pariśiṣṭam

bāṇa-praśastayaḥ

śleṣe kecana śabdagumphaviṣaye kecid rase cāpare
'laṅkāre katicitsadarthaviṣaye cānye kathāvarṇane /
āḥ sarvatra gabhīradhīrakavitāvindyāṭavīcāturī-
sañcārī kavikumbhikumbhabhiduro bāṇastu pañcānanaḥ // 1 //

(śrīcandradevasya)

hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ
śrīharṣeṇa samarpitāni kavaye bāṇāya kutrādya tat /
yā bāṇena tu tasya sūktinikarairuṭṭaṅkitāḥ kīrtayas
tāḥ kalpapralaye 'pi yānti na manāṅ manye parimlānatām // 2 //

(ruyyakakṛtavyaktivivekavyākhyāne)

artheśvaraṃ hanta bhaje 'bhinandaṃ vāgīśvaraṃ vākpatirājamīḍe /
raseśvaraṃ naumi ca kālidāsaṃ bāṇaṃ tu sarvaśvaramānato 'smi // 3 //

(udayasundaryāṃ soḍhvalasya)

pariśīlitaiva sarasaṃ kavirājairbahubhiratra vāgdevī /
bāṇena tu vaijātyāt kathayati nāmaiva vāṇīti // 4 //

(viśveśvarasya)

kādambarīsahodaryā sudhaye vai budhe hṛdi /
harṣākhyāyikayā khyātiṃ bāṇo 'bdhiriva labdavān // 5 //
śaśvadbāṇadvitīyena namadākāradhāriṇā /
dhanuṣeva guṇāḍhyena niḥśeṣo rañjito janaḥ // 6 //

(trivikramasya)

jātā śikhaṇḍinī prāgyathā śikhaṇḍī tathāvagacchāmi /
prāgalbhyamadhikamāptuṃ vāṇī bāṇo babhūveti // 7 //

(govardhanasya)

hṛdi lagnena bāṇena yanmando 'pi padakramaḥ /
bhavet kavikuraṅgāṇāṃ cāpalaṃ tatra kāraṇam // 8 //
subandhurbāṇabhaṭṭaśca kavirāja iti trayaḥ /
vakroktimārganipuṇāścaturtho vidyate na vā // 9 //
sacitravarṇavicchittihāriṇoravanīpatiḥ /
śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // 10 //

(navasāhasāṅke)

pratikavibhedanabāṇaḥ kavitātarugahanaviharaṇamayūraḥ /
sahṛdayalokasubandhurjayati śrībhaṭṭabāṇakavirājaḥ // 11 //

(vīranārāyaṇacarite)

yuktaṃ kādambarīṃ śrutvā kavayo maunamāśritāḥ /
bāṇadhvanāvanadhyāyo bhavatīti smṛtiryataḥ // 12 //
rucirasvaravarṇapadā rasabhāvavatī jaganmano harati /
tatkiṃ taruṇī nahi nahi, vāṇī bāṇasya madhuraśīlasya // 13 //
saharṣacaritā śaśvatkṛtakādambarīkathā /
bāṇasya vāṇyanārteva svacchandaṃ bhramati kṣitau // 14 //
bāṇaṃ satkavigīrvāṇamanubadhnāti kaḥ kaviḥ /
sindhumandhuḥ kimanveti dyumaṇiḥ katamo maṇiḥ // 15 //

(raghunāthacarite)

śabdārthayoḥ samo gumphaḥ pāñcālī rītiriṣyate /
śilābhaṭṭārikāvāci bāṇoktiṣu ca sā yadi // 16 //
kevalo 'pi sphuran bāṇaḥ karoti vimadān kavīn /
ki punaḥ kḷptasandhānapulindakṛtasannidhiḥ // 17 //

(dhanapālasya)

daṇḍītyupasthite sadyaḥ kavīnāṃ kampatāṃ manaḥ /
praviṣṭhe tvantaraṃ bāṇe kaṇṭhe vāgeva rudhyate // 18 //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.