamasātīram āśritaḥ
tatraināṃ vijane kakṣe visṛjya raghunandana
śīghram āgaccha saumitre kuruṣva vacanaṃ mama
na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
aprītiḥ paramā mahyaṃ bhavet tu prativārite
śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana
mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama
pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam
evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ
tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
sumantram abravīd vākyaṃ mukhena pariśuṣyatā
sārathe turagāñ śīghraṃ yojayasva rathottame
svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham
sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ
sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho
evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
praviśya sītām āsādya vyājahāra nararṣabhaḥ
gaṅgātīre mayā devi munīnām āśrame śubhe
śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ
evam uktā tu vaidehī lakṣmaṇena mahātmanā
praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
gṛhītvā tāni vaidehī gamanāyopacakrame
imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
saumitris tu tathety uktvā ratham āropya maithilīm
prayayau śīghraturago rāmasyājñām anusmaran
abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
aśubhāni bahūny adya paśyāmi raghunandana
nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
hṛdayaṃ caiva saumitre asvastham iva lakṣaye
autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana
api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ
pure janapade caiva kuśalaṃ prāṇinām api
ity añjalikṛtā sītā devatā abhyayācata
lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā
tato vāsam upāgamya gomatītīra āśrame
prabhāte punar utthāya saumitriḥ sūtam abravīt
yojayasva rathaṃ śīghram adya bhāgīrathījalam
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
so 'śvān vicārayitvāśu rathe yuktvā manojavān
ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt
sā tu sūtasya vacanād āruroha rathottamam
sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā
athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam
sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā
jāhnavītīram āsādya cirābhilaṣitaṃ mama
harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa
nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
kaccid vinākṛtas tena dvirātre śokam āgataḥ
mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca
tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ
tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat
atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
āruroha samāyuktāṃ pūrvam āropya maithilīm
sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam
tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ
hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
asmin nimitte vaidehi lokasya vacanīkṛtaḥ
śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
na cāsminn īdṛśe kārye niyojyo lokanindite
prasīda na ca me roṣaṃ kartum arhasi suvrate
ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt
kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ
śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
avāṅmukho bāṣpagalo vākyam etad uvāca ha
śrutvā pariṣado madhye apavādaṃ sudāruṇam
pure janapade caiva tvatkṛte janakātmaje
na tāni vacanīyāni mayā devi tavāgrataḥ
yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ
sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
paurāpavādabhītena grāhyaṃ devi na te 'nyathā
āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam
tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
pādacchāyām upāgamya sukham asya mahātmanaḥ
upavāsaparaikāgrā vasa tvaṃ janakātmaje
pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati
lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
paraṃ viṣādam āgamya vaidehī nipapāta ha
sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā
māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate
kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī
purāham āśrame vāsaṃ rāmapādānuvartinī
anurudhyāpi saumitre duḥkhe viparivartinī
sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā
kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā
na khalv adyaiva saumitre jīvitaṃ jāhnavījale
tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate
yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama
śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam
yathā bhrātṛṣu vartethās tathā paureṣu nityadā
paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā
yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana
evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha
pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
āruroha punar nāvaṃ nāvikaṃ cābhyacodayat
sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
saṃmūḍha iva duḥkhena ratham adhyāruhad drutam
muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha
dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat
sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī
ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī
sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
prādravan yatra bhagavān āste vālmīkir agryadhīḥ
abhivādya muneḥ pādau muniputrā maharṣaye
sarve nivedayām āsus tasyās tu ruditasvanam
adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
patnī śrīr iva saṃmohād virauti vikṛtasvarā
bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām
teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
tapasā labdhacakṣuṣmān prādravad yatra maithilī
taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
arghyam ādāya ruciraṃ jāhvanītīram āśritaḥ
dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat
tāṃ sītāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā
snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī
janakasya sutā rājñaḥ svāgataṃ te pativrate
āyānty evāsi vijñātā mayā dharmasamādhinā
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam
apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase
āśramasyāvidūre me tāpasyas tapasi sthitāḥ
tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ
idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ
śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
śirasā vandya caraṇau tathety āha kṛtāñjaliḥ
taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ
taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
upājagmur mudā yuktā vacanaṃ cedam abruvan
svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe
tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ
snuṣā daśarathasyaiṣā janakasya sutā satī
apāpā patinā tyaktā paripālyā mayā sadā
imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ
muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
svam āśramaṃ śiṣyavṛtaḥ punar āyān mahātapāḥ
dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃpraveśitām
saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ
abravīc ca mahātejāḥ sumantraṃ mantrasārathim
sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ
ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām
vyaktaṃ daivād ahaṃ manye rāghavasya vinābhavam
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam
yo hi devān sagandharvān asurān saha rākṣasaiḥ
nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate
purā mama pitur vākyair daṇḍake vijane vane
uṣito navavarṣāṇi pañca caiva sudāruṇe
tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me
ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ
etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha
na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ
bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
saṃtyajiṣyati dharmātmā kālena mahatā mahān
na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha
mahārājasamīpe ca mama caiva nararṣabha
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau
ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau
tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
naiva jātv anṛtaṃ kuryām iti me saumya darśanam
sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana
yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
tac cāpy udāhariṣyāmi daivaṃ hi duratikramam
tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt
tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame
purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha
tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam
sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
tau munī tāpasaśreṣṭhau vinītas tv abhyavādayat
sa tābhyāṃ pūjito rājā svāgatenāsanena ca
pādyena phalamūlaiś ca so 'py āste munibhiḥ saha
teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani
tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam
bhagavan kiṃpramāṇena mama vaṃśo bhaviṣyati
kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ
rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama
tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
durvāsāḥ sumahātejā vyāhartum upacakrame
ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ
kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
saṃtyajiṣyati dharmātmā kālena mahatā kila
daśavarṣasahasraṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati
sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ
tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
abhivādya mahātmānau punar āyāt purottamam
etad vaco mayā tatra muninā vyāhṛtaṃ purā
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati
evaṃ gate na saṃtāpaṃ gantum arhasi rāghava
sītārthe rāghavārthe vā dṛḍho bhava narottama
tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ
tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā
tato 'rdhadivase prāpte praviveśa mahārathaḥ
ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām
saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ
tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
rāmasya paramodāraṃ purastāt samadṛśyata
rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
avāṅmukho dīnamanāḥ prāviveśānivāritaḥ
sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ
jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ
āryasyājñāṃ puraskṛtya visṛjya janakātmajām
gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
punar asmy āgato vīra pādamūlam upāsitum
mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
tvadvidhā na hi śocanti sattvavanto manasvinaḥ
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam
nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
yadarthaṃ maithilī tyaktā apavādabhayān nṛpa
sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha
evam uktas tu kākutstho lakṣmaṇena mahātmanā
uvāca parayā prītyā saumitriṃ mitravatsalam
evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
paritoṣaś ca me vīra mama kāryānuśāsane
nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa
tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ
bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
darśanaṃ te mahārāja codayanti kṛtatvarāḥ
prīyamāṇā naravyāghra yamunātīravāsinaḥ
tasya tad vacanaṃ śrutvā rāmaḥ provāca dharmavit
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ
rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
praveśayām āsa tatas tāpasān saṃmatān bahūn
śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbu satkṛtam
gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu
pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
tīrthodakāni sarvāṇi phalāni vividhāni ca
uvāca ca mahābāhuḥ sarvān eva mahāmunīn
imāny āsanamukhyāni yathārham upaviśyatām
rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt
kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ
ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ
tasya tad vacanaṃ śrutvā sādhuvādo mahān abhūt
ṛṣīṇām ugratapasāṃ yamunātīravāsinām
ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
kāryagauravam aśrutvā pratijñāṃ nābhyarocayan
tvayā punar brāhmaṇagauravād iyaṃ kṛtā pratijñā hy anavekṣya kāraṇam
kuruṣva kartā hy asi nātra saṃśayo mahābhayāt trātum ṛṣīṃs tvam arhasi
bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ
tathā vadati kākutsthe bhārgavo vākyam abravīt
bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara
pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ
brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
suraiś ca paramodāraiḥ prītis tasyātulābhavat
sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ
śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
dadau mahātmā suprīto vākyaṃ caitad uvāca ha
tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
prītyā paramayā yukto dadāmy āyudham uttamam
yāvat suraiś ca vipraiś ca na virudhyer mahāsura
tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt
yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam
evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
praṇipatya mahādevaṃ vākyam etad uvāca ha
bhagavan mama vaṃśasya śūlam etad anuttamam
bhavet tu satataṃ deva surāṇām īśvaro hy asi
taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
pratyuvāca mahādevo naitad evaṃ bhaviṣyati
mā bhūt te viphalā vāṇī matprasādakṛtā śubhā
bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati
yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati
evaṃ madhur varaṃ labdhvā devāt sumahad adbhutam
bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham
tasya patnī mahābhāgā priyā kumbhīnasī hi yā
viśvāvasor apatyaṃ sā hy analāyāṃ mahāprabhā
tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat
taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt
sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat
sa prabhāvena śūlasya daurātmyenātmanas tathā
saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān
evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ
bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
abhayaṃ yācitā vīra trātāraṃ na ca vidmahe
te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ
tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate
rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te
tato nivedayām āsur lavaṇo vavṛdhe yathā
āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ
ācāro raudratā nityaṃ vāso madhuvane sadā
hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
mānuṣāṃś caiva kurute nityam āhāram āhnikam
tato 'parāṇi sattvāni khādate sa mahābalaḥ
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ
tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam
tathā teṣāṃ pratijñāya munīnām ugratejasām
sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ
ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām
bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ
rāghaveṇaivam uktas tu bharato vākyam abravīt
aham enaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām
bharatasya vacaḥ śrutvā śauryavīryasamanvitam
lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam
śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam
kṛtakarmā mahābāhur madhyamo raghunandanaḥ
āryeṇa hi purā śūnyā ayodhyā rakṣitā purī
saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati
duḥkhāni ca bahūnīha anubhūtāni pārthiva
śayāno duḥkhaśayyāsu nandigrāme mahātmanā
phalamūlāśano bhūtvā jaṭācīradharas tathā
anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ
preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt
tathā bruvati śatrughne rāghavaḥ punar abravīt
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam
rājye tvām abhiṣekṣyāmi madhos tu nagare śubhe
niveśaya mahābāho bharataṃ yady avekṣase
śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane
nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān
yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati
sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam
rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase
uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ
abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam
vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam
evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ
śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha
avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha
tava caiva mahābhāga śāsanaṃ duratikramam
ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha
evam ukte tu śūreṇa śatrughnena mahātmanā
uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā
saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ
adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam
purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā
mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā
rājñaḥ śāsanam ājñāya tathākurvan mahārathāḥ
abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ
praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam
tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ
saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca
tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ
uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan
ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ
anena lavaṇaṃ saumya hantāsi raghunandana
sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave
svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ
adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ
madhukaiṭabhayor vīra vighāte vartamānayoḥ
sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi
anena śaramukhyena tato lokāṃś cakāra saḥ
nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā
muktaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti
yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā
dattaṃ śatruvināśāya madhor āyudham uttamam
tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ
diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ
yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet
tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam
sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam
apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ
apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha
āhvayethā mahābāho tato hantāsi rākṣasaṃ
anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati
yadi tv evaṃ kṛte vīra vināśam upayāsyati
etat te sarvam ākhyātaṃ śūlasya ca viparyayam
śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam
evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
punar evāparaṃ vākyam uvāca raghunandanaḥ
imāny aśvasahasrāṇi catvāri puruṣarṣabha
rathānāṃ ca sahasre dve gajānāṃ śatam eva ca
antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
anugacchantu śatrughna tathaiva naṭanartakāḥ
hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ
balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
saṃbhāṣya saṃpradānena rañjayasva narottama
na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava
ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam
yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ
na tasya mṛtyur anyo 'sti kaś cid dhi puruṣarṣabha
darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi
sa grīṣme vyapayāte tu varṣarātra upasthite
hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ
maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam
tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama
evam uktas tu rāmeṇa śatrughnas tān mahābalān
senāmukhyān samānīya tato vākyam uvāca ha
ete vo gaṇitā vāsā yatra yatra nivatsyatha
sthātavyaṃ cāvirodhena yathā bādhā na kasya cit
tathā tāṃs tu samājñāpya niryāpya ca mahad balam
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ
lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ
prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
eka evāśu śatrughno jagāma tvaritas tadā
dvirātram antare śūra uṣya rāghavanandanaḥ
vālmīker āśramaṃ puṇyam agacchad vāsam uttamam
so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
kṛtāñjalir atho bhūtvā vākyam etad uvāca ha
bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam
śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ
svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me
pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ
sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ
tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā
yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
putro mitrasaho nāma vīryavān atidhārmikaḥ
sa bāla eva saudāso mṛgayām upacakrame
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam
śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ
sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā
vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata
nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt
yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām
evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
kālaparyāyayogena rājā mitrasaho 'bhavat
rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat
tatra yajño mahān āsīd bahuvarṣagaṇāyutān
samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat
athāvasāne yajñasya pūrvavairam anusmaran
vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ
adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā
tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ
haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ
śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
sa ca rakṣaḥ punas tatra sūdaveṣam athākarot
sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam
sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam
jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
krodhena mahatāviṣṭo vyāhartum upacakrame
yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ
sa rājā saha patnyā vai praṇipatya muhur muhuḥ
punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā
tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham
mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam
kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
matprasādāc ca rājendra atītaṃ na smariṣyasi
evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
pratilebhe punā rājyaṃ prajāś caivānvapālayat
tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
āśramasya samīpe 'smin yasmin pṛcchasi rāghava
tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām
viveśa parṇaśālāyāṃ maharṣim abhivādya ca
yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
tām eva rātriṃ sītāpi prasūtā dārakadvayam
tato 'rdharātrasamaye bālakā munidārakāḥ
vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm
kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ
yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ
evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
matkṛtabhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ
te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ
tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt
tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā
prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ
sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt
sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ
atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam
śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ
anena śūlamukhena dvandvayuddham upāgatāḥ
tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ
pratyuvāca mahātejāś cyavano raghunandanam
asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha
ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me
ayodhyāyāṃ purā rājā yuvanāśvasuto balī
māndhātā iti vikhyātas triṣu lokeṣu vīryavān
sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ
suralokam atho jetum udyogam akaron nṛpaḥ
indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām
māndhātari kṛtodyoge devalokajigīṣayā
ardhāsanena śakrasya rājyārdhena ca pārthivaḥ
vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata
tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ
sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam
rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha
akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi
yadi vīra samagrā te medinī nikhilā vaśe
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ
indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt
kva me śakra pratihataṃ śāsanaṃ pṛthivītale
tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ
madhuputro madhuvane nājñāṃ te kurute 'nagha
tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam
vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha
āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ
punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ
sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ
ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ
sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ
dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ
sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam
vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ
cirāyamāṇe dūte tu rājā krodhasamanvitaḥ
ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ
tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā
vadhāya sānubandhasya mumocāyudham uttamam
tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam
evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ
śūlasya ca balaṃ vīra aprameyam anuttamam
śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava
kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ
tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
nirgatas tu purād vīro bhakṣāhārapracoditaḥ
etasminn antare śūraḥ śatrughno yamunāṃ nadīm
tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata
tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
āgacchad bahusahasraṃ prāṇinām udvahan bharam
tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
tam uvāca tato rakṣaḥ kim anena kariṣyasi
īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim
āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate
tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat
tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
tejomayā marīcyas tu sarvagātrair viniṣpatan
uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha
putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ
tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi
tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate
mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama
tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam
avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ
na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
bhūtāś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ
tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate
īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham
tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi
durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā
yo hi viklavayā buddhyā prasaraṃ śatrave dadau
sa hato mandabuddhitvād yathā kāpuruṣas tathā
tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt
taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
śatrughno deva śatrughna idaṃ vacanam abravīt
śatrughno na tadā jāto yadānye nirjitās tvayā
tad adya bāṇābhihato vraja taṃ yamasādanam
ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam
tvayi madbāṇanirdagdhe patite 'dya niśācara
puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati
adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ
evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat
tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
pādapān subahūn gṛhya śatrughne vyasṛjad balī
śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ
tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ
tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai
tasmin nipatite vīre hāhākāro mahān abhūt
ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api
tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
rakṣo labdhāntaram api na viveśa svam ālayam
nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
tato hata iti jñātvā tān bhakṣān samudāvahat
muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ
tato divyam amoghaṃ taṃ jagrāha śaram uttamam
jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa
vajrānanaṃ vajravegaṃ merumandara gauravam
nataṃ parvasu sarveṣu saṃyugeṣv aparājitam
asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam
taṃ dīptam iva kālāgniṃ yugānte samupasthite
dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman
sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
jagad dhi sarvam asvasthaṃ pitāmaham upasthitam
ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ
nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho
teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ
vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ
eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
śaras tejomayo vatsā yena vai bhayam āgatam
eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ
evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ
ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
rāmānujena vīreṇa lavaṇaṃ rākṣasottamam
tasya te devadevasya niśamya madhurāṃ giram
ājagmur yatra yudhyete śatrughnalavaṇāv ubhau
taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam
ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ
āhūtaś ca tatas tena śatrughnena mahātmanā
lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ
ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
sa mumoca mahābāṇaṃ lavaṇasya mahorasi
uras tasya vidāryāśu praviveśa rasātalam
gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
punar evāgamat tūrṇam ikṣvākukulanandanam
śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
papāta sahasā bhūmau vajrāhata ivācalaḥ
tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt
ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ
vinirbabhāv udyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ
hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ
ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam
diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ
hataḥ puruṣaśārdūlavaraṃ varaya rāghava
varadāḥ sma mahābāho sarva eva samāgatāḥ
vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ
devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān
imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām
niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ
taṃ devāḥ prītamanaso bāḍham ity eva rāghavam
bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ
te tathoktvā mahātmāno divam āruruhus tadā
śatrughno 'pi mahātejās tāṃ senāṃ samupānayat
sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
niveśanaṃ ca śatrughnaḥ śāsanena samārabhat
sā purī divyasaṃkāśā varṣe dvādaśame śubhā
niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ
kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ
arogā vīrapuruṣā śatrughnabhujapālitā
ardhacandrapratīkāśā yamunātīraśobhitā
śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ
yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā
śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ
tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ
nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat
tasya buddhiḥ samutpannā niveśya madhurāṃ purīm
rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe
tato dvādaśame varṣe śatrughno rāmapālitām
ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ
mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
jagāma rathamukhyena hayayuktena bhāsvatā
sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ
sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
praviveśa mahābāhur yatra rāmo mahādyutiḥ
so 'bhivādya mahātmānaṃ jvalantam iva tejasā
uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam
yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā
dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa
sa me prasādaṃ kākutstha kuruṣvāmitavikrama
mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham
evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam
nāvasīdanti rājāno vipravāseṣu rāghava
prajāś ca paripālyā hi kṣatradharmeṇa rāghava
kāle kāle ca māṃ vīra ayodhyām avalokitum
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
śatrughno dīnayā vācā bāḍham ity eva cābravīt
sa pañcarātraṃ kākutstho rāghavasya yathājñayā
uṣya tatra maheṣvāso gamanāyopacakrame
āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat
dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
bharatena ca śatrughno jagāmāśu purīṃ tadā
prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
pramumoda sukhī rājyaṃ dharmeṇa paripālayan
tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
śavaṃ bālam upādāya rājadvāram upāgamat
rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
asakṛt putraputreti vākyam etad uvāca ha
kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam
aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
akāle kālam āpannaṃ duḥkhāya mama putraka
alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
ahaṃ ca jananī caiva tava śokena putraka
na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
kena me duṣkṛtenādya bāla eva mamātmajaḥ
akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam
nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā
rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam
bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala
saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam
rājadoṣair vipadyante prajā hy avidhipālitāḥ
asadvṛtte tu nṛpatāv akāle mriyate janaḥ
yadā pureṣv ayuktāni janā janapadeśu ca
kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam
savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
pure janapade vāpi tadā bālavadho hy ayam
evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati
tathā tu karuṇaṃ tasya dvijasya paridevitam
śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam
sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān
tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan
mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
kātyāyano 'tha jābālir gautamo nāradas tathā
ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
mantriṇo naigamāś caiva yathārham anukūlataḥ
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi
tasya tad vacanaṃ śrutvā rājño dīnasya nāradaḥ
pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam
śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
śrutvā kartavyatāṃ vīra kuruṣva raghunandana
purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
abrāhmaṇas tadā rājan na tapasvī kathaṃ cana
tasmin yuge prajvalite brahmabhūte anāvṛte
amṛtyavas tadā sarve jajñire dīrghadarśinaḥ
tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ
vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
mānavā ye mahātmānas tasmiṃs tretāyuge yuge
brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
yugayor ubhayor āsīt samavīryasamanvitam
apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ
adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ
tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ
tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
tapo 'tapyanta te sarve śuśrūṣām apare janāḥ
sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ
tataḥ pādam adharmasya dvitīyam avatārayat
tato dvāparasaṃkhyā sā yugasya samajāyata
tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha
tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha
hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge
adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
sa vai viṣayaparyante tava rājan mahātapāḥ
śūdras tapyati durbuddhis tena bālavadho hy ayam
yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
karoti rājaśārdūla pure vā durmatir naraḥ
kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ
sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara
evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam
nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt
gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya
gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
yathā na kṣīyate bālas tathā saumya vidhīyatām
yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
vipattiḥ paribhedo vā bhaven na ca tathā kuru
tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ
iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
ājagāma muhūrtena saṃpīpaṃ rāghavasya vai
so 'bravīt praṇato bhūtvā ayam asmi narādhipa
vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ
bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
abhivādya maharṣīs tān vimānaṃ so 'dhyarohata
dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
nikṣipya nagare vīrau saumitribharatāv ubhau
prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
uttarām agamac chrīmān diśaṃ himavadāvṛtam
apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
śaivalasyottare pārśve dadarśa sumahat saraḥ
tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham
athainaṃ samupāgamya tapyantaṃ tapa uttamam
uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata
kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham
manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
yam aśritya tapas taptaṃ śrotum icchāmi tāpasa
brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me
tasya tad vacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
avākśirās tathābhūto vākyam etad uvāca ha
śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ
na mithyāhaṃ vade rājan devalokajigīṣayā
śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ
bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ
tasmin muhūrte bālo 'sau jīvena samayujyata
tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
sa gatvā vinayenaiva taṃ natvā mumude sukhī
so 'bhivādya mahātmānaṃ jvalantam iva tejasā
ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ
tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ
surā hi kathayanti tvām āgataṃ śūdraghātinam
brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ
uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi
idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava
dattasya hi punar dānaṃ sumahat phalam ucyate
tasmāt pradāsye vidhivat tat pratīccha nararṣabha
tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
pratigṛhya tato rāmas tad ābharaṇam uttamam
āgamaṃ tasya divyasya praṣṭum evopacakrame
atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam
kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān
evaṃ bruvati kākutsthe munir vākyam athābravīt
śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate
purā tretāyuge hy āsīd araṇyaṃ bahuvistaram
samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam
tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam
aham ākramituṃ śaumya tad araṇyam upāgamam
tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha
phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ
tasyāraṇyasya madhye tu saro yojanam āyatam
padmotpalasamākīrṇaṃ samatikrāntaśaivalam
tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam
arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam
tasmin saraḥsamīpe tu mahad adbhutam āśramam
purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam
tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha
prabhāte kālyam utthāya saras tad upacakrame
athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kva cit
tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa
tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava
viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho
athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam
vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam
atyarthaṃ svargiṇaṃ tatra vimāne raghunandana
upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam
gānti geyāni ramyāṇi vādayanti tathāparāḥ
paśyato me tadā rāma vimānād avaruhya ca
taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana
tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca
avatīrya saraḥ svargī saṃspraṣṭum upacakrame
upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha
āroḍhum upacakrāma vimānavaram uttamam
tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai
athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha
ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ
tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi
āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ
āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ
bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
purā vaidarbhako rājā pitā mama mahāyaśāḥ
sudeva iti vikhyātas triṣu lokeṣu vīryavān
tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
ahaṃ śveta iti khyāto yavīyān suratho 'bhavat
tataḥ pitari svaryāte paurā mām abhyaṣecayan
tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ
evaṃ varṣasahasrāṇi samatītāni suvrata
rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ
so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
kāladharmaṃ hṛdi nyasya tato vanam upāgamam
so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram
so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
taptvā suduṣkaraṃ prāpto brahmalokam anuttamam
tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
bādhete paramodāra tato 'haṃ vyathitendriyaḥ
gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ
kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
āhāraḥ kaś ca me deva tan me brūhi pitāmaha
pitāmahas tu mām āha tavāhāraḥ sudevaja
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
anuptaṃ rohate śveta na kadā cin mahāmate
dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
tena svargagato vatsa bādhyase kṣutpipāsayā
sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati
yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase
sa hi tārayituṃ saumya śaktaḥ suragaṇān api
kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama
bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā
tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
anyeṣām agatir hy atra kumbhayonim ṛte dvijam
idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi
tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
tāraṇāyopajagrāha tad ābharaṇam uttamam
mayā pratigṛhīte tu tasminn ābharaṇe śubhe
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha
pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ
tenedaṃ śakratulyena divyam ābharaṇaṃ mama
tasmin nimitte kākutstha dattam adbhutadarśanam
tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ
gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame
bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ
śveto vaidarbhako rājā kathaṃ tad amṛgadvijam
niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam
tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam
vākyaṃ paramatejasvī vaktum evopacakrame
purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ
tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ
taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam
pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha
tatheti ca pratijñātaṃ pituḥ putreṇa rāghava
tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha
prīto 'smi paramodārakartā cāsi na saṃśayaḥ
daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe
aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai
sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam
tasmād daṇḍe mahābāho yatnavān bhava putraka
dharmo hi paramo loke kurvatas te bhaviṣyati
iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā
jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam
prayāte tridive tasminn ikṣvākur amitaprabhaḥ
janayiṣye kathaṃ putrān iti cintāparo 'bhavat
karmabhir bahurūpaiś ca tais tair manusutaḥ sutān
janayām āsa dharmātmā śataṃ devasutopamān
teṣām avarajas tāta sarveṣāṃ raghunandana
mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān
nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ
avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati
sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava
vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama
sa daṇḍas tatra rājābhūd ramye parvatarodhasi
puraṃ cāpratimaṃ rāma nyaveśayad anuttamam
purasya cākaron nāma madhumantam iti prabho
purohitaṃ cośanasaṃ varayām āsa suvratam
evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ
prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi
etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ
asyām evāparaṃ vākyaṃ kathāyām upacakrame
tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam
akarot tatra mandātmā rājyaṃ nihatakaṇṭakam
atha kāle tu kasmiṃś cid rājā bhārgavam āśramam
ramaṇīyam upākrāmac caitre māsi manorame
tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi
vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām
sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ
abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
kutas tvam asi suśroṇi kasya vāsi sutā śubhe
pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame
tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ
bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam
bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ
arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm
guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ
vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ
yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā
varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim
anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam
krodhena hi pitā me 'sau trailokyam api nirdahet
evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ
pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim
prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi
tvatkṛte hi mama prāṇā vidīryante śubhānane
tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam
bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam
evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī
visphurantīṃ yathākāmaṃ maithunāyopacakrame
tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam
nagaraṃ prayayau cāśu madhumantam anuttamam
arajāpi rudantī sā āśramasyāvidūrataḥ
pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham
sa muhūrtād upaśrutya devarṣir amitaprabhaḥ
svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata
so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām
jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm
tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ
nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha
paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ
vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva
kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ
yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati
yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam
tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ
saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ
samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ
dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ
sarvasattvāni yānīha sthāvarāṇi carāṇi ca
mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ
daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati
ity uktvā krodhasaṃtapas tam āśramanivāsinam
janaṃ janapadānteṣu sthīyatām iti cābravīt
śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ
niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ
sa tathoktvā munijanam arajām idam abravīt
ihaiva vasa durmedhe āśrame susamāhitā
idaṃ yojanaparyantaṃ saraḥ suruciraprabham
araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām
tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām
avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā
ity uktvā bhārgavo vāsam anyatra samupākramat
saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā
tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu
śapto brahmarṣiṇā tena purā vaidharmake kṛte
tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate
tapasvinaḥ sthitā yatra janasthānam atho 'bhavat
etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava
saṃdhyām upāsituṃ vīra samayo hy ativartate
ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ
kṛtodako naravyāghra ādityaṃ paryupāsate
sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ
ravir astaṃ gato rāma gacchodakam upaspṛśa
ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
upākrāmat saraḥ puṇyam apsarobhir niṣevitam
tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ
asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
śākāni ca pavitrāṇi bhojanārtham akalpayat
sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat
prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ
abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi
dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ
tathā vadati kākutsthe vākyam adbhutadarśanam
uvāca paramaprīto dharmanetras tapodhanaḥ
atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
pāvanaḥ sarvalokānāṃ tvam eva raghunandana
muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ
ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
hatās te yamadaṇḍena sadyo nirayagāminaḥ
gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān
evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam
abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam
taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ
svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
śaśī meghasamīpastho yathā jaladharāgame
tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
ayodhyāṃ prāpya kākutstho vimānād avarohata
tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ
lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
mamāgamanam ākhyāya śabdāpaya ca māṃ ciram
tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ
dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat
dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau
pariṣvajya tato rāmo vākyam etad uvāca ha
kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam
dharmasetumato bhūyaḥ kartum icchāmi rāghavau
yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam
sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ
iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ
suhutena suyajñena varuṇatvam upāgamat
somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit
prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam
asminn ahani yac chreyaś cintyatāṃ tan mayā saha
hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha
śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ
bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha
tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā
pratiṣṭhitā mahābāho yaśaś cāmitavikrama
mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ
nirīkṣante mahātmāno lokanāthaṃ yathā vayam
prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala
pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava
sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa
pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate
pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ
sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ
sa tvaṃ puruṣaśārdūla guṇair atulavikrama
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate
bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ
uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam
prīto 'smi parituṣṭo 'smi tavādya vacanena hi
idaṃ vacanam aklībaṃ tvayā dharmasamāhitam
vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam
eṣa tasmād abhiprāyād rājasūyāt kratūttamān
nivartayāmi dharmajña tava suvyāhṛtena vai
prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ
tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam
tathoktavati rāme tu bharate ca mahātmani
lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam
aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām
pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ
śrūyate hi purāvṛttaṃ vāsave sumahātmani
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ
purā kila mahābāho devāsurasamāgame
vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ
vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ
anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ
dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ
śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ
tasmin praśāsati tadā sarvakāmadughā mahī
rasavanti prasūtāni mūlāni ca phalāni ca
akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ
sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam
tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam
tapo hi paramaṃ śreyas tapo hi paramaṃ sukham
sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram
tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ
tapas tapyati vṛtre tu vāsavaḥ paramārtavat
viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha
tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ
balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum
yady asau tapa ātiṣṭhed bhūya eva sureśvara
yāval lokā dhariṣyanti tāvad asya vaśānugāḥ
tvaṃ cainaṃ paramodāram upekṣasi mahābala
kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara
yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ
tadā prabhṛti lokānāṃ nāthatvam upalabdhavān
sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ
tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat
ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ
vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha
tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām
asahyam idam anyeṣām agatīnāṃ gatir bhavān
lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ
vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam
rāghaveṇaivam uktas tu sumitrānandavardhanaḥ
bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ
sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām
viṣṇur devān uvācedaṃ sarvān indrapurogamān
pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ
tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram
avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam
tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha
tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ
tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ
eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu
tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati
tathā bruvati deveśe devā vākyam athābruvan
evam etan na saṃdeho yathā vadasi daityahan
bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ
bhajasva paramodāravāsavaṃ svena tejasā
tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ
tad araṇyam upākrāman yatra vṛtro mahāsuraḥ
te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam
pibantam iva lokāṃs trīn nirdahantam ivāmbaram
dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman
katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ
teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ
vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani
kālāgnineva ghoreṇa dīpteneva mahārciṣā
prataptaṃ vṛtraśirasi jagat trāsam upāgamat
asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ
tam indraṃ brahmahatyāśu gacchantam anugacchati
apatac cāsya gātreṣu tam indraṃ duḥkham āviśat
hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ
viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan
tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ
rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam
bādhate suraśārdūla mokṣaṃ tasya vinirdiśa
teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
punar eṣyati devānām indratvam akutobhayaḥ
evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā
jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam
tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat
tato hate mahāvīrye vṛtre devabhayaṃkare
brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā
so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ
atha naṣṭe sahasrākṣe udvignam abhavaj jagat
bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā
niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat
kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan
tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ
te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire
tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara
tato yajñasamāptau tu brahmahatyā mahātmanaḥ
abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha
te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
caturdhā vibhajātmānam ātmanaiva durāsade
devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
saṃnidhau sthānam anyatra varayām āsa durvasā
ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ
yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
trirātraṃ darpaparṇāsu vasiṣye darpaghātinī
hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ
pratyūcus tāṃ tato devā yathā vadasi durvase
tathā bhavatu tat sarvaṃ sādhayasva yathepsitam
tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata
praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat
īdṛśo hy aśvamedhasya prabhāvo raghunandana
yajasva sumahābhāga hayamedhena pārthiva
tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ
evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat
śrūyate hi purā saumya kardamasya prajāpateḥ
putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ
sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
rājyaṃ caiva naravyāghra putravat paryapālayat
suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ
pūjyate nityaśaḥ saumya bhayārtai raghunandana
abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ
sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ
sa pracakre mahābāhur mṛgayāṃ rucire vane
caitre manorame māsi sabhṛtyabalavāhanaḥ
prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ
nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
yatra jāto mahāsenas taṃ deśam upacakrame
tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha
kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha
etasminn antare rājā sa ilaḥ kardamātmajaḥ
nighnan mṛgasahasrāṇi taṃ deśam upacakrame
sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana
tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
umāpateś ca tat karma jñātvā trāsam upāgamat
tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ
tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
prajāpatisutaṃ vākyam uvāca varadaḥ svayam
uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
puruṣatvam ṛte saumya varaṃ varaya suvrata
tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
na sa jagrāha strībhūto varam anyaṃ surottamāt
tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
praṇipatya mahādevīṃ sarveṇaivāntarātmanā
īśe varāṇāṃ varade lokānām asi bhāmini
amoghadarśane devi bhaje saumye namo 'stu te
hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā
ardhasya devo varado varārdhasya tathā hy aham
tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi
tad adbhutatamaṃ śrutvā devyā varam anuttamam
saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt
yadi devi prasannā me rūpeṇāpratimā bhuvi
māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ
īpsitaṃ tasya vijñāya devī surucirānanā
pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati
rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam
evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
trailokyasundarī nārī māsam ekam ilābhavat
tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām
lakṣmaṇo bharataś caiva śrutvā paramavismitau
tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ
kathaṃ sa rājā strībhūto vartayām āsa durgatim
puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau
tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam
kathayām āsa kākutṣṭhas tasya rājño yathā gatam
tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī
tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ
tat kānanaṃ vigāhyāśu vijahre lokasundarī
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā
vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ
parvatābhogavivare tasmin reme ilā tadā
atha tasmin vanoddeśe parvatasyāvidūrataḥ
saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam
dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā
jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam
tapantaṃ ca tapas tīvram ambhomadhye durāsadam
yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam
sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā
saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana
budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
nopalebhe tadātmānaṃ cacāla ca tadāmbhasi
ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām
cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā
na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca
dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā
sadṛśīyaṃ mama bhaved yadi nānyaparigrahā
iti buddhiṃ samāsthāya jalāt sthalam upāgamat
sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ
śabdāpayata dharmātmā tāś cainaṃ ca vavandire
sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī
kimartham āgatā ceha satyam ākhyāta māciram
śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram
śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā
asmākam eṣā suśroṇī prabhutve vartate sadā
apatiḥ kānanānteṣu sahāsmābhir aṭaty asau
tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu
vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ
so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam
sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ
atra kiṃ puruṣā bhadrā avasañ śailarodhasi
vatsyathāsmin girau yūyam avakāśo vidhīyatām
mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā
striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha
tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ
upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā
śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā
āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram
atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ
kathayām āsa dharmātmā prajāpatisutasya vai
sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ
uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva
somasyāhaṃ sudayitaḥ sutaḥ surucirānane
bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā
tasya tad vacanaṃ śrutvā śūnye svajanavarjitā
ilā suruciraprakhyaṃ pratyuvāca mahāgraham
ahaṃ kāmakarī saumya tavāsmi vaśavartinī
praśādhi māṃ somasuta yathecchasi tathā kuru
tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ
sa vai kāmī saha tayā reme candramasaḥ sutaḥ
budhasya mādhavo māsas tām ilāṃ rucirānanām
gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ
atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ
prajāpatisutaḥ śrīmāñ śayane pratyabudhyata
so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye
ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata
bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ
na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ
tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam
pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā
aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ
tvaṃ cāśramapade supto vātavarṣabhayārditaḥ
samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ
phalamūlāśano vīra vasa ceha yathāsukham
sa rājā tena vākyena pratyāśvasto mahāyaśāḥ
pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt
tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ
vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi
suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ
śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate
na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān
prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ
tathā bruvati rājendre budhaḥ paramam adbhutam
sāntvapūrvam athovāca vāsas ta iha rocatām
na saṃtāpas tvayā kāryaḥ kārdameya mahābala
saṃvatsaroṣitasyeha kārayiṣyāmi te hitam
tasya tad vacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ
vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā
māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ
tataḥ sa navame māsi ilā somasutātmajam
janayām āsa suśroṇī purūravasam ātmajam
jātamātraṃ tu suśroṇī pitur haste nyaveśayat
budhasya samavarṇābham ilāputraṃ mahābalam
budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam
kathābhī ramayām āsa dharmayuktābhir ātmavān
tathoktavati rāme tu tasya janma tad adbhutam
uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ
sā priyā somaputrasya saṃvatsaram athoṣitā
akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi
tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ
rāmaḥ punar uvācemāṃ prajāpatisute kathām
puruṣatvaṃ gate śūre budhaḥ paramabuddhimān
saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ
cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam
pramodanaṃ modakaraṃ tato durvāsasaṃ munim
etān sarvān samānīya vākyajñas tattvadarśinaḥ
uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ
ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ
jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām
teṣāṃ saṃvadatām eva tam āśramam upāgamat
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ
pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca
oṃkāraś ca mahātejās tam āśramam upāgaman
te sarve hṛṣṭamanasaḥ parasparasamāgame
hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan
kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam
dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi
nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam
nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ
tasmād yajāmahe sarve pārthivārthe durāsadam
kardamenaivam uktās tu sarva eva dvijarṣabhāḥ
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati
saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ
marutta iti vikhyātas taṃ yajñaṃ samupāharat
tato yajño mahān āsīd budhāśramasamīpataḥ
rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ
atha yajñasamāptau tu prītaḥ paramayā mudā
umāpatir dvijān sarvān uvācedam ilāṃ prati
prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ
asya bāhlipateś caiva kiṃ karomi priyaṃ śubham
tathā vadati deveśe dvijās te susamāhitāḥ
prasādayanti deveśaṃ yathā syāt puruṣas tv ilā
tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ
ilāyai sumahātejā dattvā cāntaradhīyata
nivṛtte hayamedhe tu gate cādarśanaṃ hare
yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ
rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam
niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram
śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ
pratiṣṭhāna ilo rājā prajāpatisuto balī
sa kāle prāptavāṃl lokam ilo brāhmam anuttamam
ailaḥ purūravā rājā pratiṣṭhānam avāptavān
īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau
strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham
etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ
lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ
vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam
dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān
etān sarvān samāhūya mantrayitvā ca lakṣmaṇa
hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā
tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ
dvijān sarvān samāhūya darśayām āsa rāghavam
te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam
rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan
prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ
sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā
vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt
preṣayasva mahābāho sugrīvāya mahātmane
śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ
sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam
vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ
rājānaś ca naravyāghra ye me priyacikīrṣavaḥ
sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām
deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ
nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa
ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ
deśāntaragatā ye ca sadārāś ca maharṣayaḥ
yajñavāṭaś ca sumahān gomatyā naimiṣe vane
ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam
śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām
ayutaṃ tilamudgasya prayātv agre mahābala
suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ
agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān
naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān
karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān
mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca
kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi
agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ
hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha
ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ
tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam
yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam
praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt
naimiṣe vasatas tasya sarva eva narādhipāḥ
ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat
upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām
sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ
annapānāni vastrāṇi sānugānāṃ mahātmanām
bharataḥ saṃdadāv āśu śatrughnasahitas tadā
vānarāś ca mahātmānaḥ sugrīvasahitās tadā
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam
vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ
ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ
evaṃ suvihito yajño hayamedho 'bhyavartata
lakṣmaṇenābhiguptā ca hayacaryā pravartitā
nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ
chandato dehi visrabdho yāvat tuṣyanti yācakāḥ
tāvad vānararakṣobhir dattam evābhyadṛśyata
na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ
tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte
ye ca tatra mahātmāno munayaś cirajīvinaḥ
nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam
rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām
aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate
na śakrasya na somasya yamasya varuṇasya vā
īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ
sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ
vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ
saṃvatsaram atho sāgraṃ vartate na ca hīyate
vartamāne tathābhūte yajñe paramake 'dbhute
saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ
sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān
sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā
ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
rāmasya bhavanadvāri yatra karma ca vartate
ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ
imāni ca phalāny atra svādūni vividhāni ca
jātāni parvatāgreṣu āsvādyāsvādya gīyatām
na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
mūlāni ca sumṛṣṭāni nagarāt parihāsyatha
yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām
divase viṃśatiḥ sargā geyā vai parayā mudā
pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā
lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām
yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
vālmīker atha śiṣyau hi brūtām evaṃ narādhipam
imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau
ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ
tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
iti saṃdiśya bahuśo muniḥ prācetasas tadā
vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ
tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau
tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau
yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām
tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ
apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām
pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām
bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat
atha karmāntare rājā samānīya mahāmunīn
pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā
paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ
etān sarvān samānīya gātārau samaveśayat
hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ
pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau
parasparam athocus te sarva eva samaṃ tataḥ
ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau
jaṭilau yadi na syātāṃ na valkaladharau yadi
viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca
teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam
geyaṃ pracakratus tatra tāv ubhau munidārakau
tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam
na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā
pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt
tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām
tato 'parāhṇasamaye rāghavaḥ samabhāṣata
śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ
aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ
dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ
dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
ūcatuś ca mahātmānau kim aneneti vismitau
vanyena phalamūlena niratu svo vanaukasau
suvarṇena hiraṇyena kiṃ kariṣyāvahe vane
tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ
śrotāraś caiva rāmaś ca sarva eva suvismitāḥ
tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ
papraccha tau mahātejās tāv ubhau munidārakau
kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ
kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ
pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau
vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim
yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam
ādiprabhṛti rājendra pañcasarga śatāni ca
pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham
yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha
karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ
bāḍham ity abravīd rāmas tau cānujñāpya rāghavam
prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ
rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ
śrutvā tad gītamādhuryaṃ karmaśālām upāgamat
rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
tasmin gīte tu vijñāya sītāputrau kuśīlavau
tasyāḥ pariṣado madhye rāmo vacanam abravīt
madvaco brūta gacchadhvam iti bhagavato 'ntikam
yadi śuddhasamācārā yadi vā vītakalmaṣā
karotv ihātmanaḥ śuddhim anumānya mahāmunim
chandaṃ munes tu vijñāya sītāyāś ca manogatam
pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu
śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
karotu pariṣanmadhye śodhanārthaṃ mameha ca
śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ
te praṇamya mahātmānaṃ jvalantam amitaprabham
ūcus te rāma vākyāni mṛdūni madhurāṇi ca
teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
vijñāya sumahātejā munir vākyam athābravīt
evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ
tathoktā muninā sarve rāmadūtā mahaujasaḥ
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire
tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata
bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt
rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ
evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ
tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ
vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ
agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ
bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
bharadvājaś ca tejasvī agniputraś ca suprabhaḥ
ete cānye ca munayo bahavaḥ saṃśitavratāḥ
rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ
rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
samājagmur mahātmānaḥ sarva eva kutūhalāt
kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ
tathā samāgataṃ sarvam aśvabhūtam ivācalam
śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat
tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam
tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt
tato halahalā śabdaḥ sarveṣām evam ābabhau
duḥkhajena viśālena śokenākulitātmanām
sādhu sīteti ke cit tu sādhu rāmeti cāpare
ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
sītāsahāyo vālmīkir iti hovāca rāghavam
iyaṃ dāśarathe sītā suvratā dharmacāriṇī
apāpā te parityaktā mamāśramasamīpataḥ
lokāpavādabhītasya tava rāma mahāvrata
pratyayaṃ dāsyate sītā tām anujñātum arhasi
imau ca jānakī putrāv ubhau ca yamajātakau
sutau tavaiva durdharṣo satyam etad bravīmi te
pracetaso 'haṃ daśamaḥ putro rāghavanandana
na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau
bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
tasyāḥ phalam upāśnīyām apāpā maithilī yathā
ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare
iyaṃ śuddhasamācārā apāpā patidevatā
lokāpavādabhītasya dāsyati pratyayaṃ tava
vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata
prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm
evam etan mahābhāga yathā vadasi dharmavit
pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ
pratyayo hi purā datto vaidehyā surasaṃnidhau
seyaṃ lokabhayād brahmann apāpety abhijānatā
parityaktā mayā sītā tad bhavān kṣantum arhati
jānāmi cemau putrau me yamajātau kuśīlavau
śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me
abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ
ādityā vasavo rudrā viśve deśā marudgaṇāḥ
aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā
sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ
tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ
taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ
tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā
sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī
abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī
yathāhaṃ rāghavād anyaṃ manasāpi na cintaye
tathā me mādhavī devī vivaraṃ dātum arhati
tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam
bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam
dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ
divyaṃ divyena vapuṣā sarvaratnavibhūṣitam
tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm
svāgatenābhinandyainām āsane copaveṣayat
tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam
puṇyavṛṣṭir avicchinnā divyā sītām avākirat
sādhukāraś ca sumahān devānāṃ sahasotthitaḥ
sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam
evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ
vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam
yajñavāṭagatāś cāpi munayaḥ sarva eva te
rājānaś ca naravyāghrā vismayān noparemire
antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ
dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ
ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ
ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ
sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ
taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat
tadāvasāne yajñasya rāmaḥ paramadurmanāḥ
apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat
śokena paramāyatto na śāntiṃ manasāgamat
visṛjya pārthivān sarvān ṛkṣavānararākṣasān
janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat
tato visṛjya tān sarvān rāmo rājīvalocanaḥ
hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ
na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat
daśavarṣasahasrāṇi vājimedham upākarot
vājapeyān daśaguṇāṃs tathā bahusuvarṇakān
agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ
īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ
evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ
dharme prayatamānasya vyatīyād rāghavasya tu
ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane
anurajyanti rājāno ahany ahani rāghavam
kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā
nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā
nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati
atha dīrghasya kālasya rāmamātā yaśasvinī
putrapautraiḥ parivṛtā kāladharmam upāgamat
anviyāya sumitrāpi kaikeyī ca yaśasvinī
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā
sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca
samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire
tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati
mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu
pitryāṇi bahuratnāni yajñān paramadustarān
cakāra rāmo dharmātmā pitṝn devān vivardhayan
kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
svaguruṃ preṣayām āsa rāghavāya mahātmane
gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
daśa cāśvasahasrāṇi prītidānam anuttamam
kambalāni ca ratnāni citravastram athottamam
rāmāya pradadau rājā bahūny ābharaṇāni ca
śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam
pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca
pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame
kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ
rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame
mātulas te mahābāho vākyam āha nararṣabha
yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate
ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ
taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ
tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
niveśaya mahābāho dve pure susamāhitaḥ
anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade
tac chrutvā rāghavaḥ prīto maharṣer mātulasya ca
uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata
so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ
bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
mātulena suguptau tau dharmeṇa ca samāhitau
bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
nihatya gandharvasutān dve pure vibhajiṣyataḥ
niveśya te puravare ātmājau saṃniveśya ca
āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ
brahmarṣim evam uktvā tu bharataṃ sabalānugam
ājñāpayām āsa tadā kumārau cābhyaṣecayat
nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
bharataḥ saha sainyena kumārābhyāṃ ca niryayau
sā senā śakrayukteva naragān niryayāv atha
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ
māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
anujagmuś ca bharataṃ rudhirasya pipāsayā
bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ
siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
bahūni vai sahasrāṇi senāyā yayur agrataḥ
adhyardhamāsam uṣitā pathi senā nirāmayā
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat
śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ
yudhājid gārgyasahitaṃ parāṃ prītim upāgamat
sa niryayau janaughena mahatā kekayādhipaḥ
tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ
bharataś ca yudhājic ca sametau laghuvikramau
gandharvanagaraṃ prāptau sabalau sapadānugau
śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ
yoddhukāmā mahāvīryā vinadantaḥ samantataḥ
tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ
tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam
saṃvartaṃ nāma bharato gandharveṣv abhyayojayat
te baddhāḥ kālapāśena saṃvartena vidāritāḥ
kṣaṇenābhihatās tisras tatra koṭyo mahātmanā
taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ
nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām
hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ
niveśayām āsa tadā samṛddhe dve purottame
takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau
gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ
varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā
dhanaratnaughasaṃpūrṇo kānanair upaśobhite
anyonyasaṃgharṣakṛte spardhayā guṇavistare
ubhe suruciraprakhye vyavahārair akalmaṣaiḥ
udyānayānaughavṛte suvibhaktāntarāpaṇe
ubhe puravare ramye vistarair upaśobhite
gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ
śobhite śobhanīyaiś ca devāyatanavistaraiḥ
niveśya pañcabhir varṣair bharato rāghavānujaḥ
punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ
so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam
rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ
śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam
niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ
tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ
imau kumārau saumitre tava dharmaviśāradau
aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau
na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
tathoktavati rāme tu bharataḥ pratyuvāca ha
ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ
niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat
aṅgadīyā purī ramyā aṅgadasya niveśitā
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
candraketus tu mallasya mallabhūmyāṃ niveśitā
candrakānteti vikhyātā divyā svargapurī yathā
tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
yayur yudhi durādharṣā abhiṣekaṃ ca cakrire
abhiṣicya kumārau dvau prasthāpya sabalānugau
aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham
aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
candraketos tu bharataḥ pārṣṇigrāho babhūva ha
lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
putre sthite durādharṣe ayodhyāṃ punar āgamat
bharato 'pi tathaivoṣya saṃvatsaram athādhikam
ayodhyāṃ punar agamya rāmapādāv upāgamat
ubhau saumitribharatau rāmapādāv anuvratau
kālaṃ gatam api snehān na jajñāte 'tidhārmikau
evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
dharme prayatamānānāṃ paurakāryeṣu nityadā
vihṛtya lākaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ
trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ
kasya cit tv atha kālasya rāme dharmapathe sthite
kālas tāpasarūpeṇa rājadvāram upāgamat
so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt
dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala
tasya tad vacanaṃ śrutvā saumitris tvarayānvitaḥ
nyavedayata rāmāya tāpasasya vivakṣitam
jayasva rājan dharmeṇa ubhau lokau mahādyute
dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ
tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk
saumitris tu tathety uktvā prāveśayata taṃ munim
jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ
so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
ṛṣir madhurayā vācā vardhasvety āha rāghavam
tasmai rāmo mahātejāḥ pūjām arghya purogamām
dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame
pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
āsane kāñcane divye niṣasāda mahāyaśāḥ
tam uvāca tato rāmaḥ svāgataṃ te mahāmune
