Hastavālaprakaraṇavṛttiḥ (Hvpv)

mañjuśrīye jñānasattvāya

namaḥ trailokye vyavahāramātre sati paramarthābhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇāviparyayajñānasaṃprāptaye śāstraracaneyaṃ //

rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ /
tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva // Hvpv_1 (6) //
sarvāṇyāśritavastūni svarupe suvicarite /
āśritānyanyato yāvat saṃvṛtijñānagocaraḥ // Hvpv_2 (24) //
niraṃśānāmacintyatvadaṇtyo 'pyavastunā samaḥ /
bhrāntamatramataḥ prājñair na cintyaṃ paramārthataḥ // Hvpv_3 (45) //
bhrāntaṃ tadapya samyaktvad yathā bhanaṃ tathāsti na /
anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet // Hvpv_4 //
sarvamevāśritaṃ yena vidyate sūksmabuddhinā /
tyajet sa buddhiman suṣthurāgādyahibhayaṃ yathā // Hvpv_5 //
laukikārthavicareṣu lokasiddhimanuvrajet /
kleśan sarvasaṃ tyaktumana yateta paramārthataḥ // Hvpv_6 //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.