Āryatārāsragdharāstotra

oṃ namo bhagavatyai āryatārāyai.

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
saṃpatsaṃparkarāganāticiraracitālaktakavyaktabhaktī /
bhaktyā pādau tavārye karapuṭamukuṭātopabhugnottamāṅgas
tāriṇy āpaccharaṇyair navanutikusumasragbhir abhyarcayāmi // Tss_1
durlaṅghe duḥkhavahnau vinipatitatanur durbhagaḥ kāṃdiśīkaḥ
kiṃ kiṃ mūḍhaḥ karomīty asakṛd api kṛtārambhavaiyarthyakhinnaḥ /
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmīm
ālokāśānibaddhaḥ paragatigamanas tvāṃ śraye pāpahantrīṃ // Tss_2
sarvasmin satvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā
tanmadhye tadgraheṇa grahaṇam upagataṃ mādṛśasyāpy avaśyam /
sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ
duḥkhīvāhaṃ tathāpi pratapati dhig aho duṣkṛtaṃ durvidagdham // Tss_3
dhig dhig māṃ mandabhāgyaṃ divasakararucāpy apraṇuṇṇāndhakāraṃ
tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ /
ratnadvīpapratolyāvipulamaṇiguhāgehagarbhe daridraṃ
nāthīkṛtvāpy ānāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm // Tss_4
mātāpi stanyahetor viruvati bahuśaḥ khedam āyāti putre
krodhaṃ dhatte pitāpi pratidivasam asatprārthanāsu prayuktaḥ /
tvaṃ tu trailokyavāñchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo 'bhyārcitārthān visṛjasi na ca te vikriyā jātu kācit // Tss_5
yo yaḥ kleśoghavahnijvalitatanur ahaṃ tāraṇī tasya tasye-
tyātmopajñāṃ pratijñāṃ kuru mayi saphalāṃ duḥkhapātālamagne /
vardhante yāvad ante paruṣaparibhavāḥ prāṇināṃ duḥkhavegāḥ
samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvad evānukampā // Tss_6
ity uccair ūrdhvabāhau nadati nutipadavyājam ākrandanādaṃ
nārhaty anyo 'py upekṣāṃ janani janayituṃ kiṃ punar yādṛśī tvam /
tvattaḥ paśyan pareṣām abhimatavibhavaprārthanāḥ prāptakāmā
dahye sahyena bhūyastaram aratibhuvā saṃtatāntarjvareṇa // Tss_7
pāpī yady asmi kasmāt tvayi mama mahatī vardhate bhaktir eṣā
śrutyā smṛtyā ca nāmno 'py apaharasi haṭhāt pāpam ekā tvam eva /
tyaktavyāpārabhārā nudasi mayi kathaṃ kathyatāṃ tathyakathye
pathyaṃ glāne mariṣyaty api vipulakṛpaḥ kiṃ bhiṣag rorudhīti // Tss_8
māyāmātsaryamānaprabhṛtibhir adhamais tulyakālaṃ kramāc ca
svair doṣair vākyamāno maṭhakarabha ivānekasādhāraṇāṃsaḥ /
yuṣmatpādābjapūjāṃ kṣaṇam api na labhe yat tadarthaṃ viśeṣād
eṣā kārpaṇyadīnākṣarapadaracanā syān mamāvandhyakāmā // Tss_9
kalpāntabhrāntavātabhramitajalavalallolakallolahelā-
saṃkṣobhotkṣiptavelātaṭavikaṭacaṭasphoṭamoṭāṭṭahāsāt /
majjadbhir bhinnanaukaiḥ sakaruṇaruditākrandaniṣpandamandaiḥ
svacchandaṃ devi sadyas tvadabhibhūtiparais tīram uttīryate 'bdheḥ // Tss_10
dhūmabhrāntābhragarbhodbhavagagaṇagṛhotsaṅgariṅgatsphuliṅga-
sphūrjaj jvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ /
tvayy ābaddhapraṇamāñjalipuṭamukuṭā gadgadodgītayājñāḥ
prodyadvidyudvilāsojjvalajaladajavair āpriyante kṣaṇena // Tss_11
dānāṃbhaḥpūryamāṇobhayakaṭakaṭakālambirolambamālā-
huṃkārāhūyamānapratigajajanitadveṣavahner dvipasya /
dantāntottuṅgadolātalatulitatanus tvām anusmṛtya mṛtyuṃ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥkoṭikoṭṭopaviṣṭaḥ // Tss_12
prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ
śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān /
dasyūn dāsye niyuṅkte sabhṛkuṭīkuṭilabhrūkaṭākṣekṣitākṣāṃś
cintālekhany akhinnasphuṭalikhitapadaṃ nāmadhāmaśriyāṃ te // Tss_13
vajrakrūraprahāraprakharaṇakhamukhotkhātamattebhakumbhaś
cyotatsāndrāsradhautasphuṭavikaṭasaṭāsaṃkaṭaskandhasaṃdhiḥ /
krudhyann āpitsur ārād upari mṛgaripus tīkṣṇadāṃṣṭrotkaṭāsyas
trasyann āvṛtya yāti tvaducitaracitastotradugdhārthavācaḥ // Tss_14
dhūmāvartāndhakārākṛtivikṛtiphaṇisphāraphūtkārapūra-
vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ /
pāpāt saṃbhūya bhūyas tava guṇagaṇanā tatparas tvatparātmā
dhatte mattālimālāvalayakuvalayasragvibhūṣāṃ vibhūtiṃ // Tss_15
bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśaś
cañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ /
kṣuttṛṭkṣāmoṣṭhakaṇṭhas tyajati sa sapadi vyāpadaṃ tāṃ durantāṃ
yo yāyād āryātārācaraṇaśaraṇatāṃ snigdhavandhūjjhito 'pi // Tss_16
māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍaṃbaroḍḍāmarāṇi /
tvattantroddhāryamantrasmṛtihṛtaduritasyā vahanty apradhṛṣyaṃ
pretaprotāntratantrīnicayaviracitasrāñji rakṣāṃsi rakṣāṃ // Tss_17
garjajjīmūtamūrtitrimadamadanadībadhhadhārāndhakāre
vidyuddyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe /
ruddhaḥ saṃgrāmakāle prabalabhujabalair vidviṣadbhir dviṣadbhis
tvaddattotsāhapuṣṭiḥ prasabham arimahīm ekavīraḥ pinaṣṭi // Tss_18
pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra-
tvaṅmāṃsāsaktanāḍīmukhakuharagalajjantujagdhakṣatāṅgāḥ /
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkāyatākṣāḥ // Tss_19
viśrāntaṃ śrotrapātre gurubhir upahṛtāṃ yāsya nāmnāyaṃ bhaikṣyaṃ
vidvadgoṣṭhīṣu yaś ca śrutadhanavirahān mūkatām abhyupaiti /
sarvālaṃkārabhūṣāvibhāvasamuditaṃ prāpya vāgīśvaratvaṃ
so 'pi tvadbhaktiśaktyā harati nṛpasabhe vādisiṃhāsanāni // Tss_20
bhūśayyādhūlidhūmrasphuṭitakaṭakaṭīkarpaṭodghāṭitāṅgo
yūkāyuṃṣi prapiṃśan parapurapurataḥ karpare tarpaṇārthī /
tvām ārādhyādhyavasyanvarayuvativahaccāmarasmeracārvīm
urvīṃ dhatte madāndhadvipadaśanaghanām uddhṛtaikātapatrāṃ // Tss_21
sevākarmāntaśilpāpraṇayavinimayopāyaparyāyakhinnaḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittam aprāpnuvantaḥ /
daivātikrāmanīṃ tvāṃ kṛpaṇajanajanany artham abhyarthya bhūyo
bhūmer nirvāntacāmīkaranikaranidhīn nirddhanā prāpnuvanti // Tss_22
vṛttichede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrād ātmaṃbharitvāt svajanasutasuhṛdbandhubhir varjyamānaḥ /
tvayy āvedya svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇām
īṣṭe svāntaḥpurastrīvalayajhaṇajhaṇājātanidrāprabodhaḥ // Tss_23
cakraṃdikcakracumbi sphuradurukiraṇā lakṣaṇālaṃkṛtāstrī
ṣaḍdanto dantimukhyaḥ śikhigalaruciraśyāmaromā varāśvaḥ /
bhāsvadbhāsvanmayūkho maṇir amalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ
senānīr vīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt // Tss_24
svacchandaś candanāṃbhaḥsurabhimaṇiśilādattasaṃketakāntaḥ
kāntākrīḍānurāgād abhinavaracitātithyatathyopacāraḥ /