prāpayasva ca vākyāni yato dūtas tvam āgataḥ
codito rājasiṃhena munir vākyam udīrayat
dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ
yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
bhaved vai munimukhyasya vacanaṃ yady avekṣase
tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ
tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ
yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate
śṛṇu rāma mahābāho yadartham aham āhataḥ
pitāmahena devena preṣito 'smi mahābala
tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ
pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
samayas te mahābāho svarlokān parirakṣitum
saṃkṣipya ca purā lokān māyayā svayam eva hi
mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ
bhogavantaṃ tato nāgam anantam udake śayam
māyayā janayitvā tvaṃ dvau ca sattvau mahābalau
madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
iyaṃ parvatasaṃbādhā medinī cābhavan mahī
padme divyārkasaṃkāśe nābhyām utpādya mām api
prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam
so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān
tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
samutpanneṣu kṛtyeṣu lokasāhyāya kalpase
sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ
daśavarṣasahasrāṇi daśavarṣaśatāni ca
kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā
sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
kālo naravaraśreṣṭha samīpam upavartitum
yadi bhūyo mahārāja prajā icchasy upāsitum
vasa vā vīra bhadraṃ te evam āha pitāmahaḥ
atha vā vijigīṣā te suralokāya rāghava
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ
śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt
śrutaṃ me devadevasya vākyaṃ paramam adbhutam
prītir hi mahatī jātā tavāgamanasaṃbhavā
bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā
mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ
tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
rāmasya darśanākāṅkṣī rājadvāram upāgamat
so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate
munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
abhivādya mahātmānaṃ vākyam etad uvāca ha
kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām
tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā
asmin kṣaṇe māṃ saumitre rāmāya prativedaya
viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā
bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi
tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
cintayām āsa manasā tasya vākyasya niścayam
ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
iti buddhyā viniścitya rāghavāya nyavedayat
lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha
so 'bhivādya mahātmānaṃ jvalantam iva tejasā
kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata
tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala
adya varṣasahasrasya samāptir mama rāghava
so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha
tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
bhojanaṃ munimukhyāya yathāsiddham upāharat
sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
sādhu rāmeti saṃbhāṣya svam āśramam upāgamat
tasmin gate mahātejā rāghavaḥ prītamānasaḥ
saṃsmṛtya kālavākyāni tato duḥkham upeyivān
duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
avānmukho dīnamanā vyāhartuṃ na śaśāka ha
tato buddhyā viniścitya kālavākyāni rāghavaḥ
naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ
avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam
rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt
na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi
pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī
jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya
hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ
yadi prītir mahārāja yady anugrāhyatā mayi
jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava
lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ
mantriṇaḥ samupānīya tathaiva ca purodhasaṃ
abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ
durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca
tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata
vasiṣṭhas tu mahātejā vākyam etad uvāca ha
dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam
lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ
tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ
vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet
tato dharme vinaṣṭe tu trailokye sacarācaram
sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ
sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam
lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha
teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam
śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt
visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ
tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam
rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ
lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha
sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ
nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha
anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ
devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā
adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam
pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha
tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ
hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha
visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt
adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam
praveśayata saṃbhārān mā bhūt kālātyayo yathā
adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim
tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan
bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt
satyena hi śape rājan svargaloke na caiva hi
na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana
imau kuśīlavau rājann abhiṣiñca narādhipa
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
idaṃ gamanam asmākaṃ svargāyākhyāntu māciram
tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt
vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ
vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt
tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
gacchantam anugacchāmo yato rāma gamiṣyasi
eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā
paureṣu yadi te prītir yadi sneho hy anuttamaḥ
saputradārāḥ kākutstha samaṃ gacchāma satpatham
tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara
sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt
evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca
daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau
abhiṣicya tu tau vīrau prasthāpya svapure tathā
dūtān saṃpreṣayām āsa śatrughnāya mahātmane
te dūtā rāmavākyena coditā laghuvikramāḥ
prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani
tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat
lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
putrayor abhiṣekaṃ ca paurānugamanaṃ tathā
kuśasya nagarī ramyā vindhyaparvatarodhasi
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā
śrāvitā ca purī ramyā śrāvatīti lavasya ca
ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam
evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
viremus te tato dūtās tvara rājann iti bruvan
śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
prakṛtīs tu samānīya kāñcanaṃ ca purohitam
teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha
tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
subāhur madhurāṃ lebhe śatrughātī ca vaidiśam
dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
dhanadhānyasamāyuktau sthāpayām āsa pārthivau
tato visṛjya rājānaṃ vaidiśe śatrughātinam
jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ
sa dadarśa mahātmānaṃ jvalantam iva pāvakam
kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ
so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
uvāca vākyaṃ dharmajño dharmam evānucintayan
kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
tavānugamane rājan viddhi māṃ kṛtaniścayam
na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ
tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt
tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ
devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
rāma kṣayaṃ viditvā te sarva eva samāgatāḥ
te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ
yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ
evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā
yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi
prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi
tam evam uktvā kākutstho hanūmantam athābravīt
jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya
matkathāḥ pracariṣyanti yāval loke harīśvara
tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya
tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt
prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt
agnihotraṃ vrajatv agre sarpir jvalitapāvakam
vājapeyātapatraṃ ca śobhayānaṃ mahāpatham
tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim
tataḥ kṣaumāmbaradharo brahma cāvartayan param
kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha
avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān
rāmasya pārśve savye tu padmā śrīḥ susamāhitā
dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ
śarā nānāvidhāś cāpi dhanur āyatavigraham
anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ
vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ
ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
anvagacchanta kākutsthaṃ svargadvāram upāgatam
taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ
sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
rāmavratam upāgamya rāghavaṃ samanuvratāḥ
tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
saputradārāḥ kākutstham anvagacchan mahāmatim
mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat
tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ
snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam
na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam
draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ
ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ
adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ
atha tasmin muhūrte tu brahmā lokapitāmahaḥ
sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ
āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ
papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat
tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame
tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava
bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam
tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām
tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
yām icchasi mahātejas tāṃ tanuṃ praviśa svayam
pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ
tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ
ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
suparṇanāgayakṣāś ca daityadānavarākṣasāḥ
sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam
atha viṣṇur mahātejāḥ pitāmaham uvāca ha
eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata
ime hi sarve snehān mām anuyātā manasvinaḥ
bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte
tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
lokān sāntānikān nāma yāsyantīme samāgatāḥ
yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
sarvair eva guṇair yukte brahmalokād anantare
vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ
yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire
tathoktavati deveśe gopratāram upāgatāḥ
bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ
avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata
tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
divyā divyena vapuṣā devā dīptā ivābhavan
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
prāpya tat toyavikledaṃ devalokam upāgaman
devānāṃ yasya yā yonir vānarā ṛṣkarākṣasāḥ
tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi
tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ
etāvad eva ākhyānaṃ sottaraṃ brahmapūjitam
rāmāyaṇam iti khyātaṃ mukhyaṃ vālmīkinā kṛtam

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.