sarvam avidyāmūlaṃ saṃsārataruprakāravaicitryam /
jñātum vaktuṃ hantuṃ kaḥ śakto 'nyatra sarvajñāt // KAvk_75.1 //
śrāvastyāṃ svastimān pūrvaṃ jino jetavane sthitaḥ /
aśeṣadarśī bhagavān bhikṣusaṃgham abhāṣata // KAvk_75.2 //
śṛṇuta śreyase jñānālokanirmalamānasāḥ /
pratītyasamutpādaṃ vaḥ kathayāmi yathākramam // KAvk_75.3 //
avidyāvāsanaiveyaṃ duḥkhaskandhasya bhūyasaḥ /
saṃsāraviṣavṛkṣasya mūlabandhavidhāyinī // KAvk_75.4 //
tatpratyayas tu saṃskārāḥ kāyavāṅmānasātmakāḥ /
saṃskārotthaṃ ca vijñānaṃ manaḥṣaṣṭhendriyātmakamn // KAvk_75.5 //
tatpratyayaṃ nāmarūpaṃ saṃjñāsaṃdarśanābhidham /
manaḥṣaṣṭhendriyasthānaṃ ṣaḍāyatanam apy ataḥ // KAvk_75.6 //
ṣaḍāyatanasaṃśleṣaḥ sparśa ity abhidhīyate /
ṣaṭsparśānubhavo yaś ca vedanā sā prakīrtitā // KAvk_75.7 //
tayā viṣayasaṃkleśarāgāt tṛṣṇā prajāyate /
kāmādiṣu tadudbhūtam upādānaṃ pravartate // KAvk_75.8 //
upādānodbhavaḥ kāmarūpārūpyamayo bhavaḥ /
nānāyoniparāvṛttyā jātir bhavasamudbhavā // KAvk_75.9 //
jarāmaraṇaśokādisaṃtatir jātisaṃśrayā /
avidyādinirodhena teṣāṃ vyuparamakramaḥ // KAvk_75.10 //
pratītyotpādo 'yaṃ bahugatir avidyākṛtapadaḥ
sa cintyo yuṣmābhir vijanavanaviśrāmaśamibhiḥ /
parijñātaḥ samyag vrajati kila kālena tanutāṃ
tanutvaṃ saṃprāptaḥ sukhataranivāryaś ca bhavati // KAvk_75.11 //

iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ pratītyasamutpādāvadānaṃ pañcasaptatitamaḥ pallavaḥ |

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.