tvadvidyālabdhasiddhir malayamadhuvanaṃ yāti vidyādharendraḥ
khaḍgāṃśuśyāmapīnonnatabhujaparigha prollasatpārihāryaḥ // Tss_25
hārākrāntastanāntāḥ śravaṇakuvalayaspardhamānāyatākṣā
mandārodāraveṇītaruṇaparimalāmoghamādyaddvirephāḥ /
kācīnādānubandhoddhatataracaraṇodāramañjīratūryās
tvannāthaṃ prārthayante smaramadamuditāḥ sādarā devakanyāḥ // Tss_26
ratnacchannāntavāpīkanakakamalinīvajrakiñjalkamālām
unmajjatpārijātadrumadhuramadhūddhūtadhūlīvitānām /
vīṇāveṇupravīṇāmarapuraramaṇīdattamādhūryatūryāṃ
kṛtvāyuṣmatsaparyām anubhavati ciraṃ nandanodyānayātrām // Tss_27
karpūrailālavaṅgatvagagarunaladakṣogandhodakāyāṃ
dāntākandarpadarpotkaṭakucakuharāvartaviśrāntavīcyām /
mandākinyām amandacchaṭasalilasaritkrīḍayā sundarībhiḥ
krīḍanti tvadgatāntaḥkaraṇapariṇatottaptapuṇyaprabhāvāḥ // Tss_28
gīrvāṇagrāmaṇībhir vinayabharanamanmaulibhir vanditājñaḥ
svargotsaṅge dhirūḍhaḥ surakariṇi raṇadbhūṣaṇodbhāsitāṅge /
śacyā dordāmadolāviralavalayitoddāmaromāñcamūrtiḥ
pūtas tvaddṛṣṭipātair avati suramahīṃ hīrabhinnaprakoṣṭhaḥ // Tss_29
cūḍāratnāvataṃsāsanagatasugatavyomalakṣmīvitānaṃ
prodyadbālārkakoṭipaṭutarakiraṇāpūryamānatrilokam /
prauḍhālīḍhaikapadaṃ kramabharavinamadbrahmarudrendraviṣṇu
tvadrūpaṃ bhāvyamānaṃ bhavati bhavabhayocchittaye janmabhājām // Tss_30
paśyanty eke sakopaṃ praharaṇakiraṇodgūrṇadordaṇḍakhaṇḍa-
vyāptavyomāntarālaṃ valayaphaṇiphaṇādāruṇāhāryacaryām /
dviṣṭavyuttrāsihāsoḍḍamaraḍamarukoḍḍāmarāsphālavelā-
vetālottālatālapramadamadamahākelikolāhalogram // Tss_31
kecit tv ekaikaromodgamagatagagaṇābhogabhūbhūtalastha-
svasthabrahmendrarudraprabhṛtinaramarutsiddhagandharvanāgam /
dikcakrākrāmidhāmasthitasugataśatānantanirmāṇacitram
citraṃ trailokyavandyaṃ sthiracararacitāśeṣabhāvasvabhāvam // Tss_32
lākṣāsindūrarāgāruṇatarakiraṇādityalauhityam eke
śrīmatsāndrendranīlopaladaladalitakṣodanīlaṃ tathānye /
kṣīrābdhikṣubdhadugdhādhikataradhavalaṃ kāñcanābhaṃ ca kecit
tvadrūpaṃ viśvarūpaṃ sphaṭikavad upadhāyuktibhedād vibhinnam // Tss_33
sārvajñajñānadīpaprakaṭitasakalajñeyatattvaikasākṣī
sākṣād vetti tvadīyaṃ guṇagaṇagaṇanāṃ sarvavit tatsuto vā /
yat tu vyādāya vaktraṃ valibhujaraṭitaṃ mādṛśo raṭīti
vyāpat sā tīvraduḥkhajvarajanitarujaścetaso hāsyahetuḥ // Tss_34
yan me vijñapsyamānaṃ prathamataram adas tvaṃ viśeṣeṇa vettrī
tvadvyāhārātirekaśramavidhir abudhasvāntasaṃtoṣahetuḥ /
kiṃ tu snigdhasya bandhor viṣaṃ iva purato duḥkham udgīrya vācā
jñātārthasyāpi duḥkhī hṛdayalaghutayā svasthatāṃ vindatīva // Tss_35
kalyāṇānandasindhuprakaṭaśaśikale śītalāṃ dehi dṛṣṭiṃ
puṣṭiṃ jñānopadeśaiḥ kuru ghanakaruṇe dhvaṃsaya dhvāntamantaḥ /
tvatstotrāṃbhaḥpavitrīkṛtamanasi mayi śreyasaḥ sthānam ekaṃ
dṛṣṭaṃ yasmād amoghaṃ jagati tava guṇastotramātraṃ prajānām // Tss_36
saṃstutya tvadguṇaughāvayavam aniyateyattam āptaṃ mayā yat /
puṇyaṃ puṇyāhavāñchāphalamadhurarasāsvādam āmuktibhogyam /
lokas tenāryalokeśvaracaraṇatalasvastikasvasticihnām
ahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvatyupākhyām // Tss_37

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